4. Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

1. Paṭhamalasuṇādisikkhāpadavaṇṇanā

797. Pācittiyesu lasuṇavaggassa paṭhame badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā tehi kattabbabyañjanavikati. Āmakamāgadhalasuṇañceva, ajjhoharaṇañcāti dve aṅgāni.

799-812. Dutiyādīni uttānatthāni.

815. Chaṭṭhe pāḷiyaṃ āsumbhitvāti pātetvā.

817.Dadhimatthūti dadhimhi pasannodakaṃ. Rasakhīrādīnanti maṃsarasakhīrādīnaṃ. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti dve aṅgāni.

822. Sattame aviññattiyā laddhanti attano viññattiṃ vinā laddhaṃ. Pubbāparaviruddhanti sayaṃ karaṇe pācittiyanti idaṃ kārāpane dukkaṭavacanena virujjhanaṃ sandhāya vuttaṃ. Tenāha ‘‘na hī’’tiādi, ‘‘aviññattiyā laddha’’ntiādivacanena vā virujjhanaṃ sandhāya vuttaṃ. Aññāya viññattipi hi imissā aviññattiyā laddhamevāti. Āmakadhaññaviññāpanādi, taṃ bhajjanādinā ajjhoharaṇanti dve aṅgāni.

824. Aṭṭhame nibbiṭṭhoti laddho. Keṇīti rañño dātabbo āyo, āyuppattiṭṭhānanti attho . Tenāha ‘‘ekaṃ ṭhānantara’’ntiādi. Ṭhānantaranti ca gāmajanapadāṇāyattaṃ. Vaḷañjiyamānatirokuṭṭāditā, anapaloketvā uccārādīnaṃ chaḍḍanādīti dve aṅgāni.

830. Navame ‘‘matthakacchinnanāḷikerampī’’ti vuttattā haritūpari chaḍḍanameva paṭikkhittaṃ. Tenāha ‘‘anikkhittabījesū’’tiādi. Yattha ca chaḍḍetuṃ vaṭṭati, tattha harite vaccādiṃ kātumpi vaṭṭati eva. Sabbesanti bhikkhubhikkhunīnaṃ.

836-7. Dasame tesaṃyevāti yesaṃ niccaṃ passati. Ārāme ṭhatvāti ṭhitanisannaṭṭhāne eva ṭhatvā samantato gīvaṃ parivattetvāpi passati, anāpatti. Ṭhitaṭṭhānato gantvā passituṃ na vaṭṭati. Keci pana ‘‘vaṭṭatī’’ti vadanti. Taṃ pana ‘‘dassanāya gaccheyya, pācittiya’’nti sāmaññato gamanassa paṭikkhittattā, anāpattiyampi gamanāya avuttattā ca na gahetabbaṃ. Naccāditā, ananuññātakāraṇā gamanaṃ, dassanādi cāti tīṇi aṅgāni.

Niṭṭhito lasuṇavaggo paṭhamo.

2. Andhakāravaggo

1. Paṭhamādisikkhāpadavaṇṇanā

841. Dutiyavaggassa paṭhame dāne vāti dānanimittaṃ. Rattandhakāre purisassa hatthapāse ṭhānādi, rahopekkhā, sahāyābhāvoti tīṇi aṅgāni.

842-850. Dutiyādīni uttānāni.

854. Pañcame pallaṅkassa anokāseti ūrubaddhāsanassa appahonake. Purebhattaṃ antaraghare pallaṅkappahonakāsane nisajjā, ananuññātakāraṇā anāpucchā vuttaparicchedātikkamoti dve aṅgāni.

860-879. Chaṭṭhādīni uttānāni.

Niṭṭhito andhakāravaggo dutiyo.

3. Naggavaggo

1. Paṭhamādisikkhāpadavaṇṇanā

883-887. Tatiyavaggassa paṭhamadutiyāni uttānāni.

893. Tatiye visibbetvāti vijaṭetvā. Dhuraṃ nikkhittamatteti visibbanadivasato pañca divase atikkāmetvā dhuraṃ nikkhittamatte. Antopañcāhe pana dhuranikkhepepi anāpatti eva ‘‘aññatra catūhapañcāhā’’ti vuttattā . Upasampannāya cīvaraṃ sibbanatthāya visibbetvā pañcahātikkamo, ananuññātakāraṇā dhuranikkhepoti dve aṅgāni.

900. Catutthe pañcannaṃ cīvarānaṃ aparivattanaṃ, ananuññātakāraṇā pañcāhātikkamoti dve aṅgāni.

903. Pañcamaṃ uttānameva.

909. Chaṭṭhe vikappanupagassa saṅghe pariṇatatā, vinā ānisaṃsadassanena antarāyakaraṇanti dve aṅgāni.

911. Sattamaṃ uttānameva.

916. Aṭṭhame kumbhathūṇaṃ nāma kumbhasaddo, tena kīḷantīti kumbhathūṇikā. Tenāha ‘‘ghaṭakena kīḷanakā’’ti. Dīghanikāyaṭṭhakathāyaṃ pana ‘‘caturassaambaṇakatāḷa’’nti vuttaṃ. Tañhi rukkhasārādimayaṃ antochiddaṃ catūsu passesu cammonaddhaṃ vāditabhaṇḍaṃ, yaṃ ‘‘bimbisaka’’ntipi vuccati, taṃ vādentāpi kumbhathūṇikā. Tenāha ‘‘bimbisakavāditakātipi vadantī’’ti.

918. Pāḷiyaṃ kappakatanti kappakataṃ nivāsanapārupanūpagaṃ. Samaṇacīvaratā, ananuññātānaṃ dānanti dve aṅgāni.

921-931. Navamadasamāni uttānāneva.

Niṭṭhito naggavaggo tatiyo.

4. Tuvaṭṭavaggo

10. Dasamasikkhāpadavaṇṇanā

976. Tuvaṭṭavaggassa dasame cārikāya apakkamanaṃ paṇṇattivajjameva. Paṇṇattivijānanacittena sacittakataṃ sandhāya panettha ‘‘lokavajja’’nti daṭṭhabbaṃ. Sesaṃ sabbattha uttānameva.

Niṭṭhito tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Paṭhamādisikkhāpadavaṇṇanā

978. Cittāgāravaggassa paṭhame pāṭekkā āpattiyoti gīvāya parivattanappayogagaṇanāya.

1015. Navame hatthiādīsu sippa-saddo paccekaṃ yojetabbo, tathā āthabbaṇādīsu manta-saddo. Tattha āthabbaṇamanto nāma āthabbaṇavedavihito parūpaghātakaro manto. Khīlanamanto nāma verimāraṇatthāya sāradārumayaṃ khīlaṃ mantetvā pathaviyaṃ ākoṭanamanto. Agadappayogo visappayojanaṃ. Nāgamaṇḍalanti sappānaṃ pavesanivāraṇatthaṃ maṇḍalabandhamanto. Sesaṃ sabbattha uttānameva.

Niṭṭhito cittāgāravaggo pañcamo.

1025-1116. Ārāmavagge , gabbhinivagge ca sabbaṃ uttānameva.

8. Kumāribhūtavaggo

1. Paṭhamādisikkhāpadavaṇṇanā

1119. Aṭṭhamavaggassa paṭhame sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge (pāci. 1067 ādayo) sabbapaṭhamaṃ vuttā dve. Sikkhamānā icceva vattabbāti sammutikammādīsu aññathā vutte kammaṃ kuppatīti adhippāyo.

1167. Ekādasame pārivāsiyena chandadānenāti parivutthena navikappavutthena vigatena chandadānenāti attho, chandavissajjanamattena vā.

1168.‘‘Vuṭṭhitāyā’’ti etena ‘‘idāni kammaṃ na karissāmā’’ti dhuraṃ nikkhipitvā kāyena avuṭṭhahitvā nisinnāyapi parisāya kammaṃ kātuṃ na vaṭṭatīti dasseti. Tenāha ‘‘chandaṃ avissajjetvā avuṭṭhitāyā’’ti. Pāḷiyaṃ pana ‘‘anāpatti avuṭṭhitāya parisāyā’’ti sāmaññato vuttattā , uposathakkhandhake ca ‘‘na, bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāyā’’ti (mahāva. 183) vuttattā, tadaṭṭhakathāyampi ‘‘pārivāsiyapārisuddhidānaṃ nāma parisāya vuṭṭhitakālato paṭṭhāya na vaṭṭati, avuṭṭhitāya pana vaṭṭatī’’ti (mahāva. aṭṭha. 183) vuttattā ca ‘‘kammaṃ na karissāmī’’ti dhuraṃ nikkhipitvā nisinnāyapi kammaṃ kātuṃ vaṭṭatīti gahetabbaṃ. Sesaṃ uttānameva.

Niṭṭhito kumāribhūtavaggo aṭṭhamo.

1181. Chattavaggo uttāno eva.

Khuddakavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app