4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Lasuṇavaggavaṇṇanā

793-797. Pācittiyesu lasuṇavaggassa paṭhame jātiṃ saratīti jātissaro. Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati. Sesamettha uttānameva. Āmakalasuṇañceva ajjhoharaṇañcāti imāni panettha dve aṅgāni.

798-802. Dutiyatatiyacatutthāni uttānatthāneva.

812. Pañcame dvinnaṃ pabbānaṃ uparīti ettha dvinnaṃ aṅgulīnaṃ saha pavesane ekekāya aṅguliyā ekekaṃ pabbaṃ katvā dvinnaṃ pabbānaṃ upari. Ekaṅgulipavesane dvinnaṃ pabbānaṃ upari na vaṭṭatīti veditabbaṃ. Mahāpaccariyampi ayameva nayo dassito. Udakasuddhipaccayena pana satipi phassasādiyane yathāvuttaparicchede anāpatti.

815-817. Chaṭṭhe āsumbhitvāti pātetvā. Dadhimatthūti dadhimaṇḍaṃ dadhimhi pasannodakaṃ. Bhuñjantassa bhikkhuno hatthapāse ṭhānaṃ, pānīyassa vā vidhūpanassa vā gahaṇanti imāni panettha dve aṅgāni.

822. Sattame ‘‘paṭiggaṇhāti, āpatti dukkaṭassā’’ti idaṃ pubbapayogadukkaṭassa nidassanamattanti āha ‘‘na kevalaṃ paṭiggahaṇeyeva hotī’’tiādi. Pamāṇanti pācittiyāpattiyā pamāṇaṃ. Imehiyeva dvīhi pācittiyaṃ hoti, nāññehi bhajjanādīhīti attho. Vuttamevatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādimāha. Taṃ pubbāparaviruddhanti punapi vuttanti vuttavādaṃ sandhāyāha. Aññāya viññattiyā laddhampi hi anāṇattiyā viññattiyā imissā aviññattiyā laddhapakkhaṃ bhajati, tasmā heṭṭhā aviññattiyā laddhe karaṇakārāpanesu visesaṃ avatvā idha visesavacanaṃ pubbāparaviruddhaṃ. Yadi cettha karaṇe pācittiyaṃ, kārāpanepi pācittiyeneva bhavitabbaṃ. Atha kārāpane dukkaṭaṃ, karaṇepi dukkaṭeneva bhavitabbaṃ. Na hi karaṇe vā kārāpane vā viseso atthi, tasmā aññāya viññattiyā laddhaṃ sayaṃ bhajjanādīni katvāpi kārāpetvāpi bhuñjantiyā dukkaṭamevāti idamettha sanniṭṭhānaṃ. Avisesena vuttanti karaṇakārāpanānaṃ sāmaññato vuttaṃ. Sesamettha uttānameva. Sattannaṃ dhaññānaṃ aññatarassa viññāpanaṃ vā viññāpāpanaṃ vā, paṭilābho, bhajjanādīni katvā vā kāretvā vā ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

824. Aṭṭhame nibbiṭṭhoti patiṭṭhāpito. Keṇīti rañño dātabbassa āyassetaṃ adhivacanaṃ. Ṭhānantaranti gāmajanapadādiṭhānantaraṃ. Sesamettha uttānameva. Uccārādibhāvo, anavalokanaṃ, vaḷañjanaṭṭhānaṃ, tirokuṭṭapākāratā, chaḍḍanaṃ vā chaḍḍāpanaṃ vāti imāni panettha pañca aṅgāni.

830. Navame sabbesanti bhikkhussa bhikkhuniyā ca. Idha khettapālakā ārāmādigopakā ca sāmikā eva.

836. Dasame ekapayogenāti ekadisāvalokanapayogena. Tesaṃyevāti yesaṃ naccaṃ passati. Kiñcāpi sayaṃ naccanādīsu pācittiyaṃ pāḷiyaṃ na vuttaṃ, tathāpi aṭṭhakathāpamāṇena gahetabbanti dassetuṃ ‘‘sabbaaṭṭhakathāsu vutta’’nti āha. ‘‘Ārāme ṭhatvāti na kevalaṃ ṭhatvā, tato tato gantvāpi sabbiriyāpathehi labhati, ‘ārāme ṭhitā’ti pana ārāmapariyāpannabhāvadassanatthaṃ vuttaṃ. Itarathā nisinnāpi na labheyyā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Sesamettha uttānameva. Naccādīnaṃ aññataratā, aññatra anuññātakāraṇā gamanaṃ, dassanaṃ vā savanaṃ vāti imāni panettha tīṇi aṅgāni.

Lasuṇavaggavaṇṇanā niṭṭhitā.

2. Andhakāravaggavaṇṇanā

841. Andhakāravaggassa paṭhame dāne vā pūjāya vāti dānanimittaṃ vā pūjānimittaṃ vā. Mantetīti katheti. Rattandhakāratā, purisassa hatthapāse ṭhānaṃ vā sallapanaṃ vā, sahāyābhāvo, rahopekkhatāti imāni panettha cattāri aṅgāni.

842-846. Dutiyatatiyacatutthāni uttānatthāneva.

856-857. Pañcame anovassakaṃ atikkāmentiyāti channassa anto nisīditvā pakkamantiṃ sandhāya vuttaṃ. ‘‘Upacāro dvādasahattho’’ti vadanti. Pallaṅkassa anokāseti ūrubaddhāsanassa anokāse appahonte. Purebhattatā, antaraghare nisajjā, āsanassa pallaṅkokāsatā, aññatra anuññātakāraṇā anāpucchanaṃ, vuttaparicchedātikkamoti imāni panettha pañca aṅgāni.

859-864. Chaṭṭhasattamādīni uttānatthāneva.

Andhakāravaggavaṇṇanā niṭṭhitā.

3. Naggavaggavaṇṇanā

883-887. Naggavaggassa paṭhamadutiyāni uttānatthāneva.

893. Tatiye visibbetvāti dussibbitaṃ puna sibbanatthāya visibbetvā vijaṭetvā. Aññatra catūhapañcāhāti visibbitadivasato pañca divase atikkamitvā. Nivāsanapāvuraṇūpagacīvaratā, upasampannāya santakatā, sibbanatthāya visibbanaṃ vā visibbāpanaṃ vā, aññatra anuññātakāraṇā pañcāhātikkamo, dhuranikkhepoti imāni panettha pañca aṅgāni.

898. Catutthe pañcannaṃ cīvarānanti ticīvaraṃ udakasāṭikā saṅkaccikāti imesaṃ pañcannaṃ cīvarānaṃ. Pañcannaṃ cīvarānaṃ aññataratā, pañcāhātikkamo, anuññātakāraṇābhāvo, aparivattananti imāni panettha cattāri aṅgāni.

902. Pañcamaṃ uttānatthameva.

907. Chaṭṭhe cīvaralābhanti labhitabbacīvaraṃ. Vikappanupagapacchimatā, saṅghassa pariṇatabhāvo, vinā ānisaṃsadassanena antarāyakaraṇanti imāni panettha tīṇi aṅgāni.

911. Sattamaṃ uttānatthameva.

916. Aṭṭhame kumbhathūṇaṃ nāma kumbhasaddo, tena caranti kīḷanti, taṃ vā sippaṃ etesanti kumbhathūṇikā. Tenāha ‘‘ghaṭakena kīḷanakā’’ti. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 1.13) pana ‘‘kumbhathūṇaṃ nāma caturassaambaṇakatāḷa’’nti vuttaṃ. Caturassaambaṇakatāḷaṃ nāma rukkhasāradantādīsu yena kenaci caturassaambaṇaṃ katvā catūsu passesu cammena onandhitvā katavāditabhaṇḍaṃ. Bimbisakantipi tasseva vevacanaṃ, taṃ vādenti, taṃ vā sippaṃ etesanti kumbhathūṇikā. Tenāha ‘‘bimbisakavādakātipi vadantī’’ti. Samaṇacīvaratā, ṭhapetvā sahadhammike mātāpitaro ca aññesaṃ dānaṃ, atāvakālikatāti imāni panettha tīṇi aṅgāni.

920. Navamaṃ uttānatthameva.

927. Dasame dhammikaṃ kathinuddhāranti sabbāsaṃ bhikkhunīnaṃ akālacīvaraṃ dātukāmena upāsakena yattako atthāramūlako ānisaṃso, tato adhikaṃ vā samakaṃ vā datvā yācitakena samaggena bhikkhunisaṅghena yaṃ kathinaṃ ñattidutiyena kammena antarā uddharīyati, tassa so uddhāro dhammikoti vuccati, evarūpaṃ kathinuddhāranti attho. Sesaṃ uttānatthameva.

Naggavaggavaṇṇanā niṭṭhitā.

932. Tuvaṭṭavagge sabbaṃ uttānameva.

5. Cittāgāravaggavaṇṇanā

978. Cittāgāravaggassa paṭhame kīḷanaupavananti antonagare ṭhitaṃ sandhāya vuttaṃ, kīḷanuyyānanti bahinagare ṭhitaṃ sandhāya. Pāṭekkā āpattiyoti gīvāya parivaṭṭanappayogagaṇanāya āpattiyo, na ummīlanagaṇanāya. ‘‘Ajjhārāme rājāgārādīni karonti, tāni passantiyā anāpattī’’ti vacanato ‘‘antoārāme tattha tattha gantvā naccādīni passituṃ labhatī’’tipi siddhaṃ.

982. Dutiyādīni uttānatthāneva.

1015. Navame hatthiādīsu sippa-saddo paccekaṃ yojetabbo, tathā āthabbaṇādīsu manta-saddo. Tattha āthabbaṇamanto nāma āthabbaṇavedavihito parūpaghātakaro manto, khīlanamanto nāma dārusārakhīlaṃ mantetvā pathaviyaṃ pavesetvā māraṇamanto, agadappayogo visayojanaṃ. Nāgamaṇḍalanti sappānaṃ pavesanivāraṇatthaṃ maṇḍalabaddhamanto.

1018. Dasamaṃ uttānatthameva.

Cittāgāravaggavaṇṇanā niṭṭhitā.

1021. Ārāmavagge sabbaṃ uttānatthameva.

1067. Gabbhinivaggepi sabbaṃ suviññeyyameva.

8. Kumāribhūtavaggavaṇṇanā

1119. Kumāribhūtavaggassa paṭhame sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge sabbapaṭhamaṃ vuttā dve sikkhamānā. Sikkhamānā icceva vattabbāti sammutikammādīsu evaṃ vattabbā. Gihigatāti vā kumāribhūtāti vā na vattabbāti sace vadanti, kammaṃ kuppatīti adhippāyo. Ito paraṃ navamapariyosānaṃ uttānatthameva.

1163. Dasame apubbasamuṭṭhānasīsanti paṭhamapārājikasamuṭṭhānādīsu terasasu samuṭṭhānesu ananuññātasamuṭṭhānaṃ sandhāya vuttaṃ. Tañhi ito pubbe tādisassa samuṭṭhānasīsassa anāgatattā ‘‘apubbasamuṭṭhānasīsa’’nti vuttaṃ.

1166. Ekādasamādīni uttānatthāneva.

Kumāribhūtavaggavaṇṇanā niṭṭhitā.

9. Chattupāhanavaggavaṇṇanā

1214. Chattupāhanavaggassa ekādasame upacāraṃ sandhāyāti samantā dvādasahatthupacāraṃ sandhāya. Sesaṃ sabbattha uttānameva.

Chattupāhanavaggavaṇṇanā niṭṭhitā.

Giraggasamajjādīni acittakāni lokavajjānīti vuttattā naccanti vā vaṇṇakanti vā ajānitvāva passantiyā vā nahāyantiyā vā āpattisambhavato vatthuajānanacittena acittakāni, naccanti vā vaṇṇakanti vā jānitvā passantiyā vā nahāyantiyā vā akusaleneva āpajjanato lokavajjānīti veditabbāni. Corīvuṭṭhāpanādīni corītiādinā vatthuṃ jānitvā karaṇe eva āpattisambhavato sacittakāni, upasampadādīnaṃ ekantaakusalacitteneva akattabbattā paṇṇattivajjāni. ‘‘Idha sacittakācittakatā paṇṇattijānanājānanatāya aggahetvā vatthujānanājānanatāya gahetabbā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Sesamettha uttānatthameva.

Bhikkhunīvibhaṅge khuddakavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app