4. Paṭiniddesavāraatthavibhāvanā

1. Desanāhāravibhaṅgavibhāvanā

5. Evaṃ hārādayo sarūpato ācariyena uddesato uddiṭṭhā, niddesato ca niddiṭṭhā, amhehi ca ñātā, atha kasmā puna ‘‘tattha katamo desanāhāro’’tiādiko āraddhoti ce? Veneyyānaṃ tividhattā. Veneyyā hi atitikkhapañño nātitikkhapañño mandapaññoti tividhā honti. Tesañhi atitikkhapaññassānurūpaṃ hārādayo uddesato uddiṭṭhā, nātitikkhapaññassa anurūpaṃ niddesato niddiṭṭhā, idāni mandapaññassānurūpaṃ hārādayo vibhajitvā dassetuṃ ‘‘tattha katamo desanāhāro’’tiādiko vibhaṅgavāro āraddho. Aṭṭhakathāyaṃ pana ‘‘evaṃ hārādayosukhaggahaṇatthaṃ gāthābandhavasena sarūpato niddisitvā idāni tesu hāre tāva paṭiniddesavasena vibhajituṃ ‘tattha katamo desanāhāro’tiādi āraddha’’nti (netti. aṭṭha. 5) vuttaṃ.

Tattha ye hārādayo uddesaniddesesu niddiṭṭhā, tattha hārādīsu katamo desanāhāroti ce? Yā ‘‘assādādīnavatā’’tiādigāthā (netti. 4) vuttā, sā ayaṃ gāthā niddesavasena desanāhāro nāma, tassa ‘‘assādādīnavatā’’tiādi (netti. 4) niddesassa idāni mayā vuccamāno ‘‘ayaṃ desanāhāro kiṃ desayatī’’tiādiko vitthārasaṃvaṇṇanāviseso desanāhāravibhaṅgo nāmāti yojanā. ‘‘Ayaṃ desanāhāro kiṃ desayatī’’ti pucchitabbattā pucchaṃ ṭhapetvā ‘‘imaṃ desayatī’’ti niyametvā dassetuṃ ‘‘ayaṃ desanāhāro kiṃ desayati? Assādaṃ ādīnava’’ntiādi vuttaṃ. Tattha ayaṃ desanāhāro kiṃ desayatīti ce ? Assādaṃ desayati saṃvaṇṇeti vitthāreti, ādīnavaṃ desayati…pe… vitthāreti, nissaraṇaṃ desayati…pe… vitthāreti, phalaṃ desayati…pe… vitthāreti, upāyaṃ desayati…pe… vitthāreti, āṇattiṃ desayati saṃvaṇṇeti vitthāretīti yojano.

Ettha ca ‘‘ayaṃ desanāhāro’’ti saddo pubbāparāpekkhoti daṭṭhabbo. ‘‘‘Assādādīnavatā’tiādigāthāyaṃ (netti. 4) dassitā ime assādādayo kattha saṃvaṇṇetabbe pāḷidhamme āgatā’’ti pucchitabbattā ‘‘dhammaṃ vo, bhikkhave, desessāmī’’tiādi vuttaṃ. ‘‘‘Assādādīnavatā’tiādigāthāyaṃ (netti. 4) dassitā ime assādādayo kattha saṃvaṇṇetabbe pāḷidhamme āgatā’’ti pucchitabbattā ‘‘dhammaṃ vo, bhikkhave, desessāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessāmī’’ti paṭiññātabbe pāḷidhamme saṃvaṇṇetabbe ye assādādayo āgatā, te ayaṃ desanāhāro desayatīti adhippāyo.

Tattha dhammasaddo pariyattisaccasamādhipaññāpakatipuññāpattiñeyyādīsu bahūsu atthesu pavatto, tathāpi idha pariyattidhammeyeva pavattoti daṭṭhabbo. Atthuddeso pana aṭṭhakathāyaṃ (netti. aṭṭha. 5) vutto, tasmā idha mayā na vutto. Vo-kāropi upayogakaraṇapadapūraṇasampadānatthesu dissati ca, tathāpi idha sampadānatthevāti daṭṭhabbo. Bhikkhanti yācanti sīlakkhandhādayo, paccaye vā kāyaviññattiyāti bhikkhū, saṃsāre bhayaṃ ikkhanti paccavekkhantīti vā bhikkhū. Bhikkhaveti te bhikkhū ālapati, kimatthāyāti attano mukhābhimukhaṃ katvā dhammassavane atiussāhane niyojetuṃ ālapatīti veditabbo.

Dhammaṃ desessāmīti nāhaṃ issaratāya tumhe aññaṃ kiñci kāreyyāmi, dhammaṃyeva desessāmi, desento ca na aññesaṃ dhammaṃ sutvā sutamayañāṇānusārena desessāmi, anāvaraṇañāṇena sabbañeyyadhammesu paccakkhakāritāya idāni mayāyeva pavattiyamānaṃ dhammaṃ ahaṃ desessāmīti paṭijānāti. Ādimhi kalyāṇaṃ ādikalyāṇaṃ, ādi kalyāṇametassāti vā ādikalyāṇaṃ. Sesesupi eseva nayo. Ādikalyāṇādayo cettha atthakalyāṇādivasena vuttāti daṭṭhabbā. Tenāha – ‘‘sīlena ādikalyāṇaṃ, samādhinā majjhekalyāṇaṃ, paññāya pariyosānakalyāṇaṃ. Buddhasubuddhatāya vā ādikalyāṇaṃ, dhammasudhammatāya majjhekalyāṇaṃ, saṅghasuppaṭipattiyā pariyosānakalyāṇaṃ. Atha vā ugghaṭitaññuvinayanena ādikalyāṇaṃ, vipañcitaññuvinayanena majjhekalyāṇaṃ, neyyapuggalavinayanena pariyosānakalyāṇaṃ. Ayamevattho idhādhippeto’’ti (netti. aṭṭha. 5).

Arīyati ñāyatīti attho, ara-dhātuyā nippariyāyato ñāṇappadhāno ārammaṇikacittuppādo attho, ṭhānūpacārato atthassa ñātabbassa ārammaṇapaccayasatti attho, iti-saddena sāyeva satti parāmasīyati, ārammaṇapaccayasattisahito ārammaṇapaccayasaṅkhāto ñātabbo attho ta-paccayassa atthoti dhātupaccayānaṃ atthaviseso daṭṭhabbo. Asati bhavatīti vā attho, saha atthena yo dhammo vattatīti so dhammo sāttho, atthena samannāgato vā dhammo sāttho, saṅkāsanādichaatthapadasamāyogato vā sāttho. Ayamevattho idhādhippeto nettivisayattā. Sampannaṃ byañjanaṃ yassa dhammassāti sabyañjano. Sithiladhanitadīgharassagarulahusambandhavavatthitavimuttaniggahitasampannattā , akārantādiitthiliṅgādiekavacanādisampannattā, pamādalekhādirahitattā ca avayavo sampanno taṃsamūhattā dhammo sampannabyañjano nāma, akkharādichabyañjanapadasamāyogā vā sabyañjano. Ayamevattho idhādhippeto. Imasmiṃ ayaṃ ūno, so netabbo pakkhipitabboti upanetabbābhāvato kevalaparipuṇṇo, sīlakkhandhasamādhikkhandhapaññākkhandha- vimuttikkhandhavimuttiñāṇadassanakkhandhapāripūriyā vā kevalaparipuṇṇo. Idhāyaṃ atireko, so apanetabboti vatvā apanetabbābhāvato parisuddho, caturoghanittharaṇatthāya, lokāmisanirapekkhatāya pavattiyamānattā vā parisuddho. Seṭṭhattā brahmacariyaṃ, brahmānaṃ vā seṭṭhānaṃ ariyānaṃ cariyaṃ brahmacariyaṃ, pabbajjabrahmacariyamaggabrahmacariyasāsanabrahmacariyādīsu sāsanabrahmacariyaṃ pakāsayissāmi, paridīpayissāmīti attho.

‘‘Dhammaṃ vo, bhikkhave, desessāmi…pe… pakāsessāmī’’ti paṭiññātabbe pāḷidhamme āgate assādādayo desanāhāro desayati saṃvaṇṇeti vitthāretīti ācariyena sāmaññavaseneva vuttaṃ, tasmā desanāhāro idha pāḷiyaṃ āgataṃ imaṃ assādaṃ desayati, idha pāḷiyaṃ āgataṃ imaṃ ādīnavaṃ desayatītiādi viseso na viññātabbo, ‘‘kathaṃ viññātabbo’’ti pucchitabbattā ‘‘idha pāḷiyaṃ āgato ayaṃ assādo, idha pāḷiyaṃ āgato ayaṃ ādīnavo’’ti visesaṃ niyametvā upalakkhaṇanayena dassetuṃ ‘‘tattha katamo assādo? Kāmaṃ kāmayamānassā’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu visayavisayibhedesu assādesu katamo assādo tattha tesu pāḷidhammesu kattha pāḷiyaṃ āgatoti pucchitvā –

‘‘Kāmaṃ kāmayamānassa, tassa cetaṃ samijjhati;

Addhā pītimano hoti, laddhā macco yadicchatī’’ti. (su. ni. 772; mahāni. 1) –

Idha pāḷigāthāyaṃ yo visayabhūto assādo āgato, so ayaṃ assādetabbo assādo desanāhārassa visayoti. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ bhagavatā desito, pakāsito ca sāsanadhammo yesaṃ assādādīnaṃ dassanavasena pavatto, te assādādayo desanāhārassa visayabhūtā yattha yattha pāṭhe savisesaṃ vuttā, tato tato niddhāretvā udāharaṇavasena idhānetvā dassetuṃ ‘tattha katamo assādo’tiādi āraddha’’nti (netti. aṭṭha. 5) vuttaṃ.

Tattha assādīyateti assādo, assādetabbo vatthukāmo. Kāmīyateti kāmo, vatthukāmo ca. Taṃ kāmayatīti kāmayamāno, satto. Tassa pītiyā yuttaṃ mano etassāti pītimano. Manati jānātītiādivacanatthena macco. Kāmaṃ kāmitabbaṃ vatthu kāmayamānassa tassa sattassa etaṃ kāmitabbaṃ vatthu sace samijjhati, evaṃ sati so satto addhā pītimano hoti. Yo macco yaṃ vatthuṃ icchati, taṃ vatthuṃ so macco laddhā addhā pītimano hotīti gāthāyattho daṭṭhabbo.

‘‘Kāmaṃ …pe… pītimano hotī’’ti ettakameva avatvā ‘‘laddhā macco yadicchatī’’ti vuttattā lobhanīyaṃ vatthuṃyeva laddhā pītimano na hoti, atha kho patthetabbaṃ pūjetabbanti sabbaṃ laddhā macco pītimano ca hotīti atirekattho daṭṭhabbo.

Visayabhūto assādetabbo assādo idha pāḷiyaṃ gāthāyaṃ āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘dukkhadomanassādibhedesu ādīnavesu katamo ādīnavo kattha pāḷidhamme āgato’’ti pucchitabbattā ‘‘tattha katamo ādīnavo? Tassa ce kāmayānassā’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu dukkhadomanassādīsu ādīnavesu katamo ādīnavo tattha tesu pāḷidhammesu kattha pāḷiyaṃ āgatoti pucchitvā –

‘‘Tassa ce kāmayānassa, chandajātassa jantuno;

Te kāmā parihāyanti, sallaviddhova ruppatī’’ti. (su. ni. 773; mahāni. 2) –

Idha pāḷigāthāyaṃ yo domanassasaṅkhāto ādīnavo āgato, so ayaṃ domanassasaṅkhāto ādīnavo desanāhārassa visayoti.

Gāthāyaṃ pana kāmayati icchatīti kāmayāno. Atha vā yāyati gacchatīti yāno, kāmena yāno kāmayāno, tassa. Chando jāto yassa so chandajāto, tassa. Vijjhīyateti viddho, sallati pavisatīti sallo, sallena viddho sallaviddho. Kāmaṃ kāmayānassa chandajātassa jantuno ye kāmā labhitabbā, te kāmā kenaci antarāyena yadā parihāyanti, tadā so jantu ruppati. Kīdisova ruppati? Ayomayasallaviddho migo ruppati iva, parihīnakāmo jantu ruppatīti daṭṭhabbo. Ettha ca ‘‘ruppatī’’tivacanena domanassuppatti dassitāti daṭṭhabbā.

Domanassabhūto ādīnavo idha pāḷiyaṃ āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘magganibbānavasena duvidhesu nissaraṇesu katamaṃ nissaraṇaṃ kattha pāḷiyaṃ āgata’’nti pucchitabbattā ‘‘tattha katamaṃ nissaraṇaṃ? Yo kāme parivajjetī’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu magganibbānavasena duvidhesu nissaraṇesu katamaṃ nissaraṇaṃ tattha tesu pāḷidhammesu kattha pāḷidhamme āgatanti pucchitvā –

‘‘Yo kāme parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattatī’’ti. (su. ni. 774; mahāni. 3) –

Idha pāḷigāthāyaṃ yaṃ samativattanakaraṇaṃ maggasaṅkhātaṃ nissaraṇaṃ āgataṃ, taṃ idaṃ maggasaṅkhātaṃ samativattanakaraṇaṃ nissaraṇaṃ desanāhārassa visayanti.

Gāthāyaṃ yoti jhānalābhī vā ariyo vā. Kāmeti vuttappakāro vatthukāmo. Tesu pavattachandarāgassa vikkhambhanena vā samucchindanena vā parivajjeti. Kiṃ parivajjeti iva vajjeti? Sappassa siro siraṃ cakkhumā puriso disvā padā pādena parivajjeti iva, evaṃ parivajjeti. Sato satisampanno so puggalo loke rūpādīsu visattikaṃ imaṃ taṇhaṃ yena maggena samativattati saṃ suṭṭhu atikkamitvā vattati, idaṃ maggasaṅkhātaṃ samativattanakaraṇaṃ ekadesaṃ nissaraṇaṃ nāmāti yojetabbaṃ. ‘‘Pādā’’ti vattabbe ākārassa rassaṃ katvā ‘‘padā’’ti vuttaṃ. Pādāti ca pādena yathā ‘‘amohabhāvā amohabhāvenā’’ti. Tena vuttaṃ ‘‘attano pādenā’’ti (netti. aṭṭha. 5).

Ekadeso visayasaṅkhāto assādo idha pāḷiyaṃ āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘ekadeso visayisaṅkhāto assādo kattha pāḷiyaṃ āgato’’ti pucchitabbattā ‘‘tatthakatamo assādo? Khettaṃ vatthu’’ntiādi āraddhaṃ. Atha vā ‘‘tattha katamo assādo? Khettaṃ vatthu’’ntiādi kasmā evaṃ āraddhaṃ, nanu ‘‘tattha katamo assādo? Kāmaṃ kāmayamānassā’’tiādinā assādo vibhatto? Saccaṃ, assādo pana duvidho visayavisayivasena, tasmiṃ visayasaṅkhāto assādo pubbe vibhatto, idāni visayisaṅkhātaṃ assādaṃ vibhajituṃ ‘‘tattha katamo assādo? Khettaṃ vatthu’’ntiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu visayavisayibhedesu assādesu katamo assādo tattha tesu pāḷidhammesu kattha pāḷiyaṃ āgatoti pucchitvā –

‘‘Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;

Thiyo bandhū puthū kāme, yo naro anugijjhatī’’ti. (su. ni. 775; mahāni. 4) –

Idha pāḷigāthāyaṃ yo anugijjhanasaṅkhāto assādo āgato, so ayaṃ anugijjhanasaṅkhāto visayiassādo desanāhārassa visayoti.

Gāthāyaṃ khettanti khipīyanti bījāni ettha ṭhāneti khettaṃ. Khipantānaṃ janānaṃ khipanakiriyā khipa-dhātuyā mukhyattho, khipanakiriyājanako cittuppādo phalūpacārattho, tassa cittuppādassa upanissayapaccayabhūtassa kedārassa viruḷhāpanasatti phalūpacārattho, iti-saddena sā viruḷhāpanasattiyeva parāmasīyati, tassā sattiyā patiṭṭhaṃ kedārasaṅkhātaṃ ṭhānaṃ ta-paccayattho. Esa nayo tīsu piṭakesu evarūpesu ca vacanatthesu yathārahaṃ nīharitvā gahetabbo. Vapanti patiṭṭhahanti etthāti vatthu. Aparaṇṇādīnaṃ patiṭṭhahanaṃ vapa-dhātuyā mukhyattho, ṭhānassa patiṭṭhāpanasatti phalūpacārattho, iti-saddena sā patiṭṭhāpanasatti parāmasīyati. Tassā sattiyā patiṭṭhaṭṭhānaṃ ta-paccayattho. Khettaṃ pana pubbaṇṇavirūhanaṭṭhānaṃ, vatthu aparaṇṇavirūhanaṭṭhānaṃ.

Hinoti pavattati pītisomanassanti hi, kiṃ taṃ? Pītisomanassaṃ, rāti pavatteti jātarūpanti raṃ, kiṃ taṃ? Jātarūpaṃ, hiṃ ranti hiraṃ, dutiyātappurisasamāso. Ñāpeti tosetīti ñaṃ, kiṃ taṃ? Jātarūpaṃ. Hiraṃ hutvā ñaṃ hiraññaṃ, pavattamānaṃ pītisomanassaṃ pavattetvā jane visesena tosetīti attho gahetabbo. -saddo vuttāvuttatthasamuccayattho. Gacchanti visesenāti gāvo, rattindivaṃ asanti bhakkhanti visesenāti assā, gāvo ca assā ca gavāssaṃ. Dātabbaṃ paṭhamaṃ dentīti dā, asanti bhakkhantīti asā, datvā asā dāsā, sāmikānaṃ dātabbaṃ paṭhamaṃ datvā pacchā asanti bhakkhantīti attho. Sāmikehi vā dinnaṃ asanti bhakkhantīti dāsā, dukkhena kasirena asanti pavattantīti vā dāsā,. Mātāpitūnaṃ hadayaṃ purentīti purisā, puraṃ hitaṃ vā isanti gavesantīti purisā. Buddhapaccekabuddhacakkavattibhāvaṃ pureti kammanti puraṃ, kiṃ taṃ? Balavakammaṃ, puraṃ isanti sīlenāti vā purisā. Purisā eva hi sammāsambuddhapaccekabuddhacakkavattibhāvaṃ gacchanti. ‘‘Puri uccaṭṭhāne sentīti vā purisā. Purisā hi mātūnaṃ pituṭṭhāne ṭhitā’’ti ime vacanatthā vuttappakārā yuttāyeva atthasambhavato. Dāsā ca purisā ca dāsaporisaṃ, majjhe vuddhi. Ettha ca dāsaggahaṇena dāsīpi gahitā. Dāsā dukkaṭajanā, purisā sukhitajanāti viseso daṭṭhabbo. Ṭhanti patiṭṭhahanti ettha mātugāme puttadhītāti thiyo. Narasaddassa viggahattho heṭṭhā vuttova.

Ekadeso domanassasaṅkhāto ādīnavo idha pāḷigāthāyaṃ āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘dukkhasaṅkhāto ādīnavo kattha pāḷiyaṃ āgato’’ti pucchitabbattā ‘‘tattha katamo ādīnavo? Abalā naṃ balīyantī’’tiādi āraddhaṃ. Atha vā ‘‘tattha katamo ādīnavo? Abalā naṃ balīyantī’’tiādi kasmā evaṃ āraddhaṃ, nanu ‘‘tattha katamo ādīnavo? Tassa ce kāmayānassā’’tiādinā ādīnavo vibhattoti? Saccaṃ, ādīnavo pana bahuvidho dukkhadomanassādivasena, tasmiṃ bahuvidhe ādīnave ekadeso domanassasaṅkhāto ādīnavo pubbe vibhatto, idāni dukkhasaṅkhātaṃ ādīnavaṃ vibhajituṃ ‘‘tattha katamo ādīnavo? Abalā naṃ balīyantī’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu dukkhadomanassādīsu ādīnavesu katamo ādīnavo tattha tesu pāḷidhammesu kattha pāḷidhamme āgatoti pucchitvā –

‘‘Abalā naṃ balīyanti, maddantenaṃ parissayā;

Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodaka’’nti. (su. ni. 776; mahāni. 5) –

Idha pāḷigāthāyaṃ yo dukkhasaṅkhāto ekadeso ādīnavo āgato, so ayaṃ dukkhasaṅkhāto ekadeso ādīnavo desanāhārassa visayoti.

Gāthāyaṃ natthi balaṃ etesaṃ kilesānanti abalā. Kasmā kilesā abalā hontīti? Kusalehi pahātabbattā. Naranti khettādikāme anugijjhantaṃ naraṃ, saddhābalādivirahato vā abalaṃ taṃ naraṃ balīyanti abhibhavanti. Kiñcāpi kilesā kusalehi pahātabbattā abalā honti, tathāpi kāmamanugijjhantaṃ saddhābalādivirahitaṃ abhibhavituṃ samatthā bhavanti. Maddantenaṃ parissayāti kāmagiddhaṃ kāme pariyesantaṃ, kāmaṃ rakkhantañca enaṃ naraṃ pari samantato paripīḷetvā ayanti pavattantīti parissayā, sīhabyagghādayo ceva kāyaduccaritādayo ca maddanti. Tato tehi parissayehi abhibhūtaṃ naṃ naraṃ jātiādidukkhaṃ anveti anugacchati. Kimiva anveti? Udakaṃ bhinnanāvaṃ anveti iva, evaṃ anvetīti attho.

Ekadesaṃ maggasaṅkhātaṃ nissaraṇaṃ idha pāḷigāthāyaṃ āgatanti ācariyena vibhattaṃ, amheti ca viññātaṃ, ‘‘nibbānasaṅkhātaṃ ekadesaṃ nissaraṇaṃ kattha pāḷidhamme āgata’’nti pucchitabbattā ‘‘tattha katamaṃ nissaraṇaṃ? Tasmā jantu sadā sato’’tiādi āraddhaṃ. Atha vā ‘‘tattha katamaṃ nissaraṇaṃ? Tasmā jantu sadā sato’’tiādi kasmā evaṃ āraddhaṃ, nanu ‘‘tattha katamaṃ nissaraṇaṃ? Yo kāme parivajjetī’’tiādinā nissaraṇaṃ vibhattanti? Saccaṃ, nissaraṇaṃ pana duvidhaṃ magganibbānavasena, tattha duvidhe nissaraṇe maggasaṅkhātaṃ nissaraṇaṃ pubbe vibhattaṃ, idāni nibbānasaṅkhātaṃ nissaraṇaṃ vibhajituṃ ‘‘tattha katamaṃ nissaraṇaṃ? Tasmā jantu sadā sato’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu magganibbānesu nissaraṇesu ekadesaṃ nibbānasaṅkhātaṃ nissaraṇaṃ tattha tesu pāḷidhammesu kattha pāḷidhamme āgatanti pucchitvā –

‘‘Tasmā jantu sadā sato, kāmāni parivajjaye;

Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū’’ti. –

Idha pāḷigāthāyaṃ yaṃ nibbānasaṅkhātaṃ nissaraṇaṃ āgataṃ, idaṃ nissaraṇaṃ desanāhārassa visayanti.

Gāthāyaṃ tasmāti yasmā kāmagiddhaṃ naraṃ dukkhaṃ anveti, tasmā jantu sadā sabbakāle pubbarattāpararatte jāgariyānuyogena sato satisampanno hutvā kāmāni kilesakāme vikkhambhanavasena vā samucchedavasena vā parivajjaye parijaheyya. Te kāme ariyamaggena pahāya catubbidhaṃ oghaṃ tareyya tarituṃ sakkuṇeyya. Ko tarati iva tareyya? Nāvāsāmiko nāvaṃ yaṃ pavisantaṃ udakaṃ sitvā bahi siñcitvā lahukāya nāvāya appakasirena taritvā pāragū pāraṃ gacchati iva, evaṃ attani pavattaṃ kilesūdakaṃ siñcitvā ariyamaggena nīharitvā lahukena attabhāvena anupādisesāya nibbānadhātuyā nibbānena pāraṃ nibbānaṃ santiṃ gaccheyyāti attho. Idaṃ nibbānaṃ kasmā nissaraṇaṃ hoti? Sabbasaṅkhatanissaraṇato nissaraṇaṃ nāma.

Idaṃ nissaraṇaṃ idha pāḷidhamme āgatanti ācariyena vibhattaṃ, amhehi ca viññātaṃ, ‘‘katamaṃ phalaṃ kattha pāḷidhamme āgata’’nti pucchitabbattā ‘‘tattha katamaṃ phalaṃ? Dhammo have rakkhati dhammacāri’’ntiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu rakkhananipphādanamaccutaraṇādīsu phalesu katamaṃ phalaṃ tattha tesu pāḷidhammesu kattha pāḷidhamme āgatanti pucchitvā –

‘‘Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ yatha vassakāle;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī’’ti. (su. ni. 102, 103) –

Idha pāḷigāthāyaṃ yaṃ anatthehi dhammassa rakkhanaphalaṃ āgataṃ, rakkhāvahanassa abbhudayassa yañca nipphādanaṃ phalaṃ āgataṃ, idaṃ rakkhananipphādanaṃ phalaṃ desanāhārassa visayanti.

Gāthāyaṃ dhammoti yena puggalena yo dānādippabhedo puññadhammo nibbattito, so dhammo. Dhammacāriṃ dhammanibbattakaṃ taṃ puggalaṃ anatthehi rakkhati. Kimiva? Vassakāle deve vassante sati mahantaṃ kusalena dhāretabbaṃ chattaṃ dhārentaṃ kusalaṃ taṃ janaṃ vassatemanato rakkhati yathā, evaṃ rakkhitabbo dhammopi attasammāpaṇidhānena appamatto hutvā suṭṭhu dhammaṃ rakkhantaṃyeva rakkhati, tādiso dhammacārīyeva duggatiṃ na gacchati. Eso ānisaṃso suciṇṇe suciṇṇassa dhamme dhammassa ānisaṃsoti attho.

Ekadesaṃ phalaṃ idha pāḷidhamme āgatanti ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘katamo upāyo kattha pāḷiyaṃ āgato’’ti pucchitabbattā ‘‘tattha katamo upāyo? Sabbe saṅkhārā aniccā’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhesu vipassanāpubbaṅgamanibbidādīsu upāyesu katamo upāyo tattha tesu pāḷidhammesu kattha pāḷidhamme āgatoti pucchitvā –

‘‘Sabbe saṅkhārā ‘aniccā’ti…pe…;

Sabbe dhammā ‘anattā’ti, yadā paññāya passatī’’ti. (dha. pa. 277-279) –

Idha pāḷigāthāsu yo vipassanāpubbaṅgamanibbidāñāṇasaṅkhāto visuddhiyā adhigamahetubhāvato maggo āgato, ayaṃ upāyo desanāhārassa visayoti.

Gāthāsu sabbe niravasesā kammacittotuāhārehi saṅkharitā saṅkhatasaṅkhārā hutvā abhāvaṭṭhena aniccā iti yadā paññāya passati, atha anicce dukkhasabhāve nibbindati, eso vipassanāpubbaṅgamo nibbindanañāṇasaṅkhāto dhammo visuddhiyā maggoti. ‘‘Sabbe saṅkhārā aniccā’’tiādīsu saṅkhārānaṃ saṅkhatadhammabhāvo paccayākāravibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 226 saṅkhārapadaniddesa) vuttova, taṃ vibhaṅgaṭṭhakathaṃ anoloketvā ekacce ācariyā ‘‘vipassanāñāṇārammaṇattā tebhūmakadhammāyevā’’ti vadanti, evaṃ sati maggaphaladhammānaṃ niccādibhāvo bhaveyya, tasmā vibhaṅgaṭṭhakathānurūpova attho daṭṭhabbo. Dukkhāti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhāvena dukkhā. Anattāti niccasārasukhasāraattasārarahitattā asārakaṭṭhena anattā, avasavattanaṭṭhena vā anattā.

Ekadeso upāyo idha pāḷidhamme āgatoti ācariyena vibhatto, amhehi ca ñāto, ‘‘katamā āṇatti kattha pāḷidhamme āgatā’’ti pucchitabbattā ‘‘tattha katamā āṇatti? Cakkhumā visamānīvā’’tiādi āraddhaṃ. Tattha tatthāti tassaṃ ‘‘assādādīnavatā’’tiādigāthāyaṃ niddiṭṭhāsu pāpaduccaritaparivajjanāṇattikalyāṇasucaritacaraṇāṇattiādīsu katamāṇatti tattha tesu pāḷidhammesu kattha pāḷidhamme āgatāti pucchitvā –

‘‘Cakkhumā visamānīva, vijjamāne parakkame;

Paṇḍito jīvalokasmiṃ, pāpāni parivajjaye’’ti. (udā. 43) –

Idha pāḷidhamme yā pāpaduccaritaparivajjanāṇatti āgatā, ayaṃ pāpaduccaritaparivajjanāṇatti desanāhārassa visayāti.

Gāthāyaṃ cakkhumā puriso vijjamāne parakkame āvahitaṃ sarīraṃ āvahantova hutvā visamāni bhūmippadesāni vā visame hatthiādayo vā parivajjeti iva, evaṃ jīvalokasmiṃ paṇḍito pāpāni lāmakāni duccaritāni parivajjeti. Āṇatti nāma āṇārahassa dhammarājassa bhagavato āṇā, sā bahuvidhā, tasmā ‘‘kareyya kalyāṇa’’ntiādigāthāyaṃ sucaritacaraṇā āṇatti.

‘‘Upetha saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;

Samādiyatha sīlāni, taṃ vo atthāya hehitī’’ti. (therīgā. 249-250, 289-290) –

Ādīsu gāthāsu saraṇagamanāṇattisīlasamādānāṇattiādi āgatāti.

‘‘Suññato lokaṃ avekkhassū’’tiādi kasmā evaṃ āraddhaṃ, nanu ‘‘tattha katamaṃ phalaṃ? Dhammo have’’tiādinā, ‘‘tattha katamo upāyo? Sabbe saṅkhārā’’tiādinā, ‘‘tattha katamā āṇatti? Cakkhumā’’tiādinā ca phalūpāyāṇattiyo vibhattāti? Saccaṃ, visuṃ visuṃ pana suttesu āgatā phalūpāyāṇattiyo vibhattā, idāni ekato āgatā phalūpāyāṇattiyo vibhajituṃ ‘‘suññato lokaṃ avekkhassū’’tiādi āraddhaṃ.

Tattha suññato lokaṃ avekkhassūti sabbampi saṅkhāralokaṃ attato suññoti avasavattitāsallakkhaṇavasena vā tucchabhāvasamanupassanavasena vā passāti idaṃ bhagavato vacanaṃ vidhānabhāvato āṇatti nāma. Niccasārasukhasāraattasārādirahitattā ‘‘mogharājā’’ti ālapati, saddhāsīlasutacāgādirahitattā vā mogho.

‘‘Sadā sato’’ti puggalavasena vuttāya satiyā suññatādassanassa sampajānahetubhāvato satiyeva upāyo, na satimāti ettha satīti adhippāyo.

Attānudiṭṭhiṃ ūhaccāti ettha attānudiṭṭhi nāma ‘‘rūpaṃ attā, rūpavā attā, rūpasmiṃ attā, attani rūpa’’ntiādippakārā vīsativatthukā diṭṭhi. Maggena ūhacca samucchinditvā evaṃ vuttavidhinā maccutaro maccuno visayātikkanto siyā bhaveyya. Ettha yaṃ maccuvisayaṃ taraṇaṃ atikkamanaṃ, tassa atikkamanassa yañca pubbabhāgapaṭipadāsampajjanaṃ, idaṃ bhagavato desanāya phalaṃ desanāhārassa visayanti adhippāyo. Pubbe visuṃ visuṃ phalūpāyāṇattiyo vibhattāpi –

‘‘Suññato lokaṃ avekkhassu, mogharāja sadā sato;

Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā’’ti. (su. ni. 1125; mahāni. 186; cūḷani. piṅgiyamāṇavapucchā 144, mogharājamāṇavapucchāniddesa 88) –

Ekagāthāyaṃ puna ekato vibhajanato phalādīsu ekato dassitesu sabbattha suttesu vā sabbattha gāthāsu vā phalādayo dassetabbā assādādayo viya katthaci niddhāretvāti viseso vijānitabbo. Tenāha aṭṭhakathācariyo ‘‘yathā pana…pe… ekato udāharaṇaṃ katanti daṭṭhabba’’nti (netti. aṭṭha. 5).

6. Desanāhārassa visayabhūtā assādādayo ‘‘idha pāḷidhamme ayaṃ assādo āgato, idha pāḷidhamme ayaṃ ādīnavo āgato’’tiādinā visesato nidassanavasena sarūpato ācariyena vibhattā, te assādādayo tiṇṇaṃ ugghaṭitaññuādīnaṃ puggalānaṃ sāmaññato bhagavā kiṃ nu kho deseti, udāhu ekassa puggalassa yathālābhaṃ kiṃ nu desetīti anuyogassa sambhavato imassa puggalassa imaṃ deseti, imassa puggalassa imaṃ desetīti puggalabhedena assādādayo vibhajitvā dassetuṃ ‘‘tattha bhagavā ugghaṭitaññussā’’tiādi āraddhaṃ. Tattha tatthāti tesu assādādīsu. Nissaraṇaṃ ugghaṭitaññussa puggalassa bhagavā deseti, ādīnavañca nissaraṇañca ime dve vipañcitaññussa puggalassa bhagavā deseti, assādañca ādīnavañca nissaraṇañca ime tayo neyyassa puggalassa bhagavā desetīti yojanattho daṭṭhabbo.

Aṭṭhakathāyaṃ pana ‘‘evaṃ assādādayo udāharaṇavasena sarūpato dassetvā idāni tattha puggalavibhāgena desanāvibhāgaṃ dassetuṃ ‘tattha bhagavā’tiādi vutta’’nti vuttaṃ.

Tattha ugghaṭitaññussāti ugghaṭīyate paṭivijjhīyate, ṭhapīyate vā sappabhedo vitthāro atthoti ugghaṭito, jānātīti ñū, ugghaṭitaṃ atthaṃ ñū ugghaṭitaññū, uddesamatteneva sappabhedaṃ savitthāraṃ paṭivijjhitabbaṃ atthaṃ paṭivijjhatīti attho. Yo puggalo uddeseneva uddiṭṭhamatteneva atthaṃ ñatvā atthasiddhippatto hoti, so ugghaṭitaññū nāma.

Vipañcīyate vittharīyate atthoti vipañcito, taṃ jānātīti vipañcitaññū. Yo puggalo niddesena niddiṭṭhamattameva atthaṃ ñatvā atthasiddhippatto, so vipañcitaññū nāma.

Paṭiniddesena attho netabbo pāpetabboti neyyo. Yo puggalo paṭiniddesena vā paṭilomena vā vibhattaṃ eva atthaṃ ñatvā atthasiddhippatto, so neyyo nāma. Nissaraṇadesanāyeva ugghaṭitaññussa paṭivedhābhisamayo siddho hoti, ādīnavadesanāya ceva nissaraṇadesanāya ca vipañcitaññussa paṭivedhābhisamayo siddho hoti, assādadesanāya ca ādīnavadesanāya ca nissaraṇadesanāya ca neyyassa paṭivedhābhisamayo siddho hotīti adhippāyo idha gahetabbo.

Padaparamo panettha paṭivedhābhisamayabhajanābhāvato na gahito. Tasmiñca aggahite assādo, ādīnavo, nissaraṇaṃ, assādādīnavā, assādanissaraṇāni, ādīnavanissaraṇāni, assādādīnavanissaraṇāni cāti sattasu paṭṭhānanayesu tatiyachaṭṭhasattamāva gahitā, avasesā cattāro nayā na gahitā. Veneyyavinayanābhāvato hi gahaṇāgahaṇaṃ daṭṭhabbaṃ. Veneyyavinayañca veneyyānaṃ santāne ariyamaggassuppādanaṃ, na sāsanavinayanamattaṃ, ariyamagguppādanañca yathāvuttehi eva tīhi padaṭṭhānanayehi sijjhatīti itare nayā idha na vuttā.

Yasmā pana peṭake (peṭako. 23) –

‘‘Tattha katamo assādo ca ādīnavo ca?

‘Yāni karoti puriso, tāni passati attani;

Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpaka’nti.

‘‘Tattha yaṃ kalyāṇakārī kalyāṇaṃ paccanubhoti, ayaṃ assādo. Yaṃ pāpakārī pāpaṃ paccanubhoti, ayaṃ ādīnavo.

‘‘Aṭṭhime, bhikkhave, lokadhammā. Katame aṭṭha? ‘Lābho’tiādi (a. ni. 8.6). Tattha lābho yaso sukhaṃ pasaṃsā, ayaṃ assādo. Alābho ayaso dukkhaṃ nindā, ayaṃ ādīnavo.

‘‘Tattha katamo assādo ca nissaraṇañca?

‘Sukho vipāko puññānaṃ, adhippāyo ca ijjhati;

Khippañca paramaṃ santiṃ, nibbānamadhigacchatī’ti. –

Ayaṃ assādo ca nissaraṇañca.

‘‘Dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dveyeva gatiyo bhavanti…pe… vivaṭacchadoti sabbaṃ lakkhaṇasuttaṃ (dī. ni. 3.199) ayaṃ assādo ca nissaraṇañca.

‘‘Tattha katamo ādīnavo ca nissaraṇañca?

‘Bhārā have pañcakkhandhā, bhārahāro ca puggalo;

Bhārādānaṃ dukhaṃ loke, bhāranikkhepanaṃ sukhaṃ.

‘Nikkhipitvā garuṃ bhāraṃ, aññaṃ bhāraṃ anādiya;

Samūlaṃ taṇhamabbuyha, nicchāto parinibbuto’ti. (saṃ. ni. 3.22) –

Ayaṃ ādīnavo ca nissaraṇañca.

‘‘Tattha katamo assādo ca ādīnavo ca nissaraṇañca?

‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;

Tasmā ahaṃ pabbajitomhi rāja, apaṇṇakaṃ sāmaññameva seyyo’ti. (ma. ni. 2.307; theragā. 787; peṭako. 23) –

Ayaṃ assādo ca ādīnavo ca nissaraṇañcā’’ti vuttaṃ, tasmā tepi nayā idha niddhāretvā veditabbā. Phalādīsupi ayaṃ nayo labbhatiyeva.

Yasmā peṭake (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.1.9) – ‘‘tattha katamaṃ phalañca upāyo ca? ‘Sīle patiṭṭhāya naro sappañño’ti gāthā, idaṃ phalañca upāyo ca.

‘‘Tattha katamaṃ phalañca āṇatti ca?

‘Sace bhāyatha dukkhassa, sace vo dukkhamappiyaṃ;

Mākattha pāpakaṃ kammaṃ, āvi vā yadi vā raho’ti. (udā. 44) –

Idaṃ phalañca āṇatti ca.

‘‘Tattha katamo upāyo ca āṇatti ca?

‘Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā’ti. (dha. pa. 40) –

Ayaṃ upāyo ca āṇatti cā’’ti vuttaṃ, tasmā evaṃ phalādīnaṃ dukkhavasenāpi udāharaṇaṃ veditabbaṃ.

‘‘Ugghaṭitaññuādīnaṃ tiṇṇaṃ puggalānaṃ imassa puggalassa imaṃ deseti, imassa puggalassa imaṃ desetī’’ti yehi puggalehi assādādayo yathārahaṃ ācariyena vibhattā, te puggalā yāhi paṭipadāhi bhinnā, tā paṭipadā kittikā bhavanti, tāhi bhinnā puggalā ca kittikāti vicāraṇāya sambhavato tā paṭipadā, te ca puggalā ettakāti gaṇanato dassetuṃ ‘‘tattha catasso paṭipadā’’tiādi āraddhaṃ.

Tattha tatthāti tesu ugghaṭitaññuādīsu puggalesu. Ye puggalā yāhi paṭipadāhi bhinnā, tā paṭipadā catasso bhavanti, te ca puggalā cattāroti yojanā kātabbā. Katamā catasso? Dukkhāpaṭipadā dandhābhiññā, dukkhāpaṭipadā khippābhiññā, sukhāpaṭipadā dandhābhiññā, sukhāpaṭipadā khippābhiññā cāti catasso. Katame cattāro? Taṇhācarito mando puggalo, taṇhācarito udatto puggalo, diṭṭhicarito mando puggalo, diṭṭhicarito udatto puggalo cāti cattāro.

Paṭipadābhiññāhi kato vibhāgopi paṭipadāhi kato vibhāgo nāma hoti avinābhāvatoti manasi katvā ‘‘catasso paṭipadābhiññā’’ti avatvā ‘‘catasso paṭipadā’’ti vuttā. Tā panetā samathavasenāpi bhinnā, vipassanāvasenāpi bhinnā. Kathaṃ samathavasena? Pathavīkasiṇādīsu sabbapaṭhamaṃ ‘‘pathavī pathavī’’tiādinā pavattamanasikārato paṭṭhāya yāva jhānassa upacāraṃ uppajjati, tāva pavattā paññā samathabhāvanā ‘‘paṭipadā’’ti vuccati. Upacārato pana paṭṭhāya yāva appanā, tāva pavattā paññā ‘‘abhiññā’’ti vuccati heṭṭhimapaññāto adhigatapaññābhāvato.

Sā ca paṭipadā kassaci dukkhā kicchā hoti nīvaraṇādipaccanīkadhammasamudācāraggahaṇatāya, kassaci tadabhāvato sukhā akicchā hoti, abhiññāpi kassaci dandhā asīghappavatti hoti avisadañāṇatāya, kassaci khippā sīghappavatti hoti visadañāṇatāyāti.

Kathaṃ vipassanāvasena? Yo rūpārūpamukhena vipassanaṃ abhinivisanto cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti, arūpaṃ pariggaṇhāti, rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahaetauṃ sakkoti, tassa dukkhāpaṭipadā nāma hoti. Pariggahitarūpārūpassa vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Tabbipariyāyena itarā dve honti. Vipassanāvasena pana bhinnāyeva paṭipadābhiññāyo idha daṭṭhabbā abhisamayādhikārattā, aṭṭhakathāyaṃ pana ‘‘evaṃ yesaṃ puggalānaṃ vasena desanāvibhāgo dassito, te puggale paṭipadāvibhāgena vibhajitvā dassetuṃ ‘catasso paṭipadā’tiādi vutta’’nti (netti. aṭṭha. 6) vuttaṃ. Yojanānayo vuttanayānusāreneva veditabbo.

Catūhi paṭipadābhiññāhi cattāro puggalā sabbeva aniyamato vaṭṭadukkhato kiṃ nu kho niyyanti, udāhu ‘‘imāya paṭipadābhiññāya ayaṃ puggalo niyyāti, imāya paṭipadābhiññāya ayaṃ puggalo niyyātī’’ti niyamato ca niyyātīti vicāraṇāya sambhavato ‘‘ayaṃ puggalo imehi nissayehi upanissayapaccayaṃ labhitvā imāya paṭipadābhiññāya vaṭṭadukkhato niyyātī’’ti niyametvā dassetuṃ ‘‘taṇhācarito mando’’tiādi vuttaṃ.

Tattha taṇhācarito mando puggalo satipaṭṭhānehi nissayehi upanissayapaccayaṃ labhitvā satindriyena satindriyādhikena ariyamaggena dukkhāpaṭipadādandhābhiññāya vaṭṭadukkhato niyyāti, taṇhācarito udatto puggalo jhānehi nissayehi upanissayapaccayaṃ labhitvā samādhindriyena samādhindriyādhikena ariyamaggena dukkhāpaṭipadākhippābhiññāya vaṭṭadukkhato niyyāti , diṭṭhicarito mando puggalo sammappadhānehi nissayehi upanissayapaccayaṃ labhitvā vīriyindriyena vīriyindriyādhikena ariyamaggena sukhāpaṭipadādandhābhiññāya vaṭṭadukkhato niyyāti, diṭṭhicarito udatto puggalo saccehi nissayehi upanissayapaccayaṃ labhitvā paññindriyena paññindriyādhikena ariyamaggena sukhāpaṭipadākhippābhiññāya vaṭṭadukkhato niyyātīti yojanā kātabbā. Aṭṭhakathāyaṃ pana –

‘‘Cattāro puggalāti yathāvuttapaṭipadāvibhāgeneva cattāro paṭipannakapuggalā, taṃ pana paṭipadāvibhāgaṃ saddhiṃ hetupāyaphalehi dassetuṃ ‘taṇhācarito’tiādi vutta’’nti (netti. aṭṭha. 6) –

Vuttaṃ. Tattha taṇhācaritoti taṇhāya nibbattitaṃ caritaṃ etassa puggalassāti taṇhācarito. Mandoti mandiyāya avijjāya samannāgatoti mando, mohādhikapuggalo. Udattoti udaatto, uḷārapaññoti attho. Uḷāraṃ phalaṃ detīti udo, ko so? Pavicayo, attani nibbattoti atto, udo atto yassa puggalassāti udattoti vacanattho kātabbo.

Paṭhamāya paṭipadāya hetu nāma taṇhācaritatā, mandapaññatā ca, upāyo satindriyaṃ, sabbāsampi phalaṃ niyyānameva. Dutiyāya paṭipadāya hetu nāma taṇhācaritatā, udattapaññatā ca, upāyo vīriyindriyaṃ. Tatiyāya paṭipadāya hetu nāma diṭṭhicaritatā, mandapaññatā ca, upāyo samādhindriyaṃ. Catutthiyā paṭipadāya hetu nāma diṭṭhicaritatā, udattapaññatā ca, upāyo paññindriyanti hetupāyaphalāni daṭṭhabbāni.

Ettha ca diṭṭhicarito udatto puggalo ugghaṭitaññū nāma, diṭṭhicarito mando ceva taṇhācarito udatto ca vipañcitaññū nāma, taṇhācarito mando puggalo neyyo nāma, tasmā ‘‘tattha bhagavā ugghaṭitaññussa puggalassa nissaraṇaṃ desayatī’’tiādinā nayena ugghaṭitaññuādiveneyyattayassa bhedadassanena nissaraṇaṃ desayati, ‘‘ādīnavañca nissaraṇañca desayati, assādañca ādīnavañca nissaraṇañca desayatī’’ti desanāvibhāgo dassito. ‘‘Tattha catasso paṭipadā’’tiādinā paṭipadābhedadassanena ‘‘taṇhācarito mando puggalo, taṇhācarito udatto puggalo, diṭṭhicarito mando puggalo, diṭṭhicarito udatto puggalo’’ti catudhā bhinnaṃ taṇhācaritamandādikaṃ puggalacatukkaṃ dassitanti daṭṭhabbaṃ.

Idāni catūhi paṭipadābhiññāhi catudhā bhinnaṃ taṇhācaritamandacatukkaṃ atthanayayojanāya dutiyāya visayaṃ katvā dassetuṃ ‘‘ubho taṇhācaritā’’tiādi vuttaṃ. Tattha taṇhāya samādhipaṭipakkhattā taṇhācaritā mandaudattā ubho puggalā samathapubbaṅgamāya vipassanāya upanissayaṃ labhitvā rāgavirāgāya maggapaññāya niyyanti cetovimuttiyā sekkhaphalabhāvāya. Sammādiṭṭhisahiteneva sammāsamādhinā niyyānaṃ bhavati, na sammāsamādhinā eva, tasmā diṭṭhicaritā mandaudattā ubho puggalā vipassanāpubbaṅgamena samathena avijjāvirāgāya maggapaññāya niyyanti paññāvimuttiyā asekkhaphalabhāvāyāti cattāropi puggalā duvidhāyeva bhavantīti vuttaṃ hoti.

Rāgavirāgāyāti rañjatīti rāgo, so virajjati etāyāti virāgā, rāgassa virāgā rāgavirāgā, tāya rāgavirāgāya. Cetoti cittappabhedena ca samādhi vuccati yathā ‘‘cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; mi. pa. 2.1.9.). Paṭippassaddhivasena paṭipakkhato vimuccatīti vimutti, cetasā cittena samādhinā vimuccatīti cetovimutti, ceto eva vā vimutti cetovimutti, anāgāmiphalasamādhi. Anāgāmipuggalo hi samādhismiṃ paripūrakāritāya cetovimuttiyā niyyāti. Avijjāvirāgāyāti avindiyaṃ kāyaduccaritādiṃ vindatīti avijjā, vindiyaṃ vā kāyasucaritādiṃ na vindatīti avijjā niruttinayena. Virajjati etāyāti virāgā, avijjāya virāgā avijjāvirāgā, tāya avijjāvirāgāya. Pakārehi jānātīti paññā, vimuccatīti vimutti, paññāya vimuccatīti paññāvimutti, paññā eva vā vimutti paññāvimutti, arahattaphalapaññā, tāya paññāvimuttiyā.

‘‘Tesu katame puggalā kena atthanayena hātabbā’’ti vattabbato ‘‘tattha ye samathapubbaṅgamāhī’’tiādi vuttaṃ. Tattha tatthāti tesu ‘‘ubho taṇhācaritā’’tiādinā vibhattesu puggalesu ye ubho taṇhācaritā mandaudattā puggalā samatha…pe… niyyanti, te ubho taṇhācaritā mandaudattā puggalā nandiyāvaṭṭena nayena hātabbā gametabbā netabbā. Ye ubho diṭṭhicaritā mandaudattā puggalā vipassanā…pe… samathena niyyanti, te ubho diṭṭhicaritā mandaudattā puggalā sīhavikkīḷitena nayena hātabbā gametabbā netabbāti attho.

7. ‘‘Tattha catasso paṭipadā’’tiādinā desanāhārena dukkhāpaṭipadābhedena taṇhācaritamandādibhedo puggalo vibhatto, amhehi ca ñāto, ‘‘tassa vibhattānantaraṃ svāyaṃ desanāhāro kattha saṃvaṇṇetabbe dhamme kenaci ākārena sambhavatī’’ti pucchitabbabhāvato ‘‘svāyaṃ hāro kattha sambhavatī’’tiādimāha. Navamakkhaṇasampannassa satthā yaṃ dhammaṃ deseti, tasmiṃ saṃvaṇṇetabbe dhamme yā vīmaṃsādikā sutamayādikā tisso paññā vibhattā, tāhi paññāhi ye ugghaṭitaññuādayo tayo puggalā vibhattā, iti vibhattākārena ayaṃ desanāhāro satthārā desetabbe dhamme sambhavatīti daṭṭhabbo.

Tattha svāyaṃ hāroti desanāhārena paṭipadāvibhāgena veneyyapuggalavibhāgo dassito, so ayaṃ desanāhāro. Kattha sambhavatīti kattha saṃvaṇṇetabbe dhamme saṃvaṇṇanābhāvena sambhavatīti. Yassāti yo so veneyyo paccantajādīhi aṭṭhahi akkhaṇehi vimutto, savanadhāraṇādīhi ca sampattīhi samannāgato, tassa veneyyassa. Satthāti sadevakaṃ lokaṃ sāsati anusāsatīti satthā. Dhammanti desitaṃ saṃvaṇṇetabbaṃ dhammaṃ. Desayatīti saṅkhepanayavitthāranayehi bhāsati. Aññataroti bhagavato sāvakesu evaṃ dhammaṃ desetuṃ samattho sāvako. Garuṭṭhāniyoti gāravassa ṭhānabhūtehi sīlasutacāgādiguṇavisesehi yutto mānito saddahitabbavacano. Sabrahmacārīti samaṃ, saha vā brahmaṃ satthusāsanaṃ carati paṭipajjatīti sabrahmacārī. Saddhaṃ labhati ‘‘yo satthā dhammaṃ deseti, so satthā sammāsambuddho hotī’’ti satthari, ‘‘svākkhāto vatāyaṃ dhammo sāttho sabyañjano ekantaparipuṇṇo ekantaparisuddho atthāvaho hitāvaho sukhāvaho jhānamaggaphalanibbattako, amhehi ca saddahitabbo’’ti desite dhamme ca acalasaddhaṃ labhati, saddahanaṃ attano santāne punappunaṃ uppādeti. Tathā ‘‘yo sāvako dhammaṃ deseti, so sāvako saṅkhepato vā vitthārato vā dhammaṃ desetuṃ samattho vata garuṭṭhāniyo sabrahmacārī mānito saddahitabbavacano’’ti desake sāvake ca ‘‘tādisena sāvakena desito yo dhammo, so dhammo sāttho sabyañjano ekantaparipuṇṇo ekantaparisuddho atthāvaho hitāvaho sukhāvaho jhānamaggaphalanibbattako, amhehi ca saddahitabbo’’ti sāvakena desitadhamme ca saddhaṃ saddahanaṃ attano santāne punappunaṃ uppādetīti attho.

Tatthāti tasmiṃ saddahitabbe satthārā desitadhamme ceva sāvakena desitadhamme ca saddahantassa veneyyassa yā vīmaṃsā, vīmaṃsantassa yā ussāhanā, ussahantassa yā tulanā, tulayantassa yā upaparikkhā, sā ayaṃ vīmaṃsādikā paññā saddhānusārena pavattanato sutamayī paññā nāma. Tattha vīmaṃsanaṃ vimaṃsā, pāḷiyā, pāḷiatthassa ca vīmaṃsā. Vīmaṃsatīti vā vīmaṃsā, padaṃ padantarena, padatthaṃ padatthantarena vicāraṇakā paññā. Yathā cettha, evaṃ ussāhanādīsupi bhāvasādhanakattusādhanāni kātabbāni. Ussāhanā ca ussāhena upatthambhikā dhammassa dhāraṇaparicayasādhikā paññā ca, na vīriyaṃ, ettha ca yā sutamatteyeva pavattā, vīmaṃsādibhāvaṃ appattā nivattā, sā sutamayī paññā na hoti. Yā ca sutvā vīmaṃsitvā ussāhanādibhāvaṃ appattā nivattā, yā ca sutvā vīmaṃsitvā ussahitvā tulanādibhāvaṃ appattā nivattā, yā ca sutvā vīmaṃsitvā ussahitvā tulayitvā upaparikkhanabhāvaṃ appattā nivattā, sāpi paññā na sutamayī paññā hotīti daṭṭhabbā. Yā pana sutvā saddahantassa vīmaṃsā, vīmaṃsantassa ussāhanā, ussahantassa tulanā, tulayantassa upaparikkhā hoti, ayaṃ sutamayī paññā nāma hotīti daṭṭhabbā.

Sutamayī paññā ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā cintāmayī paññā’’ti vattabbabhāvato sutamayiyā paññāya vibhajanānantaraṃ cintāmayiṃ paññaṃ vibhajituṃ ‘‘tathā sutena nissayenā’’tiādimāha. Tattha sutanti suyyate pariyattidhammoti suto, savanaṃ pariyattidhammassāti vā sutaṃ, duvidhampi sutaṃ. Nissayena upanissāyāti attho. Itthambhūtalakkhaṇe cetaṃ ‘‘sutena nissayenā’’ti karaṇavacanaṃ. Ettha pana ‘‘idaṃ pāṇātipātādiviramanaṃ sīlanaṭṭhena sīlaṃ, ayaṃ ekaggatā samādahanaṭṭhena samādhi , imāni bhūtupādāni ruppanaṭṭhena rūpāni, ime phassādayo namanaṭṭhena nāmāni, ime rūpādayo pañca dhammā rāsaṭṭhena khandhā’’ti tesaṃ tesaṃ dhammānaṃ pīḷanādisabhāvassa vīmaṃsanābhūtā paññā vīmaṃsā nāma. Tesaṃyeva sīlasamādhiādīnaṃ sīlati patiṭṭhahati etthāti sīlantiādivacanatthaṃ pucchitvā sabhāgalakkhaṇarasapaccupaṭṭhānapadaṭṭhānānaṃ tuletvā viya gahaṇapaññā tulanaṃ nāma. Tesaṃyeva sīlasamādhiādīnaṃ dhammānaṃ sabhāvalakkhaṇaṃ avijahitvā aniccatādukkhatādinamanaruppanādisappaccayasaṅkhatādiākāre vitakketvā upaparikkhaṇapaññā eva upaparikkhā nāmāti visesato daṭṭhabbo. Sutadhammassa dhāraṇaparicayavasena pavattanato sutamayī paññā ussāhanā jātā viya na cintāmayī paññā cintitassa dhāraṇaparicayavasena appavattanatoti ‘‘ussāhanā’’ti na vuttaṃ.

Sutamayī paññā ceva cintāmayī paññā ca ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā bhāvanāmayī paññā’’ti vattabbabhāvato kāraṇabhūtānaṃ dvinnaṃ sutamayicintāmayipaññānaṃ dassanānantaraṃ phalabhūtaṃ bhāvanāmayiṃ paññaṃ vibhajanto ‘‘imāhi dvīhī’’tiādimāha. Tattha imāhi dvīhi paññāhīti sutamayicintāmayipaññāhi kāraṇabhūtāhi. Sutamayipaññāya vā cintāmayipaññāya vā ubhayattha vā ṭhitoyeva yogāvacaro vipassanaṃ ārabhatīti. Manasikārasampayuttassāti rūpārūpesu pariggahādivasena saṅkhāresu aniccatādivasena manasikārena sammā pakārehi yuttappayuttassa. Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhimaggāmaggañāṇadassanavisuddhi- paṭipadāñāṇadassanavisuddhisampādanena vipassanaṃ ussukkantassa yogāvacarassa santāne ñāṇadassanavisuddhisaṅkhātaṃ yaṃ ariyamaggañāṇaṃ nibbānārammaṇadassanabhūmiyaṃ vā bhāvanābhūmiyaṃ vā uppajjati, ayaṃ bhāvanāmayī paññāti attho daṭṭhabbo. Yadipi paṭhamamaggañāṇaṃ paṭhamaṃ nibbānadassanato ‘‘dassana’’nti vuttaṃ, bhāvanāvasena pana pavattanato ‘‘bhāvanāmayī paññā’’ti veditabbaṃ. Dassanabhūmīti paṭhamamaggaphalāni, sesāni ‘‘bhāvanābhūmī’’ti vuccanti.

8. Amhākācariya tumhehi ‘‘yassa satthā vā’’tiādinā sutamayipaññādikā vibhattā, evaṃ sati sutena vinā cintāmayī paññā nāma na bhaveyya, mahābodhisattānaṃ pana sutena vinā cintāmayī paññā hotvevāti codanaṃ manasi katvā tasmiṃ saṅgahetvā pakārantarena vibhajituṃ ‘‘paratoghosā’’tiādimāha.

Tattha paratoghosāti parato pavatto desanāghoso paccayo etissāti paratoghosā. Paccattasamuṭṭhitāti pati visuṃ attaniyeva samuṭṭhitā. Yonisomanasikārāti tesaṃ tesaṃ cintetabbānaṃ rūpādīnaṃ dhammānaṃ ruppananamanādisabhāvapariggaṇhanādinā upāyena pavattamanasikārā cintāmayī paññā nāma, iminā sāvakāpi sāmaññato gahitā, tathāpi ugghaṭitaññuādīnaṃyeva vuttattā sāvakā idha gahitā, tasmā purimanayo yuttataro. Paratoti dhammadesakato pavattena dhammadesanāghosena hetunā yaṃ ñāṇaṃ uppajjati, paccattasamuṭṭhitena, yonisomanasikārena ca hetunā yaṃ ñāṇaṃ uppajjati, ayaṃ bhāvanāvasena pavattanato bhāvanāmayī paññā nāma, iminā sāvakāpi sāmaññato gahitā, tathāpi ugghaṭitaññuādīnaṃyeva vuttattā sāvakā idha gahitā, tasmā purimanayo yuttataro. Paratoti dhammadesakato pavattena dhammadesanāghosena hetunā yaṃ ñāṇaṃ uppajjati, paccattasamuṭṭhitena, yonisomanasikārena ca hetunā yaṃ ñāṇaṃ uppajjati, ayaṃ bhāvanāvasena pavattanato bhāvanāmayī paññā nāmāti vibhajitvā paṇḍitehi ñeyyāti vitthārena gambhīratthaṃ ñātuṃ icchantehi ‘‘evaṃ paṭipadāvibhāgenā’’tiādinā (netti. aṭṭha. 9) aṭṭhakathāvacanena jānitabbo.

Sutamayipaññādikā tisso paññā ācariyena nānānayehi vibhattā, amhehi ca ñātā, ‘‘tāsu yassa ekā vā dve vā paññā atthi, so puggalo konāmo, yassa ekāpi natthi, so puggalo konāmo’’ti pucchitabbabhāvato yassa ayaṃ paññā, imā vā atthi, so puggalo itthannāmo, yassa natthi, so puggalo itthannāmoti paṭipadāpaññāppabhedena puggalaṃ vibhajituṃ ‘‘yassa imā’’tiādi vuttaṃ.

Tattha yassa atitikkhapaññassa sutamayī paññā ceva cintāmayī paññā ca imā dve paññā atthi, ayaṃ atitikkhapañño uddesamatteneva jānanato ugghaṭitaññū nāma. Yassa nātitikkhapaññassa uddesaniddesehi sutamayī paññā atthi, cintāmayī paññā natthi, ayaṃ nātitikkhapañño uddesaniddesehi jānanato vipañcitaññū nāma. Yassa mandapaññassa uddesaniddesehi neva sutamayī paññā atthi, na cintāmayī paññā ca, ayaṃ mandapañño uddesaniddesapaṭiniddesehi jānanato niravasesavitthāradesanāya netabbato neyyo nāmāti. Aṭṭhakathāyaṃ pana ‘‘idāni yadatthaṃ imā paññā uddhaṭā, tameva veneyyapuggalavibhāgaṃ yojetvā dassetuṃ ‘yassā’tiādi vutta’’ntiādi (netti. aṭṭha. 8) vuttaṃ.

9. ‘‘Tattha bhagavā ugghaṭitaññussā’’tiādinā desanaṃ vibhāveti, ‘‘tattha catasso paṭipadā’’tiādinā paṭipadāvibhāgehi, ‘‘svāyaṃ hāro’’tiādinā ñāṇavibhāgehi ca desanābhājanaṃ veneyyattayaṃ ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘yāya desanāpāḷiyā desanāhāraṃ yojetuṃ pubbe ‘dhammaṃ vo, bhikkhave, desessāmī’tiādinā desanāhārassa visayabhāvena yā pāḷidesanā nikkhittā, sā pāḷidesanā desanāhārena niddhāritesu assādādīsu atthesu kimatthaṃ desayatī’’ti pucchitabbattā ‘‘imaṃ atthaṃ desayatī’’ti niyametvā dassetuṃ ‘‘sāyaṃ dhammadesanā’’tiādi āraddhaṃ.

Tattha sāyaṃ dhammadesanāti yā dhammadesanā ādikalyāṇādikā pubbe desanāhārassa visayabhāvena nikkhittā, sāyaṃ dhammadesanā assādādīsu kimatthaṃ desayatīti kathetukāmatāya pucchati, pucchitvā ‘‘cattāri saccāni desayatī’’ti vissajjeti, tāni sarūpato dassetuṃ ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti vuttaṃ. Pavattipavattakanivattinivattanupāyabhāvena aviparītabhāvato ‘‘saccānī’’ti vuttāni.

Yassaṃ desanāyaṃ saccāni desanāhārena niddhāritāni, sā desanā cattāri saccāni desayatīti yuttaṃ hotu. Yassaṃ desanāyaṃ assādādayo niddhāritā, sā desanā cattāri saccāni desayatīti na sakkā vattuṃ. Heṭṭhā ca assādādayo niddhāritā, tasmā ‘‘assādādayo’’tipi vattabbanti codanaṃ manasi katvā ‘‘ādīnavo phalañca dukkha’’ntiādi vuttaṃ. Desanāhārena saṃvaṇṇanānayena desanāyaṃ niddhārito ādīnavo ceva phalañca dukkhasaccaṃ hoti, assādo samudayasaccaṃ, nissaraṇaṃ nirodhasaccaṃ, upāyo ceva āṇatti ca maggasaccaṃ hoti, tasmā ‘‘cattāri saccāni desayatī’’ti vattabbamevāti.

Taṇhāvajjā tebhūmakadhammā dukkhaṃ, te ca aniccādīhi pīḷitattā ādīnavāyeva. Phalanti desanāya phalaṃ lokiyaṃ, na lokuttaraṃ, tasmā dukkhanti vattabbameva. Assādoti taṇhāssādassa gahitattā ‘‘assādo samudayo’’ti ca vattabbaṃ. Assādekadeso dukkhameva, assādekadeso dukkhañceva samudayo ca. Saha vipassanāya ariyamaggo ca bhagavato āṇatti ca desanāya phalādhigamassa upāyabhāvato ‘‘upāyo, āṇatti ca maggo’’ti vuttaṃ, nissaraṇekadesopi maggoti daṭṭhabbo. ‘‘Imāni cattāri saccāni yā desanā visesato desayati, katamā sā’’ti pucchitabbattā visesaṃ niyametvā dassetuṃ ‘‘imāni cattāri saccāni idaṃ dhammacakka’’nti vuttaṃ. Idaṃ vuccamānaṃ dhammacakkaṃ imāni cattāri saccāni visesato desayatīti yojanā kātabbā.

‘‘Yā desanā imāni cattāri saccāni visesato desayati, tassā desanāya dhammacakkabhāvaṃ kiṃ bhagavā āhā’’ti vattabbabhāvato ‘‘yathāha bhagavā’’tiādi vuttaṃ. Tattha ‘‘jātipi dukkhā’’tiādivacanato (mahāva. 14) taṇhāvajjaṃ jātiādikaṃ tebhūmakadhammajātaṃ dukkhassa adhiṭṭhānabhāvena, dukkhadukkhādibhāvena ca ‘‘dukkha’’nti vuttaṃ. Meti mayā pavattitanti yojanā. Bhikkhaveti savane ussāhaṃ janetuṃ ālapati. Bārāṇasiyanti bārāṇasīnagarassa avidūre. Isipataneti sīlakkhandhādīnaṃ isanato gavesanato ‘‘isī’’ti voharitānaṃ paccekabuddhānaṃ patanaṭṭhāne. Migadāyeti migānaṃ abhayadānaṭṭhāne kārite assameva.

Anuttaranti uttaritarābhāvena anuttaraṃ anatisayaṃ. Dhammacakkanti satipaṭṭhānādike sabhāvadhāraṇādinā atthena dhammo ceva pavattanaṭṭhena cakkañcāti dhammacakkaṃ. Appaṭivattiyanti appaṭisedhanīyaṃ. Kasmā? Janakassa bhagavato dhammissarattā sammāsambuddhattā, jaññassa ca anuttarattā koṇḍaññādīnañceva aṭṭhārasabrahmakoṭiyā ca catusaccapaṭivedhasādhanato ca. ‘‘Kena appaṭivattiya’’nti pucchitabbattā ‘‘samaṇena vā’’tiādimāha. Tattha samaṇenāti pabbajjamattūpagatena . Brāhmaṇenāti jātibrāhmaṇena. Paramatthānañhi samaṇabrāhmaṇānaṃ paṭisedhane cittuppādānuppajjanampi natthi. Devenāti chakāmāvacaradevena. Brahmunāti rūpabrahmā gahitā. ‘‘Samaṇena vā …pe… brahmunā’’ti ettakameva avatvā‘‘kenacī’’ti vuttavacanena avasesakhattiyagahapatiparisajanā saṅgahitā. Tasmā khattiyabrāhmaṇagahapatisamaṇacātumahārājikatāvatiṃsamārabrahmaparisā aṭṭhavidhāpi paṭisedhetuṃ asamatthāyevāti veditabbā. Lokasminti sattasamūhe dhammacakkādhāre.

‘‘Dvādasa padāni sutta’’nti gāthānurūpaṃ dhammacakkasutte padāni vibhajanto ‘‘tattha aparimāṇā’’tiādimāha. Tattha tatthāti dhammacakkadesanāyaṃ (saṃ. ni. 5.1081; mahāva. 13 ādayo; paṭi. ma. 2.30). ‘‘Aparimāṇā akkharā aparimāṇā padā’’ti avatvā ‘‘aparimāṇā padā aparimāṇā akkharā’’ti uppaṭipāṭivacanehi yebhuyyena padasaṅgahitānīti dasseti. Padā, akkharā, byañjanāti ca liṅgavipallāsānīti daṭṭhabbāni. Etasseva atthassāti vattabbākārassa catusaccasaṅkhātassa atthasseva saṅkāsanā pakāsanā pakāsanākāro paññattākāroti ākāravantaākārasambandhe sāmivacanaṃ. Saṅkāsanākāroti ca saṅkāsanīyassa atthassa ākāro. Esa nayo sesesupi. Itipīti iti iminā pakārenapi, iminā pakārenapi idaṃ jātiādikaṃ dukkhaṃ ariyasaccanti veditabbaṃ.

Ayanti kāmataṇhādibhedā ayaṃ taṇhā. Dukkhasamudayoti dukkhanibbattanassa hetubhāvato dukkhasamudayo. Ayanti sabbasaṅkhatato nissaṭā ayaṃ asaṅkhatā dhātu. Dukkhanirodhoti jātiādippabhedassa dukkhassa anuppādananirodhapaccayattā dukkhanirodho. Ayanti sammādiṭṭhādiko aṭṭhaṅgiko ariyo maggo. Dukkhanirodhabhūtaṃ nibbānaṃ ārammaṇakaraṇavasena gatattā, dukkhanirodhappattiyā paṭipadābhāvato ca dukkhanirodhagāminī paṭipadā. Sesaṃ vuttanayameva.

‘‘Tattha aparimāṇā’’tiādinā byañjanapadaatthapadāni vibhajitvā tesaṃ aññamaññaṃ visayivisayabhāvena sambandhabhāvaṃ dassetuṃ ‘‘tattha bhagavā akkharehi saṅkāsetī’’tiādi vuttaṃ. Atha vā bhagavā kiṃ sāmaññehi akkharādīhi saṅkāseti vā pakāseti vā, udāhu yathārahaṃ saṅkāseti pakāsetītiādivicāraṇāya sambhavato visayavisayibhāvena sambandhabhāvaṃ niyametvā dassetuṃ ‘‘tattha bhagavā akkharehi saṅkāsetī’’tiādi vuttaṃ. Tattha ‘‘akkharehi saṅkāsetī’’ti kasmā evaṃ vuttaṃ, nanu ‘‘dukkhasacca’’ntiādīsu padeneva dukkhasaccatthattādiko saṅkāsitabboti? Saccaṃ, padāvayavassa pana akkharassa gahaṇamukheneva akkharasamudāyassapi padassa gahaṇaṃ hoti, pade gahite ca dukkhasaccatthādikāvabodho hotveva, evaṃ sati padeneva sijjhanato akkharo visuṃ na gahetabboti? Na, dukkhasaccatthādikāvabodhassa visesuppattibhāvato. Du-iti akkharena hi anekupaddavādhiṭṭhānabhāvena kucchitattho gahito, kha-iti akkharena dhuvasubhasukhattabhāvavirahena tucchatthoti evamādikāvabodhassa visesuppatti bhavati. Tena vuttaṃ ‘‘padatthagahaṇassa visesādhānaṃ jāyatī’’ti (netti. aṭṭha. 9). Padapariyosāne vākyapariyosānābhāvato akkharehi saṃkhittena dīpiyamāno attho padehi pakāsitovāti vuttaṃ ‘‘padehi pakāsetī’’ti. Vākyapariyosāne pana saṅkāsito pakāsito attho vivarito vivaṭo katovāti vuttaṃ. ‘‘Byañjanehi vivaratī’’ti. Pakārehi ca vākyabhede kate so attho vibhatto nāmāti vuttaṃ ‘‘ākārehi vibhajatī’’ti. Vākyāvayavānaṃ padānaṃ paccekaṃ nibbacanavibhāge kate so attho pākaṭo katovāti vuttaṃ ‘‘niruttīhi uttānīkarotī’’ti. Katanibbacanehi vākyāvayavehi vitthāravasena niravasesato desitehi veneyyasattānaṃ citte parisamantato tosanaṃ hoti, paññātejanañcāti āha ‘‘niddesehi paññapetī’’ti.

‘‘Bhagavā akkharehi saṅkāsetī’’tiādīsu ‘‘bhagavā evā’’ti vā ‘‘akkharehi evā’’ti vā avadhāraṇe yojite ‘‘sāvako na saṅkāseti, padādīhi na saṅkāsetī’’ti attho bhaveyya, sāvako ca saṅkāseti, padādīhi ca saṅkāseti. Kattha avadhāraṇaṃ yojetabbanti ce? ‘‘Bhagavā akkharehi saṅkāsetiyevā’’ti avadhāraṇaṃ yojetabbaṃ. Evañhi sati sāvakena saṅkāsito vā padādīhi saṅkāsito vā attho saṅgahito hoti. Atthapadānañca akkharādinānāvisayatā siddhā hoti. Tena ekānusandhike sutte chaḷeva atthapadāni niddhāretabbāni, anekānusandhike sutte anusandhibhedena visuṃ visuṃ cha cha atthapadāni niddhāretabbāni.

‘‘Chasu byañjanapadesu katamena byañjanapadena katamaṃ kiccaṃ sādhetī’’ti pucchitabbattā ‘‘iminā idaṃ kiccaṃ, iminā idaṃ kiccaṃ sādhetī’’ti niyametvā dassetuṃ ‘‘tattha bhagavā akkharehi ca padehi ca ugghaṭetī’’tiādimāha. Tattha tatthāti akkharādīsu byañjanapadesu. Ugghaṭetīti ugghaṭanakiccaṃ sādhetīti attho. Kiñcāpi desanāva ugghaṭanakiccaṃ sādheti, bhagavā pana desanājanakattā ugghaṭanakiccaṃ sādhetīti vuccati. Sesesupi evamattho daṭṭhabbo.

‘‘Ugghaṭanakiccasādhikā desanāyeva kiṃ vipañcanavitthāraṇakiccasādhikā desanājanakattā, udāhu visuṃ visuṃ kiccasādhikā aññā’’ti pucchitabbabhāvato visuṃ visuṃ kiccasādhikā aññā desanāti niyametvā dassetuṃ ‘‘tattha ugghaṭanā ādī’’tiādimāha. Atha vā ‘‘katamā ugghaṭanā, katamā vipañcanā, katamā vitthāraṇā’’ti pucchitabbattā vuttaṃ ‘‘tattha ugghaṭanā ādī’’tiādi. Tattha tatthāti ugghaṭanādikiccasādhikāsu desanāsu. Ugghaṭanāti ugghaṭanakiccasādhikā desanā ādidesanā hoti. Vipañcanāti vipañcanakiccasādhikā desanā majjhedesanā hoti. Vitthāraṇāti vitthāraṇakiccasādhikā desanā pariyosānadesanā hotīti attho daṭṭhabbo.

‘‘Ugghaṭiyanto uddisiyamāno pariyattiatthabhūto dhammavinayo katamaṃ puggalaṃ vineti, vipañciyanto niddisiyamāno pariyattiatthabhūto dhammavinayo katamaṃ puggalaṃ vineti, vitthāriyanto paṭiniddisiyamāno pariyattiatthabhūto dhammavinayo katamaṃ puggalaṃ vinetī’’ti pucchitabbattā ‘‘soyaṃ dhammavinayo’’tiādimāha. Aṭṭhakathāyaṃ pana ‘‘evaṃ ‘akkharehi saṅkāsetī’tiādīnaṃ channaṃ byañjanapadānaṃ byāpāraṃ dassetvā idāni atthapadānaṃ byāpāraṃ dassetuṃ ‘soyaṃ dhammavinayo’tiādi vutta’’nti (netti. aṭṭha. 9) vuttaṃ.

Tattha ugghaṭiyanto uddisiyamāno uddesapariyattiatthabhūto so ayaṃ dhammavinayo ugghaṭitaññupuggalaṃ vineti, tena ugghaṭitaññuno puggalassa vinayanena naṃ ugghaṭiyantaṃ uddisiyamānaṃ uddesapariyattiatthabhūtaṃ vinayaṃ ‘‘ādikalyāṇo’’ti āhu. Vipañciyanto niddisiyamāno niddesapariyattiatthabhūto so ayaṃ dhammavinayo vipañcitaññupuggalaṃ vineti, tena vipañcitaññupuggalassa vinayanena naṃ vipañciyantaṃ niddisiyamānaṃ niddesapariyattiatthabhūtaṃ vinayaṃ ‘‘majjhekalyāṇo’’ti āhu. Vitthāriyanto paṭiniddisiyamāno paṭiniddesapariyattiatthabhūto so ayaṃ dhammavinayo neyyaṃ puggalaṃ vineti vinayanaṃ janeti, tena neyyassa puggalassa vinayanena naṃ vitthāriyantaṃ paṭiniddisiyamānaṃ paṭiniddesapariyattiatthabhūtaṃ vinayaṃ ‘‘pariyosānakalyāṇo’’ti āhūti yojanatthoti daṭṭhabbo.

Atha vā ‘‘akkharehi saṅkāsetī’’tiādinā channaṃ padānaṃ byāpāro dassito, evaṃ sati attho nibyāpāro siyā, attho ca nippariyāyato sabyāpāroyevāti codanaṃ manasi katvā āha ‘‘soyaṃ dhammavinayo’’tiādi. Etena atthoyeva mukhyato veneyyattayassa vinayanakiccaṃ sādheti, atthavācako pana saddo ṭhānūpacārato veneyyattayassa vinayanakiccaṃ sādhetīti dasseti. Padaparamassa pana saccappaṭivedhassa patiṭṭhānābhāvato so idha na vutto. Sekkhaggahaṇena vā kalyāṇaputhujjanassa viya neyyaggahaṇena padaparamassa puggalassāpi gahaṇaṃ daṭṭhabbaṃ . Akkharehītiādīsu karaṇatthe karaṇavacanaṃ, na hetvatthe. Akkharādīnañhi ugghaṭanādīni payojanāniyeva honti, na ugghaṭanādīnaṃ akkharādīni payojanānīti ‘‘annena vasatī’’tiādīsu viya na hetuattho gahetabbo. Tattha hi annena hetunā vasati, vasanena hetunā annaṃ laddhanti vasanakiriyāya phalaṃ vasanakiriyāya hetubhāvena gahitaṃ. ‘‘Ajjhesanena vasatī’’tiādīsupi eseva nayo. Tenāha ‘‘yadatthā ca kiriyā, so hetū’’ti (netti. aṭṭha. 9). Tattha yadatthāti so annādiko attho yassā vasanādikiriyāyāti yadatthā, vasanādikiriyā, so annādiko attho tassā vasanādikiriyāya hetūti attho veditabbo.

10. ‘‘Tattha aparimāṇā padā’’tiādinā ‘‘dhammaṃ vo bhikkhave desessāmī’’ti uddiṭṭhāya pāḷiyā dvādasapadasampattisaṅkhātaṃ tividhakalyāṇataṃ dassetvā idāni chaatthapadachabyañjanapadabhedena sampattisaṅkhātaṃ atthapadabyañjanapadakalyāṇataṃ dassento ‘‘tattha chappadāni attho’’tiādimāha. Atha vā ‘‘dvādasa padāni sutta’’nti vuttānurūpaṃ ‘‘tattha aparimāṇā’’tiādinā ‘‘dhammaṃ vo bhikkhave desessāmī’’ti uddiṭṭhāya pāḷiyā dvādasapadatā dassetvā ‘‘ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa’’nti vuttānurūpaṃ ‘‘tattha bhagavā akkharehi cā’’tiādinā tassā pāḷiyā tividhakalyāṇatā dassitā, dassetvā idāni ‘‘sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddha’’nti vuttānurūpaṃ tassā pāḷiyā chaatthapadabyañjanapadasampannataṃ dassetuṃ ‘‘tattha chappadāni attho’’tiādi vuttaṃ. Tattha tatthāti tissaṃ desanāhāravisayasaṅkhātāyaṃ pāḷiyaṃ chappadāni attho. Katamāni chappadāni? Saṅkāsanā, pakāsanā, vivaraṇā, vibhajanā, uttānīkammaṃ, paññatti imāni chappadāni. Attho yassa atthi tasmā sātthaṃ. Tatthāti tissaṃ desanāhāravisayasaṅkhātāyaṃ pāḷiyaṃ chappadāni byañjanaṃ. Katamāni chappadāni? Akkharaṃ, padaṃ, byañjanaṃ, ākāro, nirutti, niddeso imāni chappadāni. Byañjanaṃ yassa atthīti sabyañjananti yojanā kātabbā. Tenāti tassā pāḷiyā tividhakalyāṇachaatthapadasampannachabyañjanapadasampannaṭṭhena, ‘‘dhammaṃ vo, bhikkhave…pe… suddha’’nti bhagavā āhāti attho.

Kevalasaddassa sakalādiatthavācakattā adhippetatthaṃ niyametvā dassetuṃ ‘‘kevalanti lokuttaraṃ na missaṃ lokiyehi dhammehī’’ti vuttaṃ. Paripuṇṇanti adhippetatthe ekopi attho ūno natthi, vācakasaddesupi anatthako ekopi saddo adhiko natthīti paripuṇṇaṃ anūnaṃ anatirekaṃ. Parisuddhanti saddadosaatthadosādivirahato vā parisuddhaṃ, rāgādimalavirahato vā pariyodātānaṃ uttarimanussadhammavisesānaṃ upaṭṭhitaṭṭhānattā parisuddhaṃ pariyodātaṃ. Niggataṃ malaṃ etassa dhammassāti nimmalaṃ. Saddadosādivirahato vā rāgādivirahato vā sabbamalehi apagataṃ pari samantato odātanti pariyodātaṃ. Upaṭṭhitanti upatiṭṭhanti ettha sabbavisesāti upaṭṭhitaṃ yathā ‘‘padakkanta’’nti. Padakkantaṃ padakkantaṭṭhānaṃ. Visisanti manussadhammehīti visesā, sabbe visesā sabbavisesā, sabbato vā visesāti sabbavisesā, uttarimanussadhammā. Tesaṃ sabbavisesānaṃ upaṭṭhitanti yojanā. Idanti sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Tathāgatassa sammāsambuddhassa padanti tathāgatapadaṃ. Padanti ca paṭipattigamanena vā desanāgamanena vā kilesaggahaṇaṃ. Ottharitvā gamanaṭṭhānaṃ itipi vuccati pavuccati, tathāgatena gocarāsevanena vā bhāvanāsevanena vā nisevitaṃ bhajitaṃ itipi vuccati, tathāgatassa mahāvajirañāṇasabbaññutaññāṇadantehi ārañjitaṃ ārañjitaṭṭhānaṃ itipi vuccati, ato tathāgatapadādibhāvena vattabbabhāvato etaṃ sāsanabrahmacariyaṃ iti paññāyati. Brahmacariyanti brahmuno sabbasattuttamassa bhagavato cariyaṃ, brahmaṃ vā sabbaseṭṭhaṃ cariyaṃ brahmacariyaṃ. Paññāyatīti yathāvuttehi pakārehi ñāyatīti attho veditabbo.

‘‘Imassa sikkhattayassa saṅgahassa sāsanassa paripuṇṇabhāvaparisuddhabhāvasaṅkhātaṃ tathāgatapadabhāvaṃ!Tathāgatapadabhāvaṃ, tathāgatanisevitabhāvaṃ, tathāgataārañjitabhāvaṃ, tehi pakārehi ñāpitabhāvaṃ kathaṃ mayaṃ nikkaṅkhā jānissāmā’’ti vattabbato ‘‘tenāha bhagavā’’tiādi vuttaṃ, tabbhāvadīpakena bhagavatā vuttena vacanena tumhehi nikkaṅkhehi jānitabboti vuttaṃ hoti.

Yadi bhagavā akkharehi ca padehi ca ugghaṭeti, byañjanehi ca ākārehi ca vipañcayati, niruttīhi ca niddesehi ca vitthāreti, evaṃ sati ācariyena racitena desanāhārena payojanaṃ na bhavati, desanāhārena na vinā bhagavato desanāyameva atthasijjhanatoti codanaṃ manasi katvā ‘‘kesaṃ ayaṃ dhammadesanā’’ti pucchitvā ‘‘yogīna’’nti āha. Tattha yogīnanti yujjanti catusaccakammaṭṭhānabhāvanāyanti yogino, tesaṃ yogīnaṃ. Tena mayā racitena desanāhārena saṃvaṇṇitā ayaṃ vuttappakārā bhagavato desanā ugghaṭanādikiccaṃ sādhetīti desanāhāro yogīnaṃ sātthakoyevāti daṭṭhabbo. ‘‘Desanāhārassa assādādidesanāhārabhāvo kena amhehi jānitabbo saddahitabbo’’ti vattabbattā ‘‘tenāha āyasmā…pe… desanāhāro’’ti vuttaṃ. Tattha tena assādādidesanāhārabhāvena āyasmā mahākaccāno ‘‘assādādīnavatā…pe… desanāhāro’’ti yaṃ vacanaṃ āha, tena vacanena tumhehi desanāhārassa yogīnaṃ assādādidesanāhārabhāvo jānitabbo saddahitabboti vuttaṃ hoti.

‘‘Kiṃ pana ettāvatā desanāhāro paripuṇṇo, añño niyutto natthī’’ti pucchitabbattā ‘‘niyutto desanāhāro’’ti vuttaṃ. Tattha yassaṃ desanāyaṃ assādādayo yena desanāhārena niddhāritā, tassaṃ desanāyaṃ so desanāhāro niddhāretvā yojitoti attho daṭṭhabboti.

Iti desanāhāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

2. Vicayahāravibhaṅgavibhāvanā

11. Yena yena saṃvaṇṇanāvisesabhūtena desanāhāravibhaṅgena assādādayo suttatthā ācariyena vibhattā, so saṃvaṇṇanāvisesabhūto desanāhāravibhaṅgo paripuṇṇo, ‘‘katamo vicayo hāro’’ti pucchitabbattā ‘‘tattha katamo vicayo hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu hāresu katamo saṃvaṇṇanāviseso vicayo hāro vicayahāravibhaṅgo nāmāti pucchati. ‘‘Yaṃ pucchitañca vissajjitañcā’’tiādiniddesagāthāya idāni mayā vuccamāno ‘‘ayaṃ vicayo hāro kiṃ vicinatī’’tiādiko saṃvaṇṇanāviseso vicayahāravibhaṅgo nāmāti yojanā.

‘‘Ayaṃ vicayo hāro kiṃ vicinatī’’ti iminā yo vicayo vicinitabbo, taṃ vicayaṃ vicinitabbaṃ pucchati, tasmā vicinitabbaṃ visayaṃ visuṃ visuṃ niyametvā dassetuṃ ‘‘padaṃ vicinati, pañhaṃ vicinatī’’tiādi vuttaṃ. ‘‘Kiṃ vicayo padavicayo’’tiādiṃ avatvā ‘‘kiṃ vicinati, padaṃ vicinatī’’tiādivacanena vicayasaddassa kattusādhanatthaṃ dasseti. Tattha padaṃ vicinatīti navavidhassa suttantassa sabbaṃ padaṃ yāva nigamanā nāmapadādijātisaddādiitthiliṅgādiākārantādipaṭhamavibhatyantādiekavacanādivasena vicinati. Pañhaṃ vicinatīti adiṭṭhajotanādisattādhiṭṭhānādisammutivisayādiatītavisayādivasena vicinati. Vissajjanaṃ vicinatīti ekaṃsabyākaraṇavissajjanādisāvasesabyākaraṇavissajjanādi sauttarabyākaraṇa vissajjanādi lokiyabyākaraṇavissajjanādivasena vicinati. Pubbāparaṃ vicinatīti pubbena aparaṃ saṃsanditvā vicinati. Assādaṃ vicinatīti assādakataṇhādiassādetabbasukhādivasena vicinati. Ādīnavaṃ vicinatīti dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhavasena vā aniṭṭhānubhavanādiādiantavantatādisaṃkilesabhāgiyādivasena vā vicinati. Nissaraṇaṃ vicinatīti maggavasena vā nibbānavasena vā maggassa vā āgamavasena, nibbānassa asaṅkhatadhātuādipariyāyavasena vā vicinati. Phalaṃ vicinatīti dhammacaraṇassa duggatigamanābhāvena vā maccutaraṇādinā vā desanāya phalaṃ, desanānusārena caraṇassa phalaṃ vicinati. Upāyaṃ vicinatīti aniccānupassanādivasena pavattananibbidāñāṇādivasena vā saddhāsativasena vā visuddhiyā upāyaṃ vicinati. Āṇattiṃ vicinatīti pāpaparivajjanāṇattivasena vā lokassa suññatāpekkhanāṇattivasena vā vicinati. Anugītiṃ vicinatīti vuttānugītivasena vā vuccamānānugītivasena vā anurūpaṃ gītiṃ vicinati. Sabbe nava suttante vicinatīti suttageyyādike nava sutte āhaccavacanavasena vā anusandhivacanavasena vā nītatthavacanavasena vā neyyatthavacanavasena vā saṃkilesabhāgiyādivasena vā vicinati.

Kiñcāpi padavicayo paṭhamaṃ vibhatto, suttassa pana anupadaṃ vicinitabbatāya atibhāriyo, na sukaro padavicayoti taṃ aggahetvā pañhāvicayavissajjanavicaye tāva vibhajanto ‘‘yathā kiṃ bhave’’tiādimāha. Tattha yathā kiṃ bhaveti yena pakārena so pañhāvicayo pavattetabbo, taṃ pakārajātaṃ kīdisaṃ bhaveyyāti attho daṭṭhabbo. Āyasmā ajito pārāyane bhagavantaṃ pañhaṃ yathā yena pakārena pucchati, tathā tena pakārena pañhāvicayo pavattetabboti attho. Tattha āyasmāti piyavacanaṃ. Ajitoti bāvarībrāhmaṇassa paricārakabhūtānaṃ soḷasannaṃ aññataro ajito. Pārāyaneti pāraṃ nibbānaṃ ayati gacchati etenāti pārāyanaṃ, ajitasuttādisoḷasasuttassetaṃ adhivacanaṃ.

‘‘Kenassu nivuto loko, (iccāyasmā ajito,)

Kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃ su tassa mahabbhaya’’nti. (su. ni. 1038; cūḷani. vatthugāthā 57, ajitamāṇavapucchāniddesa 1) –

Gāthāya ‘‘kena dhammena loko ariyavajjo satto nivuto paṭicchādito, iti āyasmā ajito pucchati. Kena hetunā yathāvuttaloko nappakāsati, assa yathāvuttalokassa kiṃ abhilepanaṃ iti tvaṃ brūsi, tassa yathāvuttalokassa kiṃ mahabbhayanti tvaṃ brūsīti pucchatī’’ti attho.

Iti iminā pabhedena cattāri imāni gāthāpādapadāni pucchitāni pucchāvasena vuttāni, pucchitatthadīpakāni vā, padhānavasena pana so ‘‘eko pañho’’ti mato, yadipi catunnaṃ padānaṃ pucchanavasena pavattattā catubbidhoti vattabbo, ñātuṃ pana icchitassa ekasseva atthassa sambhavato ‘‘eko pañho’’ti vuttaṃ. ‘‘Kāraṇaṃ vadehī’’ti vattabbattā kāraṇamāha ‘‘ekavatthupariggahā’’ti. Idaṃ vuttaṃ hoti – ‘‘yadipi nivāraṇāpakāsanābhilepanamahabbhayasaṅkhātā cattāro atthā pucchāyaṃ gahitā, ekassa pana abhidheyyatthassa gahaṇato ‘eko pañho’ti padhānavasena gahitoti daṭṭhabbo’’ti. ‘‘Ekavatthupariggahaṇaṃ kathaṃ amhehi saddahitabba’’nti vattabbabhāvato ‘‘evañhi āhā’’ti vuttaṃ. Evaṃ ekavatthupariggahaṇeneva bhagavā hi yasmā āha, iti tasmā ekavatthupariggahaṇaṃ tumhehi saddahitabbanti vuttaṃ hoti.

‘‘Kenassu nivuto loko’’ti iminā lokādhiṭṭhānaṃ paṭicchādanaṃ pucchati, na nānādhammādhiṭṭhānaṃ. ‘‘Kenassu nappakāsatī’’ti iminā lokasseva appakāsanaṃ pucchati, na nānāsabhāvadhammassa. ‘‘Kissābhilepanaṃ brūsī’’ti iminā lokasseva abhilepanaṃ pucchati, na nānāsabhāvadhammassa. ‘‘Kiṃ su tassa mahabbhaya’’nti iminā tasseva lokassa mahabbhayaṃ pucchati, na nānāsabhāvadhammassa. Tasmā ‘‘kenassu nivuto loko’’tiādipañho ekādhiṭṭhānanānādhiṭṭhānesu ekādhiṭṭhāno, dhammādhiṭṭhānasattādhiṭṭhānesu sattādhiṭṭhāno, adiṭṭhajotanādīsu adiṭṭhajotanāpañhotiādinā yathāsambhavaṃ vicinitabboti adhippāyo.

‘‘Pañhassa yo loko ‘adhiṭṭhāno’ti gahito, so loko tividho’’ti vattabbabhāvato ‘‘loko tividho’’tiādi vuttaṃ. Tattha tayo vidhā etassa lokassāti tividho. Kilissati rāgādivasena kāmāvacarasattoti kileso, kileso ca so loko cāti kilesaloko, kāmāvacarasatto. So hi rāgādikilesabahulatāya kilesalokoti. Bhavati jhānābhiññāhi buddhīhīti bhavo, bhavo ca so loko cāti bhavaloko, rūpāvacarasatto. So hi jhānādibuddhīhi bhavatīti. Indriyena samannāgatoti indriyo, indriyo ca so loko cāti indriyaloko, arūpāvacarasatto. So hi āneñjasamādhibahulatāya visuddhindriyo hotīti lokasamaññā pariyāpannadhammavasena pavattā, tasmā ariyā na gahitāti.

‘‘Kenassu nivuto loko’’tiādigāthāya pucchāvicayo hāro ācariyena vibhatto, amhehi ca ñāto, ‘‘vissajjanāvicayo hāro kattha vissajjanāya vibhatto’’ti pucchitabbattā ‘‘tattha vissajjanā’’tiādi vuttaṃ. Tattha tatthāti tassaṃ ‘‘kenassu nivuto loko’’tiādipucchāyaṃ –

‘‘Avijjāya nivuto loko, (ajitāti bhagavā,)

Vivicchā pamādā nappakāsati;

Jappābhilepanaṃ brūmi, dukkhamassa mahabbhaya’’nti. (su. ni. 1039; cūḷani. vatthugāthā 58, ajitamāṇavapucchāniddesa) –

Ayaṃ gāthā vissajjanāti daṭṭhabbā. Tattha avijjāya nivuto lokoti kāḷapakkhacatuddasī, ghanavanasaṇḍa, meghapaṭalacchādana, aḍḍharattīnaṃ vasena caturaṅgasamannāgatena andhakārena rathaghaṭādi paṭicchādito viya dhammasabhāvapaṭicchādanalakkhaṇāya avijjāya sattaloko nivuto paṭicchādito. ‘‘Ajitā’’ti ca ālapanaṃ katvā bhagavā āha. Vivicchāti vicikicchāya pamādahetu yathāvuttaloko nappakāsati. Jappaṃ taṇhaṃ yathāvuttalokassa ‘‘abhilepana’’nti ahaṃ brūmīti bhagavā āha, dukkhaṃ jātiādivaṭṭadukkhaṃ assa yathāvuttalokassa ‘‘mahabbhaya’’nti ahaṃ brūmīti bhagavā ajitaṃ āhāti attho.

‘‘Imāya vissajjanāya kathaṃ vicineyyā’’ti pucchitabbattā ‘‘imāni cattāri padānī’’tiādi vuttaṃ. Tattha imāni cattāri padānīti ‘‘kenassu nivuto loko’’tiādipucchāgāthāyaṃ vuttāni gāthāpadāni. Imehi catūhi padehīti ‘‘avijjāya nivuto loko’’ti vissajjanāgāthāyaṃ vuttehi gāthāpadehi vissajjitāni. Kathaṃ? Paṭhamaṃ padaṃ paṭhamena padena, dutiyaṃ padaṃ dutiyena padena, tatiyaṃ padaṃ tatiyena padena, catutthaṃ padaṃ catutthena padena vissajjitaṃ.

‘‘Kenassu nivuto loko’’ti paṭhamapañhe‘‘avijjāya nivuto loko’’ti paṭhamā vissajjanā katā, na uppaṭipāṭiyā. Vijjāya paṭipakkhā avijjā, tasmā avijjāya ajānako loko bhaveyya. Kathaṃ nivuto saddahitabboti āha ‘‘nīvaraṇehi nivuto loko’’ti. Yadi evaṃ ‘‘nīvaraṇena nivuto loko’’ti vissajjanā kātabbāti codanaṃ manasi katvā vuttaṃ ‘‘avijjānīvaraṇā hi sabbe sattā’’ti. ‘‘Sabbasattānaṃ avijjānīvaraṇabhāvo kena vacanena saddahitabbo’’ti vattabbattā ‘‘yathāha bhagavā’’tiādi vuttaṃ.

‘‘Sabbasattānaṃ, bhikkhave, sabbapāṇānaṃ sabbabhūtānaṃ, pariyāyato ekameva nīvaraṇaṃ vadāmi, yadidaṃ avijjā. Avijjānīvaraṇā hi sabbe sattā. Sabbasova bhikkhave avijjāya nirodhā cāgā paṭinissaggā natthi sattānaṃ nīvaraṇanti vadāmī’’ti yaṃ vacanaṃ yathā yena pakārena bhagavā āha, tathā tena pakārena vuttena tena vacanena tumhehi sabbasattānaṃ avijjānīvaraṇabhāvo saddahitabboti.

‘‘Avijjāya nivuto loko’’ti padena ‘‘kenassu nivuto loko’’ti paṭhamasseva padassa vissajjanā na siyā, ‘‘kenassu nappakāsatī’’ti dutiyapadassāpi vissajjanā siyāti codanaṃ manasi katvā ‘‘tena cā’’tiādi vuttaṃ. Tattha tena ‘‘avijjāya nivuto loko’’ti padena ‘‘kenassu nivuto loko’’ti paṭhamassa padassa vissajjanā yuttā yuttatarā hoti, yuttatarattā ‘‘kenassu nivuto loko’’ti pañhe ‘‘avijjāya nivuto loko’’ti vissajjanāti mayā vattabbāyevāti adhippāyo.

‘‘Kenassu nappakāsatī’’ti imasmiṃ pañhe ‘‘vivicchā pamādā nappakāsatī’’ti ayaṃ vissajjanā kātabbā, vivicchāya pavattattā, pamādā ca loko nappakāsatīti attho. Avijjānīvaraṇāya nivuto loko nappakāsatīti vissajjanā kātabbā, ‘‘kathaṃ vivicchā pamādā loko nappakāsatīti vissajjanā katā’’ti vattabbattā ‘‘yo puggalo’’tiādi vuttaṃ. Tattha yo puthujjanabhūto puggalo avijjānīvaraṇehi nivuto, so puthujjanabhūto puggalo vivicchāya vivicchati. ‘‘Yāya vivicchāya vivicchati, sā vivicchā katamā nāmā’’ti pucchitabbattā ‘‘vivicchā nāma vuccati vicikicchā’’ti vuttaṃ. ‘‘Tāya kasmā nappakāsatī’’ti vattabbattā ‘‘so vicikicchanto’’tiādi vuttaṃ. Tāya vicikicchanto so puthujjanabhūto puggalo saddahitabbesu nābhisaddahati; saddahitabbesu na abhisaddahanto akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ sacchikiriyāya ārabhitabbaṃ vīriyaṃ nārabhati; anārabhanto so puggalo idha loke pamādamanuyutto viharatīti, pamādena viharanto pamatto puggalo sukke dhamme na uppādiyati; anuppādayantassa tassa puggalassa te sukkā dhammā anuppādiyamānā hutvā nappakāsanti pakāsanavasena na pavattanti; tasmā ‘‘vivicchā pamādā loko nappakāsatī’’ti vissajjanā kātabbāti adhippāyo.

‘‘Tādisassa sukkadhammānaṃ appakāsanabhāvo amhehi kena vacanena saddahitabbo’’ti vattabbabhāvato ‘‘yathāha bhagavā’’tiādi vuttaṃ. Tattha –

‘‘Dūre santo pakāsanti, himavantova pabbato;

Asantettha na dissanti, rattiṃ khittā yathā sarā;

Te guṇehi pakāsanti, kittiyā ca yasena cā’’ti. –

Yaṃ gāthāpāṭhaṃ bhagavā yathā yena appakāsanākārena āha, tathā tena appakāsanākārena vuttena tena gāthāpāṭhena tādisassa puggalassa sukkadhammānaṃ appakāsanabhāvo tumhehi saddahitabboyeva, tasmā ‘‘vivicchā pamādā loko nappakāsatī’’ti vissajjanā kātabbāvāti adhippāyo.

Gāthāttho pana – himavanto pabbato dūre ṭhito dūre ṭhitānampi sacakkhukānaṃ puggalānaṃ pakāsati iva, evaṃ santo sappurisā dūre ṭhitānampi guṇavasena pavattāya kittiyā ca guṇavasena pavattehi yasaparibhogaparivārehi ca dūre ṭhitānaṃ paṇḍitānaṃ pakāsanti, rattikāle khittā sarā usū na dissanti yathā, ettha sattaloke vivicchāpamādānaṃ vasena viharanto asanto na dissanti. Ye santo pakāsanti, te santo guṇehi pakāsantīti dassetuṃ ‘‘te guṇehi pakāsantī’’ti vuttaṃ . Guṇā nāma abbhantare jātā, ‘‘kathaṃ guṇehi pakāsantī’’ti vattabbattā ‘‘kittiyā ca yasena cā’’ti vuttaṃ. Guṇānubhāvena pavattāya kittiyā ca guṇānubhāvena pavattena yasena ca pakāsantā puggalā guṇehi pakāsantīti vattabbāvāti.

Yadi vivicchāpamādānaṃ vasena nappakāsati, evaṃ sati loko nivuto hoti, tasmā paṭhamassa padassāpi vissajjanā kātabbāti codanaṃ manasi katvā ‘‘tena cā’’tiādi vuttaṃ. Tattha tenāti ‘‘vivicchā pamādā nappakāsatī’’ti padena ‘‘kenassu nappakāsatī’’ti dutiyassa padassa vissajjanā yuttā yuttatarāti attho. Padenāti ca padatthaṭṭhena vissajjanāti attho. Padassāti padatthassa pucchitabbassāti attho daṭṭhabbo. Esa nayo heṭṭhā, upari ca.

‘‘Kissābhilepanaṃ brūsī’’ti pañhe ‘‘jappābhilepanaṃ brūmī’’ti vissajjanā tassā ajitena daṭṭhabbā. ‘‘Katamā jappā nāmā’’ti pucchitabbattā ‘‘jappā nāma vuccati taṇhā’’ti vuttaṃ. Sā taṇhā lokaṃ abhilimpatīti kathaṃ viññāyatīti yojanā. Tena vuttaṃ ‘‘yathāha bhagavā’’tiādi. Tattha yathā yena taṇhāya abhilepanabhāvena –

‘‘Ratto atthaṃ na jānāti, ratto dhammaṃ na passati;

Andhaṃ tamaṃ tadā hoti, yaṃ rāgo sahate nara’’nti. –

Yaṃ gāthaṃ bhagavā āha, tathā tena abhilepanabhāvena vuttāya tāya gāthāya sā taṇhā lokaṃ abhilimpatīti viññāyatīti adhippāyo.

Gāthāyaṃ pana – rajjati sattoti ratto, rāgasamaṅgīsatto. Kāraṇaṃ paṭicca asati pavattati phalanti atthaṃ, phalaṃ. Kāraṇaṃ phalaṃ dhāreti, taṃ kāraṇaṃ dhammaṃ nāma. Andhakāraṃ andhaṃ. Yanti yamhi kāle. Yanti hi bhummatthe paccattavacanaṃ. Yamhi kāle rāgo naraṃ rāgasamaṅgiṃ sahate abhibhavati, tadā kāle andhaṃ andhakāraṃ tamaṃ hotīti yojanā. Rāgo naraṃ yaṃ yasmā sahate, tasmā andhaṃ tamaṃ tadā hotīti vā, rāgo yaṃ naraṃ sahate, tassa narassa andhaṃ tamaṃ tadā hotīti vā, rāgo naraṃ yaṃ sahate abhibhūyate yaṃ sahanaṃ abhibhavanaṃ nipphādeti, taṃ sahanaṃ abhibhavanaṃ andhaṃ andhakāraṃ tamaṃ hotīti vā yojanā.

‘‘Yadi ratto atthādikaṃ na jānāti, evaṃ sati kathaṃ jappābhilepanaṃ bhavatī’’ti vattabbattā ‘‘sāyaṃ taṇhā’’tiādi vuttaṃ. Tattha ārammaṇesu āsattibahulassa āsaṅgabahulassa taṇhāsamaṅgissa puggalassa sā ayaṃ taṇhā evaṃ bahuāsaṅgavasena abhijappā pariyuṭṭhānaṭṭhāyinī hoti. Iti karitvā iminā kāraṇena tattha taṇhāya sattaloko kenaci silesena abhilitto makkhito viya jappābhilepena abhilitto nāma bhavatīti yojanā. ‘‘Jappābhilepanaṃ appakāsanassapi kāraṇaṃ bhavati, tasmā ‘kenassu nappakāsatī’ti dutiyapadatthassapi vissajjanā siyā’’ti vattabbattā ‘‘tena cā’’tiādi vuttaṃ.

‘‘Tassa lokassa mahabbhayaṃ ki’’nti imasmiṃ catutthapañhe ‘‘assa lokassa dukkhaṃ mahabbhayaṃ bhave’’ti ayaṃ vissajjanā tassā ajitena daṭṭhabbā. Bhāyati loko etasmāti bhayaṃ, mahantaṃ bhayaṃ mahabbhayaṃ. ‘‘Katividhaṃ dukkha’’nti pucchitabbattā ‘‘duvidhaṃ dukkha’’ntiādi vuttaṃ. Dve vidhā assa dukkhassāti duvidhaṃ. ‘‘Katamaṃ duvidhaṃ dukkha’’nti pucchitabbattā ‘‘kāyikañca cetasikañcā’’ti vuttaṃ. ‘‘Katamaṃ kāyikaṃ, katamaṃ cetasika’’nti pucchitabbattā ‘‘yaṃ kāyikaṃ, idaṃ dukkhaṃ yaṃ cetasikaṃ, idaṃ domanassa’’nti vuttaṃ.

Rogādisatthādianiṭṭharūpaṃ sattalokassa mahabbhayaṃ bhaveyya, ‘‘kathaṃ dukkhaṃ mahabbhayaṃ bhaveti saddahetabba’’nti vattabbabhāvato ‘‘sabbe sattā hī’’tiādi vuttaṃ. Tattha sabbe sattā yathāvuttassa dukkhassa ubbijjanti, dukkhena samasamaṃ aññaṃ bhayaṃ sattānaṃ natthi, dukkhato uttaritaraṃ vā pana bhayaṃ kuto atthi. Hi yasmā natthi, tasmā dukkhato aññassa bhayassa abhāvato ‘‘dukkhaṃ lokassa mahabbhaya’’nti vacanaṃ saddahitabbanti adhippāyo.

‘‘Sabbe sattā’’tiādivacanena rogādisatthādianiṭṭharūpaṃ dukkhamūlamevāti dasseti. ‘‘Kāyikacetasikavasena duvidhaṃ dukkhaṃ dukkhavedanāyeva, evaṃ sati saṅkhāradukkhavipariṇāmadukkhānaṃ mahabbhayabhāvo na āpajjeyyā’’ti vattabbabhāvato ‘‘tisso dukkhatā’’tiādi vuttaṃ.

‘‘Tisso dukkhatā sabbesaṃ sattānaṃ sabbakālesu uppajjanti, kadāci kassaci na uppajjantī’’ti pucchitabbattā ‘‘tattha loko’’tiādi vuttaṃ. Tattha tatthāti tāsu tīsu dukkhatāsu. Lokoti bhogasampanno ceva appābādho ca sattaloko. Odhaso odhiso kadāci karahaci attūpakkamamūlāya dukkhadukkhatāya muccati, kadāci parūpakkamamūlāya dukkhadukkhatāya muccati, tathā odhaso odhiso kadāci karahaci dīghāyuko loko vipariṇāmadukkhatāya muccati, ‘‘kena hetunā muccatī’’ti pucchitabbattā pucchaṃ ṭhapetvā hetuṃ dassetuṃ ‘‘taṃ kissa hetū’’tiādi vuttaṃ. Sattaloke appekacce appābādhā honti, te bhogasampannattā ceva appābādhattā ca dukkhadukkhatāya muccanti, visesato rūpāvacarasattā muccanti. Appekacce dīghāyukāpi honti, te dīghāyukattā vipariṇāmadukkhatāya muccanti; visesato arūpāvacarasattā muccanti arūpāvacarasattānaṃ upekkhāsamāpattibahulattā.

Tesaṃ tāhi dukkhatāhi muccanaṃ anekantikaṃ hoti, tasmā tāhi anatikkantattā anekantikaṃ muccanaṃ tumhehi vuttaṃ, amhehi ca ñātaṃ, ‘‘katamaṃ ekantikamuccana’’nti pucchitabbattā ‘‘saṅkhāradukkhatāya panā’’tiādi vuttaṃ. Tattha saṅkhāradukkhatāyāti dukkhavedanāpi saṅkhatattā saṅkhārapariyāpannā, tādisāya saṅkhāradukkhatāyāti attho gahetabbo. Lokoti arahā. Upādīyati vipākakkhandhacatukkakaṭattārūpasaṅkhātaṃ khandhapañcakanti upādi, upādiyeva sesaṃ upādisesaṃ, khandhapañcakaṃ, taṃ natthi etissā nibbānadhātuyāti anupādisesā. Anupādisesāya nibbānadhātuyā anupādisesanibbānadhātu hutvā muccati, itthambhūtalakkhaṇe cāyaṃ karaṇaniddeso. Nibbānadhātūti ca khandhapañcakassa nibbāyanamattaṃ adhippetaṃ, na asaṅkhatadhātu. Tasmāti saṅkhāradukkhatāya sakalalokabyāpakabhāvena sabbalokasaṅgāhakattā vuttappakārasaṅkhāradukkhatāya sabbalokassa dukkhaṃ hoti, iti katvā saṅkhāradukkhatāya sabbalokassa dukkhabhāvato ‘‘dukkhamassa mahabbhaya’’nti bhagavatā vuttaṃ.

‘‘Vedanāpaccayā taṇhā’’ti (ma. ni. 3.126; saṃ. ni. 2.1, 3, 36; mahāva. 1; vibha. 225) vacanato ‘‘dukkhamassa mahabbhaya’’nti padena ‘‘kissābhilepanaṃ brūsī’’ti tatiyapadassāpi vissajjanā siyāti āsaṅkabhāvato ‘‘tena ca catutthassa padassa vissajjanā yuttā’’ti vuttaṃ. ‘‘Kena yathākkamaṃ pucchāvissajjanānaṃ yuttatarabhāvo jānitabbo’’ti vattabbattā ‘‘tenāha bhagavā’’tiādi vuttaṃ. Tena yathākkamaṃ pucchāvissajjanānaṃ yuttatarattā yuttatarajānanako bhagavā ‘‘avijjāya nivuto loko’’tiādimāha, tasmā yuttatarabhāvo tumhehi jānitabboti.

Ettha ca lokassa nīvaraṇādīni ajānantena ca titthiyavādesu samayantaresu paricayena ca tesu samayantaresu ceva nīvaraṇādīsu ca saṃsayapakkhandena ekaṃseneva sattādhiṭṭhānena pucchitabbattā, ekaṃseneva sattādhiṭṭhānena byākātabbattā ca sattādhiṭṭhānā pucchā katāti veditabbā. Sā cāyaṃ pucchā ajānantassa jānanatthāya, jātasaṃsayassa ca saṃsayavinodanatthāya vissajjetabbassa nīvaraṇādivisayassa catubbidhattā catubbidhā. Nīvaraṇādīnaṃ pana visayānaṃ loko ca ādhārabhāvena gāthāyaṃ vuttoti ‘‘eko pañho dassito’’ti ayamettha pucchāvicayo, vissajjanāvicayo pana ‘‘adiṭṭhajotanā vissajjanā, vimaticchedanā vissajjanā’’tiādinā pucchāvicaye vuttanayānusārena veditabbo.

Ekādhāre pucchāvissajjane vicayo ācariyehi vibhatto, amhehi ca ñāto, ‘‘anekādhāre pucchāvissajjane yo vicayo vibhajanāraho, so vicayo kathaṃ amhehi viññāyati, amhākaṃ viññāpanatthāya tasmiṃ vicayaṃ vibhajathā’’ti vattabbabhāvato anekādhāraṃ pucchaṃ tāva nīharitvā dassetuṃ –

‘‘Savanti sabbadhi sotā, (iccāyasmā ajito,)

Sotānaṃ kiṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūhi, kena sotā pidhīyare’’ti. (su. ni. 1040; cūḷani. vatthugāthā 59, ajitamāṇavapucchāniddesa 3) –

Gāthamāha . Gāthāttho tāva daṭṭhabbo. Savantīti sandanti, pavattantīti attho. Sabbadhīti taṇhādīnaṃ ārammaṇabhūtesu sabbesu rūpādīsu āyatanesu. Sotāti taṇhābhijjhābyāpādādayo sotā. Iccāyasmāti iti evaṃ āyasmā ajito āha. Sotānanti taṇhābhijjhābyāpādādīnaṃ sotānaṃ. Kiṃ nivāraṇanti kiṃ katamaṃ dhammajātaṃ āvaraṇaṃ bhave, kā katamā dhammajāti rakkhā bhave. Sotānaṃ saṃvaraṃ brūhīti sotānaṃ taṇhābhijjhābyāpādādīnaṃ saṃvaraṇaṃ āvaraṇaṃ idaṃ dhammajātaṃ bhaveti sabbasattahitatthaṃ amhākaṃ tvaṃ kathehi. Kena sotāpidhīyareti kena pahāyakadhammena taṇhābhijjhābyāpādādayo sotā paṇḍitehi pidhīyareti pucchatīti pucchitāni.

‘‘Pucchāvasena kathitāya ‘savanti…pe… pidhīyare’ti imāya gāthāya kittakāni padāni pucchitāni, kittakā pañhā’’ti pucchitabbattā ‘‘imāni cattāri padāni pucchitāni, te dve pañhā’’ti vuttaṃ. ‘‘Pucchāvasena pavattāya imissā gāthāya yadi cattāri padāni siyuṃ, evaṃ santesu pañhāpi catubbidhā siyuṃ, kasmā ‘dve’ti vuttā’’ti vattabbattā ‘‘kasmā? Ime hi bahvādhivacanena pucchitā’’ti vuttaṃ. Ime etāya gāthāya gahitā atthā bahvādhivacanena pucchitā. Idaṃ vuttaṃ hoti – ‘‘savanti…pe… pidhīyareti bahūni vacanāni adhikicca pavattā saṃvarasaṅkhātā sati ceva pidahanahetubhūtā paññā cāti ime dve atthāva pucchitā, tasmā atthavasena dve pañhā vuttā vā’’ti. ‘‘Pucchāya duvidhatthavisayatā kathaṃ vuttā’’ti vattabbattā pucchāya duvidhatthavisayataṃ vivarituṃ ‘‘evaṃ samāpannassā’’tiādi vuttaṃ. Tattha evaṃ samāpannassāti imāhi duggatihetubhūtāhi ñātibyasanādisaṅkhātāhi āpadāhi vā, pāṇavadhādīhi āpadāhi vā, samaṃ saha, sabbathā vā ayaṃ sattaloko āpanno ajjhotthaṭo, evaṃ ajjhotthaṭassa vā samāpannassa. Evaṃ saṃkiliṭṭhassāti ñātibyasanādayo vā pāṇavadhādīni āgamma pavattehi dasahi kilesavatthūhi ca ayaṃ sattaloko saṃkiliṭṭho, evaṃ saṃkiliṭṭhassa ca lokassāti samāpannassa ajjhotthaṭassa lokassa vodānaṃ vuṭṭhānaṃ kiṃ katamaṃ dhammajātaṃ bhave. Iti evañhi saccaṃ ajitasutte āhāti vitthārattho, pucchāya duvidhatthavisayatā ñātabbāti adhippāyo.

‘‘Kiṃ nu sotā sabbassa lokassa sabbadhi savanti, udāhu, ekaccassevā’’ti pucchitabbattā ‘‘savanti sabbadhi sotāti, asamāhitassa savanti abhijjhābyāpādappamādabahulassā’’ti vuttaṃ. Tattha abhijjhābyāpādappamādabahulattā rūpādīsu nānārammaṇesu vikkhittacittasseva sotā savanti pavattanti, na samāhitassa abhijjhābyāpādappamādavirahitassāti adhippāyo daṭṭhabbo. ‘‘Katamā abhijjhā, katamo byāpādo, katamo pamādo’’ti vattabbattā ‘‘tattha yā abhijjhā’’tiādi vuttaṃ. Tattha tatthāti tesu abhijjhābyāpādappamādesu. Yā abhijjhā, ayaṃ lobho, na abhijjhāyanamattaṃ. Lobho ca akusalamūlaṃ, na lubbhanamattaṃ. Yo byāpādo, ayaṃ doso, na byāpajjanamattaṃ. Doso ca akusalamūlaṃ, na dūsanamattaṃ. Yo pamādo, ayaṃ moho, na sativippavāsamattaṃ. Moho ca akusalamūlaṃ, na mūhanamattaṃ. Evaṃ iminā vuttappakārena abhijjhādīnaṃ akusalamūlattā yassa abhijjhābyāpādappamādabahulassa asamāhitassa chasu rūpādīsu āyatanesu taṇhā savanti.

‘‘Katividhā sā taṇhā’’ti vattabbattā ‘‘rūpataṇhā…pe… dhammataṇhā’’ti vuttaṃ. ‘‘Channaṃ rūpataṇhādīnaṃ chasu rūpādiāyatanesu savanaṃ kena ca vacanena amhehi saddahitabba’’nti vattabbattā ‘‘yathāha bhagavā’’tiādi vuttaṃ. ‘‘Savatīti ca kho, bhikkhave…pe… paṭihaññatī’’ti yaṃ vacanaṃ bhagavā yathā yena pakārena āha, tathā tena pakārena vuttanayena vacanena tumhehi saddahitabbanti adhippāyo. Ettha ca cakkhādīnaṃ rūpataṇhādīnaṃ channaṃ sotānaṃ dvārabhāvena pavattattā cakkhādayo nissitūpacāravasena sayaṃ savanto viya bhagavatā vuttā. Itīti evaṃ vuttappakārena sabbā sabbasmā cakkhādidvārato ca savati pavattati. Sabbathā sabbappakārena taṇhāyanamicchābhinivesanaunnamanādippakārena savati pavattatīti attho. ‘‘Kasmā sabbasmā cakkhādidvārato ca savati pavattati, sabbappakārena taṇhāyanamicchābhinivesanaunnamanādippakārena savanabhāvo vijānitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tattha tenāti asamāhitassa abhijjhābyāpādādīnaṃ cakkhādidvārato ca taṇhāyanamicchābhinivesaunnamanākārena taṇhādivasena pavattanato pavattajānanako bhagavā ‘‘savanti sabbadhi sotā’’ti āha.

‘‘Sotānaṃ ‘kiṃ nivāraṇa’nti iminā kiṃ pucchati? Sotānaṃ anusayappahānaṃ pucchati kiṃ? Udāhu vītikkamappahānaṃ pucchatī’’ti vattabbattā ‘‘sotānaṃ kiṃ nivāraṇanti pariyuṭṭhānavighātaṃ pucchatī’’ti vuttaṃ. ‘‘Idaṃ pariyuṭṭhānavighātaṃ vodānaṃ, udāhu vuṭṭhānaṃ ki’’nti vattabbattā ‘‘idaṃ vodāna’’nti vuttaṃ. ‘‘Sotānaṃ saṃvaraṃ brūhi, ‘kena sotā pidhīyare’ti iminā kiṃ pucchati? Sotānaṃ pariyuṭṭhānaṃ pucchati kiṃ? Udāhu vītikkamanaṃ, samugghāṭaṃ vā pucchati ki’’nti vattabbattā sotānaṃ…pe… pidhīyareti anusayasamugghāṭaṃ pucchatī’’ti vuttaṃ. ‘‘Idaṃ anusayasamugghāṭaṃ vodānaṃ kiṃ, udāhu vuṭṭhānaṃ ki’’nti vattabbattā ‘‘idaṃ vuṭṭhāna’’nti vuttaṃ.

‘‘Savanti sabbadhi sotā’’tiādipucchāvicayo ācariyena vutto, amhehi ca ñāto; tāya pucchāya ‘‘katamo vissajjanavicayo’’ti vattabbattā ‘‘tattha vissajjanā’’tiādi vuttaṃ. Tattha pucchāyaṃ –

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā,)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti. (su. ni. 1041 cūḷani. vatthugāthā 60, ajitamāṇavapucchāniddesa 4) –

Gāthā vissajjanāti daṭṭhabbā. Tassaṃ gāthāyaṃ ajita lokasmiṃ yāni sotāni savanti, tesaṃ sotānaṃ yaṃ nivāraṇaṃ, sā sati hoti; taṃ satiṃ sotānaṃ saṃvaranti ahaṃ brūmi; ete sotā paññāya pidhīyareti yojanā kātabbā. Tattha satīti vipassanāpaññāya sampayuttā sati. Paññāyāti maggapaññāya. Pidhīyareti uppajjituṃ appadānavasena pidhīyanti pacchijjanti.

‘‘Sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmī’’ti bhagavā āha – ‘‘yāya kāyaci satiyā sotānaṃ saṃvaraṇakiccaṃ siddhaṃ kiṃ, visiṭṭhāya satiyā sotānaṃ saṃvaraṇakiccaṃ siddhaṃ kiṃ, katamāya satiyā sotānaṃ saṃvaraṇakiccaṃ siddha’’nti pucchitabbattā ‘‘kāyagatāya satiyā’’tiādi vuttaṃ. Tattha kāyagatāya satiyāti rūpakāye gataṃ kesādikaṃ aniccādito vipassitvā pavattāya vipassanāñāṇasampayuttāya satiyā. Bhāvitāyāti kāyagataṃ aniccato dukkhato anattato nibbindanato virajjanato nirodhanato paṭinissajjanato anupassanāvasena bhāvitāya. Evañhi aniccato anupassanto niccasaññaṃ pajahati; dukkhato anupassanto sukhasaññaṃ pajahati; anattato anupassanto attasaññaṃ pajahati; nibbindanto nandiṃ pajahati; virajjanto rāgaṃ pajahati; nirodhento samudayaṃ pajahati; paṭinissajjanto ādānaṃ pajahatīti. Bahulīkatāyāti yathāvuttappakārena divasampi māsampi saṃvaccharampi sattasaṃvaccharampi bahulīkatāya. Cakkhunti abhijjhādipavattidvārabhāvena ṭhitaṃ cakkhuṃ, niggahitāgamaṃ daṭṭhabbaṃ. Nāviñchatīti cakkhudvāre pavattaṃ abhijjhādisahitaṃ cittasantānaṃ, taṃsamaṅgīpuggalaṃ vā nākaḍḍhati, manāpikesu rūpesu nāviñchatīti yojanā. Amanāpikesu rūpesu na paṭihaññati. Kāyagatāya satiyā bhāvitāya bahulīkatāya sotaṃ nāviñchati. Manāpikesu saddesu…pe… amanāpikesu saddesu na paṭihaññatīti yojanā yathāsambhavato kātabbā.

‘‘Kena kāraṇena nāviñchati paṭihaññatī’’ti pucchati, indriyānaṃ saṃvutanivāritattā nāviñchati na paṭihaññatīti vissajjeti. ‘‘Kenārakkhena te saṃvutanivāritā’’ti pucchati, satiārakkhena te saṃvutanivāritāti vissajjeti. ‘‘Satiārakkhena saṃvutanivāritabhāvo kena amhehi saddahitabbo’’ti vattabbattā tenāhā’’tiādi vuttaṃ. Tattha tenāti tasmā satiārakkhena saṃvutanivāritattā saṃvutanivāritajānanako bhagavā ‘‘sati tesaṃ nivāraṇa’’nti yaṃ vacanaṃ āha, tena vacanena tumhehi satiārakkhena saṃvutanivāritabhāvo saddahitabboti pubbabhāge paññā satyānugāti kiccamevettha adhikanti daṭṭhabbaṃ.

‘‘Sati tesaṃ nivāraṇa’’nti vissajjanassa vitthārattho ācariyena vutto, amhehi ca ñāto, ‘‘paññāyete pidhīyare’’ti vissajjanassa vitthārattho ‘‘kathaṃ amhehi jānitabbo’’ti vattabbattā ‘‘paññāyete pidhīyare’’ti vissajjanassa vitthāratthaṃ dassento ‘‘paññāya anusayā pahīyantī’’tiādimāha. Tattha paññāyāti maggapaññāya. Anusayāti anurūpaṃ kāraṇaṃ labhitvā uppajjanārahā kāmarāgānusayādayo. Pahīyanti samucchedavasena anusayesu paññāya pahīnesu pariyuṭṭhānāpi atthato pahīyanti. Kissa pahīnattā ‘‘pahīyantī’’ti vuccati? Anusayassa pahīnattā pariyuṭṭhānā pahīyantīti vissajjeti.

‘‘Taṃ anusayappahānena pariyuṭṭhānappahānaṃ kiṃ viya bhavatī’’ti pucchitabbattā ‘‘taṃ yathā khandhavantassā’’tiādi vuttaṃ. Tattha khandhavantassa rukkhassa kudālādinā bhūmiṃ khaṇitvā anavasesamūluddharaṇe kate tassa rukkhassa pupphaphalapallavaṅkurasantatipi kudālādinā samucchinnāva bhavati yathā, evaṃ arahattamaggañāṇena anusayesu pahīnesu anusayānaṃ pariyuṭṭhānasantati samucchinnā pidahitā paṭicchannā bhavati. Kena samucchinnā bhavati? Paññāya maggapaññāya samucchinnā bhavatīti atthayojanā daṭṭhabbā. ‘‘Paññāya paricchinnabhāvo kathaṃ saddahitabbo’’ti vattabbattā ‘‘tenā’’tiādi vuttaṃ. ‘‘Paññāyete pidhīyare’’ti vacanato anusayānaṃ pariyuṭṭhānasantatiyā paññāya paricchinnabhāvo paṇḍitehi saddahitabboti adhippāyo.

Imesu pañhāvissajjanesu sotānaṃ saṃvaraṃ, pidhānañca ajānantena vā saṃsayitena vā saṃvarapidhānānaṃ pucchitabbattā dhammādhiṭṭhānā pucchāti pucchāvicayo ceva satipaññānaṃ vissajjetabbattā dhammādhiṭṭhānaṃ vissajjananti vissajjanavicayo ca veditabbo. Etesu ca ‘‘kenassu nivuto loko’’tiādiko pañho nīvaraṇavicikicchāpamādajappānaṃ vasena catubbidhopi lokādhiṭṭhānavasena eko pañhoti vutto, evaṃ sati ‘‘savanti sabbadhi sotā’’tiādikopi pañho saṃvarapidhānānaṃ vasena duvidhopi ekatthavasena gahetvā ekādhiṭṭhānavasena ‘‘eko pañho’’ti vattabbo, sotānaṃ bahubhāvato vā ‘‘bahupañho’’ti vattabbo; tathā pana avatvā sote anāmasitvā saṃvarapidhānānaṃ vasena ‘‘savanti sabbadhi sotā’’tiādimhi ‘‘dve pañhā’’ti vuttā. Tadanusārena ‘‘kenassu nivuto loko’’tiādimhipi lokaṃ anāmasitvā nīvaraṇādīnaṃ catunnaṃ vasena ‘‘cattāro pañhā’’tipi vattabbāti ayaṃ nayo dassitoti nayadassanaṃ daṭṭhabbaṃ.

Desanākāle vuttadhammassa anusandhimaggahetvā attanā racitaniyāmeneva pucchitapañhassa ceva pañhaṃ aṭṭhapetvā, paṭiññañca akatvā vissajjanassa ca vicayahāro ācariyena vibhatto, amhehi ca ñāto, ‘‘desanākāle vuttadhammassa anusandhiṃ gahetvā pucchitapañhassa ceva taṃ pañhaṃ ṭhapetvā, paṭiññañca katvā vissajjanassa ca yo vicayo hāro vibhatto, so vicayahāro kathaṃ amhehi viññāyati, amhākaṃ viññāpanatthāya tasmiṃ vicayaṃ vibhajethā’’ti vattabbabhāvato tesu vicetabbākāraṃ dassento ‘‘yāni sotānī’’tiādigāthāya vicayākāradassanānantaraṃ ‘‘paññā ceva sati cā’’tiādimāha.

Tattha gāthāttho tāva viññātabbo – yāya paññāya anusayappahānena sotanirujjhanaṃ vuttaṃ, yāya satiyā ca pariyuṭṭhānappahānena sotanirujjhanaṃ vuttaṃ, sāyaṃ paññā ceva sāyaṃ sati ca tāhi paññāsatīhi asesaṃ sahuppannaṃ nāmañceva rūpañca, etaṃ sabbaṃ kattha nirujjhamāne asesaṃ uparujjhatīti mārisa me mayā puṭṭho tvaṃ bhagavā mayhaṃ etaṃ nirujjhanaṃ pabrūhi, iti āyasmā ajito bhagavantaṃ pucchati.

Ajita tvaṃ yametaṃ pañhaṃ pucchitaṃ nirujjhanaṃ maṃ apucchi, ahaṃ te tava taṃ nirujjhanaṃ vadāmi. Yattha viññāṇanirodhe paññāsatisahitaṃ nāmañca rūpañca viññāṇassa nirodhena saha ekato asesaṃ uparujjhati, ettha viññāṇanirodhe etaṃ sabbaṃ viññāṇanirodhena ekato ekakkhaṇe apubbaṃ acarimaṃ uparujjhati, etaṃ viññāṇanirodhaṃ tassa nāmarūpassa nirodho nātivattati, taṃ taṃ nāmarūpanirodhaṃ so so viññāṇanirodho nātivattatīti.

‘‘Tasmiṃ pañhe ayaṃ ajito kiṃ pucchati? Uparujjhanameva pucchati, udāhu aññaṃ pucchatī’’ti vattabbato ‘‘ayaṃ pañhe anusandhiṃ pucchatī’’tiādi vuttaṃ. Tattha ayanti yo āyasmā ajito pañhaṃ apucchīti ayaṃ ajito. Pañheti ‘‘paññā ceva sati cā’’tiādipañhe. Yadi anusandhiṃ pucchati, evaṃ sati ‘‘katthetaṃ uparujjhatī’’ti pucchanaṃ ayuttaṃ bhaveyyāti? Na, anusandhīyati etena upanirujjhanenāti anusandhīti atthasambhavato. Tena vuttaṃ ‘‘anusandhiṃ pucchanto kiṃ…pe… nibbānadhātu’’nti. Anusandhipucchanena anupādisesanibbānadhātuyāpi pucchanato ‘‘katthetaṃ uparujjhatī’’ti pucchanaṃ yuttameva.

‘‘Yā anupādisesanibbānadhātu pucchitā, taṃ katamāya paṭipadāya adhigacchatī’’ti pucchitabbattā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ paṭipadaṃ visayena saha dassetuṃ ‘‘tīṇī saccānī’’tiādi vuttaṃ. Tattha saṅkhatānīti kammādipaccayehi samecca sambhūya dukkhādīni karīyantīti saṅkhatāni. Nirodhadhammānīti nirujjhanaṃ nirodho, dhammopi nirodhadhammova, tasmā nirodho dhammo sabhāvo yesaṃ dukkhādīnanti nirodhadhammānīti atthova gahetabbo. Tāni tīṇi saccāni sarūpato dassetuṃ ‘‘dukkhaṃ samudayo maggo’’ti vuttaṃ. Tīṇi dukkhasamudayamaggasaccāni saṅkhatānīti vuttāni, ‘‘kiṃ nirodhasacca’’nti pucchitabbattā ‘‘nirodho asaṅkhato’’ti vuttaṃ. Idha ‘‘nirodhadhammo’’tipi vattabbaṃ. Kammādipaccayehi asaṅkhatattā asaṅkhato. Uppādanirodhābhāvato anirodhadhammo. ‘‘Pahāyakapahātabbesu saccesu katamena pahāyakena katamo pahātabbo, katamāya bhūmiyā pahīno’’ti pucchitabbattā ‘‘tattha samudayo dvīsu bhūmīsū’’tiādi vuttaṃ. Tattha dvīsu bhūmīsūti dassanabhāvanābhūmīsu. Kāmacchandoti kāmabhavarāgo. Rūparāgoti rūpabhavarāgo. Arūparāgoti arūpabhavarāgo. Saṃyojanabhedato dasa saṃyojanāni pahīyantīti yojanā.

12. Pahātabbasaṃyojanāni dassanabhūmibhāvanābhūmibhedena vibhattāni, amhehipi ñātāni, ‘‘indriyabhedato kathaṃ vibhattānī’’ti vattabbabhāvato ‘‘tattha tīṇī’’tiādi vuttaṃ. Atha vā ‘‘pahātabbasaṃyojanesu katamāni saṃyojanāni katamaṃ indriyaṃ attano pahāyakaṃ katvā nirujjhantī’’ti pucchitabbattā ‘‘tattha tīṇī’’tiādi vuttaṃ. Adhiṭṭhāya attano pahāyakaṃ katvā nirujjhanti anuppādavasena. ‘‘Anaññātaññassāmītindriyañca aññindriyañca saṃyojanānaṃ nirujjhanahetu hotu, aññātāvindriyaṃ kissa hetū’’ti pucchitabbattā ‘‘yaṃ panā’’tiādi vuttaṃ. Tattha yaṃ yena aññātāvindriyena arahā ‘‘me jāti khīṇā’’ti evaṃ jānāti, idaṃ jānanahetu aññātāvindriyaṃ khaye jātikkhaye arahattaphale pavattaṃ ñāṇaṃ. Yaṃ yena aññātāvindriyena arahā ‘‘itthattāya aparaṃ na bhavissāmī’’ti pajānāti, idaṃ pajānanahetu aññātāvindriyaṃ. Anuppāde pana anuppajjane arahattaphale pavattaṃ ñāṇaṃ aññātāvindriyaṃ jānanahetu hotīti vuttaṃ hoti. Indriyañāṇāni pahāyakāni katvā saṃyojanāni nirujjhanti, ‘‘tāni ñāṇāni kadā nirujjhantī’’ti vattabbabhāvato ‘‘tattha yañcā’’tiādi vuttaṃ.

‘‘Anaññātaññassāmītindriyaṃ aññindriyaṃ pāpuṇantassa nirujjhatu, aññindriyaṃ arahattaṃ pāpuṇantassa nirujjhatu, aññātāvindriyaṃ kadā nirujjhatī’’ti pucchitabbattā ‘‘tattha yañca khaye’’tiādi vuttaṃ. Tattha dveti kiccabhedena dve, sabhāvato pana ekāva.

‘‘Pajānanakiccampi ekameva, kathaṃ dve siyu’’nti vattabbattā ‘‘apicā’’tiādi vuttaṃ. Ārammaṇapaññābhedena dve nāmāni labbhantīti vuttaṃ hoti. ti yā paññā pubbagāthāyaṃ sotapidhānakiccena vuttā, sā paññā pakārehi jānanasabhāvena paññā nāma. Yathādiṭṭhaṃ ārammaṇaṃ apilāpanaṭṭhena ogāhanaṭṭhena sati nāma.

13. ‘‘Paññā ceva sati cā’’ti padassa attho ācariyena vibhatto, amhehi ca ñāto, ‘‘nāmarūpañcā’ti padassa attho kathaṃ amhehi ñātabbo’’ti vattabbattā nāmarūpaṃ vibhajanto ‘‘tattha ye pañcupādānakkhandhā’’tiādimāha. Tattha tatthāti kammavipākavaṭṭabhede bhavattaye. Tatthāti pañcupādānakkhandhasaṅkhātanāmarūpasamudāye. Pañcindriyānīti cakkhādipañcindriyāni . Viññāṇasampayuttanti sampayuttapaccayattaṃ sandhāya na vuttaṃ, pacurajanassa pana avibhajitvā gahaṇīyasabhāvamattaṃ sandhāya vuttaṃ. Vibhāgaṃ jānantehi pana ‘‘nāmaṃ viññāṇasampayuttaṃ, rūpaṃ pana na viññāṇasampayuttaṃ, sahajāta’’nti vibhajitvā gahetabbaṃ. Tassāti paññāsatisahitassa nāmarūpassa. Nirodhanti anupādisesanibbānadhātuṃ.

Bhagavantaṃ pucchanto āyasmā ajito ‘‘paññā ceva…pe… katthetaṃ uparujjhatī’’ti evaṃ pārāyane āha. ‘‘Paññā cevātiādigāthāya yā anupādisesanibbānadhātu pucchitā, sā anupādisesanibbānadhātu katamena adhigamena pattabbā’’ti pucchitabbattā caturiddhipādamukhena ariyamaggādhigamamukhena pattabbā, caturiddhipādabhāvanāya ca cattārindriyāni mūlabhūtāni, tasmā mūlabhūtāni tāni cattārindriyāni niddhāretvā dassento ‘‘tattha sati ca paññā cā’’tiādimāha. Kusalākusaladhammagatiyo samanvesamānāya satiyā sijjhamānāya ekantena samādhi nipphādetabbo, satiggahaṇena ca pariyuṭṭhānappahānaṃ gāthāyaṃ adhippetaṃ, pariyuṭṭhānappahānena ca samādhikiccaṃ pākaṭanti āha ‘‘sati dve indriyāni satindriyañca samādhindriyañcā’’ti. Paññāya anusayasamugghātaṃ catubbidhasammappadhānasaṅkhātena vīriyena sijjhati, na vinā tenāti vuttaṃ ‘‘paññā dve indriyāni paññindriyañca vīriyindriyañcā’’ti.

Imesu yathāvuttesu catūsu indriyesu pubbabhāge vā maggakkhaṇe vā sijjhantesu taṃsampayuttā yā saddahanā okappanā siddhā, idaṃ saddahanaokappanasaṅkhātaṃ dhammajātaṃ saddhindriyaṃ siddhaṃ, ‘‘tesu mūlabhūtesu indriyesu siddhesu katamena indriyena katamo dhammo siddho’’ti pucchitabbattā iminā ayaṃ siddhoti dassento ‘‘tattha yā saddhādhipateyyā’’tiādimāha. Tattha tatthāti satyādīsu. Saddhādhipateyyāti paccayabhūtāya saddhāya siddho chando adhipatīti saddhādhipati, saddhādhipatinā pavattetabbā cittekaggatāti saddhādhipateyyā. Chandasamādhīti chandaṃ jeṭṭhakaṃ katvā pavattito samādhi vā chandādhipatinā sampayutto pubbabhāge pavatto samādhi vā chandasamādhi, pahānaṃ pahānahetu hotīti yojanā kātabbā. Pahānanti ca pajahati vikkhambhitakilese etena chandasamādhināti pahānanti karaṇasādhanattho gahetabbo. Paṭisaṅkhānabalenāti parikammabalena. Bhāvanābalenāti mahaggatabhāvanābalena.

‘‘So chandasamādhi sayaṃ kevalova pahāna’’nti vattabbattā ‘‘tattha ye assāsapassāsā’’tiādi vuttaṃ. Tattha tatthāti tasmiṃ samāhite citte cittuppāde. ‘‘Tasmiṃ samāhite cittuppāde assāsā’’tiādinā assāsādisīsena assāsādijanakā vīriyasaṅkhārā gahitā, te ca yāva bhāvanāpāripūrī, tāva punappunaṃ saraṇato ca sarā, punappunaṃ saṅkappato ca saṅkappā. Yo pana ‘‘sarasaṅkappā, ime saṅkhārā cā’’ti evaṃ vuttappakāro purimako chandasamādhi vā kilesavikkhambhanatāya ca tadaṅgappahānatāya ca pahānaṃ pahānahetupadhānaṃ vā, ‘‘ime vuttappakārā saṅkhārādayo kiṃ bhāventī’’ti pucchitabbattā ‘‘ime ca saṅkhārā’’tiādi vuttaṃ. Tattha ime saṅkhārā ca tadubhayañca chandasamādhippadhānasaṅkhārasamannāgataṃ vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ iddhipādaṃ bhāvetīti yojanā.

Chandasamādhippadhānasaṅkhārasamannāgatanti chando eva adhipati chandādhipati, chandādhipatisamādhi. Tena vuttaṃ bhagavatā – ‘‘chandaṃ ce, bhikkhave, bhikkhu adhipatiṃ karitvā labhati samādhi’’nti (vibha. 432). Chandahetuko vā samādhi, chandādiko vā samādhi chandasamādhi, chandādhipatissa paccayuppanno samādhīti vuttaṃ hoti. Padhānabhūtā saṅkhārā padhānasaṅkhārā, padhānasaddena saṅkhatasaṅkhārādayo nivattāpitā, chandasamādhi ca padhānasaṅkhārā cāti chandasamādhippadhānasaṅkhārā, tehi samannāgato chanda…pe… samannāgato, taṃ…pe… gataṃ. Ijjhati samijjhati nippajjatīti iddhi, koṭṭhāso, iddhi eva pādo koṭṭhāsoti iddhipādo, iddhipādacatuttho. Ijjhanti vā tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi, pajjati etenāti pādo, iddhiyā pādoti iddhipādo. Iddhipādoti sāmaññatthavasena vuttopi ‘‘chandasamādhippadhānasaṅkhārasamannāgata’’nti vuttattā chandiddhipādova gahetabbo, taṃ iddhipādaṃ taṃ chandiddhipādaṃ bhāveti vaḍḍhetīti attho.

Vivekanissitaṃ virāganissitanti vipassanākkhaṇe kiccato tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakkhaṇe pana kiccato samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ. Virāganissitanti vipassanākkhaṇe kiccato tadaṅgavirāganissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakkhaṇe pana kiccato samucchedavirāganissitaṃ , ārammaṇato nissaraṇavirāganissitaṃ. Nirodhanissitanti vipassanākkhaṇe kiccato tadaṅganirodhanissitaṃ, ajjhāsayato nissaraṇanirodhanissitaṃ, maggakkhaṇe kiccato samucchedanirodhanissitaṃ, ārammaṇato nissaraṇanirodhanissitaṃ. Vossaggapariṇāminti ettha pariccāgavossaggapakkhandanavossaggavasena vossaggo duvidho. Tatthapi vipassanākkhaṇe tadaṅgavasena pariccāgavossaggo, nibbānaninnabhāvena pakkhandanavossaggo, maggakkhaṇe samucchedavasena pariccāgavossaggo, ārammaṇakaraṇena nibbānapakkhandanavossaggoti vibhajitvā gahetabbo. Yathāvuttavossaggatthaṃ pariṇamati, pariṇataṃ vā paripacati paripacanaṃ karotīti vossaggapariṇāmī, taṃ vossaggapariṇāmiṃ.

Chandiddhipādabhāvanākāro ācariyena vutto, amhehi ca ñāto, ‘‘kathaṃ vīriyiddhipādabhāvanākāro amhehi vijānitabbo’’ti vattabbabhāvato ‘‘tattha yā vīriyādhipateyyā’’tiādi vuttaṃ. Tassattho heṭṭhā vuttanayānusāreneva viññeyyo. Saṃkhittavasena pana ṭhapitaṃ pāṭhaṃ vitthārato ṭhapessāmi. Kathaṃ? –

‘‘Tattha yā vīriyādhipateyyā cittekaggatā, ayaṃ vīriyasamādhi. Samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā, idaṃ pahānaṃ. Tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā, ime saṅkhārā. Iti purimako ca vīriyasamādhi, kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

‘‘Tattha yā cittādhipateyyā cittekaggatā, ayaṃ cittasamādhi. Samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā, idaṃ pahānaṃ. Tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā, ime saṅkhārā. Iti purimako ca cittasamādhi, kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.

‘‘Tattha yā vīmaṃsādhipateyyā cittekaggatā, ayaṃ vīmaṃsāsamādhi, samāhite citte kilesānaṃ vikkhambhanatāya paṭisaṅkhānabalena vā bhāvanābalena vā, idaṃ pahānaṃ. Tattha ye assāsapassāsā vitakkavicārā saññāvedayitā sarasaṅkappā, ime saṅkhārā. Iti purimako ca vīmaṃsāsamādhi kilesavikkhambhanatāya ca pahānaṃ ime ca saṅkhārā, tadubhayaṃ vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmi’’nti.

Ayaṃ pana viseso – vīriyasamādhīti vīriyaṃ jeṭṭhakaṃ katvā pavattito samādhi vā vīriyādhipatinā sampayutto pubbabhāge pavatto samādhi vā vīriyasamādhi. Cittasamādhīti cittaṃ jeṭṭhakaṃ katvā pavattito samādhi vā cittādhipatinā sampayutto pubbabhāge pavatto samādhi vā cittasamādhi. Vīmaṃsāsamādhīti vīmaṃsaṃ jeṭṭhakaṃ katvā pavattito samādhi vā vīmaṃsādhipatinā sampayutto pubbabhāge pavatto samādhi vā vīmaṃsāsamādhīti.

Sattibalānurūpenettha saṅkhepavaṇṇanā katā, gambhīrañāṇehi pana aṭṭhakathāṭīkānurūpena vitthārato vā gambhīrato vā vibhajitvā gahetabbā.

14. ‘‘Chandasamādhi vīriyasamādhi cittasamādhi vīmaṃsāsamādhī’’ti vutto, ‘‘evaṃ sati vīmaṃsāsamādhiyeva ñāṇamūlako ñāṇapubbaṅgamo ñāṇānuparivatti bhaveyya, aññe tayo samādhayo aññāṇamūlakā aññāṇapubbaṅgamā aññāṇapavattiyo bhaveyyu’’nti vattabbattā sabbe samādhayo ñāṇamūlakādayoyevāti dassetuṃ ‘‘sabbo samādhi ñāṇamūlako’’tiādi vuttaṃ. Tattha sabbo samādhīti chandasamādhi, vīriyasamādhi, cittasamādhi, vīmaṃsāsamādhīti catubbidho samādhi. Ñāṇamūlakoti ekāvajjanavīthinānāvajjanavīthīsu pavattaṃ upacārañāṇamūlako. Ñāṇapubbaṅgamoti adhigamañāṇaṃ pubbaṅgamaṃ assāti ñāṇapubbaṅgamo. Ñāṇānuparivattīti paccavekkhaṇañāṇaṃ anuparivatti assāti ñāṇānuparivatti. Atha vā nānāvajjanūpacārañāṇaṃ vā paṭisandhiñāṇaṃ vā mūlaṃ assāti ñāṇamūlako, upacārañāṇaṃ pubbaṅgamaṃ assāti ñāṇapubbaṅgamo, appanāñāṇaṃ anuparivatti assāti ñāṇānuparivatti. Sabbaṃ vā upacārañāṇaṃ mūlaṃ assāti ñāṇamūlako. Appanāñāṇaṃ pubbaṅgamaṃ assāti ñāṇapubbaṅgamo. Abhiññāñāṇaṃ anuparivatti assāti ñāṇānuparivatti, anuparivattanaṃ vā anuparivatti, ñāṇassa anuparivatti ñāṇānuparivatti, ñāṇānuparivatti assāti ñāṇānuparivatti. Ñāṇaṃ pana pubbe vuttappakārameva.

Yathā pure tathā pacchāti yathā chandasamādhiādicatubbidhasamādhissa pubbenivāsānussatiñāṇānuparivattibhāvena pure atītāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano khandhapaṭibaddhassa, paresaṃ khandhapaṭibaddhassa ca suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ tathā tathāvuttasamādhissa anāgataṃsañāṇānuparivattibhāvena pacchā anāgatāsu jātīsu asaṅkhyeyyesupi saṃvaṭṭavivaṭṭesu attano khandhapaṭibaddhassa, paresaṃ khandhapaṭibaddhassa ca suṭṭhu paṭivijjhanameva, na duppaṭivijjhananti attho daṭṭhabbo. Yathā pacchā tathā pureti yathā yathāvuttasamādhissa cetopariyañāṇānuparivattibhāvena anāgatesu sattasuyeva divasesu parasattānaṃyeva cittassa suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ, tathā tathāvuttasamādhissa pure atītesu sattasuyeva divasesu parasattānaṃyeva cittassa suṭṭhu paṭivijjhanameva, na duppaṭivijjhananti attho.

Yathā divā tathā rattinti yathā cakkhumantānaṃ sattānaṃ divasabhāge sūriyālokena andhakārassa viddhaṃsitattā āpāthagataṃ cakkhuviññeyyaṃ rūpaṃ manoviññāṇenapi suviññeyyaṃ, tathā rattibhāge caturaṅgasamannāgatepi andhakāre vattamāne yathāvuttasamādhissa dibbacakkhuñāṇānuparivattibhāvena rūpāyatanassa suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ. Yathā rattiṃ tathā divāti yathā rattibhāge caturaṅgasamannāgatepi andhakāre yathāvuttasamādhissa dibbacakkhuñāṇānuparivattibhāvena rūpāyatanassa suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ, tathā divasabhāge sukhumassa rūpāyatanassa vā kenaci pākārādinā tirohitassa rūpāyatanassa vā atidūraṭṭhāne pavattassa rūpāyatanassa vā yathāvuttasamādhissa dibbacakkhuñāṇānuparivattibhāvena suṭṭhu paṭivijjhanameva, na duppaṭivijjhananti attho daṭṭhabbo.

Yathā yathāvuttasamādhissa divasabhāge dibbasotañāṇānuparivattibhāvena sukhumassa saddāyatanassa vā kenaci pākārādinā tirohitassa saddāyatanassa vā atidūraṭṭhāne pavattassa saddāyatanassa vā suṭṭhu paṭivijjhanameva, na duppaṭivijjhanaṃ, tathā rattibhāgepi yathāvuttasamādhissa dibbasotañāṇānuparivattibhāvena sukhumassa saddāyatanassa vā kenaci pākārādinā tirohitassa saddāyatanassa vā atidūraṭṭhāne pavattassa saddāyatanassa vā suṭṭhu paṭivijjhanameva, na duppaṭivijjhananti ayaṃ nayopi netabbo. Tena vuttaṃ aṭṭhakathāyaṃ

‘‘Yathā pureti yathā samādhissa pubbenivāsānussatiñāṇānuparivattibhāvenā’’tiādiṃ vatvā ‘‘yathā ca rūpāyatane vuttaṃ, tathā samādhissa dibbasotañāṇānuparivattitāya saddāyatane ca netabba’’nti (netti. aṭṭha. 14).

‘‘Ñāṇamūlakādisamādhinā pubbenivāsānussatiñāṇānuparivattibhāvādisahitena kiṃ bhāvetī’’ti pucchitabbattā ‘‘iti vivaṭenā’’tiādi vuttaṃ. Tattha itīti evaṃ vuttappakārena. Apariyonaddhenāti nīvaraṇādivigamanena. Sappabhāsaṃ cittanti iddhipādasampayuttaṃ maggacittaṃ bhāveti. Iddhipādasampayutte maggacitte uppajjamāne hi maggacittasahabhūni kusalāni saddhindriyavīriyindriyasatindriyasamādhindriyapaññindriyabhūtāni pañcindriyāni uppajjanti. Maggacitte nirujjhamāne anuppajjanabhāvena nirujjhanti ekacittakkhaṇikattā. Evaṃ maggaviññāṇassa nirodhā paññā ca sati ca nirujjhatīti yojanā.

‘‘Kassa viññāṇassa nirodhā nāmarūpaṃ nirujjhatī’’ti vattabbattā ‘‘nāmarūpañcā’’tiādi vuttaṃ, paṭisandhiviññāṇassa nirodhā nāmarūpañca nirujjhatīti vuttaṃ hoti. Atha vā ‘‘viññāṇassa nirodhā paññā ca sati cāti vuttāni pañcindriyāni evaṃ nirujjhantī’’ti vattabbattā nāmarūpañca nirujjhati, nirujjhamānaṃ pana nāmarūpaṃ paṭisandhiviññāṇassa nirodhā nirujjhatīti dassetuṃ ‘‘nāmarūpañcā’’tiādi vuttaṃ. Tattha nāmarūpañcāti maggena taṇhāavijjādike anupacchinne uppajjanārahaṃ vedanādikkhandhattayaṃ, bhūtupādārūpañca. Viññāṇahetukanti uppajjanārahaṃ paṭisandhiviññāṇaṃ hetu assa nāmarūpassāti viññāṇahetukaṃ. Viññāṇapaccayā nibbattanti viññāṇena paccayena nibbattaṃ. Tassāti uppajjanārahassa paṭisandhiviññāṇassa. Hetūti taṇhāavijjādiko kileso. Viññāṇanti uppajjanārahaṃ paṭisandhiviññāṇaṃ. Anāhāranti appaccayaṃ. Anabhinanditanti kāmataṇhādīhi anabhinanditabbaṃ. Appaṭisandhikanti punabbhavābhisandahanarahitaṃ. Nti tādisaṃ viññāṇaṃ. Ahetūti natthi hetusaṅkhātaṃ paṭisandhiviññāṇaṃ imassa nāmarūpassāti ahetu. Appaccayanti sahāyavirahena natthi paccayā saṅkhārā imassāti appaccayaṃ. Evaṃ paṭisandhiviññāṇassa nirodhā nāmarūpañca nirujjhatīti.

‘‘Paññāsatīnañceva nāmarūpassa ca vuttappakārena nirujjhanabhāvo kathaṃ amhehi saddahitabbo’’ti vattabbattā ‘‘tenāha bhagavā’’tiādi vuttaṃ. Vattabbākārena paññāsatīnañceva nāmarūpassa ca nirujjhanabhāvajānanako bhagavā yathānirujjhanabhāvadīpakaṃ ‘‘yametaṃ…pe… etthetaṃ uparujjhatī’’ti gāthāvacanaṃ āha. Tena gāthāvacanena tumhehi mayā vutto nirujjhanabhāvo saddahitabboyevāti. Etthāpi paññāsatināmarūpānaṃ nirujjhanaṃ ajānantena tattha vā saṃsayantena ajitena pucchitabbattā ‘‘adiṭṭhajotanā pucchāti vā diṭṭhasaṃsandanā pucchāti vā paññādīnaṃ anekatthattā dhammato vā anekādhiṭṭhānā pucchāti vā dhammādhiṭṭhānā pucchā’’ti vā iccevamādipucchāvicayo niddhāretabbo. ‘‘Sarūpadassanavissajjananti vā anekādhiṭṭhānavissajjananti vā dhammādhiṭṭhānavissajjana’’nti vā iccevamādivissajjanavicayo niddhāretabbo.

Evaṃ sattādhiṭṭhānādipucchāvissajjanāni ceva dhammādhiṭṭhānādipucchāvissajjanāni ca visuṃ visuṃ dassetvā pucchāvicayo ceva vissajjanavicayo ca ācariyena vibhatto, amhehi ca ñāto, ‘‘sattādhiṭṭhānadhammādhiṭṭhānesu ekato dassitesu pucchāvissajjanesu kathaṃ pucchāvicayo ceva vissajjanavicayo ca amhehi viññātabbo’’ti pucchitabbattā sattādhiṭṭhānadhammādhiṭṭhānaṃ pucchaṃ nīharitvā tattha vicayaṃ vibhajanto ‘‘ye ca saṅkhatadhammāse’’tiādimāha. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ anusandhipucchampi dassetvā heṭṭhā sattādhiṭṭhānā, dhammādhiṭṭhānā ca pucchā visuṃ visuṃ dassitāti idāni tā saha dassetuṃ ‘‘ye ca saṅkhatadhammāse’tiādi āraddha’’nti (netti. aṭṭha. 14) –

Vuttaṃ. Tassāyaṃ attho – idha sāsane ye arahanto saṅkhatadhammā honti, puthū bahūyeva satta janā sekkhā sīlādisikkhamānā honti, tesaṃ arahantāvañceva sekkhānañca iriyaṃ paṭipattiṃ meṃ mahā puṭṭho nipako tvaṃ bhagavā pabrūhi mārisa iti āyasmā ajito pucchanto āhāti.

15. Tassaṃ gāthāyaṃ ‘‘kittakāni pucchitānī’’ti vattabbattā ‘‘imānī’’tiādi vuttaṃ. Padatthānurūpaṃ pucchitabbattā ‘‘imāni tīṇi padāni pucchitānī’’ti vuttaṃ. ‘‘Ye ca …pe… mārisā’’ti gāthāyaṃ ye pañhā pucchitā, te pañhā tayo honti, ‘‘kissa kena kāraṇena tayo hontī’’ti pucchitabbattā ‘‘kissa…pe… yogenā’’ti vuttaṃ. Sekkhā ariyā ca asekkhā ariyā ca vipassanāpubbaṅgamaṃ pahānañcāti sekhāsekhavipassanāpubbaṅgamappahānāni, tesaṃ yogoti sekhā…pe… yogo, tena sekhā…pe… yogena. Evaṃ pucchāvidhinā hi yasmā ‘‘ye ca saṅkhatadhammāse…pe… mārisā’’ti gāthamāha, tasmā tayo pañhā hontīti daṭṭhabbā.

‘‘Ye ca saṅkhatadhammāse’’ti iminā asekkhānaṃ arahattaṃ pucchati, ‘‘ye ca sekkhā puthū idhā’’ti iminā sekkhāsekkhānaṃ sekkhasikkhanaṃ pucchati, ‘‘tesaṃ me nipako iriyaṃ, puṭṭho pabrūhi mārisā’’ti iminā sekkhāsekkhānaṃ vipassanā pubbabhāge tadaṅgappahānaṃ pucchati. ‘‘Adiṭṭhajotanā pucchāti vā diṭṭhasaṃsandanā pucchāti vā sattādhiṭṭhānā pucchāti vā anekādhiṭṭhānā pucchā’’ti vā iccevamādipucchāvicayo niddhāretabbo.

Sattadhammādhiṭṭhānaṃ pucchaṃ nīharitvā pucchāvicayo ācariyena vibhatto, amhehi ca ñāto, ‘‘tassaṃ pucchāyaṃ katamā vissajjanāgāthā’’ti pucchitabbattā ‘‘tattha vissajjanā’’tiādi āraddhaṃ. Tatthāti tassaṃ gāthāyaṃ. ‘‘Kāmesu…pe… paribbaje’’ti vissajjanāgāthā bhagavatā vuttā. Kāmesūti kāmīyantīti kāmā, tesu kāmesu. Vatthukāmesu kilesakāmena paṇḍitehi nābhigijjheyya. Manasā nāvilosiyāti āvilabhāvakare byāpādavitakkādayo ceva kāyaduccaritādayo ca dhamme pajahanto paṇḍito manasā anāvilo suppasanno bhaveyya. Kusalo sabbadhammānanti sabbadhammānaṃ aniccatādinā paritulitattā aniccatādīsu pañcasu khandhesu kusalo cheko. Satoti kesādīsu saratīti sato. Bhikkhūti saṅkhatadhamme bhayādito ikkhatīti bhikkhu. Paribbajeti tadaṅgavikkhambhanasamucchedappahānabhāvena kilesakāmavatthukāme pari samantato vajjeyya.

Pucchāgāthāyaṃ ‘‘nipako’’ti padena pasaṃsitena bhagavatā vissajjanāgāthā vuttā, tassa bhagavato yena anāvaraṇañāṇena ukkaṃsagatena pakkabhāvo dassito, taṃ anāvaraṇañāṇaṃ tāva kāyakammādibhedehi vibhajitvā dassento ‘‘bhagavato sabbaṃ kāyakamma’’ntiādimāha. Tattha anāvaraṇañāṇena jānitvā kataṃ sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatti. Esa nayo sesesupi. Atīte aṃseti atītabhave saparakkhandhādike koṭṭhāse aññāṇena appaṭihataṃ bhagavato ñāṇadassanaṃ. Anāgate aṃseti anāgatabhave saparakkhandhādike koṭṭhāse. Paccuppanne aṃseti paccuppanne bhave saparakkhandhādike koṭṭhāse.

‘‘Ñāṇadassanassa katarasmiṃ paṭighāto’’ti pucchitabbattā pucchaṃ ṭhapetvā paṭighātavisayaṃ dassetuṃ ‘‘ko cā’’tiādi vuttaṃ. Atha vā ‘‘paccuppannabhave saparakkhandhādike koṭṭhāse aññesampi ñāṇadassanaṃ bhaveyya, tadanusārena atītānāgatakoṭṭhāsesupi katarasmiṃ aññesaṃ ñāṇadassanassa paṭighāto bhaveyyā’’ti pucchitabbattā pucchaṃ ṭhapetvā paṭighātavisayaṃ niyametvā dassetuṃ ‘‘ko cā’’ti vuttaṃ. Tattha ko cāti kva katarasmiṃ samaye aññesaṃ ñāṇadassanassa paṭighāto bhaveyyāti pucchi.

Anicce, dukkhe, anattaniye ca aññesaṃ aññāṇaṃ yaṃ adassanaṃ atthi, aññāṇādassanasaṅkhāto sabhāvo ñāṇadassanassa paṭighāto bhavati, na saparakkhandhādidassanamattapaṭighāto. Etena aniccato lakkhaṇattaye pavattassa ñāṇadassanassa aññesaṃ durabhisambhavaṃ, bhagavato ca ñāṇadassanassa aññehi asādhāraṇataṃ dasseti. Bhagavato hi lakkhaṇattayavibhāvanena veneyyā catusaccappaṭivedhaṃ labhanti. ‘‘Bhagavato ñāṇadassanapaṭighātābhāvena aññesañca ñāṇadassanassa paṭighātabhāvo katamāya upamāya amhākaṃ pākaṭo’’ti vattabbabhāvato upamāya pākaṭaṃ kātuṃ ‘‘yathā idhā’’tiādi vuttaṃ. Tattha idha sattaloke cakkhumā puriso ākāse tārakāni passeyya, gaṇanasaṅketena ‘‘ettakānī’’ti no ca jāneyya yathā, evaṃ aññesaṃ ñāṇadassanassa paṭighāto ayaṃ aññāṇadassanasabhāvo bhavati.

Bhagavato pana tathā abhāvato kenaci aññāṇena adassanena appaṭihataṃ ñāṇadassanaṃ bhavatīti attho daṭṭhabbo. ‘‘Bhagavato ñāṇadassanassa appaṭihatabhāvo kasmā amhehi saddahitabbo’’ti pucchitabbattā ‘‘anāvaraṇañāṇadassanā hi buddhā bhagavanto’’ti vuttaṃ. ‘‘Nipakassa…pe… bhagavato anāvaraṇañāṇaṃ kāyakammādibhedehi ācariyena vibhajitvā dassitaṃ, amhehi ca ñātaṃ, pacchā gāthāya ‘iriya’nti padena pucchitā sekkhāsekkhapaṭipadā kathaṃ vijānitabbā’’ti vattabbattā sekkhāsekkhapaṭipadaṃ dassetuṃ ‘‘tattha sekhenā’’tiādi vuttaṃ. Tattha tatthāti tasmiṃ vissajjane. Sekhenāti sikkhanasīlena puggalena rajanīyesu rūpārammaṇādīsu dhammesu gedhā cittaṃ rakkhitabbaṃ, pariyuṭṭhānīyesu āghātavatthūsu dosā cittaṃ rakkhitabbaṃ.

‘‘Tesu gedhadosesu katamaṃ nivārento bhagavā vissajjanagāthāyaṃ katamaṃ padamāhā’’ti pucchitabbattā ‘‘tattha yā icchā’’tiādi vuttaṃ. Tattha tatthāti gedhadosesu. Icchāti rāgicchā. Mucchāti lobhamohasahagatamohamucchā. Patthanāti rāgapatthanā. Piyāyanāti taṇhāpiyāyanāva, na mettāpiyāyanā. Kīḷanāti gedhakīḷanā. Etāni hi gedhapariyāyavacanāni. Taṃ gedhasaṅkhātaṃ icchādikaṃ nivārento bhagavā ‘‘kāmesu nābhigijjheyyā’’ti evaṃ visuṃ visuṃ pakārena āha.

Pariyuṭṭhānavighātaṃ dosaṃ nivārento bhagavā ‘‘manasānāvilo siyā’’ti evaṃ visuṃ visuṃ pakārena āhāti yojanā. Gedhadosānaṃ visuṃ visuṃ nivārento bhagavā dve padāni āhāti vuttaṃ, ‘‘taṃ kena atthena saddahitabba’’nti vattabbattā ‘‘tathā hi sekho’’tiādi vuttaṃ. Rajanīyesu abhigijjhanto sekho anuppannaṃ lobhapadhānaṃ kilesañca uppādeti, uppannaṃ kilesañca phātiṃ abhivaḍḍhanaṃ karoti, pariyuṭṭhānīyesu āvilo sekho anuppannaṃ dosapadhānaṃ kilesañca uppādeti, uppannaṃ kilesañca phātiṃ vaḍḍhanaṃ karoti, iti iminā paṭikkhepaatthena taṃ mama vacanaṃ saddahitabbanti adhippāyo.

‘‘Kiṃ pana anabhigijjhanto, anāvilo ca sekkho agedhadosanivāraṇameva karoti, udāhu uttaripi paṭipadaṃ pūretī’’ti pucchitabbattā uttaripi paṭipadaṃ pūretiyevāti dassento ‘‘yo pana anāvilasaṅkappo’’tiādimāha. Tattha anāvilasaṅkappoti natthi āvilakarā saṅkappā byāpādasaṅkappavihiṃsāsaṅkappā etassāti anāvilasaṅkappo, icchādigedhassa abhāvena anabhigijjhanto vāyamati kusalavāyāmaṃ pavatteti. ‘‘Kathaṃ vāyamatī’’ti pucchitabbattā ‘‘so anuppannāna’’ntiādi vuttaṃ. Tattha soti uparibhāvanāmaggabhāvatthāya paṭipajjamāno sekkho. Anuppannānantiādīnaṃ attho sakkā aṭṭhakathāvacaneneva (netti. aṭṭha. 15-16) jānitunti na vibhatto.

16.Yenāti asubhādīnaṃ anussaraṇalakkhaṇena indriyena taṇhāmayitavatthūsu kāmataṇhāya sahajātaṃ vitakkaṃ vāreti, idaṃ asubhādianussaraṇalakkhaṇaṃ indriyaṃ satindriyaṃ. Yena mahaggatabhāvappattena avikkhepena byāpādavitakkaṃ vāreti, idaṃ avikkhepasaṅkhātaṃ indriyaṃ samādhindriyaṃ. Yena sammappadhānena vihiṃsāvitakkaṃ vāreti, idaṃ sammappadhānasaṅkhātaṃ indriyaṃ vīriyindriyaṃ. Yena sammādiṭṭhisaṅkhātena indriyena uppannuppanne…pe… nādhivāseti, idaṃ sammādiṭṭhisaṅkhātaṃ indriyaṃ paññindriyaṃ. Imesu catūsu indriyesu saha uppajjamānā yā saddahanā okappanā uppajjati, anāvilabhāvato idaṃ saddahanasaṅkhātaṃ indriyaṃ saddhindriyaṃ. Imāni sekkhassa pañcindriyāni.

Ekasmiṃyeva visaye jeṭṭhakabhāvaṃ na pāpuṇeyyuṃ, attano visaye jeṭṭhakabhāvaṃ pāpuṇituṃ arahanti, ‘‘katamaṃ indriyaṃ kattha visaye jeṭṭhakabhāvaṃ pavatta’’nti pucchitabbabhāvato idaṃ indriyaṃ imasmiṃ visaye pavattanti dassento ‘‘tattha saddhindriyaṃ kattha daṭṭhabba’’ntiādimāha. Tattha tatthāti tesu indriyesu catūsu sotāpattiyaṅgesu saddhindriyaṃ jeṭṭhakabhāvaṃ pavattanti daṭṭhabbaṃ. Evaṃ sesesupi yojetabbaṃ. Kiṃ nu sekkho paññindriyeva appamatto’ti bhagavatā vutto thomito, udāhu sabbehi kusalehi dhammehīti pucchitabbattā sabbehi kusalehi dhammehi pañcindriyapamukhehi vutto thomito hotīti dassetuṃ ‘‘evaṃ sekho’’tiādi vuttaṃ. Tattha evaṃ pañcindriyānaṃ nibbattidassanena sekho puggalo sabbehi kusalehi dhammehi appamattoti bhagavatā vutto thomito anāvilatāya manasāti yojanā. ‘‘Sekkhassa anāvilatā kena saddahitabbā’’ti vattabbattā ‘‘tenāha bhagavā manasānāvilo siyā’’ti vuttaṃ. Bhagavatā ‘‘manasānāvilo siyā’’ti vuttattā sekkhassa anāvilatā tumhehi saddahitabbāti.

17. Sekkhassa matthakappattā paṭipadā ācariyena vibhattā, amhehi ca ñātā, ‘‘kathaṃ asekkhassa matthakappattā paṭipadā ñātabbā’’ti vattabbattā asekkhassa matthakappattaṃ paṭipadaṃ vibhajitvā dassetuṃ ‘‘kusalo sabbadhammāna’’ntiādimāha. Tattha sabbadhammānanti sabbesu dhammesu matthakappattāya paṭipadāya asekkho kusalo chekataroti bhagavatā vutto thomito anāvilatāya manasāti. Asekkhassa sabbadhammesu yaṃ kosallaṃ dassetukāmo, tassa kosallassa visayabhūte sabbadhamme tāva puggalādhiṭṭhānena vibhajitvā dassetuṃ ‘‘loko nāmā’’tiādimāha. Tattha ‘‘sabbadhammāna’’nti iminā vuttadhammasaṅkhāto loko nāma kilesaloko, bhavaloko, indriyalokoti tividho hotīti yojanā. Tattha parittadhammaṭṭho kilesajananaṭṭhena kileso, kusalādipavattanaṭṭhena loko cāti kilesaloko. Mahaggatadhammaṭṭho bhavanaṭṭhena bhavo, vuttanayena loko cāti bhavaloko. Saddhindriyādidhammaṭṭho ādhipaccaṭṭhayogavasena indriyabhūto hutvā saddhindriyādipattanaṭṭhena loko cāti indriyaloko.

‘‘Tīsu lokesu katamena katamo samudāgacchatī’’ti pucchitabbattā ‘‘tatthā’’tiādi vuttaṃ. ‘‘Saddhādiindriyāni ko nibbattetī’’ti pucchitabbattā ‘‘so indriyāni nibbattetī’’ti vuttaṃ . Tattha soti yo puggalo kilesalokasaṅkhāte parittadhamme, bhavalokasaṅkhāte mahaggatadhamme ca taṃtaṃsampādanavasena ṭhito, so puggalo saddhindriyādīni indriyāni attasantāne nibbatteti.

‘‘Indriyesu attasantānesu punappunaṃ nibbattāpanavasena vuḍḍhāpiyamānesu kā paññā bhavatī’’ti pucchitabbattā ‘‘indriyesū’’tiādi vuttaṃ. Tattha neyyassāti abhiññeyyassa. Pariññāti rūpārūpadhamme salakkhaṇato, paccayato ca pariggahādivasena pavattapaññā. ‘‘Sā pariññā katividhena upaparikkhitabbā’’ti pucchitabbattā ‘‘sā duvidhenā’’tiādi vuttaṃ. Tattha sā pariññā dassanapariññāya ca bhāvanāpariññāya ca duvidhena viññūhi upaparikkhitvā gahetabbāti. Dassanapariññāyāti ca dassanamaggapaññājanikāya ñātapariññāyāti attho gahetabbo. Tena aṭṭhakathāyaṃ vuttaṃ ‘‘dassanapariññāti ñātapariññā’’ti (netti. aṭṭha. 17). Bhāvanāpariññāyāti bhāvanāmaggapaññājanikāya tīraṇapariññāya saddhiṃ pahānapariññāyāti attho.

‘‘Sā duvidhenā’tiādinā vutto attho atisaṅkhepo na sakkā viññātuṃ, vitthāretvā kathehī’’ti vattabbattā ‘‘yadā hī’’tiādi vuttaṃ. Tattha yadāti balavavipassanuppajjanakāle. Sekhoti sikkhanasīlatāya kalyāṇaputhujjano ceva sotāpannādiko ca. Ñeyyanti ñātabbaṃ rūpādikaṃ saṅkhāraṃ. Parijānātīti pariggahādiñāṇena pariggahetvā jānāti nibbidāñāṇasahagatena. Tassāti kalyāṇaputhujjanassa ceva sotāpannādikassa ca. Dve dhammāti kalyāṇaputhujjanassa balavavipassanādhammo ceva sotāpannādikassa ca balavavipassanādhammo ca. Yathākkamaṃ dassanakosallaṃ sotāpattimaggañāṇañceva bhāvanākosallaṃ sakadāgāmimaggādikañca santāne pavattāpanavasena gacchanti.

‘‘Pubbe yaṃ ñāṇaṃ ‘neyyassa pariññā’ti vuttaṃ, taṃ ñāṇaṃ katividhena veditabba’’nti pucchitabbattā ‘‘taṃ ñāṇaṃ pañcavidhena veditabbaṃ…pe… sacchikiriyā’’ti vuttaṃ. ‘‘Tāsu vipassanābhedena bhinnāsu pañcasu abhiññādīsu katamā abhiññā, katamā pariññā, katamaṃ pahānaṃ, katamā bhāvanā, katamā sacchikiriyā’’ti pucchitabbattā ‘‘tattha katamā’’tiādi vuttaṃ. Tattha tatthāti abhiññādīsu. Yaṃ dhammānaṃ salakkhaṇe ñāṇanti rūpadhammānaṃ kakkhaḷādisalakkhaṇe, arūpadhammānaṃ phusanādisalakkhaṇe ārammaṇakaraṇavasena pavattaṃ yaṃ ñāṇaṃ hetuphalajānanahetujānanasaṅkhātā dhammapaṭisambhidā ceva hetuphalajānanasaṅkhātā atthapaṭisambhidā ca bhavati. Ayaṃ salakkhaṇena saddhiṃ hetuphalajānanā paññā abhiññā nāma.

Evanti vuttappakārena. Abhiññāñāṇena abhijānitvā. Yā parijānanātiādīsu ‘‘idaṃ anavajjaṃ kusalaṃ, idaṃ sāvajjaṃ akusalaṃ, idaṃ akusalavipākajanakaṃ sāvajjaṃ, idaṃ kusalavipākajanakaṃ anavajjaṃ, idaṃ saṃkiliṭṭhaṃ kaṇhaṃ, idaṃ asaṃkiliṭṭhaṃ sukkaṃ, idaṃ kusalaṃ anavajjādikaṃ sevitabbaṃ, idaṃ akusalaṃ sāvajjādikaṃ na sevitabba’’nti evaṃ aniccādito kalāpasammasanādivasena gahitā sammasitā ime vipassanāya ārammaṇabhūtā saṅkhatadhammā idaṃ udayabbayañāṇādiphalaṃ ānisaṃsaṃ anukkamena nibbattāpenti. Tannibbattavipassanāya uppajjanato upacāraṃ uppādenti, evaṃ anukkamena gahitānaṃ pavattitānaṃ tesaṃ udayabbayañāṇādīnaṃ ayaṃ saccānubodhapaṭivedho atthoti paricchinditvā yā parijānanā pavattā, sā ayaṃ parijānanā pariññā nāmāti yojetvā, evaṃ vuttappakārāya pariññāpaññāya parijānitvā pahātabbā, bhāvetabbā, sacchikātabbā ca tayo dhammā avasiṭṭhā bhavanti. ‘‘Ye akusalā, te pahātabbā’’ti yā parijānanā paññā pavattā, idaṃ pahānaṃ pahānañāṇaṃ. ‘‘Ye kusalā, te bhāvetabbā’’ti yā parijānanā paññā pavattā, sā bhāvanāpaññā. ‘‘Yaṃ asaṅkhataṃ, idaṃ sacchikiriya’’nti yā parijānanā paññā pavattā, sā sacchikiriyāpaññāti yojetvā aṭṭhakathādhippāyena aviruddho attho gahetabbo.

Abhiññādayo pañcavidhā paññā ācariyena vibhattā, amhehi ca ñātā, ‘‘tāhi pariññāhi jānanto puggalo ‘ki’nti vuccati thomīyatī’’ti vattabbattā ‘‘yo eva’’ntiādi vuttaṃ. Tattha yo puggalo evaṃ vuttappakārena jānāti, ayaṃ jānanto puggalo paccayuppannesu dhammesu kusalattā chekattā ‘‘atthakusalo’’ti vuccati thomīyati, paccayadhammesu kusalattā ‘‘dhammakusalo’’ti ca catunnaṃ ekattādīnaṃ nayānaṃ yuttatāya kovidattā ‘‘kalyāṇatākusalo’’ti ca phalasamāpattīsu kovidattā ‘‘phalatākusalo’’ti ca vaḍḍhīsu kovidattā ‘‘āyakusalo’’ti ca avaḍḍhīsu kovidattā ‘‘apāyakusalo’’ti ca accāyike kicce vā bhaye vā uppanne sati tassa kiccassa, bhayassa vā tikicchanasamatthe ṭhānuppattiyakāraṇe kovidattā ‘‘upāyakusalo’’ti ca mahantesu abhikkamādīsu satisampajaññāya sampannattā ‘‘mahatā kosallena samannāgato’’ti ca vuccati thomīyati. ‘‘Tassa asekkhassa atthādīsu kusalabhāvo kathaṃ saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. ‘‘Kusalo sabbadhammāna’’nti vuttattā saddahitabboti adhippāyo.

‘‘Kusalo sabbadhammāna’’nti padassa attho ācariyena vibhatto, amhehi ca ñāto, ‘‘sato bhikkhu paribbaje’’ti padassa attho kathaṃ amhehi vitthārato viññāto’’ti vattabbattā ‘‘sato bhikkhu paribbaje’’tiādi vuttaṃ. Atha vā ‘‘sato bhikkhu paribbaje’’ti bhagavatā vuttaṃ, ‘‘kattha pavattena satisahitena ñāṇena sampanno sato kimatthaṃ paribbaje’’ti pucchitabbattā ‘‘imesu pavattena satisahitañāṇena sampanno sato imamatthaṃ paribbaje’’ti niyametvā dassento ‘‘sato bhikkhu paribbaje’’tiādimāha. Tattha tenāti yo abhikkamādīsu pavattena satisahitañāṇena samannāgato sato asekkhabhikkhu, tena asekkhabhikkhunā pariniṭṭhitasikkhattā aññapayojanābhāvato diṭṭhadhammasukhavihāratthaṃ abhikkante…pe… tuṇhībhāvena satena satisahitena sampajānena ñāṇena vihātabbaṃ catuiriyāpathaparivattanasaṅkhātaṃ viharaṇaṃ pavattetabbaṃ.

‘‘Yā sekkhāsekkhapaṭipadā niddiṭṭhā, imā sekkhāsekkhapaṭipadā saṅkhepato katividhā’’ti pucchitabbattā imā paṭipadāsaṅkhātā cariyā saṅkhepato puggalavasena dveti dassetuṃ ‘‘imā dve cariyā’’tiādimāha. Tattha yā cariyā bhāvetabbakusalādibhedena vā atthakosallādibhedena vā abhikkamādīsu satisampajaññabhedena vā niddiṭṭhā, imā cariyā dveti bhagavatā anuññātā anujānanavasena desitā, visuddhānaṃ arahantānaṃ ekā cariyā, visujjhantānaṃ sekkhānaṃ ekā cariyāti puggalavasena dveti daṭṭhabbā.

‘‘Asekkhoyeva kasmā ‘sato abhikkamatī’tiādinā vuccati thomīyati, kalyāṇaputhujjanopi ‘sato abhikkamatī’tiādinā vuccati thomīyatī’’ti vattabbattā ‘‘katakiccāni hī’’tiādi vuttaṃ. Arahato indriyāni katakiccāni, indriyānaṃ katakiccattā yaṃ pucchaṃ pucchitabbaṃ, taṃ sabbaṃ catubbidhaṃ dukkhassa pariññābhisamayena bojjhitabbaṃ…pe… nirodhassa sacchikiriyābhisamayena bojjhitabbaṃ bhave. Catubbidhaṃ idaṃ bojjhaṃ bojjhitabbaṃ yo asekkho sativepullappattattā evaṃ pariññābhisamayādinā jānāti,ayaṃ asekkho nippariyāyena ‘‘rāgassa khayāya, dosassa khayāya, mohassa khayāya sato abhikkamati, sato paṭikkamatī’’ti vuccati thomīyati. Sekkhopi yathāvuttaṃ bojjhaṃ bojjhitabbaṃ attano pariññābhisamayādinā jānāti, tasmā ‘‘sato…pe… mohassā’’ti vuccati thomīyatīti veditabbo. Tena vuttaṃ ‘‘ke visujjhantā? Sekkhā’’ti.

‘‘Kasmā sekkhāsekkhānaṃ satisampajaññena abhikkamanādibhāvo, rāgādīnañca khayabhāvo saddahitabbo’’ti vattabbattā vuttaṃ ‘‘tenāha bhagavā sato bhikkhu paribbaje’’ti. ‘‘Bhagavato sabbaṃ kāyakammaṃ ñāṇapubbaṅgama’ntiādinā (netti. 15) manāpikesu kāmesu nābhigijjhanabhāvo, amanāpikesu kāmesu manasā anāvilabhāvo, sabbadhammesu kusalabhāvo, satisampajaññena samannāgatassa paribbajanabhāvo ācariyena niddiṭṭho, so nābhigijjhanabhāvādiko kasmā amhehi saddahitabbo’’ti pucchitabbattā vuttaṃ ‘‘tenāha kāmesu…pe… paribbaje’’ti. Imissā gāthāyapi pucchāvissajjanavicayo pubbe ekādhiṭṭhānādidhammādhiṭṭhānādivasena vuttanayānusārena veditabbo.

Vicayahāravibhaṅge ajitasuttaṃ nīharitvā pucchāvissajjanavicayo ācariyena vibhatto, amhehi ca ñāto, ‘‘katamo suttantaresu pucchāvissajjanavicayo’’ti pucchitabbattā ajitasutte pucchāvissajjanavicayanayānusārena suttantaresupi pucchāvissajjanāni nīharitvā pucchāvicayavissajjanavicayā yojetabbāti dassetuṃ ‘‘evaṃ pucchitabbaṃ, evaṃ vissajjitabba’’nti vuttaṃ. Aṭṭhakathāyaṃ pana –

Ettāvatā ca mahāthero vicayahāraṃ vibhajanto ajitasuttavasena pucchāvicayaṃ, vissajjanavicayañca dassetvā idāni suttantaresupi pucchāvissajjanavicayānaṃ nayaṃ dassento evaṃ pucchitabbaṃ, evaṃ vissajjitabba’nti āhā’’ti (netti. aṭṭha. 17) –

Vuttaṃ. Tattha evanti ajitasutte (su. ni. 1038 ādayo; cūḷani. vatthugāthā 57, ajitamāṇavapucchāniddesa 1 ādayo) vuttapucchāvicayānusārena pucchāvasena pavattasuttaṃ nīharitvā pucchāvicayo vibhajetabbo, evaṃ ajitasutte (su. ni. 1038 ādayo; cūḷani. vatthugāthā 57 ādayo, ajitamāṇavapucchāniddesa 1 ādayo) vuttavissajjanavicayānusārena suttantaresupi vissajjanavasena pavattasuttaṃ nīharitvā vissajjanavicayo vibhajetabbo.

Pucchāvissajjanavicayā ācariyena vibhattā, amhehi ca ñātā, ‘‘katamo suttaanugītivicayo’’ti pucchitabbattā ‘‘suttassa ca anugītī’’tiādi vuttaṃ. Tattha suttassāti nīharitasuttassa. Anugītīti suttantaradesanāsaṅkhātā anugīti. Atthato ca byañjanato ca samānetabbāti tassā anugītiyā atthato, byañjanato ca saṃvaṇṇetabbasuttena samānā sadisī kātabbā, tasmiṃ vā saṃvaṇṇiyamānasutte anugīti suttatthato, byañjanato ca samānetabbā . ‘‘Atthato asamāne ko nāma doso āpajjeyyā’’ti pucchitabbattā atthāpagataṃ hi byañjanaṃ samphappalāpaṃ bhavatī’’ti vuttaṃ. ‘‘Atthato asamāne doso vutto, amhehi ca ñāto, byañjanato asamāne pana ko nāma doso āpajjatī’’ti pucchitabbattā ‘‘dunnikkhittassa padabyañjanassa atthopi dunnayo bhavatī’’ti vuttaṃ. Tasmā sadosattā anugītiyā vā suttena atthabyañjanūpetaṃ saṅgāyitabbaṃ.

Anugītivicayo ācariyena vibhatto, amhehi ca ñāto, ‘‘katamo suttassa vicayo’’ti pucchitabbattā suttañcā’’tiādi vuttaṃ. Tattha suttañcāti niddhāritasuttañca. ‘‘Idaṃ niddhāritasuttaṃ nāma bhagavatā vuttaṃ āhaccavacanaṃ kiṃ, udāhu saṅgāyantehi vuttaṃ anusandhivacanaṃ ki’’nti pavicinitabbaṃ, ‘‘idaṃ niddhāritasuttaṃ nītatthaṃ kiṃ, udāhu neyyatthaṃ ki’’nti pavicinitabbaṃ, ‘‘idaṃ niddhāritasuttaṃ saṃkilesabhāgiyaṃ kiṃ, udāhu vāsanābhāgiyaṃ ki’’nti pavicinitabbaṃ, ‘‘idaṃ niddhāritasuttaṃ nibbedhabhāgiyaṃ kiṃ, udāhu asekkhabhāgiyaṃ ki’’nti pavicinitabbaṃ. Evaṃ pavicinitvā yadi āhaccavacanaṃ bhave, evaṃ sati ‘‘āhaccavacana’’nti niddhāretvā gahetabbaṃ. Yadi asekkhasuttaṃ bhave, evaṃ sati ‘‘asekkhasutta’’nti niddhāretvā gahetabbaṃ, ñātanti attho.

‘‘Suttaṃ pavicinitvā suttassa atthabhūtāni sabbāni saccāni niddhāretvā kattha padese passitabbānī’’ti pucchitabbattā pucchaṃ ṭhapetvā imasmiṃ padese passitabbānīti dassetuṃ ‘‘kuhiṃ imassa suttassa sabbāni…pe… pariyosāne’’ti vuttaṃ. Tattha imassa suttassāti yaṃ suttaṃ vicinituṃ niddhāritaṃ, imassa suttassa catusaccavinimuttassa suttatthassa abhāvato sabbāni saccāni tasseva suttassa ādimajjhapariyosāne passitabbānīti attho.

Yathāvuttaṃ suttavicayaṃ nigamento ‘‘evaṃ suttaṃ pavicetabba’’nti āha. ‘‘Na yathāvuttapucchādīnaṃ pavicetabbabhāvo amhehi jānitabbo saddahitabbo’’ti vattabbabhāvato ‘‘tenāha…pe… anugītī’’ti vuttaṃ. Tattha tena yathāvuttapucchādīnaṃ vicetabbabhāvena āyasmā mahākaccāno ‘‘yaṃ pucchitañca…pe… anugītī’’tiādikaṃ yaṃ vacanaṃ āha, tena vacanena vicetabbabhāvo tumhehi jānitabbo saddahitabbovāti vuttaṃ hoti.

‘‘Yathāvuttappakāro ca vicayo hāro paripuṇṇo kiṃ, udāhu aññopi niddhāretvā yojetabbo atthi ki’’nti pucchitabbattā ‘‘niyutto vicayo hāro’’ti vuttaṃ. Tattha pucchāvicayavissajjanavicayapubbāparavicayaanugītivicayasuttavicayā sarūpato vibhattā, tehi avaseso assādādivicayopi yathārahaṃ niddhāretvā yutto yuñjitabboti adhippāyo.

Iti vicayahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

3. Yuttihāravibhaṅgavibhāvanā

18. Yena yena saṃvaṇṇanāvisesabhūtena vicayahāravibhaṅgena padapañhādayo vicitā, so saṃvaṇṇanāvisesabhūto vicayahāravibhaṅgo paripuṇṇo, ‘‘katamo yuttihāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo yuttihāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu hāresu katamo saṃvaṇṇanāviseso yuttihāro yuttihāravibhaṅgoti pucchi. ‘‘Sabbesaṃ hārāna’’ntiādiniddesassa idāni vuccamāno ‘‘ayaṃ yuttihāro’’tiādiko vitthārasaṃvaṇṇanāviseso yuttihāravibhaṅgo nāmāti viññeyyo. Tena vuttaṃ ‘‘tattha katamo yuttihārotiādi yuttihāravibhaṅgo’’ti (netti. aṭṭha. 18). Ayaṃ yuttihāro kiṃ nāma suttatthaṃ yuttāyuttivasena yojayatīti yuñjitabbaṃ suttatthaṃ pucchati. Suttattho pana duvidho atathākārena gayhamāno, tathākārena gayhamāno atthoti. Tattha atathākārena gayhamānova attho yāthāvato yuttiniddhāraṇena yojetabbo, itaro pana bhūtakathanamattena yojetabbo. Yasmā panāyaṃ yuttigavesanā nāma saṃvaṇṇanā mahāpadesehi vinā na sambhavati, tasmā yuttihāraṃ vibhajanto tassa yuttihārassa lakkhaṇaṃ paṭhamaṃ upadisituṃ ‘‘cattāro mahāpadesā’’tiādimāha. Tattha mahāpadesāti mahante buddhādayo apadisitvā vuttāni kāraṇāni, mahantāni vā dhammassa apadesāni patiṭṭhānāni. Apadisīyateti apadeso, buddho apadeso etassa kāraṇassāti buddhāpadeso. Sesesupi eseva nayo netabbo. ‘‘Buddhassa sammukhā etaṃ suttaṃ mayā suta’’nti vatvā ābhatassa ganthassa suttavinayehi saṃsandanaṃ dhammo, asaṃsandanaṃ adhammoti vinicchayakāraṇaṃ mahāpadesoti adhippāyo. ‘‘Buddhassa sammukhā mayā ābhataṃ, saṅghassa sammukhā mayā ābhataṃ, sambahulattherānaṃ sammukhā mayā ābhataṃ, ekattherassa sammukhā mayā ābhata’’nti vatvā ābhatassa ganthassa yāni byañjanapadaatthapadāni santi, tāni padabyañjanāni bhagavatā desite sutte otarayitabbāni anuppavesitāni, vinaye rāgādivinaye sandassayitabbāni saṃsandetabbāni. Dhammatāyaṃ upanikkhipitabbāni pakkhipitabbāni. Yadi suttatthena, vinayatthena, dhammatāya ca aviruddhāni honti, evaṃ sati tava ābhatapadabyañjanāni yuttānīti vinicchayantehi vatvā gahetabbānīti adhippāyo.

Suttavinayadhammatāsu otarayitabbāni sandassayitabbāni upanikkhipitabbānīti ācariyena vuttāni, ‘‘kattha sutte, kattha vinaye, kattha dhammatāya’’nti vattabbattā ‘‘katamasmiṃ sutte’’tiādi vuttaṃ. Tattha catūsu ariyasaccesūti catunnaṃ ariyasaccānaṃ dassanakesu suttesu. Rāgo vinassati vūpasamati etena asubhādināti rāgavinayaṃ, kiṃ taṃ? Asubhādinimittaṃ, taṃ assa atthīti rāgavinayo, ko so? Asubhādinimittadassanako suttantaviseso. Esa nayo dosavinayotiādīsupi. Paṭiccasamuppādo nāma sassatadiṭṭhiucchedadiṭṭhiṃ vivajjetvā ekattanayādīnaṃ dīpanena avijjādisaṅkhārādisabhāvadhammānaṃ paccayapaccayuppannabhāvadīpakoti vuttaṃ ‘‘katamissaṃ dhammatāyaṃ upanikkhipitabbāni? Paṭiccasamuppāde’’ti.

‘‘Suttādīsu avatarante sandissante avilomente kiṃ na janetī’’ti vattabbato ‘‘catūsū’’tiādi vuttaṃ. Tattha ‘‘buddhādīnaṃ sammukhā mayā ābhata’’nti vatvā ābhatagantho catūsu ariyasaccesu yadi avatarati, evaṃ sati ābhatagantho āsave na janeti. Rāgādikilesavinaye yadi sandissati, evaṃ sati ābhatagantho āsave na janeti. Dhammatañca yadi na vilometi, evaṃ sati ābhatagantho āsave na janetīti attho daṭṭhabbo.

‘‘Kimatthaṃ yuttihāravibhaṅge cattāro mahāpadesā ābhatā’’ti vattabbattā ‘‘catūhi mahāpadesehī’’tiādimāha. Tattha ābhataganthe yaṃ yaṃ atthajātaṃ, yaṃ yaṃ dhammajātaṃ vā catūhi mahāpadesehi yujjati, taṃ taṃ atthajātaṃ vā taṃ taṃ dhammajātaṃ vā saṃvaṇṇetabbasutte gahetabbaṃ. Yena yena kāraṇena ca catūhi mahāpadesehi yujjati, taṃ taṃ kāraṇaṃ saṃvaṇṇanāvasena saṃvaṇṇetabbasutte gahetabbaṃ. Yathā yathā pakārena catūhi mahāpadesehi yujjati, so so pakāro saṃvaṇṇanāvasena saṃvaṇṇetabbasutte gahetabbo. Evaṃ gāhaṇatthaṃ cattāro mahāpadesā ābhatāti attho.

19. Catūhi mahāpadesehi yuttaṃ aviruddhaṃ taṃ taṃ atthajātaṃ gahetabbanti ācariyena vuttaṃ, ‘‘kattha kena yuttiniddhāraṇaṃ kātabba’’nti vattabbattā ‘‘pañhaṃ pucchitenā’’tiādi vuttaṃ. Pañhe pañhaṃ pucchitena puggalena yuttiniddhāraṇaṃ kātabbanti. Tattha pañhanti pañhitabbaṃ sabhāvadhammaṃ. Pucchitenāti vissajjetuṃ samatthena paṇḍitapuggalena. Pañheti pucchāvasena pavattapāṭhe. Padāni kati kittakāni hontīti padaso paṭhamaṃ pariyogāhitabbaṃ yuttihārena vicetabbaṃ vīmaṃsitabbaṃ. ‘‘Kathaṃ vicetabba’’nti pucchitabbattā ‘‘yadi sabbānī’’tiādi vuttaṃ. Tattha sabbāni padānīti pucchitapāṭhe niravasesāni padāni ekaṃ samānaṃ atthaṃ yadi abhivadanti, evaṃ sati atthavasena eko pañho. Esa nayo sesesupi. Tena vuttaṃ ‘‘tadatthassekassa ñātuṃ icchitattā’’ti (netti. aṭṭha. 19).

Ekanti atthavasena ekavidhaṃ pañhaṃ. Upaparikkhamānena puggalena aññātabbaṃ daḷhaṃ jānitabbaṃ. ‘‘Ko ājānanākāro’’ti pucchitabbattā ājānanākāraṃ dassento ‘‘kiṃ ime dhammā’’tiādimāha. Tattha ‘‘ye hi pariyattidhammā saṃvaṇṇetabbā, ime pariyattidhammā nānatthā honti kiṃ, nānābyañjanā honti kiṃ, udāhu imesaṃ pariyattidhammānaṃ eko attho hoti, byañjanameva nānaṃ hoti ki’’nti yuttito vicetvā aññātabbanti yojanā. ‘‘Yathāvutto pañho kiṃ bhave’’ti pucchitabbattā yathāvuttaṃ pañhaṃ ekadesaṃ dassetuṃ ‘‘yathā kiṃ bhave’’ti pucchitvā ‘‘yathā sā’’tiādimāha.

Tassaṃ pucchāgāthāyaṃ – coraghātakena manussena coro abbhāhato viya kena dhammena sattaloko sadā abbhāhato, māluvalatāya attano nissitarukkho parivārito ajjhotthaṭo viya kena dhammena sattaloko sadā parivārito ajjhotthaṭo, visappītakhurappena sallena otiṇṇo anupaviṭṭho viya kena sallena sattaloko sadā otiṇṇo anupaviṭṭho, kissa kena kāraṇena sattaloko sadā dhūpāyito santāpitoti yojanā.

‘‘Imāya pucchāgāthāya kittakāni padānī’’ti pucchitabbattā ‘‘imānī’’tiādi vuttaṃ. Tattha pucchitānīti pucchitatthāni padāni cattāri honti. ‘‘Kittakā pañhā’’ti pucchitabbattā ‘‘te tayo pañhā’’ti vuttaṃ.

Bhagavā devatāya hi yasmā vissajjeti, iti tasmā vissajjanato ‘‘tayopañhā’’ti viññāyati. ‘‘Katamā vissajjanagāthā’’ti pucchitabbattā –

‘‘Maccunābbhāhato loko, jarāya parivārito;

Taṇhāsallena otiṇṇo, icchādhūpāyito sadā’’ti. –

Vuttaṃ. Tassaṃ vissajjanagāthāyaṃ – coraghātakena manussena coro abbhāhato viya maccunā sattaloko sadā abbhāhato, māluvalatāya attano nissitarukkho parivārito ajjhotthaṭo viya jarāya sattaloko sadā parivārito ajjhotthaṭo, visappītakhurappena sallena otiṇṇo anupaviṭṭho viya taṇhāsallena sattaloko sadā otiṇṇo anupaviṭṭho, icchāya sattaloko sadā dhūpāyito santāpitoti yojanā.

20. ‘‘Katamaṃ maccu, katamā jarā’’ti pucchitabbattā ‘‘tattha jarā’’tiādi vuttaṃ. Tattha tatthāti tissaṃ vissajjanagāthāyaṃ. Dutiyapade vuttā jarā ca paṭhamapade vuttaṃ maraṇañca imāni dve saṅkhatassa khandhapañcakassa saṅkhatalakkhaṇāni honti, saṅkhataṃ khandhapañcakaṃ muñcitvā visuṃ na upalabbhatīti attho. ‘‘Saṅkhatalakkhaṇānaṃ jarāmaraṇānaṃ kathaṃ bhedo jānitabbo’’ti vattabbattā ‘‘jarāyaṃ ṭhitassā’’tiādi vuttaṃ. Tattha jarāyaṃ ṭhitassa aññathattanti ṭhitassa khandhappabandhassa yaṃ aññathattaṃ, ayaṃ pākaṭajarā nāma, na khaṇaṭṭhitijarā. Maraṇaṃ vayoti sammutimaraṇaṃ cutiyeva hoti, na khaṇikamaraṇaṃ, na samucchedamaraṇaṃ. Tena vuttaṃ ‘‘uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatī’’ti (saṃ. ni. 3.38; a. ni. 3.47; kathā. 214).

Yadi ṭhitasseva maraṇaṃ siyā, evaṃ sati jarāmaraṇānaṃ nānattaṃ yuttaṃ na siyā, ayutte sati ‘‘te tayo pañhā’’ti vacanampi ayuttamevāti vattabbato ‘‘tattha jarāya cā’’tiādi vuttaṃ. Tattha tatthāti tissaṃ vissajjanagāthāyaṃ vuttāya jarāya ca vuttassa maraṇassa ca atthato nānattaṃ yuttaṃ.

‘‘Kena kāraṇena yuttaṃ, kathaṃ kāraṇena nānattaṃ sampaṭicchitabba’’nti vattabbattā ‘‘gabbhagatāpi hi mīyantī’’ti vuttaṃ. Jaraṃ appattā gabbhagatāpi sattā hi yasmā mīyanti, tasmā nānattaṃ sampaṭicchitabbaṃ. ‘‘Gabbhagatāpi jarappattā bhaveyyu’’nti vattabbattā ‘‘na ca te jiṇṇā bhavantī’’ti vuttaṃ. Jarappattāpi ajiṇṇattā jiṇṇajaraṃ appattāva mīyanti, evaṃ idhādhippetassa jiṇṇajarāvirahitassa maraṇassa sambhavato aññā jarā, aññaṃ maraṇanti ñātabbanti vuttaṃ hoti. ‘‘Na gabbhagatānaṃyeva jiṇṇajaraṃ appattaṃ maraṇaṃ atthi, aññesampi atthī’’ti vattabbabhāvato ‘‘atthi ca devānaṃ maraṇa’’nti vuttaṃ. ‘‘Devāpi cirakālasambhavato jaraṃ pattā bhaveyyu’’nti vattabbattā ‘‘na ca tesaṃ sarīrāni jīrantī’’ti vuttaṃ. ‘‘Jarāmaraṇānaṃ nānatte kāraṇaṃ ettakamevā’’ti vattabbattā aññampi atthīti dassetuṃ ‘‘sakkate vā’’tiādi vuttaṃ. Tattha jiṇṇajarāya paṭikammaṃ kātuṃ sakkateva, maraṇassa pana paṭikammassa kātuṃ na sakkateva, imināpi kāraṇena jarāmaraṇānaṃ nānattaṃ sampaṭicchitabbamevāti attho. ‘‘Na sakkate maraṇassa paṭikammaṃ kātu’’nti kasmā vuttaṃ, nanu iddhipādabhāvanāya vasībhāve sati sakkā maraṇassāpi paṭikammaṃ kātunti codanaṃ manasi katvā ‘‘aññatreva iddhimantānaṃ iddhivisayā’’ti vuttaṃ.

Jarāmaraṇānaṃ aññamaññaṃ nānābhāvo ācariyena dassito, amhehi ca ñāto, ‘‘kathaṃ pana taṇhāya jarāmaraṇehi nānābhāvo’’ti vattabbato tehi taṇhāya nānattaṃ dassetuṃ ‘‘yaṃ panāhā’’tiādi vuttaṃ. Taṇhāya avijjamānāyapi jīrantāpi mīyantāpi vītarāgā yasmā dissanti, tasmā taṇhāya jarāmaraṇehi nānābhāvo sampaṭicchitabbo.

‘‘Taṇhāya jīraṇabhijjanalakkhaṇaṃ atthīti tehi taṇhāya anaññatte ko nāma doso siyā’’ti vattabbato dosaṃ dassetuṃ ‘‘yadi cā’’tiādi vuttaṃ. Jarāmaraṇaṃ yathā yena jīraṇabhijjanalakkhaṇena pākaṭaṃ, evaṃ jīraṇabhijjanalakkhaṇena taṇhāpi pākaṭā. Yadi ca siyā; evaṃ sante yobbanaṭṭhāpi sabbe māṇavā vigatataṇhā siyuṃ, na ca vigatataṇhā, tasmā nānābhāvo sampaṭicchitabbo. Tato aññopi doso āpajjeyyāti dassetuṃ ‘‘yathā ca taṇhā dukkhassā’’tiādi vuttaṃ. Tattha jarāmaraṇānaṃ taṇhāya anaññatte sati taṇhāya bhavataṇhāya dukkhasamudayo hoti, evaṃ jarāmaraṇampi dukkhasamudayo siyā. Yasmā na jarāmaraṇaṃ dukkhasamudayo, tasmā jarāmaraṇehi taṇhāya nānattaṃ veditabbaṃ.

Tehi tāya anaññatte sati evampi doso āpajjeyyāti dassetuṃ ‘‘yathā ca taṇhā maggavajjhā’’tiādi vuttaṃ. Tattha tehi tāya anaññatte sati yathā taṇhā maggavajjhā hoti, evaṃ jarāmaraṇampi maggavajjhaṃ siyā. Yathā jarāmaraṇaṃ maggavajjhaṃ na hoti, evaṃ taṇhāpi maggavajjhā na siyā, tathā ca na hoti pahātabbāpahātabbabhāvato, tasmāpi jarāmaraṇehi taṇhāya nānattaṃ veditabbaṃ.

‘‘Yadi cātiādinā vuttāya yuttiyā upapattiyā eva jarāmaraṇehi taṇhāya aññattaṃ gavesitabba’’nti vattabbattā aññehipi kāraṇehi gavesitabbanti dassetuṃ ‘‘imāya yuttiyā’’tiādi vuttaṃ. Tattha imāya yuttiyāti yā yutti ‘‘yadi cā’’tiādinā vuttāya imāya yuttiyā upapattiyā. Aññamaññehi kāraṇehi aññehi aññehi kāraṇabhūtehi upapattīhi jarāmaraṇehi taṇhāya aññattaṃ gavesitabbanti attho. ‘‘Aññamaññehi kāraṇehi gavesitabba’’nti kasmā vuttaṃ, nanu yuttiyā, atthato ca aññattaṃ sandissatīti codanaṃ manasi katvā ‘‘yadi ca sandissatī’’tiādimāha. Tattha yuttisamāruḷhaṃ atthato ca maraṇehi taṇhāya ca aññattaṃ yadi ca sandissati, byañjanatopi aññattaṃ gavesitabbamevāti attho.

‘‘Kathaṃ byañjanato aññattaṃ gavesitabba’’nti vattabbattā ‘‘salloti vā’’tiādi vuttaṃ. Tattha ‘‘sallo’’ti vā ‘‘dhūpāyana’’nti vā dvīhi byañjanehi vuccamānānaṃ imesaṃ icchātaṇhāsaṅkhātānaṃ dhammānaṃ atthato ekattaṃ samānattaṃ yujjati, na aññattaṃ. ‘‘Sallo’’ti vā ‘‘dhūpāyana’’nti vā dvīhi byañjanehi avuccamānānaṃ jarāmaraṇānaṃ taṇhāya ekattaṃ na yujjati. Tamevatthaṃ vivarituṃ ‘‘na hī’’tiādi vuttaṃ. Tattha icchāya ca taṇhāya ca atthato aññattaṃ na yujjati, ekattameva yujjatīti yojanā. Icchāya ca taṇhāya ca jīraṇabhijjanasambhavato jarāmaraṇehi taṇhāya ekattaṃ siyā, ‘‘kasmā aññattaṃ yutta’’nti vattabbato ‘‘taṇhāya adhippāye’’tiādi vuttaṃ. Tattha taṇhāya adhippāye aparipūramāne navasu āghātavatthūsu kodho ca uppajjati, upanāho ca uppajjati. Jarāmaraṇesu aparipūramānesu navasu āghātavatthūsu kodho ca na uppajjati, upanāho ca na uppajjati. Iti imāya yuttiyā jarāya ca maraṇassa ca taṇhāya ca atthato aññattaṃ yujjatiyevāti daṭṭhabbaṃ.

Yadi icchā taṇhāya atthato ekattaṃ yuttaṃ, evaṃ sati kasmā bhagavatā ‘‘maccunābbhāhato loko’’tiādigāthāyaṃ ‘‘taṇhāsallena otiṇṇo, icchādhūpāyito sadā’’ti dvidhā vuttāti codanaṃ pariharanto ‘‘yaṃ panidaṃ bhagavatā’’tiādimāha. Tattha ‘‘icchā’’tipi ‘‘taṇhā’’tipi dvīhi nāmehi yaṃ panidaṃ abhilapitaṃ yaṃ panidaṃ abhilapanaṃ kataṃ, idaṃ abhilapanaṃ bhagavatā bāhirānaṃ icchitabbatasitabbānaṃ vatthūnaṃ rūpādiārammaṇānaṃ bhedānaṃ vasena ‘‘icchā’’tipi ‘‘taṇhā’’tipi dvīhi nāmehi abhilapitaṃ abhilapanavasena katanti ekattaṃ yuttameva, na nānattanti attho daṭṭhabbo.

‘‘Nāmavasena dvidhā vuttānaṃ icchātaṇhādīnaṃ kena ekattaṃ yuttanti saddahitabba’’nti vattabbattā ‘‘sabbāhī’’tiādi vuttaṃ. Tattha nānānāmavasena pabhedā sabbā icchādikā taṇhā ajjhosānalakkhaṇena ekalakkhaṇā hi yasmā yuttā, tasmā nāmavasena bhinnānampi ekalakkhaṇena ekattaṃ yuttanti saddahitabbanti daṭṭhabbaṃ. ‘‘Kimiva yutta’’nti pucchitabbattā ‘‘yathā sabbo’’tiādi vuttaṃ. Tattha kaṭṭhaggiādivasena aneko sabboaggi uṇhattalakkhaṇena ekalakkhaṇo yathā, evaṃ ajjhosānalakkhaṇena ekalakkhaṇāti yojanā. Sabbassa aggino upādānavasena anekāni nāmāni sarūpato dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tassattho pākaṭo. Ārammaṇavasena taṇhā aññehi aññehi nāmehi bhagavatā abhilapitā, upādānavasena aggi aññehi aññehi nāmehi abhilapitoti yojanā kātabbā.

‘‘Vissajjanagāthāyaṃ āgatanāmehi eva taṇhā abhilapitā’’ti pucchitabbattā anekehi nāmehi abhilapitāti dassetuṃ ‘‘icchāitipī’’tiādi vuttaṃ. Tattha icchitabbāni atthāni rūpādīni ārammaṇāni sattā icchanti etāyāti icchā. Tasanti etāyāti taṇhā. Sallati pavisati visappītaṃ sallaṃ viyāti sallā, santāpaṃ lāti ādadātīti vā sallā, santāpaṃ lāti pavattetīti vā sallā. Dhūpāyati santāpeti paridahatīti dhūpāyanā. Sarati ākaḍḍhati avaharati sīghasotā saritā viyāti saritā, sarati sallatīti vā saritā. Visaratīti visattikā. Pītivasena sinehatīti sineho. Tāsu tāsu gatīsu kilamathaṃ uppādetīti kilamatho. Sattā rūpādiārammaṇāni maññanti etāyāti maññanā. Bhavaṃ bandhatīti bandho. Āsīyate patthīyateti āsā. Āsiyati patthetīti vā āsā. Pipāsīyateti pipāsā, ārammaṇarasaṃ pipāsatīti vā pipāsā. Abhinandīyateti abhinandanā, abhinandatīti vā abhinandanā. Vitthārato aṭṭhakathāvasena (netti. aṭṭha. 20) veditabbo.

‘‘Taṇhāya icchādippakāravasena ālapitabhāvo kena saddahitabbo’’ti vattabbattā ‘‘yathā ca vevacane’’tiādi vuttaṃ. Vevacanahāravibhaṅge ‘‘āsā ca pīhā…pe… vevacana’’nti (netti. 37) yā taṇhā yathā yena pakārena vuttā, tathā tena pakārena vuttāya taṇhāya icchādippakāravasena ālapitabhāvo saddahitabbo. ‘‘Vevacanavibhaṅge ācariyena vuttopi bhagavatā avutte kena saddahitabbo’’ti vattabbattā ‘‘yathāha bhagavā’’tiādi vuttaṃ. Yathā yena pakārena bhagavā ‘‘rūpe tissā’’tiādikaṃ yaṃ vacanamāha, tathā tena pakārena vuttena tena vacanena saddahitabbo vāti. Evaṃ yujjatīti evaṃ vuttanayena icchātaṇhānaṃ atthato ekattā , jarāya ca maraṇassa ca taṇhāya ca atthato aññattā ca ‘‘tayo pañhā’’ti yaṃ vacanaṃ vuttaṃ, taṃ vacanaṃ yujjatīti attho gahetabbo.

21. ‘‘Kenassubbhāhato lokotiādigāthāya tayo pañhā vuttā’’ti pañhattayabhāve yutti ācariyena vibhattā, amhehi ca ñātā. ‘‘Tato aññehi pakārehi yutti kathaṃ ñātabbā’’ti vattabbabhāvato aññehi pakārehipi yuttigavesanaṃ dassento ‘‘sabbo dukkhūpacāro’’tiādimāha. Tattha sabbo dukkhūpacāro kāmataṇhāsaṅkhāramūlakoti yujjati, sabbo nibbidūpacāro kāmataṇhāparikkhāramūlakoti na yujjati. Vacanatthato pana dukkhassa upacāro pavattīti dukkhūpacāro. Kāmataṇhāpaccayā pavatto saṅkhāro mūlaṃ etassāti kāmataṇhāsaṅkhāramūlako. Nibbidāya upacāro pavattīti nibbidūpacāro. Kāmataṇhāya parikkhārabhūto vatthukāmo mūlaṃ etassāti kāmataṇhāparikkhāramūlakoti. Tattha anabhiratisaṅkhātā ukkaṇṭhā nibbidā kāmataṇhāparikkhāramūlikā yujjati, ñāṇanibbidā kāmataṇhāparikkhāramūlikā na yujjati, tasmā sabbo nibbidūpacāro kāmataṇhāparikkhāramūlakoti na pana yujjatīti vuttaṃ.

‘‘Pañhattayabhāve ceva dukkhūpacāranibbidūpacāre ca yā yutti ācariyena vibhattā, sāva yutti sallakkhetabbā kiṃ, udāhu imāya yuttiyā aññāpi yutti gavesitabbā ki’’nti vattabbato nayaṃ dassetuṃ ‘‘imāyā’’tiādimāha. Idaṃ vuttaṃ hoti – pañhattayabhāve ceva dukkhūpacāranibbidūpacāre ca yā yutti mayā vibhattā, imāya yuttiyā anusārena aññamaññehi kāraṇehi tesu tesu pāḷippadesesu yuttipi gavesitabbāti.

‘‘Idaṃ nayadassanaṃ saṃkhittaṃ, na sakkā vitthārato gavesitu’’nti vattabbato taṃ nayadassanaṃ vitthārato vibhajitvā dassetuṃ ‘‘yathā hi bhagavā’’tiādi āraddhaṃ. Asubhassa jigucchanīyabhāvato rāguppādo na yutto, tasmā rāgacaritassa puggalassa asubhadesanā rāgavinayāya yuttā. Mettāya dosapaṭipakkhattā dosacaritassa puggalassa mettādesanā dosavinayāya yuttā. Paṭiccasamuppādassa paññāvisayattā mohacaritassa puggalassa paṭiccasamuppādadesanā mohavinayāya yuttā. ‘‘Rāgacaritassāpi mettādidesanā yujjeyya sabbasattasādhāraṇattā’’ti vattabbattā ‘‘yadihi bhagavā’’tiādi vuttaṃ. Tibbakilesassa rāgacaritassa adhippetattā tādisassa puggalassa mettaṃ cetovimuttiṃ yadi deseyya, evaṃ sati mettāvasenapi rāguppajjanato desanā na yujjati. Sukhaṃ paṭipadaṃ vā yadi deseyya, evaṃ sati rāgacaritassa dukkhāpaṭipadāyujjanato desanā na yujjati. Vipassanāpubbaṅgamaṃ pahānaṃ vā yadipi deseyya, evaṃ sati rāgacaritassa asubhānupassanaṃ vajjetvā vipassanāpubbaṅgamassa pahānassa dukkarato desanā na yujjatīti yojanā.

‘‘Bhagavā rāgacaritassā’’tiādinā niravasesavasena yutti na vibhattā, nayadassanamevāti yo nayo dassito, tena nayena aññāpi gavesitabbāti dassetuṃ ‘‘evaṃ yaṃ kiñcī’’tiādi vuttaṃ. Rāgassa yaṃ kiñci anulomappahānaṃ, dosassa yaṃ kiñci anulomappahānaṃ, mohassa yaṃ kiñci anulomappahānaṃ desitaṃ, taṃ sabbaṃ anulomappahānaṃ yattakā pāḷippadesā ñāṇassa bhūmi, tattakesu vicayena hārena vicinitvā yuttihārena yojetabbanti yojanā.

‘‘Rāgādippahānavasena yutti gavesitabbā’’ti vattabbabhāvato aññehipi mettādibrahmavihāraphalasamāpattinavānupubbasamāpattivasībhāvehi vibhajitvā yuttigavesanaṃ dassetuṃ ‘‘mettāvihārissā’’tiādi āraddhaṃ. Tattha mettāvihārissa mettāvihāralābhino sato saṃvijjamānassa puggalassa mettāya byāpādapaṭipakkhattā byāpādo cittaṃ pariyādāya ṭhassatīti desanā na yujjatīti ca, mettāvihārissa sato byāpādo pahānaṃ abbhatthaṃ gacchatīti desanā yujjati. Karuṇāvihārissa karuṇāvihāralābhino sato saṃvijjamānassa puggalassa karuṇāya vihesāya paṭipakkhattā vihesā cittaṃ pariyādāya ṭhassatīti desanā na yujjati, karuṇāvihārissa sato vihesā pahānaṃ abbhatthaṃ gacchatīti desanā yujjati. Muditāvihārissa muditāvihāralābhino sato saṃvijjamānassa puggalassa muditāya aratiyā paṭipakkhattā arati cittaṃ pariyādāya ṭhassatīti desanā na yujjati, muditāvihārissa sato arati pahānaṃ abbhatthaṃ gacchatīti desanā yujjati. Upekkhāvihārissa upekkhāvihāralābhino sato saṃvijjamānassa puggalassa upekkhāya rāgassa paṭipakkhattā rāgo cittaṃ pariyādāya ṭhassatīti desanā na yujjati, upekkhāvihārissa sato rāgo pahānaṃ abbhatthaṃ gacchatīti desanā yujjati.

Animittavihārissa aniccānupassanāmukhena paṭiladdhaphalasamāpattivihāralābhino sato saṃvijjamānassa puggalassa nimittānusāri tena teneva saṅkhāranimittānusāreneva niccādīsu pahīnena nimittena viññāṇaṃ pavattatīti desanā na yujjati, animittānupassanāya niccādivipallāsapaṭipakkhattā animittavihārissa sato nimittaṃ pahānaṃ abbhatthaṃ gacchatīti desanā yujjati. ‘‘Asmī’’ti maññitaṃ khandhapañcakaṃ attavigataṃ ‘‘ayaṃ khandhapañcako ahaṃ asmī’’ti na samanupassāmi, atha ca pana asamanupassane satipi ‘‘me kiṃ asmī’’ti ‘‘kathaṃ asmī’’ti vicikicchā kathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatīti desanā na yujjati, vicikicchāya pahānekaṭṭhabhāvato ‘‘ayaṃ khandhapañcako ahaṃ asmī’’ti asamanupassantassa vicikicchā kathaṃkathāsallaṃ pahānaṃ abbhatthaṃ gacchatīti desanā yujjati.

‘‘Phalasamāpattivaseneva yutti gavesitabbā ki’’nti vattabbattā jhānasamāpattivasenapi yutti gavesitabbāti dassetuṃ ‘‘yathā vā pana paṭhamaṃ jhāna’’ntiādi āraddhaṃ. Atha vā ‘‘phalasamāpattivihārisseva yutti gavesitabbā ki’’nti vattabbattā jhānasamāpattivasenapi yutti gavesitabbāti dassetuṃ ‘‘yathā vā pana paṭhamaṃ jhāna’’ntiādi āraddhaṃ. Tattha yathā paṭhamaṃ jhānaṃ samāpannassa phalasamāpattivihārissa yutti gavesitabbā, evaṃ jhānasamāpattivihārissapi yutti gavesitabbā. Kathaṃ? Paṭhamaṃ jhānaṃ samāpannassa paṭhamajjhānasamaṅgino sato saṃvijjamānassa puggalassa nīvaraṇavikkhambhanato kāmarāgabyāpādā visesāya dutiyajjhānāya saṃvattantīti desanā na yujjati, kāmarāgabyāpādā jhānassa hānāya saṃvattantīti desanā yujjati. Vitakkasahagatā saññāmanasikārā upacāradhammena saha dutiyajjhānadhammā jhānassa hānāya saṃvattantīti desanā na yujjati, vitakkasahagatā saññāmanasikārā visesāya uparijhānatthāya saṃvattantīti desanā yujjati.

Dutiyaṃ jhānaṃ samāpannassa sato saṃvijjamānassa puggalassa vitakkavicārasahagatāsaññāmanasikārā upacāradhammena saha paṭhamajjhānadhammā visesāya uparijhānatthāya saṃvattantīti desanā na yujjati, vitakkavicārasahagatā saññāmanasikārā avitakkajhānassa hānāya saṃvattantīti desanā yujjati. Upekkhāsahagatāsaññāmanasikārā upacāradhammena saha catutthajjhānadhammā jhānassa hānāya saṃvattantīti desanā na yujjati, upekkhāsahagatā saññāmanasikārā visesāya uparijhānatthāya saṃvattantīti desanā yujjati. Sesesupi atthānurūpaṃ yojanā kātabbā. Yathāvuttasamāpattīsu vasībhāvena paricitaṃ kallatāparicitaṃ cittaṃ nāma.

Ettakameva yuttigavesanaṃ na kātabbaṃ, navavidhasuttantesu yathāladdhayuttigavesanampi kātabbanti dassetuṃ ‘‘evaṃ sabbe’’tiādi vuttaṃ. ‘‘Sabbesaṃ hārānaṃ yathāvuttabhūmigocarānaṃ vicayahārena vicinitvā yuttihārena yojetabbabhāvo kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tattha tena yojetabbabhāvena āyasmā mahākaccāno ‘‘sabbesa’’ntiādikaṃ yaṃ vacanaṃ āha, tena vacanena saddahitabboti vuttaṃ hoti.

Iti yuttihāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

4. Padaṭṭhānahāravibhaṅgavibhāvanā

22. Yena yena saṃvaṇṇanāvisesabhūtena yuttihāravibhaṅgabhūtena pañhāvissajjanādīnaṃ yuttāyuttabhāvo vibhatto, so saṃvaṇṇanāvisesabhūto yuttihāravibhaṅgo paripuṇṇo, ‘‘katamo padaṭṭhānahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo padaṭṭhāno hāro’’tiādi āraddhaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu hāresu katamo saṃvaṇṇanāviseso padaṭṭhāno hāro padaṭṭhānahāravibhaṅgoti pucchati. ‘‘Dhammaṃ desesi jino’’tiādiniddesassa idāni mayā vuccamāno ‘‘ayaṃ padaṭṭhāno hāro’’tiādiko vitthārasaṃvaṇṇanāviseso padaṭṭhānahāravibhaṅgoti viññeyyo. Tena vuttaṃ – ‘‘tattha katamo padaṭṭhāno hārotiādi padaṭṭhānahāravibhaṅgo’’ti (netti. aṭṭha. 22). ‘‘Ayaṃ idāni vuccamāno vitthārabhūto padaṭṭhāno hāro piṭakattaye desitesu dhammesu kiṃ nāma dhammaṃ desayati saṃvaṇṇetī’’ti pucchaṃ ṭhapetvā ‘‘idaṃ āsannakāraṇaṃ imassa āsannaphalassa padaṭṭhāna’’nti niyametvā vibhajituṃ ‘‘ayaṃ padaṭṭhāno’’tiādi vuttaṃ. Tassattho – sabbesu viññeyyadhammesu yāthāvato asampaṭivedho lakkhaṇaṃ etissā avijjāyāti sabbadhammayāthāvaasampaṭivedhalakkhaṇā, avijjā, tassā avijjāya asubhe ‘‘subha’’ntiādivipallāsā padaṭṭhānaṃ āsannakāraṇaṃ. Vipallāse sati avijjā vattati uparūpari jāyati na hāyati, tasmā vipallāsā avijjāya padaṭṭhānaṃ āsannakāraṇaṃ bhavanti. Avijjāya vaṭṭamūlakattā taṃ ādiṃ katvā padaṭṭhānaṃ vibhattanti daṭṭhabbaṃ.

Taṇhāyapi vaṭṭamūlakattā tadanantaraṃ taṇhāya padaṭṭhānaṃ vibhajituṃ ‘‘ajjhosānalakkhaṇā’’tiādi vuttaṃ. Tattha piyarūpaṃ sātarūpanti piyasabhāvaṃ sātasabhāvaṃ cakkhādidhammajātaṃ. Piyanīyasātanīye cakkhādike sati taṇhā vattati uparūpari jāyati, tasmā piyarūpaṃ sātarūpaṃ taṇhāya padaṭṭhānaṃ āsannakāraṇaṃ bhavati.

Adinnādāne sati lobho vattati, tasmā adinnādānaṃ lobhassa padaṭṭhānaṃ bhavati. Adinnādānañhi ekavāraṃ uppannampi anādīnavadassanato lobhassa āsannakāraṇaṃ bhavatveva.

Kesādīsu asubhesu pavattāyapi subhasaññāya nīlādivaṇṇadīghādisaṇṭhānahasanādibyañjanaggahaṇalakkhaṇattā cakkhundriyādīnaṃ asaṃvaro subhasaññāya padaṭṭhānaṃ bhavati.

Dukkhadukkhādīsu pavattāyapi sukhasaññāya sāsavaphassūpagamanalakkhaṇattā rūpādīsu assādo sukhasaññāya padaṭṭhānaṃ.

Rūpakkhandhādīsu aniccesu pavattāyapi niccasaññāya saṅkhatalakkhaṇānaṃ dhammānaṃ asamanupassanalakkhaṇattā rūpakkhandhādīsu niccaggahaṇaṃ viññāṇaṃ niccasaññāya padaṭṭhānaṃ.

Aniccadukkhānattasaṅkhātesu khandhādīsu pavattāyapi attasaññāya aniccasaññādukkhasaññānaṃ asamanupassanalakkhaṇattā ahaṃmamādivasena pavatto nāmakāyo attasaññāya padaṭṭhānaṃ.

Evaṃ avijjādīnaṃ akusalapakkhānaṃ dhammānaṃ padaṭṭhānaṃ dassetvā idāni tappaṭipakkhānaṃ vijjādīnaṃ dhammānaṃ padaṭṭhānaṃ dassetuṃ ‘‘sabbadhammasampaṭivedhalakkhaṇā’’tiādi vuttaṃ. Sabbesu ñeyyadhammesu pavattāya vijjāya sabbadhammasampaṭivedhalakkhaṇattā sabbaṃ neyyaṃ vijjāya padaṭṭhānaṃ.

Samathassa cittavikkhepasaṅkhātauddhaccapaṭisaṃharaṇasaṅkhātavikkhambhanalakkhaṇattā paṭibhāganimittabhūtā asubhā samathassa padaṭṭhānaṃ. Asubhāya hi taṇhāpaṭipakkhattā, taṇhāya ca abhāve samatho tiṭṭhatīti.

Adinnādānā veramaṇivasena pavattassa alobhassa icchāvacarapaṭisaṃharaṇalakkhaṇattā adinnādānā veramaṇī alobhassa padaṭṭhānaṃ.

Pāṇātipātā veramaṇivasena pavattassa adosassa abyāpajjalakkhaṇattā pāṇātipātā veramaṇī adosassa padaṭṭhānaṃ.

Sammāpaṭipattivasena pavattassa amohassa vatthuavippaṭipattilakkhaṇattā sammāpaṭipatti amohassa padaṭṭhānaṃ.

Nibbidāvasena pavattāya asubhasaññāya vinīlakavipubbakagahaṇalakkhaṇattā nibbidā asubhasaññāya padaṭṭhānaṃ. Nibbidāñāṇena hi anabhirati pavattati, anabhiratiyā ca asubhasaññā ṭhitāti.

Dukkhavedanāvasena pavattāya dukkhasaññāya sāsavaphassaparijānanalakkhaṇattā vedanā dukkhasaññāya padaṭṭhānaṃ.

Uppādavayavasena pavattāya aniccasaññāya saṅkhatalakkhaṇānaṃ dhammānaṃ samanupassanalakkhaṇattā uppādavayā aniccasaññāya padaṭṭhānaṃ. Uppādavayañhi samanupassitvā aniccasaññā pavattā.

Dhammamattasaññāvasena pavattāya anattasaññāya sabbadhammaabhinivesalakkhaṇattā dhammasaññā anattasaññāya padaṭṭhānaṃ.

Kāmarāgassa rūpādipañcakāmaguṇārammaṇattā pañca kāmaguṇā kāmarāgassa padaṭṭhānaṃ.

Rūpasaṅkhāte kāye ārabbha pavattassa rūparāgassa cakkhādipañcindriyānaṃ anusārena pavattanato pañcindriyāni rūpāni rūparāgassa padaṭṭhānaṃ.

Bhavanikantivasena pavattassa bhavarāgassa chaḷāyatanaṃ padaṭṭhānaṃ. Nibbattabhavānupassitāti ‘‘edisaṃ aniṭṭhaṃ rūpaṃ mā nibbattatu, edisaṃ iṭṭhaṃ rūpaṃ nibbattatu edisī dukkhā vedanā mā nibbattatu, edisī sukhā vedanā nibbattatū’’ti evamādinā pakārena pavattā rūpābhinandanā, sā pañcannaṃ upādānakkhandhānaṃ padaṭṭhānaṃ.

Kammassakataññāṇassa pubbenivāsānussatiñāṇānugatattā pubbenivāsānussatiñāṇadassanaṃ kammassakataññāṇassa padaṭṭhānaṃ.

Okappanaṃ lakkhaṇaṃ yassā saddhāyāti okappanalakkhaṇā saddhā. Adhimutti paccupaṭṭhānaṃ yassā saddhāyāti adhimuttipaccupaṭṭhānā ca saddhā. Anāvilaṃ lakkhaṇaṃ yassa pasādassāti anāvilalakkhaṇoti pasādo. Sampasīdanaṃ paccupaṭṭhānaṃ yassa pasādassāti sampasīdanapaccupaṭṭhāno ca pasādo. So pana pasādo saddhāya eva avatthāvisesoti veditabbo. Aveccapasādo abhipatthiyanalakkhaṇāya saddhāya padaṭṭhānaṃ, okappanalakkhaṇā saddhā anāvilalakkhaṇassa pasādassa padaṭṭhānaṃ, catubbidhaṃ sammappadhānaṃ vīriyaṃ ārambhalakkhaṇassa vīriyassa padaṭṭhānaṃ, kāyādisatipaṭṭhānaṃ apilāpanalakkhaṇāya satiyā padaṭṭhānaṃ, jhānasahitassa samādhissa ekaggalakkhaṇattā vitakkādijhānāni samādhissa padaṭṭhānaṃ, paññāya kiccapajānanaārammaṇapajānanalakkhaṇattā saccāni paññāya padaṭṭhānaṃ.

‘‘Yesaṃ avijjādīnaṃ padaṭṭhānāni ācariyena vibhattāni, te avijjādayo katamesaṃ dhammānaṃ padaṭṭhānānī’’ti pucchitabbattā te avijjādayopi imesaṃ dhammānaṃ padaṭṭhānāti dassetuṃ ‘‘aparo nayo’’tiādi vuttaṃ. Avijjā assādamanasikāralakkhaṇassa ayonisomanasikārassa padaṭṭhānaṃ. Avijjāya hi ādīnavacchādanato ayonisomanasikāro jātoti. Saccasammohanalakkhaṇā avijjā puññāpuññāneñjābhisaṅkhārānaṃ padaṭṭhānaṃ, punabbhavavirohanalakkhaṇā tebhūmakacetanā saṅkhārā vipākaviññāṇassa padaṭṭhānaṃ, opapaccayikasaṅkhātena upapattibhavabhāvena nibbattilakkhaṇaṃ paṭisandhiviññāṇaṃ nāmarūpassa padaṭṭhānaṃ, nāmakāyarūpakāyasaṅghātalakkhaṇaṃ nāmarūpaṃ chaḷāyatanassa padaṭṭhānaṃ sahajātādipaccayabhāvato, cakkhādīnaṃ channaṃ indriyānaṃ pavattānaṃ lakkhaṇaṃ chaḷāyatanaṃ chabbidhassa phassassa yathākkamaṃ padaṭṭhānaṃ nissayādipaccayabhāvato, cakkhupasādarūpārammaṇaṃ cakkhuviññāṇādisannipātalakkhaṇo chabbidho phasso, taṃ vedanāya tena chabbidhena phassena sahajātāya chabbidhāya vedanāya yathākkamaṃ padaṭṭhānaṃ sahajātādipaccayabhāvato, iṭṭhānubhavanaaniṭṭhānubhavanaiṭṭhāniṭṭhānubhavanalakkhaṇā tividhā vedanā, taṃ taṇhāya tāya tividhāya vedanāya vasena pavattāya taṇhāya padaṭṭhānaṃ upanissayādipaccayabhāvato, saparasantānesu ajjhosānalakkhaṇā taṇhā, taṃ upādānassa tāya taṇhāya vasena pavattassa catubbidhassa upādānassa padaṭṭhānaṃ upanissayādipaccayabhāvato. ‘‘So vedanāyā’’ti ca ‘‘sā taṇhāyā’’ti ca ‘‘sā upādānassā’’ti ca pāṭhena bhavitabbaṃ, liṅgavipallāsaniddeso vā siyā.

Yaṃ upādānaṃ opapaccayikaṃ upapattikkhandhanibbattakaṃ, taṃ upādānaṃ duvidhassa bhavassa padaṭṭhānaṃ. Yo kammabhavo nāmakāyarūpakāyasambhavanalakkhaṇo, so kammabhavo jātiyā padaṭṭhānaṃ. Yā upapattibhūtā jāti khandhapātubhāvalakkhaṇā, taṃ sā jāti jarāya padaṭṭhānaṃ. Yā jiṇṇajarā upadhikkhandhaparipākalakkhaṇā, taṃ sā jiṇṇajarā maraṇassa padaṭṭhānaṃ. Yampi yassa sammutimaraṇaṃ jīvitindriyupacchedalakkhaṇaṃ, tampi tassa sammutimaraṇaṃ sokassa padaṭṭhānaṃ. Piyassa maraṇaṃ cintentassa yebhuyyena sokuppajjanato yo soko ñātiādipiyesu ussukkakārako, taṃ so soko paridevassa padaṭṭhānaṃ. Yo paridevo lālappakārako, taṃ so paridevo kāyikadukkhassa padaṭṭhānaṃ. Yaṃ kāyikaṃ dukkhaṃ kāyasampīḷanalakkhaṇaṃ, taṃ kāyikaṃ dukkhaṃ domanassassa padaṭṭhānaṃ. Yaṃ domanassaṃ cittasampīḷanalakkhaṇaṃ, taṃ domanassaṃ upāyāsassa padaṭṭhānaṃ. Yo upāyāso odahanakārako avadahanakārako, taṃ so upāyāso bhavassa upāyāsassa nissayasantānabhavassa padaṭṭhānaṃ.

Bhavassāti vuttabhavaṃ dassetuṃ ‘‘imānī’’tiādi vuttaṃ. Tattha bhavaṅgāni kileso bhavassa aṅgaṃ kāraṇaṃ kammavaṭṭavipākavaṭṭāni bhavasaṅkhātāni aṅgāni avayavāni. Yadā paccuppannādikāle samaggāni nibbattāni bhavanti, tadā so kilesavaṭṭakammavaṭṭavipākavaṭṭasaṅkhāto dhammasamūho ‘‘bhavassā’’ti ettha bhavoti daṭṭhabbo. Taṃ bhavasaṅkhātaṃ kilesavaṭṭakammavaṭṭavipākavaṭṭattayaṃ saṃsārassa padaṭṭhānaṃ purimaṃ purimaṃ jātinipphannakilesādivaṭṭena saṃsārassa abbocchinnuppajjanato, yo ariyamaggo niyyānikalakkhaṇo, taṃ so ariyamaggo nirodhassa nibbānassa padaṭṭhānaṃ sampāpakahetubhāvato.

Bahussuto sabbasissādīnaṃ patiṭṭhānattā titthaṃ viyāti titthaṃ, jānātīti ñū, titthaṃ ñūti titthaññū, titthaññuno bhāvo titthaññutā, sammāpayirupāsanā, sā pītaññutāya padaṭṭhānaṃ. Bahussutassa hi sammāpayirupāsanāya dhammūpasañhitaṃ pāmojjaṃ jāyati, pāmojjena ca kammaṭṭhānabrūhanā jāyatīti sappāyadhammassavanena pītiṃ jānātīti pītaññū, pītaññuno bhāvo pītaññutā, kammaṭṭhānassa brūhanā, sā pattaññutāya padaṭṭhānaṃ. Kammaṭṭhānabrūhanāya hi bhāvanāpattajānanatā jāyatīti pattaññutā. Bhāvanāpattajānanatā attaññutāya padaṭṭhānaṃ. Bhāvanāpattajānanatāya hi pañcahi padhāniyaṅgehi samannāgatassa attano jānanatā jāyatīti attaññutā pubbekatapuññatāya padaṭṭhānaṃ.

Padhāniyaṅgesu samannāgatattajānanatāya hi pubbe puññakaraṇaṃ jātaṃ, pubbekatapuññatā patirūpadesavāsassa padaṭṭhānaṃ. Pubbe hi katena puññena patirūpadesavāso laddho, patirūpadesavāso sappurisūpanissayassapadaṭṭhānaṃ. Patirūpadesavāsena hi sappurisūpanissayo laddho, sappurisūpanissayo attasammāpaṇidhānassa padaṭṭhānaṃ. Sappurisūpanissayena hi attasammāpaṇidhānaṃ jātaṃ, attasammāpaṇidhānaṃ sīlānaṃ padaṭṭhānaṃ. Attasammāpaṇidhānena hi sīlāni sampatiṭṭhitāni, sīlāni avippaṭisārassa padaṭṭhānaṃ. Attani hi sampatiṭṭhitaṃ sīlaṃ paccavekkhantassa vippaṭisāro natthevāti, avippaṭisārena pāmojjaṃ jāyati, tasmā avippaṭisāro pāmojjassa padaṭṭhānaṃ. Pāmojjena pīti jāyati, tasmā pāmojjaṃ pītiyā padaṭṭhānaṃ. Pītiyā passaddhi jāyati, tasmā pīti passaddhiyā padaṭṭhānaṃ. Passaddhiyā sukhaṃ jāyati, tasmā passaddhi sukhassa padaṭṭhānaṃ. Sukhena samādhi jāyati, tasmā sukhaṃ samādhissa padaṭṭhānaṃ. Samādhinā yathābhūtañāṇadassanaṃ jāyati, tasmā samādhi yathābhūtañāṇassa padaṭṭhānaṃ. Yathābhūtañāṇadassanena nibbidāñāṇaṃ jāyati, tasmā yathābhūtañāṇadassanaṃ nibbidāya padaṭṭhānaṃ. Nibbidāya virāgo jāyati, tasmā nibbidā virāgassa padaṭṭhānaṃ. Virāgena vimutti jāyati, tasmā virāgo vimuttiyā padaṭṭhānaṃ. Vimuttiyā vimuttiñāṇadassanaṃ jāyati, tasmā vimutti vimuttiñāṇadassanassa padaṭṭhānaṃ. Evaṃ yathāvuttanayena yo koci dhammo upanissayo hoti, yo koci dhammo paccayo hoti, sabbo so dhammo attano paccayuppannassa dhammassa padaṭṭhānanti daṭṭhabbo.

‘‘Upanissayadhammassa, paccayadhammassa vā paccayuppannadhammassa padaṭṭhānabhāvo kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tattha tenāti yassa kassaci upanissayadhammassa, paccayadhammassa ca paccayuppannadhammassa padaṭṭhānabhāvena āyasmā mahākaccāno ‘‘dhammaṃ deseti jino’’tiādikaṃ yaṃ vacanaṃ āha, tena vacanena tesaṃ upanissayadhammapaccayadhammānaṃ padaṭṭhānabhāvo saddahitabboti. ‘‘Yathāvutto padaṭṭhāno hāro paripuṇṇo kiṃ, udāhu añño niddhāretvā yojetabbo atthi ki’’nti vattabbattā ‘‘niyutto padaṭṭhāno hāro’’ti vuttaṃ. Idha pāḷiyaṃ avibhattampi yathālābhavasena padaṭṭhāno hāro nīharitvā yutto yujjitabbo, vibhajitabbanti vuttaṃ hoti.

Iti padaṭṭhānahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

5. Lakkhaṇahāravibhaṅgavibhāvanā

23. Yena yena saṃvaṇṇanāvisesabhūtena padaṭṭhānavibhaṅgena avijjādīnaṃ padaṭṭhānāni vibhattāni, so saṃvaṇṇanāvisesabhūto padaṭṭhānahāravibhaṅgo paripuṇṇo, ‘‘katamo lakkhaṇahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo lakkhaṇo hāro’’tiādi vuttaṃ. Tattha tattha-saddassa attho vuttova. Katamo saṃvaṇṇanāviseso lakkhaṇo hāro lakkhaṇahāravibhaṅgoti pucchati. ‘‘Vuttamhi ekadhamme’’tiādiniddesassa idāni mayā vuccamāno ‘‘ye dhammā’’tiādiko vitthārasaṃvaṇṇanāviseso lakkhaṇo hāro lakkhaṇahāravibhaṅgo nāmāti viññeyyoti. Tena vuttaṃ –‘‘tattha katamo lakkhaṇo hārotiādi lakkhaṇahāravibhaṅgo nāmā’’ti (netti. aṭṭha. 23). Ayaṃ idāni vuccamāno vitthārabhūto lakkhaṇo hāro piṭakattaye desitesu dhammesu kiṃ nāma lakkhitabbaṃ dhammaṃ lakkhīyatīti pucchitvā pucchite lakkhaṇahāravicaye dhamme saṅkhepena dassetuṃ ‘‘ye dhammā’’tiādi vuttaṃ. Tattha ye dhammāti ye samūhā dhammā. Ekalakkhaṇāti samānalakkhaṇā. Tesaṃ dhammānanti samānalakkhaṇānaṃ tesaṃ samūhadhammānaṃ, niddhāraṇe cetaṃ. Ekasmiṃ dhammeti samānalakkhaṇe ekasmiṃ dhamme, pāḷiyaṃ bhagavatā vutte sati vuttadhammato avasiṭṭhasamānalakkhaṇā dhammā samānalakkhaṇena vuttā bhavantīti attho.

Lakkhaṇahāravisaye dhamme vitthārato imasmiṃ dhamme vutte ime samānalakkhaṇā dhammāpi vuttā bhavantīti niyametvā dassetuṃ ‘‘yathā kiṃ bhave’’tiādimāha. Tassattho – yathā yena pakārena vuttā bhavanti, so pakāro kiṃ bhaveti pucchati. Yathā yena pakārena vuttā bhavanti, so pakāro samānalakkhaṇāti bhāvo bhaveti attho. Kinti bhagavā āha? ‘‘Cakkhuṃ bhikkhave’’tiādiṃ bhagavā āha. ‘‘Cakkhuṃ, bhikkhave, anavaṭṭhita’’ntiādimhi vutte ‘‘sotaṃ, bhikkhave, anavaṭṭhita’’ntiādivacanampi vuttameva bhavati.

‘‘Anavaṭṭhitādilakkhaṇena samānalakkhaṇattā vā ajjhattikāyatanabhāvena samānalakkhaṇattā vāti āyatanavaseneva ekalakkhaṇaṃ vattabba’’nti vattabbattā khandhavasenapi ekalakkhaṇaṃ dassetuṃ ‘‘yathā cāhā’’tiādi vuttaṃ. ‘‘Atīte, rādha, rūpe anapekkho hoti, anāgataṃ rūpaṃ mā abhinandi , paccuppannassa rūpassa nibbidāya virāgāya nirodhāya cāgāya paṭinissaggāya paṭipajjā’’ti vutte ‘‘atītāya, rādha, vedanāya anapekkho hoti, anāgataṃ vedanaṃ mā abhinandi, paccuppannāya vedanāya nibbidāya virāgāya nirodhāya cāgāya paṭinissaggāya paṭipajjā’’tiādi vuttaṃ bhave.

‘‘Anapekkhanīyalakkhaṇena samānalakkhaṇattā vā khandhalakkhaṇena samānalakkhaṇattā vāti khandhāyatanavaseneva ekalakkhaṇadhammā vattabbā’’ti vattabbattā satipaṭṭhānavasenāpi vattabbāti dassetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tattha yathā yena ekalakkhaṇattena ca bhagavā āha, tathā ca tena ekalakkhaṇattena ca avuttāpi dhammā vuttā bhavantīti attho. Ye vipassakā puggalā pañcasu khandhesu niccaṃ susamāraddhā niccaṃ kāyagatāsatiṃ bhāventi, te vipassakā akiccaṃ subhasukhādikaṃ, kasivāṇijjādikammaṃ vā na sevanti, kicce asubhāsukhādike, kāyādike vā sātaccakārino hontīti bhagavā āhāti yojanā.

Itisaddassa cettha ekassa lopo. Iti evaṃ ‘‘yesañcā’’tiādigāthāya kesādike kāye gatāya pavattāya satiyā bhagavatā sarūpena vuttāya vijjamānāya tadavasesā vedanāgatā sati ca cittagatā sati ca dhammagatā sati ca satipaṭṭhānabhāvena ekalakkhaṇattena vuttā bhavantīti saṅkhepato niccaṃ susamāraddhā niccaṃ vedanāgatā sati ca…pe… niccaṃ cittagatā sati ca…pe… niccaṃ dhammagatā satīti vattabbāti.

‘‘Satipaṭṭhānavaseneva ekalakkhaṇā dhammā vattabbā’’ti vattabbattā ‘‘tathā yaṃ kiñcī’’tiādi vuttaṃ. Tattha yaṃ kiñci rūpāyatanaṃ cakkhuviññāṇena diṭṭhaṃ, yaṃ kiñci saddāyatanaṃ sotaviññāṇena sutaṃ, yaṃ kiñci gandharasaphoṭṭhabbāyatanaṃ ghānaviññāṇādittayena viññāṇena mutaṃ, iti evaṃ diṭṭhādittaye bhagavatā sarūpena vutte sati tadavasesaṃ yaṃ kiñci viññātaṃ dhammārammaṇapariyāpannaṃ rūpaṃ bhagavatā ālambitabbabhāvena ekalakkhaṇattā vuttaṃ bhavatīti attho. Atha vā yaṃ kiñci rūpāyatanaṃ diṭṭhaṃ bhagavatā vuttaṃ, tasmiṃ vutte sati tadavasesaṃ sutādikampi vuttaṃ hotīti ādiattho visuṃ visuṃ yojetabbo. Tena vuttaṃ – ‘‘diṭṭhaṃ vā sutaṃ vā mutaṃ vā’’ti.

‘‘Kāyagatāya satiyā vuttāya tadavasesā vedanāgatāsatiādayoyeva vattabbā’’ti pucchitabbattā sattatiṃsabodhipakkhiyadhammāpi vuttā bhavantīti dassetuṃ ‘‘yathā cāha bhagavā’’tiādi vuttaṃ. Tattha yathā yena niyyānikalakkhaṇena ekalakkhaṇattena ca bhagavā āha, tathā tena ekalakkhaṇattena ca bhagavā āha, tathā tena ekalakkhaṇattena ca vuttā bhavantīti attho. ‘‘Tasmā abhijjhādomanassena abhibhūtattā iha mama sāsane, bhikkhu, tvaṃ ātāpī sampajāno satimā hutvā loke abhijjhādomanassaṃ tadaṅgappahānena vā vikkhambhanappahānena vā vineyya vinayitvā kāye kesādirūpakāye kāyānupassī kesādirūpakāyānupassī hutvā viharāhī’’ti bhagavatā vutte sati ‘‘tasmātiha, tvaṃ bhikkhu, vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, tasmātiha, tvaṃ bhikkhu, citte cittānupassī viharāhi…pe… domanassaṃ, tasmātiha, tvaṃ bhikkhu, dhammesu dhammānupassī viharāhi…pe… domanassa’’nti vuttaṃ bhavatīti saṅkhepattho veditabbo. Vitthārattho pana aṭṭhakathāyaṃ (netti. aṭṭha. 23) bahudhā vuttoti amhehi na vitthārito.

‘‘Ekasmiṃ satipaṭṭhāne vutte kasmā cattāro satipaṭṭhānā vuttā bhaveyyu’’nti vattabbattā ‘‘ātāpīti vīriyindriya’’ntiādi vuttaṃ. Tattha ‘‘ātāpī’’ti iminā padena kāyavedanācittadhammesu pavattaṃ vīriyindriyaṃ vuttaṃ. ‘‘Sampajāno’’ti padena kāyavedanācittadhammesu pavattaṃ paññindriyaṃ vuttaṃ. ‘‘Satimā’’ti padena kāyavedanācittadhammesu pavattaṃ satindriyaṃ vuttaṃ. ‘‘Vineyya loke abhijjhādomanassa’’nti padena kāyavedanācittadhammesu pavattaṃ samādhindriyaṃ vuttaṃ, na kāyeyeva pavattaṃ. Evaṃ pakārena kāye kāyānupassino yogāvacarassa cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchantīti ce vadeyya, evaṃ sati catunnaṃ vīriyapaññāsatisamādhīnaṃ indriyānaṃ catunnaṃ satipaṭṭhānānaṃ sādhakabhāvena ekalakkhaṇattā samānalakkhaṇattā pāripūriṃ gacchantīti yojanā. Tena vuttaṃ aṭṭhakathāyaṃ – ‘‘catusatipaṭṭhānasādhane imesaṃ indriyānaṃ sabhāvabhedābhāvato samānalakkhaṇattā’’ti (netti. aṭṭha. 23).

24. ‘‘Evaṃ vuttepi cattāro satipaṭṭhānāyeva vattabbā bhaveyyuṃ, kathaṃ sattatiṃsabodhipakkhiyadhammā vattabbā’’ti vattabbattā ‘‘catūsu satipaṭṭhānesū’’tiādi vuttaṃ. Tattha catūsu satipaṭṭhānesu yena yogāvacarena bhāviyamānesu tassa yogāvacarassa cattāro sammappadhānā bhāvanāpāripūriṃ gacchanti. Evaṃ sesesupi yojanā kātabbā. Catunnaṃ saccānaṃ bujjhanaṃ bodhaṃ, ariyamaggañāṇaṃ, bodhaṃ gacchantīti bodhaṅgamā. Bodhassa ariyamaggañāṇassa pakkhe bhavāti bodhipakkhiyā.

‘‘Kusalāyeva dhammā ekalakkhaṇabhāvena nīharitā kiṃ, udāhu akusalāpi dhammā’’ti pucchitabbattā ‘‘evaṃ akusalāpī’’tiādi vuttaṃ. Tattha kusalā dhammā ekalakkhaṇattena niddhāritā yathā, evaṃ akusalāpi dhammā ekalakkhaṇattena niddhāritabbāyevāti attho. ‘‘Kathaṃ niddhāretabbā’’ti pucchitabbattā pahānekaṭṭhabhāvena niddhāretabbāti dassento ‘‘ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchantī’’ti āha. Tattha ekalakkhaṇattāti pahānekaṭṭhabhāvena samānalakkhaṇattā. ‘‘Katamaṃ pahānaṃ abbhatthaṃ gacchantī’’ti pucchitabbattā ‘‘catūsu satipaṭṭhānesū’’tiādi vuttaṃ.

Tattha catūsu…pe… pariññaṃ gacchantīti kāyāgatāsatipaṭṭhāne yogāvacarena bhāviyamāne sati tena yogāvacarena asubhe kesādike rūpakāye ‘‘subha’’nti vipallāso pahīyati, assa yogāvacarassa kabaḷīkārāhāro pariññaṃ gacchati, ‘‘āhārasamudayā rūpasamudayo’’ti (saṃ. ni. 3.56) vuttattā rūpakāye chandarāgaṃ pajahantassa tassa samudaye kabaḷīkārāhārepi chandarāgo pahīyatīti attho. Vedanāgatāsatipaṭṭhāne bhāviyamāne sati dukkhe ‘‘sukha’’nti vipallāso pahīyati, assa yogāvacarassa phassāhāro pariññaṃ gacchati, ‘‘phassapaccayā vedanā’’ti (ma. ni. 3.126; saṃ. ni. 2.1, 39; mahāva. 1; udā. 1; vibha. 225) vuttattā vedanāya chandarāgaṃ pajahantassa tassa paccaye phassāhāre chandarāgo pahīyati. Cittagatāsatipaṭṭhāne bhāviyamāne anicce ‘‘nicca’’nti vipallāso pahīyati, assa yogāvacarassa viññāṇāhāro pariññaṃ gacchati. Dhammagatāsatipaṭṭhāne bhāviyamāne anattani ‘‘attā’’ti vipallāso pahīyati, assa yogāvacarassa manosañcetanāhāro pariññaṃ gacchatīti visuṃ visuṃ yojetvā ekekasmiṃ pahātabbe vutte tadavasesā pahātabbā vuttā bhavanti pahātabbabhāvena ekalakkhaṇattāti attho gahetabbo.

‘‘Āhārā cassa pariññaṃ gacchantī’’ti vacane āhāresu pavattā kāmarāgadosamohā byantīkatā hontīti attho gahito. Kabaḷīkārāhārañhi ārabbha pavatte kāmarāge vijjamāne kabaḷīkārāhārassa vijānanā nattheva, tasmiṃ kāmarāge pana pahīne parijānanā bhavatīti. Sesāhārajānanampi eseva nayo. Yassa yogāvacarassa satipaṭṭhānā bhāvitā, vipallāsā pahīnā, āhāraparijānanā uppannā, so yogāvacaro upādānehi anupādāno bhavati. Subhasaññite hi kāye kāmupādānaṃ visesena bhavatīti subhasaññito kāyo kāmupādānassa vatthu, kāyagatāya satiyā anusaritabbo asubhasaññito kesādi kāmupādānassa vatthu na hotveva. Sukhavedanāya assādavasena diṭṭhupādānaṃ bhavatīti sukhasaññitā vedanā diṭṭhupādānassa vatthu, vedanāgatāya pana satiyā anupassitabbā vedanā diṭṭhupādānassa vatthu na hotveva. ‘‘Cittaṃ nicca’’nti diṭṭhigahaṇavasena tassa tassa attano sīlavatavasena parisuddhīti parāmasanaṃ hotīti cittaṃ sīlabbatupādānassa vatthu, cittagatāya pana satiyā anupassitabbaṃ cittaṃ sīlabbatupādānassa vatthu na hotveva. Dhamme nāmarūpaparicchedena yathābhūtaṃ apassantassa dhammesu attābhiniveso hotīti dhammā attavādupādānassa vatthu, dhammagatāya pana satiyā anupassitabbā dhammā attavādupādānassa vatthu na honti eva. Tasmā catūsu satipaṭṭhānesu bhāviyamānesu upādānehi anupādāno bhavatīti vuttanti adhippāyo gahetabbo.

‘‘Yena yogāvacarena satipaṭṭhānā bhāvitā, so yogāvacaro upādānehiyeva anupādāno bhavatī’’ti pucchitabbattā yogādīhipi visaṃyutto bhavatīti dassetuṃ ‘‘yogehi ca visaṃyutto’’tiādi vuttaṃ. Tattha yogehi cāti kāmayogabhavayogadiṭṭhiyogaavijjāyogehi ca. Visaṃyuttoti tadaṅgappahānavikkhambhanappahānasamucchedappahānavasena vigato, vimutto ca bhavatīti attho. Subhasaññito hi rūpakāyo kāmarāgassa vatthu hoti, kāyagatāya pana satiyā anupassitabbo kāyo kāmarāgassa vatthu na hotveva. ‘‘Sukho’’ti vā ‘‘sukhahetū’’ti vā gahaṇīyo bhavo bhavarāgassa vatthu hoti, vedanāgatāya pana satiyā anupassitabbo bhavo bhavarāgassa vatthu na hoti. ‘‘Attā’’ti abhinivisitabbaṃ cittaṃ diṭṭhiyogassa vatthu hoti, cittagatāya pana satiyā anupassitabbaṃ cittaṃ diṭṭhiyogassa vatthu na hoti. Vinibbhogassa dukkarattā, dhammānaṃ dhammamattatāya ca duppaṭivijjhattā avinibbhujitabbā, dhammamattatāya appaṭivijjhitabbā dhammā avijjāyogassa vatthu honti, dhammagatāya pana satiyā anupassitabbā dhammā avijjāyogassa vatthu na honti. Tasmā catusatipaṭṭhānānupassako ‘‘yogehi ca visaṃyutto’’ti vutto. Ayaṃ nayo āsavehi ca anāsavo bhavati, oghehi ca nitthiṇṇo bhavatīti etthāpi yojetabbo.

Ganthehi ca vippayutto bhavatīti ettha pana subhasaññito rūpakāyo abhijjhākāyaganthassa vatthu, kāyagatāya pana satiyā anupassitabbo rūpakāyo abhijjhākāyaganthassa vatthu na hoti. Dukkhadukkhavipariṇāmadukkhasaṅkhāradukkhabhūtā vedanā byāpādakāyaganthassa vatthu honti, tena vuttaṃ – ‘‘dukkhāya vedanāya paṭighānusayo anusetī’’ti (ma. ni. 1.465). Vedanāgatāya pana satiyā anupassitabbā vedanā byāpādakāyaganthassa vatthu na hoti. ‘‘Cittaṃ nicca’’nti abhinivesavasena sassatassa ‘‘attano sīlena suddhi, vatena suddhī’’ti parāmasanaṃ hoti, tasmā ‘‘nicca’’nti gahitaṃ cittaṃ sīlabbataparāmāsakāyaganthassa vatthu, cittagatāya pana satiyā anupassitabbaṃ cittaṃ sīlabbataparāmāsassa vatthu na hoti. Dhammānaṃ sappaccayanāmarūpasabhāvassa adassanato bhavadiṭṭhivibhavadiṭṭhi hoti, tasmā ‘‘idaṃ sacca’’nti abhinivisitabbā dhammā idaṃsaccābhinivesakāyaganthassa vatthu, dhammagatāya pana satiyā anupassitabbā dhammā idaṃsaccābhinivesakāyaganthassa vatthu na honti, tasmā catusatipaṭṭhānānupassako ‘‘ganthehi ca vippayutto’’ti vutto.

Subhasaññito ca kāyo rāgasallassa vatthu, kāyagatāya pana satiyā anupassitabbo kāyo rāgasallassa vatthu na hoti. Sukhasaññitāya vedanāya doso hoti, tasmā vedanā dosasallassa vatthu, vedanāgatāya pana satiyā anupassitabbā vedanā dosasallassa vatthu na hoti. ‘‘Cittaṃ attā’’ti gahetvā ‘‘attā seyyo’’tiādivasena pavattassa mānasallassa cittaṃ vatthu, cittagatāya pana satiyā anupassitabbaṃ cittaṃ mānasallassa vatthu na hoti. Dhammānaṃ sappaccayanāmarūpasabhāvassa ajānanato dhammā mohasallassa vatthu, dhammagatāya pana satiyā anupassitabbā dhammā mohasallassa vatthu na honti, tasmā catusatipaṭṭhānānupassako ‘‘sallehi ca visallo bhavatī’’ti vutto.

‘‘Āhārā cassa pariññaṃ gacchantī’’ti ācariyena vuttaṃ, ‘‘kiṃ pana āhārāva assa yogāvacarassa pariññaṃ gacchanti, udāhu aññepī’’ti pucchitabbattā viññāṇaṭṭhitiyo ca assa yogāvacarassa pariññaṃ gacchantīti dassetuṃ ‘‘viññāṇaṭṭhitiyo cassa pariññaṃ gacchantī’’ti vuttaṃ. Yena yogāvacarena cattāro satipaṭṭhānā bhāvitā, tassa yogāvacarassa kāyavedanācittadhammāva pariññaṃ gaccheyyuṃ, na viññāṇaṭṭhitiyoti ce vadeyya kāyānupassanādīhi ca kāyavedanācittadhammesu pariññātesu saññāyapi pariññātabbabhāvato. Sā hi vedanācittasaṅkhātena dhammesu pariññātesu avinābhāvato pariññātāvāti.

Yena cattāro satipaṭṭhānā bhāvitā, so yogāvacaro upādānehi anupādāno ca, yogehi visaṃyutto ca, khandhehi vippayutto ca, āsavehi anāsavo ca, oghehi nitthiṇṇo ca, sallehi visallo ca bhavatīti vutto, ‘‘kiṃ pana tathāvidhova hoti, udāhu aññathāpī’’ti pucchitabbattā agatimpi na gacchatīti dassento ‘‘agatigamanehi ca na agatiṃ gacchatī’’ti āha. Subhādisaññite rūpakāye apekkhamāno puggalo chandāgatiṃ gacchatīti subhādisaññito rūpakāyo visesato chandāgatiyā vatthu hoti, kāyānupassanāsatipaṭṭhānena pana anupassitabbo assāsapassāsādiko kāyo chandāgatiyā vatthu na hoti, tasmā kāyānupassanāsatipaṭṭhānabhāvanaṃ bhāvento puggalo chandāgatiṃ na gacchati. Sukhavedanassādavasena vedayamāno tadabhāvena byāpādaṃ āgacchatīti sukhavedanā dosāgatiyā vatthu hoti, vedanānupassanāsatipaṭṭhānena pana anupassitabbā vedanā dosāgatiyā vatthu na hoti , tasmā vedanāsatipaṭṭhānabhāvanaṃ bhāvento puggalo dosāgatiṃ na gacchati. Santatighanavasena ‘‘niccaṃ, dhuva’’nti gahitaṃ cittaṃ mohassa vatthu hoti, cittānupassanāsatipaṭṭhānena pana anupassitabbaṃ cittaṃ mohassa vatthu na hoti, tasmā cittānupassanāsatipaṭṭhānabhāvanaṃ bhāvento puggalo dosāgatiṃ na gacchati. Vibhajitvā dhammasabhāvaṃ ajānantassa bhayaṃ jāyatīti vibhajitvā ajāniyasabhāvā dhammā bhayassa vatthu honti, dhammānupassanāsatipaṭṭhānena pana anupassitabbā vibhajitvā jānitabbā dhammā rāgassa vatthu na honti, tasmā dhammānupassanāsatipaṭṭhānabhāvanaṃ bhāvento puggalo bhayāgatiṃ na gacchati. Evaṃ pahātabbabhāvena ekalakkhaṇe akusalepi dhamme nīharitvā idāni nigametuṃ ‘‘evaṃ akusalāpi dhammā ekalakkhaṇattā pahānaṃ abbhatthaṃ gacchantī’’ti puna vuttaṃ.

Bhāvetabbesu dhammesu ekadesesu vutte tadavasesāpi bhāvetabbā dhammā ekalakkhaṇattā nīharitvā vattabbā, pahātabbesupi dhammesu ekadese vutte tadavasesāpi dhammā pahātabbā ekalakkhaṇattā nīharitvā vattabbāti ācariyena vuttā, amhehi ca ñātā, ‘‘aññathāpi yadi vattabbā siyuṃ, tepi vadathā’’ti vattabbabhāvato aññenapi pariyāyena lakkhaṇahārassa udāharaṇāni dassetuṃ ‘‘yattha vā panā’’tiādi vuttaṃ . Tattha yattha yassaṃ rūpekadesadesanāyaṃ rūpindriyaṃ ruppanalakkhaṇaṃ cakkhundriyādijīvitindriyapariyosānaṃ aṭṭhavidhaṃ indriyaṃ rūpekadesaṃ bhagavatā desitaṃ. Tattheva tassaṃ rūpekadesadesanāyaṃ rūpadhātu ruppanalakkhaṇā cakkhudhātādiphoṭṭhabbadhātupariyosānā dasavidhā rūpadhātu ruppanalakkhaṇena ekalakkhaṇattā desitā. Sabbo rūpakkhandho ca desito. Rūpāyatanaṃ ruppanalakkhaṇaṃ cakkhāyatanādiphoṭṭhabbāyatanapariyosānaṃ dasavidhaṃ āyatanaṃ ruppanalakkhaṇena ekalakkhaṇattā bhagavatā desitaṃ.

Yattha vā pana yassaṃ vedanekadesadesanāyaṃ sukhā vedanā bhagavatā desitā, tattha tassaṃ vedanekadesadesanāyaṃ sukhindriyañca desitaṃ, somanassindriyañca desitaṃ, dukkhasamudayo ariyasaccañca desitaṃ sukhavedanābhāvena ekalakkhaṇattā. Yattha vā pana yassaṃ vedanekadesadesanāyaṃ dukkhā vedanā bhagavatā desitā, tattha tassaṃ vedanekadesadesanāyaṃ dukkhindriyañca desitaṃ domanassindriyañca desitaṃ, dukkhaṃ ariyasaccañca desitaṃ dukkhavedanābhāvena ekalakkhaṇattā. Yattha vā pana yassaṃ vedanekadesadesanāyaṃ adukkhamasukhā vedanā bhagavatā desitā, tattha tassaṃ vedanekadesadesanāyaṃ upekkhindriyañca desitaṃ, sabbo paṭiccasamuppādo ca desitoti yojanā kātabbā.

Yassaṃ desanāyaṃ adukkhamasukhā vedanā desitā, tassaṃ desanāyaṃ upekkhindriyaṃ desitaṃ hotu samānalakkhaṇattā, ‘‘kena paṭiccasamuppādo desito bhaveyyā’’ti vattabbabhāvato ‘‘kena kāraṇenā’’ti pucchitvā kāraṇaṃ dassetuṃ ‘‘adukkhamasukhāyā’’tiādi vuttaṃ. Tattha adukkhamasukhāya vedanāya hi yasmā avijjā anuseti, tasmā avijjā desitā hoti. Avijjāya ca desitāya avijjāmūlako sabbopi paṭiccasamuppādo ‘‘avijjāpaccayā saṅkhārā…pe… dukkhakkhandhassa samudayo hotī’’ti desitova hotīti adhippāyo daṭṭhabbo.

‘‘Avijjāpaccayā saṅkhārā…pe… samudayo hotī’’ti anulomavasena pavatto yo paṭiccasamuppādo desitoti ācariyena vutto, ‘‘yadi tathā pavatto so ca paṭiccasamuppādo desito, evaṃ sati sabbo ca paṭiccasamuppādo desito’’ti na vattabboti codanaṃ manasi katvā ‘‘so cā’’tiādi vuttaṃ. Tattha yo ca anulomavasena pavatto, so ca sarāgasadosasamohasaṃkilesapakkhena hātabbo. Yo ca paṭilomavasena ‘‘avijjāya tveva asesavirāganirodhā saṅkhāranirodho’’tiādiko pavatto, so ca vītarāgavītadosavītamohaariyadhammehi hātabbo. Yo ca anulomapaṭilomavasena pavatto, so ca tadubhayehi hātabbo. Tasmā ‘‘sabbo ca paṭiccasamuppādo desito’’ti vattabbovāti adhippāyo gahetabbo.

‘‘Ye dhammā ekalakkhaṇā, tesaṃ dhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā dhammā vuttā bhavantītiādinā (netti. 23) ācariyena yā lakkhaṇahārayojanā vuttā, sāva kātabbā, na aññathā kātabbā’’ti pucchitabbabhāvato aññathāpi lakkhaṇahārayojanā kātabbāyevāti dassetuṃ ‘‘evaṃ ye dhammā’’tiādi vuttaṃ. Tattha ye pathavīādayo rūpadhammā, ye phassādayo arūpadhammā sandhāraṇādikiccato saṅghaṭṭanādikiccato ekalakkhaṇā, tesaṃ rūpārūpadhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā rūpārūpadhammā vuttā bhavanti. Ye pathavīādayo rūpadhammā, ye phassādayo arūpadhammā kakkhaḷādilakkhaṇato phusanādilakkhaṇato ekalakkhaṇā, tesaṃ rūpārūpadhammānaṃ ekasmiṃ dhamme vutte avasiṭṭhā rūpārūpadhammā vuttā bhavanti. Ye dhammā ruppanasāmaññato namanasāmaññato aniccādisāmaññato vā khandhāyatanādisāmaññato vā ekalakkhaṇā, tesaṃ saṅkhatadhammānaṃ ekasmiṃ saṅkhatadhamme vutte avasiṭṭhā dhammā vuttā bhavanti. Ye saṅkhatadhammā bhaṅguppādato saṅkhato cutūpapātato samānanirodhuppādasaṅkhatato vā cutūpapātato ekalakkhaṇā, tesaṃ saṅkhatadhammānaṃ ekasmiṃ saṅkhatadhamme vutte avasiṭṭhā saṅkhatadhammā vuttā bhavantīti atthayojanā kātabbā.

Kiccato ca lakkhaṇato cātiādīsu ca-saddena sahacaraṇasamānahetutādayo saṅgahitāti daṭṭhabbā . Sahacaraṇādīsu ca yaṃ vattabbaṃ, taṃ ‘‘nānattakāyanānattasaññino (dī. ni. 3.341, 357, 359; a. ni. 9.24), nānattasaññānaṃ amanasikārā’’tiādīsu sahacāritāya saññāsahagatā dhammā niddhāritātiādinā vuttameva.

‘‘Ekasmiṃ dhamme sarūpato vutte ekalakkhaṇādito avasiṭṭhadhammānampi vuttabhāvo kena amhehi jānitabbo saddahitabbo’’ti vattabbabhāvato ‘‘tenā’’tiādi vuttaṃ. Tattha tena avasiṭṭhadhammānampi vuttabhāvena ‘‘vuttamhi ekadhamme’’tiādikaṃ yaṃ vacanaṃ āyasmā mahākaccāno āha, tena vacanena tumhehi avasiṭṭhānampi vuttabhāvo jānitabbo saddahitabboti vuttaṃ hoti.

‘‘Ettāvatā ca lakkhaṇahāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto lakkhaṇo hāro’’ti vuttaṃ. Tattha yassaṃ pāḷiyaṃ ekasmiṃ dhamme vutte avasiṭṭhadhammāpi yena lakkhaṇahārena niddhāritā, tassaṃ pāḷiyaṃ so lakkhaṇo hāro niyutto niddhāretvā yojitoti attho daṭṭhabboti.

Iti lakkhaṇahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

6. Catubyūhahāravibhaṅgavibhāvanā

25. Yena yena saṃvaṇṇanāvisesabhūtena lakkhaṇahāravibhaṅgena suttatthehi samānatthā vibhattā, so saṃvaṇṇanāvisesabhūto lakkhaṇahāravibhaṅgo paripuṇṇo, ‘‘katamo catubyūhahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo catubyūho hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu. Katamoti katamo saṃvaṇṇanāviseso catubyūho hāro catubyūhahāravibhaṅgo nāmāti viññeyyo. Tena vuttaṃ – ‘‘tattha katamo catubyūho hāroti catubyūhahāravibhaṅgo’’ti (netti. aṭṭha. 25). ‘‘Iminā catubyūhahārena katamassa neruttādayo gavesitabbā’’ti pucchitabbattā ‘‘byañjanenā’’tiādi vuttaṃ. Tattha byañjanenāti catubyūhahārassa suttassa visesato byañjanavicayabhāvato ‘‘byañjanā’’ti vohāritena iminā catubyūhahārena suttassa neruttañca, suttassa adhippāyo ca, suttassa nidānañca, suttassa pubbāparasandhi ca saṃvaṇṇentehi gavesitabboti attho.

‘‘Catubyūhahārena gavesitabbesu neruttādīsu katamaṃ suttassa gavesitabbaṃ nerutta’’nti pucchitabbattā ‘‘tattha katamaṃ nerutta’’ntiādi vuttaṃ. Tassattho – tattha tesu iminā catubyūhahārena gavesitabbesu neruttādīsu katamaṃ suttassa neruttaṃ nibbacanaṃ nāmāti ce puccheyya? Suttassa yā nirutti niddhāretvā vuttā sabhāvapaññatti gavesitabbā, idaṃ sabhāvaniruttibhūtaṃ nibbacanaṃ neruttaṃ nāmāti. ‘‘Yā nirutti neruttaṃ nāmāti vuttā, kā pana sā niruttī’’ti pucchitabbattā ‘‘padasaṃhitā’’ti vuttaṃ. Padesu saṃhitā yuttā padasaṃhitā. Yathā yathā suttattho vattabbo, tathā tathā yā sabhāvanirutti pavattā, sā pavattā sabhāvaniruttiyeva nirutti nāmāti yojanā. ‘‘Kā pana sā sabhāvaniruttī’’ti pucchitabbattā ca ‘‘yaṃ dhammānaṃ nāmaso ñāṇa’’nti vuttaṃ. Yaṃ yāya kāraṇabhūtāya nāmapaññattiyā dhammānaṃ neyyānaṃ nāmaso pathavīnāmādinā vā phassanāmādinā vā khandhanāmādinā vā vividhena nāmena atthadhammādīsu kusalassa puggalassa ñāṇaṃ pavattati, sā kāraṇabhūtā nāmapaññatti sabhāvanirutti nāmāti attho. Yanti ca liṅgavipallāso, yāyāti attho. ‘‘Liṅgapakatidhammānaṃ nāmaso pavattamānaṃ ñāṇaṃ vivaritvā kathehī’’ti vattabbattā ‘‘yadā hī’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘yadā hi bhikkhūtiādinā ‘dhammānaṃ nāmaso ñāṇa’nti padassa atthaṃ vivaratī’’ti (netti. aṭṭha. 25) vuttaṃ. Tassattho aṭṭhakathāyaṃ vibhajitvā vuttovāti na vicārito.

26. Neruttaṃ ācariyena vibhattaṃ, amhehi ca ñātaṃ ‘‘katamo sutte gavesitabbo bhagavato adhippāyo’’ti pucchitabbattā ‘‘tattha katamo adhippāyo’’tiādi vuttaṃ. Tassattho pākaṭo. Apica ‘‘dhammo have rakkhatī’’tiādīsu yena puggalena attanā rakkhitena dhammena rakkhitabbabhāvo icchito, so dhammaṃ rakkhissatīti bhagavato adhippāyo. Yo puggalo duggatito muccitukāmo, so dhammaṃ rakkhissatīti bhagavato adhippāyo.

Coro yathā sandhimukhe gahitotiādīsu yo coro ghātanato muccitukāmo, so corakammaṃ na karissatīti bhagavato adhippāyo. Yo puggalo apāyādidukkhato muccitukāmo, so pāpakammaṃ na karissatīti bhagavato adhippāyo.

Sukhakāmānītiādīsu ye puggalā sukhaṃ icchanti, te parahiṃsanato vivajjissantīti bhagavato adhippāyo.

Middhī yadā hoti mahagghaso cātiādīsu ye puggalā punappunaṃ pavattamānajātijarāmaraṇato muccitukāmā, te bhojane mattaññuno bhavissanti, santuṭṭhā bhavissanti, suddhājīvā bhavissanti, pātimokkhasaṃvarasīlasampannā bhavissanti, atandino bhavissanti, vipassakā bhavissanti, sagāravā sappatissā bhavissantīti bhagavato adhippāyo.

Appamādo amatapadantiādīsu ye puggalā maccuno bhāyanti, nibbānamicchanti, te puggalā dānasīlabhāvanākammesu appamattā bhavissantīti bhagavato adhippāyo.

27. Sutte gavesitabbo adhippāyo ācariyena vibhatto, amhehi ca viññāto, ‘‘katamaṃ suttassa gavesitabbaṃ nidāna’’nti pucchitabbattā ‘‘tattha katamaṃ nidāna’’ntiādi vuttaṃ. Tattha nidānanti phalaṃ nīharitvā detīti nidānaṃ. Kiṃ taṃ? Kāraṇaṃ. Dhaniyoti dhanavaḍḍhanakāraṇe niyuttoti dhaniyo. Gopālakoti gāvo issarabhāvena pāleti rakkhatīti gopālako. Upadhīhīti puttagoṇādīhi (su. ni. aṭṭha. 1.33). Narassāti puttimantassa vā gopālakassa vā narassāti ca padaṭṭhānavasena vā yebhuyyavasena vā gāthāyaṃ āgatavasena vā vuttaṃ, nāriyāpi upadhīhi nandanā atthevāti daṭṭhabbā.

Iminā vatthunāti upadhisaṅkhātena imināva puttagavādinā vatthunā. Vasati pavattati nandanā ettha puttagoṇādiketi vatthu. Nandanaṃ nīharitvā deti puttagoṇādikanti nidānanti atthaṃ gahetvā dhaniyo ‘‘upadhīhi narassa nandanā’’ti āha. Bhagavā pana ‘‘vasati pavattati socanā ettha puttagoṇādikehi vatthu, socanaṃ nīharitvā deti puttagoṇādikanti nidāna’’nti atthaṃ gahetvā ‘‘upadhīhi narassa socanā’’ti āha. Pariggahīyateti pariggahaṃ. Kiṃ taṃ? Puttagoṇādikaṃ, taṃ pariggahaṃ ‘‘upadhī’’ti āha, na kilesūpadhikāyakhandhūpadhinti.

Upadhīsūti khandhasaṅkhātesu kāyesu. Kāyaṃ ‘‘upadhī’’ti āha, na puttagavādikaṃ, na pariggahaṃ.

Bāhiresuvatthūsūti maṇikuṇḍalaputtadārādīsu vatthūsu.

Kāmasukhanti kāmanīyesu assādasukhavasena pavattā taṇhā. Bāhiravatthukāya taṇhāyāti kāmanīyesu bāhiravatthūsu assādasukhavasena pavattāya taṇhāya.

Ajjhattikavatthukāyāti rūpakāyasaṅkhāte ajjhattikavatthumhi abhinandanavasena pavattāya.

Puna ajjhattikavatthukāyāti pañcakkhandhasaṅkhāte ajjhattikavatthumhi sinehavasena pavattāya.

Gavesitabbaṃ nidānaṃ vibhattaṃ, amhehi ca ñātaṃ, ‘‘katamo gavesitabbo pubbāparasandhī’’ti pucchitabbattā tattha katamo pubbāparasandhī’’tiādi vuttaṃ. Tattha tatthāti tesu neruttādhippāyanidānapubbāparasandhīsu. Yathāti yena andhakārādinā sabhāvena ‘‘kāmandhā…pe… mātara’’nti yaṃ kāmataṇhaṃ bhagavā āha, ayaṃ kāmataṇhā tathā tena andhakārādinā sabhāvena ‘‘kāmandhā…pe… mātara’’nti gāthā vuttāti yojanā.

Gāthāttho pana – kāmetīti kāmo, kāmataṇhā, kāmena atthassa ajānanatāya dhammassa, apassanatāya ca andhāti kāmandhā. Kāmataṇhāsaṅkhātena jālena atthadhammānaṃ ajānanāpassanena sañchannā paliguṇṭhitāti jālasañchannā. Taṇhāsaṅkhātena chadanena tesaṃyeva atthadhammānaṃ ajānanāpassanena chāditā pihitāti taṇhāchadanachāditā. Atthadhammesu pamattasaṅkhātena pamādena bandhanena baddhā bandhitabbā puggalā jarāmaraṇaṃ anventi, kumināmukhe pavattā macchā maraṇaṃ anventi iva ca, khīrapako vaccho mātaraṃ anveti iva ca, tathā jarāmaraṇaṃ anventīti gahetabbo.

‘‘Kāmandhā…pe… mātara’nti yāya desanāya, gāthāya vā kāmataṇhā vuttā, sā desanā, gāthā vā katamena desanābhūtena aparena yujjatī’’ti pucchitabbattā tathā pucchitvā imāya desanāya, gāthāya vā yujjatīti dassetuṃ ‘‘sā katamenā’’tiādi vuttaṃ. Tattha ti ‘‘kāmandhā…pe… anventī’’ti desanā, gāthā vā. Pubbāparenāti tato desanāto pubbena desanāvacanena, gāthāvacanena vā aparena desanāvacanena, gāthāvacanena vā. Yujjati yujjanaṃ eti sametīti pucchati.

Yathāti yena andhakaraṇādinā. ‘‘Ratto…pe… nara’’nti yaṃ gāthāvacanaṃ bhagavā āha, tena gāthāvacanena tathā andhakaraṇādinā yujjatīti yojanā. Gāthāttho pana – ratto rañjanto puggalo atthaṃ attahitapayojanaṃ parahitapayojanaṃ na jānāti. Ratto rañjanto dhammaṃ yathāvuttassa atthassa hetuṃ paññācakkhunā na passati. Rāgo yaṃ naraṃ yadā sahate, tadā tassa narassa andhaṃ andhakāraṃ tamaṃ aññāṇaṃ hotīti gahetabbo.

Itīti evaṃ. Andhatāya andhakaraṇatāya sañchannatāya sañchannakaraṇatāya. Sāyeva taṇhāti ‘‘kāmandhā…pe… mātara’’nti gāthāvacanena yā kāmataṇhā vuttā, sāyeva kāmataṇhā. Abhilapitāti ‘‘ratto…pe… nara’’nti aparena gāthāvacanena bhagavatā vohāritā voharaṇena ñāpitā, abhilapitassa atthassa samānatā pubbadesanā aparadesanāya yujjatīti vuttaṃ hoti.

‘‘Dvīsu gāthāsu katamehi padehi sāyeva taṇhā abhilapitā’’ti pucchitabbattā imehi abhilapitāti niyametvā dassetuṃ ‘‘yañcāhā’’tiādi vuttaṃ. Tattha paṭhamagāthāyaṃ ‘‘kāmandhā…pe… chāditā’’ti yañca padaṃ āha, dutiyagāthāyañca ‘‘ratto…pe… na passatī’’ti yañca padaṃ āha. Pariyuṭṭhānehi pariyuṭṭhānadīpakehi imehi ‘‘kāmandhā…pe… passatī’’ti padehi sāyeva paṭhamagāthāya vuttā kāmataṇhā ca bhagavatā abhilapitā.

‘‘Yaṃ andhakāraṃ vuttaṃ, katamaṃ taṃ? Yā taṇhā ponobhavikā vuttā, katamā sā’’ti pucchitabbattā ‘‘yaṃ andhakāra’’ntiādi vuttaṃ. Tattha andhakāraṃ yaṃ aññāṇaṃ vuttaṃ, ayaṃ dukkhasamudayo bhave. Yā ca taṇhā ponobhavikā vuttā, ayañca dukkhasamudayo bhaveti yojanā.

‘‘Kāmā’’ti yañca padaṃ bhagavā āha, tena padena ime kilesakāmā vuttā. ‘‘Jālasañchannā’’ti yañca padaṃ bhagavā āha, tena padena tesaṃyeva kilesakāmānaṃ payogena samudācārena pariyuṭṭhānaṃ bhagavā dasseti. Tasmāti yasmā yasmiṃ santāne taṇhā uppannā, taṃ santānaṃ saṃsārato nissarituṃ adatvā rūpārammaṇādīhi palobhayamānā hutvā cittaṃ kilesehi pariyādāya tiṭṭhati, tasmā taṇhāya cittaṃ pariyādāya santāne tiṭṭhamānattā. Kilesavasenāti vītikkamakilesavasena. Pariyuṭṭhānavasenāti vītikkamanaṃ appatvā uppajjamānavasena. Yeti vuttappakārataṇhāsahitapuggalasadisā. Teti te taṇhābandhanabaddhā ca edisakā ca puggalā. Jarāmaraṇaṃ anventi jarāmaraṇaṃ atikkamituṃ na sakkuṇanti. Ayanti jarāmaraṇānuppavatti ‘‘jarāmaraṇamanventī’’ti iminā vacanena bhagavatā dassitāti yojanā.

‘‘Kāmandhā’’tiādigāthāya ceva ‘‘ratto’’tiādigāthāya ca pubbāparasandhi ācariyena vibhatto , amhehi ca ñāto, ‘‘kathaṃ ‘yassa papañcā ṭhitī cā’tiādigāthāsu pubbāparasandhi amhehi viññātabbo’’ti vattabbattā yassa papañcā’’tiādi vuttaṃ. Tassā gāthāya – yassa munino papañcā taṇhāmānadiṭṭhī ca natthi, taṇhāmānadiṭṭhīhi abhisaṅkhatā saṅkhārā ca natthi, ṭhitī anusayā taṇhā ca natthi, sandānasadisaṃ taṇhāpariyuṭṭhānaṃ natthi, palighasadiso moho ca natthi, so muni papañcādikaṃ sabbaṃ vītivatto atikkantoti vuccati. Nittaṇhaṃ nimānaṃ nidiṭṭhiṃ nisandānaṃ nipalighaṃ loke carantaṃ taṃ muniṃ sadevako taṇhāsahito loko na vijānātīti attho.

Gāthāyaṃ papañcādayo bhagavatā vuttā, ‘‘katame te’’ti pucchitabbattā ‘‘papañcā nāmā’’tiādi vuttaṃ. Attano ādhārapuggalaṃ saṃsāre ciraṃ papañcantāpentī taṇhāmānadiṭṭhiyo ca, tāhi taṇhāmānadiṭṭhīhi sahajātavasena vā upatthambhanavasena vā abhisaṅkhatā saṅkhārā ca papañcā nāma. Santāne appahīnaṭṭhena anusayā taṇhā sattānaṃ tiṭṭhanahetuttā ṭhitī nāma. Pavattamānāya taṇhāya yaṃ pariyuṭṭhānañca chattiṃsataṇhāya jāliniyā yāni vicaritāni ca vuttāni, idaṃ sabbaṃ attano ādhāraṃ puggalaṃ bandhanaṭṭhena sandānasadisattā sandānaṃ nāma. Moho attano ādhārassa puggalassa nibbānanagarappavesanassa paṭisedhakattā palighasadisattā paligho nāma. ‘‘Yassa papañcādayo natthi, so kiṃ vītivatto’’ti pucchitabbattā ‘‘ye cā’’tiādi vuttaṃ. Ye vuttappakārā papañcā saṅkhārā, yā ca vuttappakārā ṭhiti, yaṃ vuttappakāraṃ sandānañca, yaṃ vuttappakāraṃ palighañca natthīti vuttā, sabbaṃ etaṃ papañcādikaṃ yo muni samatikkanto, ayaṃ muni ‘‘nittaṇho’’ti vuccatīti daṭṭhabbo.

28. ‘‘Yassa papañcātiādigāthāyaṃ ye papañcādayo vuttā, tesu taṇhāmānadiṭṭhihetukā saṅkhārā kadā katividhaṃ phalaṃ denti, taṃsaṅkhārasampayuttā taṇhā kadā katividhaṃ phalaṃ detī’’ti pucchitabbattā ‘‘tattha pariyuṭṭhānasaṅkhārā’’tiādi vuttaṃ. Tattha tatthāti tesu papañcasaṅkhārādīsu. Pariyuṭṭhānasaṅkhārāti vītikkamavasena pavattā pariyuṭṭhānā akusalasaṅkhārā cetanā. Diṭṭhadhammavedanīyādīti diṭṭhe passitabbe dhamme attabhāve vedanīyaṃ phalaṃ detīti diṭṭhadhammavedanīyā, diṭṭhe dhamme phalaṃ vedetīti vā diṭṭhadhammavedanīyā. Kā sā? Apadussanīyādīsu atidussanādivasena pavattā paṭhamajavanacetanā. Upapajje phalaṃ vedetīti upapajjavedanīyā, sattamajavanacetanā. Aparāpariyāye attabhāve phalaṃ vedetīti aparāpariyāyavedanīyā, majjhe pavattā pañca javanacetanā. Tiphaladānavasena tividhā saṅkhārā. Evaṃ imāya tividhāya saṅkhāracetanāya sampayuttā tividhā taṇhā tividhaṃ phalaṃ diṭṭhe vā dhamme attabhāve , upapajje vā anantarabhave, apare vā pariyāye bhave deti nibbattetīti evaṃ phalanibbattakasaṅkhāraṃ vā taṃsampayuttaṃ taṇhaṃ vā bhagavā āha.

‘‘Yāya desanāya, gāthāya vā phalanibbattakaṃ saṅkhāraṃ āha, sā desanā, gāthā vā katamena desanābhūtena vā aparena yujjatī’’ti pucchitabbattā ‘‘yaṃ lobhapakataṃ kammaṃ karotī’’tiādi vuttaṃ. Yā ‘‘yassa…pe… loko’’ti desanā ca yā ‘‘yaṃ lobhapakataṃ kammaṃ…pe… apare vā pariyāye’’ti desanā ca vuttā, bhagavato idaṃ desanādvayaṃ aññamaññaṃ pubbāparena pubbaṃ aparena aparaṃ pubbena yujjati yujjanaṃ eti sameti, yathā gaṅgodakaṃ yamunodakena, yamunodakampi gaṅgodakena saṃsandati sameti. ‘‘Yassa…pe… loko’’ti desanā ‘‘yaṃ lobhapakataṃ…pe… pariyāye’’ti desanāya saṃsandati sameti, ‘‘yaṃ lobhapakataṃ…pe… pariyāye’’ti desanāpi ‘‘yassa…pe… loko’’ti desanāya saṃsandati sametīti attho gahetabbo. ‘‘Kathaṃ yujjatī’’ti pucchitabbattā ‘‘tattha pariyuṭṭhāna’’ntiādi vuttaṃ, diṭṭhadhammavedanīyādiphalattayanibbattakaṭṭhena yujjatīti vuttaṃ hoti.

Yaṃ yaṃ suttaṃ bhagavatā desitaṃ pubbāparena yujjati, taṃ taṃ suttampi nīharitvā pubbāparasaṃsandanaṃ dassetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Saṃsandanākāro vuttanayānusārena gahetabbo. Tatthāti tesu pariyuṭṭhānasaṅkhārataṇhāvicaritesu. Pariyuṭṭhānanti rūpārammaṇādīni ayonisomanasikārena ārabbha sattasantāne pavattaṃ taṇhācaritaṃ. Paṭisaṅkhānabalenāti asubhāniccādidassanabalena tadaṅgappahānavasena pahātabbaṃ. Saṅkhārāti dassanapahātabbā saṅkhārā. Dassanabalenāti dassanasaṅkhātapaṭhamamaggañāṇabalena pahātabbā. Chattiṃsa taṇhāvicaritānīti dassanena pahātabbataṇhāvicaritehi avasesāni chattiṃsa taṇhāvicaritāni. Niggatā taṇhā yassa so nittaṇho, nittaṇhassa bhāvo nittaṇhatā, kā sā? Saupādisesā nibbānadhātu.

Papañcasaṅkhārābhinandanattayaṃ yadipi atthato ekaṃ samānaṃ, desanāya pana padakkharādīhi viseso atthīti dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

‘‘Yoyaṃ pubbāparasandhi ācariyena vibhatto, soyaṃ katividho’’ti pucchitabbattā ‘‘so cāyaṃ pubbāparo sandhī’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana vuttaṃ – ‘‘na kevalaṃ suttantarasaṃsandanameva pubbāparasandhi, atha kho aññopi atthīti dassetuṃ ‘so cāya’ntiādi vutta’’nti (netti. aṭṭha. 28). Tattha atthasandhīti kiriyākārakādivasena atthassa atthena sandhi. Padasandhīti nāmapadādikassa nāmapadādikantarena sandhi. Desanāsandhīti vuttappakārassa desanantarassa vuttappakārena desanantarena sandhi. Niddesasandhīti niddesantarassa niddesantarena sandhi.

Sandhi ca nāma atthādayo muñcitvā añño sabhāvadhammo nāma natthi, atthādīnañca chaatthapadādīsu avarodhanato ‘‘atthasandhi chappadānī’’tiādi vuttaṃ.

Atthasandhibyañjanasandhayo ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā desanāsandhī’’ti pucchitabbattā ‘‘desanāsandhi na ca pathavi’’ntiādi vuttaṃ. Tattha na ca pathaviṃ nissāya jhāyati jhāyī jhāyati cāti ettha jhāyī jhānasamaṅgī puggalo pathaviṃ nissāya ālambitvā na ca jhāyati, sabbasaṅkhāranissaṭaṃ pana nibbānaṃ nissāya ālambitvā phalasamāpattiṃ jhāyati samāpajjati evāti attho daṭṭhabbo. Na ca āpantiādīsupi esa nayo yojetabbo. Phalasamāpattisamaṅgī puggalo hi pathavīādayo muñcitvā nibbānameva ārabbha phalasamāpattiṃ samāpajjatīti. Ettha ca pathavīādīhi mahābhūtehi kāmabhavarūpabhavā gahitā rūpapaṭibaddhavuttitāya. Ākāsānañcāyatanādīhipi arūpabhavo gahito, bhavattayaṃ vajjetvā ca jhāyatīti adhippāyo. Yadi pathavīādayo nissāya na jhāyī jhāyati ca, evaṃ sati idhalokasaṅkhātaṃ sattasantānaṃ vā paralokasaṅkhātaṃ sattasantānaṃ vā anindriyasantānaṃ vā nissāya jhāyī jhāyatīti āsaṅkanīyattā taṃ pariharanto ‘‘na ca imaṃ loka’’ntiādimāha. Tattha imaṃ lokanti idhalokasaṅkhāto diṭṭho attabhāvo sattasantāno vutto, tasmiṃ nissāya na jhāyati jhāyī jhāyati ca. Paralokanti idhalokato añño bhavantarasaṅkhāto sattasantāno vutto, tasmiṃ nissāya na ca jhāyati jhāyī jhāyati ca.

Yamidaṃ ubhayantiādīsu idaṃ ubhayaṃ idhalokaparalokadvayaṃ antarena vajjetvā yaṃ rūpāyatanaṃ diṭṭhaṃ, taṃ rūpāyatanampi. Yaṃ saddāyatanaṃ sutaṃ, taṃ saddāyatanampi. Yaṃ gandhāyatanarasāyatanaphoṭṭhabbāyatanaṃ mutaṃ, taṃ gandhāyatanarasāyatanaphoṭṭhabbāyatanampi. Yaṃ āpodhātu ākāsadhātu lakkhaṇarūpaṃ ojāsaṅkhātaṃ dhammāyatanekadesarūpaṃ viññātaṃ, taṃ āpodhātādikaṃ dhammāyatanekadesarūpampi. Yaṃ vatthu pariyesitaṃ vā apariyesitaṃ vā santike pattaṃ, taṃ vatthumpi. Yaṃ vatthu pattaṃ vā appattaṃ vā pariyesitaṃ pariyesanārahaṃ sundaraṃ, taṃ vatthumpi. Yaṃ vatthu vitakkitaṃ vitakkanavasena ālambitabbaṃ, taṃ vatthumpi. Yaṃ vatthu vicāritaṃ anumajjanavasena ālambitabbaṃ, taṃ vatthumpi. Yaṃ vatthu manasā citteneva anucintitaṃ anucintanavasena ālambitabbaṃ, taṃ vatthumpi nissāya na jhāyati jhāyī jhāyati cāti yojanā kātabbā.

Ettha diṭṭhādikaṃ bahiddhārūpameva gahetabbaṃ anindriyabaddharūpassa adhippetattā. Tenāha aṭṭhakathācariyo – ‘‘tadubhayavinimutto anindriyabaddho rūpasantāno’’ti (netti. aṭṭha. 28). ‘‘Yadi jhāyī puggalo yathāvutte pathavīādayo nissāya na jhāyati jhāyī jhāyati ca, evaṃ sati ayaṃ jhāyī puggalo idaṃ nāma nissāya jhāyatīti loke kenaci ñāyati kiṃ, udāhu na ñāyatī’’ti pucchitabbattā na ñāyatīti dassetuṃ ‘‘ayaṃ sadevake loke’’tiādimāha. Tattha phalasamāpattijhānena jhāyanto ayaṃ khīṇāsavapuggalo sadevake loke…pe… sadevamanussāya pajāya yattha katthacipi anissitena cittena jhāyatīti sadevake loke…pe… sadevamanussāya pajāya kenaci na ñāyatīti attho gahetabbo. Tena vuttaṃ –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, kiṃ tvaṃ nissāya jhāyasī’’ti. (saṃ. ni. 3.79; netti. 104);

‘‘Kenaci aviññāyabhāvo kena suttena vibhāvetabbo’’ti pucchitabbattā iminā godhikasuttena (saṃ. ni. 1.159) vibhāvetabboti dassetuṃ ‘‘yathā māro pāpimā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘idāni khīṇāsavacittassa katthacipi anissitabhāvaṃ godhikasuttena (saṃ. ni. 1.159) vakkalisuttena (saṃ. ni. 3.87) ca vibhāvetuṃ ‘yathā māro’tiādi vutta’’nti (netti. aṭṭha. 28) vuttaṃ. Tattha dānādipuññakārake, puññe vā māreti nivāretīti māro, attahitaparahite māretīti vā māro. Pāpacittuppādavantatāya pāpimā. Pubbattabhāve godhassa ghātakattā ‘‘godhiko’’ti laddhanāmassa parinibbāyantassa kulaputtassa parinibbānato uddhaṃ paṭisandhādi viññāṇaṃ samanvesanto na jānāti na passati. ‘‘Paracittajānanako māro kasmā na jānātī’’ti vattabbattā ‘‘so hī’’tiādi vuttaṃ. So godhiko hi yasmā papañcātīto, tasmā taṇhāpahānena diṭṭhinissayopi assa godhikassa yasmā natthi, tasmā ca na jānātīti.

‘‘Godhikasutteneva vibhāvetabbo’’ti pucchitabbattā ‘‘yathā cā’’tiādi vuttaṃ. ‘‘Godhikasuttavakkalisuttehi anupādisesāya nibbānadhātuyā anissitabhāvo vibhāvito, evaṃ sati saupādisesanibbānadhātuyā anissitabhāvo kena viññāyatīti attho bhaveyyā’’ti vattabbattā tadāpi na viññāyatiyevāti dassetuṃ ‘‘sadevakena lokenā’’tiādi vuttaṃ. Tattha saupādisesāya nibbānadhātuyā phalasamāpattijhānena jhāyamānā ime khīṇāsavā katthaci anissitacittā jhāyantīti sadevakena lokena na ñāyanti samārakena…pe… sadevamanussāya na ñāyantīti yojanā kātabbā. Anissitacittā na ñāyantīti ettha hi na-kāro ca ‘‘jhāyamānā’’ti pade na sambandhitabbo ‘‘na jhāyamānā’’ti atthassa sambhavato. ‘‘Na ñāyantī’’ti pana sambandhitabbo heṭṭhā aṭṭhakathāyaṃ eva ‘‘loke kenacipi na ñāyatī’’ti vuttattā. Ayaṃ desanāsandhīti godhikasuttavakkalisuttānaṃ aññamaññaṃ atthavasena saṃsandanā niddhāritā viya ‘‘na ca pathaviṃ nissāyā’’tiādidesanāya ca ‘‘na ca imaṃ loka’’ntiādidesanāya ca yāya desanāya atthavasena saṃsandanā niddhāritā, tāya desanāya yattha katthaci yaṃ kiñci nissāya jhāyī na jhāyati, nibbānaṃ nissāya jhāyī jhāyatīti atthavasena niddhāritā, ayaṃ saṃsandanā desanāsandhi nāmāti attho gahetabbo.

Desanāsandhi ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā niddesasandhī’’ti pucchitabbattā ‘‘tattha katamā niddesasandhīti nissitacittā’’tiādi vuttaṃ. Tattha tatthāti tesu catūsu atthasandhibyañjanasandhidesanāsandhiniddesasandhīsu yā sandhi ‘‘niddesasandhī’’ti uddiṭṭhā, sā niddesato katamāti pucchatīti attho. Nissitacittāti taṇhādiṭṭhisahajātavasena vā upanissayavasena vā nissitaṃ cittaṃ yesaṃ puthujjanānanti nissitacittā, puthujjanā puggalā niddisitabbā imāya desanāya puggalādhiṭṭhānattā. Yadi desanā dhammādhiṭṭhānā, evaṃ sati nissitaṃ cittaṃ ettha suttappadesesu desitanti nissitacittā nissitacittajānanatthāya desitā suttappadesā. Anissitaṃ cittaṃ yesaṃ ariyapuggalānanti anissitacittā, ariyapuggalā niddisitabbā imāya desanāya puggalādhiṭṭhānattā. Dhammādhiṭṭhānāya pana anissitaṃ cittaṃ yattha suttappadesesu desitanti anissitacittā, anissitacittajānanatthāya desitā suttappadesā.

‘‘Nissitacittā kena niddesena niddisitabbā, anissitacittā kena niddesena niddisitabbā’’ti pucchitabbattā ‘‘nissitacittā akusalapakkhena niddisitabbā’’tiādi vuttaṃ. Akusalapakkhena niddesena niddisitabbā. Kusalapakkhenātiādīsupi esa nayo yojetabbo. Akusalapakkhasāmaññakusalapakkhasāmaññehi dassetvā akusalavisesakusalavisesehi dassetuṃ ‘‘nissitacittā saṃkilesenā’’tiādi vuttaṃ. Ayaṃ niddesasandhīti akusalapakkhādikassa purimaniddesassa saṃkilesādikena pacchimena niddesena nissitacittavasena ayaṃ saṃsandanā ca niddesasandhi nāma. Kusalapakkhādikassa purimassa niddesassa vodānādikena pacchimena niddesena anissitacittavasena ayaṃ saṃsandanā ca niddesasandhi nāmāti vibhajitvā veditabbā.

‘‘Catubyūhahārassa neruttamadhippāyanidānapubbāparasandhippabhedena ceva atthabyañjanasandhiniddesasandhidesanāsandhippabhedena ca vibhajitabbabhāvo kena amhehi jānitabbo saddahitabbo’’ti vattabbabhāvato ‘‘tenāhā’’tiādi vuttaṃ. Tattha tena tathā vibhajitabbabhāvena āyasmā mahākaccāno ‘‘neruttamadhippāyo’’tiādikaṃ (netti. 4 hārasaṅkhepa) yaṃ vacanaṃ āha, tena vacanena tumhehi catubyūhahārassa tathā vibhajitabbabhāvo jānitabbo saddahitabboti vuttaṃ hoti.

‘‘Ettāvatā ca catubyūhahāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto catubyūho hāro’’ti vuttaṃ. Tattha yassaṃ yassaṃ pāḷiyaṃ yo yo catubbidho, so so catubyūhahāro ca yathālābhavasena yojito, tassaṃ tassaṃ pāḷiyaṃ so so catubbidho catubyūhahāro tathā niddhāretvā yutto yojitoti attho daṭṭhabbo.

Iti catubyūhahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

7. Āvaṭṭahāravibhaṅgavibhāvanā

29. Yena yena saṃvaṇṇanāvisesabhūtena catubyūhahāravibhaṅgena neruttādayo vibhattā, so…pe… catubyūhahāravibhaṅgo paripuṇṇo, ‘‘katamo āvaṭṭo hāravibhaṅgo’’ti pucchitabbattā tattha katamo āvaṭṭo hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso āvaṭṭo hāro āvaṭṭahāravibhaṅgo nāmāti pucchati. ‘‘Ekamhi padaṭṭhāne’’ntiādiniddesassa idāni mayā vuccamāno ‘‘ārambhathā’’tiādiko vitthārasaṃvaṇṇanāviseso āvaṭṭahāravibhaṅgo nāmāti gahito. ‘‘Tattha desanāyaṃ ekasmiṃ padaṭṭhāne desanāruḷhe sesakaṃ padaṭṭhānaṃ pariyesati, pariyesitvā kathaṃ paṭipakkhe āvaṭṭetī’’ti vattabbattā –

‘‘Ārambhatha nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro’’ti. –

Gāthā vuttā. Idha gāthāyaṃ ekasmiṃ padaṭṭhāne desanāruḷhe sesakaṃ padaṭṭhānaṃ pariyesatīti vuttaṃ hoti. Gāthāttho pana aṭṭhakathāyaṃ (netti. aṭṭha. 29) vutto.

‘‘Ārambhathā’tiādigāthāyaṃ katarasmiṃ padaṭṭhāne desanāruḷhe katamaṃ sesakaṃ padaṭṭhānaṃ pariyesatī’’ti vattabbattā ‘‘ārambhatha nikkamathāti vīriyassa padaṭṭhāna’’ntiādi vuttaṃ. Tattha ‘‘vīriyassa padaṭṭhāna’’nti sāmaññavasena vuttampi ārambhadhātusaṅkhātaṃ vīriyaṃ nikkamadhātusaṅkhātassa vīriyassa padaṭṭhānaṃ, nikkamadhātusaṅkhātaṃ vīriyaṃ parakkamadhātusaṅkhātassa vīriyassa padaṭṭhānaṃ, parakkamadhātusaṅkhātaṃ vīriyaṃ samathabhāvanāsahitassa vīriyassa padaṭṭhānantiādinā pariyesitabbanti gahetabbaṃ. ‘‘Yuñjathā’’ti iminā vuttaṃ samathabhāvanāsahitaṃ vīriyaṃ ‘‘buddhasāsane’’ti iminā vuttassa mahaggatasamādhissa padaṭṭhānaṃ, desanāruḷhaṃ sukhādikaṃ sesakampi padaṭṭhānaṃ pariyesitabbaṃ. ‘‘Dhunātha maccuno sena’’nti padena gahitaṃ vipassanāsahitaṃ vīriyaṃ kilesadhunane samatthāya paññāya padaṭṭhānaṃ, desanāruḷhaṃ samādhiādikaṃ sesakampi padaṭṭhānaṃ pariyesitabbaṃ.

‘‘Yadi ‘ārambhathā’tiādikaṃ vuttaṃ vīriyaṃ sāmaññabhūtānaṃ vīriyasamādhipaññānaṃyeva padaṭṭhānaṃ siyā, evaṃ sati kathaṃ vaṭṭamūlaṃ chinditvā vivaṭṭaṃ pāpessantī’’ti vattabbattā puna ‘‘ārambhatha nikkamathāti vīriyindriyassa padaṭṭhāna’’ntiādi vuttaṃ. Ādhipaccakiccatāya yuttassāpi vīriyādhikassa padaṭṭhānattā ārabhantā yogāvacarapuggalā vaṭṭamūlaṃ chinditvā vivaṭṭaṃ pāpentīti vuttaṃ hoti. ‘‘Ārambhathā’’tiādikā pana yasmā vīriyārambhavatthuādidesanā hoti, tasmā ārambhavatthuādīniyeva saṃvaṇṇitāni padaṭṭhānanti codanaṃ manasi katvā āha ‘‘imāni padaṭṭhānāni desanā’’ti. ‘‘Ārambhathā’’tiādikā yathāvuttapadaṭṭhānāni desanā hoti, na vīriyārambhavatthuādīni, tasmā padaṭṭhānaṃyeva saṃvaṇṇitanti daṭṭhabbaṃ.

Evaṃ ‘‘ārambhathā’’tiādidesanāya padaṭṭhānavasena attho vibhatto, amhehi ca ñāto, ‘‘kathaṃ tassāyeva desanāya paṭipakkhavasena attho vibhajitabbo’’ti vattabbattā ‘‘ayuñjantānaṃ vā’’tiādi vuttaṃ. Tattha yoge bhāvanāyaṃ ayuñjantānaṃ sattānaṃ aparipakkañāṇānaṃ yoge yogahetu vāsanābhāgiyavasena āyatiṃ jānanatthāya ‘‘ārambhathā’’tiādidesanā āraddhā. Yuñjantānaṃ paripakkañāṇānaṃ sattānaṃ ārambhe ārambhahetu diṭṭheva dhamme parijānanatthāya ‘‘ārambhathā’’tiādidesanā āraddhā.

Tattha tesu yuñjantāyuñjantesu paripakkāparipakkañāṇesu ye aparipakkañāṇā sattā na yuñjanti, te aparipakkañāṇā sattā pamādamūlakā hutvā yoge bhāvanāyaṃ yena pamādena na yuñjanti, so pamādo taṇhāmūlako pamādo, avijjāmūlako pamādoti dubbidho hoti. Tattha tasmiṃ dubbidhe pamāde aññāṇena nivuto avijjāmūlako satto yena pamādena ñeyyaṭṭhānaṃ ‘‘ime uppādavayadhammā pañcakkhandhā ñeyyaṭṭhānaṃ nāmā’’ti nappajānāti, ayaṃ aññāṇahetuko pamādo avijjāmūlako pamādā nāma. Yo pamādo taṇhāmūlako, so pamādo tividho anuppannānaṃ bhogānaṃ uppādāya pariyesanto taṇhiko satto yaṃ pamādaṃ āpajjati, ayaṃ pamādo ca, uppannānaṃ bhogānaṃ ṭhitatthāya rakkhanto taṇhiko satto ārakkhanimittaṃ yaṃ pamādaṃ āpajjati, ayaṃ pamādo ca, ṭhitaṃ bhogaṃ paribhuñjanto taṇhiko satto paribhoganimittaṃ yaṃ pamādaṃ āpajjati, ayaṃ pamādo cāti tividho hoti. Iti loke ayaṃ pamādo catubbidho avijjāpadaṭṭhāno ekavidho pamādo, taṇhāpadaṭṭhāno tividho pamādoti catubbidho hoti. Tattha tāsu avijjātaṇhāsu nāmakāyo phassādināmasamūho avijjāya padaṭṭhānaṃ, rūpakāyo pathavīādirūpasamūho taṇhāya padaṭṭhānaṃ hoti. Idaṃ vuttaṃ hoti – ārambhadhātunikkamadhātusaṅkhātassa vīriyassa paṭipakkho catubbidho pamādo niddhāretabbo, niddhāretvā ekavidhassa pamādassa avijjā padaṭṭhānaṃ, tividhassa pamādassa taṇhā padaṭṭhānaṃ. Avijjāya nāmakāyo padaṭṭhānaṃ, taṇhāya rūpakāyo padaṭṭhānanti paṭipakkhe āvaṭṭetvā padaṭṭhānaṃ pariyesitabbanti.

‘‘Kasmā nāmakāyo avijjāya padaṭṭhānaṃ bhavati, rūpakāyo taṇhāya padaṭṭhānaṃ bhavatī’’ti pucchitabbattā ‘‘taṃ kissa hetū’’ti pucchitvā ‘‘rūpīsu bhavesu ajjhosānaṃ, arūpīsu sammoho’’ti vuttaṃ. Rūpīsu bhavesu rūpadhammesu ahaṃmamādivasena ajjhosānaṃ taṇhābhiniveso sattesu patiṭṭhito yasmā hoti, tasmā rūpakāyo taṇhāya padaṭṭhānaṃ bhavati. Anamatagge hi saṃsāre itthipurisā aññamaññarūpābhirāmā bhavanti. Arūpīsu phassādīsu sukhumabhāvato sammoho sattesu patiṭṭhito yasmā hoti, tasmā nāmakāyo avijjāya padaṭṭhānaṃ bhavatīti yojanā kātabbā. Idaṃ vuttaṃ hoti – rūpakāyanāmakāyesu ārammaṇakaraṇavasena taṇhāya ca avijjāya ca uppajjanato rūpakāyo taṇhāya padaṭṭhānaṃ, nāmakāyo avijjāya padaṭṭhānanti nīharitabbāvāti.

‘‘Katamo rūpakāyo, katamo nāmakāyo’’ti pucchitabbattā ‘‘tattha rūpakāyo rūpakkhandho, nāmakāyo cattāro arūpino khandhā’’ti vuttaṃ. Tattha tesu rūpakāyanāmakāyesu rūpakāyo rūpasamūho nāma rūpakkhandho hoti, nāmakāyo nāmasamūho nāma cattāro arūpino khandhāti. Ime pañcakkhandhā avijjātaṇhānaṃ ārammaṇattā saupādānā bhaveyyuṃ, ‘‘katamena upādānena saupādānā bhavantī’’ti pucchitabbattā tatheva pucchitvā vissajjetuṃ ‘‘ime pañcakkhandhā katamena upādānena saupādānā? Taṇhāya ca avijjāya cā’’ti vuttaṃ. Tattha upādānabhūtāya taṇhāya ca upādānabhūtāya avijjāya ca ime pañcakkhandhā saupādānā nāma bhavantīti yojanā kātabbā.

‘‘Kittakāni upādānāni taṇhā nāma bhavanti, kittakāni upādānāni avijjā nāma bhavantī’’ti pucchitabbattā ‘‘tattha taṇhā dve’’tiādi vuttaṃ. Tatthāti tāsu taṇhāavijjāsu. Kāmupādānañca sīlabbatupādānañca dve upādānāni taṇhā nāma bhavanti. Taṇhāvasena hi ‘‘mama sīlaṃ, mama vata’’nti parāmasanaṃ bhavati. Diṭṭhupādānañca attavādupādānañca dve upādānāni avijjā nāma bhavanti. Avijjāvasena hi sassatadiṭṭhi ceva ahaṃmamādidiṭṭhi ca bhavanti. ‘‘Imehi catūhi upādānehi saupādānakkhandhā catūsu saccesu kittakaṃ saccaṃ nāmā’’ti pucchitabbattā ‘‘imehī’’tiādi vuttaṃ. Ye lokiyakkhandhā saupādānā khandhā bhavanti, upādānena hi upādānānipi bhavanti, idaṃ saupādānakkhandhapañcakaṃ dukkhaṃ dukkhasaccaṃ nāma. Yāni cattāri upādānāni dukkhakāraṇāni bhavanti, ayaṃ upādānacatukko samudayo samudayasaccaṃ nāma bhavati. Pañcakkhandhāti saupādānā pañcakkhandhā dukkhavatthubhāvato dukkhaṃ. Tesanti saupādānānaṃ pañcakkhandhānaṃ. Dhammaṃ desetīti ‘‘ārambhathā’’tiādikaṃ dhammaṃ veneyyānurūpaṃ bhagavā deseti. Sāmaññena pubbe vuttampi atthavasena visesaṃ dassetuṃ puna ‘‘dukkhassa pariññāya, samudayassa pahānāyā’’ti vuttaṃ.

30. Ārambhapaṭipakkhabhūtapamādavasena purimasaccadvayaṃ ācariyena niddhāritaṃ, amhehi ca ñātaṃ, ‘‘itarasaccadvayaṃ kathaṃ niddhāritabba’’nti vattabbattā taṃ dvayampi pamādamukheneva niddhāritabbanti dassetuṃ ‘‘tattha yo tividho’’tiādi vuttaṃ. Tattha tatthāti tesu taṇhāmūlakaavijjāmūlakesu pamādesu. Tassāti tividhassa taṇhāmūlakassa pamādassa. Sampaṭivedhenāti assādādīnaṃ parijānanena. Rakkhaṇāti attacittassa rakkhaṇasaṅkhātā. Paṭisaṃharaṇāti ‘‘tassā’’ti iminā vuttassa pamādassa paṭipakkhabhūtena appamādānanuyogena saṃharaṇā yā khepanā atthi, ayaṃ pamādassa paṭipakkhabhūtena appamādānuyogena pavattā khepanasaṅkhātā bhāvanā samatho nāmāti pamādassa paṭipakkhamukhena puna āvaṭṭetvā samatho niddhāritoti.

‘‘So samatho kathaṃ kena upāyena bhavatī’’ti pucchitabbattā tathā pucchitvā upāyaṃ dassetuṃ ‘‘so katha’’ntiādi vuttaṃ. Tattha kathanti kena upāyena. ‘‘Kāmentīti kāmā, kāmīyantīti vā kāmā’’ti vuttānaṃ dvinnaṃ kāmānaṃ paṭicca uppajjamānaṃ assādañca, ‘‘appassādā kāmā bahudukkhā’’tiādi (ma. ni. 1.235) vacanato appassādanīyānaṃ kāmānaṃ paṭicca uppajjamānaṃ ādīnavañca. Kāmānanti ca kammatthe sāmivacanaṃ. Tena vuttaṃ –‘‘kāme paṭiccā’’ti (netti. aṭṭha. 30). ‘‘Kāmānametaṃ nissaraṇaṃ, yadidaṃ nekkhamma’’nti (itivu. 72) vacanato nissaraṇanti idha paṭhamajjhānaṃ adhippetaṃ. Vokāranti ettha va-kāro āgamo, o-kāraṃ lāmakabhāvaṃ. Ānisaṃsanti catupārisuddhisīlādikaṃ. Yadā jānāti, tadā tena upāyena samatho bhavatīti attho.

Samatho ācariyena vibhatto, amhehi ca ñāto, ‘‘katamā vipassanā’’ti pucchitabbattā vipassanaṃ vibhajituṃ ‘‘tattha yā vīmaṃsā’’tiādi vuttaṃ. Atha vā kāmānaṃ assādādayo yadā jānāti, tadā samatho bhavatīti vutto, ‘‘tasmiṃ samathe bhavamāne sati katamā bhavatī’’ti pucchitabbattā ‘‘tattha yā vīmaṃsā’’tiādi vuttaṃ. Tattha tatthāti tasmiṃ samathe bhavamāne sati assādādīnaṃ aniccādivīmaṃsā upaparikkhā paññā bhavati, ayaṃ vīmaṃsā upaparikkhā paññā visesena passanato vipassanā nāma. Atha vā tividhassa taṇhāmūlakassa pamādassa sampaṭivedhena rakkhaṇā paṭisaṃharaṇā, ayaṃ samathoti ācariyena vutto, ‘‘katamā vipassanā’’ti pucchitabbattā ‘‘tattha yā vīmaṃsā’’tiādi vuttaṃ. Tattha tatthāti tasmiṃ yathāvutte samathe sati yathāvuttassa pamādassa aniccādivasena yā vīmaṃsā upaparikkhā paññā uppannā, ayaṃ vīmaṃsā upaparikkhā paññā visesena passanato vipassanā nāma. Vīmaṃsāva dubbalā, upaparikkhā balavatīti viseso.

Samatho ceva vipassanā ca dve dhammā ācariyena niddhāritā, ‘‘ime niddhāritā dve dhammā kiṃ gacchantī’’ti vattabbattā ‘‘ime dve’’tiādi vuttaṃ. Samatho samathabhāvanāpāripūriṃ gacchati, vipassanā vipassanābhāvanāpāripūriṃ gacchati. ‘‘Imesu dvīsu dhammesu bhāviyamānesu katame yogāvacarena pahīyantī’’ti vattabbattā ‘‘imesū’’tiādi vuttaṃ. Samathe dhamme bhāviyamāne taṇhā yogāvacarena pahīyati, vipassanāya bhāviyamānāya avijjā yogāvacarena pahīyatīti ime dve pahātabbā dhammā pahīyanti taṇhā ceva avijjā ca. ‘‘Imesu dvīsu dhammesu pahīyamānesu katame dhammā nirujjhantī’’ti pucchitabbattā upādānādayopi nirujjhantīti sakalavaṭṭadukkhanirodhaṃ dassento ‘‘imesu dvīsu dhammesu pahīnesū’’tiādimāha. Tattha taṇhāya samathabhāvanāya pahīyamānāya, avijjāya vipassanābhāvanāya pahīyamānāya imesu dvīsu dhammesu dvīhi bhāvanāhi pahīnesu kāmupādānādīni cattāri upādānāni vikkhambhanasamucchedavasena nirujjhanti, na bhaṅgakkhaṇavasena.

Etthāha – ‘‘taṇhānirodhā upādānanirodho’’ti vuttattā ‘‘taṇhāya pahīyamānāya upādānāni nirujjhantī’’ti vacanaṃ yuttaṃ hotu, kathaṃ avijjāya pahīyamānāya upādānāni nirujjhantīti? ‘‘Taṇhānirodhā upādānanirodho’’ti pāṭhe avijjāsahitataṇhānirodhā upādānanirodhoti atthasambhavato. Yathā hi taṇhāsahitāva avijjā saṅkhārānaṃ paccayo, evaṃ avijjāsahitāva taṇhā upādānānaṃ paccayo hotīti avijjāsahitataṇhānirodhā upādānanirodhoti attho sambhavatīti gahetabbo. Vikkhambhanasamucchedavasena upādānanirodhā tatheva bhavanirodhoti esa nayo sesesupi. Evametassa kevalassa dukkhakkhandhassa nirodhoti etthāpi taṇhāsahitaavijjānirodhā saṅkhāranirodhotiādiko gahitoti daṭṭhabbo. Itīti evaṃ visabhāgasabhāgadhammānaṃ āvaṭṭanavasena niddhāritāni ca purimakāni dve saccāni ca, samatho ca vipassanā ca ime dve dhammā maggo ca maggasaccañca, vaṭṭanirodho vaṭṭanirodhasaccañca nibbānanti cattāri saccāni niddhāritāni.

‘‘Vīriyapaṭipakkhabhūtassa pamādādidhammassa vasena vā sabhāgabhūtassa pamādādidhammassa vasena vā āvaṭṭetvā catunnaṃ saccānaṃ niddhāritabbabhāvo amhehi kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena tathā niddhāritabbabhāvena bhagavā ‘‘ārambhatha nikkamathā’’tiādigāthāvacanaṃ āha, tena ‘‘ārambhatha nikkamathā’’tiādigāthāvacanena tathā catunnaṃ saccānaṃ niddhāritabbabhāvo tumhehi saddahitabboti vuttaṃ hoti.

‘‘Ārambhatha nikkamathā’tiādinā vodānapakkhaṃyeva nikkhipitvā tasseva vodānapakkhassa visabhāgadhammasabhāgadhammavaseneva āvaṭṭetvā catusaccaniddhāraṇaṃ kātabba’’nti pucchitabbattā saṃkilesapakkhampi nikkhipitvā tasseva saṃkilesassa visabhāgadhammasabhāgadhammavasenapi āvaṭṭetvā catusaccaniddhāraṇaṃ dassento ‘‘yathāpi mūle’’tiādigāthāvacanamāha. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ vodānapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena, sabhāgadhammavasena ca āvaṭṭanaṃ dassetvā idāni saṃkilesapakkhaṃ nikkhipitvā tassa visabhāgadhammavasena, sabhāgadhammavasena ca āvaṭṭanaṃ dassetuṃ ‘yathāpi mūle’ti gāthamāhā’’ti (netti. aṭṭha. 30) –

Vuttaṃ. Gāthātthopi aṭṭhakathāyaṃ vutto. Tathāpi yatipotānaṃ atthāya aṭṭhakathānusāreneva kathayissāma.

Samūho rukkho mūlati patiṭṭhāti etena avayavena bhūmibhāge ṭhitenāti mūlaṃ, kiṃ taṃ? Bhūmibhāge ṭhito mūlasaṅkhāto rukkhāvayavo, tasmiṃ mūle. Natthi upaddavo pharasuchedādiantarāyo assa mūlassāti anupaddavo. Daḷheti upaddavābhāvena sabhāvato thire sati. Chindīyatīti chinno, ko so? Bhūmiyaṃ patiṭṭhitamūlasahito rukkhāvayavo, na chinditvā gahito rukkhāvayavo. Ruhati vaḍḍhatīti rukkho. So ca bhūmiyaṃ patiṭṭhitamūlasahito rukkhāvayavo rukkhoti vutto yathā ‘‘samuddo diṭṭho’’ti. Punareva rūhatīti puna aṅkuruppādanaṃ sandhāya vuttaṃ. Taṇhānusayeti attabhāvasaṅkhātassa rukkhassa mūle. Anūhateti arahattamaggañāṇena anupacchinne sati idaṃ attabhāvasaṅkhātaṃ dukkhaṃ dukkhahetu punappunaṃ abbocchinnaṃ nibbattati na nirujjhatiyevāti gāthāttho.

‘‘Idha gāthāyaṃ yo taṇhānusayo anūhatabhāvena dukkhassa nibbattanassa mūlanti vutto, ayaṃ taṇhānusayo katamassā taṇhāya anusayo’’ti pucchati, ‘‘taṇhāya kāmataṇhādivasena bahuvidhattā bhavataṇhāya anusayo’’ti vissajjeti bhavassādataṇhābhāvato. Yo anusayo etassa bhavataṇhāsaṅkhātassa dhammassa paccayo hoti, ayaṃ anusayo avijjānusayo hoti. ‘‘Anusayo bahuvidho, kasmā avijjānusayoti saddahitabbo’’ti vattabbattā ‘‘avijjāpaccayā hi bhavataṇhā’’ti vuttaṃ. Avijjāya bhavataṇhāya paccayattā avijjānusayo saddahitabbo. Avijjāya hi bhavesu ādīnavassa adassanavasena bhavassādataṇhā bhavatīti. Ime dve kilesātiādimhi heṭṭhā vuttanayānusārena cattāri saccāni niddhāretvā visabhāgasabhāgadhammāvaṭṭanaṃ viññātabbaṃ, samathavipassanā pana maggasampayuttāva gahetabbā.

‘‘Sabbapāpassā’’tiādikassa anusandhyattho aṭṭhakathāyaṃ (netti. aṭṭha. 30) vutto. Sabbapāpassāti kammapathabhāvappattāpattassa niravasesassa akusalassa. Akaraṇanti saparasantānesu anuppādanaṃ . Kusalassāti kammapathabhāvappattāpattassa tebhūmakakusalassa ceva lokuttarakusalassa ca. Upasampadāti santāne uppādanavasena sampadā. Sassa attano cittanti sacittaṃ, sacittassa pariyodāpanaṃ vodānaṃ arahattaphaluppattiyāti sacittapariyodāpanaṃ. Arahattamagguppādo pana ‘‘kusalassa upasampadā’’ti padena gahito. Etaṃ akaraṇādittayadīpanaṃ buddhānaṃ sammāsambuddhānaṃ sāsanaṃ ovādoti gāthāttho.

Gāthāyaṃ yassa pāpassa akaraṇaṃ vuttaṃ, taṃ pāpaṃ duccaritakammapathavasena vibhajituṃ ‘‘sabbapāpaṃ nāmā’’tiādi vuttaṃ. Dosasamuṭṭhānanti yebhuyyavasena vuttaṃ, lobhasamuṭṭhānampi bhavati. Lobhasamuṭṭhānantipi yebhuyyavasena vuttaṃ, dosasamuṭṭhānampi bhavati. Mohasamuṭṭhānampi tatheva vuttaṃ. Lobhasamuṭṭhānadosasamuṭṭhānampi sambhavatīti daṭṭhabbaṃ. Sabbapāpo duccaritakammapathappabhedena vibhatto, ‘‘ettakeneva vibhajitabbo, udāhu aññena vibhajitabbo’’ti pucchitabbattā aññena akusalamūlaagatigamanabhedenapi vibhajituṃ ‘‘yā abhijjhā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘evaṃ duccaritaakusalakammapathakammavibhāgena ‘sabbapāpa’nti ettha vuttapāpaṃ vibhajitvā idānissa akusalamūlavasena agatigamanavibhāgampi dassetuṃ ‘akusalamūla’ntiādi vutta’’nti (netti. aṭṭha. 30) anusandhyattho vutto. Mohavasena sabhāvaṃ ajānantassa bhayasambhavato yaṃ bhayā ca mohā ca agatiṃ gacchati, idaṃ mohasamuṭṭhānanti vuttaṃ.

Sabbapāpo ācariyena vibhatto, amhehi ca ñāto, ‘‘katamaṃ sabbapāpassa akaraṇa’’nti pucchitabbattā tattha lobho asubhāyā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Ettāvatā ‘sabbapāpassa akaraṇa’nti ettha pāpaṃ dassetvā idāni tassa akaraṇaṃ dassento ‘lobho…pe… paññāyā’ti tīhi kusalamūlehi tiṇṇaṃ akusalamūlānaṃ pahānavasena sabbapāpassa akaraṇaṃ anuppādanamāhā’’ti (netti. aṭṭha. 30) –

Vuttaṃ. Subhādhimuttavasena pavatto lobho asubhāya asubhabhāvanāya tathāpavattena alobhena tadaṅgavikkhambhanappahānena pahīyati, sattesu kujjhanadussanavasena pavatto doso mettāya mettābhāvanāya tathāpavattena adosena ca tadaṅgavikkhambhanappahānena pahīyati, sattesu ceva saṅkhāresu ca muyhanavasena pavatto moho paññāya vicāraṇapaññāya ca bhāvanāmaggapaññāya ca tadaṅgavikkhambhanasamucchedappahānena pahīyati.

‘‘Yadi tīhi kusalamūleheva akusalamūlāni pahīyanti, evaṃ sati upekkhākaruṇāmuditā niratthakā bhaveyyu’’nti vattabbattā ‘‘tathā lobho upekkhāyā’’tiādi vuttaṃ. Upekkhāyāti ‘‘sabbe sattā kammassakā’’tiādinā bhāvitāya upekkhāya. Muditā aratiṃ vūpasametvā aratiyā mūlabhūtaṃ mohampi pajahatīti manasi katvā ‘‘moho muditāya pahānaṃ abbhatthaṃ gacchatī’’ti vuttaṃ. ‘‘Akusalamūlānaṃ kusalamūlādīhi pahātabbattaṃ kena amhehi saddahitabba’’nti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena tathā pahātabbattena bhagavā ‘‘sabbapāpassa akaraṇa’’nti vacanaṃ āha, tena ‘‘sabbapāpassa akaraṇa’’nti vacanena tathā pahātabbattaṃ tumhehi saddahitabbanti vuttaṃ hoti.

31. ‘‘Ettāvatā ca sabbapāpo vibhatto, tassa akaraṇañca vibhattaṃ siyā, evaṃ sati aṭṭhamicchattānaṃ akaraṇaṃ anivāritaṃ siyā’’ti vattabbattā ‘‘sabbapāpaṃ nāma aṭṭha micchattānī’’tiādi vuttaṃ. Micchāsatīti aniccādīsu ‘‘nicca’’nti anussaraṇacintanādivasena pavattaakusalappavatti.

Sabbapāpassa akaraṇaṃ bahudhā ācariyena vibhattaṃ, amhehi ca viññātaṃ, ‘‘kathaṃ kusalassa sampadā vibhajitabbā viññātabbā’’ti vattabbattā kusalassa sampadaṃ vibhajitvā dassento ‘‘aṭṭhasu micchattesu pahīnesū’’tiādimāha. Aṭṭha sammattānīti sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti aṭṭhasammattāni visabhāgaparivattanadhammavasena sampajjanti. Atītassāti atītena sammāsambuddhena desitassa. Vipassino hi bhagavato ayaṃ pātimokkhuddesagāthā. Citte pariyodāpiteti cittapaṭibaddhā pañcakkhandhāpi pariyodāpitā bhavanti. ‘‘Cittapariyodāpitena pañcannaṃ khandhānaṃ pariyodāpitabhāvo kathaṃ amhehi saddahitabbo’’ti vattabbattā ‘‘evañhī’’tiādi vuttaṃ. Evaṃ vuttappakārena bhagavā yaṃ ‘‘cetovisuddhatthaṃ bhikkhave tathāgate brahmacariyaṃ vussatī’’ti vacanaṃ āha, tena ‘‘ceto…pe… vussatī’’ti vacanena tumhehi saddahitabboti vuttaṃ hoti. ‘‘Pariyodāpanā katividhā bhavantī’’ti vattabbattā ‘‘duvidhā hī’’tiādi vuttaṃ. Samathavipassanāya nīvaraṇappahānañca ariyamaggabhāvanāya anusayasamugghāto cāti pariyodāpanassa duvidhattā pañcakkhandhā pariyodāpitā bhavantīti attho. Pahīnanīvaraṇānusayā hi puggalā pasādanīyavaṇṇā honti.

‘‘Pariyodāpanassa kittikā bhūmiyo’’ti pucchitabbattā ‘‘dve pariyodāpanabhūmiyo’’tiādi vuttaṃ. ‘‘‘Sabbapāpassa akaraṇa’ntiādigāthāya desitesu dhammesu katamaṃ dukkhasaccaṃ, katamaṃ samudayasaccaṃ , katamaṃ maggasaccaṃ, katamaṃ nirodhasacca’’nti pucchitabbattā ‘‘tattha yaṃ paṭivedhenā’’tiādi vuttaṃ. Tatthāti gāthāya desitesu dhammesu yaṃ khandhapañcakaṃ paṭivedhena pariññābhisamayena pariyodāpeti, idaṃ khandhapañcakaṃ dukkhaṃ dukkhasaccaṃ bhave. Yato taṇhāsaṃkilesato khandhapañcakaṃ pariyodāpeti, ayaṃ taṇhāsaṃkileso samudayo samudayasaccaṃ. Yena ariyamaggaṅgena pariyodāpeti, ayaṃ ariyamaggo maggasaccaṃ. Yaṃ asaṅkhatadhātuṃ adhigatena puggalena pariyodāpitaṃ, ayaṃ asaṅkhatadhātudhammo nirodho nirodhasaccaṃ bhave. Imāni cattāri saccāni gāthāya desitadhammānaṃ sabhāgavisabhāgadhammāvaṭṭanavasena niddhāritāni. ‘‘Tenāhā’’tiādikassa attho heṭṭhā vuttanayena veditabbo.

‘‘Sabbapāpassa akaraṇa’’ntiādigāthāya desitānaṃ dhammānaṃ sabhāgavisabhāgadhammāvaṭṭanavasena cattāri saccāni ācariyena niddhāritāni, amhehi ca viññātāni.

‘‘‘Dhammo have rakkhati dhammacāriṃ, chattaṃ mahantaṃ yatha vassakāle;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī’ti –

Gāthāya desitānaṃ dhammānaṃ visabhāgasabhāgadhammānaṃ āvaṭṭanavasena kathaṃ cattāri saccāni niddhāritānī’’ti vattabbattā ‘‘dhammo have’’tiādimāha. Tāya gāthāya desite dhamme vibhajitvā dassento ‘‘dhammo nāmā’’tiādimāha. Tattha dhammo nāmāti puññadhammo nāma. Indriyasaṃvaroti manacchaṭṭhindriyasaṃvarasīlādiko sabbo saṃvaro. Tena vuttaṃ –‘‘indriyasaṃvarasīsena cettha sabbampi sīlaṃ gahitanti daṭṭhabba’’nti (netti. aṭṭha. 31). Cattāro apāyā dukkaṭakammakārīnaṃ gatibhūtattā duggati. Sabbā upapattiyo pana dukkhadukkhasaṅkhāradukkhavipariṇāmadukkhasamaṅgīnaṃ gatibhūtattā duggati nāma.

‘‘Tasmiṃ duvidhe dhamme indriyasaṃvaradhammo kattha ṭhito, kathaṃ suciṇṇo, kuto rakkhatī’’ti pucchitabbattā ‘‘tattha yā saṃvarasīle’’tiādi vuttaṃ. Tatthāti tasmiṃ duvidhe dhamme. Saṃvarasīle ṭhitā yā akhaṇḍakāritā hoti, ayaṃ akhaṇḍavasena kātabbo saṃvarasīle ṭhito suṭṭhu āciṇṇapariciṇṇo puññadhammo catūhi apāyehi attano ādhāraṃ attānaṃ rakkhantaṃ puggalaṃ ekantikabhāvena rakkhati, anekantikabhāvena pana rakkhitamatto puññadhammopi rakkhatīti attho gahetabbo. Apāyehīti ca padhānavasena vuttaṃ, rogādiantarāyatopi rakkhati. Rogādiantarāyo vā ayato apagatattā apāyantogadhoti daṭṭhabbo.

‘‘Tathā rakkhatīti kena amhehi saddahitabbo’’ti vattabbattā ‘‘evaṃ bhagavā’’tiādi vuttaṃ. Evaṃ vuttappakārena lakkhaṇapakāradassanaṃ bhagavā ‘‘dvemā, bhikkhave, sīlavato gatiyo devā ca manussā cā’’ti yaṃ vacanaṃ āha, tena ‘‘dvemā…pe… manussā cā’’ti vacanena tumhehi saddahitabboti vuttaṃ hoti. ‘‘Saṃvarasīle ṭhitassa akhaṇḍakātabbassa suciṇṇassa puññadhammassa apāyehi rakkhaṇe ekantikabhāvo kena suttena dīpetabbo’’ti vattabbattā ‘‘evañca nāḷandāya’’ntiādi vuttaṃ. Tattha evañcāti iminā idāni vuccamānena pakārenapi vuttappakāro attho veditabbo. Nāḷandāyanti nāḷandanāmake nigame nisinno asibandhakanāmassa putto gāmaṇi gāmajeṭṭhako bhagavantaṃ etaṃ vuccamānaṃ ‘‘brāhmaṇā, bhante’’tiādivacanaṃ avoca.

Brāhmaṇāti bāhirakā brāhmaṇā. Bhanteti bhagavantaṃ gāmaṇi ālapati. Pacchābhūmakāti pacchimadisāya nisinnakā. Uyyāpentīti manussalokato uddhaṃ devalokaṃ yāpenti pāpenti.

Idhassāti idhaloke assa bhaveyya. Puriso pāṇātipātī…pe… micchādiṭṭhiko assa bhaveyyāti yojanā. Sesaṃ pāḷito ceva vuttānusārena ca ñeyyaṃ.

32. ‘‘Visabhāgadhammasabhāgadhammāvaṭṭanavasena catunnaṃ saccānaṃ niddhāritabhāvo kena amhehi saddahitabbo’’ti vattabbattā ‘‘tenāha mahākaccāno ekamhi padaṭṭhāne’’ti vuttaṃ.

‘‘Ettāvatā ca āvaṭṭo hāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto āvaṭṭo hāro’’ti vuttaṃ. Yassaṃ yassaṃ pāḷiyaṃ yo yo āvaṭṭo hāro yathālābhavasena yojito, tassaṃ tassaṃ pāḷiyaṃ so so āvaṭṭo hāro tathā niddhāretvā yutto yojitoti attho daṭṭhabbo.

Iti āvaṭṭahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusāreneva gambhīrattho vitthārato vibhajitvā gahetabboti.

8. Vibhattihāravibhaṅgavibhāvanā

33. Yena yena saṃvaṇṇanāvisesabhūtena āvaṭṭahāravibhaṅgena āvaṭṭetabbā padaṭṭhānādayo vibhattā, so saṃvaṇṇanāvisesabhūto āvaṭṭahāravibhaṅgo paripuṇṇo, ‘‘tattha katamo vibhattihāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo vibhattihāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso vibhattihāro vibhattihāravibhaṅgo nāmāti pucchati. ‘‘Dhammañca padaṭṭhānaṃ bhūmiñcā’’tiādiniddesassa idāni mayā vuccamāno ‘‘dve suttānī’’tiādiko vitthārabhūto saṃvaṇṇanāviseso vibhattihāro vibhattihāravibhaṅgo nāmāti attho gahetabbo.

‘‘Yesu suttesu vuttā dhammapadaṭṭhānabhūmiyo iminā vibhattihārena vibhattā, tāni suttāni kittakānī’’ti pucchitabbattā tāni suttāni paṭhamaṃ dassetuṃ ‘‘dve suttāni vāsanābhāgiyañca nibbedhabhāgiyañcā’’ti vuttaṃ. Tattha vāsanābhāgiyanti puññabhāvanā vāsanā nāma, vāsanāya bhāgo koṭṭhāso vāsanābhāgo, vāsanābhāge vācakabhāvena niyuttaṃ suttanti vāsanābhāgiyaṃ, katamaṃ taṃ? Yasmiṃ sutte tīṇi puññakiriyavatthūni bhagavatā desitāni, taṃ suttaṃ vāsanābhāgiyaṃ. Nibbedhabhāgiyanti lobhakkhandhādīnaṃ nibbijjhanaṃ padālanaṃ nibbedho, nibbedhassa bhāgo koṭṭhāso nibbedhabhāgo, nibbedhabhāge vācakabhāvena niyuttaṃ suttanti nibbedhabhāgiyaṃ, katamaṃ taṃ? Yasmiṃ sutte sekkhāsekkhadhammā bhagavatā desitā, taṃ suttaṃ nibbedhabhāgiyaṃ.

‘‘Tesaṃ suttānaṃ paṭiggāhakā puggalā yāhi paṭipadāhi sampajjanti, tā paṭipadā kittikā’’ti pucchitabbattā ‘‘dve paṭipadā’’tiādi vuttaṃ. Dānasīlabhāvanāmayapuññabhāge bhavā paṭipadāti puññabhāgiyā. Phalabhāge bhavā paṭipadāti phalabhāgiyā. ‘‘Yesu sīlesu ṭhitā paṭiggāhakā paṭipajjanti, tāni sīlāni kittakānī’’ti pucchitabbattā ‘‘dve sīlānī’’tiādi vuttaṃ. Saṃvarati etena saṃvarenāti saṃvaro, so saṃvaro pātimokkhasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho. Sabbopi pāpasaṃvaraṇato saṃvaro, lokiyalokuttarasampattiṭṭhānattā sīlaṃ nāma. Pajahati etena pahātabbeti pahānaṃ, pajahanaṃ vā pahānaṃ, tañca pahānaṃ tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānanti pañcavidhaṃ. Tattha nissaraṇappahānaṃ vajjetvā catubbidhaṃ pahānaṃ vuttanayena sīlaṃ nāma.

‘‘Tesu suttādīsu bhagavā katamaṃ suttaṃ katamāya paṭipadāya desayati, katarasmiṃ sīle ṭhito puggalo katamena sīlena brahmacārī bhavatī’’ti pucchitabbattā tathā vibhajitvā dassetuṃ ‘‘tattha bhagavā’’tiādi vuttaṃ. Tattha tesu vāsanābhāgiyādīsu suttesu vāsanābhāgiyaṃ suttaṃ tattha tāsu puññabhāgiyādipaṭipadāsu puññabhāgiyāya paṭipadāya bhagavā yassa puggalassa desayati, so vāsanābhāgiyasuttapaṭiggāhako puggalo tattha saṃvarasīlādīsu saṃvarasīle ṭhito hutvā tena saṃvarasīlasaṅkhātena brahmacariyena seṭṭhacariyena brahmacārī seṭṭhācārapūrako bhavati. Tattha tesu vāsanābhāgiyādīsu suttesu nibbedhabhāgiyaṃ suttaṃ tattha tāsu puññabhāgiyādipaṭipadāsu phalabhāgiyāya paṭipadāya yassa puggalassa bhagavā desayati, so nibbedhabhāgiyasuttapaṭiggāhako puggalo tattha saṃvarasīlādīsu pahānasīle samucchedappassaddhippahānavasena ṭhito hutvā tena pahānasīlasaṅkhātena visesabhūtena maggasaṅkhātena brahmacariyena brahmacārī bhavatīti yojanā kātabbā.

‘‘Vāsanābhāgiyasuttādīsu katamaṃ vāsanābhāgiyaṃ sutta’’nti pucchitabbattā ‘‘tattha katama’’ntiādi vuttaṃ. Tattha tatthāti tesu vāsanābhāgiyasuttādīsu. Dānakathāti sappurisadānadānaphalaasappurisadānadānaphalakathā. Sīlakathāti pañcasīlādisīlaphalakathā. Saggakathāti saggasampattisukhakathā ceva sagge nibbattāpakapuññakathā ca. Ādīnavoti ādīnavadassako suttanto. Ānisaṃsoti ānisaṃsadassako suttanto. Vāsanābhāgiyaṃ suttaṃ nāmāti yojanā.

‘‘Tattha katama’’ntiādīsu anusandhyattho vuttanayova. Yā desanā catusaccappakāsanā, sā desanā nibbedhabhāgiyaṃ suttaṃ nāmāti yojanā. Evañca sati vāsanābhāgiyasuttassapi nibbedhabhāgiyasuttabhāvo āpajjeyya catusaccappakāsanatoti codanaṃ manasi katvā ‘‘vāsanābhāgiye sutte’’tiādi vuttaṃ. Vāsanābhāgiye sutte pajānanā vuṭṭhānagāminivipassanā ariyamaggapadaṭṭhānabhūtā paññā natthi, maggo ariyamaggo natthi, phalaṃ ariyaphalaṃ natthi. Nibbedhabhāgiye sutte pana pajānanādayo atthi, vāsanābhāgiye sutte natthi. ‘‘Pajānanā’’tiādinā catusaccappakāsanā dānakathādikā nibbedhabhāgiye sutte antogadhā, itaraṃyeva vāsanābhāgiyasuttanti nāmāti dasseti. Yesu suttesu vuttā dhammapadaṭṭhānabhūmiyo vibhattā, tāni suttāni dveyeva na honti, kasmā ‘‘dveyeva suttāni niddhāritānī’’ti ce vadeyyuṃ? Asaṅkarato sutte vuttānaṃ dhammapadaṭṭhānabhūmīnaṃ vibhajitabbānaṃ suviññeyyattā. ‘‘Yadi evaṃ saṃkilesabhāgiyaasekkhabhāgiyasuttānipi niddhāritāni asaṅkarattā’’ti ce vadeyyuṃ? No niddhāritāni, vāsanābhāgiyasutte niddhārite saṃkilesabhāgiyasuttampi niddhāritaṃ, saṃkilesadhammato nissaṭṭhadhammānaṃyeva vāsanābhāgiyadhammattā nibbedhabhāgiyasutte ca niddhārite asekkhabhāgiyasuttampi niddhāritaṃ anaññattā.

‘‘Yesu suttesu vuttā dhammapadaṭṭhānabhūmiyo vibhattihārena vibhattā, tāni suttāni katamena phalena yojayitabbānī’’ti pucchitabbattā ‘‘imāni cattāri suttānī’’tiādi vuttaṃ. Tattha imāni cattāri suttānīti yathāniddhāritāni vāsanābhāgiyanibbedhabhāgiyasuttāni ceva taṃniddhāraṇena niddhāritāni saṃkilesabhāgiyaasekkhabhāgiyasuttāni cāti cattāri suttāni imesaṃyeva catunnaṃ suttānaṃ desanāya nayena nītena phalena sabbato sabbabhāgena saṃvarasīlappahānasīlena brahmacariyena yojayitabbāni. Yojentena ca sabbato sabbabhāgena ca padādivicayena hārena saṃvarasīlādikaṃ phalaṃ vicinitvā yuttihārena yuttaṃ phalaṃ gavesitvā ‘‘idaṃ phalaṃ imassa puggalassa phalaṃ, idaṃ phalaṃ imassa suttassa phala’’nti suttāni visuṃ visuṃ phalena yojayitabbānīti attho gahetabbo.

‘‘Kittakena phalena brahmacariyena yojetabbānī’’ti pucchitabbattā ‘‘yāvatikā ñāṇassa bhūmī’’ti vuttaṃ. Bhagavatā desitena vāsanābhāgiyasuttena siddhā yāvatikā puññabhāgiyā paṭipadādayo vibhajanañāṇassa bhūmi ārammaṇā bhavitumarahanti, tāvatikāhi bhūmīhi vāsanābhāgiyasuttaṃ yojayitabbaṃ. Nibbedhabhāgiyasuttena siddhā yāvatikā phalabhāgiyā paṭipadādayo vibhajanañāṇassa bhūmi ārammaṇā bhavitumarahanti, tāvatikāhi bhūmīhi nibbedhabhāgiyasuttaṃ yojetabbaṃ. Itaradvayampi suttaṃ yathāsambhavaṃ yojetabbaṃ. Etena ñāṇassa bhūmīnaṃ suttatthānaṃ bahuvidhattaṃ dasseti.

34. Vāsanābhāgiyasuttādīsu vuttā dhammā vāsanābhāgiyanibbedhabhāgiyabhāvehi ācariyena vibhattā, amhehi ca ñātā, ‘‘kathaṃ saṃkilesabhāgiyaasekkhābhāgiyabhāvehi asādhāraṇāsādhāraṇabhāvehi vibhajitabbā’’ti pucchitabbattā ‘‘tattha katame dhammā sādhāraṇā’’tiādi āraddhaṃ. Aṭṭhakathāya pana –

‘‘Evaṃ vāsanābhāgiyanibbedhabhāgiyabhāvehi dhamme ekadesena vibhajitvā idāni tesaṃ kilesabhāgiyaasekkhabhāgiyabhāvehi sādhāraṇāsādhāraṇabhāvehi vibhajituṃ ‘tattha katame dhammā sādhāraṇā’tiādi āraddha’’nti (netti. aṭṭha. 34) –

Vuttaṃ. Tattha tatthāti ye dhammā sutte vuttā vibhattihārena vibhajitabbā, tesu dhammesu katame dhammā sādhāraṇāti pucchati, dve dhammā sādhāraṇāti vissajjeti. Te dve dhamme sarūpato dassetuṃ ‘‘nāmasādhāraṇā, vatthusādhāraṇā cā’’ti vuttaṃ. Tattha nāmasādhāraṇāti nāmena nāmapaññattiyā sādhāraṇā samānā, ‘‘kusalā’’ti nāmena ekavīsati cittuppādā samānā, ‘‘akusalā’’tyādināmena dvādasa cittuppādā samānā, kusalādināmapaññattivacanena vacanīyā atthā kusalādināmasādhāraṇāti vuttā. Tena ṭīkāyaṃ

‘‘Nāmaṃ nāmapaññatti, taṃmukheneva saddato tadatthāvagamo. Saddena ca sāmaññarūpeneva tathārūpassa atthassa gahaṇaṃ, na visesarūpena. Tasmā saddavacanīyā atthā sādhāraṇarūpanāmāyattagahaṇīyatāya nāmasādhāraṇā vuttā’’ti –

Vuttaṃ. Vatthusādhāraṇāti patiṭṭhānabhūtena vatthunā sādhāraṇā. Yasmiṃ patiṭṭhānabhūte santāne vā cittuppādādimhi vā ye dhammā pavattanti, te dhammā tena santānena vā vatthunā tena cittuppādādinā vā sādhāraṇā samānāti attho. Ekasantāne patitattā phusanādisabhāvato bhinnāpi vatthusādhāraṇā samānavatthukāyeva bhavantīti vibhattihārena vibhajitvāti vuttaṃ hoti.

‘‘Kiṃ nāmasādhāraṇavatthusādhāraṇāyeva vibhajitabbā, aññaṃ vibhajitabbaṃ natthī’’ti pucchitabbattā ‘‘yaṃ vā panā’’tiādi vuttaṃ. Nāmasādhāraṇavatthusādhāraṇehi aññaṃ yaṃ vā pana kiccasādhāraṇapaccayasādhāraṇapaṭipakkhādisādhāraṇampi dhammajātaṃ evaṃjātiyaṃ sādhāraṇajātiyaṃ, tampi sabbaṃ vicayahārena vicinitvā yuttihārena gavesitvā yuttaṃ sādhāraṇaṃ vibhattihārena vibhajitabbanti adhippāyo. ‘‘Tesu nāmasādhāraṇādīsu katame nāmasādhāraṇā, katame vatthusādhāraṇā’’ti pucchitabbattā ‘‘micchattaniyatānaṃ sattāna’’ntiādi vuttaṃ. Mātughātakādīnaṃ channaṃ micchattaniyatakammakarānaṃ sattānañca duggatiahetukasugatiahetukaduhetukatihetukānaṃ catunnaṃ puthujjanānaṃ aniyatakammakarānaṃ sattānañca santāne pavattā dassanapahātabbā kilesā dassanapahātabbanāmasādhāraṇā samānā bhavanti sakkāyadiṭṭhivicikicchāsīlabbataparāmasanavasena bhinnasabhāvānampi dassanapahātabbanāmanātivattanato. Vuttappakārānaṃ niyatāniyatasattānaṃ dassanapahātabbānaṃ kilesānaṃ patiṭṭhānavatthubhāvato vatthusādhāraṇā ca samānavatthukāti attho. Puthujjanassa duggatiahetukādicatubbidhasattassa, sotāpannassa ca santāne pavattā kāmarāgabyāpādā kilesā kāmarāgabyāpādanāmasādhāraṇā samānā bhavanti sakadāgāmimaggappahātabbaanāgāmimaggappahātabbavasena bhinnasabhāvānampi kāmarāgabyāpādanāmanātivattanato. Vuttappakārassa puthujjanassa, sotāpannassa ca kāmarāgabyāpādānaṃ patiṭṭhānavatthubhāvato vatthusādhāraṇā samānavatthukāti attho ca gahetabbo. Puthujjanassa, anāgāmissa ca santāne pavattā uddhaṃbhāgiyā saṃyojanā uddhambhāgiyanāmasādhāraṇā samānā bhavanti rūparāgādivasena bhinnasabhāvānampi uddhaṃbhāgiyanāmanātivattanato. Puthujjanassa, anāgāmissa ca uddhaṃbhāgiyānaṃ patiṭṭhānavatthubhāvato vatthusādhāraṇā samānavatthukāti attho ca gahetabbo. Tena vuttaṃ ṭīkāyaṃ – ‘‘dassanapahātabbānañhi yathā micchattaniyatasattā pavattiṭṭhānaṃ, evaṃ aniyatāpī’’ti vuttaṃ. Saṅkhepato pana saṃkilesapakkhe pahānekaṭṭhā kilesā nāmasādhāraṇā honti, sahajekaṭṭhā kilesā vatthusādhāraṇāti daṭṭhabbā.

Saṃkilesapakkhe sādhāraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘kathaṃ vodānapakkhe sādhāraṇā vibhattā’’ti pucchitabbattā ‘‘yaṃ kiñci ariyasāvako’’tiādi vuttaṃ. Tattha yaṃ kiñcīti sāmaññavasena vuttā paṭhamajjhānasamāpattiādikā lokiyā samāpattiyeva gahitā. Ariyasāvakoti ariyassa bhagavato sāvako ariyasāvakoti vattabbo, jhānalābhī ca phalaṭṭho ca puggalo, na maggaṭṭho. Maggaṭṭho hi lokiyaṃ yaṃ kiñci samāpattiṃ na samāpajjati. Sabbā sā lokiyasamāpatti rūpāvacarā arūpāvacarā dibbavihāro brahmavihāro paṭhamajjhānasamāpattīti evamādīhi pariyāyehi sādhāraṇā taṃsamaṅgīhi vītarāgāvītarāgehi sādhāraṇā lokiyasamāpattināmanātivattanato ca vītarāgāvītarāgehi samāpajjitabbato ca. ‘‘Ariyasāvako ca lokiyaṃ samāpattiṃ samāpajjanto odhiso odhiso samāpajjati, evaṃ sati kathaṃ vītarāgehi sādhāraṇāti saddahitabbā’’ti vattabbattā ‘‘sādhāraṇā hi dhammā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘kathaṃ te odhiso gahitā, atha odhiso gahetabbā, kathaṃ sādhāraṇāti anuyogaṃ manasi katvā taṃ visodhento āha – ‘sādhāraṇā hi dhammā evaṃ aññamañña’ntiādī’’ti vuttaṃ.

Tattha evaṃ vītarāgāvītarāgehi odhiso odhiso samāpajjitabbā dhammā paraṃ paraṃ pacchā pacchā pavattiyamānaṃ dhammajātaṃ sakaṃ sakaṃ pubbe pubbe jātaṃ ‘‘lokiyasamāpattī’’ti nāmaṃ niyatavisayaṃ aññamaññaṃ hutvā hi yasmā nātivattanti, tasmā sādhāraṇāti saddahitabbā gahetabbāti attho. ‘‘Paraṃ paraṃ samāpajjanto kathaṃ nātivattatī’’ti vattabbattā nātivattanaṃ pākaṭaṃ kātuṃ ‘‘yopī’’tiādi vuttaṃ. Yo ariyasāvako vā avītarāgo vā. Imehi lokiyasamāpattidhammehi samannāgato, so ariyasāvako vā avītarāgo vā paraṃ paraṃ samāpajjantopi taṃ dhammaṃ lokiyaṃ samāpattidhammaṃ nātivattati, aññaṃ upagantvā nātikkamatīti attho. Yehi lokiyasamāpattidhammehi samannāgato, ime lokiyasamāpatti dhammā sādhāraṇāvāti daṭṭhabbā.

‘‘Vāsanābhāgiyādisuttesu vuttā ye dhammā iminā vibhattihārena vibhattā, yesu dhammesu katame dhammā asādhāraṇā’’ti pucchitabbattā ‘‘tattha katame dhammā asādhāraṇā’’tiādi vuttaṃ. Tattha tesu vibhajitabbesu dhammesu katame dhammā asādhāraṇāti pucchati, pucchitvā yāva desanaṃ upādāya asādhāraṇā dhammā gavesitabbā, ‘‘sekkhāsekkhā’’ti vā gavesitabbā, ‘‘bhabbābhabbā’’ti vā gavesitabbā. Atha vā yāva ‘‘sekkhāsekkhā bhabbābhabbā’’ti desanā vuttā, tāva desanaṃ upādāya asādhāraṇā gavesitabbā. Kathaṃ gavesitabbā? Ariyesu sekkhāsekkhadhammavasena ‘‘sekkhā’’ti nāmaṃ asekkhena asādhāraṇaṃ, ‘‘asekkhā’’ti nāmaṃ sekkhena asādhāraṇanti vā, anariyesu ‘‘bhabbā’’ti nāmaṃ abhabbena asādhāraṇaṃ, ‘‘abhabbā’’ti nāmaṃ bhabbena asādhāraṇanti vā gavesitabbā. Kāmarāgabyāpādā saṃyojanā appahīnattā anusayabhāvena uppajjanārahattā aṭṭhamakassa sotāpattimaggaṭṭhassa ca sotāpannassa phalaṭṭhassa ca sādhāraṇā bhavanti, dhammatā dhammasabhāvo asādhāraṇo. Idaṃ vuttaṃ hoti – ‘‘aṭṭhamakassa sotāpattimaggaṭṭhatā sotāpannassa asādhāraṇā, sotāpannassa sotāpannaphalaṭṭhatā ca aṭṭhamakassa sotāpattimaggaṭṭhassa asādhāraṇā. Aṭṭhamakassa vā pahīyamānakilesatā sotāpannassa asādhāraṇā, sotāpannassa pahīnakilesatā ca aṭṭhamakassa asādhāraṇā’’ti.

Uddhambhāgiyā saṃyojanā appahīnattā anusayabhāvena uppajjanārahattā aṭṭhamakassa maggaṭṭhabhāvena aṭṭhamakasadisassa anāgāmimaggaṭṭhassa ca anāgāmissa phalaṭṭhassa ca sādhāraṇā, dhammatā dhammasabhāvo asādhāraṇā. Idaṃ vuttaṃ hoti – ‘‘aṭṭhamakassa anāgāmimaggaṭṭhatā anāgāmissa phalaṭṭhassa asādhāraṇā, anāgāmissa anāgāmiphalaṭṭhatā ca aṭṭhamakassa asādhāraṇā. Aṭṭhamakassa vā pahīyamānakilesatā anāgāmissa asādhāraṇā, anāgāmissa phalaṭṭhassa pahīnakilesatā ca aṭṭhamakassa asādhāraṇā’’ti. ‘‘Maggaṭṭhatā phalaṭṭhatāya asādhāraṇā, phalaṭṭhatā ca maggaṭṭhatāya asādhāraṇā’’tipi vattuṃ vaṭṭati. Sabbesaṃ sattannaṃ sekkhānaṃ puggalānaṃ nāmaṃ‘‘sekkhā’’ti nāmaṃ sādhāraṇaṃ. Dhammatā asādhāraṇāti catunnaṃ maggaṭṭhānaṃ taṃtaṃmaggaṭṭhatā aññamaññaṃ maggaṭṭhānaṃ asādhāraṇā. Heṭṭhimaphalattayaṭṭhānañca asādhāraṇā, heṭṭhimaphalattayaṭṭhānaṃ taṃtaṃphalaṭṭhatā ca aññamaññaṃ phalaṭṭhānaṃ asādhāraṇā, catunnaṃ maggaṭṭhānañca asādhāraṇāti attho. ‘‘Sekkhānaṃ taṃtaṃmaggaṭṭhatā taṃtaṃphalaṭṭhatāya asādhāraṇā, taṃtaṃphalaṭṭhatā ca taṃtaṃmaggaṭṭhatāya asādhāraṇā’’ti vattumpi vaṭṭati. Sabbesaṃ paṭipannakānanti phalatthāya paṭipajjantīti paṭipannakā, tesaṃ maggasamaṅgīnaṃ catunnaṃ puggalānaṃ nāmaṃ ‘‘paṭipannakā’’ti nāmaṃ sādhāraṇaṃ, dhammatā taṃtaṃmaggaṭṭhatā asādhāraṇā. Sabbesaṃ sekkhānaṃ sattannaṃ puggalānaṃ sekkhānaṃ sīlaṃ sādhāraṇaṃ, dhammatā taṃtaṃmaggaṭṭhaphalaṭṭhatā asādhāraṇāti. Vāsanābhāgiyasaṃkilesabhāgiyasuttesu vuttā dassanenapahātabbādayo ceva nibbedhabhāgiyaasekkhabhāgiyasuttesu vuttā sekkhādayo ca dhammā sādhāraṇāsādhāraṇabhedena vibhattihārena vibhajitabbāti adhippāyo veditabbo.

‘‘Aṭṭhamakassā’’tiādinā ariyesu puggalesu asādhāraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘kathaṃ anariyesu asādhāraṇā vibhattā’’ti pucchitabbattā ariyesu vuttanayānusārena anariyesupi vibhajitvā gavesitabbāti dassetuṃ ‘‘evaṃ visesānupassinā’’tiādi vuttaṃ . Aṭṭhakathāyaṃ pana – ‘‘evaṃ ‘aṭṭhamakassā’tiādinā ariyapuggalesu asādhāraṇadhammaṃ dassetvā itaresu nayadassanatthaṃ ‘evaṃ visesānupassinā’tiādi vutta’’nti vuttaṃ. Evaṃ ariyesu vuttanayānusārena bhabbābhabbesu anariyesu visesānupassinā asādhāraṇato visesaṃ asādhāraṇaṃ anupassinā gavesakena paṇḍitena bhabbābhabbesupi hīnukkaṭṭhamajjhimaṃ upādāya gavesitabbaṃ. Kathaṃ? Mātughātādivasena pavattānaṃ paṭighasampayuttadiṭṭhisampayuttasattamajavanacittuppādānaṃ micchattaniyatānaṃ taṃsamaṅgīnaṃ vā tathāpavattā paṭhamajavanacittupādādayo aniyatā dhammā paṭighasampayuttādibhāvena sādhāraṇā, micchattaniyatā dhammā ekacittuppādattā asādhāraṇā. Yathā hi cittaṃ ‘‘cittasaṃsaṭṭha’’nti na vattabbaṃ, evaṃ micchattaniyatāpi ‘‘micchattaniyatasādhāraṇā’’ti na vattabbā. Micchattaniyatesupi niyatamicchādiṭṭhikānaṃ diṭṭhisampayuttasattamajavanacittuppādasamaṅgīnaṃ aniyatā diṭṭhisampayuttapaṭhamajavanacittuppādādayo dhammā diṭṭhisampayuttādibhāvena sādhāraṇā, niyatamicchādiṭṭhi ekacittuppādasamaṅgībhāvato asādhāraṇā. Tenāha aṭṭhakathācariyo –

‘‘Micchattaniyatānaṃ aniyatā dhammā sādhāraṇa, micchattaniyatā dhammā asādhāraṇā. Micchattaniyatesupi niyatamicchādiṭṭhikānaṃ aniyatā dhammā sādhāraṇā, niyatamicchādiṭṭhi asādhāraṇāti iminā nayena visesānupassinā veditabbā’’ti (netti. aṭṭha. 34).

Tattha ‘‘iminā nayenā’’ti iminā micchattaniyatānaṃ uppajjituṃ bhabbā aniyatā dhammā sādhāraṇā, uppajjituṃ abhabbā aniyatā dhammā asādhāraṇāti gahitā. Tena vuttaṃ ‘‘bhabbābhabbā’’ti. Tathā hīnassa hīno hīnabhāvena sādhāraṇo, majjhimukkaṭṭhā asādhāraṇā. Majjhimassa majjhimo sādhāraṇo, hīnukkaṭṭhā asādhāraṇā. Ukkaṭṭhassa ukkaṭṭho ukkaṭṭhabhāvena sādhāraṇo, hīnamajjhimā asādhāraṇātipi gavesitabbā. Tenāha – ‘‘hīnukkaṭṭhamajjhimaṃ upādāya gavesitabba’’nti.

‘‘Tattha katame dhammā sādhāraṇā’’tiādinā nānāvidhena vibhattihāranayena dhammā vibhajitvā dassitā, amhehi ca ñātā, ‘‘kathaṃ bhūmipadaṭṭhānāni vibhattihāranayena vibhajitvā dassitānī’’ti pucchitabbabhāvato dhammavibhajanānantaraṃ bhūmipadaṭṭhānāni vibhajitvā dassento ‘‘dassanabhūmī’’tiādimāha. Tattha dassanabhūmīti dassanaṃ bhavati ettha paṭhamamaggeti dassanabhūmi, sotāpattimaggo . Niyāmāvakkantiyāti niyamanaṃ niyāmo, ko so? Sampattaniyāmo, avakkanaṃ avakkanti, sotāpattiphalaṃ, niyāmassa avakkanti niyāmāvakkanti, tāya. Dassanabhūmināmako sotāpattimaggo niyāmāvakkantināmakassa sotāpattiphalassa pattiyā padaṭṭhānaṃ. Paṭhamamaggasamaṅgī puggalo hi niyāmaṃ okkamanto nāma, phalasamaṅgī pana niyāmaṃ okkanto nāma hoti, tasmā niyāmāvakkantisaddena paṭhamaphaluppatti gahitā. Bhāvanābhūmīti uparimaggattayaṃ. Uttarikānanti tassa tassa maggassa uparipavattānaṃ taṃtaṃphalānaṃ pattiyā padaṭṭhānanti paccekaṃ yojetabbaṃ.

Dukkhā paṭipadā dandhābhiññā mandapaññassa uppajjanato samathaṃ āvahantī hutvā samathassa padaṭṭhānaṃ hoti, sukhāpaṭipadā khippābhiññā ñāṇādhikassa uppajjanato vipassanāvahantī hutvā vipassanāya padaṭṭhānaṃ, avasesā dve paṭipadāpi nātipaññassa uppajjanato samathassa padaṭṭhānanti gahetabbā. Tena aṭṭhakathāyaṃ vuttaṃ – ‘‘itarā pana tissopi paṭipadā samathaṃ āvahantī’’tiādi (netti. aṭṭha. 34). Dānamayaṃ puññakiriyavatthu sayameva ekantena dhammassavanassa padaṭṭhānaṃ na hoti, vandanayācanapañhāpucchanādayopi padaṭṭhānaṃ honti, tasmā tehi kāraṇehi sādhāraṇaṃ hutvā paratoghosassa padaṭṭhānaṃ hoti, paratoghoso ca dhammassavanapañhāvissajjanādivasena pavatto. Dātabbavatthupariccajanavandanayācanakālesu hi yebhuyyena dhammaṃ desenti, pañhāpucchanādikālesu ca vissajjenti, paṭipucchasākacchādīni vā karonti. Sīlamayaṃ puññakiriyavatthu pāmojjapītipassaddhisukhasamādhīhi padaṭṭhānabhāvena sādhāraṇaṃ hutvā cintāmayiyā paññāya padaṭṭhānaṃ hoti. Sīlavantassa hi sīlaṃ paccavekkhantassa pāmojjādayo honti, samāhito ca dhammacintane samattho hoti.

Bhāvanāmayaṃ puññakiriyavatthūti purimā purimā samathabhāvanā ceva vipassanābhāvanā ca puññakiriyavatthudānasīlādīhi kāraṇehi sādhāraṇaṃ hutvā bhāvanāmayiyā paññāya pacchimāya pacchimāya samathabhāvanāya ceva vipassanābhāvanāya ca padaṭṭhānaṃ. Tena vuttaṃ aṭṭhakathāyaṃ – ‘‘sādhāraṇanti na bījaṃ viya aṅkurassa, dassanabhūmiādayo viya niyāmāvakkantiādīnaṃ āveṇikaṃ , atha kho sādhāraṇaṃ tadaññakāraṇehipī’’ti. ‘‘Dānamayasīlamayabhāvanāmayapuññakiriyavatthūnaṃ paratoghosacintāmayibhāvanāmayipaññānaṃ padaṭṭhānabhāvo ācariyena vibhatto, evaṃ sati tesaṃ dānamayādīnaṃ yathākkamaṃ pariyattibāhusaccakammaṭṭhānānuyogamaggasammādiṭṭhīnaṃ padaṭṭhānabhāvo na bhaveyyā’’ti vattabbattā tathāpavattaṃ padaṭṭhānabhāvampi dassetuṃ ‘‘dānamayaṃ puññakiriyavatthu parato ca ghosassa sutamayiyā ca paññāyā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Idāni yasmā dānaṃ, sīlaṃ, lokiyabhāvanā ca na kevalaṃ yathāvuttaparatoghosādīnaṃyeva, atha kho yathākkamaṃ pariyattibāhusaccakammaṭṭhānānuyogamaggasammādiṭṭhīnampi paccayā honti, tasmā tampi nayaṃ dassetuṃ puna ‘dānamaya’ntiādinā desanaṃ vaḍḍhesī’’ti (netti. aṭṭha. 34) –

Vuttaṃ. Tattha dānamayapuññakiriyavatthuno paratoghosassa sādhāraṇapadaṭṭhānabhāvo heṭṭhā vuttanayena ñātabbo. Dānaṃ pana datvā desanaṃ sutvā sutānusārena vitthāretvā cintentassa pavattamānāya sutamayiyā paññāya vandanayācanādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ hoti. Sīlamayapuññakiriyavatthunopi cintāmayiyā paññāya sādhāraṇapadaṭṭhānabhāvo vuttoyeva. Parisuddhasīlaṃ pana nissāya ‘‘jhānaṃ nibbattessāmi, maggaphalaṃ nibbattessāmī’’tiādinā paccavekkhantassa pavattamānassa yonisomanasikārassa pāmojjādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ hoti. Bhāvanāmayapuññakiriyavatthuno bhāvanāmayiyā paññāya sādhāraṇapadaṭṭhānabhāvopi vuttoyeva. Samathabhāvanāsaṅkhātaṃ pana jhānaṃ pādakaṃ katvā vā paripākaṃ vipassanābhāvaṃyeva vā nissāya pavattamānāya sammādiṭṭhiyā parisuddhasīlādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ hoti.

Dānamayapuññakiriyavatthuādīnaṃ paratoghosādīnaṃ padaṭṭhānabhāvo punappunaṃ ācariyena vibhatto, amhehi ca ñāto, ‘‘patirūpadesavāsādayopi imesaṃ dhammānaṃ padaṭṭhānānīti yathā vibhajitabbā, amhehi ca viññātabbā, tathā vibhajitvā dassethā’’ti vattabbattā tepi vibhajitvā dassetuṃ ‘‘patirūpadesavāso’’tiādimāha. Aṭṭhakathāyaṃ pana ‘‘tathā patirūpadesavāsādayo kāyavivekacittavivekādīnaṃ kāraṇaṃ hontīti imaṃ nayaṃ dassetuṃ ‘patirūpadesavāso’tiādimāhā’’ti (netti. aṭṭha. 34) vuttaṃ. Patirūpadesaṃ nissāya vasantassa kāyavivekacittavivekavaḍḍhanato, samādhivaḍḍhanato ca patirūpadesavāso kāyacittavivekassa ca upacārasamādhiappanāsamādhissa ca sīlādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ. Sappurisūpanissayoti sappurisasantāne pavatto payirupāsato ālambitabbo pasādo, tato vā upanissayaṃ labhitvā payirupāsantānaṃ santāne pavatto pubbapasādo yathāvidho sappurisūpanissayo payirupāsantassa saddhāsampannassa ratanattaye tiṇṇaṃ aveccappasādānaṃ ratanattayaguṇādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ, samathassa labhananimittadāyakaṃ sappurisaṃ payirupāsitvā tena dinnanaye ṭhatvā pavattetabbassa samathassa sappurisūpanissayo sīlapāmojjapītādīhi sādhāraṇaṃ hutvā padaṭṭhānaṃ. Attasammāpaṇihitassa pāpajigucchādīnaṃ sambhavato attasammāpaṇidhānaṃ jātivayādipaccavekkhaṇena sādhāraṇaṃ hutvā hiriyā ca padaṭṭhānaṃ, attasammāpaṇihitassa nibbidādīnaṃ sambhavato sīlādīhi sādhāraṇaṃ hutvā vipassanāya ca padaṭṭhānaṃ.

Tadaṅgādivasena akusalapariccāgo nibbidāñāṇādīhi sādhāraṇaṃ hutvā kusalavīmaṃsāya paṭisaṅkhānupassanāya paññāya ca ariyamaggasamādhindriyassa ca padaṭṭhānaṃ. Dhammasvākkhātatā svākkhātadhammassavanānusārena pavattakusalamūlakā lokiyalokuttarasampatti kusalamūlaropanā nāma, tāya ca tathāvidhakusalamūlakāya phalasamāpattiyā ca padaṭṭhānaṃ. Saṅghasuppaṭipannatā saṅghasuṭṭhutāya saṅghassa upaṭṭhākānaṃ suṭṭhubhāvāya sappatissavāya vacanasampaṭicchanabhāvāya padaṭṭhānaṃ. Satthusampadā satthari ceva dhammādīsu ca guṇaajānanatāya appasannānañca pasādāya pasannānañca appamattakapasādānañca bhiyyobhāvāya vaḍḍhanāya padaṭṭhānaṃ. Appaṭihatapātimokkhatā saṅghamajjhe vā parisamajjhe vā dummaṅkūnaṃ dummukhānaṃ dussīlānaṃ puggalānaṃ niggahāya, pesalānaṃ pātimokkhasaṃvarādisīlasampannānaṃ puggalānaṃ phāsuvihārāya ca padaṭṭhānaṃ hoti. Honto pana yathānurūpehi aññehi kāraṇehi sādhāraṇaṃ hutvā hotīti veditabbo.

‘‘Vāsanābhāgiyasuttādīsu vuttadhammabhūmipadaṭṭhānānaṃ vibhattihārena vibhajitabbabhāvo amhehi kena jānitabbo saddahitabbo’’ti pucchitabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tassattho vuttanayānusārena veditabbo.

‘‘Ettāvatā ca vibhattihāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto vibhattihāro’’ti vuttaṃ. Yattha yattha sutte ye ye dhammādayo vuttā, tattha tattha sutte vuttesu tesu tesu dhammādīsu yathālābhavasena yo yo vibhattihāro yojito, so so vibhattihāro niddhāretvā yutto yojitoti attho daṭṭhabbo.

Iti vibhattihāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusāreneva gambhīrattho vitthārato vibhajitvā gahetabboti.

9. Parivattanahāravibhaṅgavibhāvanā

35. Yena yena saṃvaṇṇāvisesabhūtena vibhattihāravibhaṅgena sutte vuttā dhammādayo vibhattā, so saṃvaṇṇāvisesabhūto vibhaṅgo paripuṇṇo, ‘‘katamo parivattanahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo parivattano hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso parivattano hāro parivattanahāravibhaṅgo nāmāti pucchati. ‘‘Kusalākusale dhamme’’tiādiniddesassa idāni mayā vuccamāno ‘‘sammādiṭṭhissa purisapuggalassā’’tiādiko vitthārasaṃvaṇṇanāviseso parivattano hāro parivattanahāravibhaṅgo nāmāti attho gahetabbo.

‘‘Saṃvaṇṇiyamāne sutte niddiṭṭhassa katamassa bhāvitabbassa kusalassa katamo paṭipakkho, kathaṃ parivattetabbo’’ti pucchitabbattā imassa bhāvitabbassa kusalassa ayaṃ paṭipakkho, evaṃ pahātabbabhāvavasena parivattetabboti dassento ‘‘sammādiṭṭhissa purisapuggalassā’’tiādimāha. Aṭṭhakathāyaṃ pana –

‘‘Tattha yasmā saṃvaṇṇiyamāne sutte yathāniddiṭṭhānaṃ kusalākusaladhammānaṃ paṭipakkhabhūte akusalakusaladhamme pahātabbabhāvādivasena niddhāraṇaṃ paṭipakkhato parivattanaṃ, tasmā ‘sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavatī’tiādi āraddha’’nti (netti. aṭṭha. 35) –

Vuttaṃ. Pahāyakassa hi dhammassa pahātabbabhāvavasena niddhāraṇaṃ, pahātabbassa ca dhammassa pahāyakabhāvavasena niddhāraṇaṃ paṭipakkhato parivattanaṃ nāma hoti. Tattha sammādiṭṭhissāti sammā sundarā pasatthā diṭṭhi yassa puggalassāti sammādiṭṭhi. Puggalapadaṭṭhānā hi ayaṃ desanā. Tena vuttaṃ ‘‘purisapuggalassā’’ti. Sā pana sammādiṭṭhi kammakammaphalādisaddahanavasena vā aniccādivipassanāvasena vā maggasammādassanavasena vā pavattā niravasesāva gahitā. ‘‘Yāya bhāvitāya sammādiṭṭhiyā pahātabbā micchādiṭṭhi nijjiṇṇā bhavati, yadi kevalā micchādiṭṭhiyeva nijjiṇṇā bhavati, evaṃ sati tadavasesā akusalā dhammā ajiṇṇā

Bhaveyyu’’nti vattabbattā ‘‘ye cassa micchādiṭṭhipaccayā’’tiādi vuttaṃ. Micchādiṭṭhipaccayā aneke pāpakā akusalāyeva dhammā ca uppajjeyyuṃ uppajjanārahā bhaveyyuṃ, te ca akusalā dhammā assa sammādiṭṭhisampannassa purisapuggalassa nijjiṇṇā pahātabbārahā anuppajjanasabhāvā honti. Tenāha bhagavā – ‘‘upādānanirodhā bhavanirodho’’ti (udā. 2; mahāva. 1).

‘‘Yadi sammādiṭṭhissa purisapuggalassa micchādiṭṭhi, tappaccayā akusaladhammāyeva nijjiṇṇā bhavanti, evaṃ sati sammādiṭṭhipaccayā kusalā dhammā na sambhaveyyu’’nti vattabbattā ‘‘sammādiṭṭhipaccayā cā’’tiādi vuttaṃ. Assa sammādiṭṭhisampannassa purisapuggalassa uppajjanārahā sammādiṭṭhipaccayā aneke kusalā samathavipassanā vā bodhipakkhiyā vā dhammā sambhavanti, uppannā ca te dhammā assa sammādiṭṭhisampannassa purisapuggalassa santāne punappunaṃ pavattanavasena bhāvanāpāripūriṃ gacchanti.

Sammādiṭṭhiyā paṭipakkhānaṃ micchādiṭṭhiyā, tappaccayānaṃ akusalānaṃ dhammānaṃ parivattanabhāvo ācariyena vibhatto, amhehi ca ñāto, ‘‘sammāsaṅkappassa dhammassa paṭipakkho dhammo kathaṃ parivattetabbo’’ti vattabbattā ‘‘sammāsaṅkappassa purisapuggalassā’’tiādi vuttaṃ. Yojanattha ādayo vuttanayānusārena veditabbā. Sammā sundarā pasatthā vācā yassa puggalassāti sammāvāco, tassa sammāvācassa. ‘‘Purisapuggalassā’’tiādīnaṃ atthopi vuttanayena veditabbo. Ayaṃ pana visesatthosammā aviparītato vimuttiñāṇadassanaṃ yassa puggalassāti sammāvimuttiñāṇadassano, tassa sammāvimuttiñāṇadassanassa paccavekkhaṇañāṇadassanasampannassa purisapuggalassa ‘‘avimuttāva samānā vimuttā maya’’nti micchābhinivesavasena pavattaṃ micchāvimuttiñāṇadassanaṃ nijjiṇṇaṃ vigataṃ bhavati. ‘‘Ye cassā’’tiādīnaṃ anusandhyādiko vuttanayānusārena veditabbo.

36. ‘‘Sammādiṭṭhissātiādinā sammādiṭṭhiādīnaṃ kusalānaṃ paṭipakkhā micchādiṭṭhādikāyeva akusalā pahātabbabhāvena parivattetabbā’’ti pucchitabbattā pāṇātipātāveramaṇiādīnaṃ kusalānaṃ paṭipakkhā pāṇātipātādikāpi akusalā pahātabbabhāvena parivattetabbāti dassetuṃ ‘‘yassa vā pāṇātipātā paṭiviratassā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘evaṃ sammādiṭṭhiādimukhena micchādiṭṭhiādiṃ dassetvā puna pāṇātipātaadinnādānakāmesumicchācārādito veramaṇiyādīhi pāṇātipātādīnaṃ parivattanaṃ dassetuṃ ‘yassā’tiādi āraddha’’nti (netti. aṭṭha. 36) vuttaṃ. Tadaṅgādivasenapahīno hoti. Kālavādissāti vaditabbakāle vaditabbaṃ vadati sīlenāti kālavādī, tassa.

‘‘Yathāvuttappakāreneva parivattetabbā’’ti pucchitabbattā aññena pakārenapi parivattetabbāti dassetuṃ ‘‘ye ca kho kecī’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘ye ca kho kecītiādinā sammādiṭṭhiādimukheneva micchādiṭṭhiādīhi eva parivattanaṃ pakārantarena dassetī’’ti (netti. aṭṭha. 36) vuttaṃ. Tattha keci micchādiṭṭhikamicchāsaṅkappādikāyeva puggalā paresaṃ ariyānaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ garahanti. Sandiṭṭhikā sandiṭṭhe niyuttā, sahadhammikā saha dhammena kāraṇena ye vattanti sahadhammikā. Gārayhā garahitabbākāre yuttā . Vādā ca anuvādā ca vādānuvādā, te bhavanto sammādiṭṭhiñca dhammaṃ garahanti. Tena garahaṇena. Pujjā pūjitabbā ca na bhavanti, pāsaṃsā pasaṃsitabbā ca na bhavanti. Evantiādīsu sammāsaṅkappaṃ vā sammāvācādikaṃ vā visuṃ visuṃ sammāsaṅkappañca te bhavanto dhammaṃ garahanti. Tena hi ye micchāsaṅkappikā, te bhavanto na pujjā ca pāsaṃsā ca…pe… sammāvimuttiñca te bhavanto dhammaṃ garahanti. Tena hi ye micchādiṭṭhivācikā, te bhavanto na pujjā ca pāsaṃsā ca. Sammāvimuttiñāṇadassanañca te bhavanto dhammaṃ garahanti. Tena hi ye micchāvimuttikā, te bhavanto na pujjā ca pāsaṃsā ca. Sammāvimuttiñāṇadassanañca te bhavanto dhammaṃ garahanti. Tena hi ye micchāvimuttiñāṇadassanikā, te bhavanto na pujjā ca pāsaṃsā cāti yojanā kātabbā. ‘‘Micchāvimuttiñāṇadassanā’’tipi pāṭho atthi.

‘‘Ariyamaggasammādiṭṭhādīnaṃ garahavaseneva micchādiṭṭhādayo ca parivattetabbā, nāvasesānaṃ pasaṃsāvasenā’’ti vattabbattā kāmādīnaṃ pasaṃsāvasenapi kāmānaṃ paṭipakkhā veramaṇiyādayopi parivattetabbāti dassetuṃ ‘‘ye ca kho keci evamāhaṃsū’’tiādi vuttaṃ. Tattha bhuñjitabbā kāmā, paribhuñjitabbā kāmā, āsevitabbā kāmā, nisevitabbā kāmāti ettha kāmīyanteti kāmāti kammasādhanavasena vatthukāmā gahitā, nātipaṇītā kāmā bhuñjitabbā, atipaṇītā kāmā pari samantato bhuñjitabbā. Atipaṇītatarā kāmā ā bhuso sevitabbā, niyatā sevitabbā. Bhāvayitabbā kāmā, bahulīkātabbā kāmāti ettha pana kāmentīti kāmāti kattusādhanavasena kilesakāmā gahitā, punappunaṃ uppādanavasena bhāvayitabbā vaḍḍhāpetabbā pavattetabbā kilesakāmā, bahūnaṃ punappunaṃ uppādanavasena kātabbā vaḍḍhāpetabbā kilesakāmāti ye ca kāmavasikā puthujjanā keci evamāhaṃsu tesaṃ kāmavasikānaṃ puthujjanānaṃ kesañci tādisehi kāmehi veramaṇī kusalacetanā paṭipakkhavasena adhammo asevitabbo nāma āpajjeyyāti adhippāyo gahetabbo.

Antadvayavasena parivattanaṃ dassetuṃ ‘‘ye vā pana kecī’’tiādi vuttaṃ. Attakilamathānuyogo dhammoti niyyānikoti ye vā pana pañcātapādipaṭipannakā tatthiyā evamāhaṃsu, tesaṃ pañcātapādipaṭipannakānaṃ niyyāniko dhammo majjhimāpaṭipadāsaṅkhāto vipassanāsahito ariyamaggo adhammo aniyyāniko abhāvetabbo nāma āpajjeyyāti. Sukhadukkhavasenapi parivattanaṃ dassetuṃ ‘‘ye ca kho’’tiādi vuttaṃ. ‘‘Pāpaṃ nijjarāpessāmā’’ti attahiṃsanādivasena paṭipannakānaṃ pavatto sarīratāpano dukkho dhammo niyyānikoti.

Ye ca tathāpaṭipannakā keci evamāhaṃsu, tesaṃ tathāpaṭipannakānaṃ anavajjapaccayaparibhogavasena pavatto sarīradukkhūpasamo sukho dhammo adhammo appavattetabbo āpajjeyyāti.

Antadvayādivasena parivattanaṃ ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ asubhasaññādivasena parivattetabbo’’ti pucchitabbattā evaṃ asubhasaññādivasena subhasaññādikā parivattetabbāti dassetuṃ ‘‘yathā vā panā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘idāni asubhasaññādimukhena subhasaññādiparivattanaṃ dassetuṃ ‘yathā vā panā’tiādi vutta’’nti (netti. aṭṭha. 36) vuttaṃ. Sabbasaṅkhāresūti tebhūmakasaṅkhāresu. Āraddhavipassakassa hi tebhūmakā dhammā kilesāsucipaggharaṇakattā asubhato upaṭṭhahanti.

‘‘Yadi sarūpatoyeva imesaṃ ime paṭipakkhāti aparivattetabbā siyuṃ, evaṃ sati niravasesā ca paṭipakkhā na sakkā parivattetuṃ, kathaṃ sakkā parivattetu’’nti vattabbattā parivattanalakkhaṇaṃ dassento ‘‘yaṃ yaṃ vā panā’’tiādimāha. Tattha kusalaṃ vā akusalaṃ vā yaṃ yaṃ dhammaṃ parivattetukāmo ācariyo cittena rocayati diṭṭhiyā upagacchati, kusalassa vā akusalassa vā tassa tassa rucikassa upagatassa dhammassa yo paṭipakkho, so paṭipakkhadhammo asaddhammo assa dhammassa aniṭṭhato paccanīkato ajjhāpanno pariññāto. Iṭṭhaṃ vā aniṭṭhaṃ vā yaṃ yaṃ dhammaṃ parivattetukāmo ācariyo cittena rocayati diṭṭhiyā upagacchati, iṭṭhassa vā aniṭṭhassa vā tassa tassa rucikassa dhammassa yo paṭipakkho, so paṭipakkhadhammo assa dhammassa aniṭṭhato paccanīkadhammato ajjhāpanno pariññāto bhavatīti parivattetukāmena icchitabbadhammānurūpapaṭipakkhavasena parivattanaṃ kātabbanti parivattane paṭipakkhalakkhaṇaṃ vuttaṃ. Tena aṭṭhakathāyaṃ vuttaṃ – ‘‘paṭipakkhassa lakkhaṇaṃ vibhāvetī’’ti.

‘‘Evaṃ vuttappakāraṃ parivattanaṃ amhehi kathaṃ saddahitabba’’nti vattabbatā ‘‘tenāhā’’tiādi vuttaṃ.

‘‘Ettāvatā parivatto hāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto parivattano hāro’’ti vuttaṃ. Yasmiṃ sutte kusalākusale niddiṭṭhe paṭipakkhavasena nīharitvā yathāsambhavaṃ yo yo parivattano hāro niyutto, tasmiṃ sutte niddiṭṭhe paṭipakkhavasena nīharitvā so so parivattano hāro niyutto niddhāretvā yutto yojitoti attho gahetabboti.

Iti parivattanahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

10. Vevacanahāravibhaṅgavibhāvanā

37. Yena yena saṃvaṇṇanāvisesabhūtena pavattanahāravibhaṅgena parivattetabbā suttatthā vibhattā, so saṃvaṇṇanāvisesabhūto parivattanahāravibhaṅgo paripuṇṇo, ‘‘katamo vevacanahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo vevacano hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso vevacano hāro vevacanahāravibhaṅgo nāmāti pucchati. ‘‘Vevacanāni bahūnī’’tiādiniddesassa idāni mayā vuccamāno ‘‘ekaṃ bhagavā dhamma’’ntiādiko vitthārasaṃvaṇṇanāviseso vevacano hāro vevacanahāravibhaṅgo nāmāti attho gahetabbo. ‘‘Yāni vevacanāni niddhāritāni, katamāni tāni vevacanānī’’ti pucchitabbattā ‘‘yathā eka’’ntiādi vuttaṃ. Ekaṃ viññātabbaṃ dhammaṃ sabhāvadhammaṃ paññāpetabbaṃ vā dhammaṃ aññamaññehi yathā yehi pakārehi ceva vevacanehi ca bhagavā niddisati, tathāpakārāni vevacanāni viññātabbānīti attho. ‘‘Tāni vevacanāni kinti bhagavā āhā’’ti vattabbattā ‘‘yathāha bhagavā’’tiādi vuttaṃ. Yathā yaṃyaṃpakārāni vevacanāni –

‘‘Āsā ca pihā ca abhinandanā ca, anekadhātūsu sarā patiṭṭhitā;

Aññāṇamūlappabhavā pajappitā, sabbā mayā byantikatā samūlikā’’ti. –

Bhagavā āha, taṃtaṃpakārāni vevacanāni viññātabbānīti attho.

Ekasseva dhammassa anekehi pariyāyabhūtehi vevacanehi niddisane phalaṃ aṭṭhakathāyaṃ (netti. aṭṭha. 37) bahudhā vuttaṃ, tasmā amhehi na dassitaṃ. ‘‘Katamā āsā, katamā pihādī’’ti pucchitabbattā ‘‘āsā nāma vuccatī’’tiādi vuttaṃ. Yā bhavissassa atthassa āsīsanā avassaṃ āgamissatīti yā āsā assa āsīsantassa puggalassa uppajjati, tassa āsīsanā ‘‘āsā nāmā’’ti vuccati. Vattamānassa yā patthanā assa patthayantassa uppajjati, seyyataraṃ vā aññaṃ disvā ‘‘ediso ahaṃ bhaveyya’’nti yā pihā assa pihayantassa uppajjati, sā patthanā ‘‘pihā nāmā’’ti vuccati. Anāgatatthaṃ ārabbha pavattā taṇhā ‘‘āsā’’ti vuccati, anāgatapaccuppannatthaṃ ārabbha pavattā taṇhā ‘‘pihā’’ti vuccati, tathāpi taṇhābhāvena ekattā eko dhammova atthassa icchitassa nipphatti atthanipphatti, paṭipāleti etāya taṇhāyāti paṭipālanā, atthanipphattiyā paṭipālanāti atthanipphattipaṭipālanā. Yā taṇhā assa pālayantassa puggalassa uppajjati, sā taṇhā ‘‘abhinandanā’’ti vuccati.

‘‘Yā atthanipphatti taṇhāya paṭipāletabbā, katamā sā atthanipphattī’’ti pucchitabbattā taṃ atthanipphattiṃ sattato vā saṅkhārato vā vibhajitvā dassento ‘‘piyaṃ vā ñātiṃ, piyaṃ vā dhamma’’ntiādimāha. Tattha ‘‘ñāti’’nti iminā mittabandhavādayopi gahitā. Dhammaṃ pana piyarūpārammaṇādikaṃ chabbidhampi yāya taṇhāya taṇhiko abhinandati, sā taṇhā ‘‘abhinandanā nāmā’’ti vuccati. Paṭikkūlaṃ ñātiṃ vā dhammaṃ vā vipallāsavasena appaṭikkūlaṃ ñātiṃ vā dhammaṃ vā sabhāvavasena appaṭikkūlato yāya taṇhāya taṇhiko abhinandati , sā taṇhā vā ‘‘abhinandanā nāmā’’ti vuccatīti yojetvā attho gahetabbo.

‘‘Yāsu anekāsu dhātūsu vuttappakārā taṇhā ‘sarā’ti bhagavatā vuttā, katamā tā dhātuyo’’ti pucchitabbattā tā dhātuyo sarūpato dassetuṃ ‘‘cakkhudhātū’’tiādi vuttaṃ.

‘‘Tāsu dhātūsu katamāya dhātuyā katamā sarā patiṭṭhitā pavattā’’ti pucchitabbattā imāya dhātuyā ayaṃ sarā patiṭṭhitā pavattāti niyametvā dassetuṃ ‘‘sarāti keci rūpādhimuttā’’tiādi vuttaṃ. Tattha kecīti sarāsaṅkhātāya rūpataṇhāya taṇhikā puggalā. Rūpādhimuttāti rūpadhātusaṅkhāte ārammaṇe adhimuttā ajjhositā. Iminā padena rūpataṇhāsaṅkhātā sarā rūpadhātuyā patiṭṭhitā pavattāti gahitā, ‘‘keci saddādhimuttā’’tiādīhipi saddataṇhāsaṅkhātādayo sarā saddadhātuyādīsu patiṭṭhitā pavattā sarāva gahitā. Keci dhammādhimuttāti ettha dhammaggahaṇena cakkhudhātusotadhātughānadhātujivhādhātukāyadhātusattaviññāṇadhātudhammadhātuyo gahitā, tasmā aṭṭhārasa dhātuyo patiṭṭhānabhāvena gahitāpi chabbidhāva gahitāti daṭṭhabbā. ‘‘Rūpādhimuttādīsu kittakāni padāni taṇhāpakkhe taṇhāya vevacanā’’ti pucchitabbattā etādisāni ettakāni padāni taṇhāpakkhe taṇhāvevacanānīti niyametvā dassetuṃ ‘‘tattha yāni cha gehasitānī’’tiādi vuttaṃ. Tatthāti tesu chasu rūpādīsu. Cha gehasitāni domanassānīti chasu rūpādīsu pavattaṃ taṇhāpemaṃ nissāya pavattāni cha domanassāni. Esa nayo sesesupi. ‘‘Cha upekkhā gehasitāpi bhagavatā vuttā, kasmā na gahitā’’ti vattabbattā ‘‘yā cha upekkhā gehasitā, ayaṃ diṭṭhipakkho’’ti vuttaṃ, diṭṭhipakkhattā na gahitāti attho.

38. ‘‘Kathaṃ vuttappakārā taṇhā eva gahitā’’ti vattabbattā ‘‘sāyeva patthanākārenā’’tiādi vuttaṃ. vuttappakārā eva taṇhā patthanākārena pavattanato āsādipariyāyena vuttā, rūpādiārammaṇadhammesu nandanato ‘‘dhammanandī’’ti pariyāyena vuttā, rūpādiārammaṇadhammesu gilitvā pariniṭṭhapeti viya ajjhosāya tiṭṭhanato ‘‘dhammajjhosāna’’nti pariyāyena vuttā, tasmā taṇhāya vevacanāni honti.

Taṇhāya vevacanāni ācariyena niddiṭṭhāni, amhehi ca ñātāni, ‘‘katamāni cittassa vevacanānī’’ti pucchitabbattā ‘‘cittaṃ mano’’tiādi vuttaṃ. ‘‘Ārammaṇaṃ cintetīti cittaṃ. Manati jānātīti mano. Vijānātīti viññāṇa’’ntiādinā attho pakaraṇesu (dha. sa. aṭṭha. 5) vuttova, tasmā amhehi na vitthārito. Vevacanāniyeva imāni imassa vevacanānīti ettakāniyeva kathayissāma. ‘‘Paññindriyaṃ paññābala’’ntiādīni paññāvevacanāni.

‘‘Arahaṃ sammāsambuddho’’tiādīni buddhassa vevacanāni. ‘‘Tāni kattha desitānī’’ti pucchitabbattā ‘‘yathā ca buddhānussatiyaṃ vutta’’ntiādi vuttaṃ. Buddhānussatidesanāyaṃ yathā ca yaṃyaṃpakāraṃ vevacanaṃ bhagavatā ‘‘itipi so bhagavā arahaṃ…pe… bhagavato’’ti vuttaṃ, etaṃpakāraṃ vevacanaṃ buddhānussatiyā vevacanaṃ buddhassa vevacananti daṭṭhabbaṃ. ‘‘Yathā ca dhammānussatiyaṃ vutta’’ntiādīsupi evameva yojanā kātabbā.

‘‘Tenāhā’’tiādyānusandhyādiattho ceva ‘‘niyutto vevacano hāro’’tiānusandhyādiattho ca vuttanayānusārena veditabbo.

Iti vevacanahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

11. Paññattihāravibhaṅgavibhāvanā

39. Yena yena saṃvaṇṇanāvisesabhūtena vibhaṅgena vevacanāni vibhattāni, so saṃvaṇṇanāvisesabhūto vibhaṅgo paripuṇṇo, ‘‘katamo paññattihāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo paññattihāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso paññattihāro paññattihāravibhaṅgo nāmāti pucchati. ‘‘Ekaṃ bhagavā dhammaṃ paññattīhi vividhāhi desetī’’tiādiniddesassa idāni mayā vuccamāno ‘‘yā pakatikathāya desanā’’tiādiko vitthārasaṃvaṇṇanāviseso paññattihāro paññattihāravibhaṅgo nāmāti gahetabbo.

‘‘Yāhi vividhāhi paññattīhi ekaṃ dhammaṃ bhagavā deseti, katamā tā vividhā paññattiyo’’ti pucchitabbattā ‘‘yā pakatikathāyā’’tiādi vuttaṃ. Tattha pakatikathāyāti assādādipadatthavisesaṃ aniddhāretvā atthasabhāvena pavattāya kathāya sādhukaṃ manasikāradhammakathāya yā desanā yathādhippetamatthaṃ veneyyasantāne nikkhipati patiṭṭhapeti pakārena ñāpeti, tasmā nikkhepapaññatti, tāya paññattiyā dhammaṃ desetīti attho. ‘‘Yā paññatti ‘pakatikathāya desanā’ti vuttā, katamā sā’’ti pucchitabbattā tathā pucchitvā vitthārato dassetuṃ ‘‘kā ca pakatikathāya desanā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –‘‘iti ‘pakatikathāya desanā’ti saṅkhepena vuttamatthaṃ vitthārena vibhajituṃ ‘kā ca pakatikathāya desanā’ti pucchitvā ‘cattāri saccānī’tiādimāhā’’ti (netti. aṭṭha. 39) vuttaṃ. Tattha desanādesetabbassa bhedabhāvepi abhedopacārena ‘‘desanā cattāri saccānī’’ti vuttaṃ, catunnaṃ saccānaṃ paññatti desanā nāmāti attho.

‘‘Kathaṃ taṃ saccapaññattiṃ bhagavā āhā’’ti pucchitabbattā ‘‘yathā bhagavā āhā’’ti vuttaṃ. Yathā yena pakārena bhagavā yaṃ yaṃ paññattiṃ āha, tathā tena pakārena sā paññatti jānitabbā. ‘‘Idaṃ dukkha’’nti yaṃ paññattiṃ bhagavā āha, ayaṃ ‘‘idaṃ dukkha’’nti paññatti pañcannaṃ khandhānaṃ nikkhepapaññatti, channaṃ dhātūnaṃ nikkhepapaññatti, aṭṭhārasannaṃ dhātūnaṃ nikkhepapaññatti, dvādasannaṃ āyatanānaṃ nikkhepapaññatti, dasannaṃ indriyānaṃ nikkhepapaññattīti yojanā kātabbā. Khandhadhātuāyatanindriyāni ca lokiyāneva. Pīḷanasaṅkhatasantāpavipariṇāmatthatāsāmaññena ekattaṃ upanetvā ‘‘idaṃ dukkha’’nti vuttā. Dasannaṃ indriyānanti cakkhusotaghānajivhākāyaitthipurisajīvitamanavedanindriyānaṃ dasannaṃ. Anubhavanalakkhaṇena ekalakkhaṇattā vedanindriyaṃ ekanti gahitaṃ, saddhindriyādīni pana maggapariyāpannattā na gahitāni.

Kabaḷīkāreti ṭhānūpacārena voharite ojāsaṅkhāte āhāre, rāgo ariyamaggena appahātabbattā anusayavasena, āsāvasena vā patthanāvasena vā atthi nandī. Atthi taṇhāti etthāpi eseva nayo. Patiṭṭhitaṃ viruḷhanti paṭisandhiākaḍḍhanasamatthatāpattiyā patiṭṭhitattā patiṭṭhitañceva viruḷhañcāti gahetabbaṃ. Saṅkhārānanti punabbhavanibbattakassa bhavassa abhinibbattihetukānaṃ saṅkhārānaṃ. Jātijarāmaraṇanti abhinibbattanalakkhaṇā jāti, na uppādova, paripākalakkhaṇā jarā, na ṭhitiyeva, bhedanalakkhaṇaṃ maraṇaṃ, na bhaṅgameva. Tena vuttaṃ ‘‘sasokaṃ sadaraṃ saupāyāsa’’nti.

‘‘Phasse ce, bhikkhave, āhāre…pe… manosañcetanāya ce, bhikkhave, āhāre…pe… viññāṇe ce, bhikkhave, āhāre atthi rāgo…pe… vadāmī’’ti ayaṃ paññatti dukkhassa ca samudayassa ca pabhavassa paññāpanato pabhavapaññatti nāma.

Vaṭṭavasena paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ vivaṭṭavasena paññattibhedo vibhatto’’ti vattabbattā ‘‘kabaḷīkāre ce, bhikkhave, āhāre natthi rāgo’’tiādi vuttaṃ. ‘‘Kabaḷīkāre…pe… anupāyāsanti vadāmī’’ti ayaṃ paññatti dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, samudayassa pahānassa ca paññāpanato pahānapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, nirodhassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma.

40. Vivaṭṭavasena paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ sammasanavasena paññattibhedo vibhatto’’ti vattabbattā ‘‘samādhiṃ, bhikkhave, bhāvethā’’tiādi vuttaṃ. ‘‘Samādhiṃ, bhikkhave, bhāvetha…pe… yathābhūtaṃ pajānātī’’ti ayaṃ paññatti maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, samudayassa pahānassa ca paññāpanato pahānapaññatti nāma, nirodhassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma.

Sammasanavasena paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ upādānakkhandhavasena paññattibhedo vibhatto’’ti vattabbattā ‘‘rūpaṃ, rādha, vikirathā’’tiādi vuttaṃ. ‘‘Rūpaṃ, rādha, vikiratha…pe… nibbāna’’nti ayaṃ paññatti taṇhāsaṅkhātassa rodhassa nirodhassa ca paññāpanato nirodhapaññatti nāma, assādassa nibbidāya ca paññāpanato nibbidāpaññatti nāma, dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, samudayassa pahānassa ca paññāpanato pahānapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, nirodhassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma.

‘‘Rūpavedanāsaññāsaṅkhāraviññāṇāni vikiranto viddhaṃsento vikīḷaniyaṃ karonto paññāya taṇhākkhayāya paṭipajjanto kiṃ pajānātī’’ti pucchitabbattā ‘‘so ‘idaṃ dukkha’nti yathābhūtaṃ pajānātī’’tiādi vuttaṃ. ‘‘So ‘idaṃ dukkha’nti yathābhūtaṃ pajānātīti…pe… nirodhagāminipaṭipadāti yathābhūtaṃ pajānātī’’ti ayaṃ paññatti saccānaṃ paṭivedhassa paññāpanato paṭivedhapaññatti nāma, dassanabhūmiyā nikkhepassa ca paññāpanato nikkhepapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, sotāpattiphalassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma. ‘‘So ‘ime āsavā’ti yathābhūtaṃ pajānāti…pe… ‘āsavā asesaṃ nirujjhantī’ti yathābhūtaṃ pajānātī’’ti ayaṃ paññatti khayeñāṇassa uppādassa ca paññāpanato uppādapaññatti nāma, anuppādeñāṇassa okāsassa ca paññāpanato okāsapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, samudayassa pahānassa ca paññāpanato pahānapaññatti nāma, vīriyindriyassa ārambhassa ca paññāpanato ārambhapaññatti nāma, āsāṭikānaṃ āhaṭanāya ca paññāpanato āhaṭanāpaññatti nāma, bhāvanābhūmiyā nikkhepassa ca paññāpanato nikkhepapaññatti nāma, pāpakānaṃ akusalānaṃ dhammānaṃ abhinighātassa ca paññāpanato abhinighātapaññatti nāma.

41. Vaṭṭavasena vā vivaṭṭavasena vā dhammasammasanavasena vā upādānakkhandhavasena vā pajānanavasena vā saccesu nānāvidho paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ teparivaṭṭavasena saccesu paññattibhedo vibhatto’’ti vattabbattā teparivaṭṭavasena saccesu paññattibhedaṃ dassetuṃ ‘‘idaṃ dukkhanti me, bhikkhave’’tiādi āraddhaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ vaṭṭavivaṭṭamukhena sammasanaupādānakkhandhamukheneva saccesu paññattivibhāgaṃ dassetvā idāni teparivaṭṭavasena dassetuṃ ‘idaṃ dukkhanti me bhikkhave’tiādi āraddha’’nti (netti. aṭṭha. 41) vuttaṃ. Tattha pubbe parijānanato paṭṭhāya. Ananussutesūti parijānanavasena ananussutesu catūsu saccadhammesu. Cakkhunti paṭhamaṃ nibbānadassanaṭṭhena cakkhu nāma. Yathāsabhāvato kiccaparijānanaṭṭhena sacchikiriyaparijānanaṭṭhena ñāṇaṃ nāma. Yathāsabhāvato kiccaparijānanādīnaṃ paṭivijjhitvā pajānanaṭṭhena paññā nāma. Tathā viditakaraṇaṭṭhena vijjā nāma. Ālokobhāsakaraṇaṭṭhena āloko nāma. Idaṃ cakkhādikaṃ sabbaṃ paññāvevacanameva. ‘‘Idaṃ dukkhanti me bhikkhave…pe… udapādī’’ti ayaṃ paññatti saccānaṃ desanāya paññāpanato desanāpaññatti nāma, sutamayiyā paññāya nikkhepassa ca paññāpanato nikkhepapaññatti nāma, anaññātaññassāmītindriyassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma, dhammacakkassa pavattanāya ca paññāpanato pavattanāpaññatti nāma.

‘‘Taṃ kho panidaṃ dukkhaṃ pariññeyyaṃ…pe… udapādī’’ti ayaṃ paññatti maggassa bhāvanāya paññāpanato bhāvanāpaññatti nāma, cintāmayiyā paññāya nikkhepassa ca paññāpanato nikkhepapaññatti nāma, aññindriyassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma.

‘‘Taṃ kho panidaṃ dukkhaṃ pariññātaṃ…pe… udapādī’’ti ayaṃ paññatti maggassa bhāvanāya paññāpanato bhāvanāpaññatti nāma, bhāvanāmayiyā paññāya nikkhepassa ca paññāpanato nikkhepapaññatti nāma, aññātāvino indriyassa sacchikiriyāya ca paññāpanato sacchikiriyāpaññatti nāma, dhammacakkassa pavattanāya ca paññāpanato pavattanāpaññatti nāma.

Teparivaṭṭavasena saccesu nānāvidho paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ kusalākusalādivasena desitadhammassa paññattibhedo vibhatto’’ti vattabbattā ‘‘tulamatulañca sambhava’’ntiādi vuttaṃ. Atha vā dhammacakkasutte paññattibhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘tulamatulañcātiādigāthāya kathaṃ paññattibhedo vibhatto’’ti vattabbattā ‘‘tulamatulañcā’’tiādi vuttaṃ. Tulīyati paricchijjīyatīti tulaṃ, kāmāvacarakammaṃ, natthi tulaṃ sadisaṃ aññaṃ lokiyakammaṃ assa mahaggatakammassāti atulaṃ, rūpārūpāvacarakammaṃ. Punabbhavaṃ sambhavati etena saṅkhārenāti sambhavo, taṃ sambhavaṃ. Punabbhavaṃ saṅkharotīti bhavasaṅkhāro. Ajjhatte vipassanāvasena ramatīti ajjhattarato. Samathavasena samādhiyatīti samāhito. Attani sambhavatīti attasambhavo, taṃ attasambhavaṃ. Muni sambuddho sambhavaṃ bhavasaṅkhāraṃ tulañca atulañca avassaji, ajjhattarato samāhito kavacaṃ abhindi iva, evaṃ attasambhavaṃ abhindi padālayīti yojanā kātabbā. Atha vā muni sambuddho ‘‘pañcakkhandhā aniccā dukkhā anattā vipariṇāmadhammā, nibbānaṃ pana niccaṃ sukhaṃ asaṅkhataṃ avipariṇāmadhamma’’nti tulaṃ tulayanto atulaṃ nibbānaṃ disvā sambhavaṃ bhavasaṅkhāraṃ ariyamaggena avassaji. Kathaṃ avassaji? So hi muni vipassanāvasena ajjhattarato ca hutvā, samathavasena upacārappanāsu samāhito ca hutvā kavacaṃ abhindi iva, evaṃ attasambhavaṃ attani sañjātaṃ kilesaṃ abhindi padālayi, kilesābhāvena kammañca jahīti gāthāttho gahetabbo.

‘‘Tulamatulañca sambhava’’nti paññatti sabbadhammānaṃ abhiññāya paññāpanato abhiññāpaññatti nāma, dhammapaṭisambhidāya nikkhepassa ca paññāpanato nikkhepapaññatti nāma, ‘‘bhavasaṅkhāramavassaji munī’’ti paññatti samudayassa pariccāgassa ca paññāpanato pariccāgapaññatti nāma, dukkhassa pariññāya ca paññāpanato pariññāpaññatti nāma, ‘‘ajjhattarato samāhito’’ti paññatti kāyagatāya satiyā bhāvanāya ca paññāpanato bhāvanāpaññatti nāma, cittekaggatāya ṭhitiyā ca paññāpanato ṭhitipaññatti nāma, ‘‘abhindi kavacamivattasambhava’’nti paññatti cittassa abhinibbidāya ca paññāpanato abhinibbidāpaññatti nāma, sabbaññutāya upādānassa ca paññāpanato upādānapaññatti nāma, avijjāṇḍakosānaṃ padālanāya ca paññāpanato padālapaññatti nāma, ‘‘yathāvutto paññattippabhedo kena saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tathāvuttassa paññattippabhedassa sambhavato bhagavā yaṃ ‘‘tulamatula’’ntiādigāthamāha, tathāsambhavato yathāvuttāya gāthāya yathāvutto paññattippabhedo saddahitabboti.

‘‘Tulamatulañcā’’tiādigāthāyaṃ paññattippabhedo ācariyena vibhatto, amhehi ca ñāto.

‘Yo dukkhamaddakkhi yatonidānaṃ, kāmesu so jantu kathaṃ nameyya;

Kāmā hi loke saṅgoti ñatvā, tesaṃ satīmā vinayāya sikkhe’ti. –

Gāthāyaṃ pana kathaṃ paññattibhedo vibhatto’’ti vattabbattā ‘‘yo dukkhamaddakkhī’’tiādi vuttaṃ. Yo āraddhavipassako jantu yatonidānaṃ sabbaṃ tebhūmakaṃ hetuphalaṃ dukkhaṃ addakkhi, so āraddhavipassako jantu kāmesu kathaṃ nameyya nametuṃ nārahati. Kāmā loke ‘‘saṅgo’’ti hi yasmā passitabbā, tasmā nametuṃ nārahati, iti etaṃ dukkhabhāvaṃ dukkhahetubhāvaṃ ñatvā tesaṃ kāmānaṃ vinayāya vūpasamāya satimā kāyagatāsatisampanno tīṇi sikkhāni sikkhe sikkheyyāti gāthāttho saṅkhepena viññātabbo. Aṭṭhakathāyaṃ (netti. aṭṭha. 41) pana vitthārena saṃvaṇṇito.

‘‘Yo dukkha’’nti paññatti dukkhassa vevacanassa ca pariññāya ca paññāpanato vevacanapaññatti, pariññāpaññatti ca hoti. ‘‘Yatonidāna’’nti paññatti samudayassa pabhavassa ca pahānassa ca paññāpanato pabhavapaññatti ceva pahānapaññatti ca hoti. ‘‘Addakkhī’’ti paññatti ñāṇacakkhussa vevacanassa ca paṭivedhassa ca paññāpanato vevacanapaññatti ceva paṭivedhapaññatti ca hoti. ‘‘Kāmesu so jantu kathaṃ nameyyā’’ti paññatti kāmataṇhāya vevacanassa ca anabhinivisassa ca paññāpanato vevacanapaññatti ceva anabhinivesapaññatti ca hoti. ‘‘Kāmā hi loke saṅgoti ñatvā’’ti paññatti kāmānaṃ paccatthikato dassanassa ca paññāpanato dassanapaññatti nāma. Kāmā hi anatthajānanato paccatthikasadisā.

‘‘Kīdisā hutvā anatthajanakā’’ti pucchitabbattā ‘‘kāmā hī’’tiādi vuttaṃ. Kāmā rāgaggiādīhi antodayhanato aṅgārakāsūpamā ca, pūtibhāvāpajjanato maṃsapesūpamā ca, bahi aññena dayhanato pāvakakappā jalitaggikkhandhūpamā ca, patiṭṭhānābhāvato papātūpamā ca, visasadisehi dosādīhi parahiṃsanato uragopamā ca. ‘‘Tesaṃ satīmā’’ti paññatti pahānāya apacayassa ca paññāpanato apacayapaññatti nāma, kāyagatāya satiyā nikkhepassa ca paññāpanato nikkhepapaññatti nāma, maggassa bhāvanāya ca paññāpanato bhāvanāpaññatti nāma. ‘‘Vinayāya sikkhe’’ti paññattirāgavinayassa dosavinayassa mohavinayassa paṭivedhassa ca paññāpanato paṭivedhapaññatti nāma. ‘‘Jantū’’ti paññatti yogissa vevacanassa ca paññāpanato vevacanapaññatti nāma.

‘‘Jantūti sāmaññasattavācako saddo kasmā yogivācakoti viññātabbo’’ti vattabbattā ‘‘yadā hī’’tiādi vuttaṃ. Yogī yadā yasmiṃ kāle kāmā saṅgoti pajānāti, tadā tasmiṃ kāle so yogī kāmānaṃ anuppādāya kusale dhamme kāyagatāsatiādīhi uppādayati, so kusale dhamme uppādento yogī anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya vāyamati kusalavīriyaṃ karoti, tasmā yogīvācako jantusaddoti viññātabbo. ‘‘Jantū’’ti ayaṃ paññatti appattassa kusalassa jhānadhammādikassa pattiyā vāyāmassa ca paññāpanato vāyāmapaññatti nāma, oramattikāya asantuṭṭhiyā nikkhepassa ca paññāpanato nikkhepapaññatti nāma. ‘‘So anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya vāyamatī’’ti ayaṃ paññatti vāyāmapaññatti, ‘‘hetuso uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā vāyamatīti paññatti katamā paññattī’’ti pucchitabbattā ‘‘tattha so uppannāna’’ntiādi vuttaṃ. Tattha tasmiṃ ‘‘anuppannāna’’ntiādimhi. ‘‘So uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā vāyamatī’’ti ayaṃ paññatti bhāvanāya appamādassa ca paññāpanato appamādapaññatti nāma, vīriyindriyassa nikkhepassa ca paññāpanato nikkhepapaññatti nāma, kusalānaṃ dhammānaṃ ārakkhassa ca paññāpanato ārakkhapaññatti nāma, adhicittasikkhāya ṭhitiyā ca paññāpanato ṭhitipaññatti nāma. ‘‘Kena yathāvuttappakāro paññattippabhedo saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ.

‘‘Yo dukkhamaddakkhi yatonidāna’’ntiādigāthāya paññattippabhedo ācariyena vibhatto, amhehi ca ñāto.

‘‘Mohasambandhano loko, bhabbarūpova dissati;

Upadhibandhano bālo, tamasā parivārito;

Assirī viya khāyati, passato natthi kiñcananti. –

Gāthāyaṃ pana kathaṃ paññattippabhedo vibhatto’’ti vattabbattā ‘‘mohasambandhano’’tiādi vuttaṃ. Tattha mohasambandhanoti mohahetukehi saṃyojanehi sambandho. Lokoti appahīnasaṃyojano sattaloko. Bhabbarūpovadissatīti abhabbopi attā bhabbarūpova bhabbajātiko viya bālānaṃ avipassakānaṃ dissati. Upadhibandhanoti kilesūpadhīhi bandhitabbo. Yu-paccayo hi kammatthe vihito. Upadhīsu vā kilesānaṃ bandhanaṃ yassa bālassāti upadhibandhano. Dve avaḍḍhiyo lāti gaṇhātīti bālo. Tamasā sammohena parivārito paṭicchādito paṇḍitānaṃ vipassakānaṃ assirī viya sirīvirahito viya khāyati upaṭṭhāti. Passato paññācakkhunā passantassa paṇḍitassa kiñcanaṃ natthīti saṅkhepattho daṭṭhabbo.

‘‘Mohasambandhano loko’’ti paññatti mohasīsena gahitānaṃ vipallāsānaṃ desanāya paññāpanato desanāpaññatti nāma. ‘‘Bhabbarūpova dissatī’’ti paññatti lokassa viparītassa viparītākārena upaṭṭhahantassa paññāpanato viparītapaññatti nāma. ‘‘Upadhibandhano bālo’’ti paññatti pāpakānaṃ icchāvacarānaṃ pabhavassa paññāpanato pabhavapaññatti nāma. ‘‘Upadhibandhano bālo’’ti paññatti pariyuṭṭhānānaṃ akusalānaṃ dhammānaṃ bandhanakiccassa paññāpanato kiccapaññatti nāma. ‘‘Upadhibandhano bālo’’ti paññatti kilesānaṃ bandhanabalamūhanabalānaṃ paññāpanato balapaññatti nāma. ‘‘Upadhibandhano bālo’’ti paññatti saṅkhārānaṃ viruhanāya paññāpanato viruhanāpaññatti nāma. ‘‘Tamasā parivārito’’ti paññatti avijjandhakārassa desanāya paññāpanato desanāpaññatti nāma, avijjandhakārassa vevacanassa ca paññāpanato vevacanapaññatti nāma. ‘‘Assirī viya khāyatī’’ti paññatti dibbacakkhussa dassanakiriyāya paññāpanato dassanapaññatti nāma. ‘‘Assirī viya khāyatī’’ti paññatti paññācakkhussa nikkhepassa paññāpanato nikkhepapaññatti nāma. ‘‘Passato natthi kiñcana’’nti paññatti sattānaṃ ariyānaṃ paṭivedhassa paññāpanato paṭivedhapaññatti nāma.

‘‘Katamaṃ kiñcana’’nti pucchitabbattā ‘‘rāgo kiñcana’’ntiādi vuttaṃ. ‘‘Yathāvutto paññattippabhedo kathaṃ amhehi saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Yathāvuttassa paññattippabhedassa sambhavato bhagavā yaṃ ‘‘mohasambandhano’’tiādimāha, tathāsambhavato tāya gāthāya yathāvutto paññattippabhedo gāthānusārena saddahitabbo.

‘‘Mohasambandhano loko’’tiādigāthāya paññattippabhedo ācariyena vibhatto, amhehi ca ñāto, ‘‘atthi, bhikkhave, ajāta’ntiādipāṭhassa paññattippabhedo kathaṃ vibhatto’’ti pucchitabbattā ‘‘atthi bhikkhave’’tiādipāḷimāha. ‘‘Sā pana pāḷi kimatthaṃ bhagavatā vuttā’’ti ce puccheyya? Paramatthato avijjamānattā nibbānaṃ natthi, tasmā ‘‘atthi nibbāna’’nti vacanaṃ sasavisāṇavacanaṃ viya anatthaṃ, vohāramattametanti vadantānaṃ micchāvādaṃ bhañjituṃ bhagavatā vuttāti daṭṭhabbā.

Kutocipi ajātattā abhūtattā ajātaṃ abhūtaṃ. Paccayehi akatattā akataṃ. Saṅkhatābhāvato asaṅkhataṃ nibbānaṃ atthi. Etaṃ ajātādikaṃ nibbānaṃ no ce abhavissa, evaṃ sati nissaraṇaṃ na paññāyetha, nibbānassa ca ariyamaggaphalānaṃ ārammaṇattā, maggaphalānañca kilesānaṃ samucchindanato paṭippassambhanato, samucchindanena ca tividhassa vaṭṭassa apavaṭṭanato ajātādikaṃ nibbānaṃ atthiyevāti daṭṭhabbaṃ.

‘‘Atthi, bhikkhave, ajātaṃ…pe… asaṅkhata’’nti ayaṃ paññatti nibbānassa desanāpaññatti ca nibbānassa vevacanapaññatti ca hoti. ‘‘Nayidha jātassa…pe… paññāyethā’’ti ayaṃ paññatti saṅkhatassa vevacanapaññatti ca saṅkhatassa upanayanapaññatti ca hoti. ‘‘Yasmā ca…pe… asaṅkhata’’nti ayaṃ paññatti nibbānassa vevacanapaññatti ca nibbānassa jotanāpaññatti ca hoti. ‘‘Yasmā jātassa…pe… paññāyatī’’ti ayaṃ paññatti nibbānassa vevacanapaññatti ca maggassa saṃsārato niyyānikapaññatti ca nissaraṇapaññatti ca hotīti paññattiviseso paṇḍitehi niddhāretvā gahetabbo.

‘‘Yathāvutto nibbānassa paññattippabhedo kena saddahitabbo’’ti vattabbattā ‘‘tenāha bhagavā’’tiādi vuttaṃ. ‘‘Tenāha āyasmā’’tiādyānusandhyādiattho ceva ‘‘niyutto paññattihāro’’ti anusandhyādiattho ca vuttanayānusārena veditabbo.

Iti paññattihāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

12. Otaraṇahāravibhaṅgavibhāvanā

42. Yena yena saṃvaṇṇanāvisesabhūtena paññattihāravibhaṅgena paññattiyo vibhattā, so saṃvaṇṇanāvisesabhūto vibhaṅgo paripuṇṇo, ‘‘katamo otaraṇo hāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo otaraṇo hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso otaraṇo hāro otaraṇahāravibhaṅgo nāmāti pucchati. ‘‘Yo ca paṭiccuppādo’’tiādiniddesassa idāni mayā vuccamāno ‘‘uddhaṃ adho sabbadhi vippamutto’’tiādiko vitthārasaṃvaṇṇanāviseso otaraṇo hāro otaraṇahāravibhaṅgo nāmāti gahetabbo.

Tattha pāṭhe ‘‘katame paṭiccasamuppādādayo niddhāretvā katamehi niddhāritehi dhammehi otaratī’’ti pucchitabbattā imasmiṃ pāṭhe ime paṭiccasamuppādādayo niddhāretvā imehi niddhāritehi dhammehi otaratīti dassetuṃ ‘‘uddhaṃ adho sabbadhi vippamutto’’tiādi vuttaṃ. Tattha uddhanti kāmadhātuto uddhaṃ uparibhāge pavattāya rūpadhātuarūpadhātuyā. Adhoti rūpadhātuto heṭṭhābhāge pavattāya kāmadhātuyā. Sabbadhīti sabbasmiṃ kāmarūpaarūpadhātumhi. Vippamuttoti paṭisandhivasena appavattanato vippamutto asekkho. Ayaṃ sekkho dassanamaggena sakkāyadiṭṭhiyā samugghātattā ‘‘ahaṃ asmī’’ti anānupassī viharati. Evaṃ sekkhāya vimuttiyā ceva asekkhāya vimuttiyā ca sekkho ceva asekkho ca atiṇṇapubbaṃ oghaṃ apunabbhavāya vimutto udatārīti gāthāttho gahetabbo.

Tasmiṃ gāthāpāṭhe ‘‘katame niddhāretvā katamehi otaratī’’ti pucchitabbattā ‘‘uddhanti rūpadhātū’’tiādi vuttaṃ. Uddhanti manussalokato uddhaṃ cātumahārājikādayopi gahitāti atthasambhavato taṃ nivattetuṃ ‘‘rūpadhātu arūpadhātū’’ti vuttaṃ. Adhoti manussabhavato adho cattāro apāyabhūmiyo ca gahitāti atthasambhavato taṃ nivattetuṃ ‘‘kāmadhātū’’ti vuttaṃ. Sabbadhīti catubhūmiketi atthasambhavato ‘‘tedhātuke’’ti vuttaṃ. Ayaṃ asekkhā vimuttīti vimuttassa asekkhassa yā virāgatā atthi, ayampi virāgatā asekkhaphalavimutti. ‘‘Uddhaṃ adho sabbadhi vippamutto’’ti pāṭhe vuttappakārā ayaṃ asekkhā vimutti niddhāritāti attho. Niddhāritāya asekkhāya vimuttiyā yāni saddhādipañcindriyāni niddhāritāni, tāniyeva asekkhāni pañcindriyāni bhavanti. Ayaṃ vuttappakārā otaraṇā indriyehi vimuttiyā otaraṇā nāma pavesanā nāma.

Tāniyeva asekkhāni pañcindriyāni vijjāya upakārakattā, paññāpadaṭṭhānattā vā vijjā bhavanti. Vijjuppādā tādisāya vijjāya uppādā uppādahetuto avijjānirodho avijjāya nirodho hoti…pe… dukkhakkhandhassa nirodho hoti, ayaṃ vuttappakārā otaraṇā paṭiccasamuppādehi otaraṇā nāma.

Tāniyeva asekkhāni pañcindriyāni tīhi khandhehi saṅgahitāni saddhāvīriyehi sīlasambhavato, satiyā ca paññānuvattakattā. Sesā vuttanayānusārena veditabbā.

‘‘Uddhaṃ adho sabbadhi vippamutto’’ti pāṭhe niddhāretvā otaraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘ayaṃ ahasmīti anānupassī’’ti pāṭhe ‘‘katame niddhāretvā katamehi otaraṇehi otaratī’’ti vattabbattā ‘‘ayaṃ ahasmīti anānupassīti ayaṃ sakkāyadiṭṭhiyā’’tiādi vuttaṃ. Yo ayaṃ sekkho ‘‘ahamasmī’’ti nānupassī, tassa sekkhassa sakkāyadiṭṭhiyā yo samugghāto atthi, yā samugghātasaṅkhātā samugghātavimutti sekkhā vimutti hoti, tassā sekkhāya vimuttiyā yāni saddhādipañcindriyāni niddhāritāni, tāniyeva sekkhāni pañcindriyāni bhavanti. Ayaṃ vuttappakārā otaraṇā indriyehi otaraṇā nāma. Sesā vuttanayānusārena veditabbā.

43. ‘‘Uddhaṃ adho’’tiādigāthāyaṃ otaraṇā ācariyena vibhattā, amhehi ca ñātā, ‘‘nissitassa calita’’ntiādipāṭhe ‘‘katame niddhāretvā katamehi otaratī’’ti pucchitabbattā ‘‘nissitassa calitaṃ, anissitassa calitaṃ natthī’’tiādi vuttaṃ. Nissitassa puggalassa calitaṃ calanaṃ atthi, anissitassa puggalassa calitaṃ calanaṃ natthi. Calite calane asati passaddhi bhavati, passaddhiyā sati vijjamānāya nati na hoti, natiyā asati avijjamānāya āgatigati na hoti, āgatigatiyā asati avijjamānāya cutūpapāto na hoti, cutūpapāte asati avijjamāne idha chasu ajjhattikāyatanesu attānaṃ neva passati, huraṃ vā chasu bāhirāyatanesu attānaṃ na passati, ubhayaṃ antarena vajjetvā phassādisamudāyesu dhammesu attānaṃ na passati, esova paṭiccasamuppādo ‘‘avijjānirodhā’’tiādiko dukkhassa anto avasānaṃ karotīti attho.

Nissitassacalitanti ettha ‘‘nissayo katividho’’ti pucchitabbattā ‘‘nissitassa calitanti nissayo nāmā’’tiādi vuttaṃ. Tatthāti tesu duvidhesu taṇhānissayadiṭṭhinissayesu yā cetanā rattassa puggalassa niddhāritā, ayaṃ cetanādhammo taṇhānissayo nāma. Yā cetanā mūḷhassa puggalassa niddhāritā. Ayaṃ cetanādhammo diṭṭhinissayo nāma. Sā duvidhā cetanā pana saṅkhārā nāma. Saṅkhārapaccayā viññāṇaṃ…pe… sabbo paṭiccasamuppādo niddhārito. Ayaṃ vuttappakārā otaraṇā paṭiccasamuppādehi otaraṇā nāma.

Tatthāti tasmiṃ taṇhānissayadiṭṭhinissaye yā vedanā rattassa puggalassa niddhāritā, ayaṃ sukhā vedanā. Yā cetanā sammūḷhassa puggalassa niddhāritā, ayaṃ adukkhamasukhā vedanā. Yebhuyyena sesā vuttanayānusārena veditabbā.

44. ‘‘Nissitassa calita’’ntiādipāṭhe otaraṇā ācariyena vibhattā, amhehi ca ñātā.

‘‘Ye keci sokā paridevitā vā…pe…

Piyaṃ na kayirātha kuhiñci loke’’ti. –

Gāthāpāṭhe ‘‘katame niddhāretvā katamehi otaratī’’ti pucchitabbattā ‘‘ye keci sokā’’tiādi vuttaṃ. Ye keci sokā vā yā kāci paridevitā vā anekarūpā yā kāci dukkhā vā lokasmiṃ sambhavanti. Ete sokādayo piyaṃ paṭicca pabhavanti, piye asante ete sokādayo na bhavanti. Tasmā piye asante sokādīnaṃ abhāvato yesaṃ vītasokānaṃ kuhiñci lokepi natthi, te vītasokā sukhino bhavanti. Tasmā vītasokānaṃ sukhasampannattā asokaṃ virajaṃ patthayāno sappuriso kuhiñci loke piyaṃ na kayirāthāti gāthāttho.

‘‘Ye keci sokā paridevitā vā, dukkhā ca lokasmimanekarūpā piyaṃ paṭicca pabhavanti ete’’ti ettha pāṭhe yā vedanā niddhāritā, ayaṃ dukkhā vedanā. Sesā vuttanayānusārena veditabbā.

‘‘Ye keci sokā’’tiādigāthāpāṭhe otaraṇā ācariyena vibhattā, amhehi ca ñātā , ‘‘kāmaṃ kāmayamānassā’’tiādigāthāpāṭhe ‘‘katame niddhāretvā katamehi otaratī’’ti vattabbattā ‘‘kāmaṃ kāmayamānassā’’tiādi vuttaṃ. Tassaṃ gāthāyaṃ attho heṭṭhā vuttova.

Tatthāti tasmiṃ ‘‘pītimano hotī’’ti pāṭhe yā pītimanatā vuttā niddhāritā, ayaṃ pītimanatā anunayo hoti. ‘‘Sallaviddhova ruppatī’’ti pāṭhe yaṃ ruppanaṃ āha, idaṃ ruppanaṃ paṭighaṃ hoti, anunayo ca paṭighañca niddhāritāti attho.

‘‘Anunaye ca paṭighe ca niddhārite katamo dhammo niddhārito’’ti vattabbattā ‘‘anunayo paṭighañca pana taṇhāpakkho’’ti vuttaṃ. Taṇhāpakkhoti taṇhāpakkhattā taṇhā niddhāritā. ‘‘Anunayo taṇhāpakkho hotu, paṭighaṃ pana taṇhāpakkhaṃ na siyā’’ti ce vadeyya? Paṭighassa attasinehavasena pavattanato paṭighampi taṇhāpakkhaṃ hoti. ‘‘Taṇhāya niddhāritāya katamo niddhārito’’ti vattabbattā ‘‘taṇhāya ca panā’’tiādi vuttaṃ. Dasannaṃ rūpāyatanānaṃ taṇhāya padaṭṭhānattā dasa rūpāni āyatanāni niddhāritāni. Ayaṃ vuttappakārā otaraṇā āyatanehi otaraṇā nāma. Sutte āgatā paṭiccasamuppādādayo tena saṃvaṇṇanāvisesena nayena niddhāritā, suttatthamukhena vā niddhāritā, tena…pe… nayena niddhāritesu paṭiccasamuppādādīsu yo saṃvaṇṇanānayaviseso tadatthavācakavasena vā tadatthañāpakavasena vā otarati pavisati samosarati, so saṃvaṇṇanānayaviseso otaraṇo hāro nāmāti adhippāyo daṭṭhabbo. Sesesupi vuttanayānusārena otaraṇā gahetabbā. ‘‘Tenāha āyasmā’’tiādyānusandhyādiattho ceva ‘‘niyutto otaraṇo hāro’’ti anusandhyādiattho ca vuttanayānusārena veditabbo.

Iti otaraṇahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

13. Sodhanahāravibhaṅgavibhāvanā

45. Yena yena saṃvaṇṇanāvisesabhūtena otaraṇahāravibhaṅgena otaretabbā suttatthā vibhattā, so saṃvaṇṇanāvisesabhūto vibhaṅgo paripuṇṇo, ‘‘katamo sodhanahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo sodhano hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso sodhano hāro sodhanahāravibhaṅgo nāmāti pucchati. ‘‘Vissajjitamhi pañhe’’tiādiniddesassa idāni mayā vuccamāno ‘‘yathā āyasmā ajito’’tiādiko vitthārasaṃvaṇṇanāviseso sodhanahāravibhaṅgo nāmāti gahetabbo. ‘‘Kathaṃ tattha pañhe sodhano hāro viññātabbo’’ti vattabbattā ‘‘yathā āyasmā’’tiādi vuttaṃ. Yathā yena pakārena āyasmā ajito pārāyane bhagavantaṃ pañhaṃ pucchati, tathā tena pakārena vissajjitamhi pañhe ayaṃ sodhano hāro viññātabboti. ‘‘Niyametvā vibhajehī’’ti vattabbattā niyametvā vibhajituṃ ‘‘kenassū’’tiādi vuttaṃ. Gāthāttho vuttova.

‘‘Kenassu nivuto loko, kenassu nappakāsati;

Kissābhilepanaṃ brūsi, kiṃsu tassa mahabbhaya’’nti. –

Pucchāvasena pavattagāthāyañca –

‘‘Avijjāya nivuto loko, (ajitāti bhagavā,)

Vivicchā pamādā nappakāsati;

Jappābhilepanaṃ brūmi, dukkhamassa mahabbhaya’’nti. –

Vissajjanavasena pavattagāthāyañcāti imāsu dvīsu gāthāsu ‘‘kenassu nivuto loko’’ti iminā padena pañhe pucchite ‘‘avijjāya nivuto loko’’ti iminā padena bhagavā ‘‘kenassu nivuto loko’’ti padaṃ tadatthe aññāṇasaṃsayādimalānaṃ apanayanena sodheti. Tadatthe hi vissajjite aññāṇasaṃsayādīnaṃ abhāvato attho sodhito nāma, atthe ca sodhite padampi sodhitaṃyeva. Tenāha aṭṭhakathāyaṃ – ‘‘tadatthassa vissajjanato’’ti (netti. aṭṭha. 45), ṭīkāyañca ‘‘tabbisayaaññāṇasaṃsayādimalāpanayanena sodhetī’’ti vuttaṃ. No ca ārambhanti pucchituṃ ārabhitabbaṃ sabbagāthāpadaṃ, gāthātthaṃ vā, ñātuṃ icchitassa sabbassa atthassa vissajjanavasena apariyositattā bhagavā ‘‘avijjāya nivuto loko’’ti ettakeneva padena sodheti. Sesesupi esa nayo.

‘‘Kiṃsu tassa mahabbhaya’’nti iminā padena pañhe pucchite ‘‘dukkhamassa mahabbhaya’’nti padena bhagavatā ārambho ñātuṃ icchito attho suddho sodhito hoti. Sesagāthāsupi eseva nayo.

Yattha pañhe evaṃ niravasesavissajjanavasena ārambho suddho sodhito bhavati, so pañho vissajjito sodhito bhavati. Yattha pañhe evaṃ niravasesavissajjanavasena ārambho yāva asuddho asodhito bhavati, tāva so pañho vissajjito sodhito na bhavatīti yojanā. ‘‘Tenāhā’’tiādyānusandhyādyattho ceva ‘‘niyutto sodhano hāro’’ti anusandhyādyattho ca vuttanayānusārena veditabbo.

Iti sodhanahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

14. Adhiṭṭhānahāravibhaṅgavibhāvanā

46. Yena yena saṃvaṇṇanāvisesabhūtena vibhaṅgena pañhādayo sodhitā, so saṃvaṇṇanāvisesabhūto paripuṇṇo, ‘‘katamo adhiṭṭhānahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo adhiṭṭhāno hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso paṭiniddesato adhiṭṭhāno hāro adhiṭṭhānahāravibhaṅgo nāmāti pucchati. ‘‘Ekattatāya dhammā, yepi ca vemattatāya niddiṭṭhā’’tiādiniddesassa idāni mayā vuccamāno ‘‘ye tattha niddiṭṭhā, tathā te dhārayitabbā’’tiādiko vitthārasaṃvaṇṇanāviseso adhiṭṭhānahāravibhaṅgo nāmāti gahetabbo.

‘‘Ye dhammā suttesu ekattatāya ca vemattatāya ca niddiṭṭhā, te dhammā kiṃ pana tatheva dhārayitabbā , udāhu aññathāpi vikappayitabbā’’ti pucchitabbattā ‘‘ye tatthā’’tiādi vuttaṃ. Tattha tesu suttantesu ye dukkhasaccādayo dhammā ekattatāya ca vemattatāya ca niddiṭṭhā, te dukkhasaccādayo dhammā tathā ekattatāya ca vemattatāya ca dhārayitabbā upalakkhitabbā, na aññathā vikappayitabbā.

‘‘Sāmaññakappanāya vohārabhāvena anavaṭṭhānato katamā ekattatā, katamā vemattatā’’ti pucchitabbattā ‘‘dukkhanti ekattatā’’tiādi vuttaṃ. Dukkhanti jātiādivisesamanapekkhitvā yā dukkhasāmaññatā vuttā, sā ayaṃ dukkhasāmaññatā dukkhassa ekattatā nāma. ‘‘Tattha katamaṃ dukkha’’nti pucchitā ‘‘jāti dukkhā, jarā dukkhā…pe… viññāṇaṃ dukkha’’nti jātiādivisesamapekkhitvā yā dukkhavisesatā vuttā, sā ayaṃ dukkhavisesatā dukkhassa vemattatā nāma. Tatthāti ye dukkhādayo dhammā sutte vuttā, tattha tesu dukkhādīsu atthesu.

Dukkhasamudayoti ‘‘taṇhā ponobhavikā’’ti visesamanapekkhitvā yā samudayasāmaññatā vuttā, sā ayaṃ samudayasāmaññatā samudayassa ekattatā nāma. ‘‘Tattha katamo samudayo’’ti pucchitvā ‘‘yāyaṃ taṇhā…pe… vibhavataṇhā’’ti visesaṃ apekkhitvā yā samudayavisesatā vuttā, sā ayaṃ samudayavisesatā samudayassa vemattatā nāma.

Dukkhanirodhoti ‘‘tassāyeva taṇhāya asesavirāganirodho’’ti visesamanapekkhitvā yā nirodhasāmaññatā vuttā, sā ayaṃ nirodhasāmaññatā nirodhassa ekattatā nāma. ‘‘Tattha katamo dukkhanirodho’’ti pucchitvā ‘‘yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo’’ti visesamapekkhitvā yā nirodhavisesatā vuttā, sā ayaṃ nirodhavisesatā nirodhassa vemattatā nāma.

Dukkhanirodhagāminī paṭipadāti? Paṭipadāti sammādiṭṭhiādivisesamanapekkhitvā yā nirodhagāminipaṭipadāsāmaññatā vuttā, sā ayaṃ nirodhagāminipaṭipadāsāmaññatā maggassa ekattatā nāma. ‘‘Tattha katamā dukkhanirodhagāminī paṭipadā’’ti pucchitvā ‘‘ayameva ariyo…pe… sammāsamādhī’’ti sammādiṭṭhiādivisesamapekkhitvā yā visesadukkhanirodhagāminipaṭipadatā vuttā, sā ayaṃ visesadukkhanirodhagāminipaṭipadatā maggassa vemattatā nāma.

Maggoti nirayagāmimaggādivisesamanapekkhitvā yā sāmaññamaggatā vuttā, sā ayaṃ sāmaññamaggatā maggassa ekattatā nāma. ‘‘Tattha katamo maggo’’ti pucchitvā ‘‘nirayagāmī maggo…pe… nibbānagāmī maggo’’ti nirayagāmimaggādivisesaṃ apekkhitvā yā visesamaggatā vuttā, sā ayaṃ visesamaggatā maggassa vemattatā nāma.

Nirodhoti paṭisaṅkhānirodhādivisesaṃ anapekkhitvā yā sāmaññanirodhatā vuttā, sā ayaṃ sāmaññanirodhatā nirodhassa ekattatā nāma. ‘‘Tattha katamo nirodho’’ti pucchitvā ‘‘paṭisaṅkhānirodho…pe… sabbakilesanirodho’’ti paṭisaṅkhānirodhādivisesaṃ apekkhitvā yā visesanirodhatā vuttā, sā ayaṃ visesanirodhatā nirodhassa vemattatā nāma.

Rūpanti cātumahābhūtikādivisesamanapekkhitvā yā sāmaññarūpatā vuttā, sā ayaṃ sāmaññarūpatā rūpassa ekattatā nāma. ‘‘Tattha katamaṃ rūpa’’nti pucchitvā ‘‘cātumahābhūtikaṃ…pe… vāyodhātuyā cittaṃ virājetī’’ti cātumahābhūtikādivisesamapekkhitvā yā visesarūpatā vuttā, sā ayaṃ visesarūpatā rūpassa vemattatā nāma.

48.Avijjāti dukkheaññāṇādivisesamanapekkhitvā yā avijjāsāmaññatā vuttā, sā ayaṃ avijjāsāmaññatā avijjāya ekattatā nāma. ‘‘Tattha katamā avijjā’’ti pucchitvā ‘‘dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ…pe… avijjālaṅghī moho akusalamūla’’nti dukkheaññāṇādivisesamapekkhitvā yā avijjāvisesatā vuttā, sā ayaṃ avijjāvisesatā avijjāya vemattatā nāma.

Vijjāti dukkheñāṇādivisesamanapekkhitvā yā vijjāsāmaññatā vuttā, sā ayaṃ vijjāsāmaññatā vijjāya ekattatā nāma. ‘‘Tattha katamā vijjā’’ti pucchitvā ‘‘dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ…pe… dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpanna’’nti dukkheñāṇādivisesamapekkhitvā yā vijjāvisesatā vuttā, sā ayaṃ vijjāvisesatā vijjāya vemattatā nāma.

Samāpattīti saññāsamāpatyādivisesaṃ anapekkhitvā yā sāmaññasamāpattitā vuttā, sā sāmaññasamāpattitā samāpattiyā ekattatā nāma. ‘‘Tattha katamā samāpattī’’ti pucchitvā ‘‘saññāsamāpatti asaññāsamāpatti…pe… nirodhasamāpattī’’ti saññāsamāpatyādivisesaṃ apekkhitvā yā visesasamāpattitā vuttā, sā ayaṃ visesasamāpattitā samāpattiyā vemattatā nāma.

Jhāyīti sekkhajhāyīādivisesaṃ anapekkhitvā yā jhāyīsāmaññatā vuttā, sā jhāyīsāmaññatā jhāyino ekattatā nāma. ‘‘Tattha katamo jhāyī’’ti pucchitvā ‘‘atthi sekkho jhāyī, atthi asekkho jhāyī…pe… paññuttaro jhāyī’’ti sekkhajhāyīasekkhajhāyīādivisesamapekkhitvā yā jhāyīvisesatā vuttā, sā ayaṃ jhāyīvisesatā jhāyino vemattatā nāma.

Samādhīti saraṇasamādhyādivisesamanapekkhitvā yā samādhisāmaññatā vuttā, sā ayaṃ samādhisāmaññatā samādhino ekattatā nāma. ‘‘Tattha katamo samādhī’’ti pucchitvā ‘‘saraṇo samādhi, araṇo samādhi…pe… micchāsamādhi, sammāsamādhī’’ti saraṇasamādhyādivisesamapekkhitvā yā samādhivisesatā vuttā, sā ayaṃ samādhivisesatā samādhino vemattatā nāma.

Paṭipadāti āgāḷhapaṭipadādivisesamanapekkhitvā yā paṭipadāsāmaññatā vuttā, ayaṃ paṭipadāsāmaññatā paṭipadāya ekattatā nāma. ‘‘Tattha katamā paṭipadā’’ti pucchitvā ‘‘āgāḷhapaṭipadā, nijjhāmapaṭipadā…pe… sukhā paṭipadā khippābhiññā’’ti āgāḷhapaṭipadādivisesamapekkhitvā yā paṭipadāvisesatā vuttā, sā ayaṃ paṭipadāvisesatā paṭipadāya vemattatā nāma.

Kāyoti nāmakāyādivisesamanapekkhitvā yā kāyasāmaññatā vuttā, sā ayaṃ kāyasāmaññatā kāyassa ekattatā nāma. ‘‘Tattha katamo kāyo’’ti pucchitvā ‘‘nāmakāyo rūpakāyo…pe… ayaṃ nāmakāyo’’ti nāmakāyādivisesamapekkhitvā yā kāyavisesatā vuttā, sā ayaṃ kāyavisesatā kāyassa vemattatā nāmāti yojanā kātabbā. Padatthādiko viseso aṭṭhakathāyaṃ (netti. aṭṭha. 47) vitthārato vutto.

Vuttappakārassa dukkhasamudayādikassa dhammassa ekattatādilakkhaṇaṃ nigamanavasena dassetuṃ ‘‘evaṃ yo dhammo’’tiādi vuttaṃ. Tattha evanti iminā mayā vuttena ‘‘dukkhanti ekattatā. Tattha katamaṃ dukkhaṃ? Jāti dukkhā, jarā dukkhā’’tiādivacanena. Yo dhammoti yo koci jātijarābyādhyādivisesadhammo. Yassa dhammassāti tato jātiādivisesadhammato aññassa jarādivisesadhammassa. Samānabhāvoti jātiādivisesadhammena jarādivisesadhammassa dukkhabhāvena samānabhāvo. Tassa dhammassāti jarādivisesadhammassa. Ekattatāyāti dukkhasamudayatādisamānatāya dukkhasamudayādibhāvānaṃ ekībhāvena. Ekībhavatīti jātiādivisesabhedena anekopi ‘‘dukkhasamudayo’’tiādinā ekasaddābhidheyyatāya ekībhavati. Yena yena vā pana vilakkhaṇo, tena tena vemattaṃ gacchati. Yassa jātiādidhammassa yena yena abhinibbattanaparipācanādisabhāvena yo jātiādidhammo jarādidhammena vilakkhaṇo visadiso hoti, tassa jātiādidhammassa tena tena abhinibbattanaparipācanādisabhāvena so jātiādidhammo jarādidhammena vemattataṃ visadisattaṃ gacchati, dukkhasamudayādibhāvena samānopi jātiādidhammo jarādidhammassa visiṭṭhataṃ gacchatīti attho daṭṭhabbo.

Dukkhasamudayādidhammassa ekattavemattatā ācariyena vibhattā, amhehi ca ñātā, ‘‘tāya ekattavemattatāya kattha pucchite sati adhiṭṭhānaṃ vīmaṃsitabba’’nti pucchitabbattā suttādike pucchite sati vīmaṃsitabbanti dassetuṃ ‘‘evaṃ sutte vā’’tiādi vuttaṃ. Tattha evaṃ iminā vuttappakārena sutte vā pucchite, veyyākaraṇe vā pucchite, gāthāyaṃ vā pucchitāyaṃ sati adhiṭṭhānaṃ vīmaṃsitabbaṃ. ‘‘Kiṃ vīmaṃsitabba’’nti puccheyya ‘‘ekattatāya pucchati kiṃ, udāhu vemattatāya pucchati ki’’nti vīmaṃsitabbanti yojanā. Aṭṭhakathāyaṃ pana – ‘‘idāni tāva ekattavemattatāvisaye niyojetvā dassetuṃ ‘sutte vā veyyākaraṇe vā’tiādi vutta’’nti (netti. aṭṭha. 48) vuttaṃ. ‘‘Kathaṃ pucchitaṃ, kathaṃ vissajjitabba’’nti vattabbattā ‘‘yadi ekattatāyā’’tiādi vuttaṃ. ‘‘Tenāhā’’tiādyānusandhyādiko ca ‘‘niyutto adhiṭṭhāno hāro’’ti imassa anusandhyādiko ca vuttanayānusārena veditabbo.

Iti adhiṭṭhānahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

15. Parikkhārahāravibhaṅgavibhāvanā

49. Yena yena saṃvaṇṇanāvisesabhūtena vibhaṅgena dukkhasaccādīnaṃ ekattatādayo vibhattā, so saṃvaṇṇanāvisesabhūto paripuṇṇo, ‘‘katamo parikkhārahāravibhaṅgo nāmā’’ti pucchitabbattā ‘‘tattha katamo parikkhāro hāro’’tiādi vuttaṃ. Tattha tatthāti tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso parikkhāro hāro parikkhārahāravibhaṅgo nāmāti pucchati. ‘‘Ye dhammā yaṃ dhammaṃ janayantī’’tiādiniddesassa idāni mayā vuccamāno ‘‘yo dhammo yaṃ dhammaṃ janayati, tassa so parikkhāro’’tiādiko parikkhārabhūtassa hetuno ceva paccayassa ca vitthārasaṃvaṇṇanāviseso parikkhāravibhaṅgo nāma.

‘‘Katamo saṃvaṇṇetabbo parikkhāro’’ti pucchitabbattā ‘‘yo dhammo’’tiādi vuttaṃ. Tattha yo hetupaccayappakāro dhammo yaṃ phalabhūtaṃ dhammaṃ janayati janeti, tassa phaladhammassa so hetupaccayappakāro dhammo parikkhāro nāma. ‘‘Kiṃlakkhaṇo parikkhāro’’ti pucchitabbattā tathā pucchitvā lakkhaṇavisesaṃ dassetuṃ ‘‘kiṃlakkhaṇo’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘tattha ‘yo dhammo yaṃ dhammaṃ janayati, tassa so parikkhāro’ti saṅkhepato parikkhāralakkhaṇaṃ vatvā taṃ vibhāgena dassetuṃ ‘kiṃlakkhaṇo’tiādi vutta’’nti (netti. aṭṭha. 49) vuttaṃ. ‘‘Kittakā dhammā janayantī’’ti pucchitabbattā ‘‘dve dhammā janayanti hetu ca paccayo cā’’ti vuttaṃ. ‘‘Hetupi kāraṇaṃ, paccayopi kāraṇaṃ , tasmā kāraṇāyeva kena lakkhaṇena dvidhā vuttā’’ti vattabbattā ‘‘tattha kiṃlakkhaṇo’’tiādi vuttaṃ. Janitabbaphalato aññehi phalehi asādhāraṇalakkhaṇo hetu, sabbaphalehi sādhāraṇalakkhaṇo paccayo, iminā visesalakkhaṇena dvidhā vattabbāti attho. ‘‘Sādhāraṇāsādhāraṇaviseso kīdiso bhave’’ti pucchitabbattā ‘‘yathā kiṃ bhave’’ti pucchitvā ‘‘yathā aṅkurassā’’tiādi vuttaṃ. Yathā yo sādhāraṇāsādhāraṇaviseso atthi, tathā so sādhāraṇāsādhāraṇaviseso kiṃ viya bhaveti attho. Aṅkurassa nibbattiyā bījaṃ asādhāraṇaṃ yathā, tathā hetu phalassa nibbattiyā asādhāraṇo bhave. Pathavī ca āpo ca aṅkurassa nibbattiyā sādhāraṇā bhavanti yathā, tathā paccayo phalassa nibbattiyā sādhāraṇo bhave. Sabbaphalassa paccayattā aṅkurassa bījaṃ asādhāraṇaṃ janakaṃ hetu. ‘‘Kathaṃ pathavī, āpo ca sādhāraṇā janakāti saddahitabbā’’ti pucchitabbattā ‘‘aṅkurassa hī’’tiādi vuttaṃ. Samaṃ samānaṃ phalaṃ bhavāpetīti sabhāvo, ko so? Bījaṃ hetuyeva. ‘‘Kiṃ hetupaccayānaṃ viseso bījaṅkuropamāyeva dassetabbo, udāhu aññūpamāyapi dassetabbo’’ti vattabbattā aññāya upamāyapi visesaṃ dassetuṃ ‘‘yathā vā panā’’tiādi vuttaṃ. Imāya upamāyapi hetupaccayānaṃ viseso vijānitabboti adhippāyo.

Bījaṅkurādīsu bāhiresu parikkhārabhūtānaṃ hetupaccayānaṃ viseso ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ ajjhattikesu vibhatto’’ti pucchitabbattā ‘‘ayañhi saṃsāro’’tiādi vuttaṃ. Atha vā ‘‘bāhiresu parikkhārabhūto hetupaccayo yutto hotu, kathaṃ ajjhattikesu yutto’’ti vattabbattā ‘‘ayañhi saṃsāro’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ bāhiraṃ hetupaccayavibhāgaṃ dassetvā idāni ajjhattikaṃ dassetuṃ ‘ayañhi saṃsāro’tiādi vutta’’nti (netti. aṭṭha. 49) vuttaṃ. Hetupaccayehi saha saṃsāro bhavatīti sahetupaccayo. Ayaṃ saṃsāro hi yasmā sahetupaccayo hutvā nibbatto, tasmā ajjhattikepi parikkhārabhūto hetupaccayo yuttoyevāti daṭṭhabboti adhippāyo.

So imassa saṃsārassa sahetupaccayattaṃ yadi bhagavatā vuttaṃ, evaṃ sati amhehi saddahitabbaṃ, ‘‘kathaṃ saddahitabba’’nti vattabbattā ‘‘evañhī’’tiādi vuttaṃ. Evanti iminā avijjādinā hetupaccayena sabbo paṭiccasamuppādo saṃsāroti nibbattoti bhagavatā saṃsārassa sahetupaccayattaṃ vuttaṃ, tasmā saddahitabbaṃ. Avijjādayo saṅkhārādīnaṃ paccayo hotu, ‘‘katamo avijjāya hetū’’ti pucchitabbattā ‘‘iti avijjā avijjāya hetū’’ti vuttaṃ. ‘‘Katamo avijjāya paccayo’’ti pucchitabbattā ‘‘ayoniso manasikāro paccayo’’ti vuttaṃ. ‘‘Katamā avijjā katamāya avijjāya hetū’’ti pucchitabbattā ‘‘purimikā avijjā pacchimikāya avijjāya hetū’’ti vuttaṃ. ‘‘Katamā purimikā avijjā katamā pacchimikā avijjā’’ti pucchitabbattā ‘‘tatthā’’tiādi vuttaṃ. ‘‘Avijjāpariyuṭṭhānassa hetubhūto purimo avijjānusayo samanantarova kiṃ, udāhu paramparahetupi hotī’’ti pucchitabbattā ‘‘bījaṅkuro viyā’’tiādi vuttaṃ. Bījaṅkuroti bījānaṃ aṅkuroti bījaṅkuro, bījānaṃ samanantarahetutāya aṅkuro nibbattati viya. Yattha rukkhādike yaṃ phalaṃ nibbattati, tasmiṃ rukkhādike nibbattassa assa phalassa idaṃ bījaṃ pana paramparahetutāya hetubhūtaṃ bhavati.

‘‘Bījaṃ pana ekaṃyeva hoti, kathaṃ dvidhā vattabba’’nti vattabbattā ‘‘duvidho hī’’tiādi vuttaṃ, samanantarakālaparamparakālabhedena hetupi duvidho hotiyevāti attho. Bījabhūto hetu duvidho yathā, evaṃ avijjāya hetubhūto avijjānusayopi samanantarahetu ca paramparahetu cāti kālabhedena duvidho bhavati, samanantaro avijjānusayo samanantarassa avijjāpariyuṭṭhānassa samanantarahetu hoti. Purimataro avijjānusayo pacchimatarassa avijjāpariyuṭṭhānassa paramparahetu hoti. Iti bījabhūto asādhāraṇo hetu, pathavīāpādiko sādhāraṇo paccayoti viseso pākaṭo yathā, evaṃ avijjānusayo asādhāraṇo hetu, ayonisomanasikāro sādhāraṇo paccayoti viseso daṭṭhabbo.

‘‘Ettakeneva hetupaccayānaṃ viseso vattabbo’’ti vattabbattā ‘‘yathā vā pana thālakañcā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘yathā vā panātiādināpi hetupaccayavibhāgameva dassetī’’ti vuttaṃ. Tattha padīpassa paccayabhūtaṃ thālakañca vaṭṭi ca telañca padīpassa sabhāvahetu samānahetu na hotīti yojanā. ‘‘Padīpassa paccayabhūtampi thālakādikaṃ sabhāvahetu na hotīti kasmā saddahitabba’’nti vattabbattā ‘‘na hi sakkā’’tiādi vuttaṃ. Padīpassa paccayabhūtaṃ anaggikaṃ aggirahitaṃ thālakañca vaṭṭiñca telañca dīpetuṃ jāletuṃ hi yasmā na sakkā, tasmā purimo padīpo pacchimassa padīpassa sabhāvahetu hoti viya, evaṃ thālakādikaṃ sabhāvahetu na hoti. Iti evaṃpakāro sabhāvo samāno padīpo hetu hoti yathā, parabhāvo asamāno thālakādiko paccayo hoti yathā ca, tathā ajjhattiko sabhāvo hetu hoti, bāhiro asamāno paccayo hoti. Janako avijjānusayo avijjāpariyuṭṭhānassa hetu hoti, pariggāhako upatthambhako paccayo hoti. Aññehi phalehi asādhāraṇo hetu hoti, sabbehi phalehi sādhāraṇo paccayo hotīti yojetvā padīpopamāyapi hetupaccayānaṃ pākaṭo viseso daṭṭhabboti adhippāyo.

Hetupaccayappabhedaṃ kāraṇaṃ parikkhāroti ācariyena vuttaṃ, tassa kāraṇassa kāraṇabhāvo ca phalāpekkho hoti, tasmā ‘‘yo kāraṇabhāvo yenākārena hoti, katamo so kāraṇabhāvo, katamo so ākāro’’ti pucchitabbattā ca ‘‘yaṃ phalaṃ yena visesena hoti, katamaṃ taṃ phalaṃ, katamo so viseso’’ti pucchitabbattā ca ‘‘kāraṇaphalānaṃ yo sambandho hoti, katamo so sambandho’’ti pucchitabbattā ca taṃ sabbaṃ vibhāvetuṃ ‘‘avupacchedattho’’tiādi vuttaṃ. Ayamanusandhyattho ca aṭṭhakathāyaṃ ‘‘idāni yasmā kāraṇaṃ ‘parikkhāro’ti vuttaṃ, kāraṇabhāvo ca phalāpekkhāya, tasmā kāraṇassa yo kāraṇabhāvo yathā ca so hoti, yañca phalaṃ, yo ca tassa viseso, yo ca kāraṇaphalānaṃ sambandho, taṃ sabbaṃ vibhāvetuṃ ‘avupacchedattho’tiādi vutta’’nti (netti. aṭṭha. 49) iminā vuttoti daṭṭhabbo.

Tattha avupacchinnassa hetupaccayasaṅkhātassa kāraṇassa yo anupacchedattho atthi, so anupacchedattho santatiattho hoti phalena sambandhattā , yañca kāraṇaṃ attano phalassa janakaṃ upatthambhakaṃ hutvā nirujjhati, so anupacchinno eva nāma hotīti. Yañca phalaṃ aññassa kāraṇaṃ hutvā nirujjhati, tasmiṃ anupacchinne tassa ca santatiattho hoti. Yaṃ pana phalaṃ aññassa phalassa kāraṇaṃ ahutvā nirujjhati, taṃ upacchinnaṃ hoti, yathā taṃ arahato cuticittanti. Kāraṇato nibbattassa phalassa yo nibbattiattho atthi, so nibbattiattho phalattho hoti. Paṭisandhikkhandhānaṃ yo paṭisandhiattho paṭisandahanattho atthi, so paṭisandhiattho punabbhavattho punabbhavanattho hoti. Kilesānaṃ yo palibodhattho santāne uppajjanattho atthi, so palibodhattho pariyuṭṭhānattho hoti. Kilesānaṃ maggena yo asamugghātattho atthi, so asamugghātattho anusayattho hoti. Avijjāya catunnaṃ saccānaṃ yo asampaṭivedhattho atthi, so asampaṭivedhattho avijjattho hoti. Arahattamaggena yo apariññātattho atthi, so apariññātattho viññāṇassa paṭisandhiviññāṇassa bījattho hoti.

Ettāvatā kāraṇabhāvo ca kāraṇākāro ca phalañca phalaviseso ca ācariyena vibhatto, amhehi ca ñāto, ‘‘katamo paramparahetupaccayattho, katamo ca sambandhattho’’ti pucchitabbattā ‘‘yattha avupacchedo’’tiādi vuttaṃ. Yattha yassaṃ rūpārūpapavattiyaṃ avupacchinnassa hetupaccayappabhedassa kāraṇassa yo avupacchedo atthi, so avupacchedo tattha tissaṃ rūpārūpapavattiyaṃ santati hoti. Yattha yassaṃ rūpārūpapavattiyaṃ yā santati atthi, sā santatitattha rūpārūpapavattiyaṃ nibbatti hotītiādinā yojetvā paramparahetuādiko viññātabbo.

Sīlakkhandhoti parisuddhasīlakkhandho. Samādhikkhandhassāti mahaggatakkhandhassa, samādhipaṭṭhāno hi mahaggatadhammo. Paññākkhandhoti maggaphalapaññāpadhānakkhandho. So hi vimuttiñāṇadassanasaṅkhātassa paccavekkhaṇañāṇakkhandhassa paccayo hoti. Titthaññutādīnaṃ attho padaṭṭhānahāravibhaṅgavaṇṇanāyaṃ vuttova.

Sabhāvo hetūti ācariyena vutto, ‘‘kīdiso so sabhāvo hetū’’ti pucchitabbattā ‘‘yathā vā pana cakkhuñca paṭiccā’’tiādi vuttaṃ . Cakkhuviññāṇaṃ cakkhuñca cakkhundriyañca paṭicca nissayaṃ katvā rūpe paṭicca ārammaṇaṃ katvā uppajjati. Tattha cakkhādīsu cakkhundriyaṃ ādhipateyyapaccayatāya indriyapaccayatāya cakkhuviññāṇassa paccayo, rūpārammaṇaṃ purejātārammaṇapaccayatāya paccayo, āloko sannissayatāya upanissayatāya paccayo hoti. So paccayo honto phalena cakkhuviññāṇena asamānattā sabhāvo hetu na hoti, paccayo ca hoti manasikāro. Kiriyamanodhātu pana phalena cakkhuviññāṇena viññāṇabhāvena samānattā sabhāvo hetu hoti yathā, evaṃ saṅkhārā nāmakkhandhabhāvena samānattā viññāṇassa paccayā hontā sabhāvo hetu honti. Viññāṇaṃ nāmarūpena ekasantativasena samānattā nāmarūpassa paccayo hontaṃ sabhāvo hetu hoti. Iminā nayena ‘‘nāmarūpaṃ saḷāyatanassā’’tiādīsupi attho veditabbo. Evaṃ vuttappakāro hetu, paccayo janako, upatthambhako ca yo koci upanissayo balavapaccayo hoti, sabbo so hetupaccayo janakaupatthambhako janitabbupatthambhiyassa phalassa parikkharaṇato abhisaṅkharaṇato nippariyāyato parikkhāro nāma.

‘‘Vuttappakāro hetupaccayo parikkhāro nāmāti kena amhehi saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena kāraṇabhūtena sabbassa hetupaccayassa parikkhārabhāvena āyasmā mahākaccāno ‘‘ye dhammā yaṃ dhammaṃ janayantī’’ti yaṃ vacanaṃ āha, tena vacanena saddahitabbo, ‘‘ye dhammā yaṃ dhammaṃ janayantī’’ti vacanaṃ nissāya tumhehi sallakkhetabboti adhippāyo.

‘‘Ettakova parikkhāro hāro yuñjitabbo’’ti vattabbattā ‘‘niyutto parikkhāro hāro’’ti vuttaṃ, yo yo parikkhāro hāro yuñjitabbo, so so parikkhāro hāro nīharitvā yutto yuñjitabboti.

Iti parikkhārahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

16. Samāropanahāravibhaṅgavibhāvanā

50. Yena yena saṃvaṇṇanāvisesabhūtena parikkhārahāravibhaṅgena suttatthānaṃ hetupaccayo vibhatto, so…pe… vibhaṅgo paripuṇṇo, ‘‘katamo samāropanahāravibhaṅgo’’ti pucchitabbattā ‘‘tattha katamo samāropano hāro’’tiādi vuttaṃ. Tattha tesu niddiṭṭhesu soḷasasu desanāhārādīsu katamo saṃvaṇṇanāviseso samāropano hāro samāropanahāravibhaṅgo nāmāti pucchati. ‘‘Ye dhammā yaṃmūlā’’tiādiniddesassa idāni mayā vuccamāno ‘‘ekasmiṃ padaṭṭhāne yattakāni padaṭṭhānāni otarantī’’tiādiko vitthārasaṃvaṇṇanāviseso samāropanahāravibhaṅgo nāma.

‘‘Kittake padaṭṭhāne sutte vutte kittakāni padaṭṭhānāni samāropayitabbānī’’ti pucchitabbattā ‘‘ekasmiṃ padaṭṭhāne’’tiādi vuttaṃ. Ekasmiṃ padaṭṭhāne sutte vutte sati avuttāni yattakāni padaṭṭhānāni otaranti samosaranti, sabbāni tāni avuttāni padaṭṭhānāni sutte vuttāni viya niddhāraṇavasena ānetvā desanāya āropayitabbāni. ‘‘Kāni viya samāropayitabbānī’’ti vattabbattā ‘‘yathā āvaṭṭe’’tiādi vuttaṃ. Āvaṭṭe hāre ekasmiṃ padaṭṭhāne sutte vutte sati sutte avuttāni bahukāni padaṭṭhānāni otaranti, tāni bahukāni padaṭṭhānāni pariyesitabbāni yathā, evaṃ samāropane hārepi bahukāni padaṭṭhānāni desanāya samāropayitabbānīti attho.

‘‘Kevalaṃ pana padaṭṭhānavaseneva samāropanā kātabbā kiṃ, udāhu aññavasenāpi samāropanā kātabbā ki’’nti vattabbattā aññavasenāpi samāropanā kātabbā; tasmā samāropanā catubbidhā kātabbāti dassento ‘‘tattha samāropanā catubbidhā’’tiādimāha. Tattha tatthāti tāsu samāropayitabbasamāropanāsu padaṭṭhānaṃ padaṭṭhānasamāropanā, vevacanaṃ vevacanasamāropanā, bhāvanā bhāvanāsamāropanā, pahānaṃ pahānasamāropanā, iti iminā pabhedena samāropanā catubbidhā kātabbā.

‘‘Tāsu catubbidhāsu samāropanāsu katamā padaṭṭhānasamāropanā’’ti pucchitabbattā tathā pucchitvā padaṭṭhānasamāropanaṃ dassetuṃ ‘‘tatthakatamā’’tiādi vuttaṃ. Sutte vuttena padaṭṭhānena sutte avuttānaṃ padaṭṭhānānaṃ samāropanā katamāti pucchati.

Sabbapāpassa akusalassa yaṃ akaraṇaṃ akaraṇahetu sāsanaṃ atthi, etaṃ sāsanaṃ buddhānaṃ sāsanaṃ ovādo hoti, atha vā akaraṇaṃ akaraṇatthāya yaṃ sāsanaṃ atthi, etaṃ buddhānaṃ sāsanaṃ ovādo hoti, na yassa kassaci sāsananti attho. Akaraṇanti hi sampadānatthe pavattaṃ paccattavacanaṃ yathā ‘‘kissa atthāya kimattha’’nti. Kusalassa sampadā sampadāya yaṃ sāsanaṃ atthi, etaṃ buddhānaṃ sāsanaṃ. Sacittapariyodāpanaṃ sacittapariyodāpanatthaṃ yaṃ sāsanaṃ atthi, etaṃ buddhānaṃ sāsanaṃ hoti.

Iti evaṃpakārena vuttassa tassa sāsanassa kiṃ padaṭṭhānanti visesassa visesapadaṭṭhānaṃ puna pucchati. Idaṃ sucaritattayaṃ sāsanassa ovādassa padaṭṭhānaṃ sucaritattayena hetunā sāsanattāti daṭṭhabbaṃ yathā ‘‘annena vasatī’’tiādi. ‘‘Sucaritattaye padaṭṭhāne vutte katamaṃ padaṭṭhānaṃ samāropayitabba’’nti pucchitabbattā ‘‘tattha yaṃ kāyikañcā’’tiādi vuttaṃ. Idaṃ khandhattayaṃ sāsanassa padaṭṭhānaṃ samāropayitabbaṃ, ‘‘khandhattaye padaṭṭhāne samāropayite katamaṃ samāropayitabba’’nti pucchitabbattā ‘‘tattha sīlakkhandho cā’’tiādi vuttaṃ. Idaṃ samathavipassanādvayaṃ sāsanassa padaṭṭhānaṃ samāropayitabbaṃ. ‘‘Samathavipassanādvaye padaṭṭhāne samāropayite katamaṃ padaṭṭhānaṃ samāropayitabba’’nti pucchitabbattā ‘‘tattha samathassa phala’’ntiādi vuttaṃ. Idaṃ phaladvayaṃ sāsanassa padaṭṭhānaṃ samāropayitabbaṃ.

Sāsanassa padaṭṭhānāni samāropayitabbānīti ācariyena niddhāretvā vibhattāni, amhehi ca ñātāni, ‘‘idāni katamassa katamaṃ padaṭṭhānaṃ samāropayitabba’’nti pucchitabbattā ‘‘vanaṃ vanathassā’’tiādi vuttaṃ. Idaṃ kāmaguṇapañcakaṃ vanaṃ taṇhābhūtassa vanathassa padaṭṭhānaṃ taṇhāvatthubhāvato, ‘‘itthī’’ti vā ‘‘puriso’’ti vā nimittaggāhasaṅkhātaṃ idaṃ vanaṃ ‘‘aho cakkhu, aho sotaṃ, aho ghānaṃ, aho jivhā, aho kāyo’’ti tesaṃ tesaṃ aṅgapaccaṅgānaṃ anubyañjanaggāhasaṅkhātassa vanathassa padaṭṭhānaṃ samāropayitabbaṃ. Apariññātaṃ dvādasāyatanasaṅkhātaṃ idaṃ vanaṃ saṃyojanasaṅkhātassa vanathassa padaṭṭhānaṃ samāropayitabbaṃ, āyatanaṃ paṭicca saṃyojanuppajjanato anusayasaṅkhātaṃ idaṃ vanaṃ pariyuṭṭhānasaṅkhātassa vanathassa padaṭṭhānaṃ samāropayitabbaṃ. ‘‘Pañcakāmaguṇādīnaṃ vanabhāvo ca taṇhādīnaṃ vanathabhāvo ca kena amhehi saddahitabbo’’ti vattabbattā ‘‘tenāha bhagavā’’tiādi vuttaṃ. Tena pañcakāmaguṇādīnaṃ vanabhāvena ca taṇhādīnaṃ vanathabhāvena ca bhagavā ‘‘chetvā vanañca vanathañcā’’ti yaṃ vacanaṃ āha, tena bhagavato vacanena vacanānusārena saddahitabboti. Ayanti ayaṃ ‘‘ekasmiṃ padaṭṭhāne’’tiādisaṃvaṇṇanā. Padaṭṭhānenāti ekekena padaṭṭhānena. Samāropanāti tadaññapadaṭṭhānānaṃ samāropanā . Samāropenti samāropayitabbāni etāya saṃvaṇṇanāyāti samāropanāti viggahoti. (1)

51. Padaṭṭhānena samāropanā ācariyena niddiṭṭhā, amhehi ca ñātā, ‘‘katamā vevacanena samāropanā’’ti pucchitabbattā ‘‘tattha katamā vevacanenā’’tiādi vuttaṃ. Tatthāti tāsu catūsu padaṭṭhānasamāropanādīsu samāropanāsu vevacanena ekekena rotadaññavevacanānaṃ samāropanā katamāti pucchati. ‘‘Rāgavirāgā’’ti ca ‘‘cetovimuttī’’ti ca ‘‘sekkhaphala’’nti ca idaṃ vacanattayaṃ anāgāmiphalatthattā anāgāmiphalassa vevacanaṃ. ‘‘Avijjāvirāgā’’ti ca ‘‘paññāvimuttī’’ti ca ‘‘asekkhaphala’’nti ca idaṃ vacanattayaṃ arahattaphalatthattā arahattaphalassa vevacanaṃ. Iminā nayena sesesu yojanā kātabbā. (2)

Vevacanena samāropanā ācariyena niddiṭṭhā, amhehi ca ñātā, ‘‘katamā bhāvanāya samāropanā’’ti pucchitabbattā ‘‘tattha katamā bhāvanāyā’’tiādi vuttaṃ. Tatthāti tāsu catūsu padaṭṭhānasamāropanādīsu katamāya desitāya bhāvanāya katamesānaṃ adesitānaṃ bhāvanāropanā katamāti pucchati. Yathā yena pakārena yaṃ bhāvanaṃ bhagavā ‘‘tasmātiha, tvaṃ bhikkhu, kāye kāyānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassa’’nti (saṃ. ni. 5.369, 371, 395, 415) āha, tathā tena pakārena tāya bhāvanāya tadaññabhāvanāpi samāropayitabbāti attho.

‘‘Tasmātihā’’tiādipāṭhe ‘‘kiṃ bhāvanaṃ bhagavā āhā’’ti pucchitabbattā ‘‘ātāpī’’tiādi vuttaṃ. ‘‘Ātāpī’’ti vacanena vīriyindriyaṃ bhagavā āha. ‘‘Sampajāno’’ti vacanena paññindriyaṃ bhagavā āha. ‘‘Satimā’’ti vacanena satindriyaṃ āha. ‘‘Vineyya loke abhijjhādomanassa’’nti vacanena samādhindriyaṃ āha. ‘‘Evaṃ vutte katamā bhāvanā samāropayitabbā’’ti pucchitabbattā ‘‘evaṃ kāye kāyānupassino viharato cattāro satipaṭṭhānā bhāvanāpāripūriṃ gacchantī’’ti vuttaṃ. Evaṃ vuttāya vīriyindriyādibhāvanāya cattāro satipaṭṭhānā samāropayitabbāti attho. Kena kāraṇena bhāvanāpāripūriṃ gacchantīti pucchati. Catunnaṃ indriyānaṃ indriyabhāvena, bhāvetabbabhāvena vā ekalakkhaṇattā bhāvanāpāripūriṃ gacchantīti vissajjeti. ‘‘Tesu samāropitesu katame samāropayitabbā’’ti pucchitabbattā ‘‘catūsū’’tiādi vuttaṃ. Catūsu satipaṭṭhānesu bhāviyamānesu samāropayitabbesu cattāro sammappadhānā bhāvanāpāripūriṃ gacchantīti samāropayitabbāti attho. Sesesupi evameva samāropayitabbā.

Bhāvanāya samāropanā ācariyena vibhattā, amhehi ca ñātā, ‘‘katamā pahānena samāropanā’’ti pucchitabbattā ‘‘tattha katamā’’tiādi vuttaṃ. Tatthāti tāsu catūsu padaṭṭhānasamāropanādīsu katamena desitena pahānena katamesaṃ adesitānaṃ pahānānaṃ katamā samāropanāti pucchati. ‘‘Kāye kāyānupassī viharanto asubhe ‘subha’nti vipallāsaṃ pajahatī’’ti desitena ‘‘subha’’nti vipallāsappahānena kabaḷīkārāhārapariññāya paribandhakilesakāmupādānappahānādayopi samāropayitabbā.

‘‘Vedanāsu vedanānupassī viharanto dukkhe ‘sukha’nti vipallāsaṃ pajahatī’’ti desitena ‘‘sukha’’nti vipallāsappahānena phassāhārapariññāya paribandhakilesabhavupādānappahānādayopi samāropayitabbā.

‘‘Citte cittānupassī viharanto anicce ‘nicca’nti vipallāsaṃ pajahatī’’ti desitena ‘‘nicca’’nti vipallāsappahānena viññāṇāhārapariññāya paribandhakilesadiṭṭhupādānappahānādayopi samāropayitabbā.

‘‘Dhammesudhammānupassī viharanto anattani ‘attā’ti vipallāsaṃ pajahatī’’ti desitena ‘‘attā’’ti vipallāsappahānena manosañcetanāhārapariññāya? Manosañcetanāhārapariññāya paribandhakilesaattavādupādānappahānādayopi samāropayitabbāti adhippāyo. (4)

Pahānahāro pana lakkhaṇahāravibhaṅgavaṇṇanāyaṃ vuttoyevāti idha na vadāma.

‘‘Sutte desitena ekekena padaṭṭhānādikena adesitānaṃ padaṭṭhānādīnaṃ samāropanabhāvo kena amhehi vijānitabbo saddahitabbo’’ti vattabbattā ‘‘tenāha āyasmā’’tiādimāha. Tena tathā samāropanabhāvena āyasmā mahākaccāno –

‘‘Ye dhammā yaṃmūlā, ye cekatthā pakāsitā muninā;

Te samāropayitabbā, esa samāropano hāro’’ti –

Yaṃ vacanaṃ āha, tena vacanena vacanānusārena tathā samāropanabhāvo tumhehi vijānitabbo saddahitabboti vuttaṃ hoti.

‘‘Kiṃ pana ettāvatā samāropano hāro paripuṇṇo, añño niyutto natthī’’ti vattabbattā ‘‘niyutto samāropano hāro’’ti vuttaṃ. Sutte desitena nayena padaṭṭhānādikena adesitāni padaṭṭhānāni samāropayitabbāni bhavanti, tena tena padaṭṭhānādikena adesitānaṃ padaṭṭhānādīnaṃ samāropano hāro niyutto niddhāretvā yuñjitabboti attho daṭṭhabbo.

Iti samāropanahāravibhaṅge sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabbo.

Ime yathāvuttā soḷasa saṃvaṇṇanāvisesā saṃvaṇṇetabbatthesu aññāṇasaṃsayānaṃ haraṇato apanayanato hārā nāmāti.

Niṭṭhitā hāravibhaṅgavāravibhāvanā.

1. Desanāhārasampātavibhāvanā

52. Yena yena saṃvaṇṇanāvisesabhūtena desanāhāravibhaṅgādihāravibhaṅgena assādādayo nānāsuttatthā vibhattā, so saṃvaṇṇanāvisesabhūto desanāhāravibhaṅgādihāravibhaṅgo paripuṇṇo.

‘‘Soḷasa hārā paṭhamaṃ, disālocanato disā viloketvā;

Saṅkhipiya aṅkusena hi, nayehi tīhi niddise sutta’’nti. (netti. 4 nayasaṅkhepa) –

Gāthā niddesavāre ācariyena vuttā, tassā gāthāya niddeso hāravibhaṅgavārassa ādimhi na vibhatto, ‘‘kuhiñci vibhatto, hārasampāte vā vibhatto kiṃ, udāhu nayasamuṭṭhānahāre vā vibhatto ki’’nti pucchitabbattā ‘‘hārasampāte vibhatto’’ti tumhehi daṭṭhabboti viññāpanatthaṃ ‘‘soḷasa hārā paṭhama’’ntiādi vuttaṃ.

Atha vā suparikammakatabhūmisadisesu saṃvaṇṇetabbesu nānāsuttappadesesu nānāvaṇṇasugandhapupphasadise soḷasa hāre saṃvaṇṇanābhāvena yojetvā soḷasa hārā ācariyena vibhattā, tathā susikkhitasippācariyasuvicāritajambunadābharaṇasadisesu saṃvaṇṇetabbesu nānāsuttappadesesu nānāvidharaṃsijālavividhamaṇiratanasadise soḷasa hāre saṃvaṇṇanābhāvena yojetvāva soḷasa hārā vibhattā, mahāpathaviṃ parivattetvā pappaṭakojassa khādāpanaṃ atidukkaraṃ viya, nānāvidhesu saṃvaṇṇetabbesu suttappadesesu paramatthojāya soḷasahi hārehi atidukkarakhādāpanasadisaṃ viññāpanaṃ karontena ca yojanikamadhugaṇḍaṃ pīḷetvā sumadhurasassa pāyāpanaṃ atidukkaraṃ viya nānāvidhesu saṃvaṇṇetabbesu suttappadesesu paramatthamadhurasassa soḷasahi hārehi atidukkaraṃ pāyāpanasadisaṃ viññāpanaṃ karontena ca ācariyena anekesu saṃvaṇṇetabbasuttappadesesu soḷasa hāre saṃvaṇṇanābhāvena yojetvā soḷasa hārā vibhattā, amhehi ca ñātā, ‘‘nānāvidhasuttappadesesu te saṃvaṇṇanābhāvena yojetvā soḷasa hārā vibhattā kiṃ , udāhu ekasmimpi saṃvaṇṇetabbasuttappadese saṃvaṇṇanābhāvena yojetvā soḷasa hārā vibhattā ki’’nti vattabbattā ekasmimpi saṃvaṇṇetabbasuttappadese saṃvaṇṇanābhāvena yojetvā soḷasa hārā vibhattāyevāti tathā vibhajanto ‘‘soḷasa hārā paṭhama’’ntiādikaṃ hārasampātavāraṃ āha.

Nanu hārasampātavāraṃ kathetukāmena ācariyena ‘‘tattha katamo desanāhārasampāto’’tiādivacanaṃ vattabbaṃ, atha kasmā ‘‘soḷasa hārā paṭhama’’ntiādi vattabbanti ce? Niddese vuttaṃ ‘‘soḷasa hārā paṭhama’’ntiādikaṃ gāthaṃ hāravibhaṅgavāro nappayojeti vippakiṇṇavisayattā ca nayavicārassa ca antaritattā. Hārasampātavāro pana taṃ gāthaṃ payojeti avikiṇṇavisayattā. Tasmā taṃ gāthaṃ paccāmasitvā hārasampātavāre tassā gāthāya niddeso daṭṭhabboti viññāpanatthaṃ ‘‘soḷasa hārā paṭhama’’ntiādi vattabbaṃyevāti. Aṭṭhakathāyaṃ pana –

Evaṃ suparikammakatāya bhūmiyā nānāvaṇṇāni muttapupphāni pakiranto viya, susikkhitasippācariyavicāritesu surattasuvaṇṇālaṅkāresu nānāvidharaṃsijālasamujjalāni vividhāni maṇiratanāni bandhanto viya, mahāpathaviṃ parivattetvā pappaṭakojaṃ khādāpento viya , yojanikamadhugaṇḍaṃ pīḷetvā sumadhurasaṃ pāyento viya ca āyasmā mahākaccāno nānāsuttappadese udāharanto soḷasa hāre vibhajitvā idāni te ekasmiṃyeva sutte yojetvā dassento hārasampātavāraṃ ārabhi. Ārabhanto ca yāyaṃ niddesavāre –

‘‘Soḷasa hārā paṭhamaṃ, disālocanato disā viloketvā;

Saṅkhipiya aṅkusena hi, nayehi tīhi niddise sutta’’nti. –

Gāthā vuttā. Yasmā taṃ hāravibhaṅgavāro nappayojeti vippakiṇṇavisayattā, nayavicārassa ca antaritattā. Anekehi suttappadesehi hārānaṃ vibhāgadassanameva hi hāravibhaṅgavāro. Hārasampātavāro pana taṃ payojeti ekasmiṃyeva suttappadese soḷasa hāre yojetvāva tadanantaraṃ nayasamuṭṭhānassa kathitattā. Tasmā ‘‘soḷasa hārā paṭhama’’nti gāthaṃ paccāmasitvā ‘‘tassā niddeso kuhiṃ daṭṭhabbo? Hārasampāteti āhā’’ti –

Vuttaṃ. Gāthāttho niddesavibhāvanāyaṃ vuttova. ‘‘Soḷasa…pe… sutta’’nti yā gāthā niddese ācariyena vuttā, tassā gāthāya niddeso kuhiṃ daṭṭhabbo, hāravibhaṅgassa ādimhi ācariyena na vibhatto, hārasampāte vā paccāmasitvā vibhattoti daṭṭhabbo kiṃ, udāhu nayasamuṭṭhāne vā paccāmasitvā vibhattoti daṭṭhabbo kinti pucchati. Hārasampāte paccāmasitvā vibhattoti daṭṭhabboti vissajjanā.

Hārasampāte tassā gāthāya niddeso daṭṭhabboti ācariyena vutto, so hārasampāto desanāhārasampātabhedena soḷasavidho, ‘‘tattha katamo hārasampāto desanāhārasampāto’’ti pucchitabbattā imasmiṃ sutte saṃvaṇṇetabbe saṃvaṇṇanābhāvena mayā vibhajiyamāno hārasampātabhūto saṃvaṇṇanāviseso desanāhārasampāto nāmāti tathā vibhajituṃ ‘‘tattha katamo desanāhārasampāto’’tiādi vuttaṃ. Tatthāti tasmiṃ soḷasavidhe desanāhārasampātādike hārasampāte. Katamo hārasampātabhūto saṃvaṇṇanāviseso desanāhārasampāto nāmāti pucchati.

‘‘Arakkhitena cittena, micchādiṭṭhihatena ca;

Thinamiddhābhibhūtena, vasaṃ mārassa gacchatī’’ti. –

Sutte ‘‘arakkhitena cittenāti kiṃdesayatī’’ti pucchitvā ‘‘pamādaṃ desayatī’’tiādisaṃvaṇṇanāviseso desanāhārasampāto nāmāti vuttaṃ hoti. Gāthāttho aṭṭhakathāyaṃ (netti. aṭṭha. 52) vibhatto. Yojanattho pana arakkhitena cittena arakkhitacittasamaṅgī puggalo mārassa maccuno vasaṃ gacchati. Micchādiṭṭhihatena vipallāsena vipallāsasamaṅgī puggalo mārassa vasaṃ gacchati. Thinamiddhābhibhūtena sasaṅkhārikacittena kusītacittena taṃcittasamaṅgī puggalo mārassa kilesādimārassa vasaṃ gacchatīti.

‘‘Arakkhitena cittenā’ti padena desitaṃ taṃ pamādadhammajātaṃ kassa pada’’nti vattabbattā ‘‘taṃ maccuno pada’’nti vuttaṃ. ‘‘Arakkhitena cittenā’’ti iminā suttappadesena desito attho ācariyena vibhatto, amhehi ca ñāto, ‘‘micchādiṭṭhihatena cāti suttappadesena desito attho kathaṃ vibhatto’’ti vattabbattā ‘‘micchādiṭṭhihatena cā’’tiādi vuttaṃ. Yena vipallāsena yadā anicce ‘‘nicca’’nti passati, tadā pavatto so vipallāso ‘‘micchādiṭṭhihataṃ nāmā’’ti vuccati. ‘‘So pana vipallāso kiṃlakkhaṇo’’ti pucchitabbattā tathā pucchitvā ‘‘viparītaggāhalakkhaṇo vipallāso’’ti vuttaṃ.

Viparītaggāhalakkhaṇoti asubhādīnaṃyeva subhādiviparītaggāhalakkhaṇo vipallāso ‘‘vipallāsayatī’’ti kāritatthasambhavato. Kiṃ vipallāso viparītaggāhalakkhaṇo? So vipallāso saññaṃ vipallāsayati, cittampi vipallāsayati, diṭṭhimpi vipallāsayati. Iti tayo dhamme vipallāsayatīti vipallāsetabbānaṃ tividhattā vipallāsāpi tividhā honti. Tesu saññāvipallāso muduko dubbalo subhādivasena upaṭṭhitākāraggahaṇamattattā, cittavipallāso saññāvipallāsato balavā subhādivasena upaṭṭhahantānaṃ rūpakkhandhādīnaṃ subhādivasena sanniṭṭhānaṃ katvā gahaṇato. Diṭṭhivipallāso saññāvipallāsacittavipallāsehi balavataro, yaṃ yaṃ ārammaṇaṃ subhādiākārena upaṭṭhāti. Taṃ taṃ ārammaṇaṃ sassatādivasena abhinivisitvā gahaṇato. Tasmā saññāvipallāso paṭhamaṃ vutto, tadanantaraṃ cittavipallāso, tadanantaraṃ diṭṭhivipallāso vutto. Vitthārato pana ekekassa subhasukhaattaniccaggahaṇavasena catubbidhattā dvādasavidhā honti.

Vipallāsā ācariyena vibhattā, amhehi ca ñātā, ‘‘katame vipallāsapavattiṭṭhānavisayā’’ti pucchitabbattā imāni attabhāvavatthūni vipallāsapavattiṭṭhānavisayānīti dassetuṃ ‘‘so kuhiṃ vipallāsayati catūsu attabhāvavatthūsū’’ti vuttaṃ. Catūsu rūpakāyavedanācittadhammasaṅkhātesu attabhāvavatthūsu so sabbo vipallāso saññācittadiṭṭhiyo vipallāsayati. ‘‘Kathaṃ samanupassantassa vipallāsayatī’’ti pucchitabbattā ‘‘rūpaṃ attato samanupassatī’’tiādi vuttaṃ. Yo puggalo rūpaṃ vā attato samanupassati, rūpavantaṃ attānaṃ vā attato samanupassati , attani rūpaṃ vā attato samanupassati. Rūpasmiṃ attānaṃ vā attato samanupassati, evaṃ tassa samanupassantassa puggalassa vipallāso rūpakāye saññācittadiṭṭhiyo vipallāsayati. Eseva nayo vedanādīsupi.

‘‘Tesu rūpakāyādīsu katamaṃ katamassa vipallāsassa vatthū’’ti pucchitabbattā evaṃ pavattamānassa vipallāsassa idaṃ imassa vatthūti vibhajituṃ ‘‘tattha rūpa’’ntiādi vuttaṃ. Tatthāti tesu rūpādīsu catūsu paṭhamaṃ vipallāsavatthu rūpaṃ ‘‘asubhe subha’’nti evaṃ pavattamānassa vipallāsassa vatthu hotīti vibhajitvā gahetabbaṃ. Esa nayo sesesupi. Evaṃ ‘‘asubhe subha’’ntiādippakārena vipallāsā catubbidhā bhavanti.

Idaṃ imassa vatthūti ācariyena vibhajitvā dassitā, amhehi ca ñātā, ‘‘tesaṃ vipallāsānaṃ katame mūlakāraṇadhammā’’ti pucchitabbattā ‘‘dve dhammā’’tiādi vuttaṃ. Cittassa saṃkilesā, taṇhā ca avijjā ca – ime dve dhammā vipallāsānaṃ mūlakāraṇabhūtā bhavanti.

‘‘Ime dve dhammā ekato vipallāsānaṃ mūlakāraṇaṃ kiṃ honti, udāhu visuṃ visu’’nti vattabbattā visuṃ visuṃ vibhajituṃ ‘‘taṇhānivuta’’ntiādi vuttaṃ. Avijjārahitā taṇhā nāma natthi, tasmā ‘‘taṇhāavijjānivuta’’nti vattabbanti? Na, taṇhāya sātisayapaccayattā. Sātisayāya hi taṇhāya asubhepi ‘‘subha’’nti, dukkhepi ‘‘sukha’’nti samanupassanti. ‘‘Taṇhā ca avijjā cā’’ti vuttattā ‘‘avijjānivuta’’nti vattabbaṃ, kasmā ‘‘diṭṭhinivuta’’nti vuttanti? Avijjāya diṭṭhi bhavatīti diṭṭhisīsena avijjaṃ gahetvā ‘‘diṭṭhinivuta’’nti vuttaṃ, avijjānivutanti attho gahetabbo. ‘‘Avijjānivuta’’nti vutte pana diṭṭhirahitā avijjāpi gahitā siyā, diṭṭhisahitāya hi avijjāya aniccepi ‘‘nicca’’nti, anattaniyepi ‘‘attā’’ti samanupassanti.

‘‘Kathaṃ taṇhāmūlako vipallāso pavatto, kathaṃ diṭṭhisahitāvijjāmūlako vipallāso pavatto’’ti vattabbattā ‘‘tattha yo diṭṭhivipallāso’’tiādi vuttaṃ. Tatthāti tesu taṇhāmūlakadiṭṭhisahitāvijjāmūlakesu. Diṭṭhivipallāsoti diṭṭhisahitāvijjāmūlakavipallāso. Atītaṃ rūpaṃ attato samanupassatīti adabbabhūtopi dabbabhūto viya vutto. Taṇhāvipallāsoti diṭṭhisahitataṇhāmūlako vipallāso anāgataṃrūpaṃ diṭṭhibhinandanavasena abhinandatīti. Evaṃ atītasamanupassanaanāgatābhinandanabhedena pavattiviseso daṭṭhabbo. ‘‘Cittassa saṃkileso taṇhāavijjāyeva dve dhammā na honti, atha kho dasa kilesāpi, kasmā dveyeva vuttā’’ti vattabbattā ‘‘dve dhammā cittassa upakkilesā’’tiādi vuttaṃ. Taṇhā ca avijjā ca – ime dveyeva dhammā paramasāvajjassa vipallāsassa mūlakāraṇattā. Tāhi taṇhāavijjāhi visujjhantaṃ cittaṃ sabbehi kilesehi visujjhati, tasmā ca visesato cittassa upakkilesā hontīti dve dhammā vuttā. Na hi tāsu taṇhāavijjāsu arahattamaggena pahīnāsu koci saṃkileso appahīno nāma natthīti.

‘‘Vuttappakārā taṇhāavijjā vuttappakārānaṃ vipallāsānaṃyeva mūlakāraṇaṃ honti kiṃ, udāhu sakalassa vaṭṭassāpi mūlakāraṇaṃ honti ki’’nti vattabbattā vuttappakārā taṇhāavijjā vuttappakārānaṃ mūlakāraṇaṃ honti yathā, evaṃ sakalassa vaṭṭassāpi mūlakāraṇaṃ hontīti dassetuṃ ‘‘tesa’’ntiādi vuttaṃ. Tattha yesaṃ puggalānaṃ cittaṃ arakkhitaṃ, micchādiṭṭhihatañca hoti, tesaṃ puggalānaṃ. Yesaṃ avijjānīvaraṇānaṃ taṇhāsaṃyojanānaṃ pubbakoṭi na paññāyati, tehi avijjānīvaraṇehi taṇhāsaṃyojanehi saṃsāre sandhāvantānaṃ saṃsarantānaṃ puggalānaṃ sakiṃ nirayaṃ māravasagamanena sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ tiracchānayoniṃ sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ pettivisayaṃ sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ asurakāyaṃ sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ deve sandhāvanaṃ saṃsaraṇaṃ hoti, sakiṃ manusse sandhāvanaṃ saṃsaraṇaṃ hotīti attho.

‘‘Micchādiṭṭhihatena cā’’ti suttappadesena desito attho ācariyena vibhatto, amhehi ca ñāto, ‘‘thinamiddhābhibhūtenāti suttappadesena desito attho kathaṃ vibhatto’’ti vattabbattā ‘‘thinamiddhābhibhūtenā’’tiādi vuttaṃ. Cittassa viññāṇakkhandhassa yā akallatā akammaniyatā atthi, idaṃ akallattaṃ akammaniyattaṃ thinaṃ nāma. Yaṃ kāyassa līnattaṃ vedanādikkhandhattayalīnattaṃ atthi, idaṃ kāyassa līnattaṃ middhaṃ nāmāti thinamiddhasarūpameva vuttaṃ. Tehi thinamiddhehi cittassa abhibhūtabhāvādiko pana suviññeyyattā na vutto, avuttepi yesaṃ puggalānaṃ cittaṃ thinamiddhehi abhibhūtaṃ, tesaṃ puggalānaṃ tena cittena cittasīsena saṃyojanena saṃsāre māravasagamanena sandhāvanaṃ saṃsaraṇaṃ pariyosānasabhāvo vitthāretvā gahetabbo.

‘‘Vasaṃ mārassa gacchatīti suttappadesena desito attho kathaṃ vibhatto’’ti vattabbattā ‘‘vasaṃ mārassa gacchatī’’ti vuttaṃ. Tattha kilesamārassāti kileso dānādipuññe māreti nivāretīti atthena māroti kilesamāro. Iminā kilesamāraṃ nissāya pavattattā abhisaṅkhāramārakhandhamāramaccumārā ca gahitā, ca-saddena vā gahitāti veditabbā. Sattamārassāti devaputtamārassa. Atha vā ‘‘devaputtamārassā’’ti avatvā ‘‘sattamārassā’’ti vuttattā yo yo rājacorādiko dānādīni vā issariyabhogādīni vā māreti, so so rājacorādikopi gahito, tasmā yassa kassaci sattamārassāti attho. Vasanti icchaṃ lobhaṃ adhippāyaṃ ruciṃ ākaṅkhaṃ āṇaṃ āṇattiṃ. Gacchatīti upagacchati upeti anuvattati anugacchati nātikkamatīti attho. ‘‘Kasmā vasaṃ gacchatī’’ti vattabbattā ‘‘so hī’’tiādi vuttaṃ. Yo satto arakkhitacittena ca micchādiṭṭhihatacittena ca thinamiddhābhibhūtacittena ca samannāgato hoti, so satto avijjānīvaraṇādīhi nivuto hutvā saṃsārābhimukho hi yasmā hoti, na visaṅkhārābhimukho, tasmā mārassa vasaṃ gacchatīti attho.

‘‘Arakkhitenātiādikassa yassa suttassa attho vibhatto, tena ‘arakkhitenā’tiādikena suttena kittakāni saccāni desitānī’’tivattabbattā ‘‘imāni bhagavatā’’tiādi vuttaṃ. ‘‘Arakkhitenā’’tiādisuttena bhagavatā imāni dve saccāni desitāni dukkhaṃ, samudayo cāti. Kathaṃ desitāni? Abhidhammanissitāya kathāya ceva suttantanissitāya kathāya ca desitāni. Tāsu kathāsu abhidhammanissitāya kathāya desite sati ‘‘arakkhitena cittenā’’ti iminā padena arakkhitaṃ rattampi cittaṃ, arakkhitaṃ duṭṭhampi cittaṃ, arakkhitaṃ mūḷhampi cittaṃ bhagavatā desitaṃ ñāpitaṃ. Tattha rattacittaṃ lobhasahagatacittuppādavasena aṭṭhavidhaṃ, duṭṭhacittaṃ paṭighasampayuttacittuppādavasena dubbidhaṃ, mūḷhacittaṃ momūhacittuppādavasena dubbidhanti veditabbaṃ. Imesañhi cittuppādānaṃ vasena yā cakkhundriyādīnaṃ agutti anārakkhā uppannā, tāya aguttiyā anārakkhāya cittaṃ arakkhitaṃ hoti phalūpacārenāti.

‘‘Micchādiṭṭhihatenā’’ti iminā padena micchādiṭṭhisaṃsaṭṭhaṃ cittaṃ desitaṃ, taṃ diṭṭhisampayuttacittuppādavasena catubbidhanti veditabbaṃ. Tañhi micchādiṭṭhiyā saṃsaṭṭhabhāvena micchādiṭṭhivasānugatattā micchādiṭṭhihataṃ nāmāti. ‘‘Thinamiddhābhibhūtenā’’ti iminā padena thinamiddhena saṃsaṭṭhaṃ cittaṃ desitaṃ, taṃ sasaṅkhārikacittuppādavasena pañcavidhanti veditabbaṃ. Tañhi thinamiddhena saṃsaṭṭhabhāvena thinamiddhavasānugatattā thinamiddhābhibhūtaṃ nāmāti evaṃ ye dvādasākusalā cittuppādakaṇḍe ‘‘katame dhammā akusalā? Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hotī’’tiādinā (dha. sa. 365) vitthārato vattabbā, te dvādasākusalacittuppādā tīhi padehi bhagavatā desitāti veditabbā. ‘‘Mārassā’’ti padena pañca mārā gahitā. Tesu kilesamāro ‘‘cattāro āsavā, cattāro oghā, cattāro yogā, cattāro ganthā, cattāri upādānāni, aṭṭha nīvaraṇā, dasa kilesā’’ti (dha. sa. 1102 ādayo) desito. Abhisaṅkhāramāro pana ‘‘kusalā cetanā (vibha. 226) akusalā cetanā (vibha. 226) kusalaṃ kammaṃ akusalaṃ kamma’’ntiādinā desito. Khandhamāro pana ‘‘attabhāvo pañcakkhandhā’’tiādinā desito. Maccumāro pana ‘‘cuti cavanatā’’tiādinā (vibha. 193) desito. Evaṃ tāvettha abhidhammanissitāya kathāya desito attho daṭṭhabbo.

Suttantanissitāya pana kathāya desite sati ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati…pe… sotindriye na saṃvaraṃ āpajjati… ghānindriye na saṃvaraṃ āpajjati… jivhindriye na saṃvaraṃ āpajjati… kāyindriye na saṃvaraṃ āpajjati… manindriye na saṃvaraṃ āpajjatī’’ti (ma. ni. 1.347) evaṃ puggalādhiṭṭhānena yaṃ chadvārikacittaṃ vuttaṃ, taṃ chadvārikacittaṃ ‘‘arakkhitena cittenā’’ti iminā padena desitaṃ. Yā micchādiṭṭhiyo pubbantakappanavasena vā aparantakappanavasena vā pubbantāparantakappanavasena vā micchā abhinivisantassa ayoniso ummujjantassa ‘‘sassato loko’’ti vā ‘‘asassato loko’’ti vā ‘‘na hoti tathāgato paraṃ maraṇā’’ti vā uppannā, tāhi diṭṭhīhi vā, yā ca diṭṭhiyo ‘‘imā cattāro sassatavādā…pe… paramadiṭṭhadhammanibbānavādā’’ti brahmajālasuttādīsu (dī. ni. 1.30 ādayo) vuttā, tāhi diṭṭhīhi vā sampayuttaṃ yaṃ cittaṃ ‘‘micchādiṭṭhihatena cā’’ti iminā padena desitaṃ.

‘‘Thinaṃ nāma cittassa akammaññatā, middhaṃ nāma vedanādikkhandhattayassa akammaññatā’’ti vā ‘‘thinaṃ anussāhasaṃsīdanaṃ, middhaṃ ussāhasattivighāto’’ti vā yāni thinamiddhāni vuttāni, tehi thinamiddhehi yaṃ cittaṃ abhibhūtaṃ ajjhotthaṭaṃ, taṃ cittaṃ ‘‘thinamiddhābhibhūtenā’’ti iminā padena desitaṃ.

‘‘Vaso nāma icchā lobho adhippāyo ruci ākaṅkhā āṇā āṇattī’’ti yo vaso vutto, so vaso ‘‘vasa’’nti iminā padena desito. ‘‘Pañca mārā – khandhamāro abhisaṅkhāramāro maccumāro devaputtamāro kilesamāro’’ti yo māro vutto, so māro ‘‘mārassā’’ti iminā desito. ‘‘Gacchati, upagacchati, upeti, anuvattati, anugacchati, nātikkamatī’’ti yo puggalo vutto, so puggalo ‘‘gacchatī’’ti iminā desitoti. Evaṃ desitesu dhammesu akusalā samudayasaccaṃ, ‘‘vasaṃ mārassa gacchatī’’ti iminā padena ye pañcupādānakkhandhe upādāya paññatto puggalo vutto, te pañcupādānakkhandhā dukkhasaccanti dve saccāni desitāni. ‘‘Kimatthāya dve saccāni desitānī’’ti pucchitabbattā ‘‘tesaṃ bhagavā’’tiādi vuttaṃ. Tesaṃ dvinnaṃ saccānaṃ pariññāya ca pahānāya ca ‘‘arakkhitenā’’tiādi dhammaṃ bhagavā deseti, tāni dve saccāni ‘‘arakkhitenā’’tiādikena ñāpetīti attho.

‘‘Tesu dvīsu saccesu kassa saccassa pariññāya, kassa saccassa pahānāya desetī’’ti pucchitabbattā ‘‘dukkhassa pariññāya, samudayassa pahānāyā’’ti vuttaṃ. ‘‘Pariññāpahānehi katamāni saccāni desitānī’’ti vattabbattā ‘‘yena cā’’tiādi vuttaṃ. Yena arahattamaggena parijānāti, yena arahattamaggena pajahati ca, ayaṃ arahattamaggo maggasaccaṃ nāma. Yaṃ nibbānadhammaṃ ārabbha taṇhāya, avijjāya ca pahānaṃ jātaṃ, ayaṃ nibbānadhammo nirodho nirodhasaccaṃ nāmāti. Evaṃ cattāri saccāni bhagavatā desitāni.

‘‘Catunnaṃ saccānaṃ desitabhāvo kena viññātabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tesu catūsu saccesu samudayasaccena assādo gahito, dukkhasaccena ādīnavo gahito, maggasaccanirodhasaccehi nissaraṇaṃ gahitaṃ, samudayappahānavasena sabbagatipajahanaṃ jātaṃ, sabbagatipajahanaṃ phalanti gahitaṃ. Yena rakkhitacittatādikena sabbagatipajahanaṃ jātaṃ, so rakkhitacittatādiko upāyoti gahito, arakkhitacittatādikassa paṭisedhanamukhena rakkhitacittatādikassa niyojanaṃ bhagavato āṇattīti gahitanti desanāhārena nānāsuttesu dassitā assādādayo ‘‘arakkhitenā’’tiādike ekasmiṃyeva sutte nīharitvā dassitā.

‘‘Assādādīnaṃ nīharitvā dassitabhāvo kena viññātabbo saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Ettha ca yena saṃvaṇṇanāvisesena nānāsuttesu assādādayo nīharitvā dassitā, so saṃvaṇṇanāviseso desanāhāravibhaṅgo nāma. Yena saṃvaṇṇanāvisesena ekasmiṃyeva sutte assādādayo nīharitvā dassitā, so saṃvaṇṇanāviseso desanāhārasampāto nāmāti viseso daṭṭhabbo.

‘‘Ettakova desanāhārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto desanāhārasampāto’’ti vuttaṃ. Ekekasmiṃyeva sutte assādādayo yena yena saṃvaṇṇanāvisesabhūtena desanāhārasampātena nīharitvā yathārahaṃ dassitā, so so saṃvaṇṇanāvisesabhūto desanāhārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahito.

Iti desanāhārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

2. Vicayahārasampātavibhāvanā

53. Yena desanāhārasampātena assādādayo ācariyena vibhattā, amhehi ca ñātā, so desanāhārasampāto paripuṇṇo, ‘‘katamo vicayahārasampāto’’ti pucchitabbattā ‘‘tattha katamo vicayo hārasampāto’’tiādi vuttaṃ. Tatthāti tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso vicayahārasampāto nāmāti pucchati. Imesu dhammesu ayaṃ dhammo yena saṃvaṇṇanāvisesena vicayitabbo, so saṃvaṇṇanāviseso vicayahārasampāto nāmāti niyametvā vibhajituṃ ‘‘tattha taṇhā’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Evaṃ desanāhārasampātaṃ dassetvā idāni vicayahārasampātaṃ dassento yasmā desanāhārapadatthavicayo vicayahāro, tasmā desanāhāre vipallāsahetubhāvena niddhāritāya taṇhāya kusalādivibhāgapavicayamukhena vicayahārasampātaṃ dassetuṃ ‘tattha taṇhā duvidhā’tiādi āraddha’’nti (netti. aṭṭha. 53) –

Vuttaṃ. Tattha tatthāti tasmiṃ ‘‘arakkhitena cittenā’’tiādisuttatthe desanāhārasampātena saṃvaṇṇite akusaladhamme ‘‘taṇhā’’ti niddhāritā sabbataṇhā. Kusalāpīti catubhūmake kusale uddissa pavattā taṇhāpi. Akusalāpīti akusaladhamme uddissa pavattā taṇhāpīti duvidhā hotīti vicayitabbā. Tena vuttaṃ ṭīkāyaṃ – ‘‘kusaladhammārammaṇāti kusaladhamme uddissa pavattamattaṃ sandhāya vuttaṃ, na tesaṃ ārammaṇapaccayataṃ, idha ‘kusalā dhammā’ti lokuttaradhammānampi adhippetattā’’ti.

‘‘Kusalā taṇhā kiṃgāminī, akusalā taṇhā kiṃ gāminī’’ti pucchitabbattā ‘‘akusalā saṃsāragāminī’’tiādi vuttaṃ. Atha vā ‘‘katamo kusalākusalataṇhānaṃ viseso’’ti pucchitabbattā ‘‘akusalā saṃsāragāminī’’tiādi vuttaṃ. ‘‘Taṇhā nāma saṃsāragāminī hotu, kathaṃ apacayagāminī’’ti vattabbattā ‘‘pahānataṇhā’’ti vuttaṃ, pahānassa hetubhūtā taṇhā pahānataṇhāti attho, pahātabbataṇhaṃ āgamma yaṃ pahānaṃ pavattetabbaṃ, tena pavattetabbena pahānena apacayaṃ gacchatīti vuttaṃ hoti.

‘‘Kiṃ pana taṇhāyeva kusalākusalāti dubbidhā, udāhu aññopi kusalākusalāti dubbidho’’ti vattabbattā ‘‘mānopī’’tiādi vuttaṃ. ‘‘Katamo māno kusalo, katamo māno akusalo’’ti pucchitabbattā ‘‘yaṃ mānaṃ nissāya mānaṃ pajahati, ayaṃ māno kusalo. Yo pana māno dukkhaṃ nibbattayati, ayaṃ māno akusalo’’ti vuttaṃ. Tattha yaṃ mānaṃ…pe… kusaloti yaṃ mānaṃ nissāya upanissāya pahānaṃ pavattitaṃ, tena pahānena santāne uppajjanārahaṃ mānaṃ pajahati, ayaṃ upanissayapaccayabhūto māno phalūpacārena kusalo. Yo pana…pe… akusaloti yo pana māno parahiṃsanādivasena pavattamāno hutvā attano ca parassa ca dukkhaṃ nibbattayati, ayaṃ māno akusaloti vicayitvā veditabbo.

‘‘Saṃsārāpacayagāminīsu tāsu taṇhāsu katamā apacayagāminī taṇhā kusalā’’ti pucchitabbattā ‘‘kusalā’’ti vuttāya taṇhāya sarūpaṃ dassetuṃ ‘‘tattha yaṃ nekkhammasita’’ntiādi vuttaṃ. Tatthāti tāsu saṃsārāpacayagāminīsu taṇhābhūtāsu kusalākusalāsu. Ayaṃ taṇhā kusalāti sambandho. ‘‘Ariyā puggalā santaṃ āyatanaṃ yaṃ ariyaphaladhammaṃ sacchikatvā upasampajja viharanti, taṃ āyatanaṃ ariyaphaladhammaṃ ahaṃ kudāssu sacchikatvā viharissa’’nti patthayantassa tassa kulaputtassa tasmiṃ ariyaphale pihā uppajjati, pihāpaccayā yaṃ domanassaṃ uppajjati, idaṃ domanassaṃ ‘‘nekkhammasita’’nti vuccati. Ayaṃ ariyaphale pihāsaṅkhātā taṇhā kusalā anavajjā anavajjaariyaphaladhammaṃ uddissa pavattattāti vicayitabbaṃ.

‘‘Kathaṃ pavattā’’ti vattabbattā ‘‘rāgavirāgā’’tiādi vuttaṃ. Yā rāgavirāgā cetovimutti pattabbā. Tadārammaṇā taṃ cetovimuttiṃ āgamma pavattā taṇhā kusalā anavajjā, yā avijjāvirāgā paññāvimutti pattabbā, tadārammaṇā taṃ paññāvimuttiṃ āgamma pavattā taṇhā kusalā anavajjāti vicayitabbā. Tāya paññāvimuttiyā vasena bhagavatā –

‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhipurekkhāro, ñatvāna udayabbayaṃ;

Thinamiddhābhibhū bhikkhu, sabbā duggatiyo jahe’’ti. (udā. 32; netti. 31, 65, 78) –

Gāthāyaṃ ‘‘sabbā duggatiyo jahe’’ti padaṃ vuttaṃ, ‘‘tassā paññāvimuttiyā yo pavicayo kātabbo, katamo so pavicayo’’ti pucchitabbattā ‘‘tassā ko pavicayo’’tiādi vuttaṃ. Tassā paññāvimuttiyā ko pavicayoti ce puccheyya ‘‘aṭṭha maggaṅgāni – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī’’ti pavicayo veditabbo. ‘‘So pavicayo kattha daṭṭhabbo’’ti pucchitabbattā ‘‘so katthā’’tiādi vuttaṃ. So paññāvimuttiyā pavicayo kattha kasmiṃ dhamme daṭṭhabboti pucchati. Catutthe jhāne pāramitāya ukkaṃsagatāya catutthajjhānabhāvanāya so pavicayo daṭṭhabbo.

‘‘Catutthe jhāne pāramitāyā’’ti vuttamatthaṃ vivarituṃ ‘‘catutthe hi jhāne’’tiādi vuttaṃ. Yo so catutthajjhānalābhī puggalo catutthe jhāne parisuddhaṃ pariyodātaṃ anaṅgaṇaṃ vigatūpakkilesaṃ mudu kammaniyaṃ ṭhitaṃ āneñjappattaṃ, iti aṭṭhaṅgasamannāgataṃ cittaṃ bhāvayati, so catutthajjhānalābhī puggalo tattha catutthe jhāne aṭṭhavidhaṃ vijjācaraṇaṃ adhigacchati. Katamaṃ aṭṭhavidhaṃ? Cha abhiññā, dve ca visese vā adhigacchatīti yojanā. Iddhividhādayo pañca, lokiyābhiññā ceva arahattamaggapaññā cāti cha abhiññā. Manomayiddhi ceva vipassanāñāṇañcāti dve ca visesā honti.

‘‘Taṃ catutthajjhānacittaṃ kuto parisuddhaṃ…pe… kuto āneñjappatta’’nti pucchitabbattā ‘‘taṃ cittaṃ yato parisuddha’’ntiādi vuttaṃ. Taṃ cittaṃ yato upekkhāsatipārisuddhibhāvato parisuddhaṃ, tato upekkhāsatipārisuddhibhāvato pariyodātaṃ hoti. Sukhādīnaṃ paccayaghātena yato vītarāgādianaṅgaṇabhāvato anaṅgaṇaṃ, tato vītarāgādianaṅgaṇabhāvato vigatūpakkilesaṃ. Yato subhāvitabhāvato mudu, tato subhāvitabhāvato kammaniyaṃ. Yato parisuddhādīsu ṭhitabhāvato ṭhitaṃ, tato parisuddhādīsu ṭhitabhāvato āneñjappattaṃ hotītipi yojanā yuttā aṭṭhakathāyaṃ (netti. aṭṭha. 53) yugaḷato āgatattā. Saddhāvīriyasatisamādhipaññāobhāsehi pariggahitabhāvato āneñjappattaṃ. Saddhāya hi pariggahitaṃ cittaṃ paṭipakkhe assaddhiye na iñjati na calati, vīriyena pariggahitaṃ cittaṃ paṭipakkhe kosajje na iñjati, satiyā pariggahitaṃ cittaṃ paṭipakkhe pamāde na iñjati, samādhinā pariggahitaṃ cittaṃ paṭipakkhe uddhacce na iñjati, paññāya pariggahitaṃ cittaṃ paṭipakkhāya avijjāya na iñjati, obhāsagataṃ cittaṃ kilesandhakāre na iñjati. Iti imehi chahi dhammehi pariggahitaṃ catutthajjhānacittaṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgatattā catutthajjhānacittaṃ channaṃ abhiññāñāṇānañca manomayiddhivipassanāñāṇānañca adhigamūpāyo hoti, tasmā so paññāvimuttiparicayo catutthajjhāne daṭṭhabboyevāti saṅkhepattho. Vitthārato pana aṭṭhakathāyaṃ (netti. aṭṭha. 53) ‘‘tattha upekkhāsatipārisuddhibhāvenā’’tiādinā vā ‘‘aparo nayo’’tiādinā vā vuttoyevāti amhehi na vutto.

‘‘Yesaṃ rāgādiaṅgaṇānaṃ abhāvena anaṅgaṇaṃ, yesaṃ abhijjhādiupakkilesānaṃ abhāvena vigatūpakkilesaṃ, yāya cittassa ṭhitiyā abhāvena ṭhitaṃ, iñjanāya abhāvena āneñjappattaṃ, te rāgādiaṅgaṇādayo katamāya pakkhā’’ti pucchitabbattā ‘‘tattha aṅgaṇā’’tiādi vuttaṃ. Tatthāti tesu rāgādiaṅgaṇādīsu aṅgaṇā ca rāgādiaṅgaṇā ca upakkilesā abhijjhādiupakkilesā ca santi, tadubhayaṃ rāgādiaṅgaṇaabhijjhādiupakkilesadvayaṃ taṇhāpakkho rāgādiaṅgaṇānaṃ taṇhāsabhāvattā, abhijjhādiupakkilesānañca taṇhāya anulomattā. Yā iñjanā phandanā yā ca cittassa aṭṭhiti anavaṭṭhānaṃ atthi, ayaṃ iñjanā aṭṭhiti diṭṭhipakkho iñjanāya ca aṭṭhitiyā ca micchābhinivesahetubhāvatoti pavicayo kātabbo.

‘‘Kiṃ pana catutthajjhānacittaṃ aṭṭhaṅgasamannāgatattāyeva channaṃ abhiññāñāṇānañca manomayiddhivipassanāñāṇānañca adhigamūpāyo hotī’’ti pucchitabbattā ‘‘cattāri indriyānī’’ti vuttaṃ. ‘‘Tassa catutthajjhānalābhino, dukkhindriyaṃ domanassindriyaṃ sukhindriyaṃ somanassindriyaṃ iti cattārindriyāni catutthajjhāne nirujjhanti, tassa catutthajjhānalābhino upekkhindriyaṃ avasiṭṭhaṃ bhavati, tasmāpi catutthajjhānacittaṃ vuttappakārānaṃ aṭṭhannaṃ ñāṇānaṃ adhigamūpāyo hoti, so ca adhigamūpāyabhāvo ciṇṇavasībhāvasseva bhaveyya, kathaṃ catutthajjhānamattalābhino ciṇṇavasībhāvo siyā’’ti vattabbattā so catutthajjhānalābhī catutthajjhāneyeva aṭṭhatvā arūpasamāpattiyopi evaṃ katvā nibbatteti bhāveti, tasmā ciṇṇavasībhāvo hotīti dassetuṃ ‘‘so uparimaṃ samāpatti’’ntiādi vuttaṃ. Tassattho aṭṭhakathāyaṃ (netti. aṭṭha. 53) vitthārato vutto, tasmā yojanamattaṃ karissāma.

So rūpāvacaracatutthajjhānalābhī yogāvacaro rūpāvacaracatutthajjhānasamāpattito uparimaṃ ākāsānañcāyatanasamāpattiṃsantato santatarato manasi karoti. Yathāvuttaṃ uparimaṃ samāpattiṃ santato manasi karoto tassa catutthajjhānalābhino yogāvacarassa catutthajjhāne saññā saññāpadhānā samāpatti oḷārikā viya hutvā saṇṭhahati, paṭighasaññā ca ukkaṇṭhā anabhirati hutvā saṇṭhahati, so yathāvuttena vidhinā manasi karonto yogāvacaro sabbaso niravasesato rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘‘ākāsaṃ ananta’’nti manasi katvā pavattamānaṃ ākāsānañcāyatanasamāpattiṃ sacchikatvā upasampajja viharati. Rūpasaññā rūpāvacarasaññā pañcavidhaabhiññābhinīhāro hoti. Nānattasaññā nānārammaṇesu vokāro akusalo pavattati. Evaṃ rūpāvacarajjhāne ādīnavadassī hutvā tā rūpasaññānānattasaññāyo ārammaṇe samatikkamati, assa yogāvacarassa paṭighasaññā ca abbhatthaṃ gacchati. Evaṃ iminā vuttanayena samatikkamena samāhitassa, santavuttinā arūpāvacarasamādhinā samāhitassa yogāvacarassa obhāso rūpāvacarajjhānobhāso antaradhāyati. Rūpānaṃ kasiṇarūpānaṃ jhānacakkhunā dassanañca antaradhāyatīti yojanā.

‘‘Yena samādhinā samāhitassa, samāhitassa obhāso ca rūpānaṃ dassanañca antaradhāyati, so samādhi kittakehi aṅgehi samannāgato, kathaṃ paccavekkhitabbo’’ti pucchitabbattā ‘‘so samādhī’’tiādi vuttaṃ. So samādhīti yena rūpārūpāvacarasamādhinā samāhito, so duvidhopi samādhi anabhijjhābyāpādavīriyārambhehi tīhi upakārakaṅgehi ca passaddhisatīhi dvīhi parikkhāraṅgehi ca avikkhittena ekena sabhāvaṅgena ca chahi aṅgehi samannāgatoti paccavekkhitabbo punappunaṃ cintetabbo sallakkhetabbo . ‘‘Kathaṃ kattha paccavekkhitabbo’’ti pucchitabbattā ‘‘anabhijjhāsahagataṃ me mānasaṃ sabbaloke’’tiādi vuttaṃ. ‘‘Tesu chasu aṅgesu kittako samatho, kittakā vipassanā’’ti pucchitabbattā ettako samatho, ettakā vipassanāti vibhajituṃ ‘‘tattha yañcā’’tiādi vuttaṃ.

54. ‘‘Paññāvimuttī’’ti vuttassa arahattaphalassa samādhissa samathavipassanāsaṅkhātā pubbabhāgapaṭipadā samādhimukhena ācariyena vibhattā, ‘‘tāya paṭipadāya labhitabbo arahattaphalasamādhi kittakena veditabbo’’ti pucchitabbattā ‘‘so samādhi pañcavidhena veditabbo’’ti vuttaṃ. Yo arahattaphalasamādhi samathavipassanāpaṭipadāya labhitabbo, so arahattaphalasamādhi pañcavidhena ñāṇadassanena veditabbo.

‘‘Kathaṃ pañcavidhañāṇadassanaṃ paccupaṭṭhitaṃ bhavatī’’ti vattabbattā ‘‘ayaṃ samādhī’’tiādi vuttaṃ. Ayaṃ arahattaphalasamādhi appitappitakkhaṇe phalasamāpattisukhattā paccuppannasukho hoti, iti paccavekkhantassa assa arahato paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavati. Ayaṃ arahattaphalasamādhi āyatiṃ samāpajjitabbassa arahattaphalasamādhissa upanissayapaccayattā āyatiṃ sukhavipāko hoti, iti paccavekkhantassa…pe… bhavati. Ayaṃ arahattaphalasamādhi kilesaarīhi ārakattā ariyo, kāmāmisavaṭṭāmisalokāmisānaṃ abhāvato nirāmiso ca hoti, iti paccavekkhantassa…pe… bhavati. Ayaṃ arahattaphalasamādhi akāpurisehi sammāsambuddhapaccekabuddhasāvakabuddhehi sevitabbattā akāpurisasevito hoti, iti paccavekkhantassa…pe… bhavati. Ayaṃ arahattaphalasamādhi aṅgasantakilesadarathasantattā santo ceva divasampi samāpajjantassa atittikaraṇato paṇīto ca paṭippassaddhakilesena arahatā puggalena laddhattā paṭippassaddhiladdho ca arahattamaggasamādhisaṅkhātena ekodibhāvena adhigatattā ekodibhāvādhigato ca sasaṅkhārena sapayogena adhigatattā, nīvaraṇādipaccanīkadhamme niggayha anadhigatattā, aññe kilese vāretvā anadhigatattā, arahattamaggaphalabhāveneva pavattattā nasasaṅkhāraniggayhavāritagato hoti, iti paccavekkhantassa assa arahato paccattameva ñāṇadassanaṃ paccupaṭṭhitaṃ bhavatīti pañcavidhena ñāṇadassanena so arahattaphalasamādhi vicayitvā veditabboti.

‘‘Paccuppannasukhādīsu samādhīsu kittako samatho, kittakā vipassanā’’ti pucchitabbattā ‘‘tattha yo ca samādhi paccuppannasukho’’tiādi vuttaṃ. Samatho, vipassanāti ca arahattaphalasamathavipassanāva adhippetā, na pubbabhāgasamathavipassanāti. Arahattaphalasamādhi pañcavidhena veditabboti ācariyena vutto, ‘‘tassa arahattaphalasamādhissa pubbabhāgapaṭipadāyaṃ vutto samādhi kittakena veditabbo’’ti pucchitabbattā ‘‘so samādhi pañcavidhena veditabbo’’ti vuttaṃ. Yo rūpāvacaracatutthajjhānasamādhi pubbabhāgapaṭipadāyaṃ vutto, so rūpāvacaracatutthajjhānasamādhi pañcavidhena pakārena veditabbo. ‘‘Katamenā’’ti pucchitabbattā ‘‘pītipharaṇatā’’tiādi vuttaṃ. Paṭhamadutiyajjhānesu paññā pītipharaṇatā hoti. Paṭhamadutiyatatiyajjhānesu paññā sukhapharaṇatā hoti. Catutthajjhāne cetopariyapaññā cetopharaṇatā hoti. Dibbacakkhupaññā ālokapharaṇatā hoti. Jhānaṃ paccavekkhitvā pavattamānapaññā paccavekkhaṇānimittaṃ hoti. Iti pañcavidhena paññāpakārena vicayitvā veditabboti. ‘‘Tesu pañcavidhesu pakāresu kittako samatho, kittakā vipassanā’’ti pucchitabbattā ‘‘tattha yo ca pītipharaṇo’’tiādi vuttaṃ.

55. Sampayogavasena samādhi ācariyena vibhatto, amhehi ca ñāto, ‘‘kathaṃ ārammaṇavasena vibhatto’’ti pucchitabbattā ‘‘dasa kasiṇāyatanānī’’tiādi vuttaṃ. Imehi dasahi ārammaṇehi kasiṇehipi samādhi vicinitvā veditabboti. ‘‘Tesu dasasu kittako samatho, kittakā vipassanā’’ti pucchitabbattā ‘‘tattha yañcā’’tiādi vuttaṃ. Kasiṇanti ca kasiṇamaṇḍalampi parikammampi paṭibhāganimittampi tasmiṃ paṭibhāganimitte uppannajjhānampi vuccati, idha pana sasampayuttajjhānameva adhippetaṃ.

‘‘Kiṃ pana vuttappakāro samādhiyeva samathavipassanāya yojetabbo, udāhu aññopi yojetabbo’’ti vattabbattā satipaṭṭhānādipubbabhāgapaṭipadābhedena anekabhedabhinno niravaseso ariyamaggopi vicayitvā yojetabboti dassetuṃ ‘‘evaṃ sabbo’’tiādi vuttaṃ. Tattha evanti mayā vuttanayena vuttanayānusārena sabbo niravaseso satipaṭṭhānādipubbabhāgapaṭipadābhedena anekabhedabhinno ariyo maggo yojetabbo. Kathaṃ? Yena yena anabhijjhādiākārena paccuppannasukhatādiākārena samādhi mayā vutto, tena tena anabhijjhādiākārena paccuppannasukhatādiākārena yo yo ariyamaggo samathena yojetuṃ sambhavati, so so ariyamaggo samathena vicayitvā yojayitabbo. Yo yo ariyamaggo vipassanāya yojetuṃ sambhavati, so so ariyamaggo vipassanāya yojayitvā yojayitabboti attho gahetabbo.

‘‘Yehi samathādhiṭṭhānehi vipassanādhammehi yojayitabbo, te samathādhiṭṭhānā vipassanādhammā katamehi dhammehi saṅgahitā’’ti pucchitabbattā ‘‘te tīhi dhammehi saṅgahitā aniccatāya dukkhatāya anattatāyā’’ti vuttaṃ, te samathādhiṭṭhānā vipassanādhammā ‘‘aniccatāya paññāya dukkhatāya paññāya anattatāya paññāyā’’ti tīhi anupassanādhammehi saṅgahitā gaṇhitāti attho. Aniccatādinā sahacaraṇato anupassanāpaññāpi ‘‘aniccatā dukkhatā anattatā’’ti vuccati.

‘‘Yo yogī puggalo samathādhiṭṭhānaṃ vipassanaṃ bhāvayamāno hoti, so yogī puggalo kiṃ bhāvayatī’’ti pucchitabbattā ‘‘so samathavipassanaṃ bhāvayamāno’’tiādi vuttaṃ.

Samathavipassanādīni bhāvayamāno puggalo rāgacarito dosacarito mohacaritoti tividho, ‘‘tattha katamo puggalo katamena katamena vimokkhamukhena niyyāti, katamāyaṃ katamāyaṃ sikkhanto, katamaṃ katamaṃ pajahanto, katamaṃ katamaṃ anupagacchanto, katamaṃ katamaṃ parijānanto, katamaṃ katamaṃ pavāhento, katamaṃ katamaṃ niddhunanto, katamaṃ katamaṃ vamento, katamaṃ katamaṃ nibbāpento, katamaṃ katamaṃ uppāṭento, katamaṃ katamaṃ vijaṭento niyyātī’’ti pucchitabbattā ‘‘rāgacarito puggalo’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana ‘‘idāni yesaṃ puggalānaṃ yattha sikkhantānaṃ visesato niyyānamukhāni, yesañca kilesānaṃ paṭipakkhabhūtāni tīṇi vimokkhamukhāni, tehi saddhiṃ tāni dassetuṃ ‘rāgacarito’tiādi vutta’’nti vuttaṃ. Tassatthopi aṭṭhakathāyaṃ (netti. aṭṭha. 55) vuttoyeva.

‘‘Kasmā tīṇi vimokkhamukhāni bhāvayanto tayo khandhe bhāvayatī’’ti vattabbattā ‘‘tattha suññatavimokkhamukha’’ntiādi vuttaṃ. Tatthāti tesu tīsu vimokkhamukhesu. Suññatavimokkhamukhaṃ paññākkhandho anattānupassanāya paññāpadhānattā. Animittavimokkhamukhaṃ samādhikkhandho aniccānupassanāya samādhipadhānattā. Appaṇihitavimokkhamukhaṃ sīlakkhandho dukkhānupassanāya sīlapadhānattā. Iti tīhi vimokkhamukhehi tiṇṇaṃ khandhānaṃ saṅgahitattā tīṇi vimokkhamukhāni bhāvayanto so yogī puggalo tayo khandhe bhāvayatiyevāti paññāpadhānādibhāvo aṭṭhakathāyaṃ (netti. aṭṭha. 55) vutto. Tayo khandhe bhāvayanto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayati. ‘‘Kasmā bhāvayatī’’ti vattabbattā kāraṇaṃ dassetuṃ ‘‘tattha yā’’tiādi vuttaṃ.

Tiṇṇaṃ khandhānaṃ ariyaaṭṭhaṅgikamaggabhāvo vibhatto, amhehi ca jānito, ‘‘kathaṃ samathavipassanābhāvo jānitabbo’’ti vattabbattā tiṇṇaṃ khandhānaṃ samathavipassanābhāvaṃ dassetuṃ ‘‘tattha sīlakkhandho cā’’tiādi vuttaṃ. ‘‘Yo yogī puggalo samathavipassanaṃ bhāveti, tassa yogino puggalassa bhavaṅgāni katamaṃ bhāvanaṃ gacchantī’’ti pucchitabbattā ‘‘yo samathavipassanaṃ bhāveti, tassā’’tiādi vuttaṃ. Kāyo ca cittañca dve bhavaṅgāni upapattibhavassa aṅgāni bhāvanaṃ vaḍḍhanaṃ gacchanti. Sīlañca samādhi ca dve padāni dve pādā bhavanirodhagāminī paṭipadā bhāvanaṃ vaḍḍhanaṃ gacchanti.

‘‘Kathaṃ gacchantī’’ti vattabbattā ‘‘so hoti bhikkhū’’tiādi vuttaṃ. Bhāvitakāyoti bhāvito kāyo kāyaābhisamācāriko, kāyasaṃvaro vā yena bhikkhunāti bhāvitakāyo. Sesesupi esa nayo. Kāye kāyaābhisamācārike, kāyasaṃvare vā bhāviyamāne sati sammākammanto, sammāvāyāmo ca dve dhammā bhāvanaṃ gacchanti kāyasamācārasīlattā. Sīle vācāsaṃvaraājīvasaṃvaravasena pavatte sīle bhāviyamāne sati sammāvācā ca sammāājīvo ca dve dhammā bhāvanaṃ gacchanti vācādisaṃvarasīlattā. Citte cittasaṃvaravasena pavatte citte bhāviyamāne sati sammāsati ca sammāsamādhi ca dve dhammā bhāvanaṃ gacchanti cittasaṃvarasīlattā. Paññāya bhāviyamānāya sati sammādiṭṭhi ca sammāsaṅkappo ca dve dhammā bhāvanaṃ gacchanti samānattā, upakārakattā ca. Sammāsaṅkappena hi punappunaṃ saṅkappantassa paññā vaḍḍhatīti.

‘‘Sammākammanto ca sammāvāyāmo ca dve dhammā kāyavaseneva vibhattā vicetabbā kiṃ, udāhu cittavasena vibhattā vicetabbā ki’’nti pucchitabbattā ‘‘tattha yo ca sammākammanto’’tiādi vuttaṃ. Kāyasucaritacetanābhūto yo ca sammākammanto, taṃsahito yo ca sammāvāyāmo siyā kāyiko, viratibhūto yo ca sammākammanto, taṃsahito yo ca sammāvāyāmo siyā cetasiko, tattha tesu kāyikacetasikabhūtesu sammākammantasammāvāyāmesu yo sammākammantasammāvāyāmo kāyasaṅgaho, so sammākammantasammāvāyāmo kāye kāyaābhisamācārike, kāyasaṃvare vā bhāvite sati bhāvanaṃ gacchati. Yo sammākammantasammāvāyāmo cittasaṅgaho, so sammākammantasammāvāyāmo citte cittasaṃvare bhāvite sati bhāvanaṃ gacchatīti yojanā.

‘‘Samathavipassanaṃ bhāvayanto so yogī puggalo kittakaṃ adhigamaṃ gacchatī’’ti vicayitabbattā ‘‘so samathavipassanaṃ bhāvayanto’’tiādi vuttaṃ. Pañcavidhaṃ ariyamaggādhigamaṃ dassetuṃ ‘‘khippādhigamo cā’’tiādi vuttaṃ. Tassattho aṭṭhakathāyaṃ (netti. aṭṭha. 55) vibhatto. ‘‘Kena katamo adhigamo hotī’’ti pucchitabbattā ‘‘tattha samathenā’’tiādi vuttaṃ.

56. ‘‘Arakkhitena cittenā’’tiādisuttattho veneyyānaṃ arahattaphalavimuttimukhena ācariyena vicayito vibhatto, amhehi ca ñāto, ‘‘desakassa dasabalasamannāgatassa dasa balāni kathaṃ vicayitabbānī’’ti pucchitabbattā ‘‘tattha yo desayati, so dasabalasamannāgato’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana –

‘‘Iti mahāthero ‘tasmā rakkhitacittassā’ti gāthāya vasena arahattaphalavimuttimukhena vicayahārasampātaṃ niddisanto, desanākusalatāya anekehi suttappadesehi tassā pubbabhāgapaṭipadāya bhāvanāvisesānaṃ bhāvanānisaṃsānañca vibhajanavasena nānappakārato vicayahāraṃ dassetvā, idāni dasannaṃ tathāgatabalānampi vasena taṃ dassetuṃ ‘tattha yo desayatī’tiādimāhā’’ti –

Vuttaṃ. Tattha tatthāti tesu samathavipassanaṃ bhāvayantesu sāsitabbasāsakesu. Dasabalasamannāgato yo desako satthā ‘‘arakkhitena cittenā’’tiādidhammaṃ deseti, ovādena sāvake na visaṃvādayati, tassa desakassa satthuno dasa balāni vicayitabbānīti yojanā.

‘‘Kinti desetī’’ti pucchitabbattā ‘‘so tividha’’ntiādi vuttaṃ. Tesu dasasu tathāgatabalesu ṭhānāṭṭhānañāṇaṃ paṭhamaṃ tathāgatabalaṃ nāma, ‘‘taṃ balaṃ kathaṃ vicayitabba’’nti pucchitabbattā ‘‘so tathā ovadito’’tiādi vuttaṃ. Attho aṭṭhakathāyaṃ (netti. aṭṭha. 56) vutto, pāḷivasenapi pākaṭo. ‘‘Etaṃ ṭhānaṃ na vijjatī’’ti jānanaṃ aṭṭhānañāṇaṃ nāma, ‘‘etaṃ ṭhānaṃ vijjatī’’ti jānanaṃ ṭhānañāṇaṃ nāmāti ṭhānāṭṭhānānaṃ jānanañāṇaṃ paṭhamaṃ tathāgatabalaṃ vicayitabbanti adhippāyo veditabbo. (1)

57. Ṭhānāṭṭhānañāṇaṃ paṭhamaṃ tathāgatabalaṃ ācariyena vicayitaṃ vibhattaṃ amhehi ca ñātaṃ, ‘‘kathaṃ sabbatthagāminipaṭipadāñāṇaṃ dutiyatathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti ṭhānāṭṭhānatā’’ti vuttaṃ. ‘‘Ayaṃ paṭipadā imasmiṃ bhave gāminī, ayaṃ paṭipadā imasmiṃ bhave gāminī’’ti sabbattha gāminiyā paṭipadāya jānanañāṇaṃ sabbatthagāminipaṭipadāñāṇaṃ nāmāti sabbatthagāminipaṭipadāñāṇaṃ dutiyaṃ tathāgatabalaṃ vicayitabbanti adhippāyo. (2)

59. Sabbatthagāminipaṭipadāñāṇaṃ dutiyaṃ tathāgatabalaṃ ācariyena vicayitaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ anekadhātunānādhātuñāṇaṃ tatiyaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti sabbatthagāminī paṭipadā’’tiādi vuttaṃ. ‘‘Ayaṃ dhātu ca ayaṃ dhātu ca anekadhātu nāma, ayaṃ dhātu ca ayaṃ dhātu ca nānādhātu nāmā’’ti anekadhātunānādhātūnaṃ jānanañāṇaṃ anekadhātunānādhātuñāṇaṃ nāmāti anekadhātunānādhātuñāṇaṃ tatiyaṃ tathāgatabalaṃ vicayitabbanti. (3)

60. Anekadhātunānādhātuñāṇaṃ tatiyaṃ tathāgatabalaṃ ācariyena vicayitaṃ vibhattaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ sattānaṃ nānādhimuttikatāñāṇaṃ catutthaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti anekadhātunānādhātukassa lokassā’’tiādi vuttaṃ. ‘‘Ime sattā evaṃ adhimuttā, ime sattā evaṃ adhimuttā’’ti sattānaṃ adhimuccanānaṃ jānanañāṇaṃ sattānaṃ nānādhimuttikatāñāṇaṃ nāmāti sattānaṃ nānādhimuttikatāñāṇaṃ catutthaṃ tathāgatabalaṃ vicayitabbanti. (4)

Sattānaṃ nānādhimuttikatāñāṇaṃ catutthaṃ tathāgatabalaṃ ācariyena vibhattaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ vipākavemattatāñāṇaṃ pañcamaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti te yathādhimuttā cā’’tiādi vuttaṃ. ‘‘Evaṃ adhimuttānaṃ sattānaṃ idaṃ kammaṃ kaṇhaṃ, imassa kaṇhakammassa ayaṃ vipāko. Idaṃ kammaṃ sukkaṃ, imassa sukkakammassa ayaṃ vipāko’’ti evamādīhi vipākānaṃ nānattajānanañāṇaṃ vipākavemattatāñāṇaṃ nāmāti vipākavemattatāñāṇaṃ pañcamaṃ tathāgatabalaṃ vicayitabbanti.

62. Vipākavemattatāñāṇaṃ pañcamaṃ tathāgatabalaṃ ācariyena vicayitaṃ, amhehi ca ñātaṃ, ‘‘kathaṃ jhānānaṃ saṃkilesavodānavuṭṭhānañāṇaṃ chaṭṭhaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti tathā samādinnāna’’ntiādi vuttaṃ. ‘‘Evaṃ samādinnānaṃ kammānaṃ jhānānaṃ vimokkhānaṃ samādhīnaṃ samāpattīnaṃ ayaṃ saṃkileso, idaṃ vodānaṃ, idaṃ vuṭṭhānaṃ, evaṃ saṃkilissati, evaṃ vodāyati, evaṃ vuṭṭhahatī’’ti jhānānaṃ saṃkilesavodānavuṭṭhānānaṃ anāvaraṇañāṇaṃ jhānānaṃ saṃkilesavodānavuṭṭhānañāṇaṃ nāmāti jhānānaṃ saṃkilesavodānavuṭṭhānañāṇaṃ chaṭṭhaṃ tathāgatabalaṃ vicayitabbanti. (5)

63. Jhānānaṃ saṃkilesañāṇaṃ chaṭṭhaṃ tathāgatabalaṃ ācariyena vicayitaṃ, ‘‘kathaṃ indriyaparopariyattavemattatāñāṇaṃ sattamaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti tasseva samādhissā’’tiādi vuttaṃ. ‘‘Evaṃ ādhipateyyaṭṭhena indriyāni, evaṃ akampiyaṭṭhena balānī’’ti jānanena saha ‘‘ayaṃ mudindriyo, ayaṃ majjhindriyo, ayaṃ tikkhindriyo’’ti parasattānaṃ parapuggalānaṃ indriyabalānaṃ amudumajjhādhimattatājānanañāṇaṃamudumajjhādhimattatājānanañāṇaṃ indriyaparopariyattavemattatāñāṇaṃ nāmāti indriyaparopariyattavemattatāñāṇaṃ sattamaṃ tathāgatabalaṃ vicayitabbanti. (6)

64. Indriyaparopariyattañāṇaṃ sattamaṃ tathāgatabalaṃ ācariyena vicayitaṃ, ‘‘kathaṃ pubbenivāsānussatiñāṇaṃ aṭṭhamaṃ tathāgatabalaṃ vicayitabbaṃ, kathaṃ dibbacakkhuñāṇaṃ navamaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti tattha yaṃ anekavihita’’ntiādi vuttaṃ. ‘‘Ekaṃ jāti’’ntiādinā jātivasena vā ‘‘evaṃnāmo’’tiādinā nāmagottavaṇṇāhārasukhadukkhapaṭisaṃvedanāya pariyantavasena vā sākārassa sauddesassa anekavihitapubbenivāsassa taṃtaṃbhavassa asesato jānanañāṇaṃ pubbenivāsānussatiñāṇaṃ nāmāti pubbenivāsānussatiñāṇaṃ aṭṭhamaṃ tathāgatabalaṃ vicayitabbanti. (7)

Cavamānaupapajjamānahīnapaṇītasuvaṇṇadubbaṇṇasugataduggatayathākammūpagānaṃ sattānaṃ asesato cutūpapātānaṃ jānanañāṇaṃ dibbacakkhuñāṇaṃ nāmāti dibbacakkhuñāṇaṃ navamaṃ tathāgatabalaṃ vicayitabbanti. (8-9)

Pubbenivāsādiaṭṭhamanavamaṃ tathāgatabalaṃ ācariyena vicayitaṃ vibhattaṃ, ‘‘kathaṃ sabbāsavakkhayañāṇaṃ dasamaṃ tathāgatabalaṃ vicayitabba’’nti pucchitabbattā ‘‘iti tattha ya’’ntiādi vuttaṃ. Bodhimūle saṃkilesamāranihanaṃ ñāṇaṃ uppannaṃ, idaṃ kilesamāranihanaṃ ñāṇaṃ sabbāsavakkhayañāṇaṃ nāmāti sabbāsavakkhayañāṇaṃ dasamaṃ tathāgatabalaṃ vicayitabbanti ayaṃ saṅkhepattho. Vitthārato pana pāḷito ca aṭṭhakathāto ca yatipotānampi pākaṭo bhaveyyāti maññitvā na dassito.(10)

‘‘Ettakova vicayahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto vicayo hārasampāto’’ti vuttaṃ. Ye ye suttappadesatthā vuttā, te te suttappadesatthā yena yena saṃvaṇṇanāvisesabhūtena vicayahārasampātena vicayitabbā, so so saṃvaṇṇanāvisesabhūto vicayahārasampāto niyutto yathārahaṃ nīharitvā yujjitabboti attho gahetabboti.

Iti vicayahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

3. Yuttihārasampātavibhāvanā

65. Yena yena vicayahārasampātena suttappadesatthā ācariyena vicayitabbā, amhehi ca ñātā, so vicayahārasampāto paripuṇṇo, ‘‘katamo yuttihārasampāto’’ti pucchitabbattā ‘‘tattha katamo yuttihārasampāto’’tiādi vuttaṃ. Aṭṭhakathāyaṃ pana – ‘‘evaṃ nānānayehi vicayahārasampātaṃ vitthāretvā idāni yuttihārasampātādīni dassetuṃ ‘tattha katamo yuttihārasampāto’tiādi āraddha’’nti (netti. aṭṭha. 65) vuttaṃ. Tatthāti tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso yuttihārasampāto nāmāti pucchati, pucchitvā yasmiṃ suttappadese vuttānaṃ atthānaṃ yuttibhāvo vicāretabbo, taṃ suttappadesaṃ nīharituṃ –

‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro;

Sammādiṭṭhipurekkhāro, ñatvāna udayabbayaṃ;

Thinamiddhābhibhū bhikkhu, sabbā duggatiyo jahe’’ti. (udā. 32; netti. 31, 78) –

Vuttaṃ. Tassaṃ gāthāyaṃ tasmā arakkhitacittassa māravasānugatattā satisaṃvaraindriyasaṃvarādivasena bhikkhu rakkhitacitto assa bhaveyya, tasmā kāmavitakkādimicchāsaṅkappagocarassa māravasānugatattā nekkhammasaṅkappādivasena bhikkhu sammāsaṅkappagocaro assa bhaveyya, tasmā micchādiṭṭhihatacittassa māravasānugatattā yonisomanasikārena bhikkhu udayabbayaṃ ñatvāna sammādiṭṭhipurekkhāro assa bhaveyya, tasmā thinamiddhena hatacittassa māravasānugatattā vīriyavasena bhikkhu thinamiddhābhibhū assa bhaveyya, tādiso bhikkhu sabbā duggatiyo jahe jahissatīti attho veditabbo.

‘‘Tassaṃ gāthāyaṃ kathaṃ yuttibhāvo vicāretabbo’’ti vattabbattā ‘‘tasmā rakkhitacittassā’’tiādi vuttaṃ. Rakkhitacittassa sammāsaṅkappagocaro bhavissatīti attho yujjati eva, no na yujjati. Micchāsaṅkappānampi jahitattā sammādiṭṭhipurekkhāro hutvā viharanto udayabbayaṃ paṭivijjhissatīti attho yujjati sammādiṭṭhipurekkhārassa udayabbayānupassanāsambhavato. Udayabbayaṃ paṭivijjhanto sabbā duggatiyo jahissatīti attho yujjati udayabbayānupassanānukkamena ariyamaggasambhavato. Sabbā duggatiyo jahanto sabbāni duggativinipātabhayāni samatikkamissatīti attho yujjati sabbesaṃ duggativinipātabhayānaṃ anuppajjanato.

‘‘Ettakova yuttihārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto yuttihārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena yuttihārasampātena suttappadesatthānaṃ yuttibhāvo vicāretabbo , so so saṃvaṇṇanāvisesabhūto yuttihārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti yuttihārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

4. Padaṭṭhānahārasampātavibhāvanā

66. Yena yena yuttihārasampātena suttappadesatthānaṃ yuttibhāvo ācariyena vibhāvito, amhehi ca ñāto, so yuttihārasampāto paripuṇṇo, ‘‘katamo padaṭṭhānahārasampāto’’ti pucchitabbattā ‘‘tattha katamo padaṭṭhāno hārasampāto’’ti pucchati.

Pucchitvā yasmiṃ suttappadese vuttāni padaṭṭhānāni nīharitāni, taṃ suttappadesaṃ nīharituṃ ‘‘tasmā rakkhitacittassa, sammāsaṅkappagocaroti gāthā’’ti vuttā. Gāthāttho vuttova. ‘‘Katame gāthātthā katamesaṃ dhammānaṃ padaṭṭhānānī’’ti pucchitabbattā ‘‘tasmā rakkhitacittassā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassā’’ti suttappadesassa atthabhūtā indriyesu guttadvāratā tiṇṇaṃ sucaritānaṃ padaṭṭhānaṃ nāma sucaritapāripūriyā āsannakāraṇattā. ‘‘Sammāsaṅkappagocaro’’ti suttappadesassa atthabhūtā nekkhammasaṅkappādayo sammāsaṅkappā samathassa padaṭṭhānaṃ nāma kāmacchandaādinīvaraṇavikkhambhanassa āsannakāraṇattā. ‘‘Sammādiṭṭhipurekkhāro’’ti suttappadesassa atthabhūtā kammassakatāsammādiṭṭhi ca sappaccayanāmarūpadassanasammādiṭṭhi ca vipassanāya padaṭṭhānaṃ nāma aniccānupassanādīnaṃ visesakāraṇattā. ‘‘Ñatvāna udayabbaya’’nti suttappadesassa atthabhūtā udayabbayānupassanāpaññā dassanabhūmiyā padaṭṭhānaṃ nāma paṭhamamaggādhigamassa āsannakāraṇattā. ‘‘Thinamiddhābhibhū bhikkhū’’ti suttappadesassa atthabhūtaṃ thinamiddhābhibhavanaṃ vīriyassa padaṭṭhānaṃ nāma āsannakāraṇattā. ‘‘Sabbā duggatiyo jahe’’ti suttappadesassa atthabhūtā pahātabbajahanabhāvanāya ariyamaggabhāvanāya padaṭṭhānaṃ nāma pahātabbappahānena ariyamaggabhāvanāpāripūrisambhavato.

‘‘Ettakova padaṭṭhānahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto padaṭṭhāno hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena padaṭṭhānahārasampātabhūtena suttappadesatthāni padaṭṭhānāni nīharitāni, so so saṃvaṇṇanāvisesabhūto padaṭṭhānahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti padaṭṭhānahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

5. Lakkhaṇahārasampātavibhāvanā

67. Yena yena padaṭṭhānahārasampātena suttappadesatthāni padaṭṭhānāni ācariyena niddhāritāni, amhehi ca ñātāni, so padaṭṭhānahārasampāto paripuṇṇo, ‘‘katamo lakkhaṇahārasampāto’’ti pucchitabbattā ‘‘tattha katamo lakkhaṇo hārasampāto’’tiādi vuttaṃ. Tattha tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso lakkhaṇahārasampāto nāmāti pucchati.

‘‘Katamehi suttatthehi samānalakkhaṇā katame dhammā gahitā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro’’ti suttappadesena vuttaṃ idaṃ rakkhaṇaṃ satindriyaṃ gahitaṃ, satindriye gahite saddhādipañcindriyāni gahitāni bhavanti indriyaṭṭhena samānalakkhaṇattā. ‘‘Sammādiṭṭhipurekkhāro’’ti suttappadesena vuttā sammādiṭṭhi gahitā, sammādiṭṭhiyā gahitāya ariyo aṭṭhaṅgiko maggo gahito bhavati. Taṃ kissa hetūti kāraṇaṃ pucchati. Pucchitvā kāraṇamāha ‘‘sammādiṭṭhito hī’’tiādinā. Sammādiṭṭhihetuto sammāsaṅkappo hi yasmā pabhavati, tasmā, sammāsaṅkappato sammāvācā hi yasmā pabhavati, tasmā, sammāvācāto sammākammanto hi yasmā pabhavati, tasmā, sammākammantato sammāājīvo hi yasmā pabhavati, tasmā, sammāājīvato sammāvāyāmo hi yasmā pabhavati, tasmā, sammāvāyāmato sammāsatihi yasmā pabhavati, tasmā, sammāsatito sammāsamādhi hi yasmā pabhavati, tasmā, sammāsamādhito sammāvimutti hi yasmā pabhavati, tasmā, sammāvimuttito sammāvimuttiñāṇadassanaṃ hi yasmā pabhavati, tasmā, ariyo aṭṭhaṅgiko maggo gahito bhavatīti.

‘‘Ettakova lakkhaṇahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto lakkhaṇo hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena lakkhaṇahārasampātena suttappadesatthā samānalakkhaṇena gahitā bhavanti, so so saṃvaṇṇanāvisesabhūto lakkhaṇahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahitoti.

Iti lakkhaṇahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

6. Catubyūhahārasampātavibhāvanā

68. Yena yena lakkhaṇahārasampātena suttappadesatthā samānalakkhaṇena gahitā, so lakkhaṇahārasampāto paripuṇṇo, ‘‘katamo catubyūhahārasampāto’’ti pucchitabbattā ‘‘tattha katamo catubyūho hārasampāto’’tiādi vuttaṃ. Tattha tesu desanāhārasampātādīsu soḷasasu hārasampātesu katamo saṃvaṇṇanāviseso catubyūhahārasampāto nāmāti pucchati.

‘‘Katamasmiṃ sutte katame nirutyādhippāyanidānapubbāparānusandhayo niddhāritā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassā’’ti suttappadese ‘‘rakkhīyate rakkhita’’nti niruttiṃ ‘‘paripālīyatī’’ti iminā pariyāyena dasseti, itisaddassa ādyatthattā ‘‘cintetīti cittaṃ, attano santānaṃ cinotīti cittaṃ, paccayehi citanti cittaṃ, cittavicittaṭṭhena cittaṃ, cittakaraṇaṭṭhena cittaṃ, rakkhitaṃ cittaṃ yassāti rakkhitacitto. Sammā saṅkappetīti sammāsaṅkappo, gāvo caranti etthāti gocaro, gocaro viyāti gocaro, sammāsaṅkappo gocaro assāti sammāsaṅkappagocaro. Sammā passatīti sammādiṭṭhi, sammādiṭṭhi purekkhāro assāti sammādiṭṭhipurekkhāro. Jānātīti ñatvāna. Udayo ca vayo ca udayabbayaṃ. Thinañca middhañca thinamiddhaṃ, abhibhavatīti abhibhū, thinamiddhaṃ abhibhūti thinamiddhābhibhū. Bhikkhatīti bhikkhū’’ti niruttipi nīharitā. Tenāha – ‘‘iti-saddo ādyattho’’ti (netti. aṭṭha. 68). Esā vuttappakārā paññatti nirutti nāmāti nīharitā.

Idha suttappadese bhagavato ko adhippāyoti ce puccheyya, ye sappurisā sabbāhi duggatīhi parimuccitukāmā bhavissanti, te sappurisā dhammacārino rakkhitacittā bhavissantīti ayaṃ adhippāyo. Ettha ‘‘tasmā rakkhitacittassā’’tiādisuttappadese bhagavato adhippāyoti nīharitabbo.

‘‘Katamaṃ nidāna’’nti ce puccheyya, kokāliko sāriputtamoggallānesu theresu cittaṃ arakkhitvā padosayitvā mahāpadumaniraye yasmā upapanno, yasmā bhagavā ca satiārakkhena samannāgato sabbā duggatiyo jahati, tasmā ca sabbā duggatiyo jahitukāmo bhikkhu sappuriso rakkhitacitto assa bhaveyyāti nidānaṃ nīharitabbaṃ.

‘‘Katamo pubbāparasandhī’’ti ce puccheyya, suttamhi ‘‘satiyā cittaṃ rakkhitabba’’nti yaṃ vacanaṃ vuttaṃ, tena pubbavacanena ayaṃ ‘‘tasmā rakkhitacittassa…pe… sabbā duggatiyo jahe’’ti suttappadeso anusandhi saṃsandati sametīti pubbaparānusandhi niddhāritabboti.

‘‘Ettakova catubyūhahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto catubyūho hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena catubyūhahārasampātena nirutyādhippāyanidānapubbāparānusandhi niddhāritabbo, so so saṃvaṇṇanāvisesabhūto catubyūhahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti catubyūhahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

7. Āvaṭṭahārasampātavibhāvanā

69. Yena yena catubyūhahārasampātena nirutyādhippāyanidānapubbāparānusandhayo vibhattā, so catubyūhahārasampāto paripuṇṇo, ‘‘katamo āvaṭṭahārasampāto’’ti pucchitabbattā ‘‘tattha katamo āvaṭṭo hārasampāto’’tiādi vuttaṃ. Tattha katamo saṃvaṇṇanāviseso āvaṭṭahārasampāto nāmāti pucchati.

‘‘Katame suttatthā kathaṃ āvaṭṭetabbā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. Nekkhammasaṅkappasaṅkhātasammāsaṅkappabahulo kasiṇādivasena, avihiṃsāsaṅkappasaṅkhātasammāsaṅkappabahulo mettādivasena adhigatāya cittekaggatāya cittaṃ ṭhapento saṃkilesato rakkhitacitto nāma hoti, ‘‘tasmā rakkhitacittassa, sammāsaṅkappagocaro’’ti iminā rakkhitacitte vutte sati yā ekaggatā āvaṭṭetabbā, sā ayaṃ ekaggatā samatho. ‘‘Sammādiṭṭhipurekkhāro’’ti iminā sammādiṭṭhipurekkhāre vutte sati yā paññā āvaṭṭetabbā, sā ayaṃ paññā vipassanā. ‘‘Ñatvāna udayabbaya’’nti iminā udayabbayañāṇasamannāgate vutte sati yā dukkhaparijānanā āvaṭṭetabbā, sā ayaṃ dukkhaparijānanā dukkhapariññā. ‘‘Thinamiddhābhibhū bhikkhū’’ti iminā puggalādhiṭṭhānena yaṃ thinamiddhābhibhavanaṃ vuttaṃ, idaṃ thinamiddhābhibhavanaṃ samudayappahānaṃ. ‘‘Sammā duggatiyo jahe’’ti iminā yo sabbaduggatijahanasaṅkhāto anuppādo vutto, so ayaṃ anuppādo nirodho. Iti dukkhapariññāya pariññetabbaṃ dukkhasaccaṃ āvaṭṭetabbaṃ, samudayappahānena pahātabbaṃ samudayasaccaṃ āvaṭṭetabbaṃ, nirodhena nirodhasaccaṃ āvaṭṭetabbaṃ, samathavipassanāhi maggasaccaṃ āvaṭṭetabbanti imāni cattāri saccāni āvaṭṭetabbānīti.

‘‘Ettakova āvaṭṭo hārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto āvaṭṭo hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena āvaṭṭahārasampātena samathādayo āvaṭṭetabbā , so so saṃvaṇṇanāvisesabhūto āvaṭṭahārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti āvaṭṭahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

8. Vibhattihārasampātavibhāvanā

70. Yena yena āvaṭṭahārasampātena suttatthā āvaṭṭetabbā, so āvaṭṭahārasampāto paripuṇṇo, ‘‘katamo vibhattihārasampāto’’ti pucchitabbattā ‘‘tattha katamo vibhattihārasampāto’’tiādi vuttaṃ. Tattha katamo saṃvaṇṇanāviseso vibhattihārasampāto nāmāti pucchati.

‘‘Katame suttatthā kattha vibhattā’’ti pucchitabbattā ‘‘tasmā rakkhitacittassā’’tiādi vuttaṃ. Yā ‘‘tasmā…pe… gocaro’’ti gāthā vuttā, tissaṃ gāthāyaṃ vutto kusalapakkho dhammo kusalapakkhena dhammena satisaṃvaro dhammo niddisitabbo vibhajitabbo, akusalapakkhena dhammena niddisitabbo vibhajitabbo.

Kathaṃ? ‘‘Rakkhitacittassā’’ti padena vutto kusalapakkho satisaṃvaro dhammo ‘‘cakkhudvārasaṃvaro…pe… manodvārasaṃvaro’’ti chabbidhena kusalapakkhena dhammena niddisitabbo vibhajitabbo. ‘‘Sammāsaṅkappo’’ti padena vutto kusalapakkho sammāsaṅkappo dhammo ‘‘nekkhammasaṅkappo abyāpāda-saṅkappo avihiṃsāsaṅkappo’’ti tividhena kusalapakkhena dhammena vibhajitabbo. ‘‘Sammādiṭṭhipurekkhāro’’ti padena vuttā kusalapakkhā dhammajāti ‘‘dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminipaṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇa’’nti (dha. sa. 1063) aṭṭhavidhena kusalapakkhena dhammena vibhajitabbā. ‘‘Ñatvāna udayabbaya’’nti padena vuttaṃ kusalapakkhaudayabbayañāṇaṃ dhammajātaṃ paññāsavidhena udayabbayañāṇena kusalapakkhena vibhajitabbaṃ. ‘‘Thinamiddhābhibhū’’ti padena vuttaṃ thinamiddhābhibhavanaṃ kusalapakkhaṃ dhammajātaṃ ‘‘sotāpattimaggābhibhavanaṃ sakadāgāmimaggābhibhavanaṃ anāgāmimaggābhibhavanaṃ arahattamaggābhibhavana’’nti catubbidhena kusalapakkhena vibhajitabbaṃ.

Satisaṃvaro kusalapakkho ‘‘lokiyo satisaṃvaro, lokuttaro satisaṃvaro’’ti dubbidhena vibhajitabboti. Lokiyo satisaṃvaro kāmāvacarovāti ekavidhena vibhajitabbo. Lokuttarā satisaṃvaro ‘‘dassanabhūmi, bhāvanābhūmī’’ti dubbidhena vibhajitabbo. Kāmāvacaro satisaṃvaro ‘‘kāyānupassanāsatisaṃvaro vedanānupassanāsatisaṃvaro cittānupassanāsatisaṃvaro dhammānupassanāsatisaṃvaro’’ti catubbidhena vibhajitabbo. Lokuttaro satisaṃvaropi tathā catubbidhena vibhajitabbo. Sammāsaṅkappasammādiṭṭhiyopi lokiyalokuttaravasena dubbidhādibhedena vibhajitabbā. Padaṭṭhānenapi padaṭṭhānahārasampāte vuttanayena vibhajitabbā.

Akusalapakkhena ‘‘arakkhitena cittenā’’ti padena vutto asaṃvaro ‘‘cakkhuasaṃvaro …pe… kāyaasaṃvaro, copanakāyaasaṃvaro, vācāasaṃvaro, manoasaṃvaro’’ti aṭṭhavidhena vibhajitabbo. ‘‘Micchādiṭṭhihatenā’’ti padena gahito micchāsaṅkappo ‘‘kāmavitakko byāpādavitakko vihiṃsāvitakko’’ti tividhena vibhajitabbo. ‘‘Micchādiṭṭhī’’ti padena vuttā micchādiṭṭhi ‘‘dukkhe aññāṇaṃ…pe…idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇa’’nti aṭṭhavidhena vibhajitabbā, dvāsaṭṭhidiṭṭhividhenapi vibhajitabbā. Thinamiddhaṃ pañcavidhena sasaṅkhārikavidhena vibhajitabbaṃ.

‘‘Ettakova vibhattihārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto vibhattihārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena vibhattihārasampātena suttappadesatthā vibhattā, so so saṃvaṇṇanāvisesabhūto vibhattihārasampāto niyuttoti yathāraha niddhāretvā yujjitabboti attho gahetabboti.

Iti vibhattihārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

9. Parivattanahārasampātavibhāvanā

71. Yena yena vibhattihārasampātena suttappadesatthā vibhattā, so vibhattihārasampāto paripuṇṇo, ‘‘katamo parivattanahārasampāto’’ti pucchitabbattā ‘‘tattha katamo parivattano hārasampāto’’tiādi vuttaṃ.

‘‘Katame suttappadesatthā kathaṃ parivattetabbā’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. Yā ‘‘tasmā…pe… gocaro’’ti gāthā vuttā, tāya gāthāya yā samathavipassanā niddhāritā, tāya samathavipassanāya bhāvitāya akusalānaṃ nirodho phalaṃ payojanaṃ hoti, pariññātaṃ dukkhaṃ hoti, samudayo pahīno hoti, maggo bhāvito hotīti parivattetabbo. Paṭipakkhena pana samathavipassanāya abhāvitāya akusalānaṃ anirodho, apariññātaṃ dukkhaṃ, samudayo appahīno, maggo abhāvito hotīti parivattetabbo.

‘‘Ettakova parivattanahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto parivattano hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena parivattanahārasampātena suttappadesatthā parivattetabbā, so so saṃvaṇṇanāvisesabhūto parivattanahārasampāto niyutto yathārahaṃ nīharitvā yujjitabboti attho gahetabboti.

Iti parivattanahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

10. Vevacanahārasampātavibhāvanā

72. Yena yena parivattanahārasampātena suttappadesatthā parivattetabbā, so parivattano hārasampātoti paripuṇṇo, ‘‘katamo vevacano hārasampāto’’ti pucchitabbattā ‘‘tattha katamo vevacano hārasampāto’’tiādi vuttaṃ.

‘‘Katamesaṃ suttappadesatthānaṃ, suttapadānaṃ vā katamāni vevacanānī’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. Yā ‘‘tasmā…pe… gocaro’’ti gāthā vuttā, tāya gāthāya ‘‘rakkhitacittassā’’ti padena vuttassa cittassa, ‘‘rakkhitacittassā’’ti ettha cittassa padassa vā ‘‘cittaṃ…pe… vijānitatta’’nti yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ vevacanaṃ, ‘‘mānasaṃ hadaya’’ntiādivacanampi (dha. sa. 17, 63) cittassa vevacanaṃ. ‘‘Sammāsaṅkappagocaro’’ti ettha sammāsaṅkappassa ‘‘nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo’’ti yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ vevacanaṃ, ‘‘takko vitakko’’tiādi (dha. sa. 7) vacanampi sammāsaṅkappassa vevacanaṃ. ‘‘Sammādiṭṭhipurekkhāro’’ti ettha sammādiṭṭhipadassa ‘‘sammādiṭṭhi nāma paññāsatthaṃ paññākhaggo paññāratanaṃ paññāpatodo paññāpāsādo’’ti yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ vevacanaṃ, ‘‘paññā pajānanā vicayo’’tiādi (dha. sa. 16) vacanampi sammādiṭṭhipadassa vevacanaṃ. ‘‘Thinaṃ thiyanā thiyitattaṃ cittassa, cittassa akallatā akammaññatā onāho pariyonāho antosaṅkoco’’ti (dha. sa. 1162-1163) yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ thinassa vevacanaṃ. ‘‘Kāyassa akallatā akammaññatā kāyālasiyaṃ soppaṃ supanā suppitatta’’nti (dha. sa. 1163) yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ middhassa vevacanaṃ. ‘‘Bhikkhako bhikkhū’’tiādikaṃ (pārā. 45; vibha. 510) yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ bhikkhupadassa vevacanaṃ. ‘‘Duggati apāyo vinipāto vaṭṭadukkhaṃ saṃsāro’’tiādikaṃ yaṃ vacanaṃ vuttaṃ, idaṃ vacanaṃ duggatipadassa vevacanaṃ. Iti vevacanāni nīharitāni.

‘‘Ettakova vevacanahārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto vevacano hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena vevacanahārasampātena vevacanāni nīharitāni, so so saṃvaṇṇanāvisesabhūto vevacanahārasampāto niyutto yathāsambhavaṃ nīharitvā yujjitabboti attho gahitoti.

Iti vevacanahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

11. Paññattihārasampātavibhāvanā

73. Yena yena vevacanahārasampātena vevacanāni niddhāritāni, so vevacanahārasampāto paripuṇṇo, ‘‘katamo paññattihārasampāto’’ti pucchitabbattā ‘‘tattha katamo paññattihārasampāto’’tiādi vuttaṃ.

‘‘Katamā suttappadesabhūtā paññatti katamesaṃ dhammānaṃ paññattī’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. ‘‘Tasmā rakkhitacittassā’’ti paññatti satiyā padaṭṭhānassa rakkhitabbassa cittassa paññāpanato satiyā padaṭṭhānapaññatti nāma. Satiyā hi rakkhitabbaṃ cittaṃ satiyā padaṭṭhānaṃ adhiṭṭhānaṃ nāma. Tenāha aṭṭhakathāyaṃ – ‘‘adhiṭṭhahitvā rakkhantiyā satiyā rakkhiyamānaṃ cittaṃ tassā adhiṭṭhānaṃ viya hotī’’ti. ‘‘Sammāsaṅkappagocaro’’ti paññatti samathassa bhāvanāya paññāpanato samathassa bhāvanāpaññatti nāma. ‘‘Sammādiṭṭhipurekkhāro, ñatvāna udayabbaya’’nti paññatti dassanabhūmiyā nikkhepassa paññāpanato nikkhepapaññatti nāma. ‘‘Thinamiddhābhibhū bhikkhū’’ti samudayassa anavasesappahānassa paññāpanato anavasesappahānapaññatti nāma. ‘‘Sabbā duggatiyo jahe’’ti paññatti maggassa ariyamaggassa bhāvanāya paññāpanato bhāvanāpaññatti nāma.

‘‘Ettakova paññattihārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto paññattihārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena paññattihārasampātena paññattippabhedā niddhāritā, so so saṃvaṇṇanāvisesabhūto paññattihārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti paññattihārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

12. Otaraṇahārasampātavibhāvanā

74. Yena yena paññattihārasampātena paññattippabhedā niddhāritā, so paññattihārasampāto paripuṇṇo, ‘‘katamo otaraṇo hārasampāto’’ti pucchitabbattā ‘‘tattha katamo otaraṇo hārasampāto’’tiādimāha.

‘‘Tattha tissaṃ gāthāyaṃ katamāni indriyāni niddhāretvā katamehi niddhāritehi dhammehi otaratī’’ti pucchitabbattā ‘‘tasmā’’tiādi vuttaṃ. Yā ‘‘tasmā rakkhitacittassā’’tiādigāthā vuttā, tissaṃ gāthāyaṃ ‘‘tasmā…pe… purekkhāro’’ti suttappadesena sammādiṭṭhi gahitā, sammādiṭṭhiyā gahitāya pañcindriyāni saddhādipañcindriyāni gahitāni bhavanti.

Tāniyeva saddhādipañcindriyāni vijjāya upakārattā vā padaṭṭhānattā vā vijjā bhavanti, vijjuppādā tādisāya vijjāya uppādā uppādahetuto avijjānirodho sambhavati, avijjānirodhā saṅkhāranirodho sambhavati…pe… jātinirodhā jarāmaraṇanirodho sambhavatīti. Ayaṃ otaraṇā paṭiccasamuppādena pañcindriyānaṃ otaraṇā nāma.

Tāniyeva pañcindriyāni sīlakkhandhena samādhikkhandhena paññākkhandhena tīhi khandhehi saṅgahitāni bhavanti saddhāvīriyehi sīlasambhavato, satiyā ca paññānuvattakattā. Ayaṃ otaraṇā khandhehi pañcindriyānaṃ otaraṇā nāma.

Tāniyeva pañcindriyāni saṅkhārapariyāpannāni bhavanti. Ye saṅkhārā anāsavā bhavanti, bhavaṅgā bhavahetū no bhavanti, te anāsavā saṅkhārā dhammadhātusaṅgahitā bhavanti dhammadhātuyā antogadhattā. Ayaṃ otaraṇā dhātūhi pañcindriyānaṃ otaraṇā nāma.

anāsavā dhammadhātu dhammāyatanapariyāpannā bhavati, yaṃ āyatanaṃ anāsavaṃ bhavati, bhavaṅgaṃ bhavahetu no bhavati. Ayaṃ otaraṇā āyatanehi dhammadhātuyā otaraṇā nāma.

‘‘Ettakova otaraṇo hārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto otaraṇo hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena otaraṇahārasampātena suttappadesatthā otaritabbā, so so saṃvaṇṇanāvisesabhūto otaraṇo hārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabboti.

Iti otaraṇahārasampāte sattibalānurūpā racitā

Vibhāvanā niṭṭhitā.

Paṇḍitehi pana…pe… gahetabboti.

Ito paṭṭhāya ‘‘tattha katamo’’tiādianusandhyattho ca pariyosāne ‘‘niyutto’’tiādianusandhyattho ca vuttanayānusāreneva viññātabbo. Katthaci katthaci pāṭhe apākaṭaṃyeva yathābalaṃ kathayissāma.

13. Sodhanahārasampātavibhāvanā

75.Yatthāti yasmiṃ pañhe. Ārambho attho suddho paripuṇṇo, so pañho niravasesato vissajjito bhavati. Yattha pañhe pana ārambho attho na suddho aparipuṇṇo koci vissajjetabbo avasiṭṭho, so pañho tāva vissajjito na bhavati.

15. Parikkhārahārasampātavibhāvanā

77.‘‘Tasmā rakkhitacittassā’’ti padena yo satisaṃvaro vutto, ayaṃ satisaṃvaro samathassa parikkhāro. ‘‘Sammāsaṅkappagocaro’’ti padena yo sammāsaṅkappo vutto, so sammāsaṅkappo vipassanāya parikkhāroti vibhajitvā yojetabbo.

16. Samāropanahārasampātavibhāvanā

78.‘‘Tasmārakkhitacittassā’’ti padena yaṃ rakkhitacittaṃ vuttaṃ, taṃ rakkhitacittaṃ tiṇṇaṃ sucaritānaṃ kammānaṃ padaṭṭhānaṃ. Sammādiṭṭhiyā bhāvitāya ariyo aṭṭhaṅgiko maggo bhāvito bhavati ekato bhāvitabbattā, padaṭṭhānakāraṇattā ca. Tena vuttaṃ – ‘‘sammādiṭṭhito hī’’tiādi. Yassa arahato samādhivimutti bhavati, ayaṃ arahā anupādiseso puggalo, ayaṃ samādhivimutti anupādisesā nibbānadhātu.

‘‘Desanāhārasampātādiko hārasampāto yena soḷasappabhedabhāvena suttappadesatthe niddhāretvā yujjito, soḷasappabhedabhāvo kena amhehi saddahitabbo’’ti vattabbattā ‘‘tenāhā’’tiādi vuttaṃ. Tena soḷasappabhedabhāvena āyasmā mahākaccāno ‘‘soḷasa…pe… sutta’’nti yaṃ vacanaṃ āha, tena vacanena soḷasappabhedabhāvo tumhehi saddahitabbo.

‘‘Ettakova hārasampāto paripuṇṇo’’ti vattabbattā ‘‘niyutto hārasampāto’’ti vuttaṃ. Yena yena saṃvaṇṇanāvisesabhūtena desanāhārasampātena suttappadesatthā niddhāritā, so so saṃvaṇṇanāvisesabhūto desanāhārasampātādihārasampāto niyutto yathārahaṃ niddhāretvā yujjitabboti attho gahetabbo, aṭṭhakathāyañca (netti. aṭṭha. 73, 76) tathā niddhāretvā yujjitoti.

Iti desanāhārasampātādihārasampāte sattibalānurūpā

Racitā vibhāvanā niṭṭhitā.

Paṇḍitehi pana aṭṭhakathāṭīkānusārena gambhīrattho vitthārato vibhajitvā gahetabboti.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app