4. Nissaggiyakaṇḍaṃ

1. Cīvaravaggo

1. Paṭhamakathinasikkhāpadavaṇṇanā

459.Samitāvināti samitapāpena. Gotamake cetiyeti gotamayakkhassa cetiyaṭṭhāne katavihāro vuccati. Paribhuñjituṃ anuññātaṃ hotīti bhagavatā gahapaticīvare anuññāte bahūni cīvarāni labhitvā bhaṇḍikaṃ katvā sīsepi khandhepi kaṭiyāpi ṭhapetvā āgacchante bhikkhū disvā cīvare sīmaṃ bandhantena ticīvaraṃ paribhogatthāya anuññātaṃ, na pana adhiṭṭhānavasena. Nahāyanti etthāti nahānaṃ, nahānatitthaṃ.

460. Eko kira brāhmaṇo cintesi ‘‘buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ nāma hotī’’ti. So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha ‘‘sacepi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ bahussutaṃ pūjehī’’ti. Bahussutaṃ bhante ācikkhathāti. Bhikkhusaṅghaṃ pucchāti. So bhikkhū upasaṅkamitvā ‘‘bahussutaṃ bhante ācikkhathā’’ti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanakena cīvarena pūjesi. Tena vuttaṃ ‘‘paṭilābhavasena uppanna’’nti. Uppanna-saddo nipphannapariyāyopi hotīti taṃ paṭikkhipanto āha ‘‘no nipphattivasenā’’ti. Paṭhamameva hi taṃ tantavāyakammena nipphannaṃ.

Therassa santike upajjhaṃ gāhāpetvā sayaṃ anussāvanakammaṃ karotīti ettha sāriputtattheropi tatheva karotīti daṭṭhabbaṃ. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca pañca bhikkhusatāni ahesuṃ. Āyasmantaṃ ānandaṃ ativiya mamāyatīti ānandatthero tāva mamāyatu akhīṇāsavabhāvato, sāriputtatthero kathanti? Na idaṃ mamāyanaṃ gehassitapemavasena, atha kho guṇasambhāvanāvasenāti nāyaṃ doso. Navamaṃ vā divasaṃ dasamaṃ vāti bhummatthe upayogavacanaṃ , navame vā dasame vā divaseti attho. Sace bhaveyyāti sace kassaci evaṃ siyā. Vuttasadisamevāti ettha ‘‘vuttadivasamevā’’tipi paṭhanti. Dhāretunti ettha ‘‘āhā’’ti pāṭhaseso daṭṭhabbo.

462-463.Niṭṭhitacīvarasminti bhummavacanassa lopaṃ katvā niddesoti āha ‘‘niṭṭhite cīvarasmi’’nti, cīvarassa karaṇapalibodhe upacchinneti vuttaṃ hoti. Pāsapaṭṭagaṇṭhikapaṭṭapariyosānaṃ yaṃ kiñci kātabbaṃ, taṃ katvāti yojetabbaṃ. Sūciyā paṭisāmananti idaṃ sūcikammassa sammā pariniṭṭhitabhāvadassanatthaṃ vuttaṃ, sūcikammaniṭṭhānamevettha pamāṇaṃ. Etesampīti vinaṭṭhādiṃ parāmasati.

Kathine ca ubbhatasminti yaṃ saṅghassa kathinaṃ atthataṃ, tasmiṃ kathine ca ubbhateti attho. Dutiyassa palibodhassa abhāvaṃ dassetīti āvāsapalibodhassa abhāvaṃ dasseti. Ettha ca ‘‘niṭṭhitacīvarasmiṃ ubbhatasmiṃ kathine’’ti imehi dvīhi padehi dvinnaṃ palibodhānaṃ abhāvadassanena atthatakathinassa pañcamāsabbhantare yāva cīvarapalibodho āvāsapalibodho ca na upacchijjati, tāva anadhiṭṭhitaṃ avikappitaṃ atirekacīvaraṃ dasāhato parampi ṭhapetuṃ vaṭṭatīti dīpeti. Atthatakathinassa hi yāva kathinassa ubbhārā anāmantacāro asamādānacāro yāvadatthacīvaraṃ gaṇabhojanaṃ yo ca tattha cīvaruppādoti ime pañcānisaṃsā labbhanti. Pakkamanaṃ anto assāti pakkamanantikā. Evaṃ sesāpi veditabbā. Vitthāro panettha āgataṭṭhāneyeva āvi bhavissati.

Khomanti khomasuttehi vāyitaṃ khomapaṭacīvaraṃ, tathā sesāni. Sāṇanti sāṇavākasuttehi katacīvaraṃ. Bhaṅganti khomasuttādīni sabbāni ekaccāni vā missetvā katacīvaraṃ. Bhaṅgampi vākamayamevāti keci. Dukūlaṃ paṭṭuṇṇaṃ somārapaṭaṃ cīnapaṭaṃ iddhijaṃ devadinnanti imāni pana cha cīvarāni etesaṃyeva anulomānīti visuṃ na vuttāni. Dukūlañhi sāṇassa anulomaṃ vākamayattā. Paṭṭuṇṇadese sañjātavatthaṃ paṭṭuṇṇaṃ. ‘‘Paṭṭuṇṇakoseyyaviseso’’ti hi abhidhānakose vuttaṃ. Somāradese cīnadese ca jātavatthāni somāracīnapaṭāni. Paṭṭuṇṇādīni tīṇi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ, taṃ khomādīnaṃ aññataraṃ hotīti tesaṃ eva anulomaṃ. Devatāhi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato.

Majjhimassa purisassa vidatthiṃ sandhāya ‘‘dve vidatthiyo’’tiādi vuttaṃ. Iminā dīghato vaḍḍhakīhatthappamāṇaṃ vitthārato tato upaḍḍhappamāṇaṃ vikappanupaganti dasseti. Tathā hi ‘‘sugatavidatthi nāma idāni majjhimassa purisassa tisso vidatthiyo, vaḍḍhakīhatthena diyaḍḍho hattho hotī’’ti kuṭikārasikkhāpadaṭṭhakathāyaṃ (pārā. aṭṭha. 2.348-349) vuttaṃ, tasmā sugataṅgulena dvādasaṅgulaṃ vaḍḍhakīhatthena diyaḍḍho hatthoti siddhaṃ. Evañca katvā sugataṅgulena aṭṭhaṅgulaṃ vaḍḍhakīhatthappamāṇanti idaṃ āgatamevāti.

Taṃ atikkāmayatoti ettha tanti cīvaraṃ kālaṃ vā parāmasati. Tassa yo aruṇoti tassa cīvaruppādadivasassa yo atikkanto aruṇo. Cīvaruppādadivasena saddhinti cīvaruppādadivasassa atikkantaaruṇena saddhinti attho. Divasasaddena hi taṃdivasanissito aruṇo vutto. Bandhitvāti rajjuādīhi bandhitvā. Veṭhetvāti vatthādīti veṭhetvā.

Vacanīyoti saṅghaṃ apekkhitvā vuttaṃ. Aññathāpi vattabbanti ettha ‘‘yāya kāyaci bhāsāya padapaṭipāṭiyā avatvāpi atthamatte vutte vaṭṭatī’’ti vadanti. Tenāti āpattiṃ paṭiggaṇhantena. Paṭiggāhakena ‘‘passasī’’ti vutte desakena vattabbavacanaṃ dasseti ‘‘āma passāmī’’ti. Puna paṭiggāhakena vattabbavacanamāha ‘‘āyatiṃ saṃvareyyāsī’’ti. Evaṃ vutte puna desakena vattabbavacanaṃ ‘‘sādhu suṭṭhu saṃvarissāmī’’ti. Iminā attano āyatiṃ saṃvare patiṭṭhitabhāvaṃ dasseti. Dvīsu pana sambahulāsu vāti dvīsu sambahulāsu vā āpattīsu purimanayeneva vacanabhedo veditabbo. Ñattiyaṃ āpattiṃ sarati vivaratīti ettha dve āpattiyoti vā sambahulā āpattiyoti vā vattabbanti adhippāyo. Cīvaradānepīti nissaṭṭhacīvarassa dānepi. Vatthuvasenāti cīvaragaṇanāya. Gaṇassa vuttā pāḷiyevettha pāḷīti dvīsu imāhaṃ āyasmantānaṃ nissajjāmīti vacane visesābhāvato vuttaṃ. Evaṃ…pe… vattuṃ vaṭṭatīti vatvā tattha kāraṇamāha ‘‘itogarukatarānī’’tiādi. Tattha itoti ito nissaṭṭhacīvaradānato. Ñattikammato ñattidutiyakammaṃ garukataranti āha ‘‘ito garukatarānī’’ti. Imāhaṃ cīvaranti ettha ‘‘imaṃ cīvara’’ntipi paṭhanti.

468.Naidha saññā rakkhatīti idaṃ vematikaṃ anatikkantasaññañca sandhāya vuttaṃ. Yopi evaṃsaññī, tassapīti na kevalaṃ atikkante atikkantasaññissa, atha kho vematikassa anatikkantasaññissapīti attho. ‘‘Na idha saññā rakkhatī’’tiādinā vuttamatthaṃ sesattikepi atidisati. Esa nayo sabbatthāti esa nayo avinaṭṭhādīsupīti aññesaṃ cīvaresu upacikādīhi khāyitesu ‘‘mayhampi cīvaraṃ khāyita’’nti evaṃsaññī hotītiādinā yojetabbanti dasseti. Anaṭṭhato aviluttassa visesamāha ‘‘pasayhāvahāravasenā’’ti. Theyyāvahāravasena gahitañhi naṭṭhanti adhippetaṃ, pasayhāvahāravasena gahitaṃ viluttanti. Anāpatti aññena kataṃ paṭilabhitvā paribhuñjatīti idaṃ nisīdanasanthataṃ sandhāya vuttaṃ. Yaṃ yena hi purāṇasanthatassa sāmantā sugatavidatthiṃ anādiyitvā aññaṃ navaṃ nisīdanasanthataṃ kataṃ, tassa taṃ nissaggiyaṃ hoti. Tasmā ‘‘anāpatti aññena kataṃ paṭilabhitvā paribhuñjatī’’ti idaṃ parassa nissaggiyaṃ aparassa paribhuñjituṃ vaṭṭatīti imamatthaṃ sādheti. Paribhogaṃ sandhāya vuttanti anatikkante atikkantasaññissa vematikassa ca paribhuñjantasseva dukkaṭaṃ, na pana aparibhuñjitvā ṭhapentassāti adhippāyo.

469.Ticīvaraṃ adhiṭṭhātunti nāmaṃ vatvā adhiṭṭhātuṃ. Na vikappetunti nāmaṃ vatvā na vikappetuṃ. Esa nayo sabbattha. Tasmā ticīvarādīni adhiṭṭhahantena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana ‘‘imaṃ saṅghāṭi’’ntiādinā tassa tassa cīvarassa nāmaṃ aggahetvāva ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vikappetabbaṃ. Ticīvaraṃ vā hotu aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti, atirekacīvaraṭṭhāneyeva tiṭṭhati. Tato paraṃ vikappetunti ‘‘catumāsato paraṃ vikappetvā paribhuñjituṃ anuññāta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘tato paraṃ vikappetvā yāva āgāmisaṃvacchare vassānaṃ cātumāsaṃ, tāva ṭhapetuṃ anuññāta’’ntipi vadanti. ‘‘Tato paraṃ vikappetuṃ anujānāmīti ettāvatā vassikasāṭikaṃ kaṇḍuppaṭicchādiñca taṃ taṃ nāmaṃ gahetvā vikappetuṃ anuññātanti evamattho na gahetabbo tato paraṃ vassikasāṭikādināmasseva abhāvato. Tasmā tato paraṃ vikappentenapi nāmaṃ gahetvā na vikappetabbaṃ. Ubhinnampi tato paraṃ vikappetvā paribhogassa anuññātattā tathā vikappitaṃ aññanāmena adhiṭṭhahitvā paribhuñjitabba’’nti tīsupi gaṇṭhipadesu vuttaṃ.

Paccuddharāmīti ṭhapemi, pariccajāmīti vā attho. Imaṃ saṅghāṭiṃ adhiṭṭhāmīti ettha ‘‘imaṃ cīvaraṃ saṅghāṭiṃ adhiṭṭhāmīti evampi vattuṃ vaṭṭatī’’ti gaṇṭhipadesu vuttaṃ, tampi ‘‘imaṃ cīvaraṃ parikkhāracoḷaṃ adhiṭṭhāmī’’ti iminā sameti. Kāyavikāraṃ karontenāti hatthena cīvaraṃ parāmasantena vā cālentena vā. Duvidhanti sammukhaparammukhabhedesu duvidhaṃ. Hatthapāseti idaṃ dvādasahatthaṃ sandhāya vuttaṃ, tasmā dvādasahatthabbhantare ṭhitaṃ ‘‘ima’’nti vatvā adhiṭṭhātabbaṃ. Tato paraṃ ‘‘eta’’nti vatvā adhiṭṭhātabbanti keci vadanti. Gaṇṭhipadesu panettha na kiñci vuttaṃ. Pāḷiyaṃ aṭṭhakathāyañca sabbattha ‘‘hatthapāso’’ti aḍḍhateyyahattho vuccati, tasmā idha visesavikappanāya kāraṇaṃ gavesitabbaṃ. Sāmantavihāro nāma yattha tadaheva gantvā nivattituṃ sakkā. ‘‘Sāmantavihāre’’ti idaṃ desanāsīsamattaṃ, tasmā ṭhapitaṭṭhānaṃ sallakkhetvā dūre ṭhitampi adhiṭṭhātabbanti vadanti. Ṭhapitaṭṭhānaṃ sallakkhetvāti ca idaṃ ṭhapitaṭṭhānasallakkhaṇaṃ anucchavikanti katvā vuttaṃ, cīvarasallakkhaṇamevettha pamāṇaṃ.

Adhiṭṭhahitvā ṭhapitavatthehīti parikkhāracoḷanāmena adhiṭṭhahitvā ṭhapitavatthehi. Adhiṭṭhānato pubbe saṅghāṭiādivohārassa abhāvato ‘‘imaṃ paccuddharāmī’’ti parikkhāracoḷassa visuṃ paccuddhāravidhiṃ dasseti. Parikkhāracoḷanāmena pana adhiṭṭhitattā ‘‘imaṃ parikkhāracoḷaṃ paccuddharāmī’’ti vuttepi nevatthi dosoti viññāyati. Paccuddharitvā puna adhiṭṭhātabbānīti idañca saṅghāṭiādicīvaranāmena adhiṭṭhahitvā paribhuñjitukāmaṃ sandhāya vuttaṃ. Parikkhāracoḷanāmeneva adhiṭṭhahitvā paribhuñjantassa pana pubbekataadhiṭṭhānameva adhiṭṭhānaṃ. Adhiṭṭhānakiccaṃ natthīti iminā kappabindudānakiccampi natthīti dasseti. Muṭṭhipañcakāditicīvarappamāṇayuttaṃ sandhāya ‘‘ticīvaraṃ panā’’tiādi vuttaṃ. Parikkhāracoḷaṃ adhiṭṭhātunti parikkhāracoḷaṃ katvā adhiṭṭhātuṃ. Baddhasīmāyaṃ avippavāsasīmāsammutisabbhāvato cīvaravippavāsepi nevatthi dosoti na tattha dupparihāratāti āha ‘‘abaddhasīmāyaṃ dupparihāra’’nti.

Anatirittappamāṇāti sugatavidatthiyā dīghaso cha vidatthiyo tiriyaṃ aḍḍhateyyavidatthiñca anatikkantappamāṇāti attho. Nanu ca vassikasāṭikā vassānātikkamena, kaṇḍuppaṭicchādi ābādhavūpasamena adhiṭṭhānaṃ vijahati. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) ‘‘vassikasāṭikā vassānamāsātikkamenapi, kaṇḍuppaṭicchādi ābādhavūpasamenapi adhiṭṭhānaṃ vijahatī’’ti vuttaṃ. Tasmā ‘‘tato paraṃ paccuddharitvā vikappetabbā’’ti kasmā vuttaṃ. Sati hi adhiṭṭhāne paccuddhāro yuttoti? Ettha tāva tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘paccuddharitvāti idaṃ paccuddharaṇaṃ sandhāya na vuttaṃ, paccuddharitvāti pana vassikasāṭikabhāvato apanetvāti evamattho gahetabbo. Tasmā hemantassa paṭhamadivasato paṭṭhāya antodasāhe vassikasāṭikabhāvato apanetvā vikappetabbāti imamatthaṃ dassetuṃ ‘tato paraṃ paccuddharitvā vikappetabbā’ti vutta’’nti.

Keci pana ‘‘yathā kathinamāsabbhantare uppannacīvaraṃ kathinamāsātikkame nissaggiyaṃ hoti, evamayaṃ vassikasāṭikāpi vassānamāsātikkame nissaggiyā hoti, tasmā kattikapuṇṇamadivase paccuddharitvā tato paraṃ hemantassa paṭhamadivase vikappetabbāti evamattho gahetabbo. Paccuddharitvā tato paraṃ vikappetabbāti padayojanā veditabbā’’ti ca vadanti, taṃ na yuttaṃ. Kathinamāse uppannañhi cīvaraṃ atirekacīvaraṭṭhāne ṭhitattā avasānadivase anadhiṭṭhitaṃ kathinamāsātikkame nissaggiyaṃ hoti. Ayaṃ pana vassikasāṭikā adhiṭṭhahitvā ṭhapitattā na tena sadisāti vassānātikkame kathaṃ nissaggiyā hoti. Anadhiṭṭhitaavikappitameva hi taṃtaṃkālātikkame nissaggiyaṃ hoti, tasmā hemantepi vassikasāṭikā dasāhaṃ parihāraṃ labhatiyeva. Evaṃ kaṇḍuppaṭicchādipi ābādhavūpasamena adhiṭṭhānaṃ vijahati, tasmā tato paraṃ dasāhaṃ parihāraṃ labhati, dasāhaṃ pana anatikkamitvā vikappetabbāti.

Keci pana ‘‘adhiṭṭhānabhedalakkhaṇe avuttattā vassikasāṭikā vassānamāsātikkamepi, kaṇḍuppaṭicchādi ābādhe vūpasantepi adhiṭṭhānaṃ na vijahati, tasmā ‘tato paraṃ paccuddharitvā vikappetabbā’ti idaṃ vutta’’nti vadanti, taṃ mātikāṭṭhakathāya na sameti, samantapāsādikāya pana sameti. Tathā hi ‘‘vassikasāṭikā vassānamāsātikkamenapi, kaṇḍuppaṭicchādi ābādhavūpasamenapi adhiṭṭhānaṃ vijahatī’’ti idaṃ samantapāsādikāyaṃ natthi, parivāraṭṭhakathāyañca ‘‘atthāpatti hemante āpajjati, no gimhe’’ti ettha idaṃ vuttaṃ ‘‘kattikapuṇṇamāsiyā pacchime pāṭipadadivase vikappetvā ṭhapitaṃ vassikasāṭikaṃ nivāsento hemante āpajjati. Kurundiyaṃ pana ‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’ti vuttaṃ, tampi suvuttaṃ. Cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetunti hi vutta’’nti (pari. aṭṭha. 323).

Tattha mahāaṭṭhakathāyaṃ nivāsanapaccayā dukkaṭaṃ vuttaṃ, kurundaṭṭhakathāyaṃ pana apaccuddhārapaccayā. Tasmā kurundiyaṃ vuttanayeneva vassikasāṭikā vassānamāsātikkamepi adhiṭṭhānaṃ na vijahatīti paññāyati. Kurundiyañhi ‘‘vassānaṃ cātumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetu’’nti vacanato yadi kattikapuṇṇamāyaṃ na paccuddhareyya, avijahitādhiṭṭhānā vassikasāṭikā hemantaṃ sampattā vikappanakkhette adhiṭṭhānasabbhāvato dukkaṭaṃ janeti, tasmā kattikapuṇṇamāyaṃ eva paccuddharitvā hemante vikappetabbāti iminā adhippāyena ‘‘kattikapuṇṇamadivase apaccuddharitvā hemante āpajjatī’’ti vuttaṃ, tasmā vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Nahānatthāya anuññātattā ‘‘vaṇṇabhedamattarattāpi cesā vaṭṭatī’’ti vuttaṃ. Dve pana na vaṭṭantīti dvinnaṃ adhiṭṭhānābhāvato vuttaṃ. ‘‘Sace vassāne aparā vassikasāṭikā uppannā hoti, purimavassikasāṭikaṃ paccuddharitvā vikappetvā ca adhiṭṭhātabbā’’ti vadanti. Pamāṇayuttanti dīghaso sugatavidatthiyā dve vidatthiyo, vitthārato diyaḍḍhā, dasā vidatthīti iminā pamāṇena yuttaṃ. Pamāṇikāti sugatavidatthiyā dīghaso catasso vidatthiyo, tiriyaṃ dve vidatthiyoti evaṃ vuttappamāṇayuttā. Paccuddharitvā vikappetabbāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. ‘‘Sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hoti, puna na paccuddharīyati kālaparicchedābhāvato’’ti vadanti. Apare pana ‘‘ekavacanenapi vaṭṭatīti dassanatthaṃ ‘sakiṃ adhiṭṭhitaṃ adhiṭṭhitamevā’ti vutta’’nti vadanti. Ubhayatthāpi assa vacanassa idha vacane apubbaṃ payojanaṃ na dissati, teneva mātikāṭṭhakathāyaṃ imasmiṃ ṭhāne ‘‘sakiṃ adhiṭṭhitaṃ adhiṭṭhitameva hotī’’ti idaṃ padaṃ na vuttaṃ.

‘‘Attano santakabhāvato mocetvā ṭhapitaṃ sandhāya mahāpaccariyaṃ anāpatti vuttā’’ti vadanti. Iminā bhesajjaṃ cetāpessāmi, idaṃ mātuyā dassāmīti ṭhapentena adhiṭṭhātabbaṃ, idaṃ bhesajjassa, idaṃ mātuyāti vissajjetvā sakasantakabhāvato mocite adhiṭṭhānakiccaṃ natthīti adhippāyo. Senāsanaparikkhāratthāya dinnapaccattharaṇeti ettha ‘‘anivāsetvā apārupitvā ca kevalaṃ mañcapīṭhesuyeva attharitvā paribhuñjiyamānaṃ paccattharaṇaṃ attano santakampi anadhiṭṭhātuṃ vaṭṭatī’’ti vadanti. Heṭṭhā pana ‘‘paccattharaṇampi adhiṭṭhātabbamevā’’ti avisesena vuttattā attano santakaṃ adhiṭṭhātabbamevāti amhākaṃ khanti, vīmaṃsitvā gahetabbaṃ.

‘‘Hīnāyāvattanenāti sikkhaṃ appaccakkhāya gihibhāvūpagamanenā’’ti tīsupi gaṇṭhipadesu vuttaṃ, taṃ yuttaṃ aññassa dāne viya cīvare nirālayabhāveneva pariccattattā. Keci pana ‘‘hīnāyāvattanenāti bhikkhuniyā gihibhāvūpagamanenā’’ti evamatthaṃ gahetvā ‘‘bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī’’ti vadanti, taṃ na gahetabbaṃ ‘‘bhikkhuniyā hīnāyāvattanenā’’ti visesetvā avuttattā. Bhikkhuniyā hi gihibhāvūpagamane adhiṭṭhānavijahanaṃ visuṃ vattabbaṃ natthi tassā vibbhamaneneva assamaṇībhāvato. Sikkhāpaccakkhānenāti pana idaṃ sace bhikkhuliṅge ṭhitova sikkhaṃ paccakkhāti , tassa kāyalaggampi cīvaraṃ adhiṭṭhānaṃ vijahatīti dassanatthaṃ vuttaṃ. Kaniṭṭhaṅgulinakhavasenāti heṭṭhimaparicchedaṃ dasseti. Pamāṇacīvarassāti pacchimappamāṇaṃ sandhāya vuttaṃ. Dve cīvarāni pārupantassāti antaragharappavesanatthāya suppaṭicchannasikkhāpade vuttanayena saṅghāṭiṃ uttarāsaṅgañca ekato katvā pārupantassa. Saṅgharitaṭṭhāneti dvīsupi antesu saṅgharitaṭṭhāne. Esa nayoti iminā pamāṇayuttesu yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahati, mahantesu pana tato parena chiddaṃ adhiṭṭhānaṃ na vijahatīti ayamattho dassito. Sabbesūti ticīvarādibhedesu sabbacīvaresu.

Aññaṃ pacchimappamāṇaṃ nāma natthīti sutte āgataṃ natthīti adhippāyo. Idāni tameva vibhāvetuṃ ‘‘yañhī’’tiādi vuttaṃ. ‘‘Taṃ atikkamayato chedanakaṃ pācittiya’’nti vuttattā āha ‘‘tato uttari paṭisiddhattā’’ti. Taṃ na sametīti parikkhāracoḷassa vikappanupagapacchimaṃ pacchimappamāṇanti gahetvā itaresaṃ ticīvarādīnaṃ muṭṭhipañcakādibhedaṃ pacchimappamāṇaṃ sandhāya ‘‘esa nayo’’tiādivacanaṃ na sameti tādisassa pacchimappamāṇassa sutte abhāvatoti adhippāyo. Andhakaṭṭhakathāyaṃ vuttavacanaṃ na sametīti imināva paṭikkhepena vikappanupagapacchimassa anto yattha katthaci chiddaṃ adhiṭṭhānaṃ vijahatīti ayampi nayo paṭikkhittoyevāti daṭṭhabbaṃ. Ticīvarañhi ṭhapetvā sesacīvaresu chiddena adhiṭṭhānavijahanaṃ nāma natthi, tasmā adhiṭṭhahitvā ṭhapitesu sesacīvaresu vikappanupagapacchimaṃ appahontaṃ katvā khaṇḍākhaṇḍikaṃ chinnesupi adhiṭṭhānavijahanaṃ natthi. Sace pana adhiṭṭhānato pubbeyeva tādisaṃ hoti, acīvarattā adhiṭṭhānakiccaṃ natthi. Khuddakaṃ cīvaranti muṭṭhipañcakādibhedappamāṇato anūnameva khuddakacīvaraṃ. Mahantaṃ vā khuddakaṃ karotīti ettha tiṇṇaṃ cīvarānaṃ catūsu passesu yasmiṃ padese chiddaṃ adhiṭṭhānaṃ na vijahati, tasmiṃ padese samantato chinditvā khuddakaṃ karontassa adhiṭṭhānaṃ na vijahatīti adhippāyo.

Sammukhāvikappanā parammukhāvikappanāti ettha sammukhena vikappanā parammukhena vikappanāti evamattho gahetabbo. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Āsannadūrabhāvo ca adhiṭṭhāne vuttanayeneva veditabbo. Paribhogādayopi vaṭṭantīti ettha adhiṭṭhānassapi antogadhattā sace saṅghāṭiādināmena adhiṭṭhahitvā paribhuñjitukāmo hoti, adhiṭṭhānaṃ kātabbaṃ. No ce, na kātabbaṃ, vikappanameva pamāṇaṃ, tasmā atirekacīvaraṃ nāma na hoti. Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamitto nātidaḷhamitto. Vikappitavikappanā nāmesā vaṭṭatīti adhiṭṭhitaadhiṭṭhānaṃ viyāti adhippāyo avisesena vuttavacananti ticīvarādiṃ adhiṭṭheti, vassikasāṭikaṃ kaṇḍuppaṭicchādiñca vikappetīti avatvā sabbacīvarānaṃ avisesena vikappetīti vuttavacanaṃ. Ticīvarasaṅkhepenāti ticīvaranīhārena, saṅghāṭiādiadhiṭṭhānavasenāti vuttaṃ hoti.

Tuyhaṃ demītiādīsu ‘‘tasmiṃ kāle na gaṇhitukāmopi sace na paṭikkhipati, puna gaṇhitukāmatāya sati gahetuṃ vaṭṭatī’’ti vadanti. Itthannāmassāti parammukhe ṭhitaṃ sandhāya vadati. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ suggahitañcāti ettha ‘‘yathā parato ‘tava santakaṃ karohī’ti vutte duddinnampi ‘sādhu, bhante, mayhaṃ gaṇhāmī’ti vacanena ‘suggahitaṃ hotī’ti vuttaṃ, evamidhāpi ‘tuyhaṃ gaṇhāhī’ti vutte sudinnattā ‘mayhaṃ gaṇhāmī’ti avuttepi ‘sudinnamevā’’’ti vadanti. ‘‘Gaṇhāhīti ca āṇattiyā gahaṇassa tappaṭibaddhatākaraṇavasena pavattattā tadā gaṇhāmīti citte anuppādite pacchā gahetuṃ na labhatī’’ti vadanti.

Taṃ na yujjatīti vinayakammassa karaṇavasena gahetvā dinnattā vuttaṃ. Sace pana paro saccatoyeva vissāsaṃ gaṇhāti, puna kenaci kāraṇena tena dinnaṃ tassa na vaṭṭatīti natthi. Nissaggiyaṃ pana cīvaraṃ jānitvā vā ajānitvā vā gaṇhantaṃ ‘‘mā gaṇhāhī’’ti nivāraṇatthaṃ vuttaṃ. Kāyavācāhi kattabbaadhiṭṭhānavikappanānaṃ akatattā hotīti āha ‘‘kāyavācāto samuṭṭhātī’’ti. Cīvarassa attano santakatā, jātippamāṇayuttatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni.

Paṭhamakathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

471-473. Dutiye athānandatthero kathaṃ okāsaṃ paṭilabhati, kiṃ karonto ca āhiṇḍatīti āha ‘‘thero kirā’’tiādi. Avippavāseti nimittatthe bhummaṃ, avippavāsatthanti attho, vippavāsapaccayā yā āpatti, tadabhāvatthanti vuttaṃ hoti.

475-476.Evaṃ chinnapalibodhoti evaṃ imehi cīvaraniṭṭhānakathinubbhārehi chinnapalibodho. Adhiṭṭhitesūti ticīvarādhiṭṭhānanayena adhiṭṭhitesu. Ticīvarena vippavuttho hotīti ‘‘rukkho chinno, paṭo daḍḍho’’tiādīsu viya avayavepi samudāyavohāro labbhatīti vuttaṃ.

477-478.Parikhāyavā parikkhittoti iminā ca samantā nadītaḷākādiudakena parikkhittopi parikkhittoyevāti dasseti. Ettāvatāti ‘‘parikkhitto’’ti iminā vacanena. Ākāse aruṇaṃ uṭṭhāpetīti gharassa upari ākāse aḍḍhateyyaratanappamāṇaṃ atikkamitvā aruṇaṃ uṭṭhāpeti. Gharaṃ nivesanudositādilakkhaṇameva, na pana pāṭiyekkaṃ gharaṃ nāma atthīti āha ‘‘ettha cā’’tiādi.

479. Pāḷiyaṃ vuttanayena ‘‘sabhāye’’ti avatvā ‘‘sabhāya’’nti paccattavacanaṃ sabhāya-saddassa napuṃsakaliṅgatāvibhāvanatthaṃ vuttaṃ. Sabhā-saddapariyāyopi hi sabhāya-saddo napuṃsakaliṅgayutto idha vuttoti imamatthaṃ dassento ‘‘liṅgabyattayena sabhā vuttā’’ti āha. Cīvarahatthapāse vasitabbaṃ natthīti cīvarahatthapāseyeva vasitabbanti natthi. Yaṃ tassā…pe… na vijahitabbanti ettha tassā vīthiyā sammukhaṭṭhāne sabhāyadvārānaṃ gahaṇeneva tattha sabbānipi gehāni sā ca antaravīthi gahitāyeva hoti. Atiharitvā ghare nikkhipatīti taṃ vīthiṃ muñcitvā ṭhite aññasmiṃ ghare nikkhipati. Purato vā pacchato vā hatthapāseti gharassa hatthapāsaṃ sandhāya vadati.

Nivesanādīsu parikkhittatāya ekūpacāratā, aparikkhittatāya nānūpacāratā ca veditabbāti dassento ‘‘etenevupāyenā’’tiādimāha. Nivesanādīni gāmato bahi sanniviṭṭhāni gahitānīti veditabbaṃ. Antogāme ṭhitānañhi gāmaggahaṇena gahitattā gāmaparihāroyevāti. Sabbatthāpīti gāmādīsu ajjhokāsapariyantesu pannarasasu. Parikkhepādivasenāti ettha ādi-saddena aparikkhepasseva gahaṇaṃ veditabbaṃ, na ekakulādīnampi.

480-487.Ovarako nāma gabbhassa abbhantare añño gabbhotipi vadanti. Muṇḍacchadanapāsādoti candikaṅgaṇayutto pāsādo.

489.Satthoti jaṅghasattho sakaṭasattho vā. Pariyādiyitvāti vinivijjhitvā. Vuttamevatthaṃ vibhāveti ‘‘antopaviṭṭhena…pe… ṭhito hotī’’ti. Tattha antopaviṭṭhenāti gāmassa nadiyā vā antopaviṭṭhena. Nadīparihāro ca labbhatīti ettha ‘‘visuṃ nadīparihārassa avuttattā gāmādīhi aññattha viya cīvarahatthapāsoyeva nadīparihāro’’ti tīsupi gaṇṭhipadesu vuttaṃ. Vihārasīmanti avippavāsasīmaṃ sandhāyāha. Vihāraṃ gantvā vasitabbanti antosīmāya yattha katthaci vasitabbaṃ. Satthasamīpeyevāti idaṃ yathāvuttaabbhantaraparicchedavasena vuttaṃ. Pāḷiyaṃ nānākulassasattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbanti ettha hatthapāso nāma satthassa hatthapāsoti veditabbaṃ.

490.Ekakulassa khetteti aparikkhittaṃ sandhāya vadati. Yasmā ‘‘nānākulassa parikkhitte khette cīvaraṃ nikkhipitvā khettadvāramūle vā tassa hatthapāse vā vatthabba’’nti vuttaṃ, tasmā dvāramūlato aññattha antokhettepi vasantena cīvaraṃ hatthapāse katvāyeva vasitabbaṃ.

491-494.‘‘Vihāro nāma saparikkhitto vā aparikkhitto vā sakalo āvāso’’ti vadanti. Yasmiṃ vihāreti ettha pana ekaṃ gehameva vuttaṃ. Ekakulanānākulasantakatā cettha kārāpakānaṃ vasena veditabbā. Chāyāya phuṭṭhokāsassa anto evāti yadā mahāvīthiyaṃ ujukameva gacchantaṃ sūriyamaṇḍalaṃ majjhanhikaṃ pāpuṇāti, tadā yaṃ okāsaṃ chāyā pharati, taṃ sandhāya vuttaṃ. Agamanapatheti yaṃ tadaheva gantvā puna āgantuṃ sakkā na hoti, tādisaṃ sandhāya vuttaṃ.

495.Nadiṃ otaratīti hatthapāsaṃ muñcitvā otarati. Na āpajjatīti paribhogapaccayā dukkaṭaṃ nāpajjati. Tenāha ‘‘so hī’’tiādi. Aparibhogārahattāti imināva nissaggiyacīvaraṃ anissajjetvā paribhuñjantassa dukkaṭaṃ acittakanti siddhaṃ. Ekaṃ pārupitvā ekaṃ aṃsakūṭe ṭhapetvā gantabbanti idaṃ bahūnaṃ sañcāraṭṭhāne evaṃ akatvā gamanaṃ na sāruppanti katvā vuttaṃ. Bahigāme ṭhapetvā…pe… vinayakammaṃ kātabbanti vuttattā adhiṭṭhāne viya parammukhā ṭhitampi nissaggiyaṃ cīvaraṃ nissajjituṃ nissaṭṭhacīvarañca dātuṃ vaṭṭatīti veditabbaṃ.

Gamane saussāhattā ‘‘nissayo pana na paṭippassambhatī’’ti vuttaṃ. Muhuttaṃ sayitvā…pe… nissayo ca paṭippassambhatīti ettha ‘‘ussāhe apariccattepi gamanassa upacchinnattā puna uṭṭhāya saussāhaṃ gacchantānampi antarā aruṇe uṭṭhite nissayo paṭippassambhatiyevā’’ti vadanti. Parato muhuttaṃ ṭhatvāti etthāpi eseva nayo. Aññamaññassa vacanaṃ aggahetvā gatāti ettha sace evaṃ gacchantā ‘‘purāruṇā aññamaññaṃ passissāmā’’ti ussāhaṃ vināva gatā honti, aruṇuggamane nissayapaṭippassaddhi na vattabbā paṭhamataraṃyeva paṭippassambhanato. Atha ‘‘purāruṇā passissāmā’’ti saussāhāva gacchanti, nissayapaṭippassaddhiyeva na vattabbā. Evañca sati ‘‘saha aruṇuggamanā nissayo paṭippassambhatī’’ti kasmā vuttaṃ? Vuccate – saussahattā paṭhamataraṃ paṭippassaddhi na vuttā. Satipi ca ussāhabhāve ekato gamanassa upacchinnattā ‘‘muhuttaṃ ṭhatvā’’ti ettha viya saha aruṇuggamanā paṭippassaddhiyeva vuttā.

Antosīmāyaṃ gāmanti avippavāsasīmāsammutiyā pacchā patiṭṭhāpitagāmaṃ sandhāya vadati gāmaṃ anto katvā avippavāsasīmāsammutiyā abhāvato. Neva cīvarāni nissaggiyāni hontīti avippavāsasīmābhāvato vuttaṃ, na nissayo paṭippassambhatīti saussāhabhāvato. Antarāmaggeyeva ca nesaṃ aruṇaṃ uggacchatīti dhammaṃ sutvā āgacchantānaṃ aruṇaṃ uggacchati. Assatiyā gacchatīti assatiyā attano cīvaraṃ apaccuddharitvā therassa cīvaraṃ apaccuddharāpetvā gacchati. Evaṃ gate tasmiṃ pacchā therena saritvā paṭipajjitabbavidhiṃ dasseti ‘‘attano cīvaraṃ paccuddharitvā daharassa cīvaraṃ vissāsena gahetvā ṭhapetabba’’nti. Gantvā vattabboti āgatakiccaṃ niṭṭhapetvā vihāraṃ gatena paṭipajjitabbavidhiṃ dasseti. Anadhiṭṭhitacīvaratā, anatthatakathinatā, aladdhasammutitā, rattivippavāsoti imānettha cattāri aṅgāni.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyakathinasikkhāpadavaṇṇanā

497-499. Tatiye pāḷiyaṃ cīvarapaccāsā nikkhipitunti ettha cīvarapaccāsāya satiyā nikkhipitunti evamattho gahetabbo. Bhaṇḍikābaddhāni bhaṇḍikabaddhānītipi paṭhanti, bhaṇḍikaṃ katvā baddhānīti attho. Niṭṭhitacīvarasmiṃ bhikkhunāti ettha purimasikkhāpade viya sāmivaseneva karaṇavacanassa attho veditabbo.

500. Anatthate kathine cīvaramāse bhikkhuno uppannacīvaraṃ anadhiṭṭhitaṃ avikappitaṃ tasmiṃ māse ṭhapetuṃ vaṭṭatīti āha ‘‘ekaṃ pacchimakattikamāsaṃ ṭhapetvā’’ti. Keci pana ‘‘kālepi ādissa dinnaṃ, etaṃ akālacīvaranti vacanato anatthate kathine pacchimakattikamāsasaṅkhāte cīvaramāse uppannacīvarassapi paccāsācīvare asati dasāhaparihāroyeva, tato paraṃ ṭhapetuṃ na vaṭṭatī’’ti vadanti, taṃ aṭṭhakathāya na sameti. Tathā hi accekacīvarasikkhāpadaṭṭhakathāyaṃ (pārā. aṭṭha. 2.646-649 ādayo) ‘‘pavāraṇamāsassa juṇhapakkhapañcamiyaṃ uppannassa accekacīvarassa anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā parihāro’’ti vuttaṃ. Tameva ca parihāraṃ sandhāya ‘‘chaṭṭhito paṭṭhāya pana uppannaṃ anaccekacīvarampi paccuddharitvā ṭhapitacīvarampi etaṃ parihāraṃ labhatiyevā’’ti (pārā. aṭṭha. 2.646-649) vuttaṃ. Tasmā cīvaramāse dasāhato parampi anadhiṭṭhitaṃ avikappitampi ṭhapetuṃ vaṭṭati.

Yadi evaṃ ‘‘kālepi ādissa dinnaṃ, etaṃ akālacīvara’’nti idaṃ kasmā vuttanti ce? Akālacīvarasāmaññato atthuddhāravasena vuttaṃ paṭhamāniyate sotassa raho viya. Ekādasamāse sattamāse ca uppannañhi cīvaraṃ vutthavassehi sesehi ca sammukhībhūtehi bhājetuṃ labbhatīti akālacīvaraṃ nāma jātaṃ. Kāle pana ‘‘saṅghassa idaṃ akālacīvaraṃ dammī’’ti anuddisitvā ‘‘saṅghassa dammī’’ti dinnaṃ vutthavassehiyeva bhājetabbaṃ, na aññehīti kālacīvaranti vuccati. Ādissa dinnaṃ pana sammukhībhūtehi sabbehiyeva bhājetabbanti akālacīvaraṃ, tasmā kālepi ādissa dinnassa vutthavassehi sesehi ca sampattehi bhājanīyattā akālacīvarasāmaññato ‘‘kālepi ādissa dinnaṃ, etaṃ akālacīvara’’nti atthuddhāravasena vuttaṃ. Yadi evaṃ ‘‘ekapuggalassa vā idaṃ tuyhaṃ dammīti dinna’’nti kasmā vuttaṃ. Na hi puggalassa ādissa dinnaṃ kenaci bhājanīyaṃ hotīti? Nāyaṃ virodho ādissa vacanasāmaññato labbhamānamatthaṃ dassetuṃ tathā vuttattā.

Evaṃ pana avatvāti ‘‘tato ce uttari’’nti imassa ‘‘māsaparamato uttari’’nti padabhājanaṃ avatvā. Tāva uppannaṃ paccāsācīvaranti paccattavacanaṃ ‘‘attano gatikaṃ karotī’’ti karaṇakiriyāya kattubhāvato. Antarā uppannañhi paccāsācīvaraṃ māsaparamaṃ mūlacīvaraṃ ṭhapetuṃ adatvā attano dasāhaparamatāya eva paricchindatīti attano gatikaṃ karoti. Tato uddhaṃ mūlacīvaranti ettha pana mūlacīvaranti paccattavacanaṃ. Vīsatimadivasato uddhañhi uppannaṃ paccāsācīvaraṃ dasāhaparamaṃ gantuṃ adatvā mūlacīvaraṃ attanā saddhiṃ karaṇasambandhatāmattena sakakālavasena paricchindatīti attano gatikaṃ karoti. Paccāsācīvare pana labhitvā visuṃ ṭhapentassa dasāhaṃ anatikkante natthi tappaccayā āpatti. Pāḷiyaṃ dasāhā kāretabbanti ettha dasāhāti karaṇatthe nissakkavacanaṃ, dasāhenāti attho. Pañcāhuppannetiādiṃ rassaṃ katvāpi paṭhanti. Ekavīse uppanne…pe… navāhā kāretabbantiādi paccāsācīvarassa uppannadivasaṃ ṭhapetvā vuttaṃ.

Aññaṃ paccāsācīvaraṃ…pe… kāretabbanti idaṃ satiyā eva paccāsāya vuttanti veditabbaṃ. Sace pana ‘‘ito paṭṭhāya cīvaraṃ na labhissāmī’’ti paccāsā upacchinnā, mūlacīvarampi dasāhaṃ ce sampattaṃ, tadaheva adhiṭṭhātabbaṃ. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbanti paṭhamataraṃ uppannaṃ visabhāgapaccāsācīvaraṃ sandhāya vadati. Aññamaññanti aññaṃ aññaṃ, ayameva vā pāṭho. Aṅgaṃ panettha paṭhamakathine vuttasadisameva. Kevalañhi tattha dasāhātikkamo, idha māsātikkamoti ayaṃ viseso.

Tatiyakathinasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

503. Catutthe bhattavissagganti pāḷipadassa bhattakiccanti attho veditabbo, ‘‘bhattasaṃvidhāna’’ntipi keci. Tattha nāma tvanti imassapi so nāma tvanti attho veditabbo, ‘‘tāya nāma tva’’nti keci.

505. Pitā ca mātā ca pitaro, pitūnaṃ pitaro pitāmahā, tesaṃyeva yugo pitāmahayugo, tasmā yāva sattamā pitāmahayugā pitāmahadvandāti evamettha attho daṭṭhabbo. Evañhi pitāmahaggahaṇeneva mātāmahopi gahitoti. ‘‘Yāva sattamā pitāmahayugā’’ti vacanato heṭṭhā ca uddhañca aṭṭhamayugo ñāti nāma na hoti. Desanāmukhameva cetanti pitāmahayugāti pitāmaha-ggahaṇaṃ desanāmukhaṃ pitāmahīmātāmahīādīnampi adhippetattā. Pitu mātā pitāmahī. Mātu pitā mātāmaho. Mātu mātā mātāmahī. Ettha kiñcāpi pañcasatasākiyānīnaṃ vasena bhikkhubhāve ṭhatvā parivattaliṅgāya bhikkhuniyā ca vasena ekatoupasampannā bhikkhunī labbhati, tathāpi pakatiniyāmeneva dassetuṃ ‘‘bhikkhunī nāma ubhatosaṅghe upasampannā’’ti vuttaṃ. ‘‘Kappaṃ katvāti vacanato dinnakappameva pācittiyaṃ janetī’’ti vadanti. ‘‘Purāṇacīvaraṃ nāma sakiṃ nivatthampi sakiṃ pārutampī’’ti idaṃ nidassanamattanti āha ‘‘antamaso paribhogasīsenā’’tiādi. ‘‘Kāyena phusitvā paribhogoyeva paribhogo nāmā’’ti kurundiyaṃ adhippāyo.

506.Kāyavikāraṃ katvāti idaṃ yāva ‘‘orato ṭhapetī’’ti padaṃ, tāva sabbapadesu sambandhitabbaṃ. Yathā sā ‘‘dhovāpetukāmo aya’’nti jānāti, evaṃ kāyavikāraṃ katvāti attho. ‘‘Kāyavikāraṃ katvā’’ti vacanato kāyavācāhi kañci vikāraṃ akatvā hatthena hatthe dentassapi anāpatti. Antodvādasahatthe okāseti idaṃ visesanaṃ yathāsambhavaṃ yojetabbaṃ. Tathā hi hatthena hatthe dentassa pādamūle ca ṭhapetvā dentassa ‘‘antodvādasahatthe okāse’’ti idaṃ vattabbanti natthi aññathā asambhavato. Sati hi sambhave byabhicāre ca visesanaṃ sātthakaṃ hoti. Upari ‘‘khipatī’’tiādīni pana sandhāya idaṃ visesanaṃ vuttaṃ, tasmā antodvādasahatthe okāse ṭhatvā upari khipantassa aññassa hatthe pesentassa ca āpatti. Upacāraṃ pana muñcitvā kāyavācāhi vikāraṃ katvā āṇāpentassapi anāpatti. Upacāreti antodvādasahatthameva okāsaṃ vadati. Upacāraṃ muñcitvāti dvādasahatthūpacāraṃ muñcitvā.

Ekena vatthunāti paṭhamaṃ katvā niṭṭhāpitaṃ sandhāya vuttaṃ. Rajane anāpattīti rajanaṃ paccāsīsantassapi ‘‘dhovitvā ānehī’’ti vuttattā anāpatti anāṇattiyā katattā. ‘‘Avuttā dhovatī’’ti iminā ‘‘avuttā rajati, avuttā ākoṭetī’’ti idampi vuttameva hotīti āha – ‘‘avuttā dhovatīti iminā lakkhaṇena anāpattī’’ti. Sambahulā āpattiyo āpajjatīti pācittiyena saddhiṃ dve dukkaṭāni āpajjati. Yathāvatthukamevāti nissaggiyamevāti attho. Pañca satāni parimāṇametāsanti pañcasatā.

507.Cīvaraṃdhovāti…pe… āṇāpentassāti ettha tāya dhovanaṃ paccāsīsantassapi anāpatti. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā

508. Pañcame apaññatte sikkhāpadeti gaṇamhā ohīyanasikkhāpade apaññatte. Vihāravāranti vihārapaṭijagganavāraṃ. Koṭṭhāsasampattīti sakalā aṅgapaccaṅgasampatti. Sabbapariyantanti chaṭṭhassa aññacīvarassa abhāvā pañcannaṃ cīvarānaṃ ekamekaṃ sabbesaṃ pariyantanti sabbapariyantaṃ. Antaravāsakādīsu hi pañcasu ekamekaṃ aññassa chaṭṭhassa abhāvā pañcannaṃ antameva hoti. Athavā pañcasu cīvaresu ekamekaṃ attano aññassa dutiyassa abhāvā antameva hotīti sabbameva pariyantanti sabbapariyantaṃ, sabbaso vā pariyantanti sabbapariyantaṃ. Tenāha – ‘‘aññaṃ…pe… natthī’’ti. Yathā tassa manoratho na pūratīti ‘‘sarīrapāripūriṃ passissāmī’’ti tassa uppanno manoratho yathā na pūrati. Evaṃ hatthataleyeva dassetvāti sarīraṃ adassetvāva dātabbacīvaraṃ hatthatale ‘‘handā’’ti dassetvā.

510.Vihatthatāyāti vihatahatthatāya, agaṇatāya appaccayatāya appaṭisaraṇatāyāti vuttaṃ hoti. Samabhitunnattāti pīḷitattā. Parivattetabbaṃ parivattaṃ, parivattameva pārivattakaṃ, parivattetvā dīyamānanti attho.

512.Upacāreti dvādasahatthūpacāraṃ sandhāya vadati. Upacāraṃ vā muñcitvā khipantīti dvādasahatthaṃ muñcitvā orato ṭhapenti, na purimasikkhāpade viya dvādasahatthabbhantareyevāti adhippāyo. Aññatra pārivattakāti yaṃ antamaso harītakakhaṇḍampi datvā vā dassāmīti ābhogaṃ katvā vā pārivattakaṃ gaṇhāti, taṃ ṭhapetvā. Acittakabhāvena na sametīti yathā aññātikāya ñātikasaññissa vematikassa ca gaṇhato acittakattā āpatti , evamidhāpi ‘‘bhikkhuniyā santakaṃ ida’’nti ajānitvā gaṇhatopi āpattiyevāti adhippāyo. Vassāvāsikaṃ detīti puggalikaṃ katvā deti. Paṃsukūlaṃ attano atthāya ṭhapitabhāvaṃ jānitvā gaṇhantenapi aññassa santakaṃ gahitaṃ nāma na hotīti āha – ‘‘sace pana saṅkārakūṭādīsū’’tiādi. Asāmikañhi paṃsukūlanti vuccati. Paṃsukūlaṃ adhiṭṭhahitvāti ‘‘asāmikaṃ ida’’nti saññaṃ uppādetvā. Evaṃ pana paṃsukūlasaññaṃ anuppādetvā gaṇhituṃ na vaṭṭati.

513.Aññātikāya aññātikasaññīti tikapācittiyanti ettha iti-saddo ādiattho. Tīṇi parimāṇamassāti tikaṃ, tikañca taṃ pācittiyañcāti tikapācittiyaṃ, tīṇi pācittiyānīti attho.

514.Pattatthavikādiṃ yaṃkiñcīti anadhiṭṭhānupagaṃ sandhāya vadati. ‘‘Cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchima’’nti hi vuttattā adhiṭṭhānupagaṃ yaṃkiñci na vaṭṭati. Tenevāha – ‘‘vikappanupagapacchimacīvarappamāṇa’’ntiādi. Yasmā bhisicchavi mahantāpi senāsanasaṅgahitattā cīvarasaṅkhyaṃ na gacchatīti neva adhiṭṭhānupagā na vikappanupagā ca, tasmā anadhiṭṭhānupagasāmaññato vuttaṃ. Sacepi mañcappamāṇā bhisicchavi hoti, vaṭṭatiyevāti. Ko pana vādo pattatthavikādīsūti mahatiyāpi tāva bhisicchaviyā anadhiṭṭhānupagattā anāpatti, tato khuddakataresu anadhiṭṭhānupagesu pattatthavikādīsu kimeva vattabbanti adhippāyo. Paṭiggahaṇaṃ kiriyā, aparivattanaṃ akiriyā. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni.

Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

515. Chaṭṭhe patikiṭṭhoti nihīno, lāmakoti attho. Lolajātikoti lolasabhāvo. Paṭuyeva paṭṭo. Tenāha ‘‘cheko’’tiādi. Kismiṃ viyāti ettha ‘‘kismiṃ viyā’’ti nipātavasena samānatthaṃ ‘‘kiṃsu viyā’’ti nipātapadanti āha ‘‘kiṃsu viyā’’ti, kiṃ viyāti attho, dukkhaṃ viyāti adhippāyo. Tenāha ‘‘kileso viyā’’tiādi. Dhammavasena upacāravasena nimantanā dhammanimantanāti pāḷipadassa attho veditabbo. Sace pana ‘‘vadeyyātha, bhante, yenattho’’ti idaṃ saccameva vuttaṃ siyā, pavāritoyeva hoti. Yasmā pana pavāretvāpi adātukāmo appavāritaṭṭhāneyeva tiṭṭhati, tasmā bhagavā pavāritāpavāritabhāvaṃ avicāretvā ‘‘ñātako te, upananda, aññātako’’ti ñātakaaññātakabhāvaṃyeva vicāresi. Musiṃsūti vilumpiṃsu.

517.Anupubbakathāti anupubbena vinicchayakathā. Sesaparikkhārānaṃ saddhivihārikehi gahitattā nivāsanapārupanamattameva avasiṭṭhanti āha ‘‘nivāsanapārupanamattaṃyeva haritvā’’ti. Saddhivihārikānaṃ tāva āgamanassa vā anāgamanassa vā ajānanatāya vuttaṃ ‘‘therehi neva tāva…pe… bhañjitabba’’nti. Paresampi atthāya labhantīti attano cīvaraṃ dadamānā sayaṃ sākhābhaṅgena paṭicchādentīti tesaṃ atthāyapi bhañjituṃ labhanti. ‘‘Tiṇena vā paṇṇena vā paṭicchādetvā āgantabba’’nti vacanato īdisesu bhūtagāmapātabyatāpi anuññātāyeva hotīti āha – ‘‘neva bhūtagāmapātabyatāya pācittiyaṃ hotī’’ti. Na tesaṃ dhāraṇe dukkaṭanti tesaṃ titthiyaddhajānaṃ dhāraṇepi dukkaṭaṃ natthi.

Yāni ca nesaṃ vatthāni dentīti sambandho. Therānaṃ sayameva dinnattā vuttaṃ ‘‘acchinnacīvaraṭṭhāne ṭhitattā’’ti. Yadi laddhiṃ gaṇhāti, titthiyapakkantako nāma hoti, tasmā vuttaṃ ‘‘laddhiṃ aggahetvā’’ti. ‘‘No ce hoti saṅghassa vihāracīvaraṃ vā…pe… āpatti dukkaṭassā’’ti iminā antarāmagge paviṭṭhavihārato nikkhamitvā aññattha attano abhirucitaṭṭhānaṃ gacchantassa dukkaṭaṃ vuttaṃ. Iminā ca ‘‘yaṃ āvāsaṃ paṭhamaṃ upagacchatī’’ti vuttaṃ antarāmagge ṭhitavihārampi sace naggo hutvā gacchati, dukkaṭamevāti veditabbaṃ. Yadi evaṃ tattha kasmā na vuttanti ce? Anokāsattā. Tattha hi ‘‘anujānāmi, bhikkhave, acchinnacīvarassa vā…pe… cīvaraṃ viññāpetu’’nti iminā sambandhena saṅghikampi cīvaraṃ nivāsetuṃ pārupituñca anujānanto ‘‘yaṃ āvāsaṃ paṭhamaṃ…pe… gahetvā pārupitu’’nti āha, tasmā tattha anokāsattā dukkaṭaṃ na vuttaṃ.

Vihāracīvaranti senāsanacīvaraṃ. Cimilikāhīti paṭapilotikāhi. Tassa uparīti bhūmattharaṇassa upari. Videsagatenāti aññaṃ cīvaraṃ alabhitvā videsagatena. Ekasmiṃ…pe… ṭhapetabbanti ettha ‘‘lesena gahetvā agatattā ṭhapentena ca saṅghikaparibhogeneva ṭhapitattā aññasmiṃ senāsane niyamitampi aññattha ṭhapetuṃ vaṭṭatī’’ti vadanti. Paribhogenevāti aññaṃ cīvaraṃ alabhitvā paribhuñjanena.

519-521.Paribhogajiṇṇanti yathā tena cīvarena sarīraṃ paṭicchādetuṃ na sakkā, evaṃ jiṇṇaṃ. Kappiyavohārenāti kayavikkayāpattito mocanatthaṃ vuttaṃ. ‘‘Viññāpentassā’’ti imasseva atthaṃ vibhāveti ‘‘cetāpentassa parivattāpentassā’’ti. Attano dhanena hi viññāpanaṃ nāma parivattanamevāti adhippāyo. Saṅghavasena pavāritānaṃ viññāpane vattaṃ dasseti ‘‘pamāṇameva vaṭṭatī’’ti. Saṅghavasena hi pavārite sabbesaṃ sādhāraṇattā adhikaṃ viññāpetuṃ na vaṭṭati. Yaṃ yaṃ pavāretīti yaṃ yaṃ cīvarādiṃ dassāmīti pavāreti. Viññāpanakiccaṃ natthīti vinā viññattiyā dīyamānattā viññāpetvā kiṃ karissatīti adhippāyo. Aññassatthāyāti etthāpi ‘‘ñātakānaṃ pavāritāna’’nti idaṃ anuvattatiyevāti āha ‘‘attano ñātakapavārite’’tiādi. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

522. Sattame pāḷiyaṃ paggāhikasālanti dussavāṇijakānaṃ āpaṇaṃ. ‘‘Paggāhitasāla’’ntipi paṭhanti.

523-524.Abhītiupasaggoti tassa visesatthābhāvaṃ dasseti. Tenāha ‘‘haritunti attho’’ti. Vara-saddassa icchāyaṃ vattamānattā āha ‘‘icchāpeyyā’’ti. Daṭṭhu khematoti ettha gāthābandhavasena anunāsikalopo daṭṭhabbo. Saantaranti antaravāsakasahitaṃ. Uttaranti uttarāsaṅgaṃ. Assa cīvarassāti sāditabbacīvarassa. Acchinnasabbacīvarenāti acchinnāni sabbāni tīṇi cīvarāni assāti acchinnasabbacīvaro, tenāti attho. Yassa hi acchindanasamaye tīṇi cīvarāni sannihitāni honti, tāni sabbāni acchinnānīti so ‘‘acchinnasabbacīvaro’’ti vuccati. Teneva ‘‘acchinnasabbacīvarena ticīvarakenā’’ti vuttaṃ. Ticīvarakenāti hi acchindanasamaye ticīvarassa sannihitabhāvaṃ sandhāya vuttaṃ, na pana vinayatecīvarikabhāvaṃ dhutaṅgatecīvarikabhāvaṃ vā sandhāya. Evaṃ paṭipajjitabbanti ‘‘santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabba’’nti vuttavidhinā paṭipajjitabbaṃ. Aññenāti acchinnaasabbacīvarena. Yassa tīsu cīvaresu ekaṃ vā dve vā cīvarāni acchinnāni honti, tenāti attho. Aññathāpīti ‘‘santaruttaraparama’’nti vuttavidhānato aññathāpi. Yassa hi tīsu dve cīvarāni acchinnāni honti, ekaṃ sāditabbaṃ. Ekasmiṃ acchinne na sāditabbanti na tassa santaruttaraparamasādiyanaṃ sambhavati, ayameva ca attho padabhājanena vibhāvito. Tenāha ‘‘taṃ vibhāgaṃ dassetu’’nti.

Keci pana ‘‘ticīvarakenāti vuttattā ticīvaraṃ parikkhāracoḷavasena adhiṭṭhahitvā paribhuñjato tasmiṃ naṭṭhe bahūnipi gahetuṃ labhatī’’ti vadanti, taṃ na gahetabbaṃ. Padabhājanassa hi adhippāyaṃ dassentena yasmā pana ‘‘acchinnasabbacīvarena…pe… taṃ vibhāgaṃ dassetu’’nti vuttaṃ, padabhājane ca na tādiso attho upalabbhati, tasmā taṃ na gahetabbameva. Yampi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. tatuttarisikkhāpadavaṇṇanā) vuttaṃ ‘‘yassa adhiṭṭhitacīvarassa tīṇi naṭṭhānī’’ti, tatthāpi adhiṭṭhitaggahaṇaṃ sarūpakathanamattanti gahetabbaṃ, na pana ticīvarādhiṭṭhānena adhiṭṭhitacīvarassevāti evamattho gahetabbo pāḷiyaṃ aṭṭhakathāyañca tathā atthassa asambhavato. Na hi ticīvarādhiṭṭhānena adhiṭṭhitacīvarasseva idaṃ sikkhāpadaṃ paññattanti sakkā viññātuṃ. Purimasikkhāpadena hi acchinnacīvarassa aññātakaviññattiyā anuññātattā pamāṇaṃ ajānitvā viññāpanavatthusmiṃ pamāṇato sādiyanaṃ anujānantena bhagavatā idaṃ sikkhāpadaṃ paññattaṃ, tasmā ‘‘parikkhāracoḷikassa bahumpi sādituṃ vaṭṭatī’’ti ayamattho neva pāḷiyā sameti, na ca bhagavato adhippāyaṃ anulometi.

Yassa tīṇi naṭṭhāni, tena dve sāditabbānīti ettha yassa ticīvarato adhikampi cīvaraṃ aññattha ṭhitaṃ atthi, tadātassa cīvarassa alabbhanīyabhāvato tenapi sādituṃ vaṭṭatīti veditabbaṃ. Pakatiyāva santaruttarena caratīti sāsaṅkasikkhāpadavasena vā avippavāsasammutivasena vā tatiyassa alābhena vā carati. ‘‘Dve naṭṭhānī’’ti adhikārattā vuttaṃ ‘‘dve sāditabbānī’’ti. Ekaṃ sādiyanteneva samo bhavissatīti tiṇṇaṃ cīvarānaṃ dvīsu naṭṭhesu ekaṃ sādiyantena samo bhavissati ubhinnampi santaruttaraparamatāya avaṭṭhānato. Yassa ekaṃyeva hotīti aññena kenaci kāraṇena vinaṭṭhasesacīvaraṃ sandhāya vuttaṃ.

526. ‘‘Sesakaṃ tuyheva hotūti dentī’’ti vuttattā ‘‘pamāṇayuttaṃ gaṇhissāma, sesakaṃ āharissāmā’’ti vatvā gahetvā gamanasamayepi ‘‘sesakampi tumhākaññeva hotū’’ti vadanti, laddhakappiyameva. Pavāritānanti acchinnakālato pubbeyeva pavāritānaṃ. Pāḷiyā na sametīti santaruttaraparamato uttari sādiyane anāpattidassanatthaṃ ‘‘anāpatti ñātakānaṃ pavāritāna’’nti vuttattā na sameti. Santaruttaraparamaṃ sādiyantassa hi āpattippasaṅgoyeva natthi, sati ca sikkhāpadena āpattippasaṅge anāpatti yuttā dassetunti adhippāyo. Keci pana ‘‘pamāṇameva vaṭṭatīti idaṃ sallekhadassanatthaṃ vutta’’nti vadanti.

Yasmā panidaṃ…pe… na vuttanti etthāyamadhippāyo – ‘‘aññassatthāyā’’ti vuccamāne aññesaṃ atthāya pamāṇaṃ atikkamitvāpi gaṇhituṃ vaṭṭatīti āpajjati, tañca aññassatthāya viññāpanavatthusmiṃ paññattattā vatthunā saṃsandiyamānaṃ na sameti. Na hi yaṃ vatthuṃ nissāya sikkhāpadaṃ paññattaṃ, tasmiṃyeva anāpattivacanaṃ yuttanti. Gaṇṭhipadesu pana tīsupi ‘‘imassa sikkhāpadassa attano sādiyanapaṭibaddhatāvasena pavattattā ‘aññassatthāyā’ti vattuṃ okāsoyeva natthi, tasmā na vutta’’nti kathitaṃ. Idha ‘‘aññassatthāyā’’ti avuttattā aññesaṃ atthāya ñātakapavāritesu adhikaṃ viññāpentassa āpattīti ce? Na, tattha purimasikkhāpadeneva anāpattisiddhito. Tatuttaritā, acchinnādikāraṇatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

527. Aṭṭhame api mayyāti pāṭhepi soyevattho. Ayyāti pana bahuvacanena āmantanaṃ kataṃ.

528-529.Apadissāti ‘‘itthannāmassa bhikkhuno dassāmī’’ti evaṃ apadisitvā. Paccayaṃ katvāti kāraṇaṃ katvā. Uddissāti ettha yo kattāti ‘‘uddissā’’ti iminā vuttauddisanakiriyāya yo kattā. Cīvaraṃ cetāpenti parivattenti etenāti cīvaracetāpannaṃ. Na-kārāgamaṃ katvā cīvaracetāpannanti vuttaṃ, ‘‘cīvaracetāpana’’ntipi paṭhanti. Pacuravohāravasenāti yebhuyyavohāravasena. Yebhuyyavasena hi gharasāmikaṃ daṭṭhukāmā tassa gharaṃ gacchantīti tatheva bahulaṃ vohāro. Byañjanamattamevāti attho netabbo natthīti adhippāyo.

531.Samakepi pana anāpattīti yadagghanakaṃ so dātukāmo hoti, tadagghanake anāpatti mūlaṃ vaḍḍhetvā adhikavidhānaṃ anāpannattā. Ettha ca ‘‘dātukāmomhī’’ti attano santike avuttepi dātukāmataṃ sutvā yadagghanakaṃ so dātukāmo hoti, tadagghanakaṃ āharāpetuṃ vaṭṭati. Agghavaḍḍhanakañhi idaṃ sikkhāpadanti ettha agghavaḍḍhanaṃ etassa atthīti agghavaḍḍhanakaṃ, agghavaḍḍhanaṃ sandhāya idaṃ sikkhāpadaṃ paññattanti adhippāyo. Cīvaraṃ dehīti saṅghāṭiādīsu yaṃkiñci cīvaraṃ sandhāya vadati. Cīvare bhiyyokamyatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha tīṇi aṅgāni.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

532. Dutiyaupakkhaṭe vattabbaṃ natthi.

10. Rājasikkhāpadavaṇṇanā

537-539. Rājasikkhāpade pana ‘‘ajjaṇho’’ti pāṭhe ‘‘ajjuṇho’’tipi paṭhanti. Bhogoti bhuñjitabbo. Yaṃ vuttaṃ mātikāṭṭhakathāyaṃ ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehīti idaṃ āgamanasuddhiṃ dassetuṃ vuttaṃ. Sace hi ‘idaṃ itthannāmassa bhikkhuno dehī’ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyyā’’ti, tattha āgamanassa suddhiyā vā asuddhiyā vā visesappayojanaṃ na dissati. Satipi hi āgamanassa asuddhabhāve dūto attano kusalatāya kappiyavohārena vadati, ‘‘kappiyakārako na niddisitabbo’’ti idaṃ natthi, na ca dūtena kappiyavohāravasena vutte dāyakena idaṃ kathaṃ pesitanti īdisī vicāraṇā upalabbhati, avicāretvā ca taṃ na sakkā jānituṃ, yadi pana āgamanassa asuddhattā kappiyakārako niddisitabbo na bhaveyya, cīvarānaṃ atthāya dūtassa hatthe akappiyavatthusmiṃ pesite sabbattha dāyakena kathaṃ pesitanti pucchitvāva kappiyakārako niddisitabbo bhaveyya. Tasmā asatipi āgamanasuddhiyaṃ sace so dūto attano kusalatāya kappiyavohāravasena vadati, dūtasseva vacanaṃ gahetabbaṃ. Yadi hi āgamanasuddhiyevettha pamāṇaṃ, mūlasāmikena kappiyavohāravasena pesitassa dūtassa akappiyavohāravasena vadatopi kappiyakārako niddisitabbo bhaveyya, tasmā sabbattha dūtavacanameva pamāṇanti gahetabbaṃ.

Iminā cīvaracetāpannenātiādinā pana imamatthaṃ dasseti – kappiya vasena āgatampi cīvaramūlaṃ īdisena dūtavacanena akappiyaṃ hoti, tasmā taṃ paṭikkhipitabbanti. Tenevāha – ‘‘tena bhikkhunā so dūto evamassa vacanīyo’’tiādi. Suvaṇṇaṃ, rajataṃ, kahāpaṇo, māsakoti imāni hi cattāri nissaggiyavatthūni, muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, lohitaṅko, masāragallaṃ, satta dhaññāni, dāsidāsaṃ, khettaṃ, vatthu, pupphārāmaphalārāmādayoti imāni dukkaṭavatthūni ca attano vā cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭanti, tasmā taṃ sādituṃ na vaṭṭatīti dassanatthaṃ ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāmā’’ti vuttaṃ, ‘‘cīvarañca kho mayaṃ paṭiggaṇhāmā’’ti idaṃ pana attānaṃ uddissa ābhatattā vattuṃ vaṭṭati, tasmā vuttaṃ. ‘‘Veyyāvaccakaro niddisitabbo’’ti idaṃ ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti kappiyavacanena vuttattā anuññātaṃ. Sace pana dūto ‘‘ko imaṃ gaṇhātī’’ti vā ‘‘kassa demī’’ti vā vadati, na niddisitabbo. ‘‘Ārāmiko vā upāsako vā’’ti idaṃ sāruppatāya vuttaṃ, ṭhapetvā pana pañca sahadhammike yo koci kappiyakārako vaṭṭati. ‘‘Eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’’ti idaṃ bhikkhussa kappiyavacanadassanatthaṃ vuttaṃ. Evameva hi vattabbaṃ, ‘‘etassa dehī’’tiādi na vattabbaṃ. So vā cetāpessati vāti ettha eko -saddo padapūraṇo, ‘‘saññatto so mayā’’tiādi pana dūtena evaṃ ārociteyeva taṃ codetuṃ vaṭṭati, nevāssa hatthe datvā gatamattakāraṇenāti dassanatthaṃ vuttaṃ.

Etānihi vacanāni…pe… na vattabboti ettha ‘‘evaṃ vadanto paṭikkhittassa katattā vattabhede dukkaṭaṃ āpajjati, codanā pana hotiyevā’’ti mahāgaṇṭhipade majjhimagaṇṭhipade ca vuttaṃ. Uddiṭṭhacodanāparicchedaṃ dassetvāti ‘‘dutiyampi vattabbo’’tiādinā dassetvā. Pucchiyamānoti ettha pucchiyamānenāti attho gahetabboti āha ‘‘karaṇatthe paccattavacana’’nti. Āgatakāraṇaṃ bhañjatīti āgatakāraṇaṃ vināseti.

Ettha keci vadanti ‘‘āgatakāraṇaṃ nāma cīvaraggahaṇaṃ, taṃ bhañjatīti vuttattā puna taṃ cīvaraṃ yena kenaci ākārena gahetuṃ na vaṭṭatī’’ti. Keci pana ‘‘āgatakāraṇaṃ nāma kāyavācāhi codanā, taṃ bhañjatīti vuttattā puna taṃ yena kenaci ākārena codetuṃ na labhati. Sace sayameva deti, mūlasāmiko vā dāpeti, gahetuṃ vaṭṭatī’’ti vadanti. Apare pana ‘‘āgatakāraṇaṃ nāma ṭhānaṃ, taṃ bhañjatīti vuttattā yathā ‘attho me, āvuso, cīvarenā’ti ekāya codanāya dve ṭhānāni bhañjati, evamidhāpi sace āsane nisīdati, ekāya nisajjāya dve ṭhānāni bhañjati. Āmisaṃ ce paṭiggaṇhāti, ekena paṭiggahaṇena dve ṭhānāni bhañjati. Dhammaṃ ce bhāsati, dhammadesanāsikkhāpade vuttaparicchedāya ekāya vācāya dve ṭhānāni bhañjatī’’ti vadanti. Imesaṃ pana sabbesampi vādaṃ ‘‘ayutta’’nti paṭikkhipitvā tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘āgatakāraṇaṃ nāma ṭhānameva, tasmā ‘na kattabba’nti vāritassa katattā nisajjādīsu katesu chasu ṭhānesu ekaṃ ṭhānaṃ bhañjatī’’ti.

Tatratatra ṭhāne tiṭṭhatīti idaṃ codakassa ṭhitaṭṭhānato apakkamma tatra tatra uddissa ṭhānaṃyeva sandhāya vuttaṃ. ‘‘Sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo’’ti idaṃ sabhāvato codetuṃ anicchantenapi kātabbamevāti vadanti. Mukhaṃ vivaritvā sayameva kappiyakārakattaṃ upagatoti mukhavevaṭikakappiyakārako. Avicāretukāmatāyāti imasmiṃ pakkhe ‘‘natthamhākaṃ kappiyakārako’’ti idaṃ ‘‘tādisaṃ karonto kappiyakārako natthī’’ti iminā adhippāyena vuttaṃ.

‘‘Meṇḍakasikkhāpade vuttanayena paṭipajjitabba’’nti vatvā idāni taṃ meṇḍakasikkhāpadaṃ dassento ‘‘vuttañheta’’ntiādimāha. Idameva hi ‘‘santi, bhikkhave, saddhā pasannā’’tiādivacanaṃ bhesajjakkhandhake meṇḍakavatthusmiṃ (mahāva. 299) vuttattā ‘‘meṇḍakasikkhāpada’’nti vuttaṃ. Tattha hi meṇḍakena nāma seṭṭhinā –

‘‘Santi , bhante, maggā kantārā appodakā appabhakkhā, na sukarā apātheyyena gantuṃ, sādhu, bhante, bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū’’ti –

Yācitena bhagavatā –

‘‘Anujānāmi, bhikkhave, pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena, muggo muggatthikena, māso māsatthikena, loṇaṃ loṇatthikena, guḷo guḷatthikena, telaṃ telatthikena, sappi sappitthikenā’’ti –

Vatvā idaṃ vuttaṃ –

‘‘Santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti ‘iminā ayyassa yaṃ kappiyaṃ, taṃ dethā’ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ, taṃ sādituṃ, na tvevāhaṃ bhikkhave kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’’ti.

Hiraññaṃupanikkhipantīti etthāpi bhikkhussa ārocanaṃ atthiyevāti gahetabbaṃ. Aññathā aniddiṭṭhakappiyakārakattaṃ bhajatīti na codetabbo siyā. Yadi mūlaṃ sandhāya codeti, taṃ sāditameva siyāti āha ‘‘mūlaṃ asādiyantenā’’ti.

‘‘Aññātakaappavāritesu viya paṭipajjitabbanti idaṃ attanā codanāṭhānañca na kātabbanti dassanatthaṃ vuttaṃ. Aññaṃ pana kappiyakārakaṃ pesetvā lokacārittavasena anuyuñjitvāpi kappiyavatthuṃ āharāpetuṃ vaṭṭati attānaṃ uddissa nikkhittassa attano santakattā’’ti keci vadanti, taṃ aṭṭhakathāyaṃ ‘‘aññātakaappavāritesu viya paṭipajjitabbaṃ. Sace sayameva cīvaraṃ ānetvā denti, gahetabbaṃ. No ce, kiñci na vattabbā’’ti daḷhaṃ katvā vuttattā na gahetabbanti amhākaṃ khanti. Na hi aññātakaappavāritaṃ sayaṃ aviññāpetvā aññena viññāpetuṃ vaṭṭati, na ca yattha aññaṃ pesetvā āharāpetuṃ vaṭṭati, tattha sayaṃ gantvā na āharāpetabbanti sakkā vatthuṃ. Yadi cettha aññena āharāpetuṃ vaṭṭati, ‘‘aññātakaappavāritesu viya paṭipajjitabba’’ntiādivacanameva niratthakaṃ siyā. ‘‘Dūtenā’’ti imassa byabhicāraṃ dasseti ‘‘sayaṃ āharitvāpī’’ti. Dadantesūti iminā sambandho . Piṇḍapātādīnaṃ atthāyāti iminā pana ‘‘cīvaracetāpanna’’nti imassa byabhicāraṃ dasseti. ‘‘Eseva nayo’’ti vuttattā piṇḍapātādīnaṃ atthāya dinnepi ṭhānacodanādi sabbaṃ heṭṭhā vuttanayeneva kātabbaṃ.

Paṭiggahaṇepi paribhogepi āpattīti paṭiggahaṇe pācittiyaṃ, paribhoge dukkaṭaṃ. Sveva sāpattikoti dukkaṭāpattiṃ sandhāya vadati. Idañca aṭṭhakathāpamāṇeneva gahetabbaṃ. ‘‘Parassa niddosabhāvadassanatthaṃ sveva sāpattiko sadosoti vuttaṃ hotī’’tipi vadanti. ‘‘Codetīti vuttattā pana āpattiyā codetīti katvā sveva sāpattikoti idaṃ dukkaṭaṃyeva sandhāya vattuṃ yutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Paṭiggahaṇepi paribhogepi āpattiyevāti dukkaṭameva sandhāya vuttaṃ. Taḷākassapi khettasaṅgahitattā tassa paṭiggahaṇepi āpatti vuttā. Cattāro paccaye saṅgho paribhuñjatūti detīti ettha ‘‘bhikkhusaṅgho cattāro paccaye paribhuñcatu, taḷākaṃ dammī’’ti vā ‘‘catupaccayaparibhogatthaṃ taḷākaṃ dammī’’ti vā vadati, vaṭṭatiyeva. ‘‘Ito taḷākato uppanne cattāro paccaye dammī’’ti vutte pana vattabbameva natthi.

Amhākaṃ ekaṃ kappiyakārakaṃ ṭhapethāti vutteti idaṃ īdisaṃyeva sandhāya vuttaṃ. Kappiyakkamena sampaṭicchitesu khettataḷākādīsu pana avuttepi kappiyakārakaṃ ṭhapetuṃ labbhatiyeva. Yasmā parasantakaṃ nāsetuṃ bhikkhūnaṃ na vaṭṭati, tasmā ‘‘na sassakāle’’ti vuttaṃ. ‘‘Janapadassa sāmikoti imināva yo taṃ janapadaṃ vicāreti, tenapi acchinditvā dinnaṃ vaṭṭatiyevā’’ti vadanti. Udakavāhakanti udakamātikaṃ. Kappiyavohārepīti ettha ‘‘vidhānaṃ vakkhāmā’’ti pāṭhaseso. Udakavasenāti udakaparibhogatthaṃ. Suddhacittānanti kevalaṃ udakaparibhogatthamevāti adhippāyo. Alajjinā kārāpite vattabbameva natthīti āha ‘‘lajjībhikkhunā’’ti. Pakatibhāgo nāma imasmiṃ raṭṭhe catuambaṇamattaṃ. Akaṭṭhapubbaṃ navasassaṃ nāma. Aparicchinnabhāgeti ‘‘ettake bhūmibhāge ettako bhāgo dātabbo’’ti evaṃ aparicchinnabhāge.

Rajjuyā vā daṇḍena vāti ettha ‘‘pādehipi minituṃ na vaṭṭatī’’ti vadanti. Khale vā ṭhatvā rakkhatīti ettha pana thenetvā gaṇhante disvā ‘‘mā gaṇhathā’’ti nivārento rakkhati nāma. Sace pana avicāretvā kevalaṃ tuṇhībhūtova rakkhaṇatthāya olokento tiṭṭhati, vaṭṭati. Sacepi tasmiṃ tuṇhībhūte corikāya haranti, ‘‘mayaṃ bhikkhusaṅghassa ārocessāmā’’ti evaṃ vattuṃ vaṭṭatīti vadanti. Nīharāpeti paṭisāmetīti etthāpi ‘‘sace pariyāyena vadati, vaṭṭatī’’ti vadanti. Apubbassa anuppāditattā aññesaṃ vaṭṭatīti āha ‘‘tasseva taṃ akappiya’’nti.

Nanu ca dubbicāritamattena tasseva taṃ akappiyaṃ, na sabbesaṃ rūpiyasaṃvohāre catutthapatto viya. Vuttañhi tattha (pārā. aṭṭha. 2.589) ‘‘yo pana rūpiyaṃ asampaṭicchitvā ‘therassa pattaṃ kiṇitvā dehī’ti pahitakappiyakārakena saddhiṃ kammārakulaṃ gantvā pattaṃ disvā ‘ime kahāpaṇe gahetvā imaṃ dehī’ti kahāpaṇe dāpetvā gahito, ayaṃ patto etasseva bhikkhuno na vaṭṭati dubbicāritattā, aññesaṃ pana vaṭṭati mūlassa asampaṭicchitattā’’ti. Tasmā yaṃ te āharanti, sabbesaṃ akappiyaṃ. Kasmā? Kahāpaṇānaṃ vicāritattāti idaṃ kasmā vuttanti? Ettha keci vadanti ‘‘kahāpaṇe sādiyitvā vicāritaṃ sandhāya evaṃ vutta’’nti. Saṅghikattā ca nissajjituṃ na sakkā, tasmā sabbesaṃ na kappatīti tesaṃ adhippāyo. Keci pana ‘‘asādiyitvāpi kahāpaṇānaṃ vicāritattā rūpiyasaṃvohāro kato hoti, saṅghikattā ca nissajjituṃ na sakkā, tasmā sabbesaṃ na kappatī’’ti vadanti. Gaṇṭhipadesu pana tīsupi idaṃ vuttaṃ ‘‘catutthapatto gihisantakānaṃyeva kahāpaṇānaṃ vicāritattā aññesaṃ kappati, idha pana saṅghikānaṃ vicāritattā sabbesaṃ na kappatī’’ti. Sabbesampi vādo tena tena pariyāyena yujjatiyeva.

Catusāladvāreti bhojanasālaṃ sandhāya vuttaṃ. Pariyāyena kathitattāti ‘‘gaṇhā’’ti avatvā ‘‘sīmā gatā’’ti pariyāyena kathitattā. Pakatibhūmikaraṇatthaṃ ‘‘heṭṭhā gahitaṃ paṃsu’’ntiādi vuttaṃ. Dāsaṃ dammīti ettha ‘‘manussaṃ dammīti vutte vaṭṭatī’’ti vadanti. Kukkuṭasūkarā…pe… vaṭṭatīti ettha kukkuṭasūkaresu dīyamānesu ‘‘imehi amhākaṃ attho natthi, sukhaṃ jīvantu, araññe vissajjethā’’ti vattuṃ vaṭṭati. ‘‘Khettavatthupaṭiggahaṇā paṭivirato hotī’’tiādivacanato (dī. ni. 1.10, 194) khettādīnaṃ paṭiggahaṇe ayaṃ sabbo vinicchayo vutto. Kappiyakārakassa bhikkhunā niddiṭṭhabhāvo, dūtena appitatā, tatuttari vāyāmo, tena vāyāmena paṭilābhoti imānettha cattāri aṅgāni.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito cīvaravaggo paṭhamo.

2. Kosiyavaggo

1. Kosiyasikkhāpadavaṇṇanā

542. Pāḷiyaṃ ‘‘kosiyakārake’’ti ettha kosaṃ karontīti kosakārakāti laddhavohārānaṃ pāṇakānaṃ kosato nibbattaṃ kosiyaṃ, taṃ karontīti kosiyakārakā, tantavāyā. Saṃhananaṃ saṅghāto, vināsoti attho. Kosiyamissakanti kosiyatantunā missaṃ. ‘‘Avāyima’’nti vuttattā vāyitvā ce karonti, anāpatti. Anāpatti vitānaṃ vātiādinā vitānādīnaṃ atthāya karaṇepi tenākārena paribhogepi anāpatti vuttā.

Evampi missetvā katameva hotīti iminā vātena āharitvā pātitepi acittakattā āpattiyevāti dasseti. Kosiyamissakatā, attano atthāya santhatassa karaṇaṃ kārāpanaṃ, paṭilābho cāti imānettha tīṇi aṅgāni.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

547. Suddhakāḷakasikkhāpadaṃ uttānatthameva.

3. Dvebhāgasikkhāpadavaṇṇanā

552. Dvebhāgasikkhāpade pana dve bhāgāti ukkaṭṭhaparicchedo kāḷakānaṃ adhikaggahaṇassa paṭikkhepavasena sikkhāpadassa paññattattā. Tatiyaṃ odātānaṃ catutthaṃ gocariyānanti ayaṃ heṭṭhimaparicchedo tesaṃ adhikaggahaṇe paṭikkhepābhāvato, tasmā kāḷakānaṃ bhāgadvayato adhikaṃ na vaṭṭati, sesānaṃ pana vuttappamāṇato adhikampi vaṭṭati. ‘‘Kāḷakānaṃyeva ca adhikaggahaṇassa paṭikkhittattā kāḷakānaṃ upaḍḍhaṃ odātānaṃ vā gocariyānaṃ vā upaḍḍhaṃ gahetvāpi kātuṃ vaṭṭatī’’ti vadanti, ‘‘anāpatti bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karoti, suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karotī’’ti iminā taṃ sameti. ‘‘Kāḷake odāte ca ṭhapetvā sesā gocariyesuyeva saṅgahaṃ gacchantī’’ti vadanti. Dvekoṭṭhāsā kāḷakānanti ettha pana ‘‘ekassapi kāḷakalomassa atirekabhāve nissaggiyaṃ hotī’’ti mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dvebhāgasikkhāpadavaṇṇanā) ttaṃ, taṃ ‘‘dhārayitvā dve tulā ādātabbā’’ti vacanato tulādhāraṇāya na sameti . Na hi lome gaṇetvā tulādhāraṇā karīyati, atha gaṇetvāva dhārayitabbaṃ siyā, kiṃ tulādhāraṇāya, tasmā evamettha adhippāyo yutto siyā – acittakattā sikkhāpadassa pubbe tulāya dhārayitvā ṭhapitesu ekampi lomaṃ tattha pateyya, nissaggiyanti. Aññathā dubbiññeyyabhāvato dve tulā nādātabbā, ūnakatarāva ādātabbā siyuṃ.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

557. Chabbassasikkhāpade pana ‘‘yesaṃ no santhate dārakā uhadantipi ummihantipi, yesaṃ no santhatā undūrehipi khajjantī’’ti evaṃ pāḷipadānaṃ sambandho veditabbo. Hada karīsossagge, miha secaneti panimassatthaṃ sandhāyāha ‘‘vaccampi passāvampi karontī’’ti. Pavāraṇāuposathapāṭipadadivasesu santhataṃ karitvā puna chaṭṭhe vasse paripuṇṇe pavāraṇāuposathapāṭipadadivasesu karonto ‘‘chabbassāni karotī’’ti vuccati. Dutiyadivasato paṭṭhāya karonto pana atirekachabbassāni karoti nāma.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasanthatasikkhāpadavaṇṇanā

565-6. Nisīdanasanthatasikkhāpade pana paññāyissatīti sace sā katikā manāpā bhavissati, manāpatāya bhikkhusaṅgho sandississati. Sace amanāpā, amanāpatāya sandississatīti adhippāyo, āraññakaṅgādīni tīṇi pāḷiyaṃ padhānaṅgavasena vuttāni, sesānipi te samādiyiṃsuyevāti veditabbaṃ. Tenevāha ‘‘santhate catutthacīvarasaññitāyā’’ti. Ujjhitvāti vissajjetvā.

567. Nisīdanasanthatattā nivāsanapārupanakiccaṃ natthīti āha ‘‘sakiṃ nisinnañceva nipannañcā’’ti . Vidatthimattanti sugatavidatthiṃ sandhāya vadati. Idañca heṭṭhimaparicchedadassanatthaṃ vuttaṃ. ‘‘Vitānādīnaṃyeva atthāya karaṇe anāpattivacanato sace nipajjanatthāya karonti, āpattiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Akappiyattā pana ‘‘paribhuñjituṃ na vaṭṭatī’’ti vuttaṃ. Idañca nisīdanasanthataṃ nāma nisīdanacīvarameva, nāññanti vadanti. Nisīdanasikkhāpadepi nisīdanaṃ nāma sadasaṃ vuccatīti ca aṭṭhakathāyañcassa ‘‘santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā karīyanti, tāhi dasāhi sadasaṃ nāma vuccatī’’ti (pāci. aṭṭha. 531) vacanato idhāpi ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti ca ‘‘santhate catutthacīvarasaññitāyā’’ti ca vacanato taṃ yuttaṃ viya dissati. Keci pana ‘‘nisīdanasanthataṃ eḷakalomāni santharitvā santhataṃ viya karonti, taṃ avāyimaṃ anadhiṭṭhānupagaṃ, nisīdanacīvaraṃ pana channaṃ cīvarānaṃ aññatarena karoti adhiṭṭhānupagaṃ, taṃ karontā ca nantakāni santharitvā santhatasadisaṃ karontī’’ti vadanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

Nisīdanasanthatasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

571. Eḷalomasikkhāpade pana āsumbhīti ettha ‘‘asumbhī’’ti paṭhanti. Kilantāti iminā kilantatāya te onamitvā pātetuṃ na sakkontīti dasseti. Addhānamaggappaṭipannassāti idaṃ vatthumattadīpanavasena pāḷiyaṃ vuttaṃ. Yattha katthaci pana dhammena labhitvā gaṇhituṃ vaṭṭatiyeva. Tiyojanaparamanti ca gahitaṭṭhānato tiyojanappamāṇaṃ desanti evamattho gahetabbo.

572.Sahatthāti karaṇatthe nissakkavacananti āha ‘‘sahatthenā’’ti. Asante hāraketi pāḷiyaṃ bhikkhuno anurūpatādassanatthaṃ vuttaṃ, na pana hārake vijjamāne tiyojanabbhantare sahatthā harantassa āpattidassanatthaṃ. Tiyojanato bahi bahitiyojananti āha ‘‘tiyojanato bahi pātetī’’ti. Tena haritepi āpattiyevāti saussāhattā anāṇattiyā haṭattā ca. Satipi hi saussāhabhāve āṇattiyā ce harati, anāpatti ‘‘aññaṃ harāpetī’’ti vacanato. Añño harissatīti adhippāyābhāvato ‘‘suddhacittena ṭhapita’’nti vuttaṃ. Saussāhattāti tiyojanātikkamane saussāhattā. Idañca ‘‘añño harissatī’’ti asuddhacittena ṭhapitaṃ sandhāya vuttaṃ, acittakattāti idaṃ pana suddhacittena ṭhapitaṃ sandhāya. Anāpatti pāḷiyā na sametīti ‘‘tiyojanaṃ haratī’’tiādipāḷiyā, visesato ‘‘aññaṃ harāpetī’’ti pāḷiyā ca na sameti.

Sace sāmikaṃ jānāpetvā ṭhapeti, āṇattiyā harāpeti nāmāti āha ‘‘sāmikassa ajānantassevā’’ti. Agacchantepīti gamanaṃ upacchinditvā ṭhitayānepi. Heṭṭhā vā gacchantoti bhūmiyaṃ gacchanto. Aññaṃ harāpetīti ettha añña-ggahaṇena sāmaññato tiracchānagatāpi saṅgahitāti āha – ‘‘aññaṃ harāpetīti vacanato anāpattī’’ti. Suṅkaghāte āpatti hotīti aññaṃ harāpentassa āpatti. Tattha anāpattīti aññavihitassa theyyacittābhāvato anāpatti.

575.‘‘Taṃ harantassāti puna tiyojanaṃ harantassā’’ti mahāgaṇṭhipade vuttaṃ. Taṃ pana mātikāṭṭhakathāyaṃ aṅgesu ‘‘paṭhamappaṭilābho sati iminā vacanena na sameti. ‘‘Paṭhamappaṭilābho’’ti hi idaṃ dutiyappaṭilābho āpattiyā aṅgaṃ na hotīti dīpeti, tasmā pāḷiyaṃ aṭṭhakathāyañca visesābhāvato acchinnaṃ paṭilabhitvā harantassa puna tiyojanātikkamepi anāpatti vuttāti amhākaṃ khanti. Aññathā acchinnaṃ paṭilabhitvā puna tiyojanaṃ haratīti vadeyya. Vīmaṃsitvā yuttataraṃ gahetabbaṃ. Anāpatti katabhaṇḍanti ettha ‘‘kambalakojavādikatabhaṇḍampi. Pakaticīvare laggalomāni āpattiṃ janentiyevā’’ti vadanti. Tanukapattatthavikantare aghaṭṭanatthaṃ pakkhipanti. Pakkhittanti kaṇṇacchidde pakkhittaṃ. Nidhānamukhaṃ nāmāti iminā katabhaṇḍasaṅkhyaṃ na gacchatīti dasseti. Eḷakalomānaṃ akatabhaṇḍatā, paṭhamappaṭilābho, attanā ādāya vā aññassa ajānantassa yāne pakkhipitvā vā tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

576. Eḷakalomadhovāpanasikkhāpadaṃ uttānatthameva.

8. Rūpiyasikkhāpadavaṇṇanā

583-584. Rūpiyasikkhāpade pana satthuvaṇṇoti satthunā samānavaṇṇo. Satthuno vaṇṇo satthuvaṇṇo, satthuvaṇṇo viya vaṇṇo assāti satthuvaṇṇoti majjhapadalopīsamāso daṭṭhabbo. Pākatiko nāma etarahi pakatikahāpaṇo. Rukkhaphalabījamayoti tintiṇikādirukkhānaṃ phalabījena kato. Iccetaṃ sabbampīti yathāvuttabhedaṃ sabbampi catubbidhaṃ nissaggiyavatthu hotīti sambandho. Jātarūpamāsakoti suvaṇṇakahāpaṇo.

Gaṇheyyāti attano atthāya dīyamānaṃ vā katthaci ṭhitaṃ vā nippariggahaṃ disvā sayaṃ gaṇheyya. ‘‘Idaṃ ayyassa hotū’’ti evaṃ sammukhā vā ‘‘asukasmiṃ nāma ṭhāne mama hiraññasuvaṇṇaṃ atthi, taṃ tuyhaṃ hotū’’ti evaṃ parammukhā ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā ‘‘tuyha’’nti vatvā pariccattassa kāyavācāhi appaṭikkhipitvā cittena sādiyanaṃ upanikkhittasādiyanaṃ nāma. ‘‘Sādiyatī’’ti vuttamevatthaṃ vibhāveti ‘‘gaṇhitukāmo hotī’’ti. ‘‘Idaṃ guttaṭṭhāna’’nti ācikkhitabbanti paccayaparibhogaṃyeva sandhāya ācikkhitabbaṃ. ‘‘Idha nikkhipāhī’’ti vutte ‘‘uggaṇhāpeyya vā’’ti vuttalakkhaṇena nissaggiyaṃ hotīti āha – ‘‘idha nikkhipāhīti na vattabba’’nti. Parato ‘‘imaṃ gaṇhā’’ti na vattabbanti etthāpi eseva nayo. Kappiyañca akappiyañca nissāya ṭhitameva hotīti yasmā tato uppannapaccayaparibhogo kappati, tasmā kappiyaṃ nissāya ṭhitaṃ. Yasmā pana dubbicāraṇāya tato uppannapaccayaparibhogopi na kappati, tasmā akappiyaṃ nissāya ṭhitanti veditabbaṃ.

Na tena kiñci kappiyabhaṇḍaṃ cetāpitanti ettha cetāpitaṃ ce, natthi paribhogupāyo, tasmā evaṃ vuttaṃ. Akappiyañhi nissaggiyaṃ vatthuṃ uggaṇhitvā taṃ anissajjitvāva cetāpitaṃ kappiyabhaṇḍaṃ saṅghassa nissaṭṭhampi sabbesaṃ na kappati. Keci pana ‘‘yasmā nissaggiyaṃ vatthuṃ paṭiggahetvā cetāpitaṃ kappiyabhaṇḍaṃ saṅghassa nissajjāmīti nissaṭṭhaṃ vināva upāyaṃ paribhuñjituṃ vaṭṭati, tasmā ‘na tena kiñci kappiyabhaṇḍaṃ cetāpita’nti vutta’’nti vadanti. ‘‘Ārāmikānaṃ vā pattabhāganti idaṃ gihīnaṃ hatthagatopi soyeva bhāgoti katvā vuttaṃ. Sace pana tena aññaṃ parivattetvā ārāmikā denti, paribhuñjituṃ vaṭṭatī’’ti majjhimagaṇṭhipade cūḷagaṇṭhipade ca vuttaṃ. Tato haritvāti aññesaṃ pattabhāgato haritvā. Kasiṇaparikammanti ālokakasiṇaparikammaṃ. Mañcapīṭhādīni vāti ettha ‘‘tato gahitamañcapīṭhādīni parivattetvā aññaṃ ce gahitaṃ, vaṭṭatī’’ti vadanti. Chāyāpīti bhojanasālādīnaṃ chāyāpi. Paricchedātikkantāti gehaparicchedaṃ atikkantā, chāyāya gatagataṭṭhānaṃ gehaṃ nāma na hotīti adhippāyo. Maggenapīti ettha ‘‘sace añño maggo natthi, maggaṃ adhiṭṭhahitvā gantuṃ vaṭṭatī’’ti vadanti. Kītāyāti tena vatthunā kītāya. Upanikkhepaṃ ṭhapetvā saṅgho paccaye paribhuñjatīti sace upāsako ‘‘atibahu etaṃ hiraññaṃ, idaṃ, bhante, ajjeva na vināsetabba’’nti vatvā sayaṃ upanikkhepaṃ ṭhapeti, aññena vā ṭhapāpeti, etaṃ upanikkhepaṃ ṭhapetvā tato udayaṃ paribhuñjanto saṅgho paccaye paribhuñjati, tena vatthunā gahitattā ‘‘akappiya’’nti vuttaṃ.

585.Patitokāsaṃ asamannāharantena pātetabbanti idaṃ nirapekkhabhāvadassanaparanti veditabbaṃ, tasmā patitaṭṭhāne ñātepissa gūthaṃ chaḍḍentassa viya nirapekkhabhāvoyevettha pamāṇanti veditabbaṃ. Asantasambhāvanāyāti attani avijjamānauttarimanussadhammārocanaṃ sandhāya vuttaṃ. Theyyaparibhogo nāma anarahassa paribhogo. Bhagavatā hi attano sāsane sīlavato paccayā anuññātā, na dussīlassa. Dāyakānampi sīlavato eva pariccāgo, na dussīlassa attano kārānaṃ mahapphalabhāvassa paccāsīsanato. Iti satthārā ananuññātattā dāyakehi ca apariccattattā dussīlassa paribhogo theyyaparibhogo. Iṇavasena paribhogo iṇaparibhogo, paṭiggāhakato dakkhiṇāvisuddhiyā abhāvato iṇaṃ gahetvā paribhogo viyāti attho. Tasmāti ‘‘sīlavato’’tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Cīvaraṃ paribhoge paribhogeti kāyato mocetvā mocetvā paribhoge. Purebhatta…pe… pacchimayāmesu paccavekkhitabbanti sambandho. Tathā asakkontena yathāvuttakālavisesavasena ekasmiṃ divase catukkhattuṃ tikkhattuṃ dvikkhattuṃ sakiṃyeva vā paccavekkhitabbaṃ.

Sacassaapaccavekkhatova aruṇo uggacchati, iṇaparibhogaṭṭhāne tiṭṭhatīti ettha ‘‘hiyyo yaṃ mayā cīvaraṃ paribhuttaṃ, taṃ yāvadeva sītassa paṭighātāya…pe… hirikopīnappaṭicchādanatthaṃ, hiyyo yo mayā piṇḍapāto paribhutto, so neva davāyātiādinā sace atītaparibhogapaccavekkhaṇaṃ na kareyya, iṇaparibhogaṭṭhāne tiṭṭhatī’’ti vadanti, vīmaṃsitabbaṃ. Senāsanampi paribhoge paribhogeti pavese pavese. Evaṃ pana asakkontena purebhattādīsu paccavekkhitabbaṃ. Taṃ heṭṭhā vuttanayeneva sakkā viññātunti idha visuṃ na vuttaṃ. Satipaccayatāti satiyā paccayabhāvo, paṭiggahaṇassa paribhogassa ca paccavekkhaṇasatiyā paccayabhāvo yujjati, paccavekkhitvāva paṭiggahetabbaṃ paribhuñjitabbañcāti attho. Tenevāha ‘‘satiṃ katvā’’tiādi. Evaṃ santepīti yadipi dvīsupi ṭhānesu paccavekkhaṇā yuttā, evaṃ santepi. Apare panāhu ‘‘satipaccayatāti satibhesajjaparibhogassa paccayabhāve paccayeti attho. Evaṃ santepīti paccaye satipī’’ti, taṃ tesaṃ matimattaṃ. Tathā hi paccayasannissitasīlaṃ paccavekkhaṇāya visujjhati, na paccayasabbhāvamattena.

Nanu ca ‘‘paribhoge karontassa anāpattī’’ti iminā pātimokkhasaṃvarasīlaṃ vuttaṃ, tasmā paccayasannissitasīlassa pātimokkhasaṃvarasīlassa ca ko visesoti? Vuccate – purimesu tāva tīsu paccayesu viseso pākaṭoyeva, gilānapaccaye pana yathā vatiṃ katvā rukkhamūle gopite tassa phalānipi rakkhitāniyeva honti, evameva paccavekkhaṇāya paccayasannissitasīle rakkhite tappaṭibaddhaṃ pātimokkhasaṃvarasīlampi nipphannaṃ nāma hoti. Gilānapaccayaṃ apaccavekkhitvā paribhuñjantassa sīlaṃ bhijjamānaṃ pātimokkhasaṃvarasīlameva bhijjati, paccayasannissitasīlaṃ pana pacchābhattapurimayāmādīsu yāva aruṇuggamanā apaccavekkhantasseva bhijjati. Purebhattañhi apaccavekkhitvāpi gilānapaccayaṃ paribhuñjantassa anāpatti, idametesaṃ nānākaraṇaṃ.

Evaṃ paccayasannissitasīlassa visuddhiṃ dassetvā teneva pasaṅgena sabbāpi suddhiyo dassetuṃ ‘‘catubbidhā hi suddhī’’tiādimāha. Tattha sujjhati etāyāti suddhi, yathādhammaṃ desanāva suddhi desanāsuddhi. Vuṭṭhānassapi cettha desanāya eva saṅgaho daṭṭhabbo. Chinnamūlāpattīnaṃ pana abhikkhutāpaṭiññāva desanā. Adhiṭṭhānavisiṭṭho saṃvarova suddhi saṃvarasuddhi. Dhammena samena paccayānaṃ pariyeṭṭhi eva suddhi pariyeṭṭhisuddhi. Catūsu paccayesu vuttavidhinā paccavekkhaṇāva suddhi paccavekkhaṇasuddhi. Esa tāva suddhīsu samāsanayo. Suddhimantesu sīlesu desanā suddhi etassāti desanāsuddhi. Sesesupi eseva nayo. Na puna evaṃ karissāmīti ettha evanti saṃvarabhedaṃ sandhāyāha. Pahāyāti vajjetvā, akatvāti attho. Dātabbaṭṭhena dāyaṃ, taṃ ādiyantīti dāyādā, ananuññātesu sabbena sabbaṃ paribhogābhāvato anuññātesuyeva ca paribhogasabbhāvabhāvato bhikkhūhi paribhuñjitabbapaccayā bhagavato santakā. Dhammadāyādasuttañcettha sādhakanti –

‘‘Dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā, ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’’ti (ma. ni. 1.29) –

Evaṃ pavattaṃ dhammadāyādasuttañca ettha etasmiṃ atthe sādhakaṃ.

Avītarāgānaṃ taṇhāparavasatāya paccayaparibhoge sāmibhāvo natthi, tadabhāvena vītarāgānaṃ tattha sāmibhāvo yathāruci paribhogasabbhāvato. Tathā hi te paṭikūlampi appaṭikūlākārena appaṭikūlampi paṭikūlākārena tadubhayampi vajjetvā ajjhupekkhanākārena paccaye paribhuñjanti, dāyakānañca manorathaṃ paripūrenti. Tenāha – ‘‘te hi taṇhāya dāsabyaṃ atītattā sāmino hutvā paribhuñjantī’’ti. Yo panāyaṃ sīlavato paccavekkhitaparibhogo, so iṇaparibhogassa paccanīkattā āṇaṇyaparibhogo nāma hoti. Yathā hi iṇāyiko attano ruciyā icchitadesaṃ gantuṃ na labhati, evaṃ iṇaparibhogayutto lokato nissarituṃ na labhatīti tappaṭipakkhattā sīlavato paccavekkhitaparibhogo āṇaṇyaparibhogoti vuccati, tasmā nippariyāyato catuparibhogavinimutto visuṃyevāyaṃ paribhogoti veditabbo. So idha visuṃ na vutto, dāyajjaparibhogeyeva vā saṅgahaṃ gacchatīti. Sīlavāpi hi imāya sikkhāya samannāgatattā sekkhotveva vuccati. Sabbesanti ariyānaṃ puthujjanānañca.

Kathaṃ puthujjanānaṃ ime paribhogā sambhavantīti? Upacāravasena. Yo hi puthujjanassapi sallekhappaṭipattiyaṃ ṭhitassa paccayagedhaṃ pahāya tattha anupalittena cittena paribhogo, so sāmiparibhogo viya hoti. Sīlavato pana paccavekkhitaparibhogo dāyajjaparibhogo viya hoti dāyakānaṃ manorathassa avirādhanato. Teneva vuttaṃ ‘‘dāyajjaparibhogeyeva vā saṅgahaṃ gacchatī’’ti. Kalyāṇaputhujjanassa paribhoge vattabbameva natthi tassa sekkhasaṅgahato. Sekkhasuttañhetassa atthassa sādhakaṃ.

Lajjinā saddhiṃ paribhogo nāma lajjissa santakaṃ gahetvā paribhogo. Alajjinā saddhinti etthāpi eseva nayo. Ādito paṭṭhāya hi alajjī nāma natthīti iminā diṭṭhadiṭṭhesuyeva āsaṅkā na kātabbāti dasseti. Attano bhārabhūtā saddhivihārikādayo. Sopi nivāretabboti yo passati, tena nivāretabbo. Yasmā alajjīparibhogo nāma lajjino vuccati, tasmā āpatti nāma natthi ubhinnampi alajjībhāvato, ‘‘alajjīparibhogo’’ti idaṃ nāmamattameva na labbhatīti vuttaṃ hoti. ‘‘Āpatti pana atthiyevāti vadantī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

Adhammiyoti anesanādīhi uppanno. Dhammiyoti bhikkhācariyādīhi uppanno. Saṅghasseva detīti bhattaṃ aggahetvā attanā laddhasalākaṃyeva deti. Sace pana lajjī alajjiṃ paggaṇhāti…pe… antaradhāpetīti ettha kevalaṃ paggaṇhitukāmatāya evaṃ kātuṃ na vaṭṭati, dhammassa pana sāsanassa sotūnañca anuggahatthāya vaṭṭatīti veditabbaṃ. Purimanayena ‘‘so āpattiyā kāretabbo’’ti vuttattā imassa āpattiyevāti vadanti. Uddesaggahaṇādinā dhammassa paribhogo dhammaparibhogo. Dhammānuggahena gaṇhantassa āpattiyā abhāvepi thero tassa alajjibhāvaṃyeva sandhāya ‘‘pāpo kirāya’’ntiādimāha. Tassa pana santiketi mahārakkhitattherassa santike.

586.Rājorodhādayotiādi ‘‘idaṃ gaṇhissāmī’’ti cetanāmattasambhavato vuttaṃ. Assatiyā dinnanti ettha assatiyā dinnaṃ nāma apariccattaṃ hoti, tasmā dasante baddhakahāpaṇādi assatiyā dinnaṃ bhikkhunā vatthasaññāya paṭiggahitañca, tato neva rūpiyaṃ dinnaṃ, nāpi paṭiggahitañca hotīti ettha āpattidesanākiccaṃ natthi, taṃ pana dāyakānameva paṭidātabbaṃ. Tena akappiyavatthunā te ce dāyakā sappiādīni kiṇitvāna saṅghassa tassa ca bhikkhuno denti, sabbesaṃ kappati dāyakānaṃyeva santakattā. Aṭṭhakathāyaṃ pana puññakāmehi pariccajitvā dinnameva sandhāya ‘‘puññakāmā…pe… rūpiye arūpiyasaññī rūpiyaṃ paṭiggaṇhātīti veditabbo’’ti vuttaṃ, tasmā pariccajitvā dinnaṃ vatthasaññāya gaṇhatopi nissaggiyameva. Tena yadi te dāyakā no āgantvā gaṇhanti, dāyake pucchitvā attano atthāya ce pariccattaṃ, saṅghe nissajjitvā āpatti desetabbā. Tava coḷakaṃ passāhīhi iminā gihisantakepi ‘‘idaṃ gaṇhathā’’tiādiakappiyavohārena vidhānaṃ bhikkhuno na kappatīti dīpeti. Ekaparicchedānīti kiriyākiriyabhāvato ekaparicchedāni. Jātarūparajatabhāvo, attuddesikatā, kahāpaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni.

Rūpiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

587. Rūpiyasaṃvohārasikkhāpade jātarūpādicatubbidhampi nissaggiyavatthu idha rūpiyaggahaṇeneva gahitanti āha ‘‘jātarūparajataparivattana’’nti. Paṭiggahitaparivattaneti sāditarūpiyassa parivattane, asādiyitvā vā kappiyena gāhena paṭiggahitarūpiyaparivattane.

589.Ga-kārassa ka-kāraṃ katvā ‘‘sīsūpaka’’nti likhitaṃ, padabhājane ghanakatanti piṇḍaṃ kataṃ. Satthuvaṇṇotiādīsu ‘‘satthuvaṇṇo ca kahāpaṇo ca…pe… ye ca vohāraṃ gacchantī’’ti evaṃ sabbattha samuccayo veditabbo. Rūpiye rūpiyasaññīti sakasantakaṃ vadati. Rūpiyaṃ cetāpetīti parasantakaṃ vadati. ‘‘Nissaggiyavatthunā dukkaṭavatthuṃ vā kappiyavatthuṃ vā cetāpentassapi eseva nayo’’ti idaṃ kasmā vuttaṃ. Na hi ‘‘rūpiye rūpiyasaññī arūpiyaṃ cetāpeti , nissaggiyaṃ pācittiya’’ntiādittiko pāḷiyaṃ vuttoti āha ‘‘yo hī’’tiādi. Tassānulomattāti etthāyamadhippāyo – rūpiyasaṃvohāro nāma na kevalaṃ rūpiyena rūpiyaparivattanameva, atha kho ‘‘arūpiye rūpiyasaññī rūpiyaṃ cetāpetī’’ti vuttattā arūpiyena rūpiyacetāpanampi rūpiyasaṃvohāro nāma hotīti etasmiṃ pakkhepi rūpiye sati rūpiyasaṃvohāroyeva hotīti ayamattho avuttopi viññāyatīti. Arūpiyaṃ nāma dukkaṭavatthukappiyavatthūni. Ekantena rūpiyapakkheti ekena antena rūpiyapakkheti ayaṃ attho gahetabbo. ‘‘Ekato rūpiyapakkhe’’ti vā pāṭho veditabbo. ‘‘Ekarūpiyapakkhe’’tipi paṭhanti, tatthāpi ekato rūpiyapakkheti ayamevattho gahetabbo.

Kappiyavatthunā kappiyavatthuno kayavikkayepi tāva nissaggiyaṃ hoti, dukkaṭavatthunā dukkaṭavatthuno kayavikkaye kasmā na hotīti andhakaṭṭhakathāya adhippāyo. Idaṃ sikkhāpadaṃ…pe… arūpiyena ca rūpiyacetāpanaṃ sandhāya vuttanti sambandho. Idhāti imasmiṃ rūpiyasaṃvohārasikkhāpade. Tatthāti kayavikkayasikkhāpade. Tenevāti kappiyavatthunāyeva.

Puna kappiyabhāvaṃ netuṃ asakkuṇeyyattā ‘‘mahāakappiyo nāmā’’ti vuttaṃ. ‘‘Na sakkā kenaci upāyena kappiyo kātunti idaṃ pañcannaṃyeva sahadhammikānaṃ antare parivattanaṃ sandhāya vuttaṃ, gihīhi pana gahetvā attano santakaṃ katvā dinnaṃ sabbesaṃ kappatī’’ti vadanti. ‘‘Na sakkā kenaci upāyena kappiyo kātu’’nti pana imināva paṭiggahitarūpiyaṃ anissajjitvāva tena cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ na vaṭṭatīti siddhaṃ.

Ye pana ‘‘paṭiggahitarūpiyaṃ anissajjitvāpi tena parivattitaṃ kappiyabhaṇḍaṃ saṅghassa nissaṭṭhaṃ paribhuñjituṃ vaṭṭatī’’ti vadanti, tesaṃ ‘‘na sakkā kenaci upāyena kappiyo kātu’’nti idaṃ na yujjati. Te panettha evaṃ vadanti ‘‘yasmā nissajjitabbavatthuṃ anissajjitvāva uparūpari aññaṃ aññaṃyeva kataṃ, tasmā paricchedābhāvato idha nissajjituṃ avatvā ‘na sakkā kenaci upāyena kappiyo kātu’nti vuttaṃ, paricchedābhāvatoyeva ‘mūle mūlasāmikānaṃ , patte ca pattasāmikānaṃ dinne kappiyo hotī’ti ca na vutta’’nti. Yadi paṭiggahitarūpiyaṃ anissajjitvā cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ vaṭṭati, evaṃ sante idhāpi avasānavatthuṃ gahetvā saṅghassa nissaṭṭhaṃ kasmā na vaṭṭati, ‘‘yo pana rūpiyaṃ uggaṇhitvā…pe… patte ca pattasāmikānaṃ dinne kappiyo hotī’’ti imināpi paṭiggahitarūpiyaṃ anissajjitvā cetāpitaṃ kappiyabhaṇḍampi saṅghassa nissaṭṭhaṃ paribhuñjituṃ na vaṭṭatīti siddhaṃ. Yadi taṃ nissaṭṭhaṃ paribhuñjituṃ vaṭṭeyya, ‘‘mūle mūlasāmikānaṃ, patte ca pattasāmikānaṃ dinne kappiyo hotī’’ti na vadeyya. Apare panettha evaṃ vadanti ‘‘yadi saṅghassa nissaṭṭhaṃ hoti, rūpiyapaṭiggāhakassa na vaṭṭati, tasmā tassapi yathā vaṭṭati, tathā dassanatthaṃ ‘mūle mūlasāmikāna’ntiādi vutta’’nti.

Dutiyapattasadisoyevāti iminā pañcannampi sahadhammikānaṃ na kappatīti dasseti. Tattha kāraṇamāha ‘‘mūlassa sampaṭicchitattā’’ti. Atha mūlassa sampaṭicchitattā rūpiyapaṭiggāhakassa tāva akappiyo hotu, sesānaṃ pana kasmā na kappatīti maññamāno pucchati ‘‘kasmā sesānaṃ na kappatī’’ti. Kāraṇamāha ‘‘mūlassa anissaṭṭhattā’’ti. Pattassa kappiyabhāvepi sampaṭicchitamūlassa nissajjitabbassa anissaṭṭhattā tena gahitapatto sesānampi na kappati. Yadi hi tena sampaṭicchitamūlaṃ saṅghamajjhe nissaṭṭhaṃ siyā, tena kappiyena kammena ārāmikādīhi gahetvā dinnapatto rūpiyapaṭiggāhakaṃ ṭhapetvā sesānaṃ vaṭṭati. Apare pana ‘‘mūlaṃ sampaṭicchitvā gahitapattopi yadi saṅghassa nissaṭṭho, sesānaṃ kappatī’’ti vadanti. Evaṃ sante ‘‘mūlassa anissaṭṭhattā’’ti na vattabbaṃ, ‘‘saṅghassa anissaṭṭhattā’’ti evameva vattabbaṃ.

Dubbicāritattāti iminā rūpiyasaṃvohāro anena katoti dasseti. Aññesaṃ pana vaṭṭatīti yasmānena rūpiyasaṃvohāramattameva kataṃ, na mūlaṃ sampaṭicchitaṃ, tasmā vinayakammavasena saṅghassa nissaṭṭhakālato paṭṭhāya aññesaṃ vaṭṭati. Imasmiṃyeva ca atthe pamāṇaṃ dassento ‘‘mahāsumattherassa kirā’’tiādimāha. Apare pana ‘‘dubbicāritattāti iminā kevalaṃ gihisantakabhāvena ṭhite dubbicāritamattaṃ vuttaṃ, na rūpiyasaṃvohārāpajjanaṃ, tasmā rūpiyasaṃvohārābhāvato so patto nissajjituṃ na sakkāti tassa na kappati, anissaṭṭhopi aññesaṃ kappati. Anissaṭṭhasseva ca aññesaṃ kappiyabhāvadassanatthaṃ ‘mahāsumattherassa kirā’tiādivatthūni udāhaṭāni. Saṅghassa nissajjīti idañca aññesaṃ kappiyattā kevalaṃ saṅghassa pariccattabhāvaṃ sandhāya vuttaṃ, na pana vinayakammavasena saṅghassa nissaṭṭhabhāvaṃ. Imassa ca atthassa sappissa pūretvāti idaṃ vacanaṃ sādhaka’’nti vadanti.

591. Rūpiyapaṭiggahaṇarūpiyasaṃvohāresu yena ekekameva kataṃ, tena tattha tattha vuttanayeneva nissajjitabbaṃ. Yena pana paṭiggahitarūpiyeneva saṃvohāro kato, tena kathaṃ nissajjitabbanti? Nayidaṃ dukkaraṃ, ‘‘ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajji’’nti evameva nissajjitabbaṃ. ‘‘Imasmiṃ sikkhāpadepi ‘arūpiye rūpiyasaññī, āpatti dukkaṭassā’tiādittikassa avasānapade anāpattiyā vuttattā kappiyavatthuvaseneva idaṃ tikaṃ vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘arūpiyaggahaṇena kappiyavatthudukkaṭavatthūnaṃ saṅgahoti purimapadadvayaṃ kappiyavatthudukkaṭavatthūnaṃ vasena vuttaṃ, avasānapadameva kappiyavatthuvasena vutta’’nti vadanti, taṃ na yujjati anāpattimissite avasānattike saññānānattaṃ ṭhapetvā vatthunānattassa abhāvato. Dukkaṭavatthunā pana dukkaṭavatthuno cetāpanaṃ neva idha, na tattha pāḷiyaṃ vuttanti vacanamettha sādhakaṃ. Yaṃ attano dhanena parivattati, tassa vā dhanassa vā rūpiyabhāvo ceva, parivattanañcāti imānettha dve aṅgāni.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

593. Kayavikkayasikkhāpade pāḷiyaṃ jānāhīti ettha upadhārehīti attho, suṭṭhu upadhāretvā gaṇha, idaṃ na manāpanti puna dātuṃ na sakkhissasīti adhippāyo.

594-595.Kayanti parabhaṇḍassa gahaṇaṃ. Vikkayanti attano bhaṇḍassa dānaṃ. Tenāha ‘‘iminā imaṃ dehī’’tiādi. Yasmā kayitaṃ nāma parassa hatthato gahitaṃ vuccati, vikkītañca parassa hatthe dinnaṃ, tasmā ‘‘kayitañca hoti parabhaṇḍaṃ attano hatthagataṃ karontena, vikkītañca attano bhaṇḍaṃ parahatthagataṃ karontenā’’ti vuttaṃ. Yadi evaṃ pāḷiyaṃ parato ‘‘kayitañca hoti vikkayitañcā’’ti vatvā ‘‘attano bhaṇḍaṃ parahatthagataṃ parabhaṇḍaṃ attano hatthagata’’nti kasmā vuttanti āha ‘‘iminā imantiādivacanānurūpato panā’’tiādi. Imināti hi sakasantakaṃ vuttaṃ. Tadanurūpato pāḷiyaṃ paṭhamaṃ attano bhaṇḍaṃ dassitaṃ, na kayavikkayapadānurūpato. Tañhi viparītato parasantakaggahaṇaṃ purakkhatvā ṭhitaṃ.

Kāmaṃ sesañātakepi ‘‘imaṃ dehī’’ti vadato viññatti na hoti, saddhādeyyavinipātanassapi pana abhāvaṃ dassetukāmo ‘‘mātaraṃ pana pitaraṃ vā’’ti āha. Viññatti na hotīti idaṃ visuṃ viññāpanaṃ sandhāya vuttaṃ. Aññaṃ kiñci avatvā evaṃ vadanto aññātakaṃ viññāpeti nāmāti āha – ‘‘aññātakaṃ ‘imaṃ dehī’ti vadato viññattī’’ti. Aññaṃ kiñci avatvā ‘‘imaṃ gaṇhāhī’’ti dinnaṃ aññātakassa dinnaṃ nāma hotīti vuttaṃ ‘‘saddhādeyyavinipātana’’nti. Tisso āpattiyoti aññātakaviññattisaddhādeyyavinipātanakayavikkayāpattisaṅkhātā tisso āpattiyo.

Imaṃ nāma karohīti vadati, vaṭṭatīti ettha bhuttosi, idāni kasmā na karosīti vatthumpi vaṭṭati. ‘‘Nissaggiyaṃ pācittiya’’nti kiñcāpi satiyeva nissaggiyavatthumhi pācittiyaṃ vuttaṃ, asatipi pana tasmiṃ pācittiyanti idaṃ aṭṭhakathāpamāṇena gahetabbanti dassetuṃ ‘‘kiñcāpī’’tiādi vuttaṃ. Paribhutteti sappiādiṃ sandhāya vuttaṃ. Yaṃ attano dhanena parivatteti, yena ca parivatteti, tesaṃ kappiyavatthutā, asahadhammikatā, kayavikkayāpajjanañcāti imānettha tīṇi aṅgāni.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito kosiyavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

598-602. Pattavaggassa paṭhame bhaṇḍanti vikketabbabhaṇḍaṃ. Yasmā vaṇṇasaddo saṇṭhānajātirūpāyatanakāraṇapamāṇaguṇapasaṃsādīsu dissati. ‘‘Mahantaṃ sapparājavaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.142) hi saṇṭhānaṃ vuccati. ‘‘Brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo’’tiādīsu (ma. ni. 2.402) jāti. ‘‘Paramāya vaṇṇapokkharatāya samannāgato’’tiādīsu (dī. ni. 1.303) rūpāyatanaṃ.

‘‘Na harāmi na bhañjāmi, ārā siṅghāmi vārijaṃ;

Atha kena nu vaṇṇena, gandhatthenoti vuccatī’’ti. (saṃ. ni. 1.234; jā. 1.6.116) –

Ādīsu kāraṇaṃ. ‘‘Tayo pattassa vaṇṇā’’tiādīsu (pārā. 602) pamāṇaṃ. ‘‘Kadā saññuḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇā’’tiādīsu (ma. ni. 2.77) guṇo. ‘‘Vaṇṇārahassa vaṇṇaṃ bhāsatī’’tiādīsu (a. ni. 4.3) pasaṃsā. Tasmā vuttaṃ ‘‘tayo pattassa vaṇṇāti tīṇi pattassa pamāṇānī’’ti.

Aḍḍhaterasapalā hotīti ettha ‘‘māsānaṃ aḍḍhaterasapalāni gaṇhātī’’ti vadanti. ‘‘Magadhanāḷi nāma chapasatā nāḷī’’ti keci. ‘‘Aṭṭhapasatā’’ti apare. Tattha purimānaṃ matena tipasatāya nāḷiyā dve nāḷiyo ekā magadhanāḷi hoti, pacchimānaṃ catupasatāya nāḷiyā dve nāḷiyo ekā magadhanāḷi. Ācariyadhammapālattherena pana ‘‘pakatiyā catumuṭṭhikaṃ kuḍuvaṃ, catukuḍuvaṃ nāḷikaṃ, tāya nāḷiyā soḷasa nāḷiyo doṇaṃ, taṃ pana magadhanāḷiyā dvādasa nāḷiyo hontī’’ti vuttaṃ, tasmā tena nayena ‘‘magadhanāḷi nāma pañca kuḍuvāni ekañca muṭṭhiṃ ekāya muṭṭhiyā tatiyañca bhāgaṃ gaṇhātī’’ti veditabbaṃ.

Sabbasambhārasaṅkhatoti jīrakādisabbasambhārehi saṅkhato. Ālopassa ālopassa anurūpanti ettha ‘‘byañjanassa mattā nāma odanacatuttho bhāgo’’ti brahmāyusuttassa aṭṭhakathāyaṃ (ma. ni. aṭṭha. 2.387) vuttattā ālopassa catutthabhāgappamāṇaṃ byañjanaṃ ālopassa anurūpanti gahetabbaṃ. Idha pana sūpasseva odanacatutthabhāgappamāṇataṃ dassetvā etassa lakkhaṇe dassite itarassapi dassitameva hotīti byañjanassa tathā visesetvā pamāṇaṃ na dassitaṃ.

Magadhanāḷiyā upaḍḍhappamāṇo idha patthoti āha ‘‘patthodananti magadhanāḷiyā upaḍḍhanāḷikodana’’nti. Iminā ca ‘‘patthadvayaṃ magadhanāḷī’’ti dassitaṃ hoti. Pattho ca ‘‘catupalo kuḍuvo, catukuḍuvo pattho’’ti iminā lokiyavohārena veditabbo. Bhājanaparibhogenāti udakāharaṇādinā bhājanaparibhogena.

607.Dhoteti paribhogāvasānadassanatthaṃ vuttaṃ, na pana dhoteyeva dukkaṭaṃ āpajjati tato puretaraṃ paribhogakāleyeva āpajjanato.

608.Pañcahi dvīhīti idaṃ ‘‘ettāvatā kāḷavaṇṇatā sampajjatī’’ti dassanatthaṃ vuttaṃ. ‘‘Yadi pana ekenapi pākena kāḷavaṇṇo hoti, adhiṭṭhānupagoyevā’’ti vadanti. Hatthānāgatassapi adhiṭṭhātabbabhāvadassanatthaṃ ‘‘yadihī’’tiādi vuttaṃ. Iminā ca dūre ṭhitampi adhiṭṭhātuṃ vikappetuñca labhati, ṭhapitaṭṭhānasallakkhaṇañca na pamāṇanti veditabbaṃ. Sutvā vāti pattakārakena pesitabhikkhunā anāṇatto kevalaṃ tassa kathentassa vacanamattaṃ sutvā. Na pamāṇanti tena apesitattā. Sāmantavihāreti idaṃ upacāramattaṃ, tato dūre ṭhitampi adhiṭṭhātuṃ vaṭṭatiyeva. Ṭhapitaṭṭhānaṃ sallakkhetvāti idampi upacāramattaṃ, pattasallakkhaṇamevettha pamāṇaṃ. Patte vā chiddaṃ hotīti mukhavaṭṭito heṭṭhā dvaṅgulamattokāsato paṭṭhāya yattha katthaci chiddaṃ hoti. Sesamettha paṭhamakathine vuttanayameva.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

610. Dutiyasikkhāpade hatthesu piṇḍāya caratīti pāḷipadassa hatthesu labhitabbapiṇḍatthāya caratīti attho veditabbo.

612-613.‘‘Tassaso apattoti vacanato so patto adhiṭṭhānampi vijahati apattattā. Apattabhāvatoyeva hi ‘pañcabandhanaṃ pattaṃ cetāpetī’ti pāḷiyaṃ na vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘apattoti idaṃ ‘aññaṃ pattaṃ viññāpetuṃ vaṭṭatī’ti dassanatthaṃ vuttaṃ, so pana patto adhiṭṭhānaṃ na vijahatī’’ti vadanti, taṃ yuttaṃ viya dissati ‘‘yassa pañca ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyevā’’ti vakkhamānattā. Na hi mukhavaṭṭiyā pañcasu ṭhānesu dvaṅgulamattāhi rājīhi adhiṭṭhānaṃ vijahatīti sakkā vattuṃ, ekāya pana rājiyā dasaṅgulāya sace tattha vuttappamāṇo chiddo paññāyati, chiddeneva adhiṭṭhānavijahanaṃ siyāti yuttaṃ vattuṃ. Bandhanokāse sati asati vā bandhanavirahito patto abandhanoti vutto, bandhanokāsavirahitoyeva pana abandhanokāsoti vutto.

Tipusuttakena vā bandhitvāti ettha ‘‘bandhitabbo’’ti pāṭho gahetabbo. Purāṇapotthakepi hi ayameva pāṭho dissati. Suddhehi…pe… na vaṭṭatīti idaṃ uṇhabhojane pakkhitte vilīyamānattā vuttaṃ. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhituṃ vaṭṭatīti pāsāṇacuṇṇena saddhiṃ phāṇitaṃ pacitvā tathāpakkena pāsāṇacuṇṇena bandhituṃ vaṭṭati.

615.Anukampāya na gaṇhantassa dukkaṭanti vuttattā yassa so patto na ruccati, tassapi agaṇhantassa anāpatti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. ūnapañcabandhanasīkkhāpadavaṇṇanā) vuttaṃ ‘‘sace therassa patto na ruccati, appicchatāya vā na gaṇhāti, vaṭṭatī’’ti. Pattapariyantoti pariyantapatto, avasānapattoti attho. ‘‘Saṅghamajjhe pattaṃ gāhāpentena alajjiṃ agāhāpetuṃ vaṭṭatī’’ti vadanti. ‘‘Anujānāmi bhikkhave ādhārakanti vuttattā pīṭhādīsu yattha katthaci ādhāraṃ ṭhapetvā tattha pattaṃ ṭhapetuṃ vaṭṭati ādhāraṭhapanokāsassa aniyamitattā’’ti vadanti. Aparibhogenāti ayuttaparibhogena.

616. Pāḷiyaṃ ‘‘abandhanena pattena abandhanaṃ pattaṃ. Ekabandhanaṃ pattaṃ… dvibandhanaṃ pattaṃ… tibandhanaṃ… catubandhanaṃ… abandhanokāsaṃ… eka… dvi… ti… catubandhanokāsaṃ pattaṃ cetāpetī’’ti evaṃ ekekena pattena dasadhā dasavidhaṃ pattaṃ cetāpanavasena ekanissaggiyapācittiyasataṃ vuttaṃ. Imasmiṃ sikkhāpade pamāṇayuttaṃ aggahitakāḷavaṇṇampi pattaṃ viññāpentassa āpattiyevāti daṭṭhabbaṃ. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

622. Tatiyasikkhāpade yesaṃ maṃsaṃ kappatīti idaṃ nissaggiyavatthudassanatthaṃ vuttaṃ, na pana yesaṃ maṃsaṃ na kappati, tesaṃ sappiādīni na kappantīti dassanatthaṃ. Manussakhīrādīnipi hi no na kappanti, kuto sasassa sappīti āha ‘‘yesañhi khīraṃ atthi, sappipi tesaṃ atthiyevā’’ti. ‘‘Idañca yebhuyyena vutta’’nti vadanti. Uggahitakaṃ katvā nikkhittanti appaṭiggahitaṃ sayameva gahetvā nikkhittaṃ. Sayaṃkataṃ nirāmisameva vaṭṭatīti tadahupurebhattameva sandhāya vuttaṃ. Atha sayaṃkataṃ nirāmisaṃ bhuñjantassa kasmā sāmaṃpāko na hotīti āha – ‘‘navanītaṃ tāpentassa hi sāmaṃpāko na hotī’’ti. Savatthukapaṭiggahitassa vatthugatikattā āha – ‘‘savatthukassa paṭiggahitattā’’ti. Pacchābhattaṃ paṭiggahitehīti pacchābhattaṃ paṭiggahitakhīradadhīhi. Purebhattampi ca uggahitakehi kataṃ abbhañjanādīsu upanetabbanti sambandho. Ubhayesampīti pacchābhattaṃ paṭiggahitakhīradadhīhi ca purebhattaṃ uggahitakehi ca katānaṃ. Eseva nayoti nissaggiyaṃ hotīti attho. Akappiyamaṃsasappimhīti akappiyamaṃsasattānaṃ sappimhi. Kāraṇapatirūpakaṃ vatvāti sajātiyānaṃ sappibhāvatoti kāraṇapatirūpakaṃ vatvā.

Sappinayeneva veditabbanti nirāmisameva sattāhaṃ vaṭṭatīti attho. Etthāti navanīte. Dhotaṃ vaṭṭatīti adhotaṃ ce, savatthukapaṭiggahitaṃ hoti, tasmā dhotaṃ paṭiggahetvā sattāhaṃ nikkhipituṃ vaṭṭatīti therānaṃ adhippāyo. Takkato uddhaṭamattameva khādiṃsūti ettha takkato uddhaṭamattaṃ adhotampi paṭiggahetvā paribhuñjantā dhovitvā pacitvā vā paribhuñjiṃsūti evamattho gahetabbo. Therassa hi dadhiguḷikādisahitampi paṭiggahitaṃ pacchā dhovitvā pacitvā vā paribhuñjantassa savatthukapaṭiggahaṇe doso natthīti adhippāyo, teneva therassa adhippāyaṃ dassentena ‘‘tasmā navanītaṃ paribhuñjantena…pe… ayamettha adhippāyo’’ti vuttaṃ. Keci pana ‘‘takkato uddhaṭamattameva khādiṃsū’’ti vacanassa adhippāyaṃ ajānantā ‘‘takkato uddhaṭamattaṃ adhotampi dadhiguḷikādisahitaṃ vikālepi paribhuñjituṃ vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ. Na hi dadhiguḷikādiāmisena saṃsaṭṭharasaṃ navanītaṃ paribhuñjituṃ vaṭṭatīti sakkā vattuṃ. Navanītaṃ paribhuñjantenāti adhovitvā paṭiggahitanavanītaṃ paribhuñjantena. Dadhi eva dadhigataṃ yathā ‘‘gūthagataṃ muttagata’’nti (ma. ni. 2.119). Khayaṃ gamissatīti vacanato khīraṃ pakkhipitvā pakkasappiādipi vikāle kappatīti veditabbaṃ. Kukkuccāyanti kukkuccakāti iminā attanāpi tattha kukkuccasabbhāvaṃ dīpeti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) ‘‘nibbaṭṭitasappi vā navanītaṃ vā pacituṃ vaṭṭatī’’ti vuttaṃ. Tāni paṭiggahetvāti tāni khīradadhīni paṭiggahetvā.

Paṭiggahetvā ṭhapitabhesajjehīti paṭiggahetvā ṭhapitayāvajīvikabhesajjehi. Vuttanayena yathā taṇḍulādīni na paccanti, tathā lajjīyeva sampādetvā detīti lajjīsāmaṇeraggahaṇaṃ, apica alajjinā ajjhoharitabbaṃ yaṃ kiñci abhisaṅkharāpetuṃ na vaṭṭati, tasmāpi evamāha. Tile paṭiggahetvā katatelanti attanā bhajjanādīni akatvā gahitatelaṃ. Teneva ‘‘sāmisampi vaṭṭatī’’ti vuttaṃ. Nibbaṭṭitattāti yāvakālikavatthuto vivecitattā. Ubhayampīti attanā ca parena ca kataṃ. Yāva aruṇassa uggamanā tiṭṭhati, nissaggiyanti sattamadivase katatelaṃ sace yāva aruṇuggamanā tiṭṭhati, nissaggiyaṃ.

623.Acchavasanti dukkaṭavatthuno vasāya anuññātattā taṃsadisānaṃ dukkaṭavatthūnaṃyeva akappiyamaṃsasattānaṃ vasā anuññātā, na thullaccayavatthūnaṃ manussānaṃ vasāti āha ‘‘ṭhapetvā manussavasa’’nti . Saṃsaṭṭhanti parissāvitaṃ. ‘‘Kāle paṭiggahitaṃ vikāle anupasampannenapi nippakkaṃ saṃsaṭṭhañca paribhuñjantassa dvepi dukkaṭāni hontiyevā’’ti vadanti. Yasmā khīradadhiādīni pakkhipitvā telaṃ pacanti, tasmā kasaṭaṃ na vaṭṭati, telameva vaṭṭati. Tena vuttaṃ ‘‘pakkatelakasaṭe viya kukkuccāyatī’’ti. ‘‘Sace vasāya saddhiṃ pakkattā na vaṭṭati, idaṃ kasmā vaṭṭatī’’ti pucchantā ‘‘bhante’’tiādimāhaṃsu. Etaṃ vaṭṭatīti nanu etaṃ dadhiguḷikādīhi pakkaṃ navanītaṃ vaṭṭatīti attho.

‘‘Madhukarīhi nāma madhumakkhikāhīti ayaṃ khuddakamakkhikānaṃ bhamaramakkhikānañca sāmaññaniddeso’’ti tīsupi gaṇṭhipadesu vuttaṃ. Keci pana ‘‘daṇḍakesu madhukarā madhukarī makkhikā nāmā’’ti vatvā ‘‘tāhi madhukarīādīhi tīhi makkhikāhi kataṃ madhu nāmā’’ti vadanti. Bhamaramakkhikāhīti mahābhamaramakkhikāhi. Silesasadisanti ghanapakkaṃ vuttaṃ. Itaranti tanukamadhu. Madhupaṭalanti madhurahitaṃ kevalaṃ madhupaṭalaṃ. ‘‘Sace madhusahitaṃ paṭalaṃ paṭiggahetvā nikkhipanti, paṭalassa bhājanaṭṭhāniyattā madhuno vasena sattāhātikkame nissaggiyaṃ hotī’’ti vadanti, ‘‘madhumakkhitaṃ pana madhugatikamevā’’ti iminā taṃ na sameti.

‘‘Phāṇitaṃ nāma ucchumhā nibbatta’’nti pāḷiyaṃ avisesena vuttattā aṭṭhakathāyañca ‘‘ucchurasaṃ upādāya…pe… avatthukā ucchuvikati ‘phāṇita’nti veditabbā’’ti vacanato ucchurasopi nikkasaṭo sattāhakālikoti veditabbo. Kenaci pana ‘‘madhumhi cattāro kālikā yathāsambhavaṃ yojetabbā, ucchumhi cā’’ti vatvā ‘‘samakkhikaṇḍaseḷakaṃ yāvakālikaṃ, aneḷakaṃ udakasambhinnaṃ yāmakālikaṃ, asambhinnaṃ sattāhakālikaṃ, madhusitthaṃ parisuddhaṃ yāvajīvikaṃ, tathā ucchu vā raso vā sakasaṭo yāvakāliko, nikkasaṭo udakasambhinno yāmakāliko, asambhinno sattāhakāliko, suddhakasaṭaṃ yāvajīvika’’nti ca vatvā uttaripi bahudhā papañcitaṃ. Tattha ‘‘udakasambhinnaṃ madhu vā ucchuraso vā udakasambhinno yāmakāliko’’ti idaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ dissati. ‘‘Yāvakālikaṃ samānaṃ garutarampi muddikājātirasaṃ attanā saṃsaṭṭhaṃ lahukaṃ yāmakālikabhāvaṃ upanentaṃ udakaṃ lahutaraṃ sattāhakālikaṃ attanā saṃsaṭṭhaṃ garutaraṃ yāmakālikabhāvaṃ upanetī’’ti ettha kāraṇaṃ soyeva pucchitabbo, sabbattha pāḷiyaṃ aṭṭhakathāyañca udakasambhedena garutarassapi lahubhāvopagamanaṃyeva dassitaṃ. Pāḷiyampi hi ‘‘anujānāmi, bhikkhave, gilānassa guḷaṃ, agilānassa guḷodaka’’nti (mahāva. 284) vadantena agilānena paribhuñjituṃ ayuttopi guḷo udakasambhinno agilānassapi vaṭṭatīti anuññāto.

Yampi ca ‘‘ucchu ce yāvakāliko, ucchuraso ce yāmakāliko, phāṇitaṃ ce sattāhakālikaṃ, taco ce yāvajīviko’’ti aṭṭhakathāvacanaṃ dassetvā ‘‘ucchuraso udakasambhinno yāmakāliko’’ti aññena kenaci vuttaṃ, tampi tathāvidhassa aṭṭhakathāvacanassa imissā samantapāsādikāya vinayaṭṭhakathāya abhāvato na sārato paccetabbaṃ. Tatoyeva ca ‘‘ucchuraso udakena sambhinnopi asambhinnopi sattāhakālikoyevā’’ti keci ācariyā vadanti. Bhesajjakkhandhake ca ‘‘anujānāmi, bhikkhave, ucchurasa’’nti (mahāva. 300) ettha tīsupi gaṇṭhipadesu avisesena vuttaṃ ‘‘ucchuraso sattāhakāliko’’ti.

Sayaṃkataṃ nirāmisameva vaṭṭatīti ettha aparissāvitaṃ paṭiggahitampi karaṇasamaye parissāvetvā kasaṭaṃ apanetvāva attanā katanti gahetabbaṃ. Jhāmaucchuphāṇitanti agginā daḍḍhe ucchukhette jhāmaucchunā kataphāṇitaṃ. Koṭṭitaucchuphāṇitanti khuddānukhuddakaṃ chinditvā koṭṭetvā nippīḷetvā pakkaṃ yebhuyyena ca sakasaṭaṃ phāṇitaṃ. Tādisassa ca kasaṭassa abbohārikattā ‘‘taṃ yutta’’nti vuttaṃ. Sītudakena katanti madhukapupphāni sītodake pakkhipitvā madditvā puppharase udakagate sati taṃ udakaṃ gahetvā pacitvā kataphāṇitaṃ. Khīraṃ pakkhipitvā kataṃ madhukaphāṇitaṃ yāvakālikanti ettha khīraṃ pakkhipitvā pakkatelaṃ kasmā vikāle vaṭṭatīti ce? Tele pakkhittakhīraṃ telameva hoti, aññaṃ pana khīraṃ pakkhipitvā kataṃ khīrabhāvaṃ gaṇhātīti idamettha kāraṇaṃ. Yadi evaṃ khaṇḍasakkharampi khīraṃ pakkhipitvā karonti, taṃ kasmā vaṭṭatīti āha ‘‘khaṇḍasakkharaṃ panā’’tiādi. Tattha khīrajallikanti khīrapheṇaṃ.

Bhesajjodissaṃ dassentena ‘‘sattavidhañhi odissaṃ nāmā’’tiādinā itarānipi atthuddhāravasena vuttāni. Vikaṭānīti apakatibhesajjattā vikaṭāni, virūpānīti attho. Dukkaṭavatthūnampi akappiyamaṃsānaṃ vasāya anuññātattā ‘‘vasodissa’’nti vuttaṃ. Oḷārikānampi āhāratthaṃ pharituṃ samatthānaṃ sappiādīnaṃ bhesajjanāmena anuññātattā ‘‘bhesajjodissa’’nti vuttaṃ . ‘‘Pacchābhattato paṭṭhāya sati paccayeti vuttattā paṭiggahitabhesajjāni dutiyadivasato paṭṭhāya purebhattampi sati paccaye paribhuñjitabbāni, na āhāratthaṃ bhesajjatthāya paṭiggahitattā’’ti vadanti.

624.Dvāravātapānakavāṭesūti mahādvārassa vātapānānañca kavāṭaphalakesu. Kasāve pakkhittāni tāni attano sabhāvaṃ pariccajanti, tasmā ‘‘makkhetabbānī’’ti vuttaṃ, ghuṇapāṇakādiparihāratthaṃ makkhetabbānīti attho. Adhiṭṭhetīti ‘‘idāni mayhaṃ ajjhoharaṇīyaṃ na bhavissati , bāhiraparibhogatthāya gamissatī’’ti cittaṃ uppādetīti attho. Tenevāha – ‘‘sappiñca telañca vasañca muddhani telaṃ vā abbhañjanaṃ vā’’tiādi. ‘‘Evaṃ adhiṭṭhitañca paṭiggahaṇaṃ vijahatī’’ti vadanti.

625.Sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, paribhuñjituṃ pana na vaṭṭatīti ettha majjhe pāṭho parihīno, evaṃ panettha pāṭho veditabbo ‘‘sace dvinnaṃ santakaṃ ekena paṭiggahitaṃ avibhattaṃ hoti, sattāhātikkame dvinnampi anāpatti, paribhuñjituṃ pana na vaṭṭatī’’ti. Aññathā pana saddappayogopi na saṅgacchati. Gaṇṭhipadepi ca ayameva pāṭho dassito. Tattha dvinnampi anāpattīti yathā aññassa santakaṃ ekena paṭiggahitaṃ sattāhātikkamena nissaggiyaṃ na hoti parasantakabhāvato, evamidampi avibhattattā ubhayasādhāraṇampi avinibbhogabhāvato nissaggiyaṃ na hotīti adhippāyo. Paribhuñjituṃ pana na vaṭṭatīti bhikkhunā paṭiggahitattā sattāhātikkame yassa kassaci bhikkhuno paribhuñjituṃ na vaṭṭati paṭiggahitasappiādīnaṃ paribhogassa sattāheneva paricchinnattā. ‘‘Tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānī’’ti hi vuttaṃ. Gaṇṭhipadesu pana tīsupi idha pāṭhassa parihīnabhāvaṃ asallakkhetvā ‘‘paribhuñjituṃ pana na vaṭṭatīti idaṃ antosattāhe paribhogaṃ sandhāya vuttanti saññāya vissāsaggāhābhāvato paribhuñjituṃ na vaṭṭatī’’ti evamattho vutto, so na gahetabbo.

Āvuso, imaṃ telaṃ sattāhamattaṃ paribhuñja tvanti iminā yena paṭiggahitaṃ, tena antosattāheyeva parassa vissajjitabhāvaṃ dasseti. Kassa āpattīti paṭhamaṃ tāva ubhinnaṃ sādhāraṇattā anāpatti vuttā. Idāni pana ekena itarassa vissaṭṭhabhāvato ubhayasādhāraṇatā natthīti vibhattasadisaṃ hutvā ṭhitaṃ, tasmā ettha paṭiggahitassa sattāhātikkame ekassa āpattiyā bhavitabbanti maññamāno ‘‘kiṃ paṭiggahaṇapaccayā paṭiggāhakassa āpatti, udāhu yassa santakaṃ jātaṃ, tassā’’ti pucchati. Nissaṭṭhabhāvatoyeva ca idha ‘‘avibhattabhāvato’’ti kāraṇaṃ avatvā ‘‘yena paṭiggahitaṃ, tena vissajjitattā’’ti vuttaṃ. Idañca vissaṭṭhabhāvato ubhayasādhāraṇataṃ pahāya ekassa santakaṃ hontampi yena paṭiggahitaṃ, tato aññassa santakaṃ jātaṃ, tasmā parasantakapaṭiggahaṇe viya paṭiggāhakassa paṭiggahaṇapaccayā natthi āpattīti dassanatthaṃ vuttaṃ, na pana ‘‘yena paṭiggahitaṃ, tena vissajjitattā’’ti vacanato avissajjite sati avibhattepi sattāhātikkame āpattīti dassanatthaṃ avissajjite avibhattabhāvatoyeva anāpattiyā siddhattā. Sace pana itaro yena paṭiggahitaṃ, tasseva antosattāhe attano bhāgampi vissajjeti, sattāhātikkame siyā āpatti yena paṭiggahitaṃ, tasseva santakabhāvamāpannattā itarassa appaṭiggahitattā. Iminā tassa santakabhāvepi aññena paṭiggahitasakasantake viya tena appaṭiggahitabhāvato anāpattīti dīpeti. Idaṃ pana adhippāyaṃ ajānitvā ito aññathā gaṇṭhipadakārādīhi papañcitaṃ, na taṃ sārato paccetabbaṃ.

Aparibhogaṃ hotīti kassaci amanuññassa patitattā paribhogārahaṃ na hoti. Yena cittenāti yena pariccajitukāmatācittena. ‘‘Antosattāhe’’ti adhikārattā ‘‘antosattāhe anapekkho datvā paṭilabhitvā paribhuñjatī’’ti imaṃ sambandhaṃ sandhāya mahāsumattherena ‘‘evaṃ antosattāhe datvā’’tiādi vuttaṃ. Mahāpadumatthero pana yadi evaṃ ‘‘vissajjetī’’ti imināva taṃ siddhaṃ, sattāhātikkantaṃ pana nissaṭṭhaṃ paṭilabhitvā paribhuñjituṃ na vaṭṭati, tasmā tassa paribhogamukhadassanamidanti āha – ‘‘nayidaṃ yācitabba’’ntiādi. Aññena bhikkhunāti ettha suddhacittena dinnattā sayampi āharāpetvā paribhuñjituṃ vaṭṭatiyeva. Sappiādīnaṃ paṭiggahitabhāvo, attano santakatā, sattāhātikkamoti imānettha tīṇi aṅgāni.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

627. Catutthe sibbanarajanakappapariyosānena niṭṭhāpetvāti sūcikammaniṭṭhānena sakimpi vaṇṇabhedamattarajanena kappabindukaraṇena ca niṭṭhāpetvā. Samayeti vassānasamaye.

628.Kucchisamayoti antosamayo. ‘‘Ayameko aḍḍhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ laddhaṃ kātuñca vaṭṭati, nivāsetuṃ adhiṭṭhātuñca na vaṭṭatī’’ti potthakesu pāṭho dissati, so apāṭho. Evaṃ panettha pāṭhena bhavitabbaṃ ‘‘ayameko aḍḍhamāso pariyesanakkhettaṃ. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ vaṭṭati, laddhaṃ kātuṃ nivāsetuṃ adhiṭṭhātuñca na vaṭṭatī’’ti. Na hi gimhānaṃ pacchimamāsassa paṭhamo aḍḍhamāso karaṇakkhettaṃ hoti. ‘‘Aḍḍhamāso seso gimhānanti katvā nivāsetabba’’nti vacanato pana gimhānaṃ pacchimamāsassa pacchimo aḍḍhamāso karaṇakkhettañceva nivāsanakkhettañca hoti. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. vahisakasāṭikasikkhāpadavaṇṇanā) ‘‘gimhānaṃ pacchimo māso pariyesanakkhettaṃ, pacchimo aḍḍhamāso karaṇanivāsanakkhettampī’’ti vuttaṃ. Tasmā pāḷiyā mātikāṭṭhakathāya ca avirodhaṃ icchantena vuttanayeneva pāṭho gahetabbo.

‘‘Viññattiṃ katvā nipphādentassa aññātakaviññattisikkhāpadena anāpattī’’ti vadantena ‘‘piṭṭhisamayattā iminā sikkhāpadena āpattī’’ti dīpitā hoti. Na hi ñātakapavāritaṭṭhānato piṭṭhisamaye satuppādakaraṇamattenapi sambhavantī āpatti tato garukatarāya viññattiyā na hotīti sakkā vattuṃ. Teneva bhadantabuddhadattācariyena vuttaṃ –

‘‘Katvā pana satuppādaṃ, vassikasāṭicīvaraṃ;

Nipphādentassa bhikkhussa, samaye piṭṭhisammate.

‘‘Hoti nissaggiyāpatti, ñātakāñātakādino;

Tesuyeva ca viññattiṃ, katvā nipphādane tathā’’ti.

Kenassahoti āpattīti assa mātaraṃ cīvaraṃ yācantassa kena sikkhāpadena āpattīti pucchati. ‘‘Pariṇataṃ viññāpentassa pariṇāmanasikkhāpadena āpattī’’ti codanābhāvaṃ dasseti no ca saṅghe pariṇatanti. Atha aññātakaviññattisikkhāpadenāti ce, etampi natthīti āha ‘‘anāpatti ca ñātake’’ti. ‘‘Ñātake viññāpentassā’’ti pāṭhaseso. Imamatthaṃ sandhāyāti piṭṭhisamaye vassikasāṭikatthaṃ ñātakapavāritaṭṭhāne satuppādakaraṇena āpattiṃ, aññātakaviññattisikkhāpadena anāpattiñca sandhāya.

Aññātakaappavāritaṭṭhānato…pe… dukkaṭanti idaṃ vassikasāṭikaṃ adinnapubbe sandhāya vuttaṃ. Tenevettha vattabhede dukkaṭaṃ vuttaṃ, dinnapubbesu pana vattabhedo natthi. Tenevāha – ‘‘ye manussā…pe… vattabhedo natthī’’ti. Idanti yathāvuttanissaggiyapācittiyaṃ. Viññattiṃ katvā nipphādentassāti aññātakaappavāritaṭṭhānato viññattiṃ katvā nipphādentassa. Pakatiyā vassikasāṭikadāyakā nāma saṅghavasena vā puggalavasena vā apavāretvā anusaṃvaccharaṃ vassikasāṭikānaṃ dāyakā. Aññātakaviññattisikkhāpadena anāpattīti ettha imināpi sikkhāpadena anāpattīti veditabbaṃ. Kucchisamaye hi attano ñātakapavāritaṭṭhānato ‘‘detha me vassikasāṭika’’ntiādinā viññāpentassapi anāpatti. Tenevāha – ‘‘na vattabbā detha meti idañhi pariyesanakāle aññātakaappavārite eva sandhāya vutta’’nti. Mātikāṭṭhakathāyañhi (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ ‘‘attano ñātakapavāritaṭṭhānato pana ‘detha me vassikasāṭikacīvara’ntiādikāya viññattiyāpi pariyesitabba’’nti.

629.‘‘Ākāsato patitaudakenevāti vacanato chadanakoṭiyā patitaudakena nahāyantassa anāpattī’’ti tīsupi gaṇṭhipadesu vuttaṃ.

630.Cha māse parihāraṃ labhatīti etena antovassepi yāva vassānassa pacchimadivasā akatā parihāraṃ labhatīti dīpitaṃ hoti. Yasmā mūlacīvaraṃ karontena hemantassa pacchimuposathadivaseyeva kātabbaṃ, tasmā gimhānato ekūnatiṃsadivase parihāraṃ labhati, evaṃ santepi appakaṃ ūnamadhikaṃ vā gaṇanūpagaṃ na hotīti katvā ‘‘tato parampi…pe… ekamāsa’’nti vuttaṃ. Ekāhadvīhādivasena…pe… laddhā ceva niṭṭhitā cāti iminā ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca, dvīhānāgatāya…pe… dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā ca, antovasse vā laddhā ceva niṭṭhitā cāti ayamattho dassito. Tattha āsāḷhimāsassa juṇhapakkhapuṇṇamiyaṃ laddhā ceva niṭṭhitā ca vassikasāṭikā ‘‘ekāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā’’ti vuccati. Eteneva nayena juṇhapakkhassa chaṭṭhiyaṃ laddhā ceva niṭṭhitā ca ‘‘dasāhānāgatāya vassūpanāyikāya laddhā ceva niṭṭhitā cā’’ti vuccati. Yāva paṭhamakattikatemāsapuṇṇamī, tāva antotemāse laddhā ceva niṭṭhitā ca ‘‘antovasse laddhā ceva niṭṭhitā cā’’ti vuccati. Paṭhamakattikatemāsapuṇṇamito parañhi laddhā ceva niṭṭhitā ca yāva cīvarakālo nātikkamati, tāva anadhiṭṭhahitvā ṭhapetuṃ vaṭṭatīti na tatrāyaṃ vicāraṇā sambhavati.

Tasmiṃyeva antodasāhe adhiṭṭhātabbāti avisesena vuttepi vassānato pubbe ekāhadvīhādivasena anāgatāya vassūpanāyikāya laddhā tehi divasehi saddhiṃ dasāhaṃ anatikkamantena vassūpanāyikadivasato paṭṭhāya adhiṭṭhānakkhettaṃ sampattāyeva adhiṭṭhātabbā, na tato pubbe adhiṭṭhānassa akhettattā. Antovasse pana laddhā tasmiṃyeva antovasse laddhadivasato paṭṭhāya dasāhaṃ anatikkāmetvā adhiṭṭhātabbā.

Nanu ca vassānato pubbe anadhiṭṭhahitvā dasāhaṃ atikkāmetuṃ vaṭṭatiyeva, tasmā adhiṭṭhānassa akhettabhūtepi divase gahetvā ‘‘antodasāhe adhiṭṭhātabba’’nti kasmā vuttaṃ? Yathā ‘‘antovasse laddhāpi yāva na niṭṭhāti, tāva anadhiṭṭhahitvā dasāhaṃ atikkāmetuṃ vaṭṭatī’’ti akatāya anadhiṭṭhānakkhettasadisāpi atikkantadivasā dasāhaṃ atikkāmetvā niṭṭhitāya gaṇanūpagā hontīti niṭṭhitadivaseyeva adhiṭṭhātabbā, evamidhāpi vassānato pubbe anadhiṭṭhānakkhettabhūtāpi divasā laddhadivasato paṭṭhāya gaṇanūpagā hontīti dassanatthaṃ vuttaṃ. Yadi evaṃ ‘‘tasmiṃyeva antodasāhe’’ti avisesena vuttattā dasāhānāgatāya vassūpanāyikāya chaṭṭhiyaṃ laddhā puṇṇamiyaṃ adhiṭṭhātabbāti āpajjatīti? Nāpajjati ‘‘cātumāsaṃ adhiṭṭhātu’’nti vacaneneva paṭikkhittattā. Evaṃ sante ‘‘dasāhānāgatāyā’’ti iminā kiṃ payojananti ce? Vassānato pubbeyeva dasāhe atikkante vassūpanāyikadivase niṭṭhitā tadaheva adhiṭṭhātabbāti dassanatthaṃ vuttanti idamettha payojanaṃ. Tenevāha – ‘‘dasāhātikkame niṭṭhitā tadaheva adhiṭṭhātabbā’’ti.

Dasāhe appahonte cīvarakālaṃ nātikkametabbāti temāsabbhantare dasāhe appahonte laddhā ceva niṭṭhitā ca cīvarakālaṃ nātikkametabbāti attho. Idaṃ vuttaṃ hoti ‘‘paṭhamakattikatemāsapuṇṇamito pubbe sattamito paṭṭhāya laddhā ceva niṭṭhitā ca vassikasāṭikā dasāhe anatikkanteyeva cīvarakālaṃ otiṇṇattā tattha anadhiṭṭhahitvāpi ṭhapetuṃ vaṭṭatī’’ti. Iminā ca imaṃ dīpeti – akatā ce vassikasāṭikā, vassānaṃ cātumāsaṃ akatattāyeva parihāraṃ labhati, katāya pana dasāhaparamasikkhāpadaṃ avikopetvā parihāro vattabboti.

Yadā vā tadā vā adhiṭṭhātuṃ vaṭṭatīti cātumāsabbhantare dasāhe atikkantepi natthi dosoti adhippāyo. ‘‘Kadā adhiṭṭhātabbā…pe… yadi nappahoti, yāva kattikapuṇṇamā parihāraṃ labhatī’’ti imināpi kurundivacanena akatāya vassikasāṭikāya cātumāsaṃ parihāro, katāya dasāhameva parihāroti ayamattho dīpitoyevāti āha ‘‘apicā’’tiādi.

Pāḷiyaṃ acchinnacīvarassa naṭṭhacīvarassātiādinā nissaggiyena anāpatti vuttā, udāhu naggassa nahāyato dukkaṭena anāpatti vuttāti? Kimettha pucchitabbaṃ. Sabbasikkhāpadesu hi yattha yattha mūlasikkhāpadena āpattippasaṅgo, tattha tattha anāpattidassanatthaṃ anāpattivāro ārabhīyatīti idhāpi nissaggiyena anāpattidassanatthanti yuttaṃ vattuṃ. Na hi mūlāpattiyā anāpattiṃ adassetvā antarā vuttāya eva āpattiyā anāpattidassanatthaṃ anāpattivāro ārabhīyatīti. Teneva tīsupi gaṇṭhipadesu idaṃ vuttaṃ ‘‘acchinnacīvarassa naṭṭhacīvarassa cāti ettha acchinnasesacīvarassa naṭṭhasesacīvarassa ca asamaye nivāsentassa pariyesantassa ca anāpatti . Āpadāsūti ettha anivatthaṃ corā harantīti asamaye nivāsentassa anāpattī’’ti. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. vassikasāṭikasikkhāpadavaṇṇanā) vuttaṃ ‘‘acchinnacīvarassa vā naṭṭhacīvarassa vā anivatthaṃ corā harantīti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpattī’’ti. Aṭṭhakathāyaṃ pana naggassa nahāyato dukkaṭeneva anāpattiṃ sandhāya ‘‘acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vuttaṃ. Tesañhi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghavassikasāṭikaṃ nivāsetvā nahāyantassa corupaddavo āpadā nāmā’’ti yaṃ vuttaṃ, tattha kāraṇaṃ pariyesitabbaṃ.

Atha ubhayenapi anāpattidassanatthaṃ ‘‘acchinnacīvarassā’’tiādi āraddhanti evamadhippāyo siyā, evampi ‘‘acchinnacīvarassāti etaṃ vassikasāṭikameva sandhāya vutta’’ntiādinā visesetvā na vattabbaṃ. Evañhi vattabbaṃ siyā ‘‘acchinnasesacīvarassa naṭṭhasesacīvarassa vā asamaye nivāsentassa pariyesantassa ca nissaggiyena anāpatti, acchinnavassikasāṭikassa naṭṭhavassikasāṭikassa vā naggassa nahāyato dukkaṭena anāpatti, āpadāsu anivatthaṃ corā harantīti asamaye nivāsayato nissaggiyena anāpatti, mahagghavassikasāṭikaṃ nivāsetvā nahāyantassa corā haranti, naggassa nahāyato dukkaṭena anāpattī’’ti. Sesamettha uttānameva.

Aṅgesu pana vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni. Sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti imāni nivāsanāpattiyā cattāri aṅgāni.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

631. Pañcame yampi tyāhanti ettha yanti kāraṇavacanaṃ, tasmā evamettha sambandho veditabbo – mayā saddhiṃ janapadacārikaṃ pakkamissatīti yaṃ kāraṇaṃ nissāya ahaṃ te, āvuso, cīvaraṃ adāsiṃ, taṃ na karosīti kupito anattamano acchindīti. Yanti vā cīvaraṃ parāmasati, tattha ‘‘mayā saddhiṃ janapadacārikaṃ pakkamissatīti yampi te ahaṃ cīvaraṃ adāsiṃ, taṃ cīvaraṃ gaṇhissāmīti kupito anattamano acchindī’’ti sambandhitabbaṃ.

633.Āṇatto bahūni gaṇhāti, ekaṃ pācittiyanti ‘‘cīvaraṃ gaṇhā’’ti āṇattiyā ekacīvaravisayattā ekameva pācittiyaṃ. Vācāya vācāya dukkaṭanti ettha acchinnesu vatthugaṇanāya pācittiyāni. Ekavācāya sambahulā āpattiyoti idaṃ acchinnesu vatthugaṇanāya āpajjitabbaṃ pācittiyāpattiṃ sandhāya vuttaṃ. Āṇattiyā āpajjitabbaṃ pana dukkaṭaṃ ekameva.

634.Evanti iminā ‘‘vatthugaṇanāya dukkaṭānī’’ti idaṃ parāmasati. Eseva nayoti sithilaṃ gāḷhañca pakkhittāsu āpattiyā bahuttaṃ ekattañca atidissati.

635.Āvuso, mayantiādīsu gaṇhitukāmatāya evaṃ vuttepi teneva dinnattā anāpatti. Amhākaṃ santike upajjhaṃ gaṇhissatīti idaṃ sāmaṇerassapi dānaṃ dīpeti. Tasmā kiñcāpi pāḷiyaṃ ‘‘bhikkhussa sāmaṃ cīvaraṃ datvā’’ti vuttaṃ, tathāpi anupasampannakāle datvāpi upasampannakāle acchindantassa pācittiyamevāti veditabbaṃ. Acchindanasamaye upasampannabhāvoyeva hettha pamāṇaṃ. Detīti tuṭṭho vā kupito vā deti. Rundhathāti nivāretha. Evaṃ pana dātuṃ na vaṭṭatīti ettha evaṃ dinnaṃ na tāva tassa santakanti anadhiṭṭhahitvāva paribhuñjitabbanti veditabbaṃ. Āharāpetuṃ pana vaṭṭatīti evaṃ dinnaṃ bhatisadisattā āharāpetuṃ vaṭṭati. Cajitvā dinnanti vuttanayena adatvā anapekkhena hutvā tasseva dinnaṃ. Bhaṇḍagghena kāretabboti sakasaññāya vinā gaṇhanto bhaṇḍaṃ agghāpetvā āpattiyā kāretabbo. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ acchindāpanaṃ vāti imānettha pañca aṅgāni.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

636. Chaṭṭhe pāḷiyaṃ cīvarakārasamayeti iminā vassaṃvutthabhikkhūnaṃ cīvarakammasamayattā cīvaramāso vutto, athaññopi pana cīvarakammakālo cīvarakārasamayoti vattuṃ vaṭṭati.

638.Pañcahipimissetvāti khomādīhi pañcahi missetvā. Vītavītaṭṭhānaṃ yattha saṃharitvā ṭhapenti, tassa turīti adhivacanaṃ. Suttaṃ pavesetvā yena ākoṭentā ghanabhāvaṃ sampādenti, taṃ vemanti vuccati. Yaṃ yanti yaṃ yaṃ payogaṃ. Tantūnaṃ attano santakattā vītavītaṭṭhānaṃ paṭiladdhameva hotīti āha ‘‘dīghato…pe… vīte nissaggiyaṃ pācittiya’’nti. Pāḷiyampi hi imināva adhippāyena ‘‘paṭilābhena nissaggiya’’nti vuttaṃ, tasmā yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti.

Seso kappiyoti ettha hatthakammayācanavasena. Pubbe vuttanayena nissaggiyanti dīghaso vidatthimatte tiriyaṃ hatthamatte ca vīte nissaggiyaṃ. Tenevāti akappiyatantavāyena. Tatheva dukkaṭanti paricchede paricchede dukkaṭaṃ. Kedārabaddhādīhīti ādi-saddena acchimaṇḍalabaddhādi gahitaṃ. Tante ṭhitaṃyeva adhiṭṭhātabbanti ettha ‘‘pacchā vītaṭṭhānaṃ adhiṭṭhitagatikameva hoti, puna adhiṭṭhānakiccaṃ natthi. Sace pana paricchedaṃ dassetvā antarantarā avītaṃ hoti, puna adhiṭṭhātabba’’nti vadanti. Eseva nayoti vikappanupagappamāṇamatte vīte tante ṭhitaṃyeva adhiṭṭhātabbanti attho. Cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena vāyāpananti imānettha tīṇi aṅgāni.

Mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. suttaviññattisikkhāpadavaṇṇanā) pana vāyāpeyyāti ettha ‘‘cīvaraṃ me, āvuso, vāyathāti akappiyaviññattiyā vāyāpeyyā’’ti atthaṃ vatvā aṅgesupi ‘‘akappiyatantavāyena akappiyaviññattiyā vāyāpana’’nti visesetvā vuttaṃ, tathāvidhaṃ pana visesavacanaṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ upalabbhati. Pāḷiyampi ‘‘ñātakānaṃ pavāritāna’’nti ettakameva anāpattivāre vuttaṃ, aṭṭhakathāyañca suttatantavāyānameva kappiyākappiyabhāvena bahudhā nayo dassito , na kappiyākappiyaviññattivasenāti. ‘‘Akappiyaviññattiyā vāyāpeyyā’’ti ca visesetvā vadantena ayaṃ nāma kappiyaviññattīti visuṃ na dassitaṃ, tasmā vīmaṃsitvā gahetabbaṃ.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

642. Sattame kiñcimattaṃ anupadajjeyyāti idaṃ tassa kattabbākāramattadassanaṃ, dānaṃ panettha aṅgaṃ na hoti suttavaḍḍhanavaseneva āpajjitabbattā. Teneva padabhājanepi ‘‘tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti, payoge dukkaṭaṃ, paṭilābhena nissaggiya’’nti suttavaḍḍhanākārameva dassetvā āpatti vuttā. Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. mahāpesakārasikkhāpadavaṇṇanā) vuttaṃ ‘‘na bhikkhuno piṇḍapātadānamattena taṃ nissaggiyaṃ hoti. Sace pana te tassa vacanena cīvarasāmikānaṃ hatthato suttaṃ gahetvā īsakampi āyataṃ vā vitthataṃ vā appitaṃ vā karonti, atha tesaṃ payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hotī’’ti. Āyatādīsu sattasu ākāresu ādimhi tayo ākāre suttavaḍḍhanena vinā na sakkā kātunti āha ‘‘suttavaḍḍhanaākārameva dassetī’’ti. Suvītādayo hi ākāre vināpi suttavaḍḍhanena sakkā kātuṃ. Sesamettha uttānameva. Aññātakaappavāritānaṃ tantavāye upasaṅkamitvā vikappamāpajjanatā, cīvarassa attuddesikatā, tassa vacanena suttavaḍḍhanaṃ, cīvarassa paṭilābhoti imānettha cattāri aṅgāni.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

646. Aṭṭhame asammohatthanti dasāhānāgatapade asammohatthaṃ. Paṭhamapadassāti dasāhānāgatapadassa. Tāni divasānīti tesu divasesu. Uppajjeyyāti saṅghato vā gaṇato vā ujukaṃ attanoyeva vā uppajjeyya. Pañcamitoti ettha vassaṃ vasantassa saṅghassa pañcamito pubbe uppannaṃ accekacīvaraṃ pañcamiyaṃ vibhajitvā gahitaṃ accekacīvaraparihārameva labhati. Ujukaṃ attanoyeva uppannaṃ ce, pañcamiyaṃ uppannameva accekacīvaraparihāraṃ labhati, na tato pubbeti daṭṭhabbaṃ.

Saddhāmattakanti dhammassavanādīhi taṅkhaṇuppannaṃ saddhāmattakaṃ. Ārocitaṃ cīvaranti ārocetvā dinnacīvaraṃ. Chaṭṭhiyaṃ uppannacīvarassa ekādasamo aruṇo cīvarakāle uṭṭhātīti āha ‘‘chaṭṭhito paṭṭhāyā’’tiādi. Ṭhapitacīvarampīti padhānacīvaradassanamukhena sabbampi atirekacīvaraṃ vuttaṃ. Atha ‘‘cīvaramāsepi atirekacīvaraṃ nikkhipituṃ vaṭṭatī’’ti idaṃ kuto laddhanti ce? ‘‘Visuṃ ananuññātepi imasmiṃ sikkhāpade ‘cīvarakālasamayo nāma anatthate kathine vassānassa pacchimo māso, atthate kathine pañca māsā’ti vadantena tatiyakathinasikkhāpade ‘akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppanna’nti vadantena ca anuññātameva hotī’’ti vadanti. ‘‘Aṭṭhakathāvacanappamāṇena gahetabba’’nti ca keci.

650. Idāni paṭhamakathinādisikkhāpadehi tassa tassa cīvarassa labbhamānaṃ parihāraṃ idheva upasaṃharitvā dassento ‘‘iti atirekacīvarassa dasāhaṃ parihāro’’tiādimāha. ‘‘Anatthate kathine ekādasadivasādhiko māso, atthate kathine ekādasadivasādhikā pañca māsā’’ti ayameva pāṭho gahetabbo. Keci panettha ‘‘kāmañcesa ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti pāṭhaṃ vatvā ‘‘dasadivasādhiko māso, dasadivasādhikā pañca māsāti pāṭhena bhavitabba’’nti vadanti, taṃ na gahetabbaṃ tassa pamādapāṭhattā. Na hi dasāhena asampattāya kattikatemāsikapuṇṇamāya cīvarakālato pubbe dasa divasā adhikā honti. Evañhi sati ‘‘navāhānāgataṃ kattikatemāsikapuṇṇama’’nti vattabbaṃ.

Mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. accekacīvarasikkhāpadavaṇṇanā) ‘‘pavāraṇamāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hotī’’ti vatvā ‘‘kāmañcesa ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti pāṭho dassito, sopi pamādapāṭhoyeva. ‘‘Juṇhapakkhapañcamito paṭṭhāyā’’ti ca vuttattā tattheva pubbāparavirodhopi siyā, chaṭṭhito paṭṭhāyāti vattabbaṃ. Evañhi sati ‘‘dasāhaparamasikkhāpadeneva siddha’’nti sakkā vattuṃ. Imameva ca pamādapāṭhaṃ gahetvā bhadantabuddhadattācariyena ca –

‘‘Tassāccāyikavatthassa, kathine tu anatthate;

Parihārekamāsova, dasāhaparamo mato.

‘‘Atthate kathine tassa, pañca māsā pakāsitā;

Parihāro munindena, dasāhaparamā panā’’ti. –

Vuttaṃ.

Accekacīvarakāle uppannattā ‘‘accekacīvarasadise’’ti vuttaṃ. ‘‘Pañcamiyaṃ uppannaṃ anaccekacīvaraṃ dasāhaṃ atikkāmayato cīvarakālato pubbeyeva āpatti hoti, na cīvarakālātikkame, tasmā cīvarakālātikkame puna āpajjitabbāya āpattiyā abhāvaṃ sandhāya ‘anaccekacīvare anaccekacīvarasaññī anāpattī’ti vutta’’nti tīsupi gaṇṭhipadesu vuttaṃ. Vikappanupagapacchimappamāṇassa accekacīvarassa attano santakatā, dasāhānāgatāya kattikatemāsikapuṇṇamāya uppannabhāvo, anadhiṭṭhitaavikappitatā, cīvarakālātikkamoti imānettha cattāri aṅgāni.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

652. Navame antaraghareti antare gharāni ettha, etassāti vā antaragharanti laddhavohāre gocaragāme. Tenāha ‘‘antogāme’’ti. Pāḷiyaṃ vippavasantīti idaṃ yasmiṃ vihāre vasantā antaraghare cīvaraṃ nikkhipiṃsu, tato aññattha vasante sandhāya vuttaṃ. Tasmiñhi vihāre antaraghare cīvaraṃ nikkhipitvā vasituṃ anuññātattā tattha vāso vippavāso nāma na hoti. Dubbalacoḷā duccoḷā virūpacoḷā vā, duccoḷattā eva lūkhacīvarā.

653. ‘‘Paṭhamaṃ jhānaṃ upasampajja viharatī’’ti imassa vibhaṅge ‘‘upasampajjā’’ti uddharitabbe ‘‘upasampajja’’nti uddharitvā ‘‘yo paṭhamassa jhānassa lābho paṭilābho’’tiādi vuttaṃ, taṃ sandhāyāha ‘‘upasampajjantiādīsu viyā’’ti. Ādi-saddena ‘‘anāpucchaṃ vā pakkameyyā’’tiādīnaṃ saṅgaho daṭṭhabbo. Upagantvāti upa-saddassa atthamāha. Vasitvāti akhaṇḍaṃ vasitvā. ‘‘Yena yassa hi sambandho, dūraṭṭhampi ca tassa ta’’nti vacanato ‘‘imassa…pe… iminā sambandho’’ti vuttaṃ. Tattha imassāti ‘‘upavassa’’nti padassa. Nikkhipeyyāti ṭhapeyya.

Ettāvatā ca purimikāya upagantvā akhaṇḍaṃ katvā vutthavassena āraññakesu senāsanesu viharantena sakalaṃ kattikamāsaṃ ticīvarena vippavasituṃ anuññātaṃ hoti. Anatthatakathinassa hi cīvaramāse vippavāso na vaṭṭati atthatakathinānaṃyeva asamādānacārassa anuññātattā. Keci pana ‘‘anatthatakathinānaṃ cīvaramāsepi asamādānacāro labbhatī’’ti vatvā bahudhā papañcenti, taṃ na gahetabbaṃ. Byañjanavicāraṇanti ‘‘upavassa upavassitvā’’tiādivicāraṇaṃ . Tassapīti ‘‘vutthavassāna’’nti vibhaṅgapadassa. Vutthavassānanti ca niddhāraṇe sāmivacanaṃ. Tenāha – ‘‘evarūpānaṃ bhikkhūnaṃ abbhantare’’ti. Senāsanesūti ettha tathārūpesūti sambandhitabbaṃ.

Parikkhepārahaṭṭhānatoti ettha ‘‘parikkhepārahaṭṭhānaṃ nāma dve leḍḍupātā’’ti vadanti, taṃ na gahetabbaṃ. Aparikkhittassa pana gāmassa pariyante ṭhitagharūpacārato paṭṭhāya eko leḍḍupāto parikkhepārahaṭṭhānanti idamettha sanniṭṭhānaṃ. Teneva visuddhimaggepi (visuddhi. 1.31) vuttaṃ ‘‘aparikkhittassa paṭhamaleḍḍupātato paṭṭhāyā’’ti. Sabbapaṭhamanti gāmābhimukhadisābhāgato sabbapaṭhamaṃ. Taṃ paricchedaṃ katvāti taṃ paṭhamasenāsanādiṃ paricchedaṃ katvā. Idañca vinayadharānaṃ matena vuttaṃ, majjhimabhāṇakānaṃ matena pana ‘‘senāsanādīnaṃ upacāre ṭhitassa ekaleḍḍupātaṃ muñcitvā minitabba’’nti majjhimabhāṇakā vadanti. Teneva majjhimanikāyaṭṭhakathāyaṃ ‘‘vihārassapi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabba’’nti vuttaṃ. Pañcadhanusatikanti āropitena ācariyadhanunā pañcadhanusatappamāṇaṃ. Tato tato maggaṃ pidahatīti tattha tattha khuddakamaggaṃ pidahati. Dhutaṅgacoroti iminā imassapi sikkhāpadassa aṅgasampattiyā abhāvaṃ dīpeti.

‘‘Sāsaṅkānī’’ti sammatānīti corānaṃ niviṭṭhokāsādidassanena ‘‘sāsaṅkānī’’ti sammatāni. Sannihitabalavabhayānīti corehi manussānaṃ hataviluttākoṭitabhāvadassanato sannihitabalavabhayānīti attho. Sace pacchimikāyātiādinā vuttamevatthaṃ byatirekamukhena vibhāveti. Yatra hi piṇḍāyātiādinā vuttappamāṇameva visesetvā dasseti. Sāsaṅkasappaṭibhayamevāti ettha sāsaṅkaṃ vā sappaṭibhayaṃ vā hotu, vaṭṭatiyeva.

Pāḷiyaṃ ‘‘siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabba’’nti iminā antaraghare cīvaraṃ nikkhipitvā tasmiṃ vihāre vasantassa aññattha gamanakicce sati vihārato bahi chārattaṃ vippavāso anuññāto. Vasanaṭṭhānato hi aññattha chārattaṃ vippavāso vutto, na tasmiṃ vihāre vasantassa. Tena ca ‘‘puna gāmasīmaṃ okkamitvāti ettha sace gocaragāmato puratthimāya disāya senāsanaṃ, ayañca pacchimadisaṃ gato hotī’’tiādi vuttaṃ. Tatoyeva ca mātikāṭṭhakathāyampi (kaṅkhā. aṭṭha. sāsaṅkasikkhāpadavaṇṇanā) ‘‘tato ce uttari vippavaseyyā’’ti ettha ‘‘chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyā’’ti attho vutto. Bhadantabuddhadattācariyena pana pākaṭataraṃ katvā ayamevattho vutto. Vuttañhi tena –

‘‘Yaṃ gāmaṃ gocaraṃ katvā, bhikkhu āraññake vase;

Tasmiṃ gāme ṭhapetuṃ taṃ, māsamekantu vaṭṭati.

‘‘Aññattheva vasantassa, chārattaparamaṃ mataṃ;

Ayamassa adhippāyo, paṭicchanno pakāsito’’ti.

‘‘Kosambiyaṃ aññataro bhikkhu gilāno hotī’’ti āgatattā ‘‘kosambakasammuti anuññātā’’ti vuttaṃ. Kosambakassa bhikkhuno sammuti kosambakasammuti. Senāsanaṃ āgantvāti vusitavihārasseva sandhāya vuttattā tasmiṃ gāmūpacārepi aññasmiṃ vihāre aruṇaṃ uṭṭhāpetuṃ na vaṭṭati. Vasitvāti aruṇaṃ uṭṭhāpetvā. Gataṭṭhānassa atidūrattā ‘‘evaṃ asakkontenā’’ti vuttaṃ. Tatthevāti tasmiṃyeva gataṭṭhāne.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

657-659. Dasame uddissa ṭhapitabhāgeti attano gharepi uddisitvā visuṃ ṭhapitakoṭṭhāse. ‘‘Ekaṃ mayhaṃ, ekaṃ imassa dehī’’ti evaṃ ekavācāya āpajjitabbattā ‘‘āpajjeyya ekato’’ti vuttaṃ. Tumhākaṃ sappiādīni ābhatānīti tumhākaṃ atthāya ābhatāni sappiādīni. Pariṇatabhāvaṃ jānitvāpi vuttavidhinā viññāpentena tesaṃ santakameva viññāpitaṃ nāma hotīti āha – ‘‘mayhampi dethāti vadati, vaṭṭatī’’ti.

660.Pupphampi āropetuṃ na vaṭṭatīti idaṃ pariṇataṃ sandhāya vuttaṃ. Sace pana ekasmiṃ cetiye pūjitaṃ pupphaṃ gahetvā aññasmiṃ cetiye pūjeti, vaṭṭati. Ṭhitaṃ disvāti sesakaṃ gahetvā ṭhitaṃ disvā. Imassa sunakhassa mā dehi, etassa dehīti idaṃ pariṇateyeva. Tiracchānagatassa pariccajitvā dinne pana taṃ palāpetvā aññaṃ bhuñjāpetuṃ vaṭṭati. ‘‘Kattha demātiādinā ekenākārena pāḷiyaṃ anāpatti dassitā, evaṃ pana apucchitepi apariṇataṃ idanti jānantena attano ruciyā yattha icchati, tattha dāpetuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Yattha icchatha, tattha dethāti etthāpi ‘‘tumhākaṃ ruciyā’’ti vuttattā yattha icchati, tattha dāpetuṃ labhati. Pāḷiyaṃ āgatanayenevāti ‘‘yattha tumhākaṃ deyyadhammo’’tiādinā nayena. Saṅghapariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito pattavaggo tatiyo.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Nissaggiyavaṇṇanā niṭṭhitā.

Dutiyo bhāgo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app