4. Paṭiniddesavāravaṇṇanā

1. Desanāhāravibhaṅgavaṇṇanā

5.Anvatthasaññatanti atthānugatasaññabhāvaṃ, ‘‘desanāhāro’’ti ayaṃ saññā anvatthā atthānugatāti attho.

Avuttamevāti pubbe asaṃvaṇṇitapadameva. ‘‘Dhammaṃ vo’’tiādi (ma. ni. 3.420) vacanassa sambandhaṃ dassetuṃ ‘‘kattha panā’’tiādi vuttaṃ. Tepiṭakassa hi buddhavacanassa saṃvaṇṇanālakkhaṇaṃ nettippakaraṇaṃ, tañca pariyattidhammasaṅgāhake suttapade saṃvaṇṇetabbabhāvena gahite gahitameva hoti. Tenāha ‘‘desanāhārena…pe… dassetī’’ti.

Yesaṃ assādādīnaṃ vibhajanalakkhaṇo desanāhāro, te gāthāya, idhāpi ca āgate ‘‘assādaṃ ādīnava’’ntiādinā udāharaṇavasena vibhajituṃ ‘‘tattha katamo assādo’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’ti gāthāyaṃ vutto katamo assādo. Atha vā ‘‘assādaṃ ādīnava’’ntiādinā yo idha assādādīnaṃ uddeso, tattha katamo assādoti ceti attho. Esa nayo sesesupi. Kammakaraṇatthabhinnassa visayavisayitālakkhaṇassa assādadvayassa nidassanatthaṃ gāthādvayudāharaṇaṃ, tathā kāmavipariṇāmalakkhaṇassa, vaṭṭadukkhalakkhaṇassa cāti duvidhassāpi ādīnavassa nidassanatthaṃ ‘‘ariyamaggo nibbāna’’nti duvidhassāpi nissaraṇassa nidassananidassanatthañca dve dve gāthā udāhaṭā.

Dhammo have rakkhati dhammacārinti (jā. 1.10.102-103; netti. 5, 26, 31; peṭako. 22) ettha dhammacārino maggaphalanibbānehi sātisayārakkhā sambhavati, sampattibhavassāpi vipariṇāmasaṅkhāradukkhatāhi duggatibhāvo icchitovāti adhippāyenāha ‘‘nissaraṇaṃ anāmasitvā’’ti. Tathā hi vakkhati ‘‘nibbānaṃ vā upanidhāya sabbā upapattiyo duggatī’’ti.

Avekkhassūti vidhānaṃ. Tassā pana avekkhāya pavattiākāro, visayo, kattā ca ‘‘suññato, lokaṃ, mogharājā’’ti padattayena vuttāti āha – ‘‘suññato…pe… āṇattī’’ti. Tattha saṅkhārānaṃ suññatā anattasabhāvatāya, attasuññatāya ca siyā. Yato te na vasavattino, attasāravirahitā ca, yato te anattā, rittā, tucchā ca attanā, tadubhayaṃ dasseti ‘‘avasavattitā’’tiādinā. Evaṃ maccutaro siyāti evaṃ paṭipattiyā maccutaro bhaveyyāti attho. Parikappetvā vidhiyamānassa maccutaraṇassa pubbabhāgapaṭipadā desanāya paccakkhato sijjhamānaṃ sātisayaṃ phalanti āha ‘‘tassa yaṃ…pe… phala’’nti.

6.Udāharaṇavasenāti nidassanavasena. Tattha ‘‘puggalavibhāgenā’’ti iminā ugghaṭitaññuādipuggalapayojito assādādīsu bhagavato desanāvisesoti dasseti.

Ghaṭitamattanti sotadvārānusārena manodvārikaviññāṇasantānena ālambitamattaṃ. Sassatādiākārassāti sassatucchedākārassa. Idañhi dvayaṃ dhammadesanāya cāletabbaṃ, na anulomikakhanti, yathābhūtañāṇaṃ vā. Etasmiñhi catukke āsayasāmaññatā. Vuttañhetaṃ –

‘‘Sassatucchedadiṭṭhī ca, khanti cevānulomikā;

Yathābhūtañca yaṃ ñāṇaṃ, etaṃ āsayasaññita’’nti. (visuddhi. mahāṭī. 1.136; dī. ni. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā; sārattha. ṭī. 1.paṭhamamahāsaṅgītikathāvaṇṇanā, verañjakaṇḍavaṇṇanā; vi. vi. ṭī. 1.verañjakaṇḍavaṇṇanā);

Calanāyāti vikkhambhanāya. Parānuvattiyāti samucchedanāya. Ugghaṭite jānātīti ugghaṭitaññūti mūlavibhujādipakkhepena saddasiddhi veditabbā. Vipañcitanti ‘‘visamaṃ candimasūriyā parivattantī’’tiādīsu (a. ni. 4.70) viya bhāvanapuṃsakaniddesoti āha ‘‘mandaṃ saṇika’’nti. Nissaraṇaādīnavanissaraṇaassādādīnavanissaraṇānaṃ vibhāvanā veneyyattayavinayanasamatthā.

Cattāroti assādo ca ādīnavo ca assādo ādīnavo ca assādo nissaraṇañcāti ete cattāro. Yadi nissaraṇavibhāvanā veneyyavinayanasamatthā, kasmā pañcamo na gahitoti āha ‘‘ādīnavāvacanato’’ti. Yadi hi ugghaṭitaññuṃ sandhāya ayaṃ nayo vuccati, nissaraṇamattena siddhaṃ siyā. Atha vipañcitaññuṃ, neyyaṃ vā, ādīnavo ca nissaraṇañca assādo ca ādīnavo nissaraṇañca vattabbo siyā? Tathā appavattattā na gahito. Tenāha ‘‘ādīnavāvacanato’’tiādi. Desananti sāmaññato gahitaṃ ‘‘suttekadesaṃ gāthaṃ vā’’ti viseseti. Padaparamaaggahaṇañcettha saupāyassa nissaraṇassa anāmaṭṭhattā.

‘‘Kalyāṇa’’nti iminā iṭṭhavipāko, ‘‘pāpaka’’nti aniṭṭhavipāko adhippetoti āha ‘‘ayaṃ assādo, ayaṃ ādīnavo’’ti. Lābhādīnaṃ puññaphalattā tadanurodhaṃ vā sandhāya ‘‘ayaṃ assādo’’ti vuttaṃ. Tabbipariyāyena alābhādīnaṃ ādīnavatā veditabbā.

Kāmāti kilesakāmasahitā vatthukāmā. Virūparūpenāti appatirūpākārena. Mathentīti maddanti. Pabbajitomhīti pabbajjaṃ upagato amhi. Apaṇṇakanti avirajjhanakaṃ. Sāmaññanti samaṇabhāvo. Samitapāpabhāvoyeva seyyo sundarataro.

Tattha ‘‘kāmā hi citrā madhurā manoramā’’ti ayaṃ assādo, ‘‘virūparūpena mathenti citta’’nti ayaṃ ādīnavo, ‘‘apaṇṇakaṃ sāmañña’’nti idaṃ nissaraṇanti āha ‘‘ayaṃ…pe… nissaraṇañcā’’ti.

Phalādīnaṃ ekakavasena ca tikavasena ca pāḷiyaṃ udāhaṭattā vuttaṃ ‘‘dukavasenapī’’ti.

Sukhā paṭipadā, dukkhā paṭipadāti yā dve paṭipadā, tāsu ekekā dandhakhippābhiññatāya dve dve hontīti āha ‘‘paṭipadābhiññākato vibhāgo paṭipadākato hotī’’ti. Katapubbakiccassa pathavīkasiṇādīsu sabbapaṭhamaṃ ‘‘pathavī’’tiādinā pavattamanasikāro paṭhamasamannāhāro. Upacāranti upacārajjhānaṃ. Paṭipajjitabbatāya jhānampi ‘‘paṭipadā’’ti vuccati. Tadaññā heṭṭhimapaññato adhikā paññāti katvā ‘‘abhiññā’’ti vuccati.

Kileseti nīvaraṇappakāre, taṃsahagatakilese ca. Aṅgapātubhāvanti vitakkādijhānaṅgapaṭilābhaṃ.

Abhinivisantoti paṭṭhapento. Rūpārūpaṃ pariggaṇhantoti rūpārūpadhamme lakkhaṇādīhi paricchinditvā gaṇhanto. Pariggahitarūpārūpassa maggapātubhāvadandhatā ca nāmarūpavavatthānādīnaṃ kicchasiddhiyā siyāti na rūpārūpapariggahakicchatāya eva dukkhāpaṭipadatā vattabbāti ce? Na, nāmarūpavavatthāpanādīnaṃ paccanīkakilesamandatāya sukhasiddhiyampi tathāsiddhavipassanāsahagatānaṃ indriyānaṃ mandatāya maggapātubhāvato. Rūpārūpaṃ pariggahetvāti akicchenapi pariggahetvā, kicchena pariggahite vattabbameva natthi. Evaṃ sesesupi. Nāmarūpaṃ vavatthāpentoti ‘‘nāmarūpamattametaṃ, na añño koci sattādiko’’ti vavatthāpanaṃ karonto. Kataro panettha vāro yuttarūpoti? Yo koci sakiṃ, dvikkhattuṃ, anekasatakkhattunti evamādīsu hi vikkhambhanavāresu sakiṃ, dvikkhattuñca vikkhambhanavāro sukhā paṭipadā eva, na tato uddhaṃ sukhā paṭipadā hoti, tasmā tikkhattuṃ vikkhambhanavārato paṭṭhāya dukkhā paṭipadā veditabbā. Apica kalāpasammasanāvasāne udayabbayānupassanāya uppannassa vipassanupakkilesassa tikkhattuṃ vikkhambhanena kicchatāvāro dukkhā paṭipadā veditabbā. Ettha dandhattā paṭipadāya etassa akicchattepi purimānaṃ kicchatte dukkhāpaṭipadatā vuttanayāva. Yassa pana sabbattha akicchatā, tassa paramukkaṃsagatā sukhā paṭipadā veditabbā.

Yathā nāmarūpapariggahakicchatāya maggapātubhāvadandhatāya dukkhā paṭipadā dandhābhiññā vuttā, tathā tabbipariyāyena catutthī, tadubhayavomissatāvasena dutiyā, tatiyā ca ñātabbāti dassento āha ‘‘iminā…pe… veditabbā’’ti. Vaṭṭadukkhato niyyānassa adhippetattā ‘‘vipassanāpakkhikā evā’’ti vuttaṃ.

Hetupāyaphalehīti ettha taṇhācaritatā, mandapaññatā ca paṭhamāya paṭipadāya hetu, taṇhācaritatā, udatthapaññatā ca dutiyāya, diṭṭhicaritatā, mandapaññatā ca tatiyāya, diṭṭhicaritatā, udatthapaññatā ca catutthiyā. Upāyo pana yathākkamaṃ satisamādhivīriyapaññindriyāni , satipaṭṭhānajhānasammappadhānasaccāni ca upanissayabhūtāni. Phalaṃ vaṭṭadukkhato niyyānaṃ.

Samādhimukhenāti samādhimukhena bhāvanānuyogena. Tenevāha ‘‘samathapubbaṅgamāya vipassanāyā’’ti. Idhāti imasmiṃ nettippakaraṇe. Vakkhati ‘‘rāgavirāgā cetovimutti sekkhaphala’’nti, ‘‘rāgavirāgā cetovimuttikāmadhātusamatikkama’’nti ca. Soti anāgāmī.

Tenāti paṭipakkhena. Tatoti paṭipakkhato. Samānādhikaraṇavasena ca cetovimuttisaddānaṃ samāsaṃ katvā bhinnādhikaraṇavasena vattuṃ ‘‘atha vā’’tiādi vuttaṃ. Puna ‘‘cetaso vā’’tiādinā aññapadatthavasena cetovimuttipadānaṃ samāsaṃ dasseti. Viññāṇapariyāyena ceto-saddena vuttayojanā na sambhavatīti āha ‘‘yathāsambhava’’nti.

-saddo gatiattho, gati cettha ñāṇagati adhippetāti āha ‘‘hātabbāti gametabbā’’ti. Netabbāti ñāpetabbā.

7.Tanti puggalavibhāgaṃ. Ñāṇavibhāgenāti sutamayādiñāṇappabhedena. Nibbattananti uppādanaṃ. Tatthāti tasmiṃ ugghaṭitaññutātiādipuggalavibhāgabhūte desanābhājane. Desanāyanti sutte. Taṃ dassetunti taṃ puggalavibhāgaṃ dassetuṃ. ‘‘Svāyaṃ hāro kathaṃ sambhavatī’’ti keci paṭhanti.

ti vuttappakāradhammatthānaṃ vīmaṃsanapaññā. Adhikāratoti ‘‘satthā vā dhammaṃ desayatī’’tiādiadhikārato. Sāmatthiyato ugghaṭitaññuādiveneyyavinayanasamatthabhāvato. Pariyattidhammassa upadhāraṇanti etthāpi ‘‘adhikārato sāmatthiyato vā’’ti ānetvā yojetabbaṃ.

‘‘Vīmaṃsādipariyāyavatī paṭhamavikappavasena, vīmaṃsādivibhāgavatī dutiyavikappavasena, cintāya hetubhūtāya nibbattā cintāmayī’’ti evamādivuttanayānusārena sakkā yojetunti āha ‘‘sesaṃ vuttanayamevā’’ti.

Sutacintāmayañāṇesūti sutamayañāṇe ca cintāmayañāṇe ca sutacintāmayañāṇesu ca sutacintāmayañāṇesūti ekadesasarūpekaseso veditabbo. Cintāmayañāṇeyeva hi patiṭṭhitā mahābodhisattā carimabhave vipassanaṃ ārabhanti, itare sutacintāmayañāṇesūti. Tehīti tathā paṭhantehi. Vuttanayenāti ‘‘upādārūpaṃ pariggaṇhāti, arūpaṃ pariggaṇhātī’’tiādinā paṭipadākathāyaṃ (netti. aṭṭha. 5) vuttanayena.

8. Parato ghoso paccayabhūto etissāti adhippāyo. ‘‘Paccattasamuṭṭhitena ca yonisomanasikārenā’’ti idaṃ āvuttinayena dutiyaṃ āvaṭṭatīti veditabbaṃ. Tena sāvakānaṃ bhāvanāmayañāṇuppatti saṅgahitā hoti. Sāvakānameva vā ñāṇuppatti idhādhippetā ugghaṭitaññuādivibhāgakathanato. Etasmiṃ pakkhe pubbe vuttaekasesanayopi paṭikkhitto daṭṭhabbo. ‘‘Āsayapayogapabodhassa nipphāditattā’’ti etena pacchimacakkadvayapariyāpannāni pubbahetusaṅgahāni sutacintāmayañāṇāni sandhāya ‘‘imā dve paññā atthī’’ti vuttanti dasseti. Atthibhāvo cetāsaṃ paṭipakkhena anupaddutatā veditabbā. Aparikkhatattā anabhisaṅkhatattā. Sutamayañāṇassāpi purimasiddhassa.

9.Desanāpaṭipadāñāṇavibhāgehīti nissaraṇadesanādidesanāvibhāgehi, dukkhāpaṭipadādipaṭipadāvibhāgehi, sutamayañāṇādiñāṇavibhāgehi.

Avasiṭṭhapārisajjenāti khattiyagahapatiparisapariyāpannena. Aṭṭhannanti khattiyaparisā brāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisāti imāsaṃ aṭṭhannaṃ.

Samatthetīti samatthaṃ sambandhatthaṃ karoti.

Tameva dvādasapadabhāvaṃ dīpetvāti sambandho. Tadatthassāti chachakkapariyāyatthassa (ma. ni. 3.420 ādayo). Sabbapariyattidhammasaṅgāhakattā chachakkapariyāyassa, tadatthassa ca dhammacakkappavattena suttena (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30) saṅgahitattā vuttaṃ ‘‘sabbassāpi…pe… vibhāvento’’ti. Visayibhāvena byañjanapadānaṃ, visayabhāvena atthapadānaṃ sambandhaṃ sandhāyāha ‘‘tesaṃ…pe… sambandhabhāva’’nti.

Padāvayavo akkharāni. Padatthoti padatthāvayavo. Padatthaggahaṇassāti padatthāvabodhassa. Visesādhānaṃ visesuppatti. Vākyabhedeti vākyavisese. Cittaparitosanaṃ cittārādhanaṃ. Buddhinisānaṃ paññāya tejanaṃ tikkhabhāvakaraṇaṃ. Nānāvākyavisayatāpi siddhā hoti padādīhipi saṅkāsanassa siddhattā . Ekavākyavisayatāya hi atthapadānaṃ saṅkāsanādayo yathākkamaṃ akkharādivisayā evāti niyamo siyā. Etenāti atthapadānaṃ nānāvākyavisayatthena.

Ugghaṭanādiatthānīti ugghaṭanavipañcananayanappayojanāni.

10. Upatiṭṭhati etthāti upaṭṭhitanti upaṭṭhitasaddassa adhikaraṇatthataṃ dassetuṃ ‘‘upatiṭṭhanaṭṭhāna’’nti vuttaṃ yathā ‘‘padakkanta’’nti. Tenāha ‘‘idaṃ nesa’’ntiādi. Paṭipattidesanāgamanehīti paṭipattigamanadesanāgamanehi. ‘‘Kicchaṃ vatāyaṃ loko āpanno jāyati ca…pe… jarāmaraṇassā’’tiādinā jarāmaraṇato paṭṭhāya paṭiccasamuppādamukhena vipassanaṃ abhinivisitvā mahāgahanaṃ chindituṃ nisānasilāyaṃ pharasuṃ nisento viya kilesagahanaṃ chindituṃ lokanātho ñāṇapharasuṃ tejento buddhabhāvāya hetusampattiyā paripākagatattā sabbaññutaññāṇādhigamāya vipassanāgabbhaṃ gaṇhāpento antarantarā nānāsamāpattiyo samāpajjitvā anupadadhammavipassanāvasena anekākāravokārasaṅkhāre sammasanto chattiṃsakoṭisatasahassamukhena yaṃ ñāṇaṃ pavattesi, taṃ ‘‘mahāvajirañāṇa’’nti vadanti. Aṭṭhakathāyaṃ pana ‘‘catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇa’’nti (dī. ni. aṭṭha. 3.141) āgataṃ, taṃ devasikaṃ vaḷañjanakasamāpattīnaṃ purecarānucarañāṇaṃ sandhāya vuttaṃ. Yaṃ pana vakkhati ‘‘ñāṇavajiramohajālapadālana’’nti, taṃ saha vipassanāya maggañāṇaṃ veditabbaṃ. Etaṃ brahmacariyanti sāsanabrahmacariyaṃ adhippetanti taṃ dassento ‘‘brahmuno’’tiādimāha.

Desanāyāti karaṇatthe idaṃ karaṇavacanaṃ. Niyuttoti ettha hetuattho antonītoti dassento ‘‘niddhāretvā yojito’’ti āha.

Desanāhāravibhaṅgavaṇṇanā niṭṭhitā.

2. Vicayahāravibhaṅgavaṇṇanā

11. Jātiliṅgakālasādhanavibhattisaṅkhyāvisesādito saddato padavicayo kātabbo. Tattha kariyamāno ca yathāsabhāvaniruttiyā eva kato sukato hotīti dassento ‘‘idaṃ nāmapadaṃ…pe… ayaṃ saddato padavicayo’’ti vatvā ‘‘so panāya’’ntiādimāha. Vattabbaatthasaṃvaṇṇanāti taṃtaṃpadavacanīyassa atthassa bhedaṃ vatvā pariyāyehi vivaritvā kathanaṃ.

Viciyamānassa suttapadassāti pucchāvasena pavattasuttapadassa. ‘‘Suttantarapadānipi pucchāvaseneva pavattānī’’ti vadanti ‘‘na sabbampi suttapada’’nti. Ekasseva padassa sambhavantānaṃ anekesaṃ atthānaṃ uddhāro atthuddhāro. Ekasseva pana atthassa sambhavantānaṃ anekesaṃ padānaṃ uddhāro paduddhāro. Sabbe hi saṃvaṇṇiyamāne sutte labbhamāne sabbe padatthe. Nava suttanteti suttageyyādivasena navappakāre suttasmiṃ ānetvā vicinatīti yojanā. Atha vā ‘‘sabbe nava suttante’’ti iminā pavicayalakkhaṇena hārena suttageyyādīni sabbānipi navappakārāni suttāni vicinatīti attho. Tenāha ‘‘suttageyyādike’’tiādi.

‘‘Kosalānaṃ purā rammā’’tiādikā (su. ni. 982) chapaññāsa gāthā vatthugāthā. ‘‘Pārāyanamanugāyissa’’nti (su. ni. 1137 ādayo) pana ādikā ekūnavīsati gāthā anugītigāthā. Idaṃ nāmaṃ katanti idaṃ ‘‘pārāyana’’nti nāmaṃ kataṃ. Tenāha ‘‘pāraṃ gamanīyā ime dhammā, tasmā imassa dhammapariyāyassa ‘pārāyanantveva adhivacana’’’nti (su. ni. pārāyanatthutigāthā; cūḷani. pārāyanatthutigāthā 149 ādayo). Buddhiyaṃ viparivattamānanti imassa vicayahāravibhaṅgassa desanākāle āyasmā mahākaccāno attano buddhiyaṃ vattamānaṃ katvā evamāhāti yojanā.

Ekaṃsabyākaraṇassa ayanti ekaṃsabyākaraṇīyā, ekaṃsena vā byākātabbattā ekaṃsabyākaraṇīyā, ekaṃsabyākaraṇayoggāti attho. Sesapadadvayepi eseva nayo. Ṭhapanīyāti ṭhapetabbattā abyākaraṇīyāti attho. Samayantaraparicayena nivāraṇadhammaṃ pati saṃsayapakkhando pucchatīti adhippāyenāha ‘‘vimaticchedana’’nti. Pakatiyā pana nivāraṇadhammaṃ ajānanto ñātukāmatāya pucchatīti adiṭṭhajotanāya pucchāpi siyā. Tathā hi vakkhati ‘‘lokassa nivāraṇādīni ajānantenā’’ti.

Ekavatthupariggahāti ekassa abhidheyyatthassa gahaṇato.

Vimuttiparipācakaindriyāni vivaṭṭapakkhe ṭhitassa saddhādayo dhammā, kiṃ panettha ariyānampi indriyalokena saṅgaho hotīti āha ‘‘pariyāpannadhammavasenā’’tiādi.

Kāḷapakkhacātuddasīghanavanasaṇḍameghapaṭalacchādanaaḍḍharattīnaṃ vasena caturaṅgasamannāgatena. Vivicchāti vicikicchāya. Tenāha ‘‘vicikicchāhetū’’ti. Dukkhamassa mahabbhayanti ettha vuttaṃ ‘‘assā’’ti padaṃ ‘‘jappābhilepanaṃ assa brūmī’’ti ānetvā sambandhitabbanti dassento ‘‘jappā taṇhā assa lokassā’’ti āha. ‘‘Sabbasattāna’’ntiādinā, ‘‘sabbasovā’’tiādinā ca anvayato, byatirekato ca sātisayaṃ avijjāya nīvaraṇabhāvaṃ dasseti. ‘‘Dūre santo pakāsanti (dha. pa. 304; netti. 11), ratto atthaṃ na jānātī’’ti (netti. 11, 27) gāthādvayenāpi anugītivicayaṃ dassetīti yojetabbaṃ.

Rūpāvacarāti rūpāvacarasattā. Vipariṇāmadukkhatāya muccanassa kāraṇavacananti sambandho. Yato vaṭṭadukkhato muccanaṃ. Taṃ vaṭṭadukkhaṃ anavasesapariyādānavasena saṅkhāradukkhatāgahaṇena.

Ekādhāranti ekavatthu adhiṭṭhānaṃ. Nivāraṇaṃ vikkhambhanaṃ pidhānaṃ samucchedoti atthadvayassa pucchitattā ‘‘anekādhāraṃ dassetu’’nti vuttaṃ. Tenāha ‘‘nivāraṇasaṅkhātaṃ saṃvaraṃ…pe… pidhiyyanti pacchijjantī’’ti (su. ni. aṭṭha. 2.1041; cūḷani. aṭṭha. 3). Tassattho ‘‘nivāraṇasaṅkhātaṃ vikkhambhanaṃ, saṃvaraṃ, pidhānañca kathehī’’ti.

‘‘Vodāna’’nti iminā sotānaṃ vikkhambhanavisuddhi, ‘‘vuṭṭhāna’’nti iminā samucchedavisuddhi adhippetāti āha ‘‘pucchāya duvidhatthavisayataṃ vivarituṃ ‘eva’ntiādi vutta’’nti. Tathā cāha ‘‘vodāyati…pe… ariyamaggo’’ti.

Diṭṭhimānāvijjāsotāpi taṇhāsotānugāti āha ‘‘yebhuyyena anurodhavasenā’’ti. Upacāravasenāti nissitupacāravasena. Sabbasmāti cakkhuto yāva manatoti sabbasmā dvārato. Sabbappakārenātti taṇhāyanamicchābhinivesanaunnamanādippakārena.

Tameva satinti yāyaṃ sati pubbabhāge sotānaṃ vikkhambhanavasena vuttā, tameva satiṃ. Maggakkhaṇe sotānaṃ saṃvaraṃ pidhānaṃ brūmi. Yasmā pana pidhāyikāpi sati maggakkhaṇe paññānugā, paññākiccamevettha adhikaṃ, tasmā vuttaṃ ‘‘paññāyete pidhīyare’’ti.

Saṃvarapidhānānanti ettha saṃvarasaddena nivāraṇaṃ vuttaṃ.

Yasmiṃ yasmiṃ ariyamagge anadhigate yaṃ yaṃ abhisaṅkhāraviññāṇaṃ uppajjanārahaṃ, tasmiṃ tasmiṃ adhigate taṃ taṃ viññāṇaṃ anuppādanirodhena nirujjhati saddhiṃ attanā sampayuttanāmarūpenāti āha ‘‘tassa tassa viññāṇassa nirodhena sahevā’’ti. Anuppādanirodho hi ettha ‘‘nirodho’’ti adhippeto anupādisesanibbānassa adhippetattāti. Anusandhīyati etenāti anusandhi, idha pucchiyamāno attho.

Sahavisayena dassetunti ettha saccāni eva visayo. Pahātabbasabhāvaṃ samudayasaccaṃ, tassa visayo dukkhasaccaṃ. ‘‘Saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhatī’’ti (saṃ. ni. 2.53, 57) hi vuttaṃ. Pahāyakasabhāvaṃ maggasaccaṃ, tassa visayo nirodhasaccanti āha ‘‘saha visayena…pe… saccesū’’ti. Kāmañcettha ‘‘samudayo dvīsu bhūmīsu pahīyatī’’ti āraddhaṃ, ‘‘dassanena tīṇi saṃyojanāni pahīyanti, bhāvanāya satta saṃyojanāni pahīyantī’’ti pana vibhāgavacanameva vattanti āha ‘‘pahāyakavibhāgamukhena pahātabbavibhāgaṃ dassetu’’nti.

Niravasesakāmarāgabyāpādā tatiyamaggena pahīyanti, itare catutthamaggenāti vuttaṃ ‘‘itarehi pana niravasesa’’nti. Tatthāti kammavipākavaṭṭappabhedena tedhātuke bhavattaye. Saṃyojanavasenāti sabbadā yojanavasena bandhanavasena.

12. Aggaphalañāṇatāya ekampi samānaṃ tannimittassa khayānuppādārammaṇassa paccavekkhaṇañāṇassa vasena phalavohārena dve nāmāni labhati.

Somanassanāmalābho iminā ārammaṇasaṅketenāti tadatthaṃ vivaranto ‘‘khaye…pe… samaññāyā’’ti āha.

13.Taggahaṇenevāti phassapañcamakapañcarūpindriyaggahaṇeneva. Sahacaraṇādināti sahajātādianantarādipaccayabhāvena ceva nissayārammaṇādinā ca. ‘‘Sampayutta’’nti iminā sahitatā avisiṭṭhatā idhādhippetāti āha ‘‘avibhāgena gahaṇīyabhāvaṃ sandhāyā’’ti.

Kathaṃ samādhindriyaṃ uppādetīti āha ‘‘satiggahaṇena cettha pariyuṭṭhānappahānaṃ idhādhippeta’’nti. Na hi samādhinā pariyuṭṭhānappahānaṃ sambhavati.

Padahati etenāti padhānaṃ, vīriyaṃ. Teti vīriyasaṅkhārā. Ekarasenāti yathā indriyāni ekarasāni honti, evaṃ ekarasabhāvena saraṇato pavattanato. Tathā pavattiyā eva suṭṭhu vata vīriyaṃ vāhesīti yoginā saṅkappetabbato tadupagavīriyavāhanaṭṭhena ‘‘sampahaṃsanā’’ti vuttaṃ. Tenāha ‘‘evaṃ me…pe… hetubhāvato’’ti.

Iddhisaddassa paṭhamo kattuattho, dutiyo karaṇattho vutto, pādasaddassa eko karaṇattho eva. Pajjitabbā ca iddhī vuttā, na ca ijjhanti. Pajjitabbā ca iddhī pajjanakaraṇena pādena samānādhikaraṇā na hontīti ‘‘paṭhamena atthena iddhi eva pādo’’ti kathaṃ sakkā vattuṃ, tathā iddhikiriyākaraṇena sādhetabbā buddhisaṅkhātā iddhi pajjanakiriyākaraṇena pajjitabbāti dvinnaṃ karaṇānaṃ na samānādhikaraṇatā sambhavatīti ‘‘dutiyena atthena iddhiyā pādo’’ti kathaṃ sakkā vattunti ce? Sakkā, pādassa ijjhamānakoṭṭhāsa ijjhanakaraṇūpāyabhāvato. Atha vā ‘‘paṭhamena atthena iddhiyā pādo, dutiyena atthena iddhi eva pādo iddhipādo’’ti evaṃ yojanato. Kathaṃ? Anantarattho paccāsattiñāyena idha paṭhamoti adhippeto, tato purimo dutiyoti.

‘‘Chandaṃ ce bhikkhu adhipatiṃ karitvā labhati samādhi’’ntiādi (vibha. 432) vacanato chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāvetīti etthāpi chandādhipati samādhi chandasamādhīti adhipatisaddalopaṃ katvā samāso vuttoti viññāyati. Adhipatisaddatthadassanavaseneva pana ‘‘chandahetuko, chandādhiko vā samādhī’’ti sammohavinodaniyaṃ (vibha. aṭṭha. 431) vuttaṃ, tasmā idhāpi chandādhipati samādhi chandasamādhīti veditabbo. Taṃ pana chandaṃ vuttanayena saddhāsīsena dassento ‘‘saddhādhipateyyā cittekaggatā’’ti vuttaṃ. ‘‘Idaṃ padhāna’’nti vā vīriyaṃ vuttaṃ. Vīriyasaddāpekkhāsahitaṃ ekavacanena vatvā catubbidhassapi vīriyassa adhippetattā nibbattetabbadhammavibhāgena ca ‘‘ime saṅkhārā’’ti vuttaṃ. Tena padhānabhūtā saṅkhārāti evaṃ samāso veditabbo. Saṅkhatasaṅkhārādinivattanatthañcettha padhānaggahaṇaṃ. Atha vā taṃ taṃ visesaṃ saṅkharotīti saṅkhāro, sabbampi vīriyaṃ. Tattha catukiccasādhakato aññassa nivattanatthaṃ padhānaggahaṇanti padhānabhūtā seṭṭhabhūtāti attho.

Vīriyiddhipādaniddese ‘‘vīriyasamādhippadhānasaṅkhārasamannāgata’’nti (vibha. 435) dvikkhattuṃ vīriyaṃ āgataṃ. Tattha purimaṃ samādhivisesanaṃ ‘‘vīriyādhipati samādhi vīriyasamādhī’’ti, dutiyaṃ samannāgamaṅgadassanatthaṃ. Dve eva hi sabbattha samannāgamaṅgāni samādhi, padhānasaṅkhāro ca. Chandādayo samādhivisesanāni. Padhānasaṅkhāro pana padhānavacaneneva visesito, na chandādīhīti na idha vīriyādhipatitā padhānasaṅkhārassa vuttā hoti. Vīriyañca samādhiṃ visesetvā ṭhitameva samannāgamaṅgavasena padhānasaṅkhāravacanena vuttanti nāpi dvīhi vīriyehi samannāgamo vutto hoti. Yasmā pana chandādīhi visiṭṭho samādhi tathā visiṭṭheneva tena sampayutto padhānasaṅkhāro, sesadhammā ca, tasmā samādhivisesanānaṃ vasena ‘‘cattāro iddhipādā’’ti vuttā. Visesanabhāvo ca chandādīnaṃ taṃtaṃapassayanavasena hotīti chandasamādhi…pe… iddhipādanti ettha nissayatthepi pādasaddena upāyatthena chandādīnaṃ iddhipādatā vuttā hoti. Tathā hi abhidhamme uttaracūḷabhājanīye ‘‘cattāro iddhipādā chandiddhipādo’’tiādinā (vibha. 457) chandādīnameva iddhipādatā vuttā. Pañhāpucchake ca ‘‘cattāro iddhipādā – idha bhikkhu chandasamādhī’’ti (vibha. 462) ārabhitvāpi puna chandādīnaṃyeva kusalādibhāvo vibhatto. Upāyiddhipādadassanatthameva hi nissayiddhipādadassanaṃ kataṃ. Aññathā catubbidhatāva na hotīti. Ayamettha pāḷivasena atthavinicchayo veditabbo.

Tadaṅgasamucchedanissaraṇavivekanissitattaṃ vatvā paṭippassaddhivivekanissitassa avacanaṃ ‘‘chandasamādhi…pe… iddhipādaṃ bhāvetī’’ti (vibha. 432) bhāvetabbānaṃ iddhipādānaṃ vuttattā. Bhāvitiddhipādassa hi sacchikātabbā phalapariyāpannā iddhipādāti.

Vossaggasaddo pariccāgattho, pakkhandanattho cāti vossaggassa duvidhatā vuttā. Yathāvuttena pakārenāti tadaṅgasamucchedappakārena, tanninnabhāvārammaṇappakārena ca. Pariṇamantaṃ vipassanakkhaṇe.

14.Pubbabhāgapaññāyāti ekāvajjananānāvajjanavīthīsu pavattaupacārapaññāya. Adhigamapaññāyāti appanāpaññāya. Puna pubbabhāgapaññāyāti nānāvajjanupacārapaññāya, paṭisandhipaññāya vā. Upacārapaññāyāti ekāvajjane, sabbattha vā pavattaupacārapaññāya.

Pucchāvissajjanavicayopīti yathāvuttāya pucchāya vissajjanavicayopi. Vuttanayānusārenāti adiṭṭhajotanā, vimaticchedanā cāti heṭṭhā vuttanayānugamanena.

15.Sekheasekheti sekkhe ariyapuggale, asekkhe ariyapuggale. Vipassanāpubbaṅgamappahāneti vipassanaṃ purecārikaṃ katvā pavattakilesappahāne, pahānābhisamayeti attho.

‘‘Yaṃ aniccaṃ dukkhaṃ anattā’’ti pāḷiṃ dassetvā puna ‘‘yaṃ anicce dukkhe anattanī’’ti vacanaṃ evampettha paṭhantīti dassetuṃ.

Sesasaṃkilesavodānadhammāti gedhato avasiṭṭhasaṃkilesadhammā ca sabbavodānadhammā ca. Abhāvenāti abhāvanena abhāvakaraṇena.

Payogaparakkamanti bhusaṃ yogo payogo, payogova parakkamo payogaparakkamo, cittaṃ. Ukkhipatīti kosajjapakkhe patituṃ adento kusalapakkhe uddhaṃ khipento viya pavattati. Padhānavīriyanti akusalānaṃ anuppādanaṭṭhena uttamavīriyaṃ. Yojetabbānīti ‘‘āsevamāno vāyamatī’’tiādinā yojetabbāni. Anuppannāti avattabbataṃ āpannānanti bhūmiladdhārammaṇādhiggahitāvikkhambhitāsamugghāṭituppannānaṃ.

16. ‘‘Aṭṭhamakassa indriyānī’’ti vuttattā ‘‘paṭhamamagge saddhādayo’’tiādi vuttaṃ. Indriyaggahaṇañca pāḷiyaṃ nidassanamattaṃ daṭṭhabbaṃ.

Asubhānupassanā kāyānupassanāsatipaṭṭhānanti āha ‘‘satipaṭṭhānabhāvanāya suniggahito kāmavitakko’’ti. Samādhi uppajjamāno kāmavitakkampi niggahetvā eva uppajjatīti dassento ‘‘anavajjasukhapadaṭṭhānenā’’tiādimāha. ‘‘Kusalesu dhammesu āraddhavīriyo’’tiādinā dhammacchandato uppajjamāno vīriyacchando khantiṃ paribrūhetīti dasseti. Anavajjadhammānaṃ upakārakadhammāsevanaṃ viya anupakārakadhammaparivajjanampi paññānisevaneneva hotīti āha ‘‘samādhiādīna’’ntiādi.

17. Sabbadhammādhiṭṭhānaṃ desanaṃ puggalādhiṭṭhānena vibhajituṃ ‘‘loko nāmā’’tiādi vuttanti dassento ‘‘sabbadhammānanti…pe… dassetu’’nti āha. Mahaggatadhammesu ṭhānaṃ taṃsampādanāva. Tathā sesesu. Vaḍḍhiyamānesūti yathā vimuttiṃ paripācayanti, evaṃ brūhiyamānesu.

Dassanapariññāti rūpārūpadhammānaṃ salakkhaṇato, paccayato ca parijānanā. Tenāha ‘‘ñātapariññā’’ti. Paṭipakkhavidhamanena saddhiṃ lakkhaṇattayavibhāvanā idha ‘‘bhāvanāpariññā’’ti adhippetāti āha ‘‘bhāvanā…pe… pariññā cā’’ti . Dassanatthā pariññā dassanapariññā, bhāvanatthā pariññā bhāvanāpariññāti evaṃ vā ettha attho daṭṭhabbo.

Kakkhaḷaphusanādīti kakkhaḷādiphusanādi. Abhijānitvāti abhiññāya paññāya jānitvā, ṭhitassa abhijānanahetu vāti attho. Atthoti phalaṃ. Nayoti vuttanayo.

‘‘Yaṃ asaṅkhata’’ntipi paṭhanti. Catunayakovidoti ekattanānattādinayacatukke nipuṇo. Desanāyuttikusaloti dhammānaṃ desanāvidhimhi kusalo.

Sadisī kātabbā saṃsandanavasenāti adhippāyo. Ānetabbā ‘‘ayaṃ desanā imāya desanāya evaṃ saṃsandatī’’ti. Atthato apetanti ayuttatthaṃ. Asambandhatthanti aññamaññaṃ asambandhapadatthaṃ. Nanu paṭṭhānavicāro nayavicāro viya hārehi asammisso vicāraṇantaroti codanaṃ manasi katvā āha ‘‘yasmā panā’’tiādi. Idha nikkhittoti idha suttavicaye suttatthavicārabhāvato nikkhitto, etena vā paṭṭhānassa hārantogadhabhāvadassaneneva mūlapadānaṃ viya paṭṭhānassa padatthantarābhāvo dassitoti veditabbaṃ.

Imassa suttassāti saṃvaṇṇiyamānasuttaṃ sandhāyāha. Kasmiṃ vā padeti saṃvaṇṇiyamānaṃ gāthaṃ sandhāyāha. Tabbicayenāti pucchādivicayena, assādādivicayena ca.

Vicayahāravibhaṅgavaṇṇanā niṭṭhitā.

3. Yuttihāravibhaṅgavaṇṇanā

18. Evametassa suttassa attho na gahetabbo, evaṃ pana gahetabboti aggahetabbagahetabbānaṃ atthānaṃ vijahanaggahaṇatthāya yuttāyuttivicāraṇāyaṃ vajjetabbesu tāva paṭhamaṃ paṭipattīti dassento āha ‘‘atathākārena gayhamānā suttatthā visayo’’ti yathā ‘‘vāmaṃ muñca, dakkhiṇaṃ gaṇhā’’ti (dha. sa. aṭṭha. 498; visuddhi. mahāṭī. 1.14; saṃ. ni. ṭī. 1.1.213). Vajjetabbabhāvato hi suttapadehi suttatthe vivecite gahetabbabhāvo ca avasiṭṭho hoti. Tathā hi vakkhati ‘‘mettāvihārassa sato byāpādo cittaṃ pariyādāya ṭhassatī’ti na yujjati desanā, ‘byāpādo pahānaṃ abbhatthaṃ gacchatī’ti yujjati desanā’’ti (netti. 21).

Yuttiniddhāraṇena ayathāsabhāvato vivecitvā yathāsabhāvato dhammassa gahaṇakāraṇāni kathento ‘‘mahantā apadisitabbā etesanti mahāpadesā’’ti imamatthamāha ‘‘buddhādayo’’tiādinā. Patiṭṭhānānīti patiṭṭhānasādhanāni. Sesesūti saṅghāpadesādīsu. Paṭhamattho eva hi idha pāḷi āgato, vinicchayane kāraṇaṃ mahāpadesoti adhippāyo. Suttotaraṇādīti ādisaddena suttānotaraṇādipi saṅgayhati. Suttotaraṇavinayasandassanāni hi kenaci yathābhatassa ganthassa ‘‘dhammo’’ti vinicchayane kāraṇaṃ. Suttānotaraṇavinayāsandassanāni ‘‘adhammo’’ti. Yadi evanti yadi yathābhatassa ganthassa suttavinayehi saṃsandanaṃ ‘‘dhammo’’ti, asaṃsandanaṃ ‘‘adhammo’’ti vinicchayakāraṇaṃ, evaṃ santeti attho. Sampadīyati ñāpīyati dhammo etehīti sampadāyā, akkhātāro.

Vinīyanti rāgādayo etenāti vinayo, kāraṇaṃ. Tenāha ‘‘rāgādivūpasamanimitta’’nti. Kiṃ pana taṃ? Sādhiṭṭhānasamathavipassanādidhammā. Ye parato ‘‘tecattālīsaṃ bodhaṅgamā dhammā’’ti (netti. 24) vakkhati.

Vinayamahāpadesā kappiyānulomato anulomakappiyaṃ nāma, taṃsadisatāya suttantamahāpadesāpi anulomakappiyanti aṭṭhakathāvohāro. Tena vuttaṃ ‘‘yaṃ anulomakappiyanti vuccatī’’ti.

Yadipi tattha tattha pavattā bhagavato pakiṇṇakadesanā aṭṭhakathā, sā pana dhammasaṅgāhakehi tepiṭakaṃ buddhavacanaṃ saṅgāyitvā tassa atthasaṃvaṇṇanānurūpena vācanāmaggaṃ āropitattā ācariyavādo nāma. Tena vuttaṃ ‘‘ācariyavādo nāma aṭṭhakathā’’ti. Tissopi saṅgītiyo āruḷho eva hi buddhavacanassa atthasaṃvaṇṇanābhūto kathāmaggo pacchā tambapaṇṇiyehi mahātherehi sīhaḷabhāsāya ṭhapito. Attanomati theravādo. Samentameva gahetabbanti yathā pāḷiyā saṃsandati , evaṃ mahāpadesato atthā uddharitabbāti dasseti. Pamādapāṭhavasena ācariyavādassa kadāci pāḷiyā asaṃsandanāpi siyā, so na gahetabboti dassento āha – ‘‘suttena samento eva gahetabbo’’ti.

Catūhi mahāpadesehi yujjatīti catūhi mahāpadesehi na virujjhati. Idāni taṃ avirujjhanākāraṃ dassento ‘‘yena yenā’’tiādi vuttaṃ. Suttotaraṇādi eva hettha kāraṇaṃ. Tassa ca anekākāratāya ‘‘pakārenā’’ti vutto. Saṃvaṇṇiyamāne sutte saṃvaṇṇanāvasena gahetabbanti sambandho. Ābhatenāti ānītena. Suttatoti suttantarato. Ayañhettha attho – kenaci pasaṅgena suttantarato uddharitvā ānītena suttapadena suttotaraṇādinā, kāraṇappakārena ca catumahāpadesāvirodhena saṃvaṇṇiyamāne sutte saṃvaṇṇanāvasena atthajātaṃ gahetabbanti. Tenāha ‘‘tena…pe… kātabbā’’ti. Tattha yuttihārayojanā kātabbāti yuttiniddhāraṇavasena ayaṃ yuttihāro yojetabbo. Atha vā yuttihārayojanā kātabbāti iminā hārena vakkhamānanayena yuttigavesanaṃ katvā tāya yuttiyā sabbahārayojanā kātabbāti attho. Lakkhaṇañhetaṃ yuttigavesanāya, yadidaṃ yuttihāro. Tenāha ‘‘sabbesaṃ hārānaṃ, yā bhūmī, yo ca gocaro tesaṃ. ‘‘Yuttāyuttaparikkhā’’ti (netti. 4), ‘‘imāya yuttiyā aññamaññehi kāraṇehi gavesitabba’’nti (netti. 20) ca.

19. Yadi vā sabbāni padāni ekaṃ atthaṃ abhivadantīti yojanā.

20.Jarāyaṃ ṭhitassa aññathattanti ṭhitassa yaṃ aññathattaṃ aññathābhāvo, ayaṃ jarā nāma. Khaṇikamaraṇaṃ khaṇikanirodho. Samucchedamaraṇaṃ khīṇāsavānaṃ khandhaparinibbānaṃ.

Kevalassāti jarāya amissassa. Aññāva jarā, aññaṃ maraṇanti ‘‘paṭiññātassa kevalassa maraṇassa diṭṭhattā’’ti hetu. Yathā taṃ devānanti sadisūdāharaṇaṃ, visadisūdāharaṇaṃ pana iddhipādādayo, anvayabyatirekā gahetvā yojetabbā.

Tehīti jarāmaraṇehi.

‘‘Jīraṇabhijjanasabhāvā’’ti iminā lesena taṇhājarāmaraṇānaṃ anaññattaṃ yojeti. Yadipi ‘‘aññā taṇhā, aññā jarā, aññaṃ maraṇa’’nti siddhovāyamattho, yaṃ sandhāya vuttaṃ ‘‘na ida’’ntiādi, tathāpi sakkuṇeyyaparihārāyaṃ codanāti ajjhāruḷhaṃ tattha dosaṃ dassetuṃ ‘‘yadi ca yathā jarāmaraṇa’’nti pāḷipavattāni dassento ‘‘yadi…pe… dassetī’’ti āha. Bhāvoti adhippāyo. Etesanti taṇhājarāmaraṇānaṃ.

‘‘Imāya yuttiyā aññamaññehi kāraṇehi gavesitabba’’nti ca keci paṭhanti, byañjanatopi gavesitabbaṃ, aññattha atthato aññatthampīti adhippāyo. Tameva byañjanato aññatthaṃ dassetuṃ pāḷiyaṃ ‘‘salloti vā’’tiādi vuttaṃ. Imesanti salladhūpāyanānaṃ. Icchāvipariyāyeti icchitālābhe, appaccayasamavāye vā. Idampi samatthanaṃ hoti yathādhippetassa aññatthassa byatirekadassanabhāvato. Jarāmaraṇavipariyāyeti jarāmaraṇe asati. Na hi yathādhippetajarāmaraṇābhāve taṇhā na hotīti.

Dvidhā vuttāti dvippakārena vuttā, dvikkhattuṃ vā vuttā. Yaṃ idaṃ…pe… ārammaṇakaraṇavasena vā abhilapananti evaṃ kiriyāparāmasanaṃ yojetabbanti veditabbaṃ. Visesoti ayaṃ etāsaṃ icchātaṇhānaṃ pakatisaṅkhāto viseso. ‘‘Dvīhi nāmehī’’tipi pāḷi. Yadipi evanti kāmaṃ visayavisesesu evaṃ yathāvuttaavatthāvisesena icchātaṇhānaṃ atthi kāci bhedamattāti attho. Sabhāvato pana bhedo natthīti dassento ‘‘tathāpī’’ti āha.

Icchantīti kāmenti. Taṇhāyanā pātukāmatā. Santāpanaṭṭhenāti paridahanabhāvena. Ākaḍḍhanaṭṭhenāti avaharaṇaṭṭhena. Saritānīti rāgavasena allāni. Taṃsampayuttapītivasena siniddhāni sinehitāni. Visattikāti vitthatā rūpādīsu tebhūmakadhammesu byāpanavasena. Visaṭāti purimavevacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisakkati sahati. Ratto hi rāgavatthunā pādena tāḷiyamānopi sahati. ‘‘Osakkanaṃ, vipphandanaṃ vā visakkana’’nti vadanti. Aniccādikaṃ niccādito gaṇhantī visaṃvādikā hoti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ dassentī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati. Visaṃ vā dukkhaṃ, taṃ harati, vahatīti attho. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhādibhedā vedanā mūlaṃ etāyāti visamūlā, dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Rūpādidukkhasseva paribhogo etāya, na amatassāti visaparibhogā. Sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visatā vā panā’’tiādi vuttaṃ.

Sinehanaṃ pemakaraṇaṃ. Bandhanaṭṭhenāti saṃyojanaṭṭhena. Āsīsanaṭṭhenāti icchanaṭṭhena. Abhinandanaṭṭhenāti assādanaṭṭhena, sampaṭicchanaṭṭhena vā.

21.Anabhiratīti ukkaṇṭhā. Ñāṇanibbidāti nibbidānupassanā. Yathā ca dukkhū…pe… cāresu yutti vuttāti yojanā.

Sukhāpaṭipadādandhābhiññā sukhāpaṭipadākhippābhiññā sukhāpaṭipadādayo. Yo dukkhāya paṭipadāya visesaṃ adhigantuṃ bhabbo, tassa sukhāpaṭipadāyogyassa viya kariyamānā dhammadesanā visesāvahā na hoti, tasmā sā na yuttāti imamatthaṃ dasseti ‘‘rāgacarito’’tiādinā. Rāgacaritassa tathā tathā kāmānaṃ ādīnavaṃ, okāraṃ, saṃkilesaṃ, nekkhamme ānisaṃsañca avibhāvetvā ādito vipassanākathāva kariyamānā na visesāvahā hoti āsayassa asodhitattāti etamatthaṃ dassento pāḷiyaṃ ‘‘vipassanā…pe… desanā’’ti āhāti veditabbaṃ. Sesapadesupīti yathā ‘‘rāgacaritassā’’tiādinā rāgacaritakoṭṭhāsavasena pāḷiyaṃ desanāya ayutti vuttā, iminā nayena sesapadesupi dosacaritakoṭṭhāsādīsupi ‘‘dosacaritassa puggalassa asubhaṃ deseyyā’’tiādinā pāḷiyaṃ avuttopi yathāsambhavamattho niddhāretvā vattabbo. Kasmā pana yuttihāre ayuttiniddhāraṇā katāti codanaṃ manasi katvā āha ‘‘ettha cā’’tiādi. Sesesupi eseva nayoti sesesupi dosacaritādivasena niddhāritesu ayuttigavesanesu ayameva upāyo. Anulomappahāna’’ntipi pāḷi, so evattho.

‘‘Yāvatikāñāṇassa bhūmī’’ti etena yuttihārassa mahāvisayataṃ dasseti. Kasmā panāyaṃ mahāvisayoti? Yuttivicārabhāvato, saṃvaṇṇetabbassa ca dhammassa nānānayanipuṇādiguṇavisesayogatoti dassento ‘‘taṃ kissa hetū’’ti āha.

Aparabhāgeti pacchābhāge. Mettāvihāribhāgassa aparihīnatāvacanato ayogo vutto. Tenāha ‘‘sato’’ti. Yathāvuttakāraṇato evāti paṭipakkhattā eva.

Pahānekaṭṭhabhāvato diṭṭhimaññitassa. Ādīnavadassanena vitakkaṃ jigucchantā dutiyajjhānassa āsannaupacārajjhānadhammāpi vitakkārammaṇā na honti, pageva dutiyajjhānadhammāti adhippāyenāha ‘‘ārammaṇakaraṇattho hettha sahagatasaddo’’ti.

Evaṃ yuttihāralakkhaṇaṃ āgamato yuttāyuttavicāraṃ dassetvā idāni āgamānugatāya yuttiyāpi taṃ dassetuṃ guṇamukhena dosavibhajanaṃ vibhajanto ‘‘apicetthā’’tiādimāha. Taṃ uttānatthameva.

Yuttihāravibhaṅgavaṇṇanā niṭṭhitā.

4. Padaṭṭhānahāravibhaṅgavaṇṇanā

22.Tesaṃtesanti anavasesapariyādānaṃ, tena ye sutte vuttā ca dhammā, ye ca tesaṃ kāraṇabhūtaṃ, tesaṃ sabbesampīti vuttaṃ hoti. Sabbadhammayāthāvaasampaṭivedhoti imamatthaṃ dassetuṃ ‘‘kattha pana so’’tiādi vuttaṃ.

Piyāyitabbajātiyanti pemanīyasabhāvaṃ. Micchāpaṭipadāti pamādāpatti, micchābhiniveso vā. Ekavāraṃ uppannāpi pāṇātipātacetanā verappasavanato dosassa, ekavāraṃ uppannāpi pamādāpatti, micchābhiniveso vā mohassa uppattikāraṇanti pāḷiyaṃ avuttampi nayato niddhāretabbanti dassento ‘‘dosassa…pe… imināva nayena attho veditabbo’’ti āha. Nimittatthaggahaṇalakkhaṇaṃ vaṇṇasaṇṭhānaṃ, anubyañjanatthaggahaṇalakkhaṇaṃ anubyañjananti ‘‘nimittānubyañjanaggahaṇalakkhaṇā’’ti vuttaṃ. Tattha tattha nimittaṃ itthipurisanimittaṃ. Anubyañjanaṃ hatthapādahasitakathitādi. Phasso paccayo etissāti phassapaccayā, taṃbhāvo phassapaccayatā. Assādeti etāyāti assādo, taṇhā.

Vatthūni ñeyyadhammoti āha ‘‘vatthuavippaṭipatti visayasabhāvapaṭivedho’’ti. Idhādhippetaṃ sammāpaṭipattiṃ dassetuṃ ‘‘sīlasamādhisampadāna’’nti vuttaṃ. Ekadesupalakkhaṇavasena, vaṇṇagandharāgisappāyavasena vā pāḷiyaṃ ‘‘vinīlakavipubbakaggahaṇalakkhaṇā asubhasaññā’’ti vatvā ‘‘tassā nibbidāpadaṭṭhāna’’nti vuttaṃ nibbidaṃ dassento ‘‘nibbidā’’tiādi vuttaṃ. Tattha paritassanato visesetuṃ ‘‘ñāṇenā’’ti visesitaṃ. Tathā pavattanti nibbidanākārena pavattanaṃ.

Yoniso ummujjantiyā videharañño dhītāya rucāya jātissarañāṇaṃ kammassakataññāṇassa kāraṇaṃ ahosi, na pana asappurisūpanissayato, ayoniso ummujjantassa tasseva rañño senāpatino alātassa bījakassa dāsassāti imamatthaṃ dassento ‘‘imassa ca…pe… udāharitabbo’’ti āha. Soti pasādo. Avatthāvisesoti sampayuttadhammānaṃ anāvilabhāvalakkhito avatthābhedo. Āyatanagatoti ṭhānagato, ratanattayavisayoti attho. ‘‘Kāyo’’tiādinā avatthāvisesena vinā sabhāvasiddhameva padaṭṭhānaṃ dasseti.

Imasmiṃ ca ṭhāne pāḷiyaṃ pubbe yesaṃ dhammānaṃ padaṭṭhānaṃ niddhāritaṃ, te dhammā yesaṃ dhammānaṃ padaṭṭhānāni honti, te dassetuṃ ‘‘aparo nayo’’tiādi āraddhanti veditabbaṃ. Assādamanasikāro ayonisomanasikāralakkhaṇo vutto nidassanamattaatthoti veditabbo, yebhuyyena sattānaṃ lobhavasena ayonisomanasikārā saṃvattantītti dassanatthaṃ vā evaṃ vuttaṃ. Upapatti eva opapaccayaṃ, tassa bhāvo opapaccayikanti āha ‘‘upapattibhavabhāvenā’’ti. Vavatthitabhāvoti vavatthitabhāvo rūpassa dassanādipaṭiniyatārammaṇakiccatā. Bhavassa aṅgānīti bhavassa kāraṇāni. Dutiye aṅgānīti avayavā, kammavaṭṭampi vā kāraṇaṅgabhāvena yojetabbaṃ.

Kammaṭṭhānassāti bhāvanāya brūhanā vaḍḍhanā. Tesūti titthaññutādīsu. Kalyāṇamittassa sammadeva payirupāsanāyapīti taṃ nissāya laddhena sabbāya dhammassavanena dhammupasaṃhitaṃ pāmojjaṃ hotīti titthaññutā pītaññutāya padaṭṭhānaṃ. Evaṃ yāya vimuttiyā sati vimuttiñāṇadassanaṃ hotīti sā tassa padaṭṭhānanti ayamattho pākaṭoti āha ‘‘purimānaṃ…pe… suviññeyyo evā’’ti. Saha adhiṭṭhānenāti ñātapariññāya saddhiṃ. Ñātapariññā hi tīraṇapariññāya adhiṭṭhānaṃ. Sesaṃ suviññeyyameva.

Padaṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

5. Lakkhaṇahāravibhaṅgavaṇṇanā

23.‘‘Lakkhaṇahārassa visayaṃ pucchatī’’ti vuttaṃ, ‘‘ko pana tassa visayo’’ti vutte samānalakkhaṇā avuttadhammā. Kāyānupassanāya samāraddhāya vedanānupassanādayo sukheneva sijjhantīti tabbacanena vedanāgatāsatiādīnaṃ vuttabhāvo dassito satipaṭṭhānabhāvena ekalakkhaṇattāti kāyānupassanāsatipaṭṭhānassa saddhānuggahitāni vīriyasatisamādhipaññindriyāni sādhanaṃ, evaṃ itaresampīti katvā vuttaṃ. Ayaṃ attho aṭṭhakathāyameva (netti. aṭṭha. 51) parato āgamissati. Iminā nayena sesesupi ekalakkhaṇatāniddesesu attho veditabbo. Paratoti catubyūhahāravaṇṇanāyaṃ (netti. aṭṭha. 20).

Asammissatoti vedanādayopi ettha sitā ettha paṭisandhāti kāye vedanādianupassanāpasaṅgepi āpanne tadasammissatoti attho.

Avayavigāhasamaññātidhāvanasārādānābhinivesanisedhanatthaṃ kāyaṃ aṅgapaccaṅgehi, tāni ca kesādīhi, kesādike ca bhūtupādāyarūpehi vinibbhujituṃ ‘‘tathā na kāye’’tiādimāha. Pāsādādinagarāvayavasamūhe avayavivādinopi avayavigāhaṇaṃ karonti. Nagaraṃ nāma koci attho atthīti pana kesañci samaññātidhāvanaṃ siyāti itthipurisādisamaññātidhāvane nagaranidassanaṃ vuttaṃ. Añño koci sattādiko. Yaṃ passati itthiṃ, purisaṃ vā. Nanu cakkhunā itthipurisadassanaṃ natthīti? Saccaṃ natthi, ‘‘itthiṃ passāmi, purisaṃ passāmī’’ti pana pavattasamaññāvasena ‘‘yaṃ passatī’’ti vuttaṃ. Micchādassanena vā diṭṭhiyā yaṃ passati, na taṃ diṭṭhaṃ rūpāyatanaṃ hoti, rūpāyatanaṃ vā taṃ na hotīti attho. Atha vā taṃ kosādibhūtupādāyasamūhasaṅkhātaṃ diṭṭhaṃ na hoti, diṭṭhaṃ vā yathāvuttaṃ na hotīti attho. Yaṃ diṭṭhaṃ taṃ na passatīti yaṃ rūpāyatanaṃ, kesādibhūtupādāyasamūhasaṅkhātaṃ vā diṭṭhaṃ, taṃ paññācakkhunā bhūtato na passatīti attho.

Na aññadhammānupassīti na aññasabhāvānupassī, asubhādito aññākārānupassī na hotīti vuttaṃ hoti.

Pathavīkāyanti kesādiṃ pathavīdhammasamūhattā ‘‘kāyo’’ti vadati, lakkhaṇapathavimeva vā anekabhedabhinnaṃ sakalasarīragataṃ pubbāpariyabhāvena pavattamānaṃ samūhavasena gahetvā ‘‘kāyo’’ti vadati. Evaṃ aññatthāpi.

Ākārasamūhasaṅkhātassāti aniccatādiākārasamudāyapariyāyassa.

Tīsu bhavesu kileseti bhavattayavisayakilese. Sabbatthikanti sabbattha līne, uddhate ca citte icchitabbatthā, sabbe vā līne, uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Anto saṅkocoti anto olīyanā, kosajjanti attho.

24.Gahitesūti bhāvanāggahaṇena gahitesu, bhāvitesūti attho, vacanena vā gahitesu. Bhāvanāggahaṇadīpanatthattā pana vacanena gahaṇassa bhāvanāggahaṇamettha padhānaṃ. Yassa satipaṭṭhānā bhāvitā, tassa sammappadhānādayo bodhipakkhiyadhammā na bhāvitāti netaṃ ṭhānaṃ vijjatīti ca samānalakkhaṇatāpadesena imamatthaṃ dassetuṃ pāḷiyaṃ ‘‘catūsu satipaṭṭhānesu bhāviyamānesu cattāro sammappadhānā bhāvanāpāripūriṃ gacchantī’’tiādi vuttaṃ.

Vipallāsāpahīyanti ujuvipaccanīkabhāvato. ‘‘Āhārasamudayā kāyassa samudayo, phassasamudayā vedanānaṃ samudayo (saṃ. ni. 5.408), saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti (saṃ. ni. 1.1, 39; ma. ni. 3.126; mahāva. 1; udā. 1; vibha. 225) vacanato kāyādīnaṃ samudayabhūtā kabaḷīkārāhāraphassamanosañcetanāviññāṇāhārākāyādīnaṃ parijānanena pariññātā honti tappaṭipakkhappahānatoti dassento ‘‘cattāroāhārā’’tiādimāha. Sabbatthāti ‘‘upādānehi anupādāno bhavatī’’ti evamādīsu.

Tattha yasmā pañca kāmaguṇā savisesā kāye labbhantīti visesena kāyo kāmupādānassa vatthu, sukhavedanassādavasena paralokanirapekkho ‘‘natthi dinna’’ntiādi (dī. ni. 1.171; ma. ni. 1.445; 2.94-95, 225; 3.91, 116; saṃ. ni. 3.210; dha. sa. 1221; vibha. 938) parāmāsaṃ uppādetīti diṭṭhupādānassa vedanā, citte niccaggahaṇavasena sassatassa ‘‘attano sīlādivasena parisuddhaparāmasanaṃ hotī’’ti sīlabbatupādānassa cittaṃ, nāmarūpaparicchedena bhūtaṃ bhūtato apassantassa ‘‘attābhiniveso hotī’’ti attavādupādānassa dhammā vatthu, tasmā ‘‘catūsu satipaṭṭhānesu bhāviyamānesu upādānehi anupādāno bhavatī’’ti vuttaṃ.

Yasmā pana vuttanayeneva kāyo kāmayogassa vatthu, bhavesu sukhaggahaṇavasena bhavassādo hotīti bhavayogassa vedanā, santatighanaggahaṇavasena citte attābhiniveso hotīti diṭṭhiyogassacittaṃ, dhammavinibbhogassa dukkarattā, dhammānaṃ dhammamattatāya ca duppaṭivijjhattā sammoho hotīti avijjāyogassa dhammā, vatthu, tasmā catusatipaṭṭhānabhāvanāya tesu tesaṃ pahānasiddhito yogehi visaṃyuttatā vuttā. Eteneva āsavehi anāsavatā, oghehi nittiṇṇatā ca saṃvaṇṇitā hoti kāmarāgādīnaṃ eva kāmayogakāmāsavakāmoghādibhāvato.

Vuttanayeneva kāyo abhijjhākāyaganthassa vatthu, ‘‘dukkhāya vedanāya paṭighānusayo anusetī’’ti (ma. ni. 1.465) dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā visesena byāpādakāyaganthassa vatthu, citte niccābhinivesavasena sassatassa ‘‘attano sīlena suddhī’’tiādiparāmasanaṃ hotīti sīlabbataparāmāsassa cittaṃ vatthu, sappaccayanāmarūpadassanābhāvato bhavavibhavadiṭṭhisaṅkhāto idaṃsaccābhiniveso hotīti tassa dhammā vatthūti catusatipaṭṭhānāti yojetabbaṃ.

Vuttanayeneva visesato kāyo rāgasallassa vatthu, vedanā dosasallassa, ‘‘cittaṃ niccaggahaṇavasena attābhinivesaṃ attānaṃ seyyādito dahatī’’ti cittaṃ mānasallassa, vuttanayeneva dhammā mohasallassa vatthūti catusatipaṭṭhānāti yojetabbaṃ.

Yasmā pana kāyānupassanādīhi kāyavedanācittadhammesu pariññātesu rūpavedanāsaññāsaṅkhārakkhandhā pariññātā honti, citte hi pariññāte saññāpi pariññātāva hoti, tasmā ‘‘viññāṇaṭṭhitiyo cassa pariññaṃ gacchantī’’ti vuttaṃ.

Tathā visesato kāye sāpekkhā chandāgatiṃ gacchatīti kāyo chandāgatiyā vatthu, vuttanayeneva vedanā byāpādassa nimittanti sā dosāgatiyā vatthu, santatighanaggahaṇavasena sarāgādicitte sammoho hotīti mohāgatiyā cittaṃ, dhammasabhāvānavabodhena bhayaṃ hotīti bhayāgatiyā dhammā vatthūti catusatipaṭṭhānabhāvanāya agatigamanappahānaṃ hotīti āha ‘‘agatigamanehi ca na agatiṃ gacchatī’’ti.

‘‘Akusalassa somanassassa vasenā’’ti idaṃ ‘‘ayampi attho sambhavatī’’ti katvā vuttaṃ. ‘‘Sukhāya vedanāya rāgānusayo anusetī’’ti (ma. ni. 1.465) pana vacanato sukhavedanāggahaṇena tatthānusayanena samudayasaccaṃ desitanti veditabbaṃ. Desitaṃ dukkhaṃ ariyasaccanti dukkhadukkhaggahaṇena sātisayaṃ dukkhaṃ ariyasaccaṃ pakāsitaṃ hotīti pāḷiyaṃ ‘‘dukkhaṃ ariyasaccaṃ desita’’nti vuttaṃ. Sahacaraṇādīsu yaṃ vattabbaṃ, taṃ heṭṭhā niddesavāravaṇṇanāyaṃ (netti. aṭṭha. 5 ādayo) vuttaṃ.

Lakkhaṇahāravibhaṅgavaṇṇanā niṭṭhitā.

6. Catubyūhahāravibhaṅgavaṇṇanā

25.Hārānanti niddhāraṇe sāmivacanaṃ. Hāresu imassa catubyūhahārassa visesato suttassa byañjanavicayabhāvatoti yojanā. Tena vuttaṃ ‘‘byañjana…pe… dassetī’’ti. Yāyāti niruttiyā.

Yathārahanti saṃvaṇṇiyamāne sutte yaṃ yaṃ arahati nibbacanaṃ vattuṃ, taṃtaṃlokasamaññānurodheneva. Pubbabhāgapaṭipadā sampādetvā pacchā saccābhisamayaṃ pāpuṇātīti āha ‘‘sammuti…pe… hotī’’ti, taṃtaṃpaññattiggahaṇamukhena paramatthaggahaṇaṃ hotīti evaṃ vā iminā sambandho.

Yamidaṃ anindriyabaddharūpasantānaṃ sandhāya ‘‘ubhayamantarenā’’ti idha vuttaṃ. Otaraṇahāre (netti. aṭṭha. 42 ādayo) panassa dvārappavattaphassādidhamme sandhāya vuttabhāvaṃ dassetuṃ ‘‘ubhayamantarenāti phassasamuditesu dhammesū’’ti attho vutto. Aṭṭhakathācariyā panāhu ‘‘antarenāti vacanaṃ pana vikappantaradīpana’’nti. Tasmā ayamettha attho – na imaṃ lokaṃ, na huraṃ lokaṃ, atha kho ubhayamantarenāti. Aparo vikappo – ubhayamantarenāti vā vacanaṃ vikappantarābhāvadīpanaṃ. Tassattho – na imaṃ lokaṃ, na huraṃ lokaṃ nissāya jhāyati jhāyī, ubhayamantarena pana aññaṃ ṭhānaṃ atthīti.

Yepi ca ‘‘antarāparinibbāyī, sambhavesī’’ti ca imesaṃ suttapadānaṃ atthaṃ micchā gahetvā atthi eva antarābhavoti vadanti, tepi yasmā avihādīsu tattha tattha āyuvemajjhaṃ anatikkamitvā antarā aggamaggādhigamena anavasesakilesaparinibbānena parinibbāyantīti antarāparinibbāyī, na antarābhavabhūtoti purimassa suttapadassa attho. Pacchimassa ca ye bhūtā eva, na puna bhavissanti, te hi (kathā. anuṭī. 507) khīṇāsavā, purimapadehi ‘‘bhūtā’’ti vuttā. Tabbiparītatāya sambhavaṃ esantīti sambhavesino. Appahīnabhavasaṃyojanattā sekkhā, puthujjanā ca. Catūsu vā yonīsu aṇḍajajalābujasattā yāva aṇḍakosaṃ, vatthikosañca na bhindanti, tāva sambhavesī nāma. Aṇḍakosato, vatthikosato ca bahi nikkhantā bhūtā nāma. Saṃsedajaopapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato paṭṭhāya bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī, tato paraṃ bhūtāti attho, tasmā natthīti paṭikkhipitabbaṃ. Sati hi ujuke pāḷianugate atthe kiṃ aniddhāritasāmatthiyena antarābhavena attabhāvaparikappitena payojananti.

Yaṃ pana ye ‘‘santānavasena pavattamānānaṃ dhammānaṃ avicchedena desantaresu pātubhāvo diṭṭho. Yathā taṃ vīhiādiaviññāṇakasantāne, evaṃ saviññāṇakasantānepi avicchedena desantaresu pātubhāvena bhavitabbaṃ. Ayañca nayo sati antarābhave yujjati, nāññathā’’ti yuttiṃ vadanti. Tehi iddhimato cetovasippattassa cittānugatikaṃ kāyaṃ adhiṭṭhahantassa khaṇena brahmalokato idhūpasaṅkamane, ito vā brahmalokagamane yutti vattabbā. Yadi sabbattheva vicchinnadese dhammānaṃ pavatti na icchitā, yadipi siyā ‘‘iddhivisayo acinteyyo’’ti, taṃ idhāpi samānaṃ ‘‘kammavipāko acinteyyo’’ti vacanato, tasmā taṃ tesaṃ matimattameva. Acinteyyasabhāvā hi sabhāvadhammā, te katthaci paccayavisesena vicchinnadese pātubhavanti, katthaci avicchinnadese ca. Tathā hi mukhaghosādīhi aññasmiṃ dese ādāsapabbatappadesādike paṭibimbapaṭighosādikaṃ paccayuppannaṃ nibbattamānaṃ dissati, tasmā na sabbaṃ sabbattha upanetabbanti ayamettha saṅkhepo. Vitthārato pana paṭibimbassa udāharaṇabhāvasādhanādiko antarābhavavicāro kathāvatthuppakaraṇassaṭīkāyaṃ (kathā. anuṭī. 507) gahetabbo.

Apare pana ‘‘idhāti kāmabhavo, huranti arūpabhavo, ubhayamantarenāti rūpabhavo vutto’’ti vadanti, ‘‘idhāti paccayadhammā, huranti paccayuppannadhammā, ubhayamantarenāti paṇṇattidhammā vuttā’’ti ca vadanti, taṃ sabbaaṭṭhakathāsu natthi, tasmā vuttanayeneva attho veditabbo. Avasiṭṭhaṃ rūpanti āpodhātuākāsadhātūhi saddhiṃ lakkhaṇarūpāni, ojañca sandhāyāha anindriyabaddharūpassa adhippetattā. Tassa khīṇāsavassa taṃ nibbānārammaṇaṃ cittaṃ na jānanti na ñāyanti ‘‘jhāyamānā’’ti vuttattā. Sesaṃ suviññeyyameva.

Catubyūhahāravibhaṅgavaṇṇanā niṭṭhitā.

7. Āvaṭṭahāravibhaṅgavaṇṇanā

29. Akusalānaṃ dhammānaṃ viddhaṃsanasabhāvattā, akusalānaṃ vā pajahane kusalānaṃ sampādane paṭṭhapanasabhāvattā ārambhadhātu. Tathābhūtāti sīlādīhi samaṅgībhūtā. Kāmadhātuādikā tidhātuyova tedhātu. Tassa abhibhavanato tedhātuissaro maccurājā. Anādimatisaṃsāre cirakālaṃ laddhapatiṭṭhāpi acirakālaṃ bhāvitehi kusalehi dhammehi samucchindanīyattā abalā kilesāti vuttaṃ ‘‘abalaṃ dubbala’’nti. Tenāha ‘‘abalā naṃ balīyantī’’ti.

Idaṃ vacanaṃ ayaṃ gāthāpādo. Samādhissa padaṭṭhānanti ettha samādhissa kāraṇaṃ samatānuyoge niyojanatoti yojetabbaṃ. Esa nayo sesesupi. Papañcāti rāgādayova. Tathā ceva saṃvaṇṇitanti desanāya padaṭṭhānabhāveneva atthasaṃvaṇṇanā katāti attho.

Nti taṃ desanaṃ. Tassāti sabhāgādivasena āvaṭṭanassa. Paripakkañāṇānaṃ visesādhigamāya. Lābhavinicchayapariggahamacchariyānītiādīsu lābhoti rūpādiārammaṇappaṭilābho. So pariyesanāya sati hotīti pariyesanāggahaṇena gahito. Vinicchayoti ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti evaṃ pavatto vitakko vinicchayo. So lāpitahetukattā pariyesanamūlakatāya pariyesanāggahaṇeneva gahito, tathā pariggahamacchariyāni. Tattha pariggaho ‘‘mama ida’’nti pariggaṇhanaṃ. Macchariyaṃ ‘‘mayheva hotū’’ti parehi sādhāraṇabhāvāsahanaṃ. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti ‘‘mayhevidamacchariyaṃ hotu, mā aññesaṃ acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti (dī. ni. aṭṭha. 2.103; a. ni. aṭṭha. 3.9.23). Paribhogatthānaṃ pana vinicchayādīnaṃ paribhogantogadhatā veditabbā. Chandarāgo dubbalarāgo. Ajjhosānaṃ ‘‘mama ida’’nti taṇhāvasena balavasanniṭṭhānanti āha ‘‘chandarāgaajjhosānā taṇhā evā’’ti. Ārakkhanimittaṃ dvārapidahanamañjūsāgopanādinā suṭṭhu rakkhaṇanimittaṃ. Pāpāni karonto paribhoganimittaṃ ratto giddho gadhito mucchito hutvā migova paribhuñjananimittaṃ pamādaṃ āpajjatīti evaṃ pariyenārakkhā paribhoganimittaṃ. Pamādo tividho taṇhāya vasena kathitoti dassento ‘‘tividho taṇhāyāti vutta’’nti āha.

Avisesena vuttanti ‘‘katamena upādānena saupādānā’’ti vibhāgena pucchitvāpi ‘‘avijjāya ca taṇhāya cā’’ti avinibbhujitvā vuttaṃ. Taṇhañca avijjañca caturupādānaṃvasenāti kāmupādānādīnaṃ catunnaṃ upādānānaṃ vasena vibhajitvā khandhānaṃ dukkhabhāvena dukkhasaccabhāvena saha pariññeyyabhāvaṃ, upādānānaṃ samudayabhāvena samudayasaccabhāvena saha pahātabbabhāvaṃ dassetīti yojanā.

30.‘‘Yo’’tiādinā vutto tividho pamādo pariyesati, ārakkhaṇañca karoti, paribhoganimittañcāti sambandho. Pamādo hi pamajjantassa puggalassa bhogānaṃ pariyesanāya, ārakkhaṇāya ca hetubhūto kattubhāvena upacarito, paribhogassa pana nimittaṃ. ‘‘Tappaṭipakkhenā’’ti padassa atthaṃ vivarati ‘‘appamādānuyogenā’’ti, tena samathabhāvaṃ dasseti . Khepanāti khayapāpanā. Vodānapakkhavisabhāgadhammavasenāti vodānapakkho ca so pamādassa visabhāgadhammo cāti vodāna…pe… dhammo, samatho, tassa vasena.

Samathe satīti adhiṭṭhānabhūte jhāne sati, taṃ pādakaṃ katvāti attho. Yā paññāti nāmarūpaparicchedādivasena pavattapaññā. Tenāha ‘‘ayaṃ vipassanā’’ti. Pahīnesūti pahīyamānesu.

Vodānapakkhanti ārambhadhātuādivodānapakkhaṃ nikkhipitvā. Visabhāgadhammavasenāti pamādavaseneva. Sabhāgadhammavasenāti pubbe nikkhittassa ārambhadhātuādivodānadhammassa samathādisabhāgadhammavasena.

Puna apariyodāpaniyaṃ sikhāppattapariyodāpanaṃ idhādhippetanti āha ‘‘taṃ pana arahattena hotī’’ti.

Mohasamuṭṭhānatā vuttā ‘‘moho eva samuṭṭhāna’’nti katvā. Aññathā pisuṇāvācāya dosasamuṭṭhānatā musāvādassa viya mohasamuṭṭhānabhāvā vattabbā siyā.

Kammapathabhāvaṃ pattānaṃ, appattānañca akusaladhammānaṃ ‘‘sabbapāpa’’nti padena pariggahitattā vuttaṃ ‘‘kammapathakammavibhāgenā’’ti.

31.Sesapadānanti ‘‘kusalassa upasampadā’’tiādīnaṃ (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124; peṭako. 29) gāthāya avasiṭṭhapadānaṃ. Yathādhigatanti attanā adhigatappakāraṃ, pacchā bhūmidisā.

Upariyāpentīti manussalokato upariṭṭhimaṃ devalokaṃ gamenti.

32.Yathāvuttassa dhammassāti sīlassa ca maggassa ca. Taṇhāvijjādīnanti ādisaddena tadekaṭṭhakilesā gayhanti, tesaṃ padaṭṭhānadhammā ca. Samathavipassanādīnanti ādisaddena sāmaññaphalānaṃ saṅgaho. Yadaggena cettha ‘‘nirodho rakkhatī’’ti vutto, tadaggena maggo rakkhaṇakiriyāya karaṇaṃ vuttaṃ ‘‘yena rakkhatī’’ti. Visabhāgadhammavasena purimāni sabhāgadhammāvaṭṭanavasena pacchimāni saccāni niddhāritānīti yojetabbaṃ.

Āvaṭṭahāravibhaṅgavaṇṇanā niṭṭhitā.

8. Vibhattihāravibhaṅgavaṇṇanā

33.Dhammesūti puññādidānādibhedabhinnesu sabhāvadhammesu. Tattha labbhamānoti tesu yathāvuttesu dhammesu labbhamāno. Bhūmivibhāgoti kāmāvacarādidassanādibhūmippabhedo. Padaṭṭhānavibhāgoti te puññādidhammā yesaṃ padaṭṭhānaṃ, tesaṃ vā ye dhammā padaṭṭhānaṃ, tabbibhāgo. Yesaṃ suttānanti mūlapadaṭṭhānabhūtānaṃ saṃkilesabhāgiyādīnaṃ catunnaṃ suttānaṃ vasena. Asaṅkaravavatthānena hi etesu suttesu sātisayaṃ dhammā vibhattā nāma honti. Tenāha ‘‘visesato’’ti. Yadi evaṃ kasmā vāsanābhāgiyanibbedhabhāgiyasuttāni evettha gahitānīti? Nayidamevaṃ nikkhamanapariyosānabhāvena itaresampi gahitattā. Yato hi nissaṭā vāsanābhāgiyā dhammā, te saṃkilesabhāgiyā. Yaṃpariyosānā nibbedhabhāgiyā dhammā, te asekkhabhāgiyāti dvayaggahaṇeneva itarampi dvayaṃ gahitameva hoti. Tenāha ‘‘imesaṃ catunnaṃ suttānaṃ desanāyā’’ti. Imāni cattāri suttānīti pāḷiyā, vakkhamānāya desanāya vā itaradvayasaṅgaho daṭṭhabbo, na paṭikkhepo.

Tenevāti niyamassa akatattā, tato ca tena tannissitena ca brahmacārī bhavatīti siddhaṃ hoti. Eva-saddo vā samuccayattho daṭṭhabbo. Siyā tassa paṭikkhepoti tassa aṭṭhasamāpattibrahmacariyassa siyā paṭikkhepo. Evaṃ sati sāvasesā desanā siyā.

Tadaṅgādippahānadvayaṃ padaṭṭhānabhūtaṃ idha gaṇanūpagaṃ na hotīti ‘‘samucchedapaṭippassaddhippahānānaṃ vasenā’’ti vuttaṃ. Tathā hettha keci ‘‘tenevā’’ti paṭhanti. ‘‘Teneva brahmacariyenāti paṭhantī’’ti idaṃ ‘‘saṃvarasīle ṭhito’’ti (netti. 33) ettha vuttaṃ pāḷivikappaṃ sandhāya vadati. ‘‘Yasmā…pe… vakkhatī’’ti idaṃ pacchimapāṭhasseva yuttatāya kāraṇavacanaṃ.

Kathaṃ mantāti? Anibbedhasabhāvattā mahaggatapuññānaṃ na nibbedhabhāgiyasuttena saṅgaho, vāsanābhāgiyattā pana vāsanābhāgiyasutteneva saṅgahoti. Tadupasaṅgā hi pacchimo eva pāṭho yuttataro. Itarathā sāvasesā desanā bhaveyya. Tenāha ‘‘na hi…pe… desetī’’ti.

Saṃkilesabhāgiyaasekkhabhāgiyānaṃ parato vakkhamānattā vuttaṃ ‘‘vakkhamānānaṃ…pe… vasenā’’ti. ‘‘Sabbato’’ti idaṃ pubbaparāpekkhaṃ. Tassa parāpekkhatāya ‘‘sabbatobhāgena ekādasasu ṭhānesu pakkhipitvā’’ti aṭṭhakathāyaṃ yojitaṃ. Tattha padādike vicayahārapadatthe sandhāya ‘‘ekādasasu ṭhānesū’’ti vuttaṃ. Pubbapekkhatāya pana ‘‘sabbatobhāgena desanāya phalenā’’tiādinā yojetabbaṃ.

Saṃkilesabhāgiyānaṃ taṇhāsaṃkilesādinā desanānayo veditabbo. Phalaṃ apāyadukkhena manussesu dobhaggiyena. Asekkhabhāgiyānaṃ asekkhehi sīlakkhandhādīhi desanānayo. Phalaṃ aggaphalena ca anupādisesāya ca nibbānadhātuyā veditabbaṃ. Itaresaṃ pāḷiyaṃ vuttameva. Kāmarāgabyāpādauddhambhāgiyasaṃyojanaggahaṇena saṃkilesabhāgiyānaṃ, virāgaggahaṇena asekkhaggahaṇeneva ca asekkhabhāgiyānaṃ vakkhamānattā vuttaṃ ‘‘vakkhamānānaṃ…pe… vasenā’’ti. Padapadatthavicārayuttiniddhāraṇamukhena dhammavibhattiādivicāro kātabboti dassetuṃ pāḷiyaṃ ‘‘vicayena…pe… tabbānī’’ti vuttanti aṭṭhakathāyaṃ ‘‘vicayena…pe… dassetī’’ti vuttaṃ.

34.Evanti iti. Dhammeti vuttasabhāgadhamme. Sādhāraṇāsādhāraṇabhāvehīti sāmaññavisesena visiṭṭhehi. Dve dhammā sādhāraṇāti dve ime dhammā yehi sabhāgadhammā sādhāraṇā nāma honti. Katame dve? Nāmaṃ, vatthu ca. Tattha nāmaṃ nāmapaññatti, taṃmukheneva saddato tadatthāvagamo. Saddena ca sāmaññarūpeneva tathārūpassa atthassa gahaṇaṃ, na visesarūpena, tasmā saddavacanīyā atthā sādhāraṇarūpanāmāyattagahaṇīyatāya nāmasādhāraṇā vuttā. Vatthūti pavattiṭṭhānaṃ. Yattha hi ye dhammā pavattanti, tesaṃ sabbesaṃ te dhammā sādhāraṇāti pavattiṭṭhānasaṅkhātānaṃ vatthūnaṃ sādhāraṇā. Yasmā panidaṃ dvayaṃ tesaṃ dhammānaṃ sādhāraṇabhāve pakatibhūtaṃ sabhāvabhūtaṃ, tasmā vuttaṃ ‘‘dve dhammāti duve pakatiyo’’ti. Ekasantatipatitatāyāti samānasantatipavattiyā. Tenāha ‘‘samānavatthukā’’ti. Dassanapahātabbānañhi yathā micchattaniyatasattā pavattiṭṭhānaṃ, evaṃ aniyatāpīti ubhaye hi te samānavatthukā. Esa nayo itaresupi. Sakkāyadiṭṭhivicikicchāsīlabbataparāmāsā hi bhinnasabhāvāpete dhammā dassanena pahātabbataṃ nātivattantīti te nāmasāmaññataṃ pattā, rūparāgādayo ca bhāvanāya pahātabbatanti āha ‘‘pahānekaṭṭhā nāmasādhāraṇā’’ti. Yathā pana ‘‘vatthūnaṃ sādhāraṇā vatthusādhāraṇā’’ti ayamattho labbhati, evaṃ ‘‘vatthunā sādhāraṇā vatthusādhāraṇā’’ti ayampi attho labbhatīti dassento ‘‘sahajekaṭṭhā vatthusādhāraṇā’’ti āha. Te hi aññamaññaṃ phusanādisabhāvato bhinnāpi yasmiṃ pavattanti, tena vatthunā sādhāraṇā nāma honti. Ettha ca labbhamānampi kusalādināmasādhāraṇaṃ anāmasitvā vatthusādhāraṇā tāva yojitāti veditabbā. Paṭipakkhādīhīti ādisaddena samānaphalatāsahabyatādike saṅgaṇhāti. Sesapadesūti ‘‘puthujjanassā’’tiādivākyesu. Kathaṃ? Tattha hi puthujjanassa, sotāpannassa ca sambhavato anāgāmino, arahato ca asambhavatotiādinā yojetabbaṃ.

Kathaṃ te odhiso gahitāti kenākārena te ‘‘sādhāraṇā’’ti vuttadhammā bhāgaso gahitā. ‘‘Amukassa, amukassa cā’’ti ayañhettha attho. Sāmaññabhūtā dhammā sādhāraṇā nāma, evaṃ sante kathaṃ tesaṃ micchattaniyatāniyatādivasena vibhāgena pavattiṭṭhānatā vuccati, na vattabbanti adhippāyo. Atha vibhāgena taṃ vattabbaṃ, nanu te sādhāraṇāti na vattabbamevāti? Evaṃ sādhāraṇāti micchattaniyatānaṃ, aniyatānanti imesaṃ ubhayesaṃyeva te dhammā sādhāraṇā. Tenāha – ‘‘na sabbasattānaṃ sādhāraṇatāya sādhāraṇā’’ti. ‘‘Yasmā’’tiādinā tattha kāraṇamāha, tenetaṃ dasseti ‘‘keci dhammā kesañcideva dhammānaṃ sādhāraṇā honti, aññesaṃ asādhāraṇā’’ti. Tenāha ‘‘paṭiniyatañhi tesaṃ pavattiṭṭhāna’’nti.

Itarathāti aniyatapavattiṭṭhānatāya sabbesaṃ sādhāraṇā, asādhāraṇā vā siyuṃ, tathā sati. Tathā vohāroti ‘‘sādhāraṇā, asādhāraṇā’’ti ca ayaṃ vohāro sāmaññā eva na bhaveyya. Ete eva dhammāti ‘‘sādhāraṇā’’ti vuttadhammā eva. Evanti ‘‘micchattaniyatāna’’ntiādinā vuttappakārena. Niyatavisayā paricchinnappavattiṭṭhānā. ‘‘Yopī’’tiādi puggalādhiṭṭhānena vuttassevatthassa pākaṭakaraṇaṃ. ‘‘Na hī’’tiādinā anvayato, byatirekato ca tamevatthaṃ vibhāveti. Sesepīti ‘‘bhāvanāpahātabbā’’ti evamādimhipi.

Paccattaniyatoti pāṭipuggaliko. Itarassāti apaccattaniyatassa. Tathāti asādhāraṇabhāvena. Koci dhammo kañci dhammaṃ upādāya sādhāraṇopi samāno tadaññaṃ upādāya asādhāraṇopi hotīti āha ‘‘sādhāraṇāvidhuratāyā’’ti. Tenāha ‘‘taṃ taṃ upādāyā’’tiādi. Tathā hi ‘‘dhammatā’’ti vuttapaṭhamamaggaṭṭhatā dīpitā, tādisānaṃ eva anekesaṃ ariyānaṃ vasena sādhāraṇāti . Paṭhamassāti aṭṭhamakassa. Dutiyassāti sotāpannassa. Puna aṭṭhamakassāti ‘‘aṭṭhamakassa, anāgāmissa cā’’ti ettha vuttaaṭṭhamakassa. Tenāha ‘‘anāgāmimaggaṭṭhassā’’ti. Aggaphalaṭṭhato paṭṭhāya paṭilomato gaṇiyamāno paṭhamamaggaṭṭho aṭṭhamako, maggaṭṭhatāya, pahīyamānakilesatāya ca sabbepi maggaṭṭhā aṭṭhamakā viyāti aṭṭhamakā, ‘‘ekacittakkhaṇato uddhaṃ na tiṭṭhatīti aṭṭhamako’’ti apare niruttinayena. ‘‘Sekkhā’’ti nāmaṃ sādhāraṇanti sambandho. Itaresūti ‘‘bhabbābhabbā’’ti vuttesu anariyesu. Tenāha pāḷiyaṃ ‘‘hīnukkaṭṭhamajjhimaṃ upādāyā’’ti.

Niyāmāvakkantiyāti avakkantaniyāmatāya. Ñāṇuttharassāti ñāṇādhikassa. Tathāvidhapaccayasamāyogeti ñāṇavisesapaccayasamavāye. Yathā hi ñāṇabalena dandhābhiññatā na hoti, evaṃ paṭipadāpaṭipannopi sukhena visosīyatīti. Sā hi sukhāpaṭipadā khippābhiññā taṃsamaṅgino ñāṇuttarattā vipassanāya padaṭṭhānanti vuttā.

Dhammato anapetā cintā dhammacintā, yonisomanasikārena pavattitattā dhammesu cintā, dhammo vā ñāṇaṃ, tasmā dhammāvahā cintā dhammacintā, cintāmayañāṇassa hetubhūtā cintāti attho.

Pāḷiyaṃ sutamayapaññāggahaṇena ‘‘ye te dhammā ādikalyāṇā…pe… tathārūpāssa dhammā bahussutā hontī’’tiādi (a. ni. 8.2) suttapadasaṅgaho attho pariggahito, tathā yonisomanasikāraggahaṇena ‘‘so ‘anicca’nti yoniso manasi karotī’’tiādinā vutto upāyamanasikāro pariggahito. Sammādiṭṭhiggahaṇena ‘‘sammādiṭṭhiṃ bhāveti vivekanissita’’ntiādinā vuttā sammādiṭṭhi pariggahitāti dassento āha ‘‘atha kho…pe… dassetu’’nti. Sesanti ‘‘dhammasvākkhātatā’’ti evamādi.

Yassa ca pubbe attho na saṃvaṇṇito, tattha kalyāṇamittatāya āyatanagato pasādo, cittavūpasamo ca phalanti dassento ‘‘sappurisa…pe… padaṭṭhāna’’nti āha. Attasammāpaṇihitattā pāpajegucchinibbidādibahulova hotīti dassento āha ‘‘attha…pe… padaṭṭhāna’’nti. Dhammo svākkhāto ādito paṭṭhāya yāva pariyosānā sabbasampattipāripūrihetūti dassento ‘‘dhammasvākkhātatā…pe… padaṭṭhāna’’nti āha. Kusalamūlaropanā hi samāpattipariyosānāti . Saṅghasuṭṭhutāya saṅghassa suṭṭhubhāvāya saṅghassa sappatissatāya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvāya. Itaraṃ suviññeyyameva.

Vibhattihāravibhaṅgavaṇṇanā niṭṭhitā.

9. Parivattanahāravibhaṅgavaṇṇanā

35.Sammādiṭṭhissa…pe… nijjiṇṇā bhavatīti ettha yathā maggasammādiṭṭhivasenattho vutto, evaṃ kammassakatākammapathasammādiṭṭhīnampi vasena attho labbhateva. Kammapathakathā hesā. Yathāvuttenākārenāti ‘‘avimuttāva samānā’’ti, ‘‘avimuttiya’’nti ca vuttappakārena. Micchābhinivesavasenāti asammāsambuddhaṃ eva sammāsambuddhoti, aniyyānikaṃ eva niyyānikoti, asantaṃ eva pana santanti, anariyaṃ eva ariyoti viparītābhinivesavasena . Micchādhimokkhoti ayāthāvapasādo, ayāthāvasanniṭṭhānaṃ vā. Uppannamoho micchāvimuttiñāṇadassananti sambandho.

36. Vādānaṃ vā anuvādā vādānuvādā, tesaṃ vādānaṃ upādāti attho. Vādānupavattiyoti vādānaṃ dosānaṃ anupavattiyo.

Antadvayaparivattananti kāmasukhaattakilamathānuyogasaṅkhātassa antadvayassa paṭipakkhavasena parivattanaṃ.

Etesupi vāresūti ‘‘niyyāniko dhammo tesaṃ adhammo, sukho tesaṃ adhammo’’ti ca imesu vāresu. Vuttanayenāti yadi attaparitāpanaṃ attano dukkhāpanaṃ dhammo, dhammassa paṭiviruddho adhammo siyā, dukkhassa ca sukhapaṭiviruddhanti jhānamaggaphalasukhassa, anavajjapaccayaparibhogasukhassa ca tesaṃ adhammabhāvo āpajjatīti evaṃ vattabbā. ‘‘Yaṃ yaṃ vā panātiādinā’’ti idaṃ avasesapāṭhāmasanaṃ. Ettha yaṃ yaṃ vā pana dhammanti yaṃ vā taṃ vā dhammaṃ, kusalaṃ vā akusalaṃ vā iṭṭhaṃ vā aniṭṭhaṃ vāti vuttaṃ hoti. Rocayati vā upagacchati vāti cittena rocati, diṭṭhiyā upagacchatīti. Tassa tassa dhammassa yo paṭipakkhoti tassa tassa rucitassa, upagatassa vā dhammassa yo paṭipakkho nāma. Svassa aniṭṭhato ajjhāpanno bhavatīti yo dhammo assa rucitassa, upagatassa vā dhammassa aniṭṭhato paccanīkato abbhupagato hoti, tena paṭipakkhena desanāya parivattanaṃ parivattano hāroti attho. Tenāha ‘‘paṭipakkhassa lakkhaṇaṃ vibhāvetī’’ti.

Parivattanahāravibhaṅgavaṇṇanā niṭṭhitā.

10. Vevacanahāravibhaṅgavaṇṇanā

37.Aññamaññehīti aññehi aññehi. Āyatinti paccavekkhaṇakāle. Kathañcīti yena kenaci pakārena, paṭhamaṃ vuttena pariyāyena appaṭivijjhanto aparena pariyāyena paṭivijjheyyāti adhippāyo. Pariyāyavacanaṃ niddisatīti sambandho. Evaṃ sabbattha. Tasmiṃ khaṇeti pariyāyavacanassa vuttakkhaṇe. Vikkhittacittānanti ārammaṇantarehi vividhakhittacittānaṃ . Aññavihitānanti aññaṃ cintentānaṃ. Kasmā pana aññena pariyāyena tadatthāvabodhanaṃ, nanu tena vutte daḷhīkaraṇaṃ hotīti codanaṃ sandhāyāha ‘‘tenevā’’tiādi. Tattha tadaññesanti tehi vikkhittacittādīhi aññesaṃ, yehi paṭhamaṃ vacanaṃ sammadeva gahitaṃ. Tatthāti vuttavacaneneva punappunaṃ vacane. Adhigataanvatthatāya punarutti parivajjanatthaṃ visesanabhāvena tāhi tāhi saññāhipi ayampi saddo imassatthassa vācako, ayampi saddo imassatthassa vācakoti paññāpanehi. Desetabbassa tassa tassa atthassa attano citte upanibandhanaṃ ṭhapanaṃ. Tatthāti dhammaniruttipaṭisambhidāyaṃ. Bījāvāpanaṃ hetusampādanaṃ.

Evaṃ bhagavato pariyāyadesanāyaṃ anekāni payojanāni vatvā idāni attano sammāsambuddhatāya evaṃ tathāgatā buddhalīlāya anekehi pariyāyehi dhammaṃ desentīti dassento ‘‘kiṃ bahunā’’tiādimāha.

Pāḷiyaṃ ‘‘pihā nāma yā vattamānassa atthassa patthanā’’ti paccuppannavisayataṃ dassetvā puna anāgatavisayataṃ dassetuṃ ‘‘seyyataraṃ vā’’tiādi vuttanti ‘‘anāgatapaccuppannatthavisayā taṇhā pihā’’ti āha.

Atthanipphattipaṭipālanāti imasmiṃ vā pade pihāya evatthavasena anāgatapaccuppannatthavisayabhāvadīpanato.

Dhammārammaṇeneva saṅgahitā ‘‘dhammārammaṇa’’ntveva gahaṇaṃ gatā. Catuvīsati padānīti ettha gehasitadomanassūpavicārādīnaṃ catunnaṃ chakkānaṃ vasena catuvīsa koṭṭhāsā.

38.Sāyeva patthanākārena dhammanandītiādimāhāti ettha ayamattho – sā eva patthanākārena pavattiyā āsādipariyāyena vuttā taṇhā rūpādidhammesu nandanaṭṭhena dhammanandī. Tesaṃ eva piyāyanaṭṭhena dhammapemaṃ. Gilitvā pariniṭṭhapetvā ṭhānato dhammajjhosānanti.

Imināpīti na kevalaṃ ‘‘paññā pajānanā’’tiādiāveṇikapariyāyeneva vevacanaṃ vattabbaṃ, atha kho iminā ādhipateyyādisādhāraṇapariyāyenapi vevacanaṃ vattabbanti attho. Imināva nayenāti etena pariyāyavacanena . Na hi desanatthasādhanaṃ ‘‘itipi so bhagavā’’tiādipāḷinayadassananti dasseti. Balanipphattigatotiādīsu dasasu tathāgatabalesu nipphattiṃ pāripūriṃ gato. Sambodhipahānantarāyadesanā visesacodanāsu visāradabhāvasaṅkhātāni cattāri ñāṇāni patto adhigatoti vesārajjappatto.

Lobhajjhāsayādiajjhāsayaṃ visesena ativattoti ajjhāsayavītivatto. Atītahetusaṅkhepādisaṅkhepavirahitatāya asaṅkhepasaṅkhātaṃ nibbānaṃ, akuppadhammatāya guṇehi vā asaṅkhepaṃ asaṅkhyeyyaṃ gato upagatoti asaṅkhepagato. Sesaṃ suviññeyyameva. Uddheyyanti uddharitabbaṃ.

Dhammānussatiyaṃ evaṃ attho daṭṭhabboti sambandho. Saṃsāradukkhato pāti, santena sukhena rameti cāti vā pāraṃ.

Abhūtapubbattāti anuppannapubbattā, tenassa niccataṃva vibhāveti kenaci devatopasaggādinā anupasajjanīyattā anupasaṭṭhattā.

‘‘Duppassa’’ntipi pāḷi, duradhigamanti attho. Guṇasobhāsurabhibhāvenāti guṇehi sobhāya, sugandhibhāvena ca.

Yathā akkhaṇavedhī puggalo sippanipphattiyā rattandhakāratimisāya acirakkhaṇālokena atisukhumampi dūragataṃ lakkhaṃ vijjhati, evaṃ ariyasāvako sīlasampattiyā atisukhumaṃ nibbānaṃ catusaccadhammaṃ ekapaṭivedheneva paṭivijjhatīti āha ‘‘sippañca sīlaṃ akkhaṇavedhitāyā’’ti. Lokikanti nidassanamattaṃ daṭṭhabbaṃ lokuttaradhammaolokanassāpi adhiṭṭhānabhāvato.

Vevacanahāravibhaṅgavaṇṇanā niṭṭhitā.

11. Paññattihāravibhaṅgavaṇṇanā

39.Bhagavato sābhāvikadhammakathāyāti attano bhāvo sabhāvo, sabhāvena nibbattā, tato vā āgatāti sābhāvikā, sā eva dhammakathāti sābhāvikadhammakathā, buddhānaṃ sāmukkaṃsikadhammakathāti attho , tāya karaṇabhūtāya dhammadesanāya anaññattepi kathādesanānaṃ upacārasiddhena bhedenevaṃ vuttaṃ, avayavasamudāyavibhāgena vā. Tenāha ‘‘kā ca pakatikathāya desanā? Cattāri saccānī’’ti. Idañhi atthassa desanāya abhedopacāraṃ katvā vuttaṃ. Tassā desanāya paññāpanā. Ayaṃ paññattihāroti saṅkhepeneva paññattihārassa sarūpamāha. ti yathāvuttadesanā. Tathā tathāti yathā yathā saccāni desetabbāni, tathā tathā. Kathañcetāni desetabbāni? Pariññeyyādippakārena. Yathādhippetanti adhippetānurūpaṃ, bodhaneyyabandhavānaṃ bodhanādhippāyānukūlanti attho. Atthanti desetabbatthaṃ, dukkhādiatthameva vā. Nikkhipatīti patiṭṭhāpeti. Yato ‘‘cattāro suttanikkhepā’’tiādi (ma. ni. aṭṭha. 1.mūlapariyāyasuttavaṇṇanā) aṭṭhakathāsu vuccati.

Tatthāti nikkhepadesanāyanti attho. Maggapakkhiyāti dukkhasaccato bahikatāti adhippāyo.

Yasmiṃ ṭhāneti yasmiṃ bhavādisaṅkhāte ṭhāne. Yathāvuttā desanāti caturāhārapaṭibaddharāgādimukhena vaṭṭadīpanī vuttappakārā desanā.

41.Teparivaṭṭavasenāti etthāpi ‘‘saccesū’’ti yojetabbaṃ. Pariññāpaññattīti āhāti sambandho. Ajjhattarato, samāhitoti padadvayena samādhānavisiṭṭhaṃ ajjhattaratatābhāvanaṃ dīpeti gocarajjhattatādīpanato. Kevalo hi ajjhattasaddo ajjhattajjhattagocarajjhattesupi vattati. Ajjhattaratatāvisiṭṭhañca samādhānaṃ sātisayaṃ cittaṭṭhitiṃ dīpetīti imamatthaṃ dasseti ‘‘samādhānavisiṭṭhassā’’tiādinā.

Āsajjanaṭṭhenāti āsaṅganaṭṭhena. Tathā dassananti atathābhūtassāpi bhabbarūpassa viya attano vidaṃsanaṃ. Alakkhikoti vilakkhiko.

Kāmānanti kāmāvacaradhammānaṃ. Rūpānanti rūpāvacaradhammānaṃ. Nissaraṇanti kāmānaṃ rūpāvacaradhammā nissaraṇaṃ, tesaṃ arūpāvacaradhammā nissaraṇaṃ. Evaṃ taṃsabhāvānanti sauttarasabhāvānaṃ. Tathāti yathā saṅkhatadhammānaṃ nissaraṇabhāvato, kilesasamucchedakassa ariyamaggassa ārammaṇabhāvato ca attheva asaṅkhatā dhātu, tathā vuccamānenāpi kāraṇena attheva asaṅkhatā dhātūti dasseti. Katthaci visayeti asaṅkhatadhātuṃ sandhāya vadati. Aviparītatthoti bhūtattho. ‘‘Yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hoti (dī. ni. 1.94), sapakaṭṭhanibbānabhāvino’’ti ca evamādīsu upacāravuttisabbhāvato. Yathā taṃ sīhasaddoti yathā ‘‘sīho māṇavako’’tiādinā māṇavakādīsu upacāravuttinā vattamāno migarāje bhūtatthavisaye diṭṭho, evaṃ nibbānasaddopi kāmaguṇarūpajjhānasamaṅgitāsu upacāravuttiyā vattamāno katthaci visaye aviparītattho. Yattha ca visaye aviparītattho, sā asaṅkhatā dhātu. Hatthatale saāmalakaṃ viya ñeyyaṃ paccakkhato passantassa ekappamāṇassa satthuvacanamevettha pamāṇanti dassento ‘‘kiṃ vā etāya yutticintāyā’’tiādimāha. ‘‘Paṭiññātassa atthassa siddhiyā pakāsanāpaññattī’’ti nigamaṃ sandhāyāhāti.

Paññattihāravibhaṅgavaṇṇanā niṭṭhitā.

12. Otaraṇahāravibhaṅgavaṇṇanā

42.Indriyehīti karaṇe karaṇavacanaṃ ‘‘maggena gacchatī’’tiādīsu viya, ‘‘pharasunā chindatī’’ti evamādīsu viya ca. Otaraṇāti anuppavesanā.

Paññākkhandhe saṅgaṇhanavasena sammāsaṅkappo viyāti yojanā. Adhicittaanuyuttānaṃ saddahanussahanupaṭṭhānasamādahanehi saddhādīsu upakarontesu eva paññā dassanakiccaṃ sādhetīti dassento ‘‘saddhā..pe… vuttānī’’ti āha. No ca bhavaṅgāti tesaṃ saṅkhārānaṃ pavattikāraṇatābhāvaṃ dasseti.

43.Tathā vuttoti ‘‘nissayo’’ti vutto. Cetanāsīsena taṇhaṃ eva vadati cetanāsahacaraṇato.

Rattassāti maggena asamucchinnarāgassa. Yena puggalo ‘‘ratto’’ti vuccati, tassa rāgassa sambandhinī sukhā vedanā vuttā tattha tassa anusayanato. Tenāha ‘‘sukhāya…pe… vutta’’nti. Esa nayo sesesupi. Tenāha ‘‘tathā’’tiādi.

Tāni eva indriyānīti sukhasomanassupekkhindriyāni. ‘‘Saṅkhārapariyāpannānī’’ti vacanaṃ sandhāyāha ‘‘idha vedanāsīsena cetanā vuttā’’ti. Na hi vedanā saṅkhārakkhandhapariyāpannā hoti. Taṇhāya, diṭṭhiyāti ca upayoge karaṇavacananti dassento ‘‘taṇhāyā’’tiādimāha. Idāni upayogavaseneva ‘‘taṇhāyā’’tiādīnaṃ atthaṃ dassetuṃ ‘‘yathā vā’’tiādimāha. Tattha sesadhammānanti taṇhāvajjitaavisiṭṭhadhammānaṃ. Taṇhāya nissayabhāveti yadā taṇhā tesaṃ nissayo hoti.

Taṇhāya sesadhammānaṃ paccayabhāveti yadā sesadhammā taṇhāpaccayā honti. ‘‘Karajakāyasannissitā’’ti iminā vedanādikkhandhattayanissitāpi gahitā kāyappassaddhibhāvato. Kāraṇabhāvanti paramparahetubhāvaṃ. Taṇhādiṭṭhiupayenāti diṭṭhiupayena ca diṭṭhisahagatataṇhāupayena ca.

‘‘Āgatītiidhāgati, gatīti peccabhavo’’ti padadvayena vuttamevatthaṃ pākaṭataraṃ kātuṃ pāḷiyaṃ ‘‘āgatigatīpi na bhavantī’’ti vuttaṃ. Idha huranti dvārārammaṇadhammā dassitā āsannadūrabhāvehi dvārārammaṇehi vinivattetvā gahitattā. Idha dvārappavattadhammā ‘‘ubhayamantarenā’’ti padassa atthabhāvena vuttā. Catubyūhahāre pana anindriyabaddharūpadhammā tathā vuttā. Kāraṇabhūtena anantarapaccayabhūtena, upanissayapaccayabhūtena ca. Ye dhammā upādāya ‘‘attā’’ti samaññā, tesaṃ viññāṇādidhammānaṃ abhāvena anuppādadhammataṃ āpāditattāti attho. ‘‘Anissitassa calitaṃ natthī’’tiādinā paṭilomato paccayabhāvo dassitoti dassento pāḷiyaṃ ‘‘esevanto dukkhassāti paṭiccasamuppādo’’ti vatvā nanu ‘‘avijjāpaccayā saṅkhārā’’tiādiko paṭiccasamuppādoti codanaṃ sandhāya yathāvuttassa paṭiccasamuppādabhāvaṃ dassetuṃ ‘‘so duvidho’’tiādinā lokiyalokuttaravasena paṭiccasamuppādo vibhatto. Tadatthatāyāti vītarāgavimuttiatthatāya. Tabbhāvanti lokuttarapaṭiccasamuppādabhāvaṃ.

Otaraṇahāravibhaṅgavaṇṇanā niṭṭhitā.

13. Sodhanahāravibhaṅgavaṇṇanā

45.Sodhetināmāti pucchitamatthaṃ hatthatale ṭhapitaāmalakaṃ viya paccakkhato dassento niggumbaṃ nijjaṭaṃ katvā vivaranto tabbisayaaññāṇasaṃsayādimalāpanayanena sodheti, evaṃ sodhento ca padassa atthena abhedopacāraṃ katvā ‘‘padaṃ sodheti’’cceva vuccati. Tenāha ‘‘padaṃ sodheti nāmā’’ti. Pucchāya vissajjanamevettha sodhananti āha ‘‘tadatthassa vissajjanato’’ti. Ārabhīyatīti ārambho, desanāya pakāsiyamāno attho. Tenāha ‘‘na tāva…pe… pabodhitattā’’ti. Idha sodhanaṃ nāma paṭicchannarūpassa atthassa desanānubhāvena vivaṭabhāvakaraṇanti tamatthaṃ upamāya vibhāvetuṃ ‘‘aññāṇapakkhandāna’’ntiādi vuttaṃ.

Sodhanahāravibhaṅgavaṇṇanā niṭṭhitā.

14. Adhiṭṭhānahāravibhaṅgavaṇṇanā

46.Dhārayitabbāti upadhāretabbā, upalakkhitabbāti attho. Vuttameva ‘‘sāmaññavisesakappanāya vohārabhāvena anavaṭṭhānato’’tiādinā (netti. aṭṭha. 14).

Taṃ taṃ phalanti nirayādiṃ taṃ taṃ phalaṃ. Añcitāti gatā. Yonīti ekajāti. Samānavasena missībhavati etāyāti hi yoni, upapatti. Peccāti maritvā. Ussannatāyāti vitakkabahulatāya. ‘‘Ussannattā’’tipi vadanti. Sassatādīhi vā ussannattā. Asurajātiyā nibbattāpanako asurajātinibbattanako.

Saṅkhāti paññā. Paññāpadhānā ca bhāvanāti āha ‘‘paṭisaṅkhāya paṭipakkhabhāvanāyā’’ti.

47. Patthaṭabhāvena pathavī. Sabhāvadhāraṇaṭṭhena, nissattanijjīvaṭṭhena ca dhātu. Āpīyati, appāyatīti vā āpo. Tejanavasena tikkhatāvasena, dahanavasena vā tejo. Vāyanavasena vegagamanavasena, samudīraṇavasena vā vāyo. Vīsati ākārāti kesādayo vīsati koṭṭhāsā, pakārā vā. Kakkhaḷalakkhaṇādhikatāya kesādī kakkhaḷalakkhaṇā vuttā.

Pāṭiyekko pathavīdhātukoṭṭhāsoti pathavīkoṭṭhāsamatto, attasuññadhammamattoti attho. Santappatīti ettha sarīrapakatimatikkamitvā uṇhabhāvo santāpo, sarīradahanavasena pavatto mahādāho, ayametesaṃ viseso. Yena ca jīrīyatīti ekāhikādijarārogena jarīyatīti ca attho yujjati. ‘‘Satavāraṃ tāpetvā tāpetvā udake pakkhipitvā uddhaṭasappi satadhotasappī’’ti vadanti. Rasarudhiramaṃsamedanhāruaṭṭhiaṭṭhimiñjā rasādayo. Keci nhāruṃ apanetvā sukkaṃ sattamaṃ dhātuṃ vadanti. Vivekanti visuṃbhāvaṃ, visadisabhāvanti attho. Vatthusaṅkhāto hi āhāro pariṇāmaṃ gacchanto pāṇabhakkhagahaṇipadaniya muttakarīsabhāvehi viya attanāpi visadisarasasaṅkhātaṃ visuṃbhāvaṃ nibbattento tabbhāvaṃ gacchatīti vuccati, tathā rasādayopi rudhirādikoṭṭhāsaṃ. Tenāha ‘‘rasādibhāvena vivekaṃ gacchatī’’ti.

Sabhāvalakkhaṇatoti asucibhāvena lakkhitabbato.

48.Yāthāvasarasalakkhaṇanti rasitabboti raso, paṭivijjhitabbo sabhāvo, attano raso saraso, yāthāvo saraso, yāthāvasaraso yāthāvasaraso eva lakkhitabbattā lakkhaṇanti yāthāvasarasalakkhaṇaṃ. Atha vā yāthāvasarasalakkhaṇanti aviparītaṃ attano pavattisaṅkhātaṃ kiccañceva pīḷanasaṅkhātaṃ lakkhaṇañca. ‘‘Idaṃ kiccaṃ, idaṃ lakkhaṇa’’nti avijjāhetu ñātuṃ na sakkoti, tabbisayañāṇuppattiṃ nivārentī chādetvā pariyonandhitvā tiṭṭhatīti vuttā. Tena vuttaṃ ‘‘jānituṃ paṭivijjhituṃ na detī’’ti. Tayidamassā kiccanti kiccato kathitā. Kathitāti ca vuttā, yato ca avijjā asampaṭivedharasāti vuccati. Jāyati etthāti jāti, uppattiṭṭhānaṃ. Yadipi nirodhamagge avijjā ārammaṇaṃ na karoti, te pana jānitukāmassa tappaṭicchādanavasena anirodhamaggesu nirodhamaggaggahaṇassa kāraṇabhāvena pavattamānā tattha uppajjatīti vuccati, tesampi avijjāya uppattiṭṭhānatā hoti, itaresaṃ ārammaṇabhāvena cāti.

Atthānatthanti hitāhitaṃ. Sammohavinodaniyaṃ pana ‘‘atthattha’’nti (vibha. aṭṭha. 226) vuttaṃ, tattha attho eva atthatthoti atthassa aviparītatādassanatthaṃ dutiyena atthasaddena visesanaṃ. Na hi ñāṇaṃ anatthe ‘‘attho’’ti gaṇhātīti. Kāraṇākāraṇanti etthāpi evaṃ daṭṭhabbaṃ. Atthatthanti vā āmeḍitavacanaṃ sabbesaṃ atthānaṃ pākaṭakaraṇabhāvappakāsanatthaṃ, phalaṃ phalanti attho, hitapariyāyepi eseva nayo. Nti atthānatthādikaṃ. Ākāranti atthādikāraṇameva.

Paṭividdhassa puna avekkhanā paccavekkhaṇā. Ducintitacintitādilakkhaṇassa bālassa bhāvo bālyaṃ. Sampajānātīti samaṃ pakārehi jānāti. Balavamoho pamoho. Samantato mohanaṃ sammoho. Duggatigāmikammassa visesapaccayattā avindiyaṃ. Vindatīti labhati. Anavajjadhammānaṃ vijjā viya visesapaccayo na hotīti vindiyaṃ na vindati. Ayaṃ avijjāya vemattatāti ayaṃ ‘‘dukkhe aññāṇa’’ntiādinā kiccajātilakkhaṇehi vutto avijjāya aviseso. Vijjātiādīnaṃ vuttanayānasārena attho veditabbo.

Pāsāṇasakkharavālikāvirahitā bhūmi saṇhāti ‘‘saṇhaṭṭhenā’’ti vuttaṃ.

Tattakamevakālanti pañcakappasatāni. Vibhūtaṃ samattikkantaṃ rūpasaññāsaṅkhātaṃ rūpaṃ etāyāti vibhūtarūpaṃ, samāpattinti padattho. Na hi kāci arūpasamāpatti rūpasaññāsahagatā pavattīti. Nirodhasamāpattiyaṃ vattabbameva natthi, tattha nevasaññānāsaññāyatanasamāpattiyā visuṃ gahitattā vuttaṃ ‘‘sesāruppasamāpattiyo’’ti.

Damathaṃ anupagacchanto duṭṭhasso khaluṅkasso. Uttaridamathāyāti ariyamaggadamathāya.

Itaroti dukkhāpaṭipado khippābhiñño, sukhāpaṭipado ca khippābhiñño. Ubhayatobhāgehīti rūpakāyanāmakāyabhāgehi. Ubhayatoti vikkhambhanasamucchedavimuttivasena.

Anekopīti sabhāvena anekopi. Ekasaddābhidheyyatāyāti sāmaññasaddābhidheyyatāya.

Adhiṭṭhānahāravibhaṅgavaṇṇanā niṭṭhitā.

15. Parikkhārahāravibhaṅgavaṇṇanā

49.‘‘Hinotī’’ti padassa atthaṃ dassento ‘‘kāraṇabhāvaṃ gacchatī’’ti āha anekatthattā dhātūnaṃ. Etīti āgacchati, uppajjatīti attho.

Avijjāyapi hetubhāveti ettha avijjā anantarāya avijjāya anantarasamanantarūpanissayanatthivigatāsevanapaccayehi, anantarāya pana sahajātāya sahajātaaññamaññanissayasampayuttaatthiavigatahetupaccayehi, asahajātāya upanissayakoṭiyā eva paccayo hotīti veditabbaṃ. Attano phalaṃ karotīti kāraṇanti āha ‘‘kāraṇabhāvo ca phalāpekkhāyā’’ti.

Nibbattiattho phalattho phalasaṅkhāto attho.

Yo sabhāvoti puññādiabhisaṅkhārānaṃ yo abhisaṅkharaṇasabhāvo, so hetu. Sesapadesūti viññāṇādipadesu. Yathāvuttappabhedoti ‘‘asādhāraṇalakkhaṇo hetū’’tiādinā vuttappabhedo. Yo kocipaccayoti janakādibhedaṃ yaṃ kiñci kāraṇaṃ. Abhisaṅkharaṇatoti paccakkhato, paramparāya ca nibbattanato.

Parikkhārahāravibhaṅgavaṇṇanā niṭṭhitā.

16. Samāropanahāravibhaṅgavaṇṇanā

50.Suttena gahiteti sutte vutte. Padaṭṭhānaggahaṇaṃ adhiṭṭhānavisayadassanatthaṃ, vevacanaggahaṇaṃ adhivacanavibhāgadassanatthanti yojanā. Visayādhiṭṭhānabhāvatoti visayasaṅkhātapavattiṭṭhānabhāvato. Vanīyatīti bhajīyati. Vanatīti bhajati sevati. Vanuteti yācati, patthetīti attho . Pañca kāmaguṇā kāmataṇhāya kāraṇaṃ hoti ārammaṇapaccayatāya. Nimittaggāho anubyañjanaggāhassa kāraṇaṃ hoti upanissayatāyāti evaṃ sesesupi yathārahaṃ kāraṇatā vattabbā.

51.‘‘Kāye kāyānupassī viharāhī’’tiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā lakkhaṇahāravibhaṅgavaṇṇanāyaṃ (netti. aṭṭha. 23) vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – rūpadhammapariññāyāti rūpūpikaviññāṇaṭṭhitipariññāya.

‘‘Dukkha’’nti passantī sā vedanānupassanāti yojetabbaṃ. Vedanāhetupariññāyāti phassapariññāya. ‘‘Vedanāvasenā’’ti padena attanā uppāditadukkhavasena. Vedanāpariññāyāti vedanūpikaviññāṇaṭṭhitipariññāya. Niccābhinivesapaṭipakkhato aniccānupassanāyāti adhippāyo. Niccasaññānimittassāti niccasaññāhetukassa. Saññāpariññāyāti saññūpikaviññāṇaṭṭhitipariññāya. Paṭhamamaggavajjhattā agatigamanassa vuttaṃ ‘‘diṭṭhābhinivesassa…pe… agatigamanassa cā’’ti.

Saṅkhārapariññāyāti saṅkhārūpikaviññāṇaṭṭhitipariññāya.

Samāropanahāravibhaṅgavaṇṇanā niṭṭhitā.

Niṭṭhitā ca hāravibhaṅgavaṇṇanā.

1. Desanāhārasampātavaṇṇanā

‘‘Eva’’ntiādi hārasampātadesanāya sambandhadassanaṃ. Tattha purimena upamādvayena suparikammakatamaṇikoṭṭimasadisī, suviracitajambunadābharaṇasadisī ca pāḷi. Tattha katanānāvaṇṇapupphūpahārasadisī, vividharaṃsijālāsamujjalabaddhanānāratanāvalisadisī ca hāravibhaṅgadesanāti dasseti. Pacchimena tassa paṇītamahārahe jaṭāhi saddhiṃ dukkaratarataṃ dīpeti. Yāyaṃ gāthā vuttāti yojanā.

52. Yasmāyaṃ hāravibhaṅgavāro nappayojeti yathāvuttena kāraṇena, tasmā sā hāravibhaṅgavārassa ādimhi na paccāmaṭṭhāti adhippāyo . Hārasampātavāro pana taṃ payojetīti yasmā pana hārasampātavāro taṃ gāthaṃ payojeti yathāvutteneva kāraṇena, tasmā ‘‘soḷasa…pe… āhā’’ti āha. Yojanānayadassananti yojanāya nayadassanaṃ.

Tenāti ‘‘taṃ maccuno pada’’nti vacanena. Sabbaṃ vipallāsanti dvādasavidhampi vipallāsaṃ. Sāmaññassa…pe… voharīyati yattha patiṭṭhitaṃ sāmaññaṃ, so viseso. Atthato pana saññādayo eva rūpādivisayaṃ viparītākārena gaṇhante vipallāsoti dassento ‘‘saññāvipallāso’’tiādimāha.

Indajālādivasena maṇiādiākārena upaṭṭhahante upādānakkhandhapañcake ahaṃmamādikāraṇatāya niruttinayena ‘‘attā’’ti vuccamāno taṃbuddhivohārappavattinimittatāya attabhāvo sukhādīnaṃ vatthutāya ‘‘attabhāvavatthū’’ti pavuccatīti āha ‘‘tehī’’tiādi. Tesanti upādānakkhandhānaṃ. Vipallāsānaṃ pavattiākāro ‘‘asubhe subha’’ntiādi. Visayo kāyavedanācittadhammā. Avijjā ca…pe… eva sammohapubbakattā sabbavipallāsānaṃ. Ca-saddo subhasukhasaññānanti etthāpi ānetvā yojetabbo.

Tatthāyaṃ yojanā – ‘‘avijjā ca subhasukhasaññānaṃ paccayo eva, na taṇhā eva, avijjā subhasukhasaññānañca paccayo, na niccaattasaññānaṃ evā’’ti. Evaṃ santepi purimānaṃ dvinnaṃ viparītasaññānaṃ taṇhā, pacchimānaṃ avijjā visesapaccayoti dassento āha ‘‘tathāpī’’tiādi. Avijjāsīsena cettha diṭṭhiyā gahaṇaṃ veditabbaṃ. Tenāha ‘‘diṭṭhinivutaṃ citta’’nti , ‘‘yo diṭṭhivipallāso’’ti ca ādi, yathā ca avijjāsīsena diṭṭhiyā gahaṇaṃ, evaṃ diṭṭhisīsena avijjāyapi gahaṇaṃ siyāti āha ‘‘diṭṭhisīsena avijjā vuttā’’ti. Taṇhāvijjāsu subhasukhasaññānaṃ yathā taṇhā visesapaccayo, na evaṃ avijjā. Niccaattasaññānaṃ pana yathā avijjā visesapaccayo, na tathā taṇhāti dassento ‘‘moho visesapaccayo’’ti āha.

Pacchimānaṃ dvinnaṃ…pe… hotīti atītaṃse taṇhābhinivesassa balavabhāvābhāvato. Teneva hi ‘‘so atītaṃ rūpaṃ attato samanupassati’’cceva vuttaṃ, na ‘‘abhinandatī’’ti. Taṇhāvipallāsoti taṇhaṃ upanissāya pavatto vipallāso, na hi taṇhā sayaṃ vipallāso. Tenāha ‘‘taṇhāmūlako vipallāso’’ti. Diṭṭhābhinandanavasenāti taṇhupanissayadiṭṭhābhinandanavasena, yato so ‘‘taṇhāvipallāso’’ti vutto. Etenāti ‘‘yo taṇhāvipallāso’’tiādipāṭhena. Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, pañca paramadiṭṭhadhammanibbānavādā ca, yathā attano gatāya, nibbānappattiyā ca parikappavasena subhasukhākāraggāhino, na evaṃ satta ucchedavādāti āha ‘‘yebhuyyenā’’ti. Paṭipakkhavasenapīti visuddhivasenapi. Yāva hi upakkilesā, tāva cittaṃ na visujjhateva. Yadā ca te pahīnā, tadā visuddhameva. Tenāha ‘‘na hī’’tiādi. ‘‘Arakkhitena cittenā’’ti pāḷiṃ nikkhipitvā vipallāsamukheneva desanāya niddhāriyamānattā vuttaṃ ‘‘yathānusandhināva gāthaṃ niṭṭhapetu’’nti.

Mārassāti kilesamārassa. Tassa hi vase ṭhito sesamārānaṃ hatthagato evāti. Tenāha ‘‘kilesamāraggahaṇenevā’’tiādi.

Mārabandhananti sattamārapakkhe mārassa bandhananti mārabandhanaṃ. So hi kilesabandhanabhūte attano samārakaparise maññati. Tena vuttaṃ ‘‘antali…pe… mokkhasī’’ti (mahāva. 33). Itaramārapakkhe mārova bandhananti mārabandhanaṃ. Visaṅkhāro nibbānaṃ.

Mohasampayogato cittaṃ ‘‘mūḷha’’nti vuttanti rattaduṭṭhānampi mūḷhatāya sabbhāve ‘‘mūḷha’’nti visuṃ vacanaṃ āveṇikamohavasena vuttanti dassento ‘‘dvinnaṃ momūhacittuppādānaṃ vasenā’’ti āha. Evanti evaṃ rāgādiakusalappattiyā kusalabhaṇḍacchedanato arakkhitaṃ cittaṃ hoti, sabbopi micchābhiniveso ettheva saṅgahaṃ samosaraṇaṃ gacchatīti āha ‘‘micchādiṭṭhi…pe… veditabba’’nti. Sabbepīti ‘‘arakkhitaṃ, micchādiṭṭhihataṃ, thinamiddhābhibhūta’’nti tīhipi padehi vuttadhammā.

Cakkhunāti dvārena. Rūpanti visabhāgavatthusannissitaṃ rūpāyatanaṃ. Nimittaggāhīti ‘‘itthī’’ti vā puriso’’ti vā ‘‘subha’’nti vā ‘‘asubha’’nti vā parikappitanimittaṃ gaṇhāti, tassa vā gahaṇasīlo. Anubyañjanaggāhīti hatthapādahasitakathitādippabhede kilesānaṃ anu anu byañjanato anubyañjanasaññite ākāre gaṇhāti, tesaṃ vā gahaṇasīlo. Yatvādhikaraṇanti yaṃ nimittaṃ, nimittānubyañjanaggahaṇanimittanti attho. Evaṃ ‘‘cakkhundriyaṃ asaṃvutaṃ viharanta’’nti, yo ‘‘nimittaggāhī, anubyañjanaggāhī’’ti ca vutto puggalo, tamenaṃ cakkhundriyaṃ cakkhudvāraṃ asaṃvutaṃ satikavāṭena apihitaṃ katvā vattantaṃ, tassa ca rūpassa iṭṭhākāraggahaṇe abhijjhā, aniṭṭhākāraggahaṇe domanassaṃ, asamapekkhane moho micchābhinivese micchādiṭṭhīti evaṃ abhijjhābyāpādā, aññe ca lāmakaṭṭhena pāpakā akosallasambhūtaṭṭhena akusalā dhammā anvāssaveyyuṃ anu anu pavatteyyuṃ.

Tassa saṃvarāya na paṭipajjatīti tassa cakkhudvārassa saṃvarāya satikavāṭena pidahanatthaṃ na paṭipajjati. Sā pana appaṭipatti cakkhundriyassa anārakkhāsaṃvarassa anuppādoti dassento ‘‘na rakkhati…pe… āpajjatī’’ti āha. Javane uppajjamānopi hi asaṃvaro tena dvārena pavattanato ‘‘cakkhundriyāsaṃvaro’’tveva vuccatīti. Sesadvāresupi vuttanayeneva attho veditabbo. ‘‘Pubbantakappanavasena cā’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassento ‘‘saṅkhepato ca vitthāro añño’’ti katvā taṃ samuccinanto ‘‘yā ca kho imā’’tiādimāha.

Yathāvuttā akusalā dhammāti dvādasa akusalacittuppādadhammā, tesaṃ vatthūni vā. Te hi samudayavajjā pañcupādānakkhandhā. ‘‘Eva’’nti iminā nettipāḷiyaṃ, aṭṭhakathāyañca niddhāritappakārena. Idhāti imissaṃ ‘‘arakkhitena cittenā’’ti gāthāyaṃ.

Yadipi desanāhārasampātapāḷiyaṃ ‘‘tasmā rakkhitacittassā’’ti gāthā sarūpato na gahitā, atthato pana ‘‘tesaṃ bhagavā pariññāyā’’tiādinā gahitā evāti tassā gahitabhāvaṃ vibhāvetuṃ ‘‘kathaṃ desetī’’ti pucchitvā ‘‘tasmā rakkhitacittassā’’ti gāthaṃ uddhari.

Yonisomanasikārena kammaṃ karontoti ‘‘so ‘idaṃ dukkha’nti yoniso manasi karotī’’tiādinā nayena vipassanāsaṅkhātena yonisomanasikārena bhāvanākammaṃ karonto, bhāventoti attho . Yathābhūtañāṇanti ñātapariññāya pubbabhāgavipassanāya ‘‘avijjāsamudayā rūpasamudayo, avijjānirodhā rūpanirodho’’tiādinā (paṭi. ma. 1.50) samapaññāsāya ākārehi. Nirayagatiyaṃ dukkhadukkhatā, sugativisese brahmalokekadese saṅkhāradukkhatā, itarattha dve tissopīti dassento āha ‘‘yathāsambhavaṃ tividhadukkhatāyogenā’’ti.

Desanāhārasampātavaṇṇanā niṭṭhitā.

2. Vicayahārasampātavaṇṇanā

53.Kusaladhammārammaṇāti kusaladhamme uddissa pavattimattaṃ sandhāya vuttaṃ, na tesaṃ ārammaṇapaccayataṃ idha ‘‘kusalā dhammā’’ti lokuttaradhammānaṃ adhippetattā. Na hi kadāci anupādāniyā dhammā upādānārammaṇā honti. Phaladhamme uddissa pavattāya taṇhāya gahitattā ‘‘kusala…pe… daṭṭhabbo’’ti vuttaṃ. Desanāhāreti desanāhārasampāte. Kathaṃ pana kusalabhāvoti ‘‘kusalā’’ti vacanamattaṃ gahetvā codeti, tañca nidassanamattaṃ daṭṭhabbaṃ, pahānahetubhāvopissā siyā codakena sampaṭicchitova. ‘‘Mānopi duvidho’’tiādinā mānassa ca tassā taṇhāya ca sevitabbabhāvo akusalānaṃ pahānāya, kusalānaṃ uppattiyā ca paccayabhāvato.

Nekkhammassitaṃ domanassaṃ nāma ‘‘ariyabhūmiṃ pāpuṇituṃ nāsakkhi’’nti anusocato uppannaṃ domanassanti sambandho. Evanti iminā pāḷiyaṃ vuttappakārena, pihaṃ upaṭṭhapetvā chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvāti yojanā. Iṭṭhārammaṇañcettha yathāvuttaanusocanadomanassuppattīnaṃ yathābhiniviṭṭhassa ārammaṇassa aniṭṭhatāyāti dassanatthaṃ. ‘‘Kathaṃ nekkhammavasenā’’ti padassa atthaṃ vivarituṃ ‘‘vipassanāvasenā’’tiādi vuttaṃ. Vipassanādivinimuttā vā paṭhamajjhānādivasena vuttā kusalā dhammā idha nekkhammaṃ. Anussatiggahaṇena upacārajjhānameva gahitanti ‘‘paṭhamajjhānādivasenā’’ti vuttaṃ. Ādisaddena dutiyajjhānato paṭṭhāya yāva aggaphalā uparivisesā saṅgahitā. Yāya paññāvimuttiyā.

Upekkhāsatipārisuddhibhāvenāti upekkhājanitasatipārisuddhisabbhāvena. Kammayogganti vipassanābhāvanādikammassa yoggaṃ anurūpaṃ anucchavikaṃ. Assaddhiyeti assaddhiyahetu, ‘‘assaddhiyenā’’tipi paṭhanti, so evattho. Obhāsagatanti ñāṇobhāsagataṃ. Kāmaṃ pubbepi paññā vuttā, assaddhiyādīhi pana aññesaṃ kilesānaṃ vidhamanampi paññāya eva hoti, sā ca evaṃbhūtāti dassanatthaṃ ‘‘obhāsagataṃ kilesandhakāre na iñjatī’’ti vuttaṃ.

Kopo kodho. Appaccayo domanassaṃ. Iddhividhañāṇādikā cha abhiññā pākaṭā evāti ‘‘dve ca visese’’ti vuttadhamme dassetuṃ ‘‘manomayiddhi, vipassanāñāṇañcā’’ti āha. Aṅgaṇāni rāgādayo. Upakkilesā abhijjhāvisamalobhādayo. Anulomanaṃ tadekaṭṭhatā. Phandanā dubbalā vikkhepappavatti. Balavatī anavaṭṭhānaṃ. Sabbo micchābhiniveso ayonisomanasikārena hoti, micchāvitakkena ca. Tattha ayonisomanasikāro akusalacittuppādo tappariyāpanno micchāvitakko vikkhepasahito evāti vuttaṃ ‘‘micchābhinivesahetutāya diṭṭhipakkho’’ti vuttañhetaṃ ‘‘vitakkopi diṭṭhiṭṭhānaṃ, ayoniso manasikāropi diṭṭhiṭṭhāna’’nti (paṭi. ma. 1.124).

Atha vā iñjanāti phandanā, diṭṭhaparittāso. Yathāha ‘‘tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitavipphanditamevā’’ti (dī. ni. 1.105 ādayo). Aṭṭhitīti anavaṭṭhānaṃ, diṭṭhivitakko. Tena hi puthujjano kāle sassataṃ, kāle ucchedanti taṃ taṃ diṭṭhiggahaṇaṃ pakkhandanto sattato paribbhaṭṭhaandho viya, samudde vissaṭṭhavāhanikā viya, yante yuttagoṇo viya ca tathā tathā paribbhamati. Tenāha ‘‘diṭṭhiyopi diṭṭhiṭṭhānaṃ, vitakkopi diṭṭhiṭṭhāna’’nti (paṭi. ma. 1.124) ca. Etasmiñca pakkhe micchābhinivesatāya, micchābhinivesahetutāya ca tassā dve pakkhāti ekadesasarūpekaseso katoti veditabbaṃ.

‘‘Eva’’ntiādinā ‘‘so uparima’’ntiādipāḷiyaṃ sambandhaṃ dasseti. Paṭighasaññāti bhummatthe paccattavacananti dassento ‘‘paṭigha…pe… saññāsū’’ti āha. Rūpāvacarasaññāti saññāsīsena rūpāvacarajjhānāni vadati. Nānattasaññāti nānāsabhāvā, nānāsabhāve vā ārammaṇe saññā. Ṭhapetvā paṭighasaññā avasiṭṭhakāmāvacarasaññā hetā. Tā samatikkamatīti tā rūpasaññānānattasaññāyo ārammaṇehi saddhiṃ sammadeva atikkamati.

Rūpāvacarajjhānobhāsopi kasiṇārammaṇā. Kasiṇanissando hi āruppajjhānuppatti. Dassananti kasiṇarūpānaṃ dassanaṃ. Abhijjhābyāpādappahānena saddhiṃ vīriyārambho upakārako samatho satipassaddhiyo parikkhāraṅgatā vuttā eva. Satirahitaṃ sammasanaṃ nāma natthīti ‘‘yā upaṭṭhitā sati asammuṭṭhā, ayaṃ vipassanā’’ti vuttaṃ. Tena satisīsena vipassanā gahitāti dasseti. Sammosānaṃ pahānamāhāti sambandho.

54. Paccuppannasukhaāyatisukhavipākakiriyanirāmisaakāpurisasevitabhāvehi eva sesā pāḷiyaṃ etassa samādhissa santapaṇītatādivisesā vuttā, tepi idha saṅgahitāti tesaṃ padānaṃ atthaṃ dassento ‘‘aṅgasantatāyā’’tiādimāha. Tattha aṅgasantatāyāti phalajhānaṅgānaṃ upasantatāya. Kilesadarathasantatāyāti kilesadarathapaṭippassaddhiyā. Paṇītoti uḷāro. Ekodibhāvenāti maggasamādhisaṅkhātena ekodibhāvena. Ekodibhāvanti samādhānaṃ. Lokiyasamādhissa paccanīkanīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni, aññe ca kilesā vāretabbā. Imassa pana arahattasamādhissa paṭippassaddhakilesattā na niggahetabbaṃ, vāretabbañca atthīti so maggānantaraṃ samāpattikkhaṇeva appayogeneva adhigatattā, ṭhitattā ca aparihānivasena vā adhigatattā nasasaṅkhāraniggayhavāritagato.

‘‘Sativepullappatto’’ti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti. ‘‘Yathāparicchinnakālavasenā’’ti etena paricchinnasatiyā satoti dasseti.

Vakkhamānenāti ‘‘pītipharaṇā’’tiādinā anantaraṃ vakkhamānena. ‘‘Pītipharaṇatā’’ti pana pāḷi āgatā. Taṃ ‘‘pañcaṅgiko sammāsamādhī’’ti (dī. ni. 3.355) samādhiaṅgabhāvena paññā uddiṭṭhāti katvā vuttaṃ. Tato eva aṭṭhakathāyaṃ ‘‘pītipharaṇatā’’tiādīnañca atthasaṃvaṇṇanā katā. Tattha ‘‘so imameva kāyaṃ vivekajena pītisukhena abhisandetī’’tiādinā (dī. ni. 1.226) nayena pītiyā, sukhassa ca pharaṇaṃ veditabbaṃ. Sesaṃ suviññeyyameva.

Samādhivasena samatho uddhaṭoti sabhāvavasena samatho uddhaṭo, na upakārakadhammavasenāti adhippāyo.

55. Rāgapaṭipakkhattā samādhissa ‘‘adhicittasikkhāya sikkhanto’’ti vuttaṃ. Vuttanayānusārenāti ‘‘sukhapaṇidhiādisamugghāṭanena appaṇihito’’tiādinā. Ettha ca saṅkhārānaṃ khaṇabhaṅgurataṃ sammadeva passantassa na rāgo patiṭṭhaṃ labhatīti aniccānupassanā rāgacaritassa sappāyā vuttā, tathā saṅkhārānaṃ sabhāvadukkhataṃ sammadeva passantassa pakatiyāpi dukkhitesu dukkhuppādanaṃ vaṇe khārodakasekasadisanti na doso patiṭṭhaṃ labhatīti dukkhānupassanā dosacaritassa sappāyā vuttā, tathā saṅkhāresu sammadeva ghanavinibbhoge kate attasuññatāya upaṭṭhahamānāya na moho patiṭṭhaṃ labhatīti anattānupassanā mohacaritassa sappāyā vuttāti veditabbaṃ. Rāgapaṭipakkhattā samādhissa ‘‘adhicittasikkhāya sikkhanto’’ti vuttaṃ. Esa nayo itaresu. Sesamettha suviññeyyaṃ.

Khantibahulo uppannaṃ aratiṃ anabhiratiṃ abhibhuyya viharanto sukhena samādhiṃ adhigacchatīti khantippadhānatāpi samathapakkhabhajanassa kāraṇaṃ vuttā. Uṭṭhānaṃ sampajjatīti sampannakāyikavīriyaṃ. Sammākammantavāyāmānaṃ yo kāyikādivikappo vutto pāḷiyaṃ, so nesaṃ kāyikassa payogassa samuṭṭhānavasena veditabbo.

‘‘Khippādhigamo’’ti iminā maggāsevanabhāvaṃ dasseti. ‘‘Vipassanāya vimuttādhigamo’’ti iminā vipassanānubhāvena samucchedavimutti vikkhambhanavimutti viya samathānubhāvenāti dasseti. Lokiyehīti nissakkavacanaṃ. Mahantānanti uḷārānaṃ, paṇītānanti attho.

56.Tanti vicayahāraṃ. Visaṃvādanahetūnaṃ lobhādīnaṃ pāpadhammānaṃ. Sodhentoti yathā saraṇādivisayā aññāṇādisaṃkilesā na pavattanti, evaṃ sodhento. Paripūrentāti yathā sīlaṃ akhaṇḍādibhāvena paripuṇṇaṃ hoti anūnaṃ, evaṃ paripūrentā.

‘‘Tathāpaṭipajjanto’’ti iminā satthu mahāpatikārabhāvo paripuṇṇo dassitoti paṭhamavāde ‘‘dassanābhūmiñca bhāvanābhūmiñcā’’ti vuttaṃ.

Yassa atthāyāti yassa yassa pahānatthāya. Tathā paṭipannassāti yathā asubhajjhānādiṃ pādakaṃ katvā anāgāmimaggādiadhigamo hoti, tathā paṭipannassa.

Vadhitanti ghātitaṃ.

‘‘Manussabhūto’’ti idaṃ pubbāparāpekkhaṃ katvā ‘‘pitā manussabhūto khīṇāsavo’’ti ca tathā ‘‘mātā manussabhūtā’’ti yojetabbaṃ. Bhedānurūpassa sāvanaṃ anussāvanaṃ, bhedānurūpena vā vacanena viññāpanaṃ.

57.Manussattanti manussajātitā. Liṅgasampattīti purisabhāvo. Hetūti manovacīpaṇidhānasiddhiyā saddhiṃ pubbahetusampadā. Satthāradassananti satthu sammukhībhāvo. Guṇasampattīti abhiññāsamāpattilābho. Adhikāroti attano sarīranirapekkhaṃ satthu upakārakaraṇaṃ. Chandatāti buddhabhāvāya daḷhacchandatā anivattidhammatā.

Na uppajjantīti pana atthīti ‘‘na me ācariyo atthi, sadiso me na vijjatī’’tiādi (ma. ni. 1.285; 2.341; kathā. 405; mahāva. 11; mi. pa. 4.5.11) imissā lokadhātuyā ṭhatvā vadantena bhagavatā ‘‘kiṃ panāvuso sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavato samasamo sambodhiyanti evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyya’’nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti (dī. ni. 3.161; a. ni. 1.277) imaṃ suttaṃ dassentena dhammasenāpatināva buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

Khettapariggaho kato nāma hoti ‘‘idaṃ buddhakhettaṃ nāmā’’ti.

Evaṃ ṭhānāṭṭhānabhāvaṃ gatāti vuttappakārena ṭhānabhūtā, vuttanayena vā aññepi yathārahaṃ ṭhānāṭṭhānabhāvena pavattā. Sattapaññattiyā upādānabhūtāti indriyabaddhe khandhe sandhāya vadati.

58.Phalassapaccakkhakāritāti ‘‘imassa kammassa idaṃ phala’’nti taṃtaṃkammaphalāvabodho. Appadānābhāvoti paccayasamavāye kammassa ekantato phaluppādanaṃ. Tenāha ‘‘katūpacitāna’’nti.

59.Ajjhositavatthunāti taṇhābhinivesavasena abhiniviṭṭhavatthunā. Rūpabhavaarūpabhavādināti bhavataṇhā viya sayaṃ dasseti.

Khandhattayavasenāti sīlādikkhandhattayavasena. Paṭipadāvibhāgenāti ‘‘sabbatthagāminī’’ti ādipaṭipadāya bhedena.

Tatthatatthagāminīti nirayādinibbānanti dvīsu gandhabbaṭṭhānesu tattha tattheva gamanasīlā. Sabbatthagāminīti yathāvuttesu sabbaṭṭhānesu ca gamanasīlā.

Sañjīvo kāḷasuttaṃ saṅghāto roruvo mahāroruvo tāpano mahātāpano avīcīti ete aṭṭha mahānirayā. Ekekassa cattāri cattāri dvārāni, ekekasmiṃ dvāre cattāro cattāro gūthanirayādayoti evaṃ soḷasa ussadaniraye vaṇṇenti.

Sakkasuyāmādiko jeṭṭhakadevarājā. Pajāpativaruṇaīsānādayo viya dutiyādiṭṭhānantarakārako paricārako.

Kilesakāmapakkheti ‘‘saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmoti (mahāni. 1) ettha vuttasaṅkappavasena vuttaṃ. Sopi hi vibādhati, upatāpeti cāti kilesattasambhavato kilesakāmo vutto, na kilesavatthubhāvato. Kāmapaṭisaṃyuttoti kāmarāgasaṅkhātena kāmena sampayutto, kāmapaṭibaddho vā. Aññesu ca kāmapaṭisaṃyuttesu dhammesu vijjamānesu vitakke eva kāmasaddo dhātusaddo niruḷhoti veditabbo vitakkassa kāmasaṅkappavuttiyā sātisayattā. Esa nayo byāpādadhātuādīsu. Parassa, attano ca dukkhāpanaṃ vihiṃsā. Taṃ tu micchāhi vihiṃsā.

Bījādidhātunānattavasena khandhādinānattaṃ veditabbaṃ. Khandhoti dvidhābhūtaggo.

60.Ajjhāsayadhātūti ajjhāsayasabhāvo. Yathā gūthādīnaṃ sabhāvo eso yaṃ gūthādīheva saṃsandati, evaṃ puggalānaṃ ajjhāsayassevesa sabhāvo, yaṃ dussīlādayo dussīlādikeheva saṃsandanti.

Saddhāmūlakattā kusalakiriyāya vuttaṃ ‘‘yaṃ saddhāvasenā’’tiādi. Tathā hi vuttaṃ ‘‘saddhā bīja’’nti (su. ni. 77). Yaṃ lobhavasena, saddhāvasena ca dosavasena, saddhāvasena ca mohavasena , saddhāvasena cāti yojetabbaṃ. Vīriyavasenāti sammappadhānavīriyavasena. Paññāvasenāti maggasammādiṭṭhivasena.

Akusalassa kammassa katokāsatāya pāḷiyaṃ vuttattā ‘‘vipākāvaraṇena nivuta’’nti vuttaṃ. Taṃ pana nidassanamattaṃ daṭṭhabbaṃ kammāvaraṇādīhipi nivutatāya icchitattā. Tathā hi yathā devadattaṃ kokālikaṃ sunakkhattaṃ licchaviputtanti udāhaṭaṃ, yadipi bhagavā paṭivedhassa aṭṭhānataṃ disvā nibbedhabhāgiyadesanaṃ na deseti, vāsanābhāgiyaṃ pana tathārūpassa deseti evāti dassento ‘‘saccappaṭivedha’’ntiādimāha. Ajātasattuādīnanti ādisaddena saccakādīnaṃ saṅgaho daṭṭhabbo. Tassāpi bhagavā anāgate vāsanatthāya dhammaṃ desesi. Satthā hi ‘‘anāgate tambapaṇṇidīpe sāsanaṃ patiṭṭhahissatī’’ti tatthāyaṃ kulaghare nibbatto pabbajitvā kāḷabuddharakkhitatthero nāma pabhinnapaṭisambhido mahākhīṇāsavo bhavissatīti idaṃ disvā dhammaṃ desesi, so ca tathā ahosīti.

Asampuṇṇeti ekantato vipākadānasamatthatāvasena pāripūriṃ anupagate. Diṭṭhupanissayadiṭṭhisahagatassa kammaṃ sandhāya ‘‘kamme asampuṇṇe’’ti vuttaṃ. Tenāha ‘‘kilesantarāya missakaṃ kammantarāyaṃ dassetvā’’ti.

61. Diṭṭhi panettha padhānabhāvena pāḷiyaṃ gahitā sīlabbataparāmāsassa adhippetattā. Tathā hi vuttaṃ ‘‘yathā puṇṇañca govatikaṃ, acelañca kukkuravatika’’nti. Asampuṇṇattā eva hi tassa micchādiṭṭhikammasamādānassa tesaṃ bhagavā ‘‘cattārimāni, puṇṇa, kammānī’’tiādinā (ma. ni. 2.81) dhammaṃ desesi. Tāya ca desanāya te taṃ diṭṭhiṃ paṭinissajjitvā sammatte patiṭṭhahiṃsu.

62. Paguṇatāya vodānaṃ paguṇavodānaṃ. Tadeva paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā vuṭṭhānaṃ nāma hotīti āha ‘‘vuṭṭhānaṃ paguṇavodāna’’nti. Bhavaṅgavuṭṭhānaṃ bhavaṅguppatti. Bhavaṅgacitte hi uppanne taṃsamaṅgisamāpattito vuṭṭhito nāma hoti. Saññāvedayitaapagamo eva apagamavimokkho.

Idaṃ vuṭṭhānanti idaṃ yathāvuttaṃ kosallaṃ vuṭṭhānahetubhāvato vuṭṭhānaṃ. Tathā hi vuttaṃ ‘‘vodānampi tamhā tamhā samādhimhā vuṭṭhāna’’nti (vibha. 828). Imāya pana vuṭṭhānapāḷiyā asaṅgahitattā ‘‘nirodhasamāpattiyā vuṭṭhānaṃ pāḷimuttakavuṭṭhānaṃ nāmā’’ti sammohavinodaniyaṃ (vibha. aṭṭha. 828) vuttaṃ. Ye pana ‘‘nirodhato phalasamāpattiyā vuṭṭhāna’’nti pāḷiyaṃ natthīti vadeyyuṃ, te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) imāya pāḷiyā paṭisedhetabbā.

63.Ayaṃ cassa āsayoti ettha āsayajānanādinā yehi indriyehi yehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ pajānanaṃ vibhāvetīti veditabbaṃ. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balatā ca siddhā hoti.

Thāmagatoti ettha thāmagamanaṃ nāma aññesaṃ asādhāraṇo kāmarāgādīnaṃ eva āveṇiko sabhāvo veditabbo, yato ‘‘thāmagato anusayaṃ pajahatī’’ti (paṭi. ma. 3.21) vuttaṃ.

Āvajjanamatteneva sarati ākaṅkhāyattavuttikattā. Vuttañhi ‘‘ākaṅkhapaṭibaddhaṃ buddhassa bhagavato ñāṇaṃ, manasikārapaṭibaddhaṃ buddhassa bhagavato ñāṇa’’ntiādi (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5). Sabbaññutaññāṇaṃ viya hi sabbaṃ bhagavato ñāṇaṃ parikammanirapekkhanti.

64.Upakkilesavimuttattāti ettha cittādi eva upakkilesā, nibbattakassa vā kammassa pāribandhakilesā. Kasiṇakammaparikammajhānanibbattanakasiṇabhāvo cuddasavidhena cittaparidamanaṃ abhiññābhinīhāroti sabbatthāpi vīriyabalassa bahūpakārattā vuttaṃ ‘‘vīriyabhāvanābalanibbatta’’nti. Dibbasadisattāti dibbe bhavanti dibbaṃ, yathāvuttaṃ pasādacakkhu, dibbaṃ viyāti dibbaṃ, aggataṃ abhiññāṇaṃ. Dibbavihāro cattāri rūpāvacarajjhānāni. Tesaṃ vasena nibbattitvā paṭiladdhabbattā dibbaṃ, tena dibbahetukattā dibbanti vuttanti dasseti. Dibbavihārasannissitattāti rūpāvacaracatutthajjhānena nissayapaccayena nibbattattā, tena dibbanissitaṃ dibbanti dasseti. Divusaddaṃ akkharacintakā kīḷādīsu paṭhantīti vuttaṃ ‘‘taṃ sabbaṃ saddasatthānusārena veditabba’’nti. Purimā hi tayo atthā kīḷatthassa vasena, itare jutigatiatthavaseneva dassitāti.

Manussūpacāranti manussagocaraṃ. Daṭṭhuṃ na sakkā ittarakhaṇattā khaṇapaccuppannassa. ‘‘Āsannacutikā’’tiādinā santatipaccuppannavasena ‘‘cavamāne upapajjamāne’’ti vuttanti dasseti. ‘‘Mohanissandayuttattā’’tiādinā sattānaṃ hīnapaṇītattādibhāvassa mohādikammanidānahetukataṃ, nissandaphalatañca dasseti. Dibbacakkhussa pādakaṃ etesanti dibbacakkhupādakāni. Tena vuttaṃ ‘‘dibbacakkhunā saheva ijjhantī’’ti. Tāni hissa paribhaṇḍañāṇāni.

Samādīyantīti samādānāni, kammāni samādānāni etesanti kammasamādānā. Samādātabbanānāvidhakammāti attho purime atthe, dutiye pana kammāni samādāpentīti kammasamādānā, micchādiṭṭhiyā kammasamādānā micchādiṭṭhikammasamādānā, hetuatthe cetaṃ karaṇavacanaṃ.

Taṃ vācanti taṃ ariyānaṃ upavadanavācaṃ. Taṃ cittanti samuṭṭhāpakacittaṃ. Taṃ diṭṭhinti yena micchāgāhena ariye anuddhaṃseti, micchābhinivesaṃ. Ayampettha attho – yathā nāma hetusampannassa bhikkhuno visuddhaṃ sīlaṃ, samādhiñca sampādetvā ṭhitassa dandho satuppādo khippābhiññāya diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā. Evamevaṃ yo ariyūpavādī yathāvuttacittadiṭṭhīhi apakkamitvā appatirūpaṃ sabhāvaṃ ‘‘mayā, bhante, tumhākaṃ upari vutta’nti accayadesanāya te na khamāpeti, so kāyassa bhedā niraye evāti. Tesu pasannacittassa khamāpanañhettha tesaṃ vācādīnaṃ pahānaṃ paṭinissaggova. Ito sāvajjataraṃ nāma aññaṃ natthi sabbānatthavidhānato, sabbahitasukhaparidhaṃsanato ca.

Kāyassabhedāti idha kāyasaddo attabhāvapariyāyoti āha ‘‘upādinnakkhandhapariccāgā’’ti. Tadanantaranti tassa maraṇasaṅkhātassa khandhapariccāgassa anantaraṃ. Abhinibbattakkhandhattho parasaddo, anorimabhūtavatthuvisayo vā siyā, avadhivisesanamattaṃ vā. Tesu purimaṃ sandhāyāha ‘‘abhinibbattakkhandhaggahaṇe’’ti, pacchimassa pana vasena ‘‘cutito uddha’’nti.

Vuttavipariyāyenāti ‘‘suṭṭhu caritaṃ, sobhanaṃ vā carita’’ntiādinā. Hanananti ghātanaṃ.

Kāraṇākāraṇanti ṭhānāṭṭhānaṃ. Cetanācetanāsampayuttadhamme nirayādinibbānagāmipaṭipadābhūte kammanti gahetvā āha ‘‘kammaparicchedamevā’’ti. Kammavipākantaraṃ kammavipākaviseso kammavipākassa vibhāgo. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya, taṃsadisaṃ iddhividhañāṇaṃ viya vikubbituṃ, etenassa balasadisatañca nivāreti. Jhānādiñāṇaṃ viya vā appetuṃ , vikubbituñca. Yadipi hi jhānādipaccavekkhaṇāñāṇaṃ idha chaṭṭhaṃ balanti tassa savitakkasavicāratā vuttā, tathāpi jhānādīhi vinā paccavekkhaṇā natthīti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ ‘‘jhānaṃ hutvā appetuṃ, iddhi hutvā vikubbituñca na sakkotī’’ti (vibha. mūlaṭī. 831) vuttaṃ, na pana kassaci balassa jhānaiddhibhāvoti daṭṭhabbaṃ.

Vicayahārasampātavaṇṇanā niṭṭhitā.

3. Yuttihārasampātavaṇṇanā

65. Paṭipakkhapaṭibāḷhā kusalā dhammā uppajjitumeva na sakkonti, uppannāpi sammadeva attano kiccaṃ kātuṃ asamatthatāya anuppannasadisāti paṭipakkhanivāraṇena kusalānaṃ dhammānaṃ kiccakaraṇabhāvaṃ dassetuṃ ‘‘manacchaṭṭhāni…pe… bhavissatī’’ti vuttaṃ. Viharantassāti viharaṇahetu. Viharantoti etthāpi eseva nayo, tena rakkhitacittatā vuttanayena ekantato sammāsaṅkappagocaratāya ca saṃvattatīti dasseti. Vuttanayenāti micchāsaṅkappānaṃ avasaraṃ adatvā visodhitanekkhammādivitakkatāya. Aviparītamevāti kāyādiasubhādito ādānaṃ. Vinipātabhayanti duggatibhayaṃ. Sabbopi cāyamatthoti ‘‘sammāsaṅkappagocaro sammādiṭṭhi bhavissatī’’tiādīsu attho yuttiyā yutto eva anarūpakāraṇabhāvato.

Yuttihārasampātavaṇṇanā niṭṭhitā.

4. Padaṭṭhānahārasampātādivaṇṇanā

66. Yasmā vā saṃkilesato rakkhitacittassa tīṇi sucaritāni pāripūriṃ gacchanti, tasmā rakkhitacittassāti ettha yāyaṃ rakkhitacittatā, sā kāyasucaritādīnaṃ tiṇṇaṃ sucaritānaṃ padaṭṭhānanti evamettha attho veditabbo. Attādhīnanti attaparādhīnaṃ.

Tato evāti kāraṇaggahaṇena phalassa gahitattā eva.

68.Tatthaitisaddoti ‘‘paripālīyatī’’ti itisaddo.

73-4. Pāḷiyaṃ pañcindriyāni tīhi khandhehi saṅgahitānīti ettha saddhāvīriyasatindriyehi pātimokkhādi tividhaṃ sīlaṃ gahitaṃ sodhetabbattā. Tesanti tehi sīlakkhandho saṅgahito. Samādhipaññindriyehi samādhipaññākkhandhā gahitāti pākaṭoyamattho, tathā sesampīti āha ‘‘ito paresu…pe… vuttanayamevā’’ti.

76.Hetuhetusamuppannapaccayapaccayuppannasaṅkhātassāti ettha hetupaccayavibhāgo heṭṭhā vuttoyeva.

Padaṭṭhānahārasampātādivaṇṇanā niṭṭhitā.

Missakahārasampātavaṇṇanā

Idāni yasmā suttesu hārānaṃ yojanānayadassanattā hārasampātadesanā hāravibhaṅgadesanā viya na hārasarūpamattadassanattā, tasmā peṭakopadese āgatanayānusārena aparehi vipariyāyehi hārasampātayojanāvidhiṃ dassento ‘‘apicā’’tiādimāha. Tattha vijjāvijjāya kusalākusalacittappavattiyā alobhādosalobhadosāpi paramparabhāvena pavattanti nidānabhāvatoti dassento ‘‘cha dhammā…pe… mūlānī’’ti āha. Yathā ca nidānabhāvena pubbaṅgamatā, evaṃ attano vasevattanenāpi pubbaṅgamatā labbhatevāti vuttaṃ ‘‘sādhipatikānaṃ adhipati, sabbacittuppādānaṃ indriyānī’’ti. Alobhassāti alobhayuttassa cittuppādassa. Nekkhammacchandenāti kusalacchandena. Nekkhammasaddo pabbajjādīsu niruḷho. Vuttañhi –

‘‘Pabbajjā paṭhamaṃ jhānaṃ, nibbānañca vipassanā;

Sabbepi kusalā dhammā, ‘nekkhamma’nti pavuccare’’ti. (itivu. aṭṭha. 109; dī. ni. ṭī. 2.359; a. ni. ṭī. 2.2.66) –

Tesu idha kusalā dhammā adhippetā. Tena vuttaṃ ‘‘kusalacchandenā’’ti. Nekkhammacchandena upanissayabhūtena, na adhipatibhūtena. Idaṃ vuttaṃ hoti – alobhappadhāno ce cittuppādo hoti, nekkhammacchandena upanissayabhūtena mano tassa pubbaṅgamo hoti. Sesapadadvayepi eseva nayo.

Yadaggena tesaṃ dhammānaṃ mano pubbaṅgamaṃ, tadaggena tesaṃ jeṭṭhaṃ, padhānañcāti vuttaṃ ‘‘manoseṭṭhāti mano tesaṃ dhammāna’’ntiādi. Manomayatā manena katādibhāvo, so ca manassa tesaṃ sahajātādinā paccayabhāvo evāti vuttaṃ ‘‘manomayāti…pe… paccayo’’ti. Te panāti ettha pana-saddo visesatthadīpako, tenetaṃ dasseti – yadipi tesaṃ dhammānaṃ chandādayopi paccayā eva, indriyādipaccayena pana savisesaṃ paccayabhūtassa manasseva vaseneva vuttaṃ ‘‘manomayā’’ti. Tattha chandasamudānītāti yathāvuttanekkhammādichandena sammā uddhamuddhaṃ nītā, tato samudāgatāti attho. Tato eva nekkhammavitakkādito samuppannattā anāvilasaṅkappasamuṭṭhānā. Tajjāmanoviññāṇadhātusamphassena sahādhiṭṭhānato phassasamodhānā. ‘‘Phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) hi vuttaṃ. Idaṃ manokammanti kāyaṅgavācaṅgacopanaṃ akatvā saddhāsamannāgatena pasannena manasā pavattaṃ idaṃ kusalaṃ manokammaṃ. Taṃ pana anabhijjhāsahagataṃ, abyāpādasahagataṃ, sammādiṭṭhisahagatanti tividhaṃ hoti.

Bhāsatīti avisaṃvādanādinā vācaṅgacopanāvasena pavattentiyā vacīviññattiyā sādhetabbaṃ sādhetīti attho, tena kāyadvārato pavattakusalavacīkammampi saṅgahitaṃ hoti. Tathā hi vakkhati ‘‘vacīviññattivipphārato, tathā sādiyanato ca bhāsatī’’ti. Sabbampi vacīkammaṃ saccādivasena catubbidhaṃ. Karotīti attano, paresañca hitāhitāni kāraṇākāraṇehi kāyaṅgacopanāvasena pavattentiyā kāyaviññattiyā sādhetabbaṃ sādhetīti attho, tena vacīdvārato pavattakusalakāyakammampi saṅgahitaṃ hoti. Tathā ca vakkhati ‘‘kāyaviññattivipphārato, tathā sādiyanato ca karotī’’ti (netti. aṭṭha. 76 missakahārasampātavaṇṇanā). Kammapathavasena gayhamāne pāṇātipātādivasena taṃ tividhaṃ hoti. Tenāha ‘‘iti dasakusalakammapathādassitā’’ti. Dasapuññakiriyavatthuvasenāpi gāthāya attho yujjati. Tathā hi vakkhati ‘‘so pasannacitto’’tiādi. Bhāsati vā karoti vā kevalaṃ manasā pavattatīti aniyamattho -saddo. Tathā ceva saṃvaṇṇitaṃ.

Dasavidhassa kusalakammassāti dasavidhassa kusalakammapathakammassa, vakkhamānanayena vā dasapuññakiriyavatthusaṅkhātassa kusalakammassa. Nanu tattha dānādimayaṃ tividhameva puññakiriyavatthu vuttanti? Saccaṃ, taṃ pana itaresaṃ tadantogadhattā.

‘‘Sukhamanvetī’’ti saṅkhepena vuttaṃ sukhānugamaṃ vitthārena dassento ‘‘idhassu puriso’’tiādimāha. Tattha evaṃ santanti evaṃ bhūtaṃ, appahīnānusayo hutvā sukhavedanīyaphassasambhūtanti attho.

Tattha ‘‘yaṃ mano’’tiādinā gāthātthavasena catusaccaṃ niddhāreti. Ādito vavatthāpitesu khandhādīsu khandhamukhena saccānaṃ kathitattā sattānaṃ bhinnarucibhāvato nānānayehi vipassanābhūmikosallatthaṃ, pubbāparasambandhadassanatthañca evaṃ vuttaṃ ‘‘evaṃ…pe… niddhāretabbānī’’ti. Saccamukhena assādādike niddhāretvā desanāhārasampātaṃ yojetuṃ ‘‘tattha samudayenā’’tiādimāha, taṃ vuttanayameva. Yañhettha aññampi atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā, uttānatthattā cāti veditabbaṃ.

Mananalakkhaṇeti mananalakkhaṇahetu. ‘‘Mananalakkhaṇenā’’ti vā pāṭho. Īhābhāvato byāpārābhāvato. Yena pasādena samannāgatattā mano ‘‘pasanno’’ti vutto, tassa pasādassa kiccaṃ mane āropetvā āha ‘‘akālusiyato, ārammaṇassa okappanato ca pasannenā’’ti. Tathā sādiyanatoti vācāya vattabbaṃ avatvāva phassasādiyanato anujānato. Dutiye tathā sādiyanatoti kāyena kātabbaṃ yathā kataṃ hoti, tathā vācāya saṃvidhānato. Tathā pasutattāti yathā sukhamanveti, tathā upacitattā evāti attho. Tatoti tato kāraṇā, manasā pasannena, bhāsanena, karaṇena ca hetunāti vuttaṃ hoti. Anaññatthāti etasmiṃ pana atthe. Tatoti tato eva. Yo hi pasannamano tena yaṃ bhāsanaṃ, karaṇañca, tato eva naṃ sukhamanvetīti vuttaṃ hoti. Sātabhāvatoti sātavedanābhāvato. Iṭṭhabhāvatoti manāpabhāvato. Kammato vipākuppattiphaladānasamatthabhāvena kammassa nibbattattā vipākasseva anibbattattāti āha ‘‘katū…pe… anvetīti vutta’’nti kāraṇāyatta vuttitoti katabhāvahetukattā kammassāti adhippāyo. Asaṅkantitoti yasmiṃ santāne kammaṃ nibbattaṃ, tadaññasantānā saṅkamanato.

Ādhipaccayogatoti sahajātādhipativasena ādhipaccayuttattā. Sahajātadhammānañhi taṃsampayuttassa manassa vasena pubbaṅgamatā idhādhippetā. Tato evāti ādhipaccayogato eva. Manassāti upayogatthe sāmivacanaṃ. Tesaṃ dhammānanti sambandho. Kusalabhāvo yujjati pasādassa yonisomanasikārahetukattā . Nanu vibhajjabyākaraṇesu tesaṃ sāvakānaṃ saddhā uppajjatīti? Nāyaṃ saddhā, tadākārā pana akusalā dhammā tathā vuccantīti veditabbaṃ. Tathā hi vakkhati ‘‘nāyaṃ pasādo’’tiādi (netti. aṭṭha. 76 missakahārasampātavaṇṇanā). Sukhaṃ anvetīti yujjati kammassa phaladāne samatthabhāvato. Yathā hi kataṃ kammaṃ phaladānasamatthaṃ hoti, tathā kataṃ upacitanti vuccatīti.

Manopavicārā idha nekkhammasitā somanassūpavicārā, upekkhūpavicārā ca veditabbā kusalādhikārattā. Te pana yasmā cittaṃ nissāyeva pavattanti, nānissāya, tasmā vuttaṃ ‘‘mano manopavicārānaṃ padaṭṭhāna’’nti. Kusalapakkhassa padaṭṭhānanti ettha kusalo tāva phasso kusalassa vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa sahajātādinā paccayo hoti. ‘‘Phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti, phuṭṭho cetetī’’ti (saṃ. ni. 4.93) vuttaṃ. Evaṃ vedanādīnampi veditabbaṃ. Saddhādīnampi paccayabhāve vattabbameva natthi. Sabbassāti catubhūmakassa. Kāmāvacarā hi kusalā dhammā yathārahaṃ catubhūmakassāpi kusalassa paccayā honti, evaṃ itarabhūmakāpi.

‘‘Pasannena manasā bhāsatī’’ti vuttattā visesato sammāvācāpaccayaṃ bhāsanaṃ idhādhippetanti vuttaṃ ‘‘bhāsatīti sammāvācā’’ti. Tatthāyamadhippāyo ‘‘bhāsatīti yamidaṃ padaṃ, iminā sammāvācā gahitā hotī’’ti. Karotīti sammākammantoti etthāpi eseva nayo. Suparisuddhe kāyavacīkamme ṭhitassa ājīvapārisuddhi, na itarassāti vuttaṃ ‘‘te sammāājīvassa padaṭṭhāna’’nti. Tattha teti sammāvācākammantā. Yasmā pana ājīvaṭṭhamake sīle patiṭṭhitassa uppannānuppannānaṃ akusaladhammānaṃ pahānānuppādanāni, anuppannuppannānaṃ kusaladhammānaṃ uppādanapāripūriyā ca sambhavanti, tathā sammāvāyāme ṭhitasseva kāyādīsu subhasaññādividdhaṃsinī sammāsati sambhavati, tasmā vuttaṃ ‘‘sammāājīvo…pe…padaṭṭhāna’’nti. Jeṭṭhakasīlaṃ pātimokkhasaṃvaro, saddhāsādhano ca soti āha ‘‘taṃ sīlassa padaṭṭhāna’’nti.

Tesanti kāyavacīkammānaṃ. Kammapaccayatāyāti kusalakammahetukatāya.

Padattho ca vuttanayenāti ‘‘mananato ārammaṇavijānanato’’tiādinā.

Ayaṃāvaṭṭoti ayaṃ sabhāgavisabhāgadhammāvaṭṭanavasena āvaṭṭo. Ettha hi kusalamūlasammattamaggādiniddhāraṇā sabhāgadhammāvaṭṭanā. Avijjābhavataṇhānaṃ niddhāraṇā visabhāgadhammāvaṭṭanā.

Vibhattihāre padaṭṭhānabhūmivibhāgā vuttanayā, suviññeyyā cāti dhammavibhāgameva dassento ‘‘nayida’’ntiādimāha. Tattha ‘‘nayidaṃ yathārutavasena gahetabba’’nti suttassa neyyatthataṃ vatvā ‘‘yohī’’tiādinā taṃ vivarati. ‘‘Dukkhameva anvetī’’ti kasmā vuttaṃ, nanu yattha katthaci hitesitā kusalamevāti? Nayidamīdisaṃ sandhāya vuttaṃ, adhammaṃ pana dhammoti, dhammañca pana adhammoti dīpanena lokassa sabbānatthabījabhūtesu sakalahitasukhupāyapaṭikkhepakesu titthakaresu asantaguṇasambhāvanavasena pavattamicchādhimokkhaṃ sandhāya vuttaṃ. Yo hi loke appamattakampi puññaṃ kātukāmaṃ pāpikaṃ diṭṭhiṃ nissāya paṭibāhati, sopi gārayho, kimaṅgaṃ pana ariyavinaye sammāpaṭipattiṃ paṭibāhantesūti dukkhaphalāva tattha sambhāvanāpasaṃsā payirupāsanā. Tathā hi vuttaṃ – ‘‘na kho ahaṃ, moghapurisa, arahattassa maccharāyāmi, apica tuyhevetaṃ pāpakaṃ diṭṭhigataṃ…pe… dīgharattaṃ ahitāya dukkhāya saṃvattatī’’ti (dī. ni. 3.7), ‘‘yo nindiyaṃ pasaṃsati (su. ni. 663; saṃ. ni. 1.180, 181; a. ni. 4.3; netti. 92), sabbassāpi anatthassa mūlaṃ bālūpasevanā’’ti ca.

Idañhi suttanti ‘‘manopubbaṅgamā…pe…pada’’nti (dha. pa. 1, 2) paṭhamaṃ gāthaṃ sandhāya vadati. Etassāti saṃvaṇṇiyamānasuttassa.

Kiccapaññattīti adhipatipaccayasaṅkhātassa kiccassa paññāpanaṃ. Padhānapaññattīti padhānabhāvassa paññāpanā. Sahajātapaññattīti tesaṃ dhammānaṃ manasā sahabhāvapaññāpanā.

Mahābhūtātīti itisaddo ādiattho, tena mahābhūtāvinābhāvī sabbo rūpadhammo saṅgayhati.

‘‘Manopubbaṅgamā’’ti samāsapade ‘‘mano’’ti padaṃ tadavayavamattanti āha ‘‘neva padasuddhī’’ti. Tenevāha ‘‘manopubbaṅgamāti padasuddhī’’ti. ‘‘Chāyāva anapāyinī’’ti idaṃ sukhānugamassa udāharaṇamattaṃ, na yathādhippetatthaparisamāpanaṃ. ‘‘Sukhamanvetī’’ti pana yathādhippetatthaparisamāpananti vuttaṃ ‘‘padasuddhi ceva ārambhasuddhi cā’’ti.

Ekattatāti manopubbaṅgamādisāmaññaṃ sandhāya vadati. Evaṃ sesesupi. Vemattatā ‘‘manopubbaṅgamā’’tiādinā sāmaññato vuttadhamme pasādo dhāraṇāya nivattetvā pasannasaṅkhāte visese avaṭṭhāpanato. Sesesupi eseva nayo. Pasādo sinehasabhāvo, assaddhiyaṃ viya lūkhasabhāvaṃ dosaṃ vinodetīti āha ‘‘byāpādavikkhambhanato’’ti. Bahiddhāti saddheyyavatthuṃ sandhāyāha. Okappanatoti ārammaṇaṃ anupavisitvā anupakkhanditvā saddahanato.

Deyyadhammādayoti ettha ādisaddena saṃvegahirottappakasiṇamaṇḍalādayo saṅgayhanti. Iṭṭhārammaṇādayoti ādisaddena iṭṭhamajjhattārammaṇā, dvāradhammā, manasikāroti evamādīnaṃ saṅgaho daṭṭhabbo. Tathā phassoti yathā vedanādīnaṃ iṭṭhārammaṇādayo paccayo, evaṃ phassopīti paccayatāsāmaññameva upasaṃharati tathā-saddo. Vedanādīnanti hi vedanādayo tayo khandhā gahitā. Viññāṇassa vedanādayoti nāmarūpaṃ sandhāya vadati.

‘‘Sīlamayassa adoso padaṭṭhāna’’nti vuttaṃ khantipadhānattā sīlassa. Adhiṭṭhātīti anuyuñjati uppādeti. Soti evaṃ kusalacittaṃ bhāvento. ‘‘Anuppannāna’’ntiādinā bhāvanāpahānasamāropanāni dassento nibbedhabhāgiyavasena gāthāya atthaṃ vicinitvā samāropeti, evampi sakkā yojetunti vāsanābhāgiyavasena padaṭṭhānaniddese udāharīyati.

Evaṃ ‘‘manopubbaṅgamā dhammā’’ti gāthāya vasena hārasampātayojanāvidhiṃ dassetvā idāni gāthāntarena dassetuṃ ‘‘tathā dadato puñña’’ntiādimāha. Tattha bhāvanāmayanti paññābhāvanāmayaṃ.

‘‘Alobho kusalamūla’’ntiādi dānādīnaṃ alobhādipadhānattā vuttaṃ, sabbattha ca ‘‘vutta’’nti padaṃ ānetvā yojetabbaṃ. Tesanti rāgādīnaṃ. Nissaraṇanti ca parinibbānameva sandhāya vadati.

Pariccāgasīlo alobhajjhāsayo kāmesu ādīnavadassāvī sammadeva sīlaṃ paripūretīti āha ‘‘dadato…pe… padaṭṭhāna’’nti. Idha oḷārikā nāma kilesā vītikkamāvatthānaṃ, tappahānaṃ tadaṅgappahānena veditabbaṃ. Majjhimānanti pariyuṭṭhānāvatthānaṃ. Sukhumānanti anusayāvatthānaṃ. Katāvībhūmi nti khīṇāsavabhūmiṃ.

Dadatoti maggasahagatena alobhena sadevakassa lokassa abhayadānaṃ dadato. Puññanti lokuttarakusalaṃ. Saṃyamatoti maggapariyāpannehi sammāvācākammantājīvehi diṭṭhekaṭṭhādisaṃkilesato maggasaṃyamena saṃyamantassa. Veranti pāṇātipātādipāpaṃ. Kusaloti maggasammādiṭṭhiyā kusalo vicakkhaṇo. Jahāti pāpakanti tehi tehi maggehi taṃ taṃ pahātabbaṃ pāpadhammaṃ odhiso jahāti samucchindati. Tenāha ‘‘maggo vutto’’ti.

‘‘Dadato’’tiādinā pubbe avibhāgena kusalamūlāni uddhaṭānīti idāni vibhāgena tāni uddharanto ‘‘lokiyakusalamūla’’ntiādimāha.

Puthujjanabhūmi sekkhabhūmi dassitā pahānassa vippakatabhāvadīpanato. Asekkhabhūmi dassitā anupādāparinibbānadīpanato.

Saggagāminī paṭipadā pubbabhāgappaṭipatti.

Puññe kathite puññaphalampi kathitameva hotīti vuttaṃ ‘‘dadato…pe… desanamāhā’’ti. Saccakammaṭṭhānena vinā saṃkilesappahānaṃ natthīti dassento āha ‘‘kusalo…pe… desanamāhā’’ti.

Verasaddo adinnādānādipāpadhammesupi niruḷhoti vuttaṃ ‘‘evaṃ sabbānipi sikkhāpadāni vitthāretabbānī’’ti. Dvepi vimuttiyo sekkhāsekkhavimuttiyo, saupādisesaanupādisesavimuttiyo ca. Tathā hi vakkhati ‘‘nibbutoti dve nibbānadhātuyo’’tiādi (netti. aṭṭha. 76).

Kāraṇūpacārena, kāraṇaggahaṇena vā phalaṃ gahitanti āha ‘‘dve sugatiyo’’tiādi. Vaṭṭavivaṭṭasampattiyo imissā desanāya phalaṃ, tassa dānaṃ sīlaṃ bhāvanā upāyo, ‘‘sampattidvayaṃ icchantena dānādīsu appamattena bhavitabba’’nti ayamettha bhagavato āṇattīti imamatthaṃ sandhāyāha ‘‘phalādīni yathārahaṃ veditabbānī’’ti.

Vicayoti vicayahārasampāto, so vuccatīti attho. Esa nayo ito paresupi. ‘‘Tividhampi dānamaya’’ntiādinā padatthavicayaṃ dasseti, tena assādādayo, itare ca vicayahārapadatthā atthato vicitā eva hontīti. Rūpādiārammaṇassa pariccāgo vuttoti sambandho. Sabboti sakalo anavasesato kiccassa vuttattā.

Dānābhiratassa cāgādhiṭṭhānaṃ pāripūriṃ gacchatīti vuttaṃ ‘‘dadato…pe… padaṭṭhāna’’nti. Viratisacce, vacīsacce ca tiṭṭhato saccādhiṭṭhānaṃ pāripūriṃ gacchatīti vuttaṃ ‘‘saṃyama…pe… padaṭṭhāna’’nti. Kosallayogato ca pāpappahānato ca paññāpāripūriṃ gacchatīti vuttaṃ ‘‘kusalo…pe… padaṭṭhāna’’nti. Anavasesarāgādīsu pahīnesu upasamo upaṭṭhito nāma hotīti vuttaṃ ‘‘rāga…pe… padaṭṭhāna’’nti.

Kusaloti puggalādhiṭṭhānena kosallasammādiṭṭhi vuttāti āha ‘‘kusalo…pe… maggaṅgādibhāvena ekalakkhaṇattā’’ti. Ādisaddena bodhipakkhiyabhāvādiṃ saṅgaṇhāti. Khepetabbabhāvenāti pahātabbabhāvena.

Averatanti asapattataṃ. Kusaladhammehīti anavajjadhammehi, phalanibbānehīti adhippāyo. Dānassa mahapphalatā, sīlādiguṇehi satthu anuttaradakkhiṇeyyabhāvo, anupādāparinibbānanti imesaṃ paccavekkhaṇā imassa dānassa nidānanti ayamattho pāḷiyaṃ niruḷhova. Nibbacananidānasandhayo suviññeyyāvāti āha ‘‘nibbacananidānasandhayo vattabbā’’ti.

Paṭipakkhaniddesena samudayoti desanatthaṃ paṭipakkhaniddesanena niddhārito ayaṃ macchariyādisaṃkilesapakkhiko samudayo. Alobhena…pe… dānādīhīti yehi alobhādīhi dānādayo dhammā sambhavanti, tāni dānādiggahaṇeneva gahitānīti kusalamūlāni niddhāreti ‘‘imāni tīṇi kusalānī’’ti. Tesanti kusalamūlānaṃ.

Bhayahetu deti paṇṇākārādivasena. Rāgahetu deti sabhāgavatthussa. Āmisakiñcikkhahetu deti lañjādivasena. Anukampanto vā karuṇākhette. Apacayamāno guṇakhette, upakārakhette vā. Bhayūparatoti bhayena orato. Tena tathārūpena saṃyamena veraṃ na ciyateva. Evaṃ sabbassa akusalassa pāpako vipākoti yojanā.

‘‘Dadato’’tiādinā yathā dānapaṭikkhepena parivattanaṃ dassitaṃ, evaṃ pahānapaṭikkhepenapi parivattanaṃ dassetabbanti vuttaṃ ‘‘akusalo pana na jahātī’’ti.

Kammaphalaṃ saddahanto dānakiriyāyaṃ padahanto yena vidhinā dānaṃ dātabbaṃ, tattha satiṃ upaṭṭhapento cittaṃ samādahanto sammādiṭṭhiṃ purakkharonto dāne sammāpaṭipanno hotīti āha ‘‘dānaṃ nāma…pe… hotī’’ti.

Bhāvanāpahānasamāropanāni pāḷiyaṃ sarūpato viññāyantīti padaṭṭhānavevacanasamāropanāni dassetuṃ ‘‘taṃ sīlassa padaṭṭhāna’’ntiādi vuttaṃ, taṃ suviññeyyaṃ. Aññañca yadettha atthato na vibhattaṃ, taṃ vuttanayattā, uttānatthattā cāti veditabbaṃ.

Hārasampātavāravaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app