4. Samāsakaṇḍa

Atha nāmānameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate.

1. Syādi syādine+katthanti

Ida+madhikataṃ veditabbaṃ. Pubbe vuttavidhiggahaṇañāyena syādīti tadantassa gahaṇaṃ. So ca bhinnatthānaṃ nāmāna+mekatthībhāvo samāsoti vuccate.

2. Asaṅkhyaṃ vibhatti+sampatti+samīpa+sākalyā+bhāva+yathā+ pacchā+yugapadatthe

Pubbassa+tthaparaṃ yassa, aññatthaparamañca yaṃ;

Napuṃsakaṃ bhave yañca, ta+dāsaṃkhya+mihe+ssate.

Satthantare pasiddhaṃ yaṃ, abyayībhāvanāmato;

Upakumbhaṃ tiṭṭhagu ca, pātameghaṃti taṃ yathā.

Asaṅkhyaṃ syādyantaṃ vibhatyādīna+matthe vattamānaṃ syādyantena sahe+katthaṃ bhavati. ‘‘Aviggaho niccasamāso, padantaraviggaho ce’’ti padantaraviggaho. Itthīsu tathā pavattāti viggayha vibhatyatthe samāse kate –

2,119. Ekatthatāyaṃ

Eko attho yassa pakatipaccayādisamudāyassa so ekattho. Tassa bhāvo pavattinimittaṃ ekatthatā, īyādi+ṇādi+samāsavidhānaṃ, tasmiṃ sati syādilopo hoti.

9. Taṃ napuṃsakanti

Napuṃsakaliṅge ca ‘‘pubbasmā+mādito’’ti sabbavibhattīnaṃ lope ca kate adhitthi tiṭṭhati, bho adhitthi, adhitthi passa, adhitthi kataṃ, adhitti carati, adhitthi dehi, adhitthi apehi, adhitthi āyattaṃ, adhitthi patiṭṭhitaṃ. Evaṃ adhikumāri, antabhūtassa appadhānassa ghapassa ‘‘ghapassa+ntassā+ppadhānassā’’ti passa rasso.

Saha=sampannaṃ brahmaṃ sabrahmaṃ. Vuttanayena ettha ca upari ca samāsādayo honti, ettha ‘‘akāle satatthe’’ti sahassa sādeso. Syādimhi kate ‘‘pubbasmā+mādito’’ti syādīnaṃ lope ca sampatte ‘‘nā+to+mapañcamiyā’’ti apañcamiyā paṭisedho ca akārantaasaṃkhyasamāsato parāsaṃ sabbavibhattīnaṃ aṃādeso ca hoti. Eva+muparipi.

Bhikkhānaṃ samiddhi subhikkhaṃ, ettha ghassa rasso. Subhikkhaṃ tiṭṭhati bho subhikkhaṃ, subhikkhaṃ passa. Nā+smiṃsu ‘‘vā tatiyā sattamīnaṃ’’ti vikappena aṃ, subhikkhaṃ subhikkhena vā kataṃ, subhikkhaṃ subhikkhena vā carati, subhikkhaṃ dehi. Pañcamiyaṃ a+mabbhāvā subhikkhā apagaccha, subhikkha+māyattaṃ, subhikkhaṃ subhikkhe vā patiṭṭhitaṃ.

Samīpatthe-kumbhassa samīpaṃ upakumbhaṃ, evaṃ upanagaraṃ, bho upakumbhaṃ iccādi.

Sākalye-tiṇampi asesetvāti satiṇaṃ, tiṇampi asesetvā ajjhoharaṇīya+majjhoharatītyattho. Sesaṃ sabrahmasamaṃ . Aggimpi asesetvāti sāggi, aggiganthaṃpi asesetvā adhītetyattho. Vāraggahaṇaṃ adhitthisamaṃ.

Abhāvo sambandhībhedā bahuvidho, tatra iddhābhāvevigatā iddhi=vibhūti saddikānanti dussaddikaṃ. Atthābhāvemakkhikānaṃ abhāvo nimmakkhikaṃ, niddarathaṃ, nimmasakaṃ. Atikkamābhāve-atigatāni tiṇāni nittiṇaṃ. Upabhogasambandhīvattamānakālassa abhāve-atigataṃ lahupāvuraṇaṃ atilahupāvuraṇaṃ, lahupāvuraṇassa nā+yaṃ upabhogatā loti attho.

Yathāttho+nekavidho, tatra yoggatāyaṃ-yoggaṃ rūpa+manurūpaṃ. Vicchāyaṃ-addhamāsaṃ addhamāsaṃ anu anvaddhamāsaṃ, evaṃ paccattaṃ. Atthānativattiyaṃ-sattiṃ anatikkamma yathāsatti. Evaṃ yathākkamaṃ, yathābalaṃ. Bahulādhikārā yā yā parisā yathāparisā. Sadisatthe-kikhiyā kaṇhavicchitadhenuyā sadiso sakikhi, sahassa sādeso. Ānupubbiyaṃ-jeṭṭhānukkamena anujeṭṭhaṃ.

Pacchāatthe-rathassa pacchā anurathaṃ.

Yugapadatthe-cakkena saha=ekakālaṃ sacakkaṃ, cakkena ekakkhaṇe nidhetīti attho.

3. Yathā na tulye

Yathāsaddo tulyatthe vattamāno syādyantena sahe+kattho na bhavati. Yathā devadatto, tathā yaññadatto. Ettha upamānabhūto yathāsaddo ‘tathā yaññadatto’ti upameyya+mapekkhati, tasmā ‘‘sāpekkha+masamatthaṃ bhavatī’’ti ñāyā asamāse ‘‘na tulye’’ti paṭisedho kimattha+miti ce. Yasmā ‘‘yathā devadatto’’ti samudāyameva upamānaṃ bhavati, na visuṃ yathāsaddo, tasmā samudāyasseva upameyyasāpekkhatte na asāmatthiyatā na visuṃ yathāsaddassa, tasmā sādisse pattasamāsassa paṭisedhattha+midaṃ. Tulyattheti vattabbe tulyaṃ vinā tulyatā natthīti tulyattheti avatvā tulyeti vuttaṃ.

Yathākathañci sādissaṃ, ñāyate yattha sambhavaṃ;

Upamā nāma sā tassā, papañco bahudhā bhave.

4. Yāvā+vadhāraṇe

Yāvasaddo avadhāraṇe vattamāno syādyantena sahe+kattho bhavati. Avadhāraṇaṃ=ettakatāparicchedo. Yāvantāni amattāni=bhājanāni yāvāmattaṃ, iminā samāse kate sesaṃ pubbasamaṃ. Jīvassa yattako paricchedo yāvajīvaṃ. Yāvatāyukaṃ, ‘‘sakatthe’’ti kapaccayo. Yattakena attho yāvadatthaṃ.

5. Payyapā bahi tiro pure pacchā vā pañcamyā

Pariādayo pañcamyantena sahe+katthā honti vā. Pari pabbatā paripabbataṃ. Vāssa vākyavikappatthattā pari pabbatā iccādayopi honti. Apa pabbatā apapabbataṃ, ā pāṭaliputtā āpāṭaliputtaṃ, bahi gāmā bahigāmaṃ, tiro pabbatā tiropabbataṃ, pure bhattā purebhattaṃ, pacchā bhattā pacchābhattaṃ, sabbaṃ upakumbhasamaṃ, iminā samāso viseso. Eva+muparisuttepi.

Vātya+dhikāro –

6. Samīpā+yāmesva+nu

‘‘Asaṃkhya’’miccādinā niccasamāsassa vikappatthaṃ samīpaggahaṇaṃ. Anusaddo sāmīpye āyāme ca vattamāno syādyantena sahe+kattho vā hoti. Ettha samīpaggahaṇassa bhāvappadhānattā sāmīpyameva gamyateti sāmīpyeti vuttaṃ. Vanassa anu=samīpaṃ anuvanaṃ, gaṅgāya anu=āyāmo anugaṅgaṃ, gaṅgāya anu vā bārāṇasī.

7. Tiṭṭhagvādīni

Tiṭṭhaguādīni aññatthena siddhāpi asmiṃ asaṃkhyasamāse nipātiyanti. Tiṭṭhanti gāvo yasmiṃ kāleti tiṭṭhantasadda+gosaddehi paṭhamāyomhi kate ‘‘vā+nekaññatthe’’ti samāso, iminā nipātanā lope napuṃsakatthe ca kate simhi gossa ‘‘gossu’’ti ukāre ‘‘pubbasmā+mādito’’ti vibhattilopo. Evaṃ vahantī gāvo yasmiṃ kāleti vahaggu iccādi. Velāppakāsakapātoādīnampi ettheva saṅgaho, pāto nahānanti sattamīamādisamāse pātanahānaṃ, evaṃ sāyanahānaṃ, pātakālaṃ, sāyakālaṃ, pātameghaṃ, sāyameghaṃ, pātamaggaṃ, sāyamaggaṃ, ettha ‘‘eona+ma vaṇṇe’’ti akāro, niggahītassa lopo ca hoti.

8. Ore+pari+paṭi+pāre+majjhe+heṭṭhu+ddhā+dho+nto vā chaṭṭhiyā.

Orādayo saddā chaṭṭhiyantena sahe+katthā vā honti. Oraṃ gaṅgāya oregaṅgā, upari sikharassa uparisikharaṃ, paṭi=mukhaṃ sotassa paṭisotaṃ, pāraṃ yamunāya pāreyamunaṃ, majjhaṃ gaṅgāya majjhegaṅgaṃ, heṭṭhā pāsādassa heṭṭhāpāsādaṃ, uddhaṃ gaṅgāya uddhagaṅgaṃ, adho gaṅgāya adhogaṅgaṃ, anto pāsādassa antopāsādaṃ. Iminā nipātanāva niggahītalope ca ekāre ca kate oreccādi hoti.

10. A+mādi

A+mādisyādyantaṃ syādyantena saha bahula+mekattaṃ hoti.

Uttarassa padassa+ttho, padhānaṃ liṅga+massa ca;

Dutiyantādipadekattho, bahudhā taṃ vibhajjate.

Paresa+missate tañca, bhiyyo tappurisā+khyayā;

Taṃ yathā+tra rājāpaccaṃ, katthacīti+mitīdisaṃ.

A+mādyantānaṃ kārakānaṃ akārakānañca samāso katthacimeva vā hoti. Tañca bahulaṃvidhānenāti daṭṭhabbaṃ.

Tattha dutiyātappuriso amādi gata+nissitā+tītā+tikkanta+pattā+pannādīhi bhavati. Saraṇaṃ gatoti samāse kate ‘‘ekatthatāyaṃ’’ti vibhattilopādi upari sabbattha pubbasamaṃ. Saraṇagato, saraṇagatā. Saraṇagatā, saraṇagatāyo. Saraṇagataṃ kulaṃ, saraṇagatāni kulāni iccādi. Araññagato, bhūmigato. Dhammaṃ nissito dhammanissito, atthanissito. Bhavaṃ atīto bhavātīto, kālātīto. Pamāṇaṃ atikkantaṃ pamāṇātikkantaṃ, lokātikkantaṃ. Sukhaṃ patto sukhappatto, dukkhappatto. Sotaṃ āpanno sotāpanno, nirodhasamāpanno, maggappaṭipanno. Rathaṃ āruḷho rathāruḷho . Sabbarattiṃ sobhaṇo sabbarattisobhaṇo, muhuttasukhaṃ. Akārakānaṃ samāso accantasaṃyoge. Vuttiyevo+papadasamāse, tassa niccattā. Yathā kammaṃ karotīti kammakāro, kumbhakāro, atthaṃ kāmetīti atthakāmo, dhammakāmo, dhammaṃ dhāretīti dhammadharo, vinayadharo. Sānaṃ pacatīti sapāko, tantaṃ vāyatīti tantavāyo, varaṃ āharatīti varāharo. Nta+māna+ktavantehi vākyameva. Dhammaṃ suṇanto, dhammaṃ suṇamāno, odanaṃ bhuttavā.

Tatiyātappuriso kitaka+pubba+sadisa+samo+nattha+kalaha+nipuṇa+missa+sakhilādīhi. Buddhena bhāsito buddhabhāsito dhammo, evaṃ jinadesito. Satthārā vaṇṇito satthuvaṇṇito. Viññūhi garahito viññugarahito, viññuppasattho, issarakataṃ, sayaṃ kataṃ, sukehi āhaṭaṃ sukāhaṭaṃ, raññā hato rājahato, rājapīḷito. Agginā daḍḍho aggidaḍḍho, sappena daṭṭho sappadaṭṭho, sallehi viddho sallaviddho, icchāya pakato icchāpakato, sīlasampanno. Evaṃ sukhasahagataṃ, ñāṇasampayuttaṃ, mittasaṃsaggo, piyavippayogo, jātithaddho, guṇahīno, guṇavuddho, catuvaggakaraṇīyaṃ, catuvaggādikattabbaṃ. Kākehi peyyā kākapeyyā, nadī. Kvaci vuttiyeva, urasā gacchatīti urago, pādena pivatīti pādapo. Kvaci vākyameva, pharasunā chinnavā, kākehi pātabbā, dassanena pahātabbā. Pubbādiyoge-māsena pubbo māsapubbo. Evaṃ mātusadiso, mātusamo. Ekūnavīsati, sīlavikalo, asikalaho, vācānipuṇo, yāvakālikasammissaṃ, vācāsakhilo . Satthārā sadiso satthusadiso, satthukappo, puññena atthiko puññatthiko, guṇādhiko. Dadhinā upasittaṃ bhojanaṃ dadhibhojanaṃ, guḷena saṃsaṭṭho odano guḷodano. Kārakasambandho kriyāya kato, upasittādikriyānaṃ apaññāyanepi vuttiyevo+pasittādikriyāna+mākhyāpanato natthā+yuttatthatā. Evaṃ khīrodano. Assena yutto ratho assaratho, maggacittaṃ, jambuyā paññāto lakkhito dīpo jambudīpo, ekena adhikā dasa ekādasa, jātiyā andho jaccandho, pakatiyā medhāvī pakatimedhāvī iccādi.

Catutthītappuriso tadattha+attha+hita+deyyādīhi. Tadatthe-kathinassa dussaṃ kathinadussaṃ, kathinacīvarassāti attho. Evaṃ cīvaradussaṃ, cīvaramūlaṃ, yāguyā atthāya taṇḍulā yāgutaṇḍulā, bhattataṇḍulā, saṅghassa atthāya bhattaṃ saṅghabhattaṃ, āgantukabhattaṃ, evaṃ gamikabhattaṃ, pāsādāya dabbaṃ pāsādadabbaṃ. Ettha cā+yaṃ niccasamāso, tassa tiliṅgatā ca-bhikkhusaṅghassa attho vihāro bhikkhusaṅghattho vihāro, bhikkhusaṅghatthā yāgu, bhikkhusaṅghatthaṃ cīvaraṃ. Yassa attho yadattho, yadatthā, yadatthaṃ. Evaṃ tadattho, tadatthā, tadatthaṃ. Tathā lokahito. Buddhassa deyyaṃ buddhadeyyaṃ pupphaṃ. Saṅghadeyyaṃ cīvaraṃ. Idha na hoti ‘‘saṅghassa dātabbaṃ’’.

Pañcamītappuriso apagamana+bhaya+virati+mocanatthādīhi. Methunasmā apeto methunāpeto, evaṃ palāpagato, nagaraniggato, piṇḍapātapaṭikkanto, kāmato nikkhantaṃ kāmanikkhantaṃ, rukkhaggā patito rukkhaggapatito, sāsanaccuto, āpatti- vuṭṭhānaṃ , dharaṇītalaggato, sabbabhavehi nissaṭo sabbabhavanissaṭo. Bhayatādiyoge-rājato bhayaṃ rājabhayaṃ, corabhayaṃ, amanussabhayaṃ, aggibhayaṃ, pāpabhīto, pāpabhīruko. Akattabbato virati akattabbavirati, evaṃ kāyaduccaritavirati, vacīduccaritavirati. Bandhanā mutto bandhanamutto, vanamutto, bandhanamokkho. Kammasamuṭṭhitaṃ, ukkaṭṭhukkaṭṭhaṃ, omakomakaṃ. Kvaci vuttiyeva, kammato jātaṃ kammajaṃ, evaṃ cittajaṃ, utujaṃ, āhārajaṃ. Idha na hoti ‘pāsādā patito’.

Chaṭṭhītappuriso rañño putto rājaputto, evaṃ rājapuriso, ācariyapūjako, buddhasāvako, buddharūpaṃ, jinavacanaṃ, samuddaghoso, dhaññānaṃ rāsi dhaññarāsi, pupphagandho, phalaraso, kāyassa lahutā kāyalahutā. Maraṇassati, rukkhamūlaṃ, ayassa patto ayopatto, ettha ‘‘manādyāpādīna+mo maye ce’’ti o. Evaṃ suvaṇṇakaṭāhaṃ, pānīyathālakaṃ, sappikumbho, devānaṃ rājā devarājā. Pumassa liṅgaṃ pulliṅgaṃ, ‘‘puṃ pumassavā’’ti pumassa puṃ, niggahītalopo, lassa dvibhāvo ca. Hatthipadaṃ, itthirūpaṃ, bhikkhunisaṅgho, jambusākhā, ettha īkārūkārānaṃ rasso. Bahulādhikārā nta+māna+niddhāriya+pūraṇa+bhāva+tittatthehi na hoti. Mamā+nukubbaṃ, mamā+nukurumāno, gunnaṃ kaṇhā sampannakhīratamā, sissānaṃ pañcamo, paṭassa suttatā. Kvaci hoteva ‘vattamānasāmīpyaṃ’. Brāhmaṇassa sukkā dantāti sāpekkhatāya na hoti. Phalānaṃ titto, phalāna+māsito, phalānaṃ suhito. ‘‘Brāhmaṇassa uccaṃ gehaṃ’’ti sāpekkhatāya na hoti. ‘‘Rañño pāṭaliputtakassa dhanaṃ’’ti dhanasambandhe chaṭṭhīti pāṭaliputtakena sambandhābhāvā na hoti. ‘‘Rañño go ca asso ca puriso cā’’ti bhinnatthatāya vākyameva. Rañño gavassapurisā rājagavassapurisāti vutti hoteva, ekatthībhāvā. Sambandhīsaddānaṃ pana niccasāpekkhattepi gamakattā samāso, gamakattampi hi samāsassa nibandhanaṃ, yathā devadattassa gurukulaṃ, bhagavato sāvakasaṅghotiādi.

Sattamītappuriso rūpe saññā rūpasaññā, evaṃ rūpasañcetanā, saṃsāradukkhaṃ. Cakkhumhi sannissitaṃ viññāṇaṃ cakkhuviññāṇaṃ. Dhamme rato dhammarato, dhammābhirati, dhammaruci, dhammagāravo, dhammesu nirutti dhammanirutti, dānādhimutti, bhavantarakataṃ. Dassane assādo dassanassādo. Araññe vāso araññavāso, vikālabhojanaṃ, kālavassaṃ, vanapupphaṃ, vanamahiso, gāmasūkaro, samuddamacchā, āvāṭakacchapo, āvāṭamaṇḍūko, kūpamaṇḍūko, titthanāvā. Itthīsu dhutto itthidhutto, akkhadhutto. Chāyāyaṃ sukkho chāyāsukkho, aṅgārapakkaṃ, cārakavano. Kvaci vuttiyeva, vane caratīti vanacarako, kucchimhi sayantīti kucchisayā, thale tiṭṭhatīti thalaṭṭho, jalaṭṭho, pabbataṭṭho, maggaṭṭho. Paṅke jātaṃ paṅkajaṃ, saroruha+miccādi. Idha na hoti, bhojane mattaññutā, indriyesu guttadvāratā, āsane nisinno, āsane nisīditabbaṃ.

11. Visesana+mekatthena

Visesanaṃ syādyantaṃ visessena syādyantena samānādhikaraṇenasahe+katthaṃ hoti.

Samānatthe pade yattha, bhedyabhedakavācake;

Visesanasamāso+yaṃ, visessatthapadhānato.

Visessagata+meva+tra, liṅga+metaṃ paraṃ tato;

Kammadhāraya+micce+sa, samāso+ññehi saññito.

Sutte visessenāti avuttepi visesanassa sambandhīsaddattā sāmatthiyato labbhamānaākaḍḍhitasaddaṃ pati ‘‘visessenā’’ti vuttaṃ. Vuttañca –

Sāmaññavatthu yā vattha+ntarato tu visesiya;

Ekappakāre ṭhapanā, visesana+mitī+ritaṃ.

Ekappakāragaṃ vatthu, visessanti pavuccati;

Padāni yāni yāneva, sambandha+mupayanti+ha;

Gamyate kāmacārena, visesana+visessatāti.

Ettha ca uppaladabbaṃ rattuppalādito visesayatīti nīlasaddo visesanaṃ. Tena visesiyatīti uppalasaddo visessaṃ. Api ca bhamara+ṅgārādisāmañña nīlatthato visesiyatīti nīlaṃ visessaṃ. Na vatthādīnaṃ, uppalassevāti visesanato uppalaṃ visesanaṃti kāmacāreneti vuttaṃ. Api ca –

Parito ayantya+nena+tthā, pariyāyoti vuccati;

Govācāti pavutte tu, vācattho tu visesanaṃ.

Visesse dissamānā yā, liṅga+saṃkhyā+vibhattiyo;

Tulyādhikaraṇe bhiyyo, kattabbā tā visesaneti –

Vuttattā mahanto+ccādīsu samānaliṅgādayo daṭṭhabbā. Bhiyyoti kiṃ, devā pamāṇaṃ iccādi.

So ca chabbidho visesanapubbapado, visesanuttarapado, visesanobhayapado, upamānuttarapado, sambhāvanāpubbapado, avadhāraṇapubbapadoti.

Tattha visesanapubbapade tāva-mahanto ca so puriso cāti vākye iminā suttena samāso. ‘‘Ṭa nta+ntūnaṃ’’ti ntassa ṭādese dīgho hoti, mahāpuriso, mahāpurisā iccādi.

Vākye tulyādhikaraṇabhāva pakāsanatthaṃ ca+ta-saddapayogo. Vuttiyantu samāseneva tappakāsanato na tappayogo. Eva+maññatrāpi vuttatthāna+mappayogo. Evaṃ mahāvīro, mahāmuni. Mahantañca taṃ balañcāti mahābalaṃ, mahabbhayaṃ. Santo ca so puriso cāti sappuriso. Tathā pubbapuriso, aparapuriso, paṭhamapuriso, majjhimapuriso, uttamapuriso, parapuriso, setahatthī, kaṇhasappo, nīluppalaṃ, rattuppalaṃ, lohitacandanaṃ. Kvaci na hoti, puṇṇo mantānīputto, citto gahapati. Pumā ca so kokilo cāti puṅkokilo, uttarapade pumassa puṃ hoti. Evaṃ punnāgo.

Khattiyā ca sā kaññā cāti khattiyakaññā.

67. Itthiyaṃ bhāsitapumi+tthī pumeve+kattheti

Bhāsitapumā itthī pumeva hotīti pumbhāvā itthipaccayānaṃ nivatti hoti. Evaṃ rattalatā, dutiyabhikkhā. Brāhmaṇī ca sā dārikā cāti brāhmaṇadārikā, nāgamāṇavikā. Itthiyanti kiṃ, kumāriratanaṃ, samaṇipadumaṃ. Bhāsitapumāti kiṃ, gaṅgānadī, taṇhānadī , pathavīdhātu. Puratthimo ca so kāyo cāti puratthimakāyo. Ettha ca kāyekadese kāyasaddo. Evaṃ pacchimakāyo, uparimakāyo, heṭṭhimakāyo, sabbakāyo, navāvāso, kataranikāyo, hetupaccayo. Jīvitappadhānaṃ navakaṃ jīvitanavaka+miccādi.

Visesanuttarapade therā+cariya+paṇḍitā visesanaṃ parañca bhavati. Yathā sāriputto ca so thero cāti sāriputtatthero, evaṃ mahāmoggallānatthero, mahākassapatthero, buddhaghosācariyo, dhammapālācariyo, ācariyaguttilo vā. Mahosadho ca so paṇḍito cāti mahosadhapaṇḍito, evaṃ vidhurapaṇḍito.

Visesanobhayapade yathā-sītañca taṃ uṇhañcāti sītuṇhaṃ, siniddho ca so uṇho cāti siniddhuṇho māso. Khañjo ca so khujjo cāti khañjakhujjo, evaṃ andhabadhiro, katākataṃ, chiddāvachiddaṃ, uccāvacaṃ, chinnabhinnaṃ, gatapaccāgataṃ. Kvaci pubbakālassāpi paranipāto, vāsito ca so litto cāti littavāsito, evaṃ naggamūsito, sittasammaṭṭho, bhaṭṭhaluñjito.

Upamanuttarapade upamānabhūtaṃ visesanaṃ paraṃ bhavati, yathā sīhoti vutte upacaritā+nupacaritasīhānaṃ sāmaññappatītiyaṃ munisaddo viseseti. Ettha ca –

Upamāno+pameyyānaṃ, sadhammattaṃ siyo+pamā.

Sā ca vatthu+vaṇṇa+ākārānaṃ sāmyena hoti. Sīhova sīho, muni ca so sīho cāti munisīho, munivasabho, munipuṅgavo , buddhanāgo, buddhādicco. Raṃsī viya raṃsī, saddhammo ca so raṃsī cāti saddhammaraṃsī, evaṃ vinayasāgaro. Puṇḍarikamiva puṇḍariko, samaṇo ca so puṇḍariko cāti samaṇapuṇḍariko, samaṇapadumo. Cando viya cando, mukhañca taṃ cando cāti mukhacando, mukhapadumaṃ iccādi.

Sambhāvanāpubbapade yathā-dhammoti buddhi dhammabuddhi, evaṃ dhammasaññā, dhammasaṅkhāto, dhammasammato, pāṇasaññitā, asubhasaññā, aniccasaññā, dhātusaññā, attasaññā, attadiṭṭhi iccādi.

Avadhāraṇapubbapade yathā-guṇo eva dhanaṃ guṇadhanaṃ, evaṃ saddhādhanaṃ, sīladhanaṃ, paññāratanaṃ, cakkhu eva indriyaṃ cakkhundriyaṃ, evaṃ cakkhāyatanaṃ, cakkhudhātu, cakkhudvāraṃ, rūpārammaṇa+miccādi.

Visesana+visessehi, kriyāya ca sahe+rito;

Tesaṃ bhāvaṃ vivecetā, nipāto byavacchindati.

Ayoga+maññayogañca, accantāyoga+mevi+ti;

Vivakkhāto payuttopi, evattho ñāyate yato.

Byavacchedaphalaṃ vākyaṃ, tato citto dhanuddharo;

Pāttho dhanuddharo nīlu+ppala+matthīti taṃ yathā.

Ettha nipātoti eva-itinipāto, appayuttopi evasaddo evaṃ yojetabbo – ‘‘citto dhanuddharo evā’’ti visesanena yutto ayogavivacchedako, dhanunā yoge patiṭṭhāpanato ‘‘pāttho eva dhanuddharo’’ti visessena yutto aññayogavivacchedako, dhanuddharattassa pātthasaṃkhātaajjune eva patiṭṭhāpanato. ‘‘Nīluppala+matthevā’’ti kriyāya yutto accantāyogavivacchedako, nīluppalassa sabbhāveyeva patiṭṭhāpanato.

21. Saṃkhyādi

Ekatthe samāhāre saṃkhyādi napuṃsakaliṅgaṃ bhavati. Tayo lokā samāhaṭā=cittena sampiṇḍitā, tiṇṇaṃ lokānaṃ samāhāroti vā vākye visesanasamāse kate iminā napuṃsakattaṃ bhavati. Samāhārasse+kattā ekavacanameva, tilokaṃ, bho tiloka, tilokaṃ, tilokena iccādi. Evaṃ tayo daṇḍā tidaṇḍaṃ, tīṇi malāni samāhaṭāni, tiṇṇaṃ malānaṃ samāhāroti vā timalaṃ, tilakkhaṇaṃ, catusaccaṃ, pañcasikkhāpadaṃ, chaṭṭhāyatanaṃ, sattāhaṃ, aṭṭhasīlaṃ, navalokuttaraṃ, dasasīlaṃ, satayojanaṃ. Dve rattiyo samāhaṭā dvirattaṃ.

12. Naña

Naūccetaṃ syādyantaṃ syādyantena sahe+katthaṃ hoti. Ññakāro ‘‘ṭa nañassā’’ti visesanattho ‘pāmanaputtādīsu nassa ṭo mā hotū’ti. Na brāhmaṇo abrāhmaṇo, ‘‘ṭa nañassā’’ti nassa ṭādeso. Ñña-kāro ettheva visesanattho.

Na-nisedho sato yutto, desādiniyamaṃ vinā;

Asato vā+phalo tasmā, katha+mabrāhmaṇotice.

Nisedhatthānuvādena, paṭisedhavidhi kvaci;

Parassa micchāñāṇattā+khyāpanāyo+papajjate.

Duvidho ca+ssa nassa attho pasajjapaṭisedha+pariyudāsavasena. Tattha yo ‘‘asūrikapassārājadārā’’tiādīsu viya uttarapadatthassa sabbadā abhāvaṃ dīpeti, so pasajjapaṭisedhavācī nāma. Yo pana ‘‘abrāhmaṇa+mānayā’’tiādīsu viya uttarapadatthaṃ pariyudāsitvā paṭikkhipitvā taṃsadise vatthumhi kāriyaṃ paṭipādayati, so pariyudāsavācī nāma. Vuttañca –

Pasajjapaṭisedhassa, lakkhaṇaṃ vatthunatthitā;

Vatthuto+ññatra yā vutti, pariyudāsalakkhaṇaṃ.

Yatra abrāhmaṇādīsu, vatthuṃ pariyudassati;

Takriyāyuttarājādiṃ, vade so pariyudāsako.

Pasajjapaṭisedho tu, vatthantara+manādiya;

Kiñcivatthunisedhassa, pasaṅgo na bhaveyya so.

Tadañño ca taṃviruddho,

Tadabhāvo ca naññattho.

Tadaññatthe – abrāhmaṇo, brāhmaṇato añño taṃsadisoti vuttaṃ hoti. Evaṃ amanusso, assamaṇo, na byākatā abyākatā dhammā. Tabbiruddhatthe-na kusalā akusalā, kusalapaṭipakkhāti attho. Evaṃ alobho, amitto, ayaṃ pariyudāsanayo. Tadabhāve-na katvā akatvā, akātuna puññaṃ, akaronto, abhāvo bhavati. Ayaṃ pasajjapaṭisedhanayo.

Ettha ca ubhosu pariyudāse brāhmaṇā añño brāhmaṇadhamme appatiṭṭhito khattiyādi brāhmaṇasadisova abrāhmaṇoti vutte patīyate. Itarasmiṃ pana pakkhe kenaci saṃsayanimittena khattiyādo brāhmaṇoti vuttassa micchāñāṇanivutti karīyati ‘‘brāhmaṇo+yaṃ na bhavati abrāhmaṇo’’ti, brāhmaṇattajjhāsito na bhavatītyattho. Tattha sadisattaṃ vinā micchāñāṇāsambhavā payogasāmatthiyā ca sadisapaṭipatti, taggatā ca liṅga+saṅkhyā bhavanti. Atoyeva uccate ‘‘naññivayutta+maññasadisādhikaraṇe, kathā hi atthasampaccayo’’ti.

75. Ana sareti

Nañasaddassa sare ana, na asso anasso, na ariyo anariyo. Evaṃ anissaro, aniṭṭho, anāsavo. Na ādāya anādāya, anoloketvā icchādi. Bahulādhikārā ayuttatthehi kehici hoti. Puna na gīyantīti apunageyyā gāthā, anokāsaṃ kāretvā, amūlāmūlaṃ gantvā, acandamullokikāni mukhāni, asaddhabhojī, alavaṇabhojī.

13. Kupādayo nicca+masyādividhimhi

Kusaddo pādayo ca syādyantena sahe+katthā honti niccaṃ syādividhivisayato+ññattha. Ettha abyabhicāripādisahacaraṇatthena kuiti nipātova, na pathavīvācako kusaddo. Syādividhivisayo nāma ‘‘lakkhaṇitthambhūtā’’ dinā patiādīnaṃ visaye katadutiyā, tañca anvaddhamāsanti asaṃkhyasamāsa+miva mā hotūti ‘‘asyādividhimhī’’ti nisedho. Kucchito brāhmaṇo kubrāhmaṇo, niccasamāsattā asapadena viggaho.

107. Sare kada kussu+ttaratthe

Kussu+ttaratthe vattamānassa sarādo uttarapade kadādeso hoti. Īsakaṃ uṇhaṃ kaduṇhaṃ, kucchitaṃ annaṃ kadannaṃ, kadasanaṃ. Sareti kiṃ, kuputtā, kudārā, kudāsā, kudiṭṭhi.

108. Kā+ppatthe

Appatthe vattamānassa kussa kā hotu+ttarapade. Appakaṃ lavaṇaṃ kālavaṇaṃ. Evaṃ kāpupphaṃ.

109. Purise vāti

Kussa kā vā. Kucchito puriso kāpuriso, kupuriso vā. Pakaṭṭho nāyako panāyako, padhānaṃ vacanaṃ pāvacanaṃ bhusaṃ vaddhaṃ pavaddhaṃ sarīraṃ, samaṃ sammā vā ādhānaṃ samādhānaṃ, vividhā mati vimati, vividho visiṭṭho vā kappo vikappo, adhiko devo atidevo, evaṃ adhidevo, adhisīlaṃ. Sundaro gandho sugandho, kacchito gandho duggandho, suṭṭhu kataṃ sukataṃ, duṭṭhu kataṃ dukkataṃ abhi siñcanaṃ abhisekoti sananto, atisayena katvā, kataṃ pakaritvā, pakataṃ, atisayena thutaṃ atitthutaṃ, atikkamma thutaṃ atitthutaṃ, īsaṃ kaḷāro ākaḷāro, suṭṭhu baddho ābaddho.

Pādayo gatādyatthe paṭhamāya

Pagato ācariyo pācariyo, evaṃ pantevāsī.

Accādayo kantādyatthe dutiyāya

Atikkanto mañcaṃ atimañco. Atimālo, ‘‘ghapassa+ntassā+ppadhānassā’’ti mālāsadde ghassa rasso. Eva+muparipi ghapānaṃ rasso.

Avādayo kuṭṭhādyatthe tatiyāya

Avakuṭṭhaṃ kokilāya vanaṃ avakokilaṃ, avamayūraṃ. Avakuṭṭhanti pariccattaṃ.

Pariyādayo gilānādyatthe catutthiyā

Parigilāno+jjhenāya pariyajjheno.

Nyādayo kantādyatthe pañcamiyā

Nikkhanto kosambiyā nikkosambi. Asyādividhimhīti kiṃ, rukkhaṃ pati vijjotate.

14. Cī kriyatthehi

Cīpaccayanto kriyatthehi syādyantehi sahe+kattho hoti. Amalīnaṃ malīnaṃ karitvāti viggayha ‘‘abhūtatabbhāve karā+sa+bhūyoge vikārācī’’ti cīpaccayekate iminā samāso. Ettha ca-kāro ‘‘cī kriyatthehī’’ti visesanattho. ‘‘Pyo vā tvāssa samāse’’ti pya hoti, pa-kāro ‘‘pye sissā’’ti visesanattho. Malinīkariya.

15. Bhūsanā+darā+nādaresva+laṃ+sā+sāti

Bhūsanādīsva+tthesva+la+mādayo saddā ekatthā honti. Alaṃ karitvā sakkaritvā asakkaritvāti viggayha samāse kate pye ca ‘‘sā sādhikarā ca cariccā’’ti cādeso pararūpañca. Alaṃkariya, sakkacca, asakkacca.

16. Aññecā+ti suttena samāse kate… ettha yathā dvāraṃ vivarāti vutte pakaraṇato aggala+miti viññāyati, eva+midhāpi nipātapabhāve aññe cāti sāmaññaṃ ce+ti āgamānusārena labbhamānavibhatyantapaṭirūpanipātāva viññāyanti. Aggato bhavitvā purobhuyya, antarahito hutvā tirobhūya, antaradhānaṃ katvā tirokariya, urasi katvā urasikariya, manasi katvā manasikariya, majjhe katvā majjhekariya, tuṇhī bhavitvā tuṇhī bhūya.

17. Vā+neka+ññatthe

Anekaṃ syādyantaṃ aññassa padassa atthe ekatthaṃ vā hoti.

Padantarassa yassa+ttho, padhānaṃ liṅga+massa ca;

Samāso so+ya+maññattho, bahubbīhiparavhayo.

So ca navavidho dvipado, bhinnādhikaraṇo, tipado, na-nipātapubbapado, sahapubbapado, upamānapubbapado, saṅkhyobhayapado, disantarālattho, byatihāralakkhaṇo cāti.

1. Tattha dvipado tulyādhikaraṇo kammādīsu chasu vibhatyatthesu bhavati.

(Ka) tattha dutiyatthe tāva-āgatā samaṇā imaṃ saṅghārāmanti āgatasamaṇo saṅghārāmo. So ca duvidho tagguṇā+tagguṇavasena. Vuttañhi –

Tagguṇo+tagguṇo ce+ti,

So samāso dvidhā mato.

Taṃ yathā ‘nīyataṃ lamba-

Kaṇṇo+’ ‘yaṃ diṭṭhasāgaro’.

Tesu yattha visesanabhūto attho aññapadatthaggahaṇena gayhati, so tagguṇasaṃviññāṇo, yathā ‘lambakaṇṇa+mānayā’ti. Yattha pana na gayhati, so atagguṇasaṃviññāṇo, yathā ‘bahudhana+mānayā’ti.

Idha visesanassa pubbanipāto. Ettha ca āgatasaddo ca samaṇasaddo ca attano atthe aṭṭhatvā dutiyāvibhatyatthabhūte saṅghārāmasaṅkhāte aññapadatthe vattanti, tato samāseneva kammatthassa abhihitattā puna dutiyā na hoti. Tathā āgatasamaṇā sāvatthi, āgatasamaṇaṃ jetavanaṃ. Paṭipannā addhikā yaṃ paṭipannaddhiko patho, abhirūḷhāva, ṇijāyaṃ nāvaṃ sā abhirūḷhavāṇijā nāvā.

(Kha) tatiyatthe-jitāni indriyāni yena so jitindriyo samaṇo, evaṃ diṭṭhadhammo, pattadhammo, katakicco. Vijitā mārā anenāti vijitamāro bhagavā, paṭividdhasabbadhammo. Karaṇatthe-chinno rukkho yena so chinnarukkho pharasu.

(Ga) catutthiyatthe-dinno suṅko yassa so dinnasuṅko rājā, dinnaṃ bhojanaṃ assāti dinnabhojano.

(Gha) pañcamiyatthe-niggatā janā yasmā so niggatajano gāmo, niggato ayo=sukhaṃ yasmāti nirayo, nikkile- so . Apetaṃ viññāṇaṃ asmāti apetaviññāṇo matakāyo, apagatabhayabheravo arahā.

(Ṅa) chaṭṭhiyatthe-chinnā hatthā yassa so chinnahattho. Evaṃ paripuṇṇasaṅkappo khīṇāsavo, vīto rāgo assāti vītarāgo. Dve padāni assāti dvipado, dvihattho paṭo. Tevijjoti ettha tivijjo evāti sakatthe ṇo vuddhi ca. Catuppado, pañca cakkhūni assāti pañcacakkhu bhagavā, chaḷabhiñño, ‘‘ghapassā’’dinā rassattaṃ. Navaṅgaṃ satthusāsanaṃ. Dasabalo, anantañāṇo. Tīṇi dasa parimāṇa+mesaṃti tidasā devā, idha parimāṇasaddasannimānato dasasaddo saṅkhyāne vattate. Ayaṃ paccayo etesanti idappaccayā, uttarapade ‘‘imassi+daṃ vā’’ti imassa idaṃ. Ko pabhavo assāti kiṃ pabhavo kāyo. Vigataṃ malaṃ assāti vimalo, sundaro gandho assāti sugandhaṃ candanaṃ, evaṃ susīlo, sumukho, kucchito gandho assāti duggandhaṃ kuṇapaṃ, dummukho, duṭṭhu mano assāti dummano, evaṃ dussīlo. Tapo eva dhanaṃ assāti tapodhano. Khantisaṅkhātaṃ balaṃ assāti khantibalo. Indoti nāmaṃ etassāti indanāmo.

Chandajātādīsu visesanavisesitabbānaṃ yathicchitattā ubhayaṃ pubbaṃ nipatati, kamātikkame payojanābhāvā. Jāto chando assāti jātachando, evaṃ chandajāto. Sañjātapītisomanasso, pītisomanassasañjāto. Māsajāto, jātamāso. Chinnahattho, hatthachinno.

Dīghājaṅghā assāti dīghajaṅgho, ettha pumbhāvo, ‘‘ghapassā’’dinā rasso ca. Tathā pahūtajivho. Mahantī paññā assāti mahāpañño. ‘‘Itthiyaṃ bhāsitapumi+tthī pume+ve+katthe’’ti vīpaccayābhāventassa ṭādeso rassattañca. Itthiyanti kiṃ, khamādhano. Bhāsitapumāti kiṃ, saddhādhuro. Paññāpakatiko, paññāvisuddhiko, ettha ‘‘ltvitthiyūhi ko’’ti ko. Gaṇḍīvadhanvāti pakatantarena siddhaṃ.

Nānā=ppakārā dumā nānādumā, nānādumehi patitāni nānādumapatitāni, nānādumapatitāni ca tāni pupphāni ceti nānādumapatitapupphāni, tehi vāsitā nānādumapatitapupphavāsitā, nānādumapatitapupphavāsitāsānuyassaso nānādumapatitapupphavāsitasānu pabbato, ayaṃ visesana+amādisamāsagabbho tulyādhikaraṇaaññapadattho.

(Ca) sattamyatthe-sampannāni sassāni yasmiṃ so sampannasasso janapado. Sulabho piṇḍo imasminti sulabhapiṇḍo deso. Ākiṇṇā manussā yassaṃ sā ākiṇṇamanussā rājadhānī. Bahavo tāpasā etasminti bahutāpaso assamo. Upacitaṃ maṃsalohitaṃ asminti upacitamaṃsalohitaṃ sarīraṃ. Bahavo sāmino asminti bahusāmikaṃ nagaraṃ, bahū nadiyo asminti bahunadiko, īkārantattā kapaccayo. Evaṃ bahujambukaṃ vanaṃ, bahavo kattāro asmiṃ assa vāti bahukattuko deso, evaṃ bahubhattuko, ‘‘ltvitthiyūhi ko’’ti ko.

2. Bhinnādhikaraṇo yathā-ekarattiṃ vāso assāti ekarattivāso, samānena janena saddhiṃ vāso assāti samānavāso puriso. Ubhato byañjana+massāti ubhatobyañjanako, vibhatyalopo ‘‘vā+ññato’’ti ko ca, chattaṃ pāṇimhi assāti chattapāṇi, evaṃ daṇḍapāṇi, satthapāṇi, vajirapāṇi, khaggahattho, pattahattho, dāne ajjhāsayo assāti dānajjhāsayo dānādhimuttiko, buddhabhattiko, saddhammagāravo iccādi.

3. Tipado yathā-parakkamenā+dhigatā sampadā yehi te parakkamādhigatasampadā mahāpurisā. Evaṃ dhammādhigatabhogā. Onīto pattato pāṇi yena so onītapattapāṇi. Sīhassa pubbaddhamiva kāyo assāti sīhapubbaddhakāyo. Mattā bahavo mātaṅgā asminti mattabahumātaṅgaṃ vanaṃ.

4. Na-nipātapubbapado yathā-natthi etassa samoti assamo, ‘‘ṭa nañassā’’ti nassa ṭo. Evaṃ appaṭipuggalo, aputtako, ahetuko, kapaccayo, eva+muparipi ñeyyaṃ. Natthi saṃvāso etenāti asaṃvāso, na vijjate vuṭṭhi etthāti avuṭṭhiko janapado, abhikkhuko vihāro. Evaṃ anuttaro ‘‘ana sare’’ti ana, evaṃ anantaṃ, anāsavo.

5. Paṭhamātthe sahapubbapado yathā-saha hetunā vattati so sahetuko sahetu vā, ‘‘sahassa so+ññatthe’’ti sahassa so, evaṃ sappītikā, sappaccayā, sakileso, saupādāno, saparivāro sahaparivāro vā, saha mūlena uddhaṭo samūluddhaṭo rukkho.

6. Upamānopameyyajotakaivayutto upamānapubbapado paṭhamāya yathā-nigrodho iva parimaṇḍalo yo so nigrodhaparimaṇḍalo. Saṅkho viya paṇḍaro ayanti saṅkhapaṇḍaro, kāko viya sūro ayanti kākasūro. Cakkhu iva bhūto ayaṃ paramatthadassanatoti cakkhubhūto bhagavā. Evaṃ atthabhūto, dhammabhūto, brahmabhūto, andhabhūto. Muñjapabbajamiva bhūtā ayaṃ muñjapabbajabhūtā kudiṭṭhi. Tantākulamiva jātā ayaṃti tantākulajātā.

Chaṭṭhyatthe-suvaṇṇassa vaṇṇo viya vaṇṇo yassa so suvaṇṇavaṇṇo bhagavā, majjhapadalopo. Nāgassa gati viya gati assāti nāgagati. Evaṃ sīhagati, nāgavikkamo, sīhavikkamo, sīhahanu. Eṇissa viya jaṅghā assāti eṇijaṅgho. Brahmuno viya saro assāti brahmassaro.

7. Vāsaddatthe saṅkhyāubhayapado yathā-dve vā tayo vā dvatti, dvattayo ca te pattā ceti dvattipattā, ‘‘tisva’’iti tisadde pare dvissa attaṃ. Dvīhaṃ vā tīhaṃ vā dvīhatīhaṃ, cha vā pañca vā vācā chappañcavācā, evaṃ sattaṭṭhamāsā, ekayojanadviyojanāni.

8. Disantarālattho yathā-pubbassā ca dakkhiṇassā ca disāya yadantarālaṃ sā pubbadakkhiṇā vidisā. Ettha –

69. Sabbādayo vuttimatteti

Itthivācakā sabbādayo vuttimatte pumeva honti. Evaṃ pubbuttarā, aparadakkhiṇā, pacchimuttarā. Pubbā ca sā dakkhiṇā ceti vā.

9. Byatihāralakkhaṇo yathā – ‘‘tattha gahetvā tena paharitvā yuddhe sarūpaṃ’’ti suttena samāse kate kesesu ca kesesu ca gahetvā yuddhaṃ pavattaṃ kesākesī, daṇḍehi ca daṇḍehi ca paharitvā yuddhaṃ pavattaṃ daṇḍādaṇḍīti hoti. Ettha ca ‘‘cī vītihāre’’ti cīpaccaye ‘‘cismiṃ’’ti ākāro, evaṃ muṭṭhāmuṭṭhī.

Sobhaṇo gandho sugandho, so assa atthīti sugandhīhi atthiatthe īpaccayena siddhaṃ. Yasmā ca bhaddāya kāpilāniyā apadāne ‘‘puno pattaṃ gahetvāna, sodhayitvā sugandhinā’’ti vuttaṃ, tasmā vuttiyaṃ ikārantassa abhāvadīpanatthaṃ ‘‘sugandhi duggandhīti payogā na dissatī’’ti vuttaṃ. Sugandhināti ekavacane rasso.

19. Catthe

Anekaṃsyādyantaṃ catthe ekatthaṃ vā hoti. Samuccayo anvācayo itarītarayogo samāhāroti casaddassa attho catubbidho.

Tattha samuccayā+nvācayesu samāso na hoti, kriyāsāpekkhatāya nāmānaṃ aññamaññaṃ ayuttatthattā, yathā-cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ adāsi, dānañca dehi, sīlañcarakkhāhi. Itarītarayoge samāhāre ca aññamaññāpekkhattā samāso.

Ubhayatthapadhāne catthe katha+mekatthībhāvo sambhave+ti ce, vuttañhi –

Sappadhānāpi yattha+tthā, mitho sāpekkhatā iva;

Kriyāsambandhasāmaññā, catthe+katthaṃ ta+duccateti.

Yasmā ekatthībhāvepi satīyasatīyatthe padhānaṃ, tasmā idaṃ vuccate –

Na+ññamaññaṃ visesenti, catthe atthā padāniva;

Satthavutyī ato tesaṃ, padhānatthaṃ+bhiyujjate.

Itarītarayogo ca, samāhārotya+yaṃ dvidhā;

Samāso tu imaṃ aññe, jānante dvandanāmato.

Itarītarayogasmiṃ+vayavatthassa sambhavo;

Samudāyatirobhāvo, paraṃva liṅga+massa ca.

Samudāyabbhavo yasmiṃ+vayavā ca tirohitā;

Samāhārotya+yaṃ cattho, so ca hoti napuṃsake.

Itarītarayogo yathā-sāriputto ca moggallāno ca sāriputtamoggallānā, bho sāriputtamoggallānā iccādi. Avayavapadhānattā bahuvacanameva. Samaṇā ca brāhmaṇā ca samaṇabrāhmaṇā, evaṃ brāhmaṇagahapatikā, khattiyabrāhmaṇā, devamanussā, candimasūriyā.

64. Vijjāyonisambandhīna+mā tatra cattheti

Vijjāsambandhīnaṃ yonisambandhīnañca catthe ā hotīti ukārassa ā, hotā ca potā ca hotāpotāro. Evaṃ mātāpitaro.

65. Putteti

Putte uttarapade pitādīna+mā hoti catthe. Pitā ca putto ca pitāputtā, evaṃ mātāputtā.

78. Jāyāya jayaṃ patimhi

Patimhi pare jāyāya jayaṃ hoti. Jāyā ca pati ca jayampatayo. Jānipatīti pakatantarena siddhaṃ, jāni ca pati ca jānipati. Evaṃ jampati dampatīti.

Kvaci appasaraṃ pubbaṃ nipatati, yathā-cando ca sūriyo ca candasūriyā, nigamā ca janapadā ca nigamajanapadā. Evaṃ surāsuragaruḍamanujabhujagagandhabbā.

Kvaci ivaṇṇu+vaṇṇantānaṃ pubbanipāto, yathā-aggidhumā, gatibuddhibhujapaṭhaharakarasayā, dhātuliṅgāni.

Kvaci sarādiakārantaṃ pubbaṃ nipatati, yathā-atthadhammā, atthasaddā, saddatthā vā.

Aññamaññasāpekkhānameva tirohitāvayavabhedo samudāyapadhāno samāhāro, yathā-chattañca upāhanā ca chattupāhanaṃ.

20. Samāhāre napuṃsakanti

Samāhāre sabbattha napuṃsakaliṅgaṃ bhavati, samāhārasse+kattā ekavacanameva.

23. Syādīsu rassoti

Napuṃsake vattamānassa syādīsu rasso. Bho chattupāhana, chattupāhanaṃ, chattupāhanena iccādi.

Te ca samāhāritarītarayogā bahulaṃvidhānā niyatavisayāyeva honti, tatrā+yaṃ visayavibhāgo-niruttipiṭakāgato-pāṇi+tūriya+yogga+senaṅgānaṃ, niccaverīnaṃ, saṅkhyāparimāṇasaññānaṃ, khuddajantukānaṃ, pacanacaṇḍālānaṃ, caraṇasādhāraṇānaṃ, ekajjhāyanapāvacanānaṃ, liṅgavisesānaṃ, vividhaviruddhānaṃ, disānaṃ, nadīnañca niccasamāhārekatthaṃ bhavati.

Pāṇaṅgānaṃ-cakkhu ca sotañca cakkhusotaṃ, mukhañca nāsikā ca mukhanāsikaṃ, ‘‘syādīsu rasso’’ti napuṃsake vattamānassa rasso. Hanu ca gīvā ca hanugīvaṃ, kaṇṇā ca nāsā ca kaṇṇanāsaṃ, pāṇi ca pādo ca pāṇipādaṃ, chavi ca maṃsañca lohitañca chavimaṃsalohitaṃ, nāmañca rūpañca nāmarūpaṃ, jarā ca maraṇañca jarāmaraṇaṃ.

Tūriyaṅgānaṃ-alaso ca tālambaro ca alasatālambaraṃ, murajo ca gomukho ca murajagomukhaṃ, saṃkho ca paṇavo ca deṇḍimo ca, saṃkhā ca paṇavā ca deṇḍimā cāti vā saṃkhapaṇavadeṇḍimaṃ, paṇavādayo dvepi bherivisesā, maddaviko ca pāṇaviko ca maddavikapāṇavikaṃ, gītañca vāditañca gītavāditaṃ, sammañca tāḷañca sammatāḷaṃ, sammaṃti kaṃsatālaṃ, tāḷaṃti hatthatāḷaṃ.

Yoggaṅgānaṃ-phālo ca pācanañca phālapācanaṃ, yugañca naṅgalañca yuganaṅgalaṃ.

Senaṅgānaṃ-hatthino ca assā ca hatthiassaṃ, rathā ca pattikā ca rathapattikaṃ, asi ca satti ca tomarañca piṇḍañca asisattitomarapiṇḍaṃ, asi ca cammañca asicammaṃ, cammanti saravāraṇa-phalakaṃ . Dhanu ca kalāpo ca dhanukalāpaṃ, kalāpo=tuṇīraṃ. Paharaṇañca āvaraṇañca paharaṇāvaraṇaṃ.

Niccaverīnaṃ-ahi ca nakulo ca, ahī ca nakulā cāti vā ahinakulaṃ. Evaṃ biḷāramūsikaṃ, antassa rassattaṃ. Kākolukaṃ, sappamaṇḍūkaṃ, garuḷasappaṃ, nāgasupaṇṇaṃ.

Saṅkhyāparimāṇasaññānaṃ-ekakañca dukañca ekakadukaṃ. Evaṃ, dukatikaṃ, tikacatukkaṃ, catukkapañcakaṃ. Dasakañca ekādasakañca dasekādasakaṃ, ‘‘titālīsa’’ iti caka-bhāgalopaniddesena kakārassa lopo.

Khuddajantukānaṃ-kīṭā ca paṭaṅgā ca kīṭapaṭaṅgaṃ, kīṭā=kapālapiṭṭhikapāṇā. Evaṃ kunthakipillikaṃ, ḍaṃsā ca makasā ca ḍaṃsamakasaṃ, makkhikā ca kipillikā ca makkhikakipillikaṃ, kīṭā ca sariṃsapā ca kīṭasariṃsapaṃ. Tattha kunthā=sukhumakipillikā.

Khuddajantu anaṭṭhī vā, atha kho khuddakopi vā;

Sataṃ vā pasato yesaṃ, keci ānatulā iti.

Pacanacaṇḍālānaṃ-orabbhikā ca sūkarikā ca orabbhikasūkarikaṃ, evaṃ sākuntikamāgavikaṃ. Sapāko ca caṇḍālo ca sapākacaṇḍālaṃ, pukkusachavaḍāhakaṃ, venarathakāraṃ, tattha venā=tacchakā, rathakārā=cammakārā.

Caraṇasādhāraṇānaṃ-atiso ca bhāradvājo ca atisabhāradvājaṃ, kaṭṭho ca kapālo ca kaṭṭhakapālaṃ, sīlañca paññāṇañca sīlapaññāṇaṃ, samatho ca vipassanā ca samathavipassanaṃ, vijjā ca caraṇañca vijjācaraṇaṃ, evaṃ nāmarūpaṃ, hirottappaṃ, satisampa-jaññaṃ , lobhamohaṃ, dosamohaṃ, ahirikānottappaṃ, thinamiddhaṃ, uddhaccakukkucca+miccādi.

Ekajjhāyanapāvacanānaṃ-dīgho ca majjhimo ca dīghamajjhimaṃ, evaṃ ekuttara saṃyuttakaṃ, khandhakavibhaṅgaṃ.

Liṅgavisesānaṃ-itthī ca pumā ca itthipumaṃ, dāsī ca dāso ca dāsidāsaṃ, cīvarañca piṇḍapāto ca senāsanañca gilānapaccayabhesajjaparikkhāro ca cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ, tiṇañca kaṭṭho ca sākhā ca palāsañca tiṇakaṭṭhasākhāpalāsaṃ. ‘‘Lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ’’tipi dissati.

Vividhaviruddhānaṃ-kusalañca akusalañca kusalākusalaṃ, evaṃ sāvajjānavajjaṃ, hīnapaṇītaṃ, kaṇhasukkaṃ, chekapāpakaṃ, sukhadukkhaṃ, adhamuttamaṃ, paṭighānunayaṃ, chāyātapaṃ, ālokandhakāraṃ. Rattiñca divā ca rattindivaṃ, ‘‘rattindivadāragavacaturassā’’ti apaccaye kate numaāgamo. Aho ca ratti ca ahorattaṃ, ‘‘dīghā+hovassekadesehi ca ratyā’’ti apaccaye kate ‘‘manādyāpādīna+mo maye ce’’ti okāro.

Disānaṃ-pubbā ca aparā ca pubbāparaṃ, evaṃ puratthimapacchimaṃ, dakkhiṇuttaraṃ, pubbadakkhiṇaṃ, pubbuttaraṃ, aparadakkhiṇaṃ, aparuttaraṃ.

Nadīnaṃ-gaṅgā ca yamunā ca gaṅgāyamunaṃ, evaṃ mahīsarabhū.

Tiṇa+rukkha+pasu+sakuṇa+dhana+khañña+byañjana+janapadānaṃ vā. Tiṇavisesānaṃ-usīrāni ca bīraṇāni ca usīrabīraṇaṃ usīrabīraṇāni vā. Evaṃ muñjapabbajaṃ muñjapabbajāni vā, kāsakusaṃ kāsakusā vā.

Rukkhavisesānaṃ-assatthā ca kapiṭṭhā ca assatthakapiṭṭhaṃ assatthakapiṭṭhā vā, evaṃ ambapanasaṃ ambapanasā, khadirapalāsaṃ khadirapalāsā, dhavāssakaṇṇaṃ dhavāssakaṇṇā, pilakkhanigrodhaṃ pilakkhanigrodhā, sākasālaṃ sākasālā.

Pasuvisesānaṃ-gajā ca gavajā ca gajagavajaṃ gajagavajā vā, ajā ca eḷakā ca ajeḷakaṃ ajeḷakā, hatthī ca gāvo ca assā ca vaḷavā ca hatthīgavassavaḷavaṃ hatthīgavassavaḷavā, rassattaṃ. Evaṃ gomahisaṃ gomahisā, eṇeyyavarāhaṃ eṇeyyavarāhā, sīhabyagghataracchaṃ sīhabyagghataracchā, kukkuṭasūkaraṃ kukkuṭasūkarā, eṇeyyagomahisaṃ eṇeyyagomahisā.

Sakuṇavisesānaṃ-haṃsā ca bakā ca haṃsabakaṃ haṃsabakā. Evaṃ kāraṇḍavacakkavākaṃ kāraṇḍavacakkavākā, mayūrakoñcaṃ mayūrakoñcā, sukasālikaṃ sukasālikā, bakabalākaṃ bakabalākā.

Dhanānaṃ-hiraññañca suvaṇṇañca hiraññasuvaṇṇaṃ hiraññasuvaṇṇāni. Evaṃ jātarūparajataṃ jātarūparajatāni, maṇisaṅkhamuttaveḷuriyaṃ maṇisaṅkhamuttaveḷuriyā.

Dhaññānaṃ-sālī ca yavā ca sāliyavaṃ sāliyavā vā. Evaṃ tilamuggamāsaṃ tilamuggamāsāni, nippāvakulatthaṃ nippāvakulatthā.

Byañjanānaṃ-sāko ca suvā ca sākasuvaṃ sākasuvā. Evaṃ gabyamāhisaṃ gabyamāhisā, eṇeyyavarāhaṃ eṇeya, varāhā. Migamayūraṃ migamayūrā.

Janapadānaṃ-kāsi ca kosalā ca kāsikosalaṃ kāsikosalā, vajjī ca mallā ca vajjimallaṃ vajjimallā, aṅgā ca magadhā ca aṅgamagadhaṃ aṅgamagadhā, evaṃ cetivaṃsaṃ cetivaṃsā, macchasūrasenaṃ macchasūrasenā, kurupañcālaṃ kurupañcālā. Nāmañca rūpañca nāmarūpañca nāmarūpanāmarūpanti caturekapañcavokāravasena vattabbe bahulādhikārā sarūpekasesaṃ katvā nāmarūpanti vuttaṃ.

Etasmiṃ ekatthībhāvakaṇḍe yaṃ vuttaṃ pubbaṃ, tadeva pubbaṃ nipatati, kamātikkame payojanassā+bhāvā. Kvaci vipallāsopi hoti, bahulādhikārato, dantānaṃ rājā rājadanto. Catthe samāhāre ‘‘sabhāparisāyā’’ti ñāpakā kvaci napuṃsakaliṅgaṃ na bhavati, ādhipaccañca parivāro ca ādhipaccaparivāro. Evaṃ chandapārisuddhi, paṭisandhipavattiyaṃ.

40. Samāsantva

Upari aya+madhikarīyati.

41. Pāpādīhi bhūmiyā

Pāpādīhi parā yā bhūmi, tassā samāsanto a hoti. Pāpā bhūmi yasminti pāpabhūmaṃ, jātiyā upalakkhitā bhūmi jātibhūmaṃ.

42. Saṃkhyāhiti

Saṃkhyāhi parāya bhūmiyā a hoti. Dve bhūmiyo assa dvibhūmaṃ. Evaṃ tibhūmaṃ.

43. Nadīgodhāvarīnaṃ

Saṃkhyāhi parāsaṃ nadīgodhāvarīnaṃ samāsanto a hoti. Pañcannaṃ nadīnaṃ samāhāro pañcanadaṃ. Evaṃ sattagodhāvaraṃ.

44. Asaṃkhyehi cā+ṅgulyā+nāññāsaṃkhyatthesuti

Asaṃkhyehi saṃkhyāhi ca parāya aṅguliyā samāsanto a hoti. Niggata+maṅgulīhi niraṅgulaṃ, dve aṅguliyo samāhaṭā dvaṅgulaṃ. Anaññāsaṃkhyatthesūti kiṃ, pañca aṅguliyo asmiṃ hattheti pañcaṅguli, aṅguliyā samīpaṃ upaṅguli.

45. Dīghāhovassekadesehi ca rattyāti

Dīghādīhi parāya rattiyā a hoti. Dīghā ca sā ratti cāti dīgharattaṃ. Aho ca ratti ca ahorattaṃ, āpādittā o. Vassāsu ratti vassārattaṃ. Pubbā ca sā ratti cāti pubbarattaṃ. Evaṃ apararattaṃ, aḍḍharattaṃ, atikkanto rattiṃ atiratto. Dve rattiyo samāhaṭā dvirattaṃ. Anaññāsaṃkhyatthesu tveva, dīghā ratti asminti dīgharatti, hemanto. Rattiyā samīpaṃ uparatti. Bahulaṃvidhānā kvaci hoteva, rattiparimāṇānurūpaṃ yathārattaṃ.

46. Gotva+catthe cā+lope

Gosaddā alopavisaye samāsanto a hoti na ce catthādīsu samāso. Rañño go rājagavo. Paramo ca so go cāti paramagavo. Pañcannaṃ gunnaṃ samāhāro pañcagavaṃ, ‘‘gossā+vaṅa’’ti avaṅa. Taṃ dhana+massāti pañcagavadhano. Dasagavaṃ.

47. Rattindiva+dāragava+caturassā

Ete saddā a-antā nipaccante. Ratti ca divā ca rattindivaṃ, imināva numāga mā. Dārā ca gavo ca dāragavaṃ. Catasso assiyo assa caturasso.

48. Āyāme+nugavaṃ

Anugavaṃti nipaccate āyāmegamyamāne. Gavassa āyāmo anugavaṃ sakaṭaṃ, asaṅkhyasamāso.

49. Akkhismā+ññatthe

Akkhismā samāsanto a hoti aññatthe. Visālāni akkhīni yassa so visālakkho.

50. Dārumya+ṅgulyā

Aṅgulantā aññatthe dārumhi samāsanto a hoti. Dve aṅguliyo avayavā asseti dvaṅgulaṃ dāru, evaṃ pañcaṅgulaṃ. Aṅgulisadisāvayavaṃ dhaññādīnaṃ vikkhepakaṃ dārūti vuccate.

54. Uttarapade

Idaṃ sabbattha adhikātabbaṃ.

55. Imassi+danti

Uttarapade imassa idaṃ, imāya attho idamaṭṭho, thassa ṭho, idamaṭṭho assa atthīti idamaṭṭhī, idamaṭṭhino bhāvo idamaṭṭhitā. Imesaṃ paccayā idappaccayā, niggahītalopo passa ca dvibhāvo.

57. Ṭa ntantūnanti

Ntantūnaṃ uttarapade ṭa hoti. Bhavanto patiṭṭhā amhanti bhavaṃpatiṭṭhā mayaṃ, niggahītāgamo, vagganto, yossa ṭā ca. Bhagavā mūlaṃ etesaṃti bhagavaṃmūlakā no dhammā.

58. A

Iti ntantūnaṃ a hoti. Guṇavanto patiṭṭhā mamāti guṇavantapatiṭṭho+smi.

60. Parassa saṃkhyāsuti

Saṃkhyāsu parassa o, paro satasmā adhikā parosataṃ.

61. Jane puthassuti

Puthassa jane u hoti. Puthagevā+yaṃ janoti puthujjano, jassa dvittaṃ.

62. So chassā+hā+yatane vā

Ahe āyatane ca uttarapade chassa so hoti vā. Sāhaṃ chāhaṃ, saḷāyatanaṃ chaḷāyatanaṃ. (Sambaraṃ)

63. Ltu+pitādīna+māravaraṅa

Ltupaccayantānaṃ pitādīnañca yathākkama+māravaraṅa vā hontu+ttarapade. Satthuno dassanaṃ satthāradassanaṃ, kattāraniddeso. Mātarapitaro. Vātveva, satthudassanaṃ, mātujāyo.

68. Kvaci paccayeti

Paccaye pumabhāve atisayena byattā byattatarā, byattatamā. ‘‘Tassaṃ tatra, tāya tato, tassaṃ velāyaṃ tadā’’[‘‘… etthantare rūpāni ācariyasaṃgharakkhita mahāsāmittheramatena imināva ‘‘kvaci paccayeti suttena siddhāni, teneva tāni imasmiṃ sutte udāhaṭāni. ācariyamoggallānamahātheramatena pane+tāni ‘‘sabbādayo vuttimatteti suttena siddhāni. toādīnaṃ vibhatyatthe vihitapaccayattā, tadanthānañca ṇādivuttittā dvinnampi therānaṃ matā aviruddhā.]

71. Saññāya+mudo+dakassa

Saññāya+mudakassu+ttarapade udādeso hoti. Udadhi, udapānaṃ.

72. Kumbhādīsu vā

Kumbhādīsu+ttarapadesu udakassa udādeso vā hoti. Udakumbho, udakakumbho. Udapatto udakapatto. Udabindu udakabindu. Ākatigaṇo+yaṃ.

73. Sotādīsū+lopo

Sotādīsu+ttarapadesu udakassa ussa lopo hoti. Dakasotaṃ, dakarakkhaso.

26. Itthiya+matvā

Itthiyaṃ vattamānato akārantato nāmasmā āpaccayo hoti. Dhammadinnā.

27. Nadādito ṅī

Nadādīhi itthiyaṃ vīpaccayo hoti. Nadī mahī kumārī taruṇī vāruṇī gotamī.

Goto vā

Gāvī go. Ākatigaṇo+yaṃ. Va-kāro ‘‘ntantūnaṃ vīmhi to vā’’ti visesanattho.

28. Yakkhāditvi+nī ca

Yakkhādito itthiyaṃ inī hoti vī ca. Yakkhinī yakkhī, nāginī nāgī, sīhinī sīhī.

29. Ārāmikādīhi

Ārāmikādito inī hoti+tthiyaṃ. Ārāmikinī, anantarāyikinī.

Saññāyaṃ mānuso mānusinī, aññatra mānusī.

30. Yuvaṇṇehi nī

Itthiya+mivaṇṇuvaṇṇantehi nī hoti bahulaṃ. Sadāpayatapāṇinī, daṇḍinī, bhikkhunī, khattabandhunī, paracittavidunī. Mātuādito kasmā na hoti, itthipaccayaṃ vināpi itthattābhidhānato.

31. Ttimhā+ññatthe

Ttimhā+ññattheyeva itthiyaṃ nī hoti bahulaṃ. Sā+haṃ ahiṃsāratinī, tassā muṭṭhassatiniyā, sā gāvī vacchagiddhinī. Aññattheti kiṃ, dhammarati.

32. Gharaṇyādayoti

Gharaṇipabhutayo nīpaccayantā sādhavo honti. Ghara+massā atthīti īmhi ‘‘yuvaṇṇehi nī’’ti nī, gharaṇī. Iminā nassa ṇo, īssa attañca.

Ācariyā vā yalopo ca iti gaṇasuttena niyāmitattā imināva nīmhi yalopo ca, ācarinī ācariyā.

33. Mātulāditvā+nī bhariyāyanti

Mātulādito bhariyāya+mānī hoti. Mātulānī, varuṇānī, gahapatānī, ācariyānī.

Abhariyāyaṃ khattiyā vā iti gaṇasuttena niyamitattā iminā vā ānī, khattiyānī. Nadādipāṭhā bhariyāyantu ī, khattiyī.

34. Upamā+saṃhita+sahita+saññata+saha+sapha+vāma+lakkhaṇāditū+rutūti

Ūrusaddato itthiya+mū hoti. Karabho viya ūru yassā sā karabhorū, saṃhito ūru assāti saṃhitorū, evaṃ sahitorū, saññatorū, sahorū, saphorū, vāmorū, lakkhaṇorū. Ūti yogavibhāgā brahmabandhū.

35. Yuvāti

Yuvasaddatoti hoti+tthiyaṃ. Yuvati.

36. Ntantūnaṃ vīmhi to vāti

Vīmhi ntantūnaṃ to vā hoti. Gacchatī gacchantī, sīlavata sīlavantī.

37. Bhavato bhototi

Vīmhi bhavato bhotādeso vā hoti. Bhotī bhavantī.

39. Puthussa pathavaputhavāti

Vīmhi puthussa pathavaputhavā honti. Pathavī puthavī, ṭhe pathavī.

Iti payogasiddhiyaṃ samāsakaṇḍo catuttho.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app