Nội Dung Chính

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Lasuṇavaggo

1. Paṭhamalasuṇasikkhāpadavaṇṇanā

Tiṃsakānantaraṃ dhammā, chasaṭṭhisatasaṅgahā;

Saṅgītā ye ayaṃ dāni, hoti tesampi vaṇṇanā.

793. Tattha lasuṇavaggassa tāva paṭhamasikkhāpade – dve tayo bhaṇḍiketi dve vā tayo vā poṭṭalike; sampuṇṇamiñjānametaṃ adhivacanaṃ. Na mattaṃ jānitvāti pamāṇaṃ ajānitvā khettapālassa vārentassa bahuṃ lasuṇaṃ harāpesi.

Aññataraṃ haṃsayoninti suvaṇṇahaṃsayoniṃ. So tāsaṃ ekekanti so haṃso jātissaro ahosi, atha pubbasinehena āgantvā tāsaṃ ekekaṃ pattaṃ deti, taṃ tāpanatālanacchedanakkhamaṃ suvaṇṇameva hoti.

795.Māgadhakanti magadhesu jātaṃ. Magadharaṭṭhe jātalasuṇameva hi idha lasuṇanti adhippetaṃ, tampi bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Kurundiyaṃ pana jātadesaṃ avatvā ‘‘māgadhakaṃ nāma bhaṇḍikalasuṇa’’nti vuttaṃ. Ajjhohāre ajjhohāreti ettha sace dve tayo bhaṇḍike ekatoyeva saṅkhāditvā ajjhoharati, ekaṃ pācittiyaṃ. Bhinditvā ekekaṃ miñjaṃ khādantiyā pana payogagaṇanāya pācittiyānīti.

797.Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānattaṃ veditabbaṃ – vaṇṇena tāva palaṇḍuko paṇḍuvaṇṇo hoti. Bhañjanako lohitavaṇṇo. Haritako haritapaṇṇavaṇṇo. Miñjāya pana palaṇḍukassa ekā miñjā hoti, bhañjanakassa dve, haritakassa tisso. Cāpalasuṇo amiñjako, aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana ‘‘palaṇḍukassa tīṇi miñjāni, bhañjanakassa dve, haritakassa eka’’nti vuttaṃ . Ete palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādīsu pana māgadhakampi vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā telādīsu vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhipituṃ vaṭṭati. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Lasuṇasikkhāpadaṃ paṭhamaṃ.

2. Dutiyasikkhāpadavaṇṇanā

799. Dutiye – sambādheti paṭicchannokāse. Tassa vibhāgadassanatthaṃ pana ‘‘ubho upakacchakā muttakaraṇa’’nti vuttaṃ. Ekampilomanti kattariyā vā saṇḍāsakena vā khurena vā yena kenaci ekapayogena vā nānāpayogena vā ekaṃ vā bahūni vā saṃharāpentiyā payogagaṇanāya pācittiyāni, na lomagaṇanāya.

801.Ābādhapaccayāti kaṇḍukacchuādiābādhapaccayā saṃharāpentiyā anāpatti. Sesaṃ uttānameva. Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

803-4. Tatiye – talaghātaketi muttakaraṇatalaghātane. Antamaso uppalapattenāpīti ettha pattaṃ tāva mahantaṃ, kesarenāpi pahāraṃ dentiyā āpattiyeva.

805.Ābādhapaccayāti gaṇḍaṃ vā vaṇaṃ vā paharituṃ vaṭṭati. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

806. Catutthe – purāṇarājorodhāti purāṇe gihibhāve rañño orodhā. Cirāciraṃ gacchatīti cirena cirena gacchati. Dhārethāti sakkotha. Kassidaṃ kammanti vutte anārocitepi etā mayi āsaṅkaṃ karissantīti maññamānā evamāha – ‘‘mayhidaṃ kamma’’nti.

807.Jatumaṭṭhaketi jatunā kate maṭṭhadaṇḍake. Vatthuvasenevetaṃ vuttaṃ, yaṃkiñci pana daṇḍakaṃ pavesentiyā āpattiyeva. Tenāha – ‘‘antamaso uppalapattampi muttakaraṇaṃ pavesetī’’ti. Etampi ca atimahantaṃ, kesaramattampi pana pavesentiyā āpatti eva. Sesaṃ uttānameva. Samuṭṭhānādīni talaghātake vuttasadisānevāti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

810. Pañcame – atigambhīraṃ udakasuddhikaṃ ādiyantīti atianto pavesetvā udakena dhovanaṃ kurumānā.

812.Kesaggamattampi atikkāmetīti vitthārato tatiyaṃ vā catutthaṃ vā aṅgulaṃ gambhīrato dvinnaṃ pabbānaṃ upari kesaggamattampi pavesentiyā pācittiyanti attho. Vuttañhetaṃ mahāpaccariyaṃ – ‘‘ekissā aṅguliyā tīṇi pabbāni ādātuṃ na labhati, tiṇṇaṃ vā catunnaṃ vā ekekampi pabbaṃ ādātuṃ na labhatī’’ti. Sesaṃ uttānameva. Samuṭṭhānādīnipi talaghātake vuttasadisānevāti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

815. Chaṭṭhe – bhattavissagganti bhattakiccaṃ. Pānīyena ca vidhūpanena ca upatiṭṭhitvāti ekena hatthena pānīyathālakaṃ ekena bījaniṃ gahetvā bījamānā samīpe ṭhatvāti attho. Accāvadatīti pubbepi tumhe evaṃ bhuñjatha, ahaṃ evaṃ upaṭṭhānaṃ karomī’’ti pabbajitacārittaṃ atikkamitvā gehassitakathaṃ kathetīti attho.

817.Yaṃkiñci pānīyanti suddhaudakaṃ vā hotu, takkadadhimatthurasakhīrādīnaṃ vā aññataraṃ. Yā kāci bījanīti antamaso cīvarakaṇṇopi. Hatthapāse tiṭṭhati āpatti pācittiyassāti idha ṭhānapaccayāva pācittiyaṃ vuttaṃ. Pahārapaccayā pana khandhake dukkaṭaṃ paññattaṃ.

819.Deti dāpetīti pānīyaṃ vā sūpādiṃ vā imaṃ pivatha, iminā bhuñjathāti deti; tālavaṇṭaṃ iminā bījantā bhuñjathāti deti; aññena vā ubhayampi dāpeti, anāpatti. Anupasampannaṃ āṇāpetīti upatiṭṭhanatthaṃ sāmaṇeriṃ āṇāpeti, anāpatti. Sesaṃ uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

822. Sattame – bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassāti idaṃ payogadukkaṭaṃ nāma, tasmā na kevalaṃ paṭiggahaṇeyeva hoti, paṭiggaṇhitvā pana araññato āharaṇepi sukkhāpanepi vaddalidivase bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati, tāva sabbapayogesu dukkaṭāni, ajjhoharaṇakāle pana ajjhoharaṇagaṇanāya pācittiyāni. Ettha ca viññatti ceva bhojanañca pamāṇaṃ. Tasmā sayaṃ viññāpetvā aññāya bhajjanakoṭṭanapacanāni kārāpetvā bhuñjantiyāpi āpatti. Aññāya viññāpetvā sayaṃ bhajjanādīni katvā bhuñjantiyāpi āpatti. Mahāpaccariyaṃ pana vuttaṃ – ‘‘idaṃ āmakadhaññaṃ nāma mātarampi viññāpetvā bhuñjantiyā pācittiyameva, aviññattiyā laddhaṃ sayaṃ bhajjanādīni katvā vā kārāpetvā vā bhuñjantiyā dukkaṭaṃ. Aññāya viññattiyā laddhaṃ sayaṃ vā bhajjanādīni katvā tāya vā kārāpetvā aññāya vā kārāpetvā bhuñjantiyāpi dukkaṭamevā’’ti. Punapi vuttaṃ ‘‘aññāya viññattiyā laddhaṃ, sayaṃ bhajjanādīni katvā bhuñjantiyā pācittiyameva. Bhajjanādīni kārāpetvā bhuñjantiyā pana dukkaṭa’’nti. Taṃ pubbāparaviruddhaṃ hoti, na hi bhajjanādīnaṃ karaṇe vā kārāpane vā viseso atthi. Mahāaṭṭhakathāyaṃ pana ‘‘aññāya viññattaṃ bhuñjantiyā dukkaṭa’’nti avisesena vuttaṃ.

823.Ābādhapaccayāti sedakammādīnaṃ atthāya dhaññaviññattiyā anāpatti. ‘‘Aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatī’’ti mahāpaccariyaṃ vuttaṃ. Aparaṇṇaṃ viññāpetīti ṭhapetvā satta dhaññāni muggamāsādiṃ vā lābukumbhaṇḍādiṃ vā aññaṃ yaṃkiñci ñātakapavāritaṭṭhāne viññāpentiyā anāpatti. Āmakadhaññaṃ pana ñātakapavāritaṭṭhāne na vaṭṭati. Sesaṃ uttānameva.

Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

824. Aṭṭhame – nibbiṭṭho rājabhaṭo rañño bhati keṇi etenāti nibbiṭṭharājabhaṭo, ekaṃ ṭhānantaraṃ keṇiyā gahetvā tato laddhaudayoti attho. Taññeva bhaṭapathaṃ yācissāmīti rañño keṇiṃ datvā puna taṃyeva ṭhānantaraṃ yācissāmīti cintento. Paribhāsīti tā bhikkhuniyo ‘‘mā puna evaṃ karitthā’’ti santajjesi.

826.Sayaṃ chaḍḍetīti cattāripi vatthūni ekapayogena chaḍḍentiyā ekāva āpatti, pāṭekkaṃ chaḍḍentiyā vatthugaṇanāya āpattiyo. Āṇattiyampi eseva nayo. Dantakaṭṭhachaḍḍanepi bhikkhuniyā pācittiyameva. Bhikkhussa sabbattha dukkaṭaṃ. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

830-2. Navame – yaṃ manussānaṃ upabhogaparibhogaṃ ropimanti khettaṃ vā hotu nāḷikerādiārāmo vā, yattha katthaci ropimaharitaṭṭhāne etāni vatthūni chaḍḍentiyā purimanayeneva āpattibhedo veditabbo. Khette vā ārāme vā nisīditvā bhuñjamānā ucchuādīni vā khādantī; gacchamānā ucchiṭṭhodakacalakādīni haritaṭṭhāne chaḍḍeti, antamaso udakaṃ pivitvā matthakacchinnanāḷikerampi chaḍḍeti, pācittiyameva. Bhikkhuno dukkaṭaṃ. Kasitaṭṭhāne pana nikkhittabīje yāva aṅkuraṃ na uṭṭhahati, tāva sabbesaṃ dukkaṭaṃ . Anikkhittabījesu khettakoṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati. Manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭati. Chaḍḍitakhetteti manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana lāyitampi pubbaṇṇādi puna uṭṭhahissatīti rakkhanti, tattha yathāvatthukameva. Sesaṃ uttānameva. Chasamuṭṭhānaṃ – kiriyākiriyaṃ…pe… tivedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

835. Dasame – yaṃkiñci naccanti naṭādayo vā naccantu soṇḍā vā, antamaso morasuvamakkaṭādayopi, sabbampetaṃ naccameva. Yaṃkiñci gītanti yaṃkiñci naṭādīnaṃ vā gītaṃ hotu, ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷitagītaṃ vā asaṃyatabhikkhūnaṃ dhammabhāṇakagītaṃ vā, sabbampetaṃ gītameva. Yaṃkiñci vāditanti tantibaddhādivādanīyabhaṇḍavāditaṃ vā hotu, kuṭabherivāditaṃ vā, antamaso udakabherivāditampi, sabbampetaṃ vāditameva.

836.Dassanāya gacchati āpatti dukkaṭassāti padavāragaṇanāya āpatti dukkaṭassa. Yattha ṭhitā passati vā suṇāti vāti ekapayogena olokentī passati, tesaṃyeva gītavāditaṃ suṇāti, ekameva pācittiyaṃ. Sace pana ekaṃ disaṃ oloketvā naccaṃ passati, puna aññato oloketvā gāyante passati aññato vādente, pāṭekkā āpattiyo. Bhikkhunī sayampi naccituṃ vā gāyituṃ vā vādituṃ vā na labhati, aññe ‘‘nacca, gāya, vādehī’’ti vattumpi na labhati. ‘‘Cetiyassa upahāraṃ detha, upāsakā’’ti vattumpi ‘‘tumhākaṃ cetiyassa upaṭṭhānaṃ karomā’’ti vutte ‘‘sādhū’’ti sampaṭicchitumpi na labhati. Sabbattha pācittiyanti sabbaaṭṭhakathāsu vuttaṃ. Bhikkhuno dukkaṭaṃ. ‘‘Tumhākaṃ cetiyassa upaṭṭhānaṃ karomā’’ti vutte pana ‘‘upaṭṭhānakaraṇaṃ nāma sundara’’nti vattuṃ vaṭṭati.

837.Ārāme ṭhitāti ārāme ṭhatvā antarārāme vā bahiārāme vā naccādīni passati vā suṇāti vā, anāpatti. Sati karaṇīyeti salākabhattādīnaṃ vā atthāya aññena vā kenaci karaṇīyena gantvā gataṭṭhāne passati vā suṇāti vā, anāpatti. Āpadāsūti tādisena upaddavena upaddutā samajjaṭṭhānaṃ pavisati, evaṃ pavisitvā passantiyā vā suṇantiyā vā anāpatti. Sesaṃ uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.

Dasamasikkhāpadaṃ.

Lasuṇavaggo paṭhamo.

2. Andhakāravaggo

1. Paṭhamasikkhāpadavaṇṇanā

839. Andhakāravaggassa paṭhamasikkhāpade – appadīpeti padīpacandasūriyaaggīsu ekenāpi anobhāsite. Tenevassa padabhājane ‘‘anāloke’’ti vuttaṃ. Sallapeyya vāti gehassitakathaṃ katheyya.

841.Arahopekkhā aññavihitāti na rahoassādāpekkhā rahoassādato aññavihitāva hutvā ñātiṃ vā pucchati, dāne vā pūjāya vā manteti. Sesaṃ uttānameva. Theyyasatthasamuṭṭhānaṃ – kāyacittato kāyavācācittato ca samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dvivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

842. Dutiye – paṭicchanne okāseti idameva nānaṃ. Sesaṃ sabbaṃ purimasadisamevāti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

846. Tatiye – ajjhokāseti nānaṃ, sesaṃ sabbaṃ tādisamevāti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

850-3. Catutthe – nikaṇṇikanti kaṇṇamūlaṃ vuccati; kaṇṇamūle jappeyyāti vuttaṃ hoti. Sati karaṇīyeti salākabhattādīnaṃ āharaṇatthāya vihāre vā dunnikkhittaṃ paṭisāmanatthāya. Sesaṃ uttānameva. Samuṭṭhānādīni purimasadisānevāti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

854. Pañcame – gharaṃ sodhentāti tesaṃ kira etadahosi – ‘‘theriyā koci kāyikavācasiko vītikkamo na dissati, gharampi tāva sodhemā’’ti, tato gharaṃ sodhentā naṃ addasaṃsu.

856.Anovassakaṃ atikkāmentiyāti paṭhamaṃ pādaṃ atikkāmentiyā dukkaṭaṃ, dutiyaṃ atikkāmentiyā pācittiyaṃ, upacārātikkame eseva nayo.

858.Gilānāyāti yā tādisena gelaññena āpucchituṃ na sakkoti. Āpadāsūti ghare aggi vā uṭṭhito hoti, corā vā; evarūpe upaddave anāpucchā pakkamati, anāpatti. Sesamettha uttānameva.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

860. Chaṭṭhe – abhinisīdeyyāti nisīdeyya. Nisīditvā gacchantiyā ekā āpatti, anisīditvā nipajjitvā gacchantiyā ekā, nisīditvā nipajjitvā gacchantiyā dve.

863.Dhuvapaññatteti bhikkhunīnaṃ atthāya niccapaññatte. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ…pe… tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

864. Sattamepi – sabbaṃ chaṭṭhe vuttanayeneva veditabbaṃ.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

869. Aṭṭhame – sabbaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ akusalacittaṃ, dukkhavedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

875. Navame – abhisapeyyāti sapathaṃ kareyya. Nirayena abhisapati nāma ‘‘niraye nibbattāmi, avīcimhi nibbattāmi, niraye nibbattatu, avīcimhi nibbattatū’’ti evamādinā nayena akkosati. Brahmacariyena abhisapati nāma ‘‘gihinī homi, odātavatthā homi, paribbājikā homi, itarā vā edisā hotū’’ti evamādinā nayena akkosati; vācāya vācāya pācittiyaṃ. Ṭhapetvā pana nirayañca brahmacariyañca ‘‘sunakhī sūkarī kāṇā kuṇī’’tiādinā nayena akkosantiyā vācāya vācāya dukkaṭaṃ.

878.Atthapurekkhārāyāti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyāti pāḷiṃ vācentiyā. Anusāsanipurekkhārāyāti ‘‘idānipi tvaṃ edisā, sādhu viramassu, no ce viramasi, addhā puna evarūpāni kammāni katvā niraye uppajjissasi, tiracchānayoniyā uppajjissasī’’ti evaṃ anusāsaniyaṃ ṭhatvā vadantiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

879. Dasame – sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalakammaṃ, dukkhavedananti.

Dasamasikkhāpadaṃ.

Andhakāravaggo dutiyo.

3. Naggavaggo

1. Paṭhamasikkhāpadavaṇṇanā

883-6. Naggavaggassa paṭhamasikkhāpade – brahmacariyaṃ ciṇṇenāti brahmacariyena ciṇṇena; atha vā brahmacariyassa caraṇenāti; evaṃ karaṇatthe vā sāmiatthe vā upayogavacanaṃ veditabbaṃ. Acchinnacīvarikāyāti idaṃ udakasāṭikaṃ sandhāya vuttaṃ, na aññaṃ cīvaraṃ. Tasmā udakasāṭikāya acchinnāya vā naṭṭhāya vā naggāya nhāyantiyā anāpatti. Sacepi udakasāṭikacīvaraṃ mahagghaṃ hoti, na sakkā nivāsetvā bahi gantuṃ, evampi naggāya nhāyituṃ vaṭṭati. Sesamettha uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

887. Dutiye – sabbaṃ uttānameva. Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

893-4. Tatiye – anantarāyikinīti dasasu antarāyesu ekenapi antarāyena anantarāyā. Dhuraṃ nikkhittamatteti dhuraṃ nikkhipitvā sacepi pacchā sibbati, āpattiyevāti attho. Sesaṃ uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

898-9. Catutthe – pañca ahāni pañcāhaṃ, pañcāhameva pañcāhikaṃ. Saṅghāṭīnaṃ cāro saṅghāṭicāro; paribhogavasena vā otāpanavasena vā saṅghaṭitaṭṭhena saṅghāṭīti laddhanāmānaṃ pañcannaṃ cīvarānaṃ parivattananti attho. Tasmāyeva padabhājane ‘‘pañcamaṃ divasaṃ pañca cīvarānī’’tiādimāha. Āpatti pācittiyassāti ettha ca ekasmiṃ cīvare ekā āpatti; pañcasu pañca.

900.Āpadāsūti mahagghaṃ cīvaraṃ, na sakkā hoti corabhayādīsu paribhuñjituṃ; evarūpe upaddave anāpatti. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

903. Pañcame – cīvarasaṅkamanīyanti saṅkametabbaṃ cīvaraṃ; aññissā santakaṃ anāpucchā gahitaṃ puna paṭidātabbacīvaranti attho.

906.Āpadāsūti sace apārutaṃ vā anivatthaṃ vā corā haranti, evarūpāsu āpadāsu dhārentiyā anāpatti. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

909-10. Chaṭṭhe – aññaṃ parikkhāranti yaṃkiñci thālakādīnaṃ vā sappitelādīnaṃ vā aññataraṃ. Ānisaṃsanti ‘‘kittakaṃ agghanakaṃ dātukāmatthā’’ti pucchati, ‘‘ettakaṃ nāmā’’ti vadanti, ‘‘āgametha tāva, idāni vatthaṃ mahagghaṃ, katipāhena kappāse āgate samagghaṃ bhavissatī’’ti evaṃ vatvā nivārentiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

911. Sattame – pakkamiṃsūti aññāsampi āgamanaṃ āgamentī ‘‘addhā amhākampi āgamessatī’’ti tattha tattha agamaṃsu. Paṭibāheyyāti paṭisedheyya.

915.Ānisaṃsanti ‘‘ekissā ekaṃ sāṭakaṃ nappahoti, āgametha tāva, katipāhena uppajjissati, tato bhājessāmī’’ti evaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

916-8. Aṭṭhame – naṭā nāma ye nāṭakaṃ nāṭenti. Naṭakā nāma ye naccanti. Laṅghakā nāma ye vaṃsavarattādīsu laṅghanakammaṃ karonti. Sokajjhāyikā nāma māyākārā. Kumbhathūṇikā nāma ghaṭakena kīḷanakā; bimbisakavādakātipi vadanti. Deti āpatti pācittiyassāti ettha cīvaragaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva.

Chasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

921-4. Navame – dubbalacīvarapaccāsāyāti dubbalāya cīvarapaccāsāya. Ānisaṃsanti kiñcāpi ‘‘na mayaṃ ayye sakkomā’’ti vadanti, ‘‘idāni pana tesaṃ kappāso āgamissati , saddho pasanno puriso āgamissati, addhā dassatī’’ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

927. Dasame – kathinuddhāraṃ na dassantīti kīdiso kathinuddhāro dātabbo, kīdiso na dātabboti? Yassa atthāramūlako ānisaṃso mahā, ubbhāramūlako appo, evarūpo na dātabbo. Yassa pana atthāramūlako ānisaṃso appo, ubbhāramūlako mahā, evarūpo dātabbo. Samānisaṃsopi saddhāparipālanatthaṃ dātabbova.

931.Ānisaṃsanti bhikkhunisaṅgho jiṇṇacīvaro, kathinānisaṃsamūlako mahālābhoti evarūpaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, tivedananti.

Dasamasikkhāpadaṃ.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1. Paṭhamasikkhāpadavaṇṇanā

933. Tuvaṭṭavaggassa paṭhamasikkhāpade – tuvaṭṭeyyunti nipajjeyyuṃ. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

937. Dutiye – ekaṃ attharaṇañceva pāvuraṇañca etāsanti ekattharaṇapāvuraṇā; saṃhārimānaṃ pāvārattharaṇakaṭasārakādīnaṃ ekaṃ antaṃ attharitvā ekaṃ pārupitvā tuvaṭṭentīnametaṃ adhivacanaṃ.

940.Vavatthānaṃ dassetvāti majjhe kāsāvaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantīnaṃ anāpattīti attho. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

941. Tatiye – uḷārasambhāvitāti uḷārakulā pabbajitattā guṇehi ca uḷārattā uḷārāti sambhāvitā. Issāpakatāti issāya apakatā; abhibhūtāti attho. Saññatti bahulā etāsanti saññattibahulā; divasaṃ mahājanaṃ saññāpayamānāti attho. Viññatti bahulā etāsanti viññattibahulāViññattīti hetūdāharaṇādīhi vividhehi nayehi ñāpanā veditabbā, na yācanā.

943. Caṅkamane nivattanagaṇanāya āpattiyo veditabbā. Tiṭṭhati vātiādīsu payogagaṇanāya. Uddisati vātiādīsu padādigaṇanāya. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyākiriyaṃ , saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

949. Catutthe – sati antarāyeti dasavidhe antarāye sati. Pariyesitvā na labhatīti aññaṃ upaṭṭhāyikaṃ na labhati. Gilānāyāti sayaṃ gilānāya. Āpadāsūti tathārūpe upaddave sati anāpatti. Sesaṃ uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

952. Pañcame – aññaṃ āṇāpetīti ettha sace nikkaḍḍhāti āṇattā ekapayogena bahūnipi dvārāni atikkāmeti, ekā āpatti. Atha imañcimañca dvāraṃ atikkāmehīti evaṃ āṇattā atikkāmeti, dvāragaṇanāya āpattiyo. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

955. Chaṭṭhe – sabbaṃ uttānameva. Samanubhāsanasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Chaṭṭhasikkhāpadaṃ.

7-8-9. Sattamaaṭṭhamanavamasikkhāpadavaṇṇanā

961. Sattamaaṭṭhamanavamesu sabbaṃ uttānameva. Sabbāni eḷakalomasamuṭṭhānāni, kiriyāni, nosaññāvimokkhāni, acittakāni, paṇṇattivajjāni, kāyakammāni, ticittāni tivedanānīti.

Sattamaaṭṭhamanavamasikkhāpadāni.

10. Dasamasikkhāpadavaṇṇanā

973. Dasame – āhundarikāti sambādhā.

975.Dhuraṃ nikkhittamatteti sacepi dhuraṃ nikkhipitvā pacchā pakkamati, āpattiyevāti attho. Pavāretvā pañca yojanāni gacchantiyāpi anāpatti. Chasu vattabbameva natthi. Sace pana tīṇi gantvā teneva maggena paccāgacchati, na vaṭṭati. Aññena maggena āgantuṃ vaṭṭati.

976.Antarāyeti dasavidhe antarāye – paraṃ gacchissāmīti nikkhantā, nadīpūro pana āgato, corā vā magge honti, megho vā uṭṭhāti, nivattituṃ vaṭṭati. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.

Dasamasikkhāpadaṃ.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Paṭhamasikkhāpadavaṇṇanā

978. Cittāgāravaggassa paṭhamasikkhāpade – rājāgāranti rañño kīḷanagharaṃ. Cittāgāranti kīḷanacittasālaṃ. Ārāmanti kīḷanaupavanaṃ. Uyyānanti kīḷanuyyānaṃ. Pokkharaṇīnti kīḷanapokkharaṇiṃ. Tasmāyeva padabhājane ‘‘yattha katthaci rañño kīḷitu’’ntiādi vuttaṃ. Dassanāya gacchati āpatti dukkaṭassāti ettha padavāragaṇanāya dukkaṭaṃ. Yattha ṭhitā passatīti ettha pana sace ekasmiṃyeva ṭhāne ṭhitā padaṃ anuddharamānā pañcapi passati, ekameva pācittiyaṃ. Taṃ taṃ disābhāgaṃ oloketvā passantiyā pana pāṭekkā āpattiyo. Bhikkhussa pana sabbattha dukkaṭaṃ.

981.Ārāme ṭhitāti ajjhārāme rājāgārādīni karonti, tāni passantiyā anāpatti. Gacchantī vā āgacchantī vāti piṇḍapātādīnaṃ atthāya gacchantiyā maggo hoti, tāni passati, anāpatti. Sati karaṇīye gantvāti rañño santikaṃ kenaci karaṇīyena gantvā passati, anāpatti. Āpadāsūti kenaci upaddutā pavisitvā passati, anāpatti. Sesaṃ uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

982. Dutiye – abhinisīdanābhinipajjanesu payogagaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

988. Tatiye – ujjavujjaveti yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekā āpatti. Kantanato pana pubbe kappāsavicinanaṃ ādiṃ katvā sabbapayogesu hatthavāragaṇanāya dukkaṭaṃ.

989.Kantitasuttanti dasikasuttādiṃ saṅghāṭetvā kantati, dukkantitaṃ vā paṭikantati. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

992. Catutthe – yāguṃ vātiādīsu taṇḍulakoṭṭanaṃ ādiṃ katvā sabbesu pubbapayogesu payogagaṇanāya dukkaṭaṃ. Yāgubhattesu bhājanagaṇanāya, khādanīyādīsu rūpagaṇanāya pācittiyāni.

993.Yāgupāneti manussehi saṅghassatthāya kariyamāne yāgupāne vā saṅghabhatte vā tesaṃ sahāyikabhāvena yaṃkiñci pacantiyā anāpatti. Cetiyapūjāya sahāyikā hutvā gandhādīni pūjeti, vaṭṭati. Attano veyyāvaccakarassāti sacepi mātāpitaro āgacchanti, yaṃkiñci bījaniṃ vā sammuñjanidaṇḍakaṃ vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvāva yaṃkiñci pacituṃ vaṭṭati. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

996. Pañcame – asati antarāyeti dasavidhe antarāye asati. Dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchināti.

998.Pariyesitvāna labhatīti sahāyikā bhikkhuniyo na labhati. Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

999. Chaṭṭhe – sabbaṃ naggavagge āgārikasikkhāpade vuttanayeneva veditabbaṃ. Ayaṃ pana viseso, taṃ chasamuṭṭhānaṃ. Idaṃ ‘‘sahatthā’’ti vuttattā eḷakalomasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

1007. Sattame – puna pariyāyenāti punavāre. Āpadāsūti mahagghacīvaraṃ sarīrato mocetvā supaṭisāmitampi corā haranti, evarūpāsu āpadāsu anissajjitvā nivāsentiyā anāpatti. Sesaṃ uttānamevāti.

Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

1008. Aṭṭhame – anissajjitvāti rakkhaṇatthāya adatvā; ‘‘imaṃ jaggeyyāsī’’ti evaṃ anāpucchitvāti attho.

1012.Pariyesitvā na labhatīti paṭijaggikaṃ na labhati. Gilānāyāti vacībhedaṃ kātuṃ asamatthāya. Āpadāsūti raṭṭhe bhijjante āvāse chaḍḍetvā gacchanti, evarūpāsu āpadāsu anāpatti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

1015-6. Navame – bāhirakaṃ anatthasaṃhitanti hatthiassarathadhanutharusippaāthabbaṇakhīlanavasīkaraṇasosāpanamantāgadappayogādibhedaṃ parūpaghātakaraṃ. Parittanti yakkhaparittanāgamaṇḍalādibhedaṃ sabbampi vaṭṭati. Sesaṃ uttānameva.

Padasodhammasamuṭṭhānaṃ – vācato vācācittato ca samuṭṭhāti, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

1018. Dasame vāceyyāti padaṃ viseso, sesaṃ navame vuttanayeneva veditabbaṃ saddhiṃ samuṭṭhānādīhīti.

Dasamasikkhāpadaṃ.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1. Paṭhamasikkhāpadavaṇṇanā

1025. Ārāmavaggassa paṭhamasikkhāpade – parikkhepaṃ atikkāmentiyā, upacāraṃ okkamantiyāti ettha paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ.

1027.Sīsānulokikāti paṭhamaṃ pavisantīnaṃ bhikkhunīnaṃ sīsaṃ anulokentī pavisati, anāpatti. Yattha bhikkhuniyoti yattha bhikkhuniyo paṭhamataraṃ pavisitvā sajjhāyacetiyavandanādīni karonti, tattha tāsaṃ santikaṃ gacchāmīti gantuṃ vaṭṭati. Āpadāsūti kenaci upaddutā hoti, evarūpāsu āpadāsu pavisituṃ vaṭṭati. Sesaṃ uttānameva.

Dhuranikkhepasamuṭṭhānaṃ – kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

1028. Dutiye – āyasmā kappitakoti ayaṃ jaṭilasahassabbhantaro thero. Saṃharīti saṅkāmesi. Saṃhaṭoti saṅkāmito. Kāsāvaṭoti nhāpitā kāsāvaṃ nivāsetvā kammaṃ karonti, taṃ sandhāyāhaṃsu. Sesaṃ uttānameva.

Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

1036. Tatiye – anusāsanipurekkhārāyāti idānipi tvaṃ bālā abyattātiādinā nayena anusāsanipakkhe ṭhatvā vadantiyā anāpatti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

1037. Catutthe – sabbaṃ uttānameva. Catusamuṭṭhānaṃ – kāyato kāyavācato kāyacittato kāyavācācittato ca samuṭṭhāti. Nimantitāya anāpucchā bhuñjantiyā āpattisambhavato siyā kiriyākiriyaṃ, pavāritāya kappiyaṃ kāretvāpi akāretvāpi bhuñjantiyā āpattisambhavato siyā kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

1043. Pañcame – kule maccharo kulamaccharo, kulamaccharo etissā atthīti kulamaccharinī kulaṃ vā maccharāyatīti kulamaccharinīKulassa avaṇṇanti taṃ kulaṃ assaddhaṃ appasannanti. Bhikkhunīnaṃ avaṇṇanti bhikkhuniyo dussīlā pāpadhammāti.

1045.Santaṃyeva ādīnavanti kulassa vā bhikkhunīnaṃ vā santaṃ aguṇaṃ. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

1048. Chaṭṭhe – ovādāyāti garudhammatthāya. Saṃvāsāyāti uposathapavāraṇāpucchanatthāya. Ayamettha saṅkhepo. Vitthāro pana bhikkhunovādakasikkhāpadavaṇṇanāyaṃ vuttoyeva.

Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

1053. Sattame – pariyesitvā na labhatīti bhikkhuniṃ na labhati. Sesaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.

Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

1056. Aṭṭhame – ekakammantiādīhi uposathapavāraṇāyeva vuttā. Sesaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.

Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

1058. Navame – sabbaṃ uttānameva. Imassāpi vitthāro bhikkhunovādake vuttoyeva.

Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

1062. Dasame – pasākheti adhokāye. Adhokāyo hi yasmā tato rukkhassa sākhā viya ubho ūrū pabhijjitvā gatā, tasmā pasākhoti vuccati.

1065.Bhindātiādīsu sace ‘‘bhinda, phālehī’’ti sabbāni āṇāpeti, so ca tatheva karoti, cha āṇattidukkaṭāni cha ca pācittiyāni āpajjati. Athāpi evaṃ āṇāpeti – ‘‘upāsaka, yaṃkiñci ettha kātabbaṃ, taṃ sabbaṃ karohī’’ti, so ca sabbānipi bhedanādīni karoti; ekavācāya cha dukkaṭāni cha pācittiyānīti dvādasa āpattiyo. Sace pana bhedanādīsupi ekaṃyeva vatvā ‘‘idaṃ karohī’’ti āṇāpeti, so ca sabbāni karoti, yaṃ āṇattaṃ, tasseva karaṇe pācittiyaṃ. Sesesu anāpatti. Sesaṃ uttānameva.

Kathinasamuṭṭhānaṃ – kiriyākiriyaṃ, nosaññāvimokkhaṃ , acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dasamasikkhāpadaṃ.

Ārāmavaggo chaṭṭho.

7. Gabbhinivaggo

1. Paṭhamasikkhāpadavaṇṇanā

1069. Gabbhinivaggassa paṭhamasikkhāpade – āpannasattāti kucchipaviṭṭhasattā.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

1073-4. Dutiye – pāyantinti thaññaṃ pāyamānaṃ. Mātā vā hotīti yaṃ dārakaṃ pāyeti, tassa mātā vā hoti dhāti vā. Sesaṃ uttānameva. Ubhayampi tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

1077. Tatiye – sikkhāsammutiṃ dātunti kasmā dāpesi? ‘‘Mātugāmo nāma lolo hoti dve vassāni chasu dhammesu asikkhitvā sīlāni pūrayamāno kilamati, sikkhitvā pana pacchā na kilamissati, nittharissatī’’ti dāpesi.

1079.Pāṇātipātāveramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmīti yaṃ taṃ pāṇātipātā veramaṇīti paññattaṃ sikkhāpadaṃ, taṃ pāṇātipātā veramaṇisikkhāpadaṃ dve vassāni avītikkamitabbasamādānaṃ katvā samādiyāmīti attho. Esa nayo sabbattha. Imā cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva, na etāsu asikkhitā upasampādetabbā.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

1084. Catutthe – sabbaṃ uttānameva. Sace pana paṭhamaṃ vuṭṭhānasammuti na dinnā hoti, upasampadamāḷakepi dātabbāyeva. Imā dvepi mahāsikkhamānā nāma.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

1090. Pañcame – kiñcāpi ūnadvādasavassaṃ paripuṇṇasaññāya vuṭṭhāpentiyā anāpatti, sā pana anupasampannāva hoti. Sesaṃ uttānameva.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

1095. Chaṭṭhe – dasavassāya gihigatāya sikkhāsammutiṃ datvā paripuṇṇadvādasavassaṃ upasampādetuṃ vaṭṭati.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

1101. Sattame – sabbaṃ uttānameva. Samuṭṭhānādīnipi sabbesu dutiye vuttasadisāneva. Ayaṃ pana viseso – yattha sammuti atthi, tattha kiriyākiriyaṃ hotīti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

1108. Aṭṭhame – na anuggaṇhāpeyyāti ‘‘imissā ayye uddesādīni dehī’’ti evaṃ uddesādīhi na anuggaṇhāpeyya.

1110.Pariyesitvāti aññaṃ pariyesitvā na labhati, sayaṃ gilānā hoti, na sakkoti uddesādīni dātuṃ, tassā anāpatti. Sesaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

1113. Navame – na upaṭṭhaheyyāti cuṇṇena mattikāya dantakaṭṭhena mukhodakenāti evaṃ tena tena karaṇīyena na upaṭṭhaheyya. Sesaṃ uttānameva. Paṭhamapārājikasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, akusalacittaṃ, dukkhavedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

1116. Dasame – neva vūpakāseyyāti na gahetvā gaccheyya. Na vūpakāsāpeyyāti ‘‘imaṃ ayye gahetvā gacchā’’ti aññaṃ na āṇāpeyya. Sesamettha uttānameva. Dhuranikkhepasamuṭṭhānaṃ – akiriyaṃ, saññāvimokkhaṃ , sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Dasamasikkhāpadaṃ.

Gabbhinivaggo sattamo.

8. Kumāribhūtavaggo

1-2-3. Paṭhamadutiyatatiyasikkhāpadavaṇṇanā

1119. Kumāribhūtavaggassa paṭhamadutiyatatiyasikkhāpadāni tīṇi tīhi gihigatasikkhāpadehi sadisāni. Yā pana tā sabbapaṭhamā dve mahāsikkhamānā, tā atikkantavīsativassāti veditabbā. Tā gihigatā vā hontu agihigatā vā, sikkhamānā icceva vattabbā, gihigatāti vā kumāribhūtāti vā na vattabbā. Gihigatāya dasavassakāle sikkhāsammutiṃ datvā dvādasavassakāle upasampadā kātabbā. Ekādasavassakāle datvā terasavassakāle kātabbā, dvādasaterasacuddasapannarasasoḷasasattarasaaṭṭhārasavassakāle sammutiṃ datvā vīsativassakāle upasampadā kātabbā. Aṭṭhārasavassakālato paṭṭhāya ca panāyaṃ gihigatātipi kumāribhūtātipi vattuṃ vaṭṭati, kumāribhūtā pana gihigatāti na vattabbā, kumāribhūtā icceva vattabbā. Mahāsikkhamānā pana gihigatātipi vattuṃ na vaṭṭati, kumāribhūtātipi vattuṃ na vaṭṭati, sikkhāsammutidānavasena pana tissopi sikkhamānāti vattuṃ vaṭṭati.

Paṭhamadutiyatatiyāni.

4-5-6. Catutthapañcamachaṭṭhasikkhāpadavaṇṇanā

1136.Catutthapañcamachaṭṭhesu sabbaṃ uttānameva. Sabbāni tisamuṭṭhānāni catutthaṃ kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti. Pañcamaṃ kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ , kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti. Yañcettha saṅghena paricchinditabbāti vuttaṃ, tassa upaparikkhitabbāti attho. Chaṭṭhaṃ kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ dukkhavedananti. Yaṃ panettha ‘‘paricchinditvā’’ti vuttaṃ, tassa upaparikkhitvāti attho.

Catutthapañcamachaṭṭhasikkhāpadāni

7. Sattamasikkhāpadavaṇṇanā

1150. Sattame – sabbaṃ uttānameva. Dhuranikkhepasamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Sattamasikkhāpadaṃ.

8. Aṭṭhamasikkhāpadavaṇṇanā

1154. Aṭṭhamepi – sabbaṃ uttānameva. Samuṭṭhānādīnipi anantarasadisānevāti.

Aṭṭhamasikkhāpadaṃ.

9. Navamasikkhāpadavaṇṇanā

1158. Navame – sokāvāsanti saṅketaṃ katvā agacchamānā purisānaṃ anto sokaṃ pavesetīti sokāvāsā, taṃ sokāvāsaṃ. Tenevāha – ‘‘sokāvāsā nāma paresaṃ dukkhaṃ uppādetī’’ti. Atha vā gharaṃ viya gharasāmikā, ayampi purisasamāgamaṃ alabhamānā sokaṃ āvisati. Iti yaṃ āvisati, svāssā āvāso hotīti sokāvāsā. Tenāha – ‘‘sokaṃ āvisatī’’ti. Ajānantīti edisā ayanti ajānamānā. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Navamasikkhāpadaṃ.

10. Dasamasikkhāpadavaṇṇanā

1164. Dasame – anāpucchāti anāpucchitvā. Bhikkhunīhi dvikkhattuṃ āpucchitabbaṃ – pabbajjākāle ca upasampadākāle ca, bhikkhūnaṃ pana sakiṃ āpucchitepi vaṭṭati.

1165.Ajānantīti mātādīnaṃ atthibhāvaṃ ajānantī. Sesaṃ uttānameva. Idaṃ apubbasamuṭṭhānasīsaṃ. Catusamuṭṭhānaṃ – vācato kāyavācato vācācittato kāyavācācittato ca samuṭṭhāti. Kathaṃ? Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā ‘‘pakkosatha sikkhamānaṃ, idheva naṃ upasampādessāmā’’ti upasampādeti; evaṃ vācato samuṭṭhāti. Upassayato paṭṭhāya upasampādessāmīti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato samuṭṭhāti. Dvīsupi ṭhānesu paṇṇattibhāvaṃ jānitvāva vītikkamaṃ karontiyā vācācittato kāyavācācittato ca samuṭṭhāti. Ananujānāpetvā upasampādanato kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dasamasikkhāpadaṃ.

11. Ekādasamasikkhāpadavaṇṇanā

1167-8. Ekādasame – pārivāsikachandadānenāti pārivāsiyena chandadānena. Tattha catubbidhaṃ pārivāsiyaṃ – parisapārivāsiyaṃ , rattipārivāsiyaṃ, chandapārivāsiyaṃ, ajjhāsayapārivāsiyanti. Tattha parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭhāti, ussāraṇā vā kariyati, manussā vā ajjhottharantā āgacchanti, bhikkhū ‘‘anokāsā mayaṃ aññatra gacchāmā’’ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Puna bhikkhū ‘‘uposathādīni karissāmā’’ti rattiṃ sannipatitvā ‘‘yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā’’ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace ‘‘cātuddasikaṃ uposathaṃ karissāmā’’ti nisinnā ‘‘pannaraso’’ti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma.

Puna bhikkhū ‘‘kiñcideva abbhānādisaṅghakammaṃ karissāmā’’ti nisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati – ‘‘ajja nakkhattaṃ dāruṇaṃ, mā imaṃ kammaṃ karothā’’ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti. Athañño āgantvā ‘‘nakkhattaṃ paṭimānentaṃ attho bālaṃ upaccagā’’ti (jā. 1.1.49) vatvā ‘‘kiṃ nakkhattena karothā’’ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati.

Vuṭṭhitāya parisāyāti chandaṃ vissajjetvā kāyena vā vācāya vā chandavissajjanamatteneva vā uṭṭhitāya parisāya.

1169.Anāpatti avuṭṭhitāya parisāyāti chandaṃ avissajjetvā avuṭṭhitāya anāpatti. Sesaṃ uttānameva. Tisamuṭṭhānaṃ – kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ , kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ekādasamasikkhāpadaṃ.

12. Dvādasamasikkhāpadavaṇṇanā

1170. Dvādasame – upassayo na sammatīti vasanokāso nappahoti. Sesaṃ uttānameva. Samuṭṭhānādīni anantarasadisānevāti.

Dvādasamasikkhāpadaṃ.

13. Terasamasikkhāpadavaṇṇanā

1175. Terasame – ekaṃ vassaṃ dveti ekantarike ekasmiṃ saṃvacchare dve vuṭṭhāpeti. Sesaṃ uttānameva. Samuṭṭhānādīnipi vuttasadisānevāti.

Terasamasikkhāpadaṃ.

Kumāribhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1. Paṭhamasikkhāpadavaṇṇanā

1181. Chattavaggassa paṭhamasikkhāpade – sakimpi dhāreti āpatti pācittiyassāti maggagamane ekapayogeneva divasampi dhāreti, ekāva āpatti. Sace kaddamādīni patvā upāhanā omuñcitvā chattameva dhārentī gacchati, dukkaṭaṃ. Athāpi gacchādīni disvā chattaṃ apanāmetvā upāhanāruḷhāva gacchati, dukkaṭameva. Sace chattampi apanāmetvā upāhanāpi omuñcitvā puna dhāreti, puna pācittiyaṃ. Evaṃ payogagaṇanāya āpattiyo veditabbā. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Paṭhamasikkhāpadaṃ.

2. Dutiyasikkhāpadavaṇṇanā

1184. Dutiye – yānena yāyantīti etthāpi orohitvā punappunaṃ abhiruhantiyā payogagaṇanāya āpattiyo veditabbā. Sesaṃ paṭhame vuttanayamevāti.

Dutiyasikkhāpadaṃ.

3. Tatiyasikkhāpadavaṇṇanā

1190. Tatiye – vippakiriyiṃsūti maṇayo vippakiṇṇā. Idhāpi omuñcitvā dhārentiyā payogagaṇanāya āpattiyo. Samuṭṭhānādīni vuttanayāneva. Kevalaṃ idha akusalacittaṃ hotīti.

Tatiyasikkhāpadaṃ.

4. Catutthasikkhāpadavaṇṇanā

1194. Catutthe – sīsūpagādīsu yaṃ yaṃ dhāreti, tassa tassa vasena vatthugaṇanāya āpattiyo veditabbā. Sesaṃ tatiye vuttanayamevāti.

Catutthasikkhāpadaṃ.

5. Pañcamasikkhāpadavaṇṇanā

1199. Pañcame – gandhavaṇṇakenāti gandhena ca vaṇṇakena ca. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.

Pañcamasikkhāpadaṃ.

6. Chaṭṭhasikkhāpadavaṇṇanā

1202. Chaṭṭhe – sabbaṃ pañcame vuttasadisamevāti.

Chaṭṭhasikkhāpadaṃ.

7. Sattamasikkhāpadavaṇṇanā

1208-9. Sattame – ummaddāpeti āpatti pācittiyassāti ettha hatthaṃ amocetvā ummaddane ekāva āpatti, mocetvā mocetvā ummaddane payogagaṇanāya āpattiyo. Sambāhanepi eseva nayo. Gilānāyāti antamaso maggagamanaparissamenāpi sābādhāya. Āpadāsūti corabhayādīhi sarīrakampanādīsu. Sesaṃ uttānameva. Samuṭṭhānādīni tatiyasadisānevāti.

Sattamasikkhāpadaṃ.

8-9-10. Aṭṭhamanavamadasamasikkhāpadavaṇṇanā

1210. Aṭṭhamādīsu tīsu sikkhamānāya sāmaṇeriyā, gihiniyāti idameva nānākaraṇaṃ, sesaṃ sattame vuttasadisamevāti.

Aṭṭhamanavamadasamasikkhāpadāni.

11. Ekādasamasikkhāpadavaṇṇanā

1214. Ekādasame – bhikkhussa puratoti abhimukhamevāti attho. Idaṃ pana upacāraṃ sandhāya kathitanti veditabbaṃ. Sesaṃ uttānameva. Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Ekādasamasikkhāpadaṃ.

12. Dvādasamasikkhāpadavaṇṇanā

1219-23. Dvādasame – anokāsakatanti asukasmiṃ nāma ṭhāne pucchāmīti evaṃ akataokāsaṃ. Tenevāha – ‘‘anokāsakatanti anāpucchā’’ti . Anodissāti asukasmiṃ nāma ṭhāne pucchāmīti evaṃ aniyametvā kevalaṃ ‘‘pucchitabbaṃ atthi, pucchāmi ayyā’’ti evaṃ vatvā. Sesaṃ uttānameva. Padasodhammasamuṭṭhānaṃ – vācato vācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Dvādasamasikkhāpadaṃ.

13. Terasamasikkhāpadavaṇṇanā

1226. Terasame – parikkhepaṃ atikkāmentiyāti ekena pādena atikkante dukkaṭaṃ, dutiyena pācittiyaṃ. Upacārepi eseva nayo.

1227.Acchinnacīvarikāyātiādīsu saṅkaccikacīvarameva cīvaranti veditabbaṃ. Āpadāsūti mahagghaṃ hoti saṅkaccikaṃ, pārupitvā gacchantiyāva upaddavo uppajjati, evarūpāsu āpadāsu anāpatti. Sesaṃ uttānameva. Eḷakalomasamuṭṭhānaṃ – kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Terasamasikkhāpadaṃ.

Chattupāhanavaggo navamo.

Uddiṭṭhā kho ayyāyo chasaṭṭhisataṃ pācittiyā dhammāti ettha sabbāneva bhikkhunīnaṃ khuddakesu channavuti, bhikkhūnaṃ dvenavutīti aṭṭhāsītisataṃ sikkhāpadāni, tato sakalaṃ bhikkhunīvaggaṃ, paramparabhojanaṃ, anatirittabhojanaṃ, anatirittena abhihaṭṭhuṃ pavāraṇaṃ, paṇītabhojanaviññatti, acelakasikkhāpadaṃ, duṭṭhullapaṭicchādanaṃ, ūnavīsativassupasampādanaṃ, mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ, rājantepurappavesanaṃ, santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ, nisīdanaṃ vassikasāṭikanti imāni dvāvīsati sikkhāpadāni apanetvā sesāni satañca chasaṭṭhi ca sikkhāpadāni pātimokkhuddesamaggena uddiṭṭhāni hontīti veditabbāni. Tenāha – ‘‘uddiṭṭhā kho ayyāyo chasaṭṭhisataṃ pācittiyā dhammā…pe… evametaṃ dhārayāmī’’ti.

Tatrāyaṃ saṅkhepato samuṭṭhānavinicchayo – giraggasamajjaṃ, cittāgārasikkhāpadaṃ, saṅghāṇi, itthālaṅkāro, gandhavaṇṇako, vāsitakapiññāko, bhikkhunīādīhi ummaddanaparimaddanānīti imāni dasa sikkhāpadāni acittakāni lokavajjāni. Ayaṃ panettha adhippāyo – vināpi cittena āpajjitabbattā acittakāni, citte pana sati akusaleneva āpajjitabbattā lokavajjāni. Avasesāni acittakāni, paṇṇattivajjāneva. Corīvuṭṭhāpanaṃ, gāmantaraṃ, ārāmasikkhāpadaṃ gabbhinivagge ādito paṭṭhāya satta, kumāribhūtavagge ādito paṭṭhāya pañca, purisasaṃsaṭṭhaṃ pārivāsiyachandadānaṃ, anuvassavuṭṭhāpanaṃ, ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni, avasesāni sacittakāni lokavajjānevāti.

Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge

Khuddakavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ niṭṭhitaṃ.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app