4. Saññojanagocchakaṃ

20. Saññojanadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Saññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭicca sīlabbataparāmāsasaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭicca mānasaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanaṃ paṭicca avijjāsaññojanaṃ, paṭighasaññojanaṃ paṭicca issāsaññojanaṃ avijjāsaññojanaṃ, paṭighasaññojanaṃ paṭicca macchariyasaññojanaṃ avijjāsaññojanaṃ, paṭighasaññojanaṃ paṭicca avijjāsaññojanaṃ, mānasaññojanaṃ paṭicca bhavarāgasaññojanaṃ avijjāsaññojanaṃ, bhavarāgasaññojanaṃ paṭicca avijjāsaññojanaṃ, vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ. (1)

Saññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā – saññojane paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Saññojanaṃ dhammaṃ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ bandhitabbaṃ). (3)

2. Nosaññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā – nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Nosaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā – nosaññojane khandhe paṭicca saññojanā. (2)

Nosaññojanaṃ dhammaṃ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

3. Saññojanañca nosaññojanañca dhammaṃ paṭicca saññojano dhammo uppajjati hetupaccayā – kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ bandhitabbaṃ). (1)

Saññojanañca nosaññojanañca dhammaṃ paṭicca nosaññojano dhammo uppajjati hetupaccayā – nosaññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe…. (2)

Saññojanañca nosaññojanañca dhammaṃ paṭicca saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – nosaññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ…pe… (cakkaṃ bandhitabbaṃ). (3)

(Ārammaṇapaccaye rūpaṃ natthi. Adhipatipaccayo hetusadiso, vicikicchāsaññojanaṃ natthi.) Anantarapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

4. Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

5. Saññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā – vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ. (1)

Nosaññojanaṃ dhammaṃ paṭicca nosaññojano dhammo uppajjati nahetupaccayā – ahetukaṃ nosaññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (yāva asaññasattā). (1)

Nosaññojanaṃ dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā – vicikicchāsahagate uddhaccasahagate khandhe paṭicca avijjāsaññojanaṃ. (2)

Saññojanañca nosaññojanañca dhammaṃ paṭicca saññojano dhammo uppajjati nahetupaccayā – vicikicchāsaññojanañca sampayuttake ca khandhe paṭicca avijjāsaññojanaṃ. (3)

(Saṃkhittaṃ. Āsavagocchakasadisaṃ. Naārammaṇāpi sabbe uddharitabbā.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

6. Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava , naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

7. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (evaṃ sabbaṃ gaṇetabbaṃ).

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

8. Nahetupaccayā ārammaṇe cattāri (sabbattha cattāri) vipāke ekaṃ, āhāre cattāri…pe… magge tīṇi, sampayutte cattāri…pe… avigate cattāri.

Paccanīyānulomaṃ.

2. Sahajātavāro

9. Saññojanaṃ dhammaṃ sahajāto saññojano dhammo uppajjati hetupaccayā (paṭiccavārasadisaṃ).

3. Paccayavāro

1-4. Paccayānulomādi

Hetupaccayo

10. Saññojanaṃ dhammaṃ paccayā saññojano dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisaṃ).

Nosaññojanaṃ dhammaṃ paccayā nosaññojano dhammo uppajjati hetupaccayā – nosaññojanaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, vatthuṃ paccayā nosaññojanā khandhā. (1)

Nosaññojanaṃ dhammaṃ paccayā saññojano dhammo uppajjati hetupaccayā – nosaññojane khandhe paccayā saññojanā, vatthuṃ paccayā saññojanā. (2)

Nosaññojanaṃ dhammaṃ paccayā saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – nosaññojanaṃ ekaṃ khandhaṃ paccayā tayo khandhā saññojanañca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… vatthuṃ paccayā saññojanā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, vatthuṃ paccayā saññojanā sampayuttakā ca khandhā. (3)

11. Saññojanañca nosaññojanañca dhammaṃ paccayā saññojano dhammo uppajjati hetupaccayā – kāmarāgasaññojanañca sampayuttake ca khandhe paccayā diṭṭhisaññojanaṃ avijjāsaññojanaṃ, kāmarāgasaññojanañca vatthuñca paccayā diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ) (1)

Saññojanañca nosaññojanañca dhammaṃ paccayā nosaññojano dhammo uppajjati hetupaccayā – nosaññojanaṃ ekaṃ khandhañca saññojane ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… (cakkaṃ). Saññojane ca vatthuñca paccayā nosaññojanā khandhā. (2)

Saññojanañca nosaññojanañca dhammaṃ paccayā saññojano ca nosaññojano ca dhammā uppajjanti hetupaccayā – nosaññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paccayā tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… (cakkaṃ). Kāmarāgasaññojanañca vatthuñca paccayā diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā (cakkaṃ. Saṃkhittaṃ). (3)

12. Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṃ…pe… avigate nava.

13. Nahetuyā cattāri (yattha yattha vatthu labbhati, tattha tattha ninnetabbaṃ), naārammaṇe tīṇi…pe… novigate tīṇi.

4. Nissayavāro

(Evaṃ itarepi dve gaṇanā ca nissayavāro ca kātabbo.)

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

Hetupaccayo

14. Saññojanaṃ dhammaṃ saṃsaṭṭho saññojano dhammo uppajjati hetupaccayā – kāmarāgasaññojanaṃ saṃsaṭṭhaṃ diṭṭhisaññojanaṃ avijjāsaññojanaṃ (evaṃ nava pañhā. Arūpāyeva kātabbā).

6. Sampayuttavāro

(Saṃsaṭṭhavāropi sampayuttavāropi evaṃ kātabbā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

15. Saññojano dhammo saññojanassa dhammassa hetupaccayena paccayo – saññojanā hetū sampayuttakānaṃ saññojanānaṃ hetupaccayena paccayo. (1)

Saññojano dhammo nosaññojanassa dhammassa hetupaccayena paccayo – saññojanā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (2)

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa hetupaccayena paccayo – saññojanā hetū sampayuttakānaṃ khandhānaṃ saññojanānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

16. Nosaññojano dhammo nosaññojanassa dhammassa hetupaccayena paccayo – nosaññojanā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

17. Saññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo – saññojane ārabbha saññojanā uppajjanti. (Mūlaṃ kātabbaṃ) saññojane ārabbha nosaññojanā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) saññojane ārabbha saññojanā ca sampayuttakā ca khandhā uppajjanti. (3)

18. Nosaññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ…pe… nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā nosaññojane pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ …pe… vatthuṃ nosaññojane khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena nosaññojanacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… nosaññojanā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa , anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nosaññojane khandhe assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ nosaññojane khandhe assādeti abhinandati, taṃ ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti. (3)

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa ārammaṇapaccayena paccayo… tīṇi (ārabbhayeva kātabbā).

Adhipatipaccayo

19. Saññojano dhammo saññojanassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – saññojanaṃ garuṃ katvā…pe… tīṇi (garukārammaṇā).

Nosaññojano dhammo nosaññojanassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… tīṇi (tiṇṇampi ārammaṇādhipati, sahajātādhipatipi kātabbā, vibhajitabbā tīṇipi).

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – saññojane ca sampayuttake ca khandhe garuṃ katvā…pe… tīṇi.

Anantarapaccayo

20. Saññojano dhammo saññojanassa dhammassa anantarapaccayena paccayo – purimā purimā saññojanā pacchimānaṃ pacchimānaṃ saññojanānaṃ anantarapaccayena paccayo… tīṇi.

Nosaññojano dhammo nosaññojanassa dhammassa anantarapaccayena paccayo – purimā purimā nosaññojanā khandhā pacchimānaṃ…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa anantarapaccayena paccayo – purimā purimā nosaññojanā khandhā pacchimānaṃ pacchimānaṃ saññojanānaṃ anantarapaccayena paccayo; āvajjanā saññojanānaṃ anantarapaccayena paccayo (evaṃ dvepi kātabbā). (3)

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa anantarapaccayena paccayo… tīṇi.

Samanantarapaccayādi

21. Saññojano dhammo saññojanassa dhammassa samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava.

Upanissayapaccayo

22. Saññojano dhammo saññojanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saññojanā saññojanānaṃ upanissayapaccayena paccayo (evaṃ tīṇipi).

23. Nosaññojano dhammo nosaññojanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti , mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ, rāgaṃ…pe… patthanaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saññojanānaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. (3)

Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa upanissayapaccayena paccayo… tīṇi.

Purejātapaccayo

24. Nosaññojano dhammo nosaññojanassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu nosaññojanānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu saññojanānaṃ purejātapaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti, abhinandati, taṃ ārabbha saññojanā ca sampayuttakā ca khandhā uppajjanti. Vatthupurejātaṃ – vatthu saññojanānaṃ sampayuttakānañca khandhānaṃ purejātapaccayena paccayo. (3)

Pacchājātapaccayo

25. Saññojano dhammo nosaññojanassa dhammassa pacchājātapaccayena paccayo… ekaṃ.

Nosaññojano dhammo nosaññojanassa dhammassa pacchājātapaccayena paccayo…pe…. (1)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa pacchājātapaccayena paccayo…pe…. (1)

Āsevanapaccayo

26. Saññojano dhammo saññojanassa dhammassa āsevanapaccayena paccayo… nava.

Kammapaccayādi

27. Nosaññojano dhammo nosaññojanassa dhammassa kammapaccayena paccayo… tīṇi… vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… nava.

Vippayuttapaccayo

28. Saññojano dhammo nosaññojanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (vibhajitabbaṃ). (1)

Nosaññojano dhammo nosaññojanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (vibhajitabbaṃ). (1)

Nosaññojano dhammo saññojanassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saññojanānaṃ vippayuttapaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saññojanānaṃ sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. (3)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (vibhajitabbaṃ). (1)

Atthipaccayo

29. Saññojano dhammo saññojanassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisaṃ). (1)

Saññojano dhammo nosaññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (2)

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

30. Nosaññojano dhammo nosaññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ). (1)

Nosaññojano dhammo saññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – nosaññojanā khandhā sampayuttakānaṃ saññojanānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, vatthu saññojanānaṃ atthipaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – nosaññojano…pe… (saṃkhittaṃ, āsavasadisaṃ). (3)

31. Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (āsavasadisaṃ). (1)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (vibhajitabbaṃ āsavasadisaṃ). (2)

Saññojano ca nosaññojano ca dhammā saññojanassa ca nosaññojanassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ (vibhajitabbaṃ āsavasadisaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

32. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṃ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

33. Saññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Saññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

34. Nosaññojano dhammo nosaññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Nosaññojano dhammo saññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Nosaññojano dhammo saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

35. Saññojano ca nosaññojano ca dhammā saññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saññojano ca nosaññojano ca dhammā nosaññojanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Saññojano ca nosaññojano ca dhammā saññojanassa ca nosaññojanassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

36. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

37. Hetupaccayā naārammaṇe cattāri…pe… nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri…pe… namagge cattāri, nasampayutte dve, navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

38. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā) , avigate nava.

Saññojanadukaṃ niṭṭhitaṃ.

21. Saññojaniyadukaṃ

1-7. Paṭiccavārādi

39. Saññojaniyaṃ dhammaṃ paṭicca saññojaniyo dhammo uppajjati hetupaccayā – saññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe….

(Cūḷantaraduke lokiyadukasadisaṃ, ninnānākaraṇaṃ.)

Saññojaniyadukaṃ niṭṭhitaṃ.

22. Saññojanasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

40. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

41. Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ …pe… dve khandhe…pe… uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe…. (1)

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

42. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Ārammaṇapaccayo

43. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – saññojanasampayuttaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe…. (1)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati ārammaṇapaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (2)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

44. Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati ārammaṇapaccayā – saññojanavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Adhipatipaccayo

45. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati adhipatipaccayā… tīṇi.

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā… ekaṃ.

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati adhipatipaccayā – saññojanasampayuttake khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. (1) (Saṃkhittaṃ.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

46. Hetuyā nava, ārammaṇe cha, adhipatiyā pañca, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṃ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

47. Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)

Saññojanasampayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paṭicca uddhaccasahagato moho. (2)

Saññojanavippayuttaṃ dhammaṃ paṭicca saññojanavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ saññojanavippayuttaṃ ekaṃ khandhaṃ…pe… (yāva asaññasattā, saṃkhittaṃ). (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

48. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri , navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

49. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava…pe… naupanissaye tīṇi, napurejāte cha, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, nasampayutte tīṇi, navippayutte cattāri, nonatthiyā tīṇi, novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

50. Nahetupaccayā ārammaṇe tīṇi…pe… vipāke ekaṃ, āhāre tīṇi…pe… magge dve…pe… avigate tīṇi.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

51. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā… tīṇi (paṭiccasadisaṃ).

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanavippayutto dhammo uppajjati hetupaccayā (yāva paṭisandhi), ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā saññojanavippayuttā khandhā, vatthuṃ paccayā uddhaccasahagato moho. (1)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā – vatthuṃ paccayā saññojanasampayuttakā khandhā, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā saññojanasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (3)

52. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto dhammo uppajjati hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe…pe… uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagate khandhe ca mohañca paccayā cittasamuṭṭhānaṃ rūpaṃ. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… saññojanasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ, uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Ārammaṇapaccayo

53. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā… tīṇi (paṭiccasadisā).

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanavippayutto dhammo uppajjati ārammaṇapaccayā (yāva paṭisandhi), vatthuṃ paccayā saññojanavippayuttā khandhā , cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā saññojanavippayuttā khandhā, vatthuṃ paccayā uddhaccasahagato moho. (1)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – vatthuṃ paccayā saññojanasampayuttakā khandhā, uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā. (2)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā – vatthuṃ paccayā uddhaccasahagatā khandhā ca moho ca. (3)

54. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto dhammo uppajjati ārammaṇapaccayā – saññojanasampayuttaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… uddhaccasahagataṃ ekaṃ khandhañca mohañca paccayā tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanavippayutto dhammo uppajjati ārammaṇapaccayā – uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto ca saññojanavippayutto ca dhammā uppajjanti ārammaṇapaccayā – uddhaccasahagataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca…pe… dve khandhe…pe…. (3)

Adhipatipaccayādi

55. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati adhipatipaccayā…pe… avigatapaccayā…pe….

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

56. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṃ, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

57. Saññojanasampayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho. (1)

Saññojanasampayuttaṃ dhammaṃ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe paccayā uddhaccasahagato moho. (2)

58. Saññojanavippayuttaṃ dhammaṃ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā – ahetukaṃ saññojanavippayuttaṃ ekaṃ khandhaṃ…pe… (yāva asaññasattā), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā saññojanavippayuttā khandhā ca uddhaccasahagato moho ca. (1)

Saññojanavippayuttaṃ dhammaṃ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā – vatthuṃ paccayā vicikicchāsahagato moho. (2)

59. Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanasampayutto dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. (1)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ paccayā saññojanavippayutto dhammo uppajjati nahetupaccayā – uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho (saṃkhittaṃ). (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

60. Nahetuyā cha, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

61. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (saṃkhittaṃ, evaṃ kātabbaṃ).

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

62. Nahetupaccayā ārammaṇe cha (sabbattha cha), vipāke ekaṃ, āhāre cha…pe… magge cha…pe… avigate cha.

4. Nissayavāro

(Nissayavāropi paccayavārasadiso.)

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

63. Saññojanasampayuttaṃ dhammaṃ saṃsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā – saññojanasampayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe….(1)

Saññojanavippayuttaṃ dhammaṃ saṃsaṭṭho saññojanavippayutto dhammo uppajjati hetupaccayā – saññojanavippayuttaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Saññojanavippayuttaṃ dhammaṃ saṃsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā – uddhaccasahagataṃ mohaṃ saṃsaṭṭhā sampayuttakā khandhā. (2)

Saññojanasampayuttañca saññojanavippayuttañca dhammaṃ saṃsaṭṭho saññojanasampayutto dhammo uppajjati hetupaccayā – uddhaccasahagataṃ ekaṃ khandhañca mohañca saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1) (Saṃkhittaṃ.)

64. Hetuyā cattāri, ārammaṇe cha, adhipatiyā dve, anantare cha, samanantare cha…pe… avigate cha.

65. Nahetuyā tīṇi, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṃ, namagge ekaṃ, navippayutte cha.

6. Sampayuttavāro

(Itare dve gaṇanāpi sampayuttavāropi kātabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

66. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa hetupaccayena paccayo – saññojanasampayuttā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa hetupaccayena paccayo – saññojanasampayuttā hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa hetupaccayena paccayo – saññojanasampayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

67. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa hetupaccayena paccayo – saññojanavippayuttā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo, uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa hetupaccayena paccayo – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa hetupaccayena paccayo – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. (3)

Ārammaṇapaccayo

68. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo – saññojanasampayutte khandhe ārabbha saññojanasampayuttakā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) saññojanasampayutte khandhe ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti. (Mūlaṃ kātabbaṃ) saññojanasampayutte khandhe ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

69. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā saññojanavippayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ saññojanavippayutte khandhe ca mohañca aniccato…pe… vipassati…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena saññojanavippayuttacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ…pe… saññojanavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa , āvajjanāya mohassa ca ārammaṇapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ saññojanavippayutte khandhe ca mohañca assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ saññojanavippayutte khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

70. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo – uddhaccasahagate khandhe ca mohañca ārabbha saññojanasampayuttakā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) uddhaccasahagate khandhe ca mohañca ārabbha saññojanavippayuttā khandhā ca moho ca uppajjanti. (Mūlaṃ kātabbaṃ) uddhaccasahagate khandhe ca mohañca ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. (3)

Adhipatipaccayo

71. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – rāgaṃ…pe… diṭṭhiṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – saññojanasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saññojanasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – saññojanasampayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

72. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā…pe… ariyā maggā…pe… phalaṃ…pe… nibbānaṃ…pe… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – saññojanavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni…pe… jhānā…pe… cakkhuṃ…pe… vatthuṃ saññojanavippayutte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

Anantarapaccayo

73. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā saññojanasampayuttā khandhā pacchimānaṃ pacchimānaṃ saññojanasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; saññojanasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

74. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa anantarapaccayena paccayo – purimo purimo uddhaccasahagato moho pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; purimā purimā saññojanavippayuttā khandhā pacchimānaṃ…pe… phalasamāpattiyā anantarapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa anantarapaccayena paccayo – purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo; āvajjanā saññojanasampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo – purimo purimo uddhaccasahagato moho pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo; āvajjanā uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

75. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimassa pacchimassa uddhaccasahagatassa mohassa anantarapaccayena paccayo; uddhaccasahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo. (2)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa anantarapaccayena paccayo – purimā purimā uddhaccasahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. (3)

Samanantarapaccayādi

76. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa samanantarapaccayena paccayo … nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… nava.

Upanissayapaccayo

77. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saññojanasampayuttā khandhā saññojanasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saññojanasampayuttā khandhā saññojanavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saññojanasampayuttā khandhā uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

78. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ mohaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti; saddhā…pe… senāsanaṃ moho ca saddhāya…pe… phalasamāpattiyā mohassa ca upanissayapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… paññaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ mohaṃ upanissāya pāṇaṃ hanati…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ moho rāgassa…pe… patthanāya upanissayapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhā…pe… paññā… kāyikaṃ sukhaṃ…pe… senāsanaṃ moho ca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

79. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca saññojanasampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca saññojanavippayuttānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (2)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – uddhaccasahagatā khandhā ca moho ca uddhaccasahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. (3)

Purejātapaccayo

80. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato …pe… vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu saññojanavippayuttānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu saññojanasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ – vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo. (3)

Pacchājātapaccayo

81. Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā saññojanasampayuttā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā saññojanavippayuttā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa pacchājātapaccayena paccayo – pacchājātā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

82. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa āsevanapaccayena paccayo… nava (āvajjanāpi vuṭṭhānampi natthi ).

Kammapaccayo

83. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa kammapaccayena paccayo – saññojanasampayuttā cetanā saññojanasampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – saññojanasampayuttā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo ; uddhaccasahagatā cetanā mohassa cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – saññojanasampayuttakā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa kammapaccayena paccayo – saññojanasampayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; uddhaccasahagatā cetanā sampayuttakānaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – saññojanavippayuttā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – saññojanavippayuttā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo.

Vipākapaccayo

84. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa vipākapaccayena paccayo… ekaṃ.

Āhārapaccayādi

85. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… cha.

Vippayuttapaccayo

86. Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu saññojanasampayuttakānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca vippayuttapaccayena paccayo. (3)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ (saṃkhittaṃ). (1)

Atthipaccayādi

87. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccavārasadisaṃ). (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – saññojanasampayuttā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; uddhaccasahagatā khandhā mohassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā – saññojanasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo – saññojanasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe…. (3)

88. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (saṃkhittaṃ. Vitthāretabbaṃ). (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati, vatthu saññojanasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ …pe… vatthuṃ ārabbha uddhaccasahagatā khandhā ca moho ca uppajjanti, vatthu uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. (3)

89. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – saññojanasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – saññojanasampayuttā khandhā ca moho ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā – uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā – saññojanasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – saññojanasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. Sahajāto – uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

90. Hetuyā cha, ārammaṇe nava, adhipatiyā pañca, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṃ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

91. Saññojanasampayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saññojanasampayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Saññojanasampayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

92. Saññojanavippayutto dhammo saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo … pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Saññojanavippayutto dhammo saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Saññojanavippayutto dhammo saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (3)

93. Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanavippayuttassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Saññojanasampayutto ca saññojanavippayutto ca dhammā saññojanasampayuttassa ca saññojanavippayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

94. Nahetuyā nava, naārammaṇe nava (sabbattha nava), novigate nava, noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

95. Hetupaccayā naārammaṇe cha…pe… nasamanantare cha, naaññamaññe dve, naupanissaye cha…pe… namagge cha, nasampayutte dve, navippayutte tīṇi, nonatthiyā cha, novigate cha.

4. Paccayapaccanīyānulomaṃ

96. Nahetupaccayā ārammaṇe nava, adhipatiyā pañca (anulomapadāni gaṇitabbāni), avigate nava.

Saññojanasampayuttadukaṃ niṭṭhitaṃ.

23. Saññojanasaññojaniyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

97. Saññojanañceva saññojaniyañca dhammaṃ paṭicca saññojano ceva saññojaniyo ca dhammā uppajjanti hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ). (1)

Saññojanañceva saññojaniyañca dhammaṃ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojane paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. (2)

Saññojanañceva saññojaniyañca dhammaṃ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ (cakkaṃ). (3)

98. Saññojaniyañceva no ca saññojanaṃ dhammaṃ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojaniyañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva mahābhūtā). (1)

Saññojaniyañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca dhammo uppajjati hetupaccayā – saññojaniye ceva no ca saññojane khandhe paṭicca saññojanā. (2)

Saññojaniyañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – saññojaniyañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

99. Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojaniyo ca dhammo uppajjati hetupaccayā – kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ). (1)

Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanañca dhammaṃ paṭicca saññojaniyo ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojaniyañceva no ca saññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (2)

Saññojanañceva saññojaniyañca saññojaniyañceva no ca saññojanañca dhammaṃ paṭicca saññojano ceva saññojaniyo ca saññojaniyo ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – saññojaniyañceva no ca saññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe ca…pe… (cakkaṃ bandhitabbaṃ). (3)

(Saññojanagocchake paṭhamadukasadisaṃ.)

(Evaṃ imampi dukaṃ vitthāretabbaṃ, ninnānākaraṇaṃ ṭhapetvā lokuttaraṃ).

Saññojanasaññojaniyadukaṃ niṭṭhitaṃ.

24. Saññojanasaññojanasampayuttadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

100. Saññojanañceva saññojanasampayuttañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ). (1)

Saññojanañceva saññojanasampayuttañca dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojane paṭicca sampayuttakā khandhā. (2)

Saññojanañceva saññojanasampayuttañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – kāmarāgasaññojanaṃ paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ sampayuttakā ca khandhā (cakkaṃ). (3)

101. Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā – saññojanasampayutte ceva no ca saññojane khandhe paṭicca saññojanā (2)

Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā saññojanā ca…pe… dve khandhe…pe…. (3)

102. Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati hetupaccayā – kāmarāgasaññojanañca sampayuttake ca khandhe paṭicca diṭṭhisaññojanaṃ avijjāsaññojanaṃ (cakkaṃ). (1)

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṃ paṭicca saññojanasampayutto ceva no ca saññojano dhammo uppajjati hetupaccayā – saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhañca saññojane ca paṭicca tayo khandhā…pe… dve khandhe ca…pe…. (2)

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā uppajjanti hetupaccayā – saññojanasampayuttañceva no ca saññojanaṃ ekaṃ khandhañca kāmarāgasaññojanañca paṭicca tayo khandhā diṭṭhisaññojanaṃ avijjāsaññojanaṃ…pe… dve khandhe ca…pe… (cakkaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

103. Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), kamme nava, āhāre nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

104. Saññojanañceva saññojanasampayuttañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchāsaññojanaṃ paṭicca avijjāsaññojanaṃ. (1)

Saññojanasampayuttañceva no ca saññojanaṃ dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho. (1)

Saññojanañceva saññojanasampayuttañca saññojanasampayuttañceva no ca saññojanañca dhammaṃ paṭicca saññojano ceva saññojanasampayutto ca dhammo uppajjati nahetupaccayā – vicikicchāsaññojanañca sampayuttake ca khandhe paṭicca avijjāsaññojanaṃ. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

105. Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbo. Paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

106. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa hetupaccayena paccayo – kāmarāgasaññojano diṭṭhisaññojanassa avijjāsaññojanassa hetupaccayena paccayo (cakkaṃ). (1)

Saññojano ceva saññojanasampayutto ca dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa hetupaccayena paccayo – saññojanā ceva saññojanasampayuttā ca hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (2)

Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca saññojanasampayuttassa ceva no ca saññojanassa ca dhammassa hetupaccayena paccayo – kāmarāgasaññojano diṭṭhisaññojanassa avijjāsaññojanassa sampayuttakānañca khandhānaṃ hetupaccayena paccayo (cakkaṃ). (3)

Ārammaṇapaccayo

107. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – saññojane ārabbha saññojanā uppajjanti. (Mūlaṃ kātabbaṃ) saññojane ārabbha saññojanasampayuttā ceva no ca saññojanā khandhā uppajjanti. (Mūlaṃ kātabbaṃ) saññojane ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti. (1)

Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa ārammaṇapaccayena paccayo – saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanasampayuttā ceva no ca saññojanā khandhā uppajjanti. (1)

Saññojanasampayutto ceva no ca saññojano dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo – saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanā uppajjanti. (2)

Saññojanasampayutto ceva no ca saññojano dhammo saññojanassa ceva saññojanasampayuttassa ca saññojanasampayuttassa ceva no ca saññojanassa ca dhammassa ārammaṇapaccayena paccayo – saññojanasampayutte ceva no ca saññojane khandhe ārabbha saññojanā ca saññojanasampayuttakā ca khandhā uppajjanti. (3)

Saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… tīṇi.

Adhipatipaccayo

108. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati… tīṇi (imāsu tīsupi pañhāsu ārammaṇādhipatipi sahajātādhipatipi kātabbā).

Saññojano ceva saññojanasampayutto ca saññojanasampayutto ceva no ca saññojano ca dhammā saññojanassa ceva saññojanasampayuttassa ca dhammassa adhipatipaccayena paccayo – ārammaṇādhipati… tīṇi.

Anantarapaccayādi

109. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa anantarapaccayena paccayo… nava (ninnānākaraṇaṃ, vibhajanā natthi. Ārammaṇasadisā)… samanantarapaccayena paccayo… nava… sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… nava… nissayapaccayena paccayo… nava… upanissayapaccayena paccayo… nava (ārammaṇanayena kātabbā)… āsevanapaccayena paccayo… nava.

Kammapaccayādi

110. Saññojanasampayutto ceva no ca saññojano dhammo saññojanasampayuttassa ceva no ca saññojanassa dhammassa kammapaccayena paccayo… tīṇi… āhārapaccayena paccayo… tīṇi… indriyapaccayena paccayo… tīṇi… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… nava … sampayuttapaccayena paccayo… nava… atthipaccayena paccayo … nava… natthipaccayena paccayo… nava… vigatapaccayena paccayo… nava… avigatapaccayena paccayo… nava.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

111. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṃ.

Paccanīyuddhāro

112. Saññojano ceva saññojanasampayutto ca dhammo saññojanassa ceva saññojanasampayuttassa ca dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo…. (Saṃkhittaṃ. Evaṃ nava pañhā kātabbā. Tīsuyeva padesu parivattetabbā, nānākkhaṇikā natthi.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

113. Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

114. Hetupaccayā naārammaṇe tīṇi…pe… nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi…pe… namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi , novigate tīṇi.

4. Paccayapaccanīyānulomaṃ

115. Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadāni kātabbāni)…pe… avigate nava.

Saññojanasaññojanasampayuttadukaṃ niṭṭhitaṃ.

25. Saññojanavippayuttasaññojaniyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

116. Saññojanavippayuttaṃ saññojaniyaṃ dhammaṃ paṭicca saññojanavippayutto saññojaniyo dhammo uppajjati hetupaccayā – saññojanavippayuttaṃ saññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… (yāva asaññasattā, mahābhūtā).

Saññojanavippayuttaṃ asaññojaniyaṃ dhammaṃ paṭicca saññojanavippayutto asaññojaniyo dhammo uppajjati hetupaccayā – saññojanavippayuttaṃ asaññojaniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe….

Saññojanavippayuttaṃ asaññojaniyaṃ dhammaṃ…pe… (dve pañhā kātabbā).

(Imaṃ dukaṃ cūḷantaraduke lokiyadukasadisaṃ ninnānākaraṇaṃ.)

Saññojanavippayuttasaññojaniyadukaṃ niṭṭhitaṃ.

Saññojanagocchakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-3 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app