4. Saccavibhaṅgo

1. Suttantabhājanīyaṃ

189. Cattāri ariyasaccāni – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ [dukkhasamudayo (syā.)] ariyasaccaṃ, dukkhanirodhaṃ [dukkhanirodho (syā.)] ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

1. Dukkhasaccaṃ

190. Tattha katamaṃ dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yaṃ picchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā dukkhā.

191. Tattha katamā jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho – ayaṃ vuccati ‘‘jāti’’.

192. Tattha katamā jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccati ‘‘jarā’’.

193. Tattha katamaṃ maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo – idaṃ vuccati ‘‘maraṇaṃ’’.

194. Tattha katamo soko? Ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ – ayaṃ vuccati ‘‘soko’’.

195. Tattha katamo paridevo? Ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappanā lālappitattaṃ [lālapo lālapanā lālapitattaṃ (syā.)] – ayaṃ vuccati ‘‘paridevo’’.

196. Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘dukkhaṃ’’.

197. Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘domanassaṃ’’.

198. Tattha katamo upāyāso? Ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ – ayaṃ vuccati ‘‘upāyāso’’.

199. Tattha katamo appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogakkhemakāmā; yā tehi saṅgati samāgamo samodhānaṃ missībhāvo – ayaṃ vuccati ‘‘appiyehi sampayogo dukkho’’.

200. Tattha katamo piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātī vā sālohitā vā; yā tehi asaṅgati asamāgamo asamodhānaṃ amissībhāvo – ayaṃ vuccati ‘‘piyehi vippayogo dukkho’’.

201. Tattha katamaṃ yampicchaṃ na labhati tampi dukkhaṃ? Jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati – ‘‘aho vata, mayaṃ na jātidhammā assāma; na ca, vata, no jāti āgaccheyyā’’ti! Na kho panetaṃ icchāya pattabbaṃ. Idampi ‘‘yampicchaṃ na labhati tampi dukkhaṃ’’.

Jarādhammānaṃ sattānaṃ…pe… byādhidhammānaṃ sattānaṃ…pe… maraṇadhammānaṃ sattānaṃ…pe… sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati – ‘‘aho vata, mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma; na ca, vata, no sokaparidevadukkhadomanassupāyāsā āgaccheyyu’’nti! Na kho panetaṃ icchāya pattabbaṃ. Idampi ‘‘yampicchaṃ na labhati tampi dukkhaṃ’’.

202. Tattha katame saṃkhittena pañcupādānakkhandhā dukkhā? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime vuccanti ‘‘saṃkhittena pañcupādānakkhandhā dukkhā’’.

Idaṃ vuccati ‘‘dukkhaṃ ariyasaccaṃ’’.

2. Samudayasaccaṃ

203. Tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ? Yāyaṃ taṇhā ponobhavikā [ponobbhavikā (syā. ka.)] nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā.

Sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhuṃ loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddā loke…pe… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaviññāṇaṃ loke…pe… ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphasso loke…pe… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotasamphassajā vedanā loke…pe… ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpasaññā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasaññā loke…pe… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpasañcetanā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddasañcetanā loke…pe… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpataṇhā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddataṇhā loke…pe… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpavitakko loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati . Saddavitakko loke…pe… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Rūpavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Saddavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati , ettha nivisamānā nivisati. Gandhavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Rasavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Phoṭṭhabbavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Dhammavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Idaṃ vuccati ‘‘dukkhasamudayaṃ ariyasaccaṃ’’.

3. Nirodhasaccaṃ

204. Tattha katamaṃ dukkhanirodhaṃ ariyasaccaṃ? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

Sā kho panesā taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhuṃ loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaṃ loke…pe… ghānaṃ loke… jivhā loke… kāyo loke… mano loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Saddā loke…pe… gandhā loke… rasā loke… phoṭṭhabbā loke… dhammā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotaviññāṇaṃ loke…pe… ghānaviññāṇaṃ loke… jivhāviññāṇaṃ loke… kāyaviññāṇaṃ loke… manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphasso loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphasso loke…pe… ghānasamphasso loke… jivhāsamphasso loke… kāyasamphasso loke… manosamphasso loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. Sotasamphassajā vedanā loke…pe… ghānasamphassajā vedanā loke… jivhāsamphassajā vedanā loke… kāyasamphassajā vedanā loke… manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpasaññā loke… saddasaññā loke… gandhasaññā loke… rasasaññā loke… phoṭṭhabbasaññā loke… dhammasaññā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpasañcetanā loke… saddasañcetanā loke… gandhasañcetanā loke… rasasañcetanā loke… phoṭṭhabbasañcetanā loke… dhammasañcetanā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpataṇhā loke… saddataṇhā loke… gandhataṇhā loke… rasataṇhā loke… phoṭṭhabbataṇhā loke… dhammataṇhā loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavitakko loke… saddavitakko loke… gandhavitakko loke… rasavitakko loke… phoṭṭhabbavitakko loke… dhammavitakko loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Rūpavicāro loke… saddavicāro loke… gandhavicāro loke… rasavicāro loke… phoṭṭhabbavicāro loke… dhammavicāro loke piyarūpaṃ sātarūpaṃ. Etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

Idaṃ vuccati ‘‘dukkhanirodhaṃ ariyasaccaṃ’’.

4. Maggasaccaṃ

205. Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi? Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ – ayaṃ vuccati ‘‘sammādiṭṭhi’’.

Tattha katamo sammāsaṅkappo? Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo – ayaṃ vuccati ‘‘sammāsaṅkappo’’.

Tattha katamā sammāvācā? Musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī – ayaṃ vuccati ‘‘sammāvācā’’.

Tattha katamo sammākammanto? Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī – ayaṃ vuccati ‘‘sammākammanto’’.

Tattha katamo sammāājīvo? Idha ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti – ayaṃ vuccati ‘‘sammāājīvo’’.

Tattha katamo sammāvāyāmo? Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti, vāyamati, vīriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti, vāyamati, vīriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti, vāyamati, vīriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti, vāyamati, vīriyaṃ ārabhati, cittaṃ paggaṇhāti, padahati. Ayaṃ vuccati ‘‘sammāvāyāmo’’.

Tattha katamā sammāsati? Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Ayaṃ vuccati ‘‘sammāsati’’.

Tattha katamo sammāsamādhi? Idha bhikkhu vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā, ajjhattaṃ sampasādanaṃ, cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā, upekkhako ca viharati, sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘‘upekkhako satimā sukhavihārī’’ti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati ‘‘sammāsamādhi’’.

Idaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā ariyasaccaṃ’’.

Suttantabhājanīyaṃ.

2. Abhidhammabhājanīyaṃ

206. Cattāri saccāni – dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo? Taṇhā – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi…pe… sammāsamādhi.

Tattha katamā sammādiṭṭhi? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammādiṭṭhi’’.

Tattha katamo sammāsaṅkappo? Yo takko vitakko…pe… sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāsaṅkappo’’.

Tattha katamā sammāvācā? Yā catūhi vacīduccaritehi ārati virati paṭivirati veramaṇī [veramaṇi (ka.) evamuparipi] akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāvācā maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāvācā’’.

Tattha katamo sammākammanto? Yā tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammākammanto maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammākammanto’’.

Tattha katamo sammāājīvo? Yā micchā ājīvā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto sammāājīvo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāājīvo’’.

Tattha katamo sammāvāyāmo? Yo cetasiko vīriyārambho [viriyārambho (sī. syā.)] …pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāvāyāmo’’.

Tattha katamā sammāsati? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāsati’’.

Tattha katamo sammāsamādhi? Yā cittassa ṭhiti saṇṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāsamādhi’’. Ayaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā’’. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

207. Tattha katamo dukkhasamudayo? Taṇhā ca avasesā ca kilesā – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati – ‘‘dukkhanirodhagāminī paṭipadā’’. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

208. Tattha katamo dukkhasamudayo? Taṇhā ca avasesā ca kilesā, avasesā ca akusalā dhammā – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā’’. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

209. Tattha katamo dukkhasamudayo? Taṇhā ca avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamūlānaṃ sāsavānaṃ pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā’’. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

210. Tattha katamo dukkhasamudayo? Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamūlānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā’’. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

211. Cattāri saccāni – dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo? Taṇhā – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgiko maggo hoti – sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi.

Tattha katamā sammādiṭṭhi? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammādiṭṭhi’’.

Tattha katamo sammāsaṅkappo? Yo takko vitakko…pe… sammāsaṅkappo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāsaṅkappo’’.

Tattha katamo sammāvāyāmo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāvāyāmo’’.

Tattha katamā sammāsati? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāsati’’.

Tattha katamo sammāsamādhi? Yā cittassa ṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – ayaṃ vuccati ‘‘sammāsamādhi’’. Ayaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā’’. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

212. Tattha katamo dukkhasamudayo? Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni , avasesā ca sāsavā kusalā dhammā – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamūlānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgiko maggo hoti – sammādiṭṭhi, sammāsaṅkappo, sammāvāyāmo, sammāsati, sammāsamādhi. Ayaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā’’. Avasesā dhammā dukkhanirodhagāminiyā paṭipadāya sampayuttā.

213. Cattāri saccāni – dukkhaṃ, dukkhasamudayo, dukkhanirodho, dukkhanirodhagāminī paṭipadā.

Tattha katamo dukkhasamudayo? Taṇhā – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā, sāsavā ca kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ayaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā’’.

214. Tattha katamo dukkhasamudayo? Taṇhā ca, avasesā ca kilesā, avasesā ca akusalā dhammā, tīṇi ca kusalamūlāni sāsavāni, avasesā ca sāsavā kusalā dhammā – ayaṃ vuccati ‘‘dukkhasamudayo’’.

Tattha katamaṃ dukkhaṃ? Sāsavā kusalākusalānaṃ dhammānaṃ vipākā, ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā, sabbañca rūpaṃ – idaṃ vuccati ‘‘dukkhaṃ’’.

Tattha katamo dukkhanirodho? Taṇhāya ca, avasesānañca kilesānaṃ, avasesānañca akusalānaṃ dhammānaṃ, tiṇṇañca kusalamūlānaṃ sāsavānaṃ, avasesānañca sāsavānaṃ kusalānaṃ dhammānaṃ pahānaṃ – ayaṃ vuccati ‘‘dukkhanirodho’’.

Tattha katamā dukkhanirodhagāminī paṭipadā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ayaṃ vuccati ‘‘dukkhanirodhagāminī paṭipadā’’.

Abhidhammabhājanīyaṃ.

3. Pañhāpucchakaṃ

215. Cattāri ariyasaccāni – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ.

216. Catunnaṃ ariyasaccānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

217. Samudayasaccaṃ akusalaṃ. Maggasaccaṃ kusalaṃ. Nirodhasaccaṃ abyākataṃ. Dukkhasaccaṃ siyā kusalaṃ, siyā akusalaṃ, siyā abyākataṃ. Dve saccā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Nirodhasaccaṃ na vattabbaṃ – ‘‘sukhāya vedanāya sampayutta’’ntipi, ‘‘dukkhāya vedanāya sampayutta’’ntipi, ‘‘adukkhamasukhāya vedanāya sampayutta’’ntipi. Dukkhasaccaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ – ‘‘sukhāya vedanāya sampayutta’’ntipi, ‘‘dukkhāya vedanāya sampayutta’’ntipi, ‘‘adukkhamasukhāya vedanāya sampayutta’’ntipi. Dve saccā vipākadhammadhammā. Nirodhasaccaṃ nevavipākanavipākadhammadhammaṃ. Dukkhasaccaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ, siyā nevavipākanavipākadhammadhammaṃ. Samudayasaccaṃ anupādinnupādāniyaṃ. Dve saccā anupādinnaanupādāniyā. Dukkhasaccaṃ siyā upādinnupādāniyaṃ, siyā anupādinnupādāniyaṃ.

Samudayasaccaṃ saṃkiliṭṭhasaṃkilesikaṃ. Dve saccā asaṃkiliṭṭhaasaṃkilesikā. Dukkhasaccaṃ siyā saṃkiliṭṭhasaṃkilesikaṃ, siyā asaṃkiliṭṭhasaṃkilesikaṃ. Samudayasaccaṃ savitakkasavicāraṃ. Nirodhasaccaṃ avitakkaavicāraṃ. Maggasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ. Dukkhasaccaṃ siyā savitakkasavicāraṃ, siyā avitakkavicāramattaṃ, siyā avitakkaavicāraṃ, siyā na vattabbaṃ – ‘‘savitakkasavicāra’’ntipi, ‘‘avitakkavicāramatta’’ntipi, ‘‘avitakkaavicāra’’ntipi. Dve saccā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Nirodhasaccaṃ na vattabbaṃ – ‘‘pītisahagata’’ntipi, ‘‘sukhasahagata’’ntipi, ‘‘upekkhāsahagata’’ntipi. Dukkhasaccaṃ siyā pītisahagataṃ, siyā sukhasahagataṃ, siyā upekkhāsahagataṃ, siyā na vattabbaṃ – ‘‘pītisahagata’’ntipi, ‘‘sukhasahagata’’ntipi, ‘‘upekkhāsahagata’’ntipi.

Dve saccā neva dassanena na bhāvanāya pahātabbā. Samudayasaccaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ. Dukkhasaccaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ, siyā neva dassanena na bhāvanāya pahātabbaṃ. Dve saccā neva dassanena na bhāvanāya pahātabbahetukā. Samudayasaccaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ . Dukkhasaccaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ, siyā neva dassanena na bhāvanāya pahātabbahetukaṃ. Samudayasaccaṃ ācayagāmi. Maggasaccaṃ apacayagāmi. Nirodhasaccaṃ nevācayagāmināpacayagāmi. Dukkhasaccaṃ siyā ācayagāmi, siyā nevācayagāmināpacayagāmi. Maggasaccaṃ sekkhaṃ. Tīṇi saccāni nevasekkhanāsekkhā. Samudayasaccaṃ parittaṃ . Dve saccā appamāṇā. Dukkhasaccaṃ siyā parittaṃ, siyā mahaggataṃ. Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ appamāṇārammaṇaṃ. Samudayasaccaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ na appamāṇārammaṇaṃ, siyā na vattabbaṃ – ‘‘parittārammaṇa’’ntipi, ‘‘mahaggatārammaṇa’’ntipi. Dukkhasaccaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, siyā appamāṇārammaṇaṃ, siyā na vattabbaṃ – ‘‘parittārammaṇa’’ntipi, ‘‘mahaggatārammaṇa’’ntipi, ‘‘appamāṇārammaṇa’’ntipi.

Samudayasaccaṃ hīnaṃ. Dve saccā paṇītā. Dukkhasaccaṃ siyā hīnaṃ, siyā majjhimaṃ. Nirodhasaccaṃ aniyataṃ. Maggasaccaṃ sammattaniyataṃ. Dve saccā siyā micchattaniyatā, siyā aniyatā. Nirodhasaccaṃ anārammaṇaṃ. Samudayasaccaṃ na vattabbaṃ – ‘‘maggārammaṇa’’ntipi, ‘‘maggahetuka’’ntipi, ‘‘maggādhipatī’’tipi. Maggasaccaṃ na maggārammaṇaṃ maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ – ‘‘maggādhipatī’’ti. Dukkhasaccaṃ siyā maggārammaṇaṃ na maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ – ‘‘maggārammaṇa’’ntipi, ‘‘maggādhipatī’’tipi. Dve saccā siyā uppannā, siyā anuppannā, na vattabbā – ‘‘uppādino’’ti. Nirodhasaccaṃ na vattabbaṃ – ‘‘uppanna’’ntipi, ‘‘anuppanna’’ntipi, ‘‘uppādī’’tipi. Dukkhasaccaṃ siyā uppannaṃ, siyā anuppannaṃ, siyā uppādi. Tīṇi saccāni siyā atītā, siyā anāgatā, siyā paccuppannā. Nirodhasaccaṃ na vattabbaṃ – ‘‘atīta’’ntipi, ‘‘anāgata’’ntipi, ‘‘paccuppanna’’ntipi. Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ na vattabbaṃ – ‘‘atītārammaṇa’’ntipi, ‘‘anāgatārammaṇa’’ntipi, ‘‘paccuppannārammaṇa’’ntipi. Dve saccā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā – ‘‘atītārammaṇā’’tipi, ‘‘anāgatārammaṇā’’tipi, ‘‘paccuppannārammaṇā’’tipi. Nirodhasaccaṃ bahiddhā. Tīṇi saccāni siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Nirodhasaccaṃ anārammaṇaṃ. Maggasaccaṃ bahiddhārammaṇaṃ. Samudayasaccaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ. Dukkhasaccaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ , siyā na vattabbaṃ – ‘‘ajjhattārammaṇa’’ntipi, ‘‘bahiddhārammaṇa’’ntipi, ‘‘ajjhattabahiddhārammaṇa’’ntipi. Tīṇi saccāni anidassanaappaṭighā. Dukkhasaccaṃ siyā sanidassanasappaṭighaṃ, siyā anidassanasappaṭighaṃ, siyā anidassanaappaṭighaṃ.

2. Dukaṃ

218. Samudayasaccaṃ hetu. Nirodhasaccaṃ na hetu. Dve saccā siyā hetū, siyā na hetū. Dve saccā sahetukā. Nirodhasaccaṃ ahetukaṃ. Dukkhasaccaṃ siyā sahetukaṃ, siyā ahetukaṃ. Dve saccā hetusampayuttā. Nirodhasaccaṃ hetuvippayuttaṃ. Dukkhasaccaṃ siyā hetusampayuttaṃ, siyā hetuvippayuttaṃ. Samudayasaccaṃ hetu ceva sahetukañca. Nirodhasaccaṃ na vattabbaṃ – ‘‘hetu ceva sahetukañcā’’tipi, ‘‘sahetukañceva na ca hetū’’tipi. Maggasaccaṃ siyā hetu ceva sahetukañca, siyā sahetukañceva na ca hetu. Dukkhasaccaṃ siyā hetu ceva sahetukañca, siyā sahetukañceva na ca hetu, siyā na vattabbaṃ – ‘‘hetu ceva sahetukañcā’’tipi, ‘‘sahetukañceva na ca hetū’’tipi. Samudayasaccaṃ hetu ceva hetusampayuttañca. Nirodhasaccaṃ na vattabbaṃ – ‘‘hetu ceva hetusampayuttañcā’’tipi, ‘‘hetusampayuttañceva na ca hetū’’tipi. Maggasaccaṃ siyā hetu ceva hetusampayuttañca, siyā hetusampayuttañceva na ca hetu. Dukkhasaccaṃ siyā hetu ceva hetusampayuttañca, siyā hetusampayuttañceva na ca hetu, siyā na vattabbaṃ – ‘‘hetu ceva hetusampayuttañcā’’tipi, ‘‘hetusampayuttañceva na ca hetū’’tipi. Nirodhasaccaṃ na hetuahetukaṃ. Samudayasaccaṃ na vattabbaṃ – ‘‘na hetusahetuka’’ntipi, ‘‘na hetuahetuka’’ntipi. Maggasaccaṃ siyā na hetusahetukaṃ, siyā na vattabbaṃ – ‘‘na hetusahetuka’’ntipi, ‘‘na hetuahetuka’’ntipi. Dukkhasaccaṃ siyā na hetusahetukaṃ, siyā na hetuahetukaṃ, siyā na vattabbaṃ – ‘‘na hetusahetuka’’ntipi, ‘‘na hetuahetuka’’ntipi.

Tīṇi saccāni sappaccayā. Nirodhasaccaṃ appaccayaṃ. Tīṇi saccāni saṅkhatā. Nirodhasaccaṃ asaṅkhataṃ. Tīṇi saccāni anidassanā. Dukkhasaccaṃ siyā sanidassanaṃ, siyā anidassanaṃ. Tīṇi saccāni appaṭighā. Dukkhasaccaṃ siyā sappaṭighaṃ, siyā appaṭighaṃ. Tīṇi saccāni arūpāni. Dukkhasaccaṃ siyā rūpaṃ, siyā arūpaṃ. Dve saccā lokiyā. Dve saccā lokuttarā; kenaci viññeyyā, kenaci na viññeyyā.

Samudayasaccaṃ āsavo. Dve saccā no āsavā. Dukkhasaccaṃ siyā āsavo, siyā no āsavo. Dve saccā sāsavā. Dve saccā anāsavā . Samudayasaccaṃ āsavasampayuttaṃ. Dve saccā āsavavippayuttā. Dukkhasaccaṃ siyā āsavasampayuttaṃ, siyā āsavavippayuttaṃ. Samudayasaccaṃ āsavo ceva sāsavañca. Dve saccā na vattabbā – ‘‘āsavā ceva sāsavā cā’’tipi, ‘‘sāsavā ceva no ca āsavā’’tipi. Dukkhasaccaṃ siyā āsavo ceva sāsavañca, siyā sāsavañceva no ca āsavo. Samudayasaccaṃ āsavo ceva āsavasampayuttañca. Dve saccā na vattabbā – ‘‘āsavā ceva āsavasampayuttā cā’’tipi, ‘‘āsavasampayuttā ceva no ca āsavā’’tipi. Dukkhasaccaṃ siyā āsavo ceva āsavasampayuttañca , siyā āsavasampayuttañceva no ca āsavo, siyā na vattabbaṃ – ‘‘āsavo ceva āsavasampayuttañcā’’tipi, ‘‘āsavasampayuttañceva no ca āsavo’’tipi. Dve saccā āsavavippayuttaanāsavā. Samudayasaccaṃ na vattabbaṃ – ‘‘āsavavippayuttasāsava’’ntipi, ‘‘āsavavippayuttaanāsava’’ntipi. Dukkhasaccaṃ siyā āsavavippayuttasāsavaṃ, siyā na vattabbaṃ – ‘‘āsavavippayuttasāsava’’ntipi, ‘‘āsavavippayuttaanāsava’’ntipi.

Samudayasaccaṃ saṃyojanaṃ. Dve saccā no saṃyojanā. Dukkhasaccaṃ siyā saṃyojanaṃ, siyā no saṃyojanaṃ. Dve saccā saṃyojaniyā. Dve saccā asaṃyojaniyā. Samudayasaccaṃ saṃyojanasampayuttaṃ. Dve saccā saṃyojanavippayuttā. Dukkhasaccaṃ siyā saṃyojanasampayuttaṃ, siyā saṃyojanavippayuttaṃ. Samudayasaccaṃ saṃyojanañceva saṃyojaniyañca. Dve saccā na vattabbā – ‘‘saṃyojanā ceva saṃyojaniyā cā’’tipi, ‘‘saṃyojaniyā ceva no ca saṃyojanā’’tipi. Dukkhasaccaṃ siyā saṃyojanañceva saṃyojaniyañca, siyā saṃyojaniyañceva no ca saṃyojanaṃ. Samudayasaccaṃ saṃyojanañceva saṃyojanasampayuttañca. Dve saccā na vattabbā – ‘‘saṃyojanā ceva saṃyojanasampayuttā cā’’tipi, ‘‘saṃyojanasampayuttā ceva no ca saṃyojanā’’tipi. Dukkhasaccaṃ siyā saṃyojanañceva saṃyojanasampayuttañca, siyā saṃyojanasampayuttañceva no ca saṃyojanaṃ, siyā na vattabbaṃ – ‘‘saṃyojanañceva saṃyojanasampayuttañcā’’tipi, ‘‘saṃyojanasampayuttañceva no ca saṃyojana’’ntipi . Dve saccā saṃyojanavippayuttaasaṃyojaniyā. Samudayasaccaṃ na vattabbaṃ – ‘‘saṃyojanavippayuttasaṃyojaniya’’ntipi, ‘‘saṃyojanavippayuttaasaṃyojaniya’’ntipi. Dukkhasaccaṃ siyā saṃyojanavippayuttasaṃyojaniyaṃ, siyā na vattabbaṃ – ‘‘saṃyojanavippayuttasaṃyojaniya’’ntipi, ‘‘saṃyojanavippayuttaasaṃyojaniya’’ntipi.

Samudayasaccaṃ gantho. Dve saccā no ganthā. Dukkhasaccaṃ siyā gantho, siyā no gantho. Dve saccā ganthaniyā. Dve saccā aganthaniyā. Dve saccā ganthavippayuttā. Dve saccā siyā ganthasampayuttā, siyā ganthavippayuttā. Samudayasaccaṃ gantho ceva ganthaniyañca. Dve saccā na vattabbā – ‘‘ganthā ceva ganthaniyā cā’’tipi, ‘‘ganthaniyā ceva no ca ganthā’’tipi. Dukkhasaccaṃ siyā gantho ceva ganthaniyañca, siyā ganthaniyañceva no ca gantho. Samudayasaccaṃ gantho ceva ganthasampayuttañca , siyā na vattabbaṃ – ‘‘gantho ceva ganthasampayuttañcā’’tipi, ‘‘ganthasampayuttañceva no ca gantho’’tipi. Dve saccā na vattabbā – ‘‘ganthā ceva ganthasampayuttā cā’’tipi, ‘‘ganthasampayuttā ceva no ca ganthā’’tipi. Dukkhasaccaṃ siyā gantho ceva ganthasampayuttañca, siyā ganthasampayuttañceva no ca gantho, siyā na vattabbaṃ – ‘‘gantho ceva ganthasampayuttañcā’’tipi, ‘‘ganthasampayuttañceva no ca gantho’’tipi. Dve saccā ganthavippayuttaaganthaniyā. Dve saccā siyā ganthavippayuttaganthaniyā, siyā na vattabbā – ‘‘ganthavippayuttaganthaniyā’’tipi, ‘‘ganthavippayuttaaganthaniyā’’tipi.

Samudayasaccaṃ ogho…pe… yogo…pe… nīvaraṇaṃ. Dve saccā no nīvaraṇā. Dukkhasaccaṃ siyā nīvaraṇaṃ, siyā no nīvaraṇaṃ. Dve saccā nīvaraṇiyā dve saccā anīvaraṇiyā. Samudayasaccaṃ nīvaraṇasampayuttaṃ. Dve saccā nīvaraṇavippayuttā. Dukkhasaccaṃ siyā nīvaraṇasampayuttaṃ, siyā nīvaraṇavippayuttaṃ. Samudayasaccaṃ nīvaraṇañceva nīvaraṇiyañca. Dve saccā na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇiyā cā’’tipi, ‘‘nīvaraṇiyā ceva no ca nīvaraṇā’’tipi. Dukkhasaccaṃ siyā nīvaraṇañceva nīvaraṇiyañca, siyā nīvaraṇiyañceva no ca nīvaraṇaṃ. Samudayasaccaṃ nīvaraṇañceva nīvaraṇasampayuttañca. Dve saccā na vattabbā – ‘‘nīvaraṇā ceva nīvaraṇasampayuttā cā’’tipi, ‘‘nīvaraṇasampayuttā ceva no ca nīvaraṇā’’tipi. Dukkhasaccaṃ siyā nīvaraṇañceva nīvaraṇasampayuttañca, siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṃ, siyā na vattabbaṃ – ‘‘nīvaraṇañceva nīvaraṇasampayuttañcā’’tipi , ‘‘nīvaraṇasampayuttañceva no ca nīvaraṇa’’ntipi. Dve saccā nīvaraṇavippayuttaanīvaraṇiyā. Samudayasaccaṃ na vattabbaṃ – ‘‘nīvaraṇavippayuttanīvaraṇiya’’ntipi, ‘‘nīvaraṇavippayuttaanīvaraṇiya’’ntipi. Dukkhasaccaṃ siyā nīvaraṇavippayuttanīvaraṇiyaṃ, siyā na vattabbaṃ – ‘‘nīvaraṇavippayuttanīvaraṇiya’’ntipi, ‘‘nīvaraṇavippayuttaanīvaraṇiya’’ntipi.

Tīṇi saccāni no parāmāsā. Dukkhasaccaṃ siyā parāmāso, siyā no parāmāso. Dve saccā parāmaṭṭhā. Dve saccā aparāmaṭṭhā. Dve saccā parāmāsavippayuttā. Samudayasaccaṃ siyā parāmāsasampayuttaṃ, siyā parāmāsavippayuttaṃ. Dukkhasaccaṃ siyā parāmāsasampayuttaṃ, siyā parāmāsavippayuttaṃ, siyā na vattabbaṃ – ‘‘parāmāsasampayutta’’ntipi, ‘‘parāmāsavippayutta’’ntipi. Samudayasaccaṃ na vattabbaṃ – ‘‘parāmāso ceva parāmaṭṭhañcā’’ti, parāmaṭṭhañceva no ca parāmāso. Dve saccā na vattabbā – ‘‘parāmāsā ceva parāmaṭṭhā cā’’tipi , ‘‘parāmaṭṭhā ceva no ca parāmāsā’’tipi. Dukkhasaccaṃ siyā parāmāso ceva parāmaṭṭhañca, siyā parāmaṭṭhañceva no ca parāmāso. Dve saccā parāmāsavippayuttaaparāmaṭṭhā. Dve saccā siyā parāmāsavippayuttaparāmaṭṭhā, siyā na vattabbā – ‘‘parāmāsavippayuttaparāmaṭṭhā’’tipi, ‘‘parāmāsavippayuttaaparāmaṭṭhā’’tipi.

Dve saccā sārammaṇā. Nirodhasaccaṃ anārammaṇaṃ. Dukkhasaccaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ. Tīṇi saccāni no cittā. Dukkhasaccaṃ siyā cittaṃ, siyā no cittaṃ. Dve saccā cetasikā. Nirodhasaccaṃ acetasikaṃ. Dukkhasaccaṃ siyā cetasikaṃ, siyā acetasikaṃ. Dve saccā cittasampayuttā . Nirodhasaccaṃ cittavippayuttaṃ. Dukkhasaccaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ, siyā na vattabbaṃ – ‘‘cittena sampayutta’’ntipi, ‘‘cittena vippayutta’’ntipi. Dve saccā cittasaṃsaṭṭhā. Nirodhasaccaṃ cittavisaṃsaṭṭhaṃ. Dukkhasaccaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavisaṃsaṭṭhaṃ, siyā na vattabbaṃ – ‘‘cittena saṃsaṭṭha’’ntipi, ‘‘cittena visaṃsaṭṭha’’ntipi. Dve saccā cittasamuṭṭhānā. Nirodhasaccaṃ no cittasamuṭṭhānaṃ. Dukkhasaccaṃ siyā cittasamuṭṭhānaṃ, siyā no cittasamuṭṭhānaṃ. Dve saccā cittasahabhuno. Nirodhasaccaṃ no cittasahabhū. Dukkhasaccaṃ siyā cittasahabhū, siyā no cittasahabhū. Dve saccā cittānuparivattino. Nirodhasaccaṃ no cittānuparivatti. Dukkhasaccaṃ siyā cittānuparivatti, siyā no cittānuparivatti. Dve saccā cittasaṃsaṭṭhasamuṭṭhānā. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānaṃ . Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ. Dve saccā cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānasahabhū. Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānasahabhū, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū. Dve saccā cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Nirodhasaccaṃ no cittasaṃsaṭṭhasamuṭṭhānānuparivatti . Dukkhasaccaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti, siyā no cittasaṃsaṭṭhasamuṭṭhānānuparivatti. Tīṇi saccāni bāhirā. Dukkhasaccaṃ siyā ajjhattaṃ, siyā bāhiraṃ.

Tīṇi saccāni no upādā. Dukkhasaccaṃ siyā upādā, siyā no upādā. Tīṇi saccāni anupādinnā. Dukkhasaccaṃ siyā upādinnaṃ, siyā anupādinnaṃ. Samudayasaccaṃ upādānaṃ. Dve saccā no upādānā. Dukkhasaccaṃ siyā upādānaṃ, siyā no upādānaṃ. Dve saccā upādāniyā. Dve saccā anupādāniyā. Dve saccā upādānavippayuttā. Dve saccā siyā upādānasampayuttā, siyā upādānavippayuttā. Samudayasaccaṃ upādānañceva upādāniyañca. Dve saccā na vattabbā – ‘‘upādānā ceva upādāniyā cā’’tipi, ‘‘upādāniyā ceva no ca upādānā’’tipi. Dukkhasaccaṃ siyā upādānañceva upādāniyañca, siyā upādāniyañceva no ca upādānaṃ. Samudayasaccaṃ siyā upādānañceva upādānasampayuttañca, siyā na vattabbaṃ – ‘‘upādānañceva upādānasampayuttañcā’’tipi, ‘‘upādānasampayuttañceva no ca upādāna’’ntipi. Dve saccā na vattabbā – ‘‘upādānā ceva upādānasampayuttā cā’’tipi, ‘‘upādānasampayuttā ceva no ca upādānā’’tipi. Dukkhasaccaṃ siyā upādānañceva upādānasampayuttañca, siyā upādānasampayuttañceva no ca upādānaṃ, siyā na vattabbaṃ – ‘‘upādānañceva upādānasampayuttañcā’’ tipi, ‘‘upādānasampayuttañceva no ca upādāna’’ntipi. Dve saccā upādānavippayuttaanupādāniyā. Dve saccā siyā upādānavippayuttaupādāniyā, siyā na vattabbā – ‘‘upādānavippayuttaupādāniyā’’tipi, ‘‘upādānavippayuttaanupādāniyā’’tipi.

Samudayasaccaṃ kileso. Dve saccā no kilesā. Dukkhasaccaṃ siyā kileso, siyā no kileso. Dve saccā saṃkilesikā. Dve saccā asaṃkilesikā. Samudayasaccaṃ saṃkiliṭṭhaṃ. Dve saccā asaṃkiliṭṭhā. Dukkhasaccaṃ siyā saṃkiliṭṭhaṃ, siyā asaṃkiliṭṭhaṃ. Samudayasaccaṃ kilesasampayuttaṃ. Dve saccā kilesavippayuttā. Dukkhasaccaṃ siyā kilesasampayuttaṃ, siyā kilesavippayuttaṃ. Samudayasaccaṃ kileso ceva saṃkilesikañca. Dve saccā na vattabbā – ‘‘kilesā ceva saṃkilesikā cā’’tipi, ‘‘saṃkilesikā ceva no ca kilesā’’tipi. Dukkhasaccaṃ siyā kileso ceva saṃkilesikañca, siyā saṃkilesikañceva no ca kileso. Samudayasaccaṃ kileso ceva saṃkiliṭṭhañca. Dve saccā na vattabbā – ‘‘kilesā ceva saṃkiliṭṭhā cā’’tipi, ‘‘saṃkiliṭṭhā ceva no ca kilesā’’tipi. Dukkhasaccaṃ siyā kileso ceva saṃkiliṭṭhañca, siyā saṃkiliṭṭhañceva no ca kileso, siyā na vattabbaṃ – ‘‘kileso ceva saṃkiliṭṭhañcā’’tipi, ‘‘saṃkiliṭṭhañceva no ca kileso’’tipi. Samudayasaccaṃ kileso ceva kilesasampayuttañca. Dve saccā na vattabbā – ‘‘kilesā ceva kilesasampayuttā cā’’tipi, ‘‘kilesasampayuttā ceva no ca kilesā’’tipi. Dukkhasaccaṃ siyā kileso ceva kilesasampayuttañca , siyā kilesasampayuttañceva no ca kileso, siyā na vattabbaṃ – ‘‘kileso ceva kilesasampayuttañcā’’ tipi, ‘‘kilesasampayuttañceva no ca kileso’’tipi. Dve saccā kilesavippayuttaasaṃkilesikā. Samudayasaccaṃ na vattabbaṃ – ‘‘kilesavippayuttasaṃkilesika’’ntipi, ‘‘kilesavippayuttaasaṃkilesika’’ntipi. Dukkhasaccaṃ siyā kilesavippayuttasaṃkilesikaṃ, siyā na vattabbaṃ – ‘‘kilesavippayuttasaṃkilesika’’ntipi, ‘‘kilesavippayuttaasaṃkilesika’’ntipi.

Dve saccā na dassanena pahātabbā. Dve saccā siyā dassanena pahātabbā, siyā na dassanena pahātabbā. Dve saccā na bhāvanāya pahātabbā. Dve saccā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā. Dve saccā na dassanena pahātabbahetukā. Dve saccā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā. Dve saccā na bhāvanāya pahātabbahetukā. Dve saccā siyā bhāvanāya pahātabbahetukā, siyā na bhāvanāya pahātabbahetukā. Samudayasaccaṃ savitakkaṃ. Nirodhasaccaṃ avitakkaṃ. Dve saccā siyā savitakkā, siyā avitakkā. Samudayasaccaṃ savicāraṃ. Nirodhasaccaṃ avicāraṃ. Dve saccā siyā savicārā, siyā avicārā. Nirodhasaccaṃ appītikaṃ. Tīṇi saccāni siyā sappītikā, siyā appītikā. Nirodhasaccaṃ na pītisahagataṃ. Tīṇi saccāni siyā pītisahagatā, siyā na pītisahagatā. Nirodhasaccaṃ na sukhasahagataṃ. Tīṇi saccāni siyā sukhasahagatā, siyā na sukhasahagatā. Nirodhasaccaṃ na upekkhāsahagataṃ. Tīṇi saccāni siyā upekkhāsahagatā, siyā na upekkhāsahagatā.

Samudayasaccaṃ kāmāvacaraṃ. Dve saccā na kāmāvacarā. Dukkhasaccaṃ siyā kāmāvacaraṃ, siyā na kāmāvacaraṃ. Tīṇi saccāni na rūpāvacarā. Dukkhasaccaṃ siyā rūpāvacaraṃ, siyā na rūpāvacaraṃ. Tīṇi saccāni na arūpāvacarā. Dukkhasaccaṃ siyā arūpāvacaraṃ, siyā na arūpāvacaraṃ. Dve saccā pariyāpannā. Dve saccā apariyāpannā. Maggasaccaṃ niyyānikaṃ. Tīṇi saccāni aniyyānikā. Maggasaccaṃ niyataṃ. Nirodhasaccaṃ aniyataṃ. Dve saccā siyā niyatā, siyā aniyatā. Dve saccā sauttarā. Dve saccā anuttarā. Samudayasaccaṃ saraṇaṃ. Dve saccā araṇā. Dukkhasaccaṃ siyā saraṇaṃ, siyā araṇanti.

Pañhāpucchakaṃ.

Saccavibhaṅgo niṭṭhito.

 

* Bài viết trích trong Vibhaṅgapāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app