Nội Dung Chính

4. Meṇḍakapañho

1. Iddhibalavaggo

1. Katādhikārasaphalapañho

1. Atha kho milindo rājā katāvakāso nipacca garuno pāde sirasi añjaliṃ katvā etadavoca ‘‘bhante nāgasena, ime titthiyā evaṃ bhaṇanti [vañco bhavati aphalo (sī. pī. ka.)] ‘yadi buddho pūjaṃ sādiyati, na parinibbuto buddho saṃyutto lokena antobhaviko lokasmiṃ lokasādhāraṇo, tasmā tassa kato adhikāro avañjho bhavati saphalo. Yadi parinibbuto visaṃyutto lokena nissaṭo sabbabhavehi, tassa pūjā nuppajjati, parinibbuto na kiñci sādiyati, asādiyantassa kato adhikāro vañjho bhavati aphalo’ti ubhato koṭiko eso pañho, neso visayo appattamānasānaṃ, mahantānaṃ yeveso visayo, bhindetaṃ diṭṭhijālaṃ ekaṃse ṭhapaya, taveso pañho anuppatto, anāgatānaṃ jinaputtānaṃ cakkhuṃ dehi paravādaniggahāyā’’ti.

Thero āha ‘‘parinibbuto, mahārāja, bhagavā, na ca bhagavā pūjaṃ sādiyati, bodhimūle yeva tathāgatassa sādiyanā pahīnā, kiṃ pana anupādisesāya nibbānadhātuyā parinibbutassa. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā –

‘‘‘Pūjiyantā [pūjitā (syā.)] asamasamā, sadevamānusehi te;

Na sādiyanti sakkāraṃ, buddhānaṃ esa dhammatā’’’ti.

Rājā āha ‘‘bhante nāgasena, putto vā pituno vaṇṇaṃ bhāsati, pitā vā puttassa vaṇṇaṃ bhāsati, na cetaṃ kāraṇaṃ paravādānaṃ niggahāya, pasādappakāsanaṃ nāmetaṃ, iṅgha me tvaṃ tattha kāraṇaṃ sammā brūhi sakavādassa patiṭṭhāpanāya diṭṭhijālaviniveṭhanāyā’’ti.

Thero āha ‘‘parinibbuto, mahārāja, bhagavā, na ca bhagavā pūjaṃ sādiyati, asādiyantasseva tathāgatassa devamanussā dhāturatanaṃ vatthuṃ karitvā tathāgatassa ñāṇaratanārammaṇena sammāpaṭipattiṃ sevantā tisso sampattiyo paṭilabhanti.

‘‘Yathā , mahārāja, mahatimahāaggikkhandho pajjalitvā nibbāyeyya, api nu kho so, mahārāja, mahāaggikkhandho sādiyati tiṇakaṭṭhupādāna’’nti? ‘‘Jalamānopi so, bhante, mahāaggikkhandho tiṇakaṭṭhupādānaṃ na sādiyati, kiṃ pana nibbuto upasanto acetano sādiyati? ‘‘Tasmiṃ pana, mahārāja, aggikkhandhe uparate upasante loke aggi suñño hotī’’ti. ‘‘Na hi, bhante, kaṭṭhaṃ aggissa vatthu hoti upādānaṃ, ye keci manussā aggikāmā, te attano thāmabalavīriyena paccattapurisakārena kaṭṭhaṃ manthayitvā [madditvā (ka.)] aggiṃ nibbattetvā tena agginā aggikaraṇīyāni kammāni karontī’’ti. ‘‘Tena hi, mahārāja, titthiyānaṃ vacanaṃ micchā bhavati ‘asādiyantassa kato adhikāro vañjho bhavati aphalo’ti.

‘‘Yathā, mahārāja, mahatimahāaggikkhandho pajjali, evameva bhagavā dasasahassiyā [dasasahassimhi (sī. pī. ka.)] lokadhātuyā buddhasiriyā pajjali. Yathā, mahārāja, mahatimahāaggikkhandho pajjalitvā nibbuto, evameva bhagavā dasasahassiyā lokadhātuyā buddhasiriyā pajjalitvā anupādisesāya nibbānadhātuyā parinibbuto. Yathā, mahārāja, nibbuto aggikkhandho tiṇakaṭṭhupādānaṃ na sādiyati, evameva kho lokahitassa sādiyanā pahīnā upasantā. Yathā, mahārāja, manussā nibbute aggikkhandhe anupādāne attano thāmabalavīriyena paccattapurisakārena kaṭṭhaṃ manthayitvā aggiṃ nibbattetvā tena agginā aggikaraṇīyāni kammāni karonti, evameva kho devamanussā tathāgatassa parinibbutassa asādiyantasseva dhāturatanaṃ vatthuṃ karitvā tathāgatassa ñāṇaratanārammaṇena sammāpaṭipattiṃ sevantā tisso sampattiyo paṭilabhanti, imināpi, mahārāja, kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo.

‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi yena kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo. Yathā, mahārāja, mahatimahāvāto vāyitvā uparameyya, api nu kho so, mahārāja, uparato vāto sādiyati puna nibbattāpana’’nti? ‘‘Na hi, bhante, uparatassa vātassa ābhogo vā manasikāro vā puna nibbattāpanāya’’. ‘‘Kiṃ kāraṇaṃ’’? ‘‘Acetanā sā vāyodhātū’’ti. ‘‘Api nu tassa, mahārāja, uparatassa vātassa vātoti samaññā apagacchatī’’ti? ‘‘Na hi, bhante, tālavaṇṭavidhūpanāni vātassa uppattiyā paccayā, ye keci manussā uṇhābhitattā pariḷāhaparipīḷitā, te tālavaṇṭena vā vidhūpanena vā attano thāmabalavīriyena paccattapurisakārena taṃ nibbattetvā tena vātena uṇhaṃ nibbāpenti pariḷāhaṃ vūpasamentī’’ti. ‘‘Tena hi, mahārāja, titthiyānaṃ vacanaṃ micchā bhavati ‘asādiyantassa kato adhikāro vañjho bhavati aphalo’ti.

‘‘Yathā, mahārāja, mahatimahāvāto vāyi, evameva bhagavā dasasahassiyā lokadhātuyā sītalamadhurasantasukhumamettāvātena upavāyi. Yathā, mahārāja, mahatimahāvāto vāyitvā uparato, evameva bhagavā sītalamadhurasantasukhumamettāvātena upavāyitvā anupādisesāya nibbānadhātuyā parinibbuto. Yathā, mahārāja, uparato vāto puna nibbattāpanaṃ na sādiyati, evameva lokahitassa sādiyanā pahīnā upasantā. Yathā, mahārāja, te manussā uṇhābhitattā pariḷāhaparipīḷitā, evameva devamanussā tividhaggisantāpapariḷāhaparipīḷitā. Yathā tālavaṇṭavidhūpanāni vātassa nibbattiyā paccayā honti, evameva tathāgatassa dhātu ca ñāṇaratanañca paccayo hoti tissannaṃ sampattīnaṃ paṭilābhāya. Yathā manussā uṇhābhitattā pariḷāhaparipīḷitā tālavaṇṭena vā vidhūpanena vā vātaṃ nibbattetvā uṇhaṃ nibbāpenti pariḷāhaṃ vūpasamenti, evameva devamanussā tathāgatassa parinibbutassa asādiyantasseva dhātuñca ñāṇaratanañca pūjetvā kusalaṃ nibbattetvā tena kusalena tividhaggisantāpapariḷāhaṃ nibbāpenti vūpasamenti. Imināpi, mahārāja, kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphaloti.

‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi paravādānaṃ niggahāya. Yathā, mahārāja, puriso bheriṃ ākoṭetvā saddaṃ nibbatteyya, yo so bherisaddo purisena nibbattito, so saddo antaradhāyeyya, api nu kho so, mahārāja, saddo sādiyati puna nibbattāpana’’nti? ‘‘Na hi, bhante, antarahito so saddo, natthi tassa puna uppādāya ābhogo vā manasikāro vā, sakiṃ nibbatte bherisadde antarahite so bherisaddo samucchinno hoti. Bherī pana, bhante, paccayo hoti saddassa nibbattiyā, atha puriso paccaye sati attajena vāyāmena bheriṃ akoṭetvā saddaṃ nibbattetī’’ti. ‘‘Evameva kho, mahārāja, bhagavā sīlasamādhipaññāvimuttivimuttiñāṇadassanaparibhāvitaṃ dhāturatanañca dhammañca vinayañca anusiṭṭhañca [anusatthiñca (sī. pī.)] satthāraṃ ṭhapayitvā sayaṃ anupādisesāya nibbānadhātuyā parinibbuto, na ca parinibbute bhagavati sampattilābho upacchinno hoti, bhavadukkhapaṭipīḷitā sattā dhāturatanañca dhammañca vinayañca anusiṭṭhañca paccayaṃ karitvā sampattikāmā sampattiyo paṭilabhanti, imināpi, mahārāja, kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphaloti.

‘‘Diṭṭhañcetaṃ, mahārāja, bhagavatā anāgatamaddhānaṃ. Kathitañca bhaṇitañca ācikkhitañca ‘siyā kho panānanda, tumhākaṃ evamassa atītasatthukaṃ pāvacanaṃ natthi no satthāti, na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ, yo vo, ānanda, mayā dhammo ca vinayo ca desito paññatto, so vo mamaccayena satthā’ti. Parinibbutassa tathāgatassa asādiyantassa kato adhikāro vañjho bhavati aphaloti, taṃ tesaṃ titthiyānaṃ vacanaṃ micchā abhūtaṃ vitathaṃ alikaṃ viruddhaṃ viparītaṃ dukkhadāyakaṃ dukkhavipākaṃ apāyagamanīyanti.

‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi yena kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo. Sādiyati nu kho, mahārāja, ayaṃ mahāpathavī ‘sabbabījāni mayi saṃviruhantū’’’ti? ‘‘Na hi, bhante’’ti. ‘‘Kissa pana tāni, mahārāja, bījāni asādiyantiyā mahāpathaviyā saṃviruhitvā daḷhamūlajaṭāpatiṭṭhitā khandhasārasākhāparivitthiṇṇā pupphaphaladharā hontī’’ti? ‘‘Asādiyantīpi, bhante, mahāpathavī tesaṃ bījānaṃ vatthuṃ hoti paccayaṃ deti viruhanāya, tāni bījāni taṃ vatthuṃ nissāya tena paccayena saṃviruhitvā daḷhamūlajaṭāpatiṭṭhitā khandhasārasākhāparivitthiṇṇā pupphaphaladharā hontī’’ti. ‘‘Tena hi, mahārāja, titthiyā sake vāde naṭṭhā honti hatā viruddhā, sace te bhaṇanti ‘asādiyantassa kato adhikāro vañjho bhavati aphalo’ ti.

‘‘Yathā, mahārāja, mahāpathavī, evaṃ tathāgato arahaṃ sammāsambuddho. Yathā, mahārāja, mahāpathavī na kiñci sādiyati, evaṃ tathāgato na kiñci sādiyati. Yathā, mahārāja, tāni bījāni pathaviṃ nissāya saṃviruhitvā daḷhamūlajaṭāpatiṭṭhitā khandhasārasākhāparivitthiṇṇā pupphaphaladharā honti, evaṃ devamanussā tathāgatassa parinibbutassa asādiyantasseva dhātuñca ñāṇaratanañca nissāya daḷhakusalamūlapatiṭṭhitā samādhikkhandhadhammasārasīlasākhāparivitthiṇṇā vimuttipupphasāmaññaphaladharā honti, imināpi, mahārāja , kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphaloti.

‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi yena kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo. Sādiyanti nu kho, mahārāja, ime oṭṭhā goṇā gadrabhā ajā pasū manussā antokucchismiṃ kimikulānaṃ sambhava’’nti? ‘‘Na hi, bhante’’ti. ‘‘Kissa pana te, mahārāja, kimayo tesaṃ asādiyantānaṃ antokucchismiṃ sambhavitvā bahuputtanattā vepullataṃ pāpuṇantī’’ti? ‘‘Pāpassa, bhante, kammassa balavatāya asādiyantānaṃ yeva tesaṃ sattānaṃ antokucchismiṃ kimayo sambhavitvā bahuputtanattā vepullataṃ pāpuṇantī’’ti. ‘‘Evameva kho, mahārāja, tathāgatassa parinibbutassa asādiyantasseva dhātussa ca ñāṇārammaṇassa ca balavatāya tathāgate kato adhikāro avañjho bhavati saphaloti.

‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi yena kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo. Sādiyanti nu kho, mahārāja, ime manussā ime aṭṭhanavuti rogā kāye nibbattantū’’ti? ‘‘Na hi, bhante’’ti. ‘‘Kissa pana te, mahārāja, rogā asādiyantānaṃ kāye nipatantī’’ti? ‘‘Pubbe katena, bhante, duccaritenā’’ti. ‘‘Yadi, mahārāja, pubbe kataṃ akusalaṃ idha vedanīyaṃ hoti, tena hi, mahārāja, pubbe katampi idha katampi kusalākusalaṃ kammaṃ avañjhaṃ bhavati saphalanti. Imināpi, mahārāja, kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphaloti.

‘‘Sutapubbaṃ pana tayā, mahārāja, nandako nāma yakkho theraṃ sāriputtaṃ āsādayitvā pathaviṃ paviṭṭho’’ti? ‘‘Āma, bhante, suyyati, loke pākaṭo eso’’ti. ‘‘Api nu kho, mahārāja, thero sāriputto sādiyi nandakassa yakkhassa mahāpathavigilana’’nti [pavattamānepi (syā.)]. ‘‘Ubbattiyantepi, bhante, sadevake loke patamānepi chamāyaṃ candimasūriye vikirantepi sinerupabbatarāje thero sāriputto na parassa dukkhaṃ sādiyeyya. Taṃ kissa hetu? Yena hetunā thero sāriputto kujjheyya vā dusseyya vā, so hetu therassa sāriputtassa samūhato samucchinno, hetuno samugghātitattā, bhante, thero sāriputto jīvitahārakepi kopaṃ na kareyyā’’ti. ‘‘Yadi, mahārāja , thero sāriputto nandakassa yakkhassa pathavigilanaṃ na sādiyi, kissa pana nandako yakkho pathaviṃ paviṭṭho’’ti? ‘‘Akusalassa, bhante, kammassa balavatāyā’’ti. ‘‘Yadi, mahārāja, akusalassa kammassa balavatāya nandako yakkho pathaviṃ paviṭṭho, asādiyantassāpi kato aparādho avañjho bhavati saphalo. Tena hi, mahārāja, akusalassapi kammassa balavatāya asādiyantassa kato adhikāro avañjho bhavati saphaloti. Imināpi, mahārāja, kāraṇena tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphaloti.

‘‘Kati nu kho te, mahārāja, manussā, ye etarahi mahāpathaviṃ paviṭṭhā, atthi te tattha savaṇa’’nti? ‘‘Āma, bhante, suyyatī’’ti. ‘‘Iṅgha tvaṃ, mahārāja, sāvehī’’ti? ‘‘Ciñcamāṇavikā, bhante, suppabuddho ca sakko, devadatto ca thero, nandako ca yakkho, nando ca māṇavakoti. Sutametaṃ, bhante, ime pañca janā mahāpathaviṃ paviṭṭhā’’ti. ‘‘Kismiṃ te, mahārāja, aparaddhā’’ti? ‘‘Bhagavati ca, bhante, sāvakesu cā’’ti. ‘‘Api nu kho, mahārāja , bhagavā vā sāvakā vā sādiyiṃsu imesaṃ mahāpathavipavisana’’nti? ‘‘Na hi bhante’’ti. ‘‘Tena hi, mahārāja, tathāgatassa parinibbutassa asādiyantasseva kato adhikāro avañjho bhavati saphalo’’ti. ‘‘Suviññāpito, bhante nāgasena, pañho gambhīro uttānīkato, guyhaṃ vidaṃsitaṃ , gaṇṭhi bhinno, gahanaṃ agahanaṃ kataṃ, naṭṭhā paravādā, bhaggā kudiṭṭhī, nippabhā jātā kutitthiyā, tvaṃ gaṇīvarapavaramāsajjā’’ti.

Katādhikārasaphalapañho paṭhamo.

2. Sabbaññubhāvapañho

2. ‘‘Bhante nāgasena, buddho sabbaññū’’ti? ‘‘Āma, mahārāja, bhagavā sabbaññū, na ca bhagavato satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ, āvajjanapaṭibaddhaṃ bhagavato sabbaññutañāṇaṃ, āvajjitvā yadicchakaṃ jānātī’’ti. ‘‘Tena hi, bhante nāgasena, buddho asabbaññūti. Yadi tassa pariyesanāya sabbaññutañāṇaṃ hotī’’ti. ‘‘Vāhasataṃ kho, mahārāja, vīhīnaṃ aḍḍhacūḷañca vāhā vīhisattambaṇāni dve ca tumbā ekaccharākkhaṇe pavattacittassa ettakā vīhī lakkhaṃ ṭhapīyamānā [ṭhapīyamāne (sī. pī.)] parikkhayaṃ pariyādānaṃ gaccheyyuṃ?

‘‘Tatrime sattavidhā cittā pavattanti, ye te, mahārāja, sarāgā sadosā samohā sakilesā abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tesaṃ taṃ cittaṃ garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Abhāvitattā cittassa. Yathā, mahārāja, vaṃsanāḷassa vitatassa visālassa vitthiṇṇassa saṃsibbitavisibbitassa sākhājaṭājaṭitassa ākaḍḍhiyantassa garukaṃ hoti āgamanaṃ dandhaṃ. Kiṃ kāraṇā? Saṃsibbitavisibbitattā sākhānaṃ. Evameva kho, mahārāja, ye te sarāgā sadosā samohā sakilesā abhāvitakāyā abhāvitasīlā abhāvitacittā abhāvitapaññā, tesaṃ taṃ cittaṃ garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Saṃsibbitavisibbitattā kilesehi, idaṃ paṭhamaṃ cittaṃ.

‘‘Tatridaṃ dutiyaṃ cittaṃ vibhattamāpajjati – ye te, mahārāja, sotāpannā pihitāpāyā diṭṭhippattā viññātasatthusāsanā, tesaṃ taṃ cittaṃ tīsu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati. Uparibhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Tīsu ṭhānesu cittassa parisuddhattā upari kilesānaṃ appahīnattā. Yathā, mahārāja, vaṃsanāḷassa tipabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva tipabbaṃ tāva lahukaṃ eti, tato upari thaddhaṃ. Kiṃ kāraṇā? Heṭṭhā parisuddhattā upari sākhājaṭājaṭitattā. Evameva kho, mahārāja, ye te sotāpannā pihitāpāyā diṭṭhippattā viññātasatthusāsanā, tesaṃ taṃ cittaṃ tīsu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Tīsu ṭhānesu cittassa parisuddhattā upari kilesānaṃ appahīnattā, idaṃ dutiyaṃ cittaṃ.

‘‘Tatridaṃ tatiyaṃ cittaṃ vibhattamāpajjati – ye te, mahārāja, sakadāgāmino, yesaṃ rāgadosamohā tanubhūtā, tesaṃ taṃ cittaṃ pañcasu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Pañcasu ṭhānesu cittassa parisuddhattā upari kilesānaṃ appahīnattā. Yathā, mahārāja, vaṃsanāḷassa pañcapabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva pañcapabbaṃ tāva lahukaṃ eti, tato upari thaddhaṃ. Kiṃ kāraṇā? Heṭṭhā parisuddhattā upari sākhājaṭājaṭitattā. Evameva kho, mahārāja, ye te sakadāgāmino, yesaṃ rāgadosamohā tanubhūtā, tesaṃ taṃ cittaṃ pañcasu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Pañcasu ṭhānesu cittassa parisuddhattā upari kilesānaṃ appahīnattā, idaṃ tatiyaṃ cittaṃ.

‘‘Tatridaṃ catutthaṃ cittaṃ vibhattamāpajjati – ye te, mahārāja, anāgāmino, yesaṃ pañcorambhāgiyāni saññojanāni pahīnāni, tesaṃ taṃ cittaṃ dasasu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Dasasu ṭhānesu cittassa parisuddhattā upari kilesānaṃ appahīnattā. Yathā, mahārāja, vaṃsanāḷassa dasapabbagaṇṭhiparisuddhassa upari sākhājaṭājaṭitassa ākaḍḍhiyantassa yāva dasapabbaṃ tāva lahukaṃ eti, tato upari thaddhaṃ. Kiṃ kāraṇā? Heṭṭhā parisuddhattā upari sākhājaṭājaṭitattā. Evameva kho, mahārāja, ye te anāgāmino, yesaṃ pañcorambhāgiyāni saññojanāni pahīnāni, tesaṃ taṃ cittaṃ dasasu ṭhānesu lahukaṃ uppajjati lahukaṃ pavattati, uparibhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Dasasu ṭhānesu cittassa parisuddhattā upari kilesānaṃ appahīnattā, idaṃ catutthaṃ cittaṃ.

‘‘Tatridaṃ pañcamaṃ cittaṃ vibhattamāpajjati – ye te, mahārāja, arahanto khīṇāsavā dhotamalā vantakilesā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā pattapaṭisambhidā sāvakabhūmīsu parisuddhā, tesaṃ taṃ cittaṃ sāvakavisaye lahukaṃ uppajjati lahukaṃ pavattati, paccekabuddhabhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Parisuddhattā sāvakavisaye, aparisuddhattā paccekabuddhavisaye. Yathā, mahārāja, vaṃsanāḷassa sabbapabbagaṇṭhiparisuddhassa ākaḍḍhiyantassa lahukaṃ hoti āgamanaṃ adandhaṃ. Kiṃ kāraṇā? Sabbapabbagaṇṭhiparisuddhattā agahanattā vaṃsassa. Evameva kho, mahārāja, ye te arahanto khīṇāsavā dhotamalā vantakilesā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā pattapaṭisambhidā sāvakabhūmīsu parisuddhā, tesaṃ taṃ cittaṃ sāvakavisaye lahukaṃ uppajjati lahukaṃ pavattati, paccekabuddhabhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Parisuddhattā sāvakavisaye, aparisuddhattā paccekabuddhavisaye, idaṃ pañcamaṃ cittaṃ.

‘‘Tatridaṃ chaṭṭhaṃ cittaṃ vibhattamāpajjati – ye te, mahārāja, paccekabuddhā sayambhuno anācariyakā ekacārino khaggavisāṇakappā sakavisaye parisuddhavimalacittā, tesaṃ taṃ cittaṃ sakavisaye lahukaṃ uppajjati lahukaṃ pavattati, sabbaññubuddhabhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Parisuddhattā sakavisaye mahantattā sabbaññubuddhavisayassa. Yathā, mahārāja, puriso sakavisayaṃ parittaṃ nadiṃ rattimpi divāpi yadicchaka acchambhito otareyya, atha parato mahāsamuddaṃ gambhīraṃ vitthataṃ agādhamapāraṃ disvā bhāyeyya, dandhāyeyya na visaheyya otarituṃ. Kiṃ kāraṇā? Tiṇṇattā [ciṇṇattā (sī. syā. pī.)] sakavisayassa, mahantattā ca mahāsamuddassa. Evameva kho, mahārāja, ye te paccekabuddhā sayambhuno anācariyakā ekacārino khaggavisāṇakappā sakavisaye parisuddhavimalacittā, tesaṃ taṃ cittaṃ sakavisaye lahukaṃ uppajjati lahukaṃ pavattati, sabbaññubuddhabhūmīsu garukaṃ uppajjati dandhaṃ pavattati. Kiṃ kāraṇā? Parisuddhattā sakavisaye mahantattā sabbaññubuddhavisayassa, idaṃ chaṭṭhaṃ cittaṃ.

‘‘Tatridaṃ sattamaṃ cittaṃ vibhattamāpajjati – ye te, mahārāja, sammāsambuddhā sabbaññuno dasabaladharā catuvesārajjavisāradā aṭṭhārasahi buddhadhammehi samannāgatā anantajinā anāvaraṇañāṇā, tesaṃ taṃ cittaṃ sabbattha lahukaṃ uppajjati lahukaṃ pavattati. Kiṃ kāraṇā? Sabbattha parisuddhattā. Api nu kho, mahārāja, nārācassa sudhotassa vimalassa niggaṇṭhissa sukhumadhārassa ajimhassa avaṅkassa akuṭilassa daḷhacāpasamārūḷhassa khomasukhume vā kappāsasukhume vā kambalasukhume vā balavanipātitassa dandhāyitattaṃ vā lagganaṃ vā hotī’’ti? ‘‘Na hi, bhante, ‘‘kiṃ kāraṇā’’? ‘‘Sukhumattā vatthānaṃ sudhotattā nārācassa nipātassa ca balavattā’’ti , evameva kho, mahārāja, ye te sammāsambuddhā sabbaññuno dasabaladharā catuvesārajjavisāradā aṭṭhārasahi buddhadhammehi samannāgatā anantajinā anāvaraṇañāṇā, tesaṃ taṃ cittaṃ sabbattha lahukaṃ uppajjati lahukaṃ pavattati. Kiṃ kāraṇā? Sabbattha parisuddhattā, idaṃ sattamaṃ cittaṃ.

‘‘Tatra, mahārāja, yadidaṃ sabbaññubuddhānaṃ cittaṃ, taṃ channampi cittānaṃ gaṇanaṃ atikkamitvā asaṅkhyeyyena guṇena parisuddhañca lahukañca. Yasmā ca bhagavato cittaṃ parisuddhañca lahukañca, tasmā, mahārāja, bhagavā yamakapāṭihīraṃ dasseti. Yamakapāṭihīre, mahārāja, ñātabbaṃ buddhānaṃ bhagavantānaṃ cittaṃ evaṃ lahuparivattanti, na tattha sakkā uttariṃ kāraṇaṃ vattuṃ, tepi, mahārāja, pāṭihīrā sabbaññubuddhānaṃ cittaṃ upādāya gaṇanampi saṅkhampi kalampi kalabhāgampi na upenti, āvajjanapaṭibaddhaṃ, mahārāja, bhagavato sabbaññutañāṇaṃ, āvajjetvā yadicchakaṃ jānāti.

‘‘Yathā, mahārāja, puriso hatthe ṭhapitaṃ yaṃ kiñci dutiye hatthe ṭhapeyya vivaṭena mukhena vācaṃ nicchāreyya, mukhagataṃ bhojanaṃ gileyya, ummīletvā vā nimīleyya, nimīletvā vā ummīleyya, samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, cirataraṃ etaṃ, mahārāja, lahutaraṃ bhagavato sabbaññutañāṇaṃ, lahutaraṃ āvajjanaṃ, āvajjetvā yadicchakaṃ jānāti , āvajjanavikalamattakena na tāvatā buddhā bhagavanto asabbaññuno nāma hontī’’ti.

‘‘Āvajjanampi , bhante nāgasena, pariyesanāya kātabbaṃ, iṅgha maṃ tattha kāraṇena saññāpehī’’ti. ‘‘Yathā, mahārāja, purisassa aḍḍhassa mahaddhanassa mahābhogassa pahūtajātarūparajatassa pahūtavittūpakaraṇassa pahūtadhanadhaññassa sālivīhiyavataṇḍulatilamuggamāsapubbaṇṇāparaṇṇasappitelanavanītakhīradadhimadhuguḷaphāṇitā ca khaḷopikumbhipīṭharakoṭṭhabhājanagatā bhaveyyuṃ, tassa ca purisassa pāhunako āgaccheyya bhattāraho bhattābhikaṅkhī, tassa ca gehe yaṃ randhaṃ bhojanaṃ, taṃ pariniṭṭhitaṃ bhaveyya, kumbhito taṇḍule nīharitvā bhojanaṃ randheyya, api ca kho so, mahārāja, tāvatakena bhojanavekallamattakena adhano nāma kapaṇo nāma bhaveyyā’’ti? ‘‘Na hi, bhante, cakkavattirañño gharepi, bhante, akāle bhojanavekallaṃ hoti, kiṃ pana gahapatikassā’’ti? ‘‘Evameva kho, mahārāja, tathāgatassa āvajjanavikalamattakaṃ sabbaññutañāṇaṃ āvajjetvā yadicchakaṃ jānāti.

‘‘Yathā vā pana, mahārāja, rukkho assa phalito oṇatavinato piṇḍibhārabharito, na kiñci tattha patitaṃ phalaṃ bhaveyya, api nu kho so, mahārāja, rukkho tāvatakena patitaphalavekallamattakena aphalo nāma bhaveyyā’’ti? ‘‘Na hi, bhante, patanapaṭibaddhāni tāni rukkhaphalāni, patite yadicchakaṃ labhatī’’ti. ‘‘Evameva kho, mahārāja, tathāgatassa āvajjanapaṭibaddhaṃ sabbaññutañāṇaṃ āvajjetvā yadicchakaṃ jānātī’’ti.

‘‘Bhante nāgasena, āvajjetvā āvajjetvā buddho yadicchakaṃ jānātī’’ti? ‘‘Āma, mahārāja, bhagavā āvajjetvā āvajjetvā yadicchakaṃ jānātī’’ti.

‘‘Yathā, mahārāja, cakkavattī rājā yadā cakkaratanaṃ sarati ‘upetu me cakkaratana’nti, sarite cakkaratanaṃ upeti, evameva kho, mahārāja, tathāgato āvajjetvā āvajjetvā yadicchakaṃ jānātī’’ti. ‘‘Daḷhaṃ, bhante nāgasena, kāraṇaṃ, buddho sabbaññū, sampaṭicchāma buddho sabbaññū’’ti.

Buddhasabbaññubhāvapañho dutiyo.

3. Devadattapabbajjapañho

3. ‘‘Bhante nāgasena, devadatto kena pabbājito’’ti? ‘‘Cha yime, mahārāja, khattiyakumārā bhaddiyo ca anuruddho ca ānando ca bhagu ca kimilo [kimbilo (sī. pī.) ma. ni. 2.166 passitabbaṃ] ca devadatto ca upālikappako sattamo abhisambuddhe satthari sakyakulānandajanane bhagavantaṃ anupabbajantā nikkhamiṃsu, te bhagavā pabbājesī’’ti. ‘‘Nanu, bhante, devadattena pabbajitvā saṅgho bhinno’’ti? ‘‘Āma, mahārāja, devadattena pabbajitvā saṅgho bhinno, na gihī saṅghaṃ bhindati, na bhikkhunī, na sikkhamānā, na sāmaṇero, na sāmaṇerī saṅghaṃ bhindati, bhikkhu pakatatto samānasaṃvāsako samānasīmāyaṃ ṭhito saṅghaṃ bhindatīti. Saṅghabhedako, bhante, puggalo kiṃ kammaṃ phusatī’’ti? ‘‘Kappaṭṭhitikaṃ, mahārāja, kammaṃ phusatī’’ti.

‘‘Kiṃ pana, bhante nāgasena, buddho jānāti ‘devadatto pabbajitvā saṅghaṃ bhindissati, saṅghaṃ bhinditvā kappaṃ niraye paccissatī’’’ti? ‘‘Āma, mahārāja, tathāgato jānāti ‘devadatto pabbajitvā saṅghaṃ bhindissati, saṅghaṃ bhinditvā kappaṃ niraye paccissatī’’’ti. ‘‘Yadi, bhante nāgasena, buddho jānāti ‘devadatto pabbajitvā saṅghaṃ bhindissati, saṅghaṃ bhinditvā kappaṃ niraye paccissatī’ti, tena hi, bhante nāgasena, buddho kāruṇiko anukampako hitesī sabbasattānaṃ ahitaṃ apanetvā hitamupadahatīti yaṃ vacanaṃ, taṃ micchā. Yadi taṃ ajānitvā pabbājesi, tena hi buddho asabbaññūti, ayampi ubhato koṭiko pañho tavānuppatto, vijaṭehi etaṃ mahājaṭaṃ, bhinda parāpavādaṃ, anāgate addhāne tayā sadisā buddhimanto bhikkhū dullabhā bhavissanti, ettha tava balaṃ pakāsehī’’ti.

‘‘Kāruṇiko, mahārāja, bhagavā sabbaññū ca, kāruññena, mahārāja, bhagavā sabbaññutañāṇena devadattassa gatiṃ olokento addasa devadattaṃ āpāyikaṃ kammaṃ [aparāpariyakammaṃ (sī. syā. pī.)] āyūhitvā anekāni kappakoṭisatasahassāni nirayena nirayaṃ vinipātena vinipātaṃ gacchantaṃ, taṃ bhagavā sabbaññutañāṇena jānitvā imassa apariyantakataṃ kammaṃ mama sāsane pabbajitassa pariyantakataṃ bhavissati, purimaṃ upādāya pariyantakataṃ dukkhaṃ bhavissati, apabbajitopi ayaṃ moghapuriso kappaṭṭhiyameva kammaṃ āyūhissatīti kāruññena devadattaṃ pabbājesī’’ti.

‘‘Tena hi, bhante nāgasena, buddho vadhitvā telena makkheti, papāte pātetvā hatthaṃ deti, māretvā jīvitaṃ pariyesati, yaṃ so paṭhamaṃ dukkhaṃ datvā pacchā sukhaṃ upadahatī’’ti? ‘‘Vadhetipi, mahārāja, tathāgato sattānaṃ hitavasena, pātetipi sattānaṃ hitavasena, māretipi sattānaṃ hitavasena, vadhitvāpi, mahārāja, tathāgato sattānaṃ hitameva upadahati, pātetvāpi sattānaṃ hitameva upadahati, māretvāpi sattānaṃ hitameva upadahati. Yathā, mahārāja, mātāpitaro nāma vadhitvāpi pātayitvāpi puttānaṃ hitameva upadahanti, evameva kho, mahārāja, tathāgato vadhetipi sattānaṃ hitavasena, pātetipi sattānaṃ hitavasena, māretipi sattānaṃ hitavasena, vadhitvāpi, mahārāja, tathāgato sattānaṃ hitameva upadahati, pātetvāpi sattānaṃ hitameva upadahati, māretvāpi sattānaṃ hitameva upadahati, yena yena yogena sattānaṃ guṇavuḍḍhi hoti, tena tena yogena sabbasattānaṃ hitameva upadahati. Sace, mahārāja, devadatto na pabbājeyya, gihibhūto samāno nirayasaṃvattanikaṃ bahuṃ pāpakammaṃ katvā anekāni kappakoṭisatasahassāni nirayena nirayaṃ vinipātena vinipātaṃ gacchanto bahuṃ dukkhaṃ vedayissati, taṃ bhagavā jānamāno kāruññena devadattaṃ pabbājesi, ‘mama sāsane pabbajitassa dukkhaṃ pariyantakataṃ bhavissatī’ti kāruññena garukaṃ dukkhaṃ lahukaṃ akāsi.

‘‘Yathā vā, mahārāja, dhanayasasiriñātibalena balavā puriso attano ñātiṃ vā mittaṃ vā raññā garukaṃ daṇḍaṃ dhārentaṃ attano bahuvissatthabhāvena samatthatāya garukaṃ daṇḍaṃ lahukaṃ akāsi, evameva kho, mahārāja, bhagavā bahūni kappakoṭisatasahassāni dukkhaṃ vedayamānaṃ devadattaṃ pabbājetvā sīlasamādhipaññāvimuttibalasamatthabhāvena garukaṃ dukkhaṃ lahukaṃ akāsi.

‘‘Yathā vā pana, mahārāja, kusalo bhisakko sallakatto garukaṃ rogaṃ balavosadhabalena lahukaṃ karoti, evameva kho, mahārāja, bahūni kappakoṭisatasahassāni dukkhaṃ vedayamānaṃ devadattaṃ bhagavā rogaññutāya pabbājetvā kāruññabalo patthaddhadhammosadhabalena garukaṃ dukkhaṃ lahukaṃ akāsi. Api nu kho so, mahārāja, bhagavā bahuvedanīyaṃ devadattaṃ appavedanīyaṃ karonto kiñci apuññaṃ āpajjeyyā’’ti? ‘‘Na kiñci, bhante, apuññaṃ āpajjeyya antamaso gaddūhanamattampī’’ti. ‘‘Imampi kho, mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena bhagavā devadattaṃ pabbājesi.

‘‘Aparampi , mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena bhagavā devadattaṃ pabbājesi. Yathā, mahārāja, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ, ‘ayaṃ kho, deva, coro āgucārī, imassa yaṃ icchasi, taṃ daṇḍaṃ paṇehī’ti. Tamenaṃ rājā evaṃ vadeyya ‘tena hi , bhaṇe, imaṃ coraṃ bahinagaraṃ nīharitvā āghātane sīsaṃ chindathā’’ti, ‘evaṃ devā’ti kho te rañño paṭissutvā taṃ bahinagaraṃ nīharitvā āghātanaṃ nayeyyuṃ. Tamenaṃ passeyya kocideva puriso rañño santikā laddhavaro laddhayasadhanabhogo ādeyyavacano balavicchitakārī, so tassa kāruññaṃ katvā te purise evaṃ vadeyya ‘alaṃ, bho, kiṃ tumhākaṃ imassa sīsacchedanena, tena hi bho imassa hatthaṃ vā pādaṃ vā chinditvā jīvitaṃ rakkhatha, ahametassa kāraṇā rañño santike paṭivacanaṃ karissāmī’ti. Te tassa balavato vacanena tassa corassa hatthaṃ vā pādaṃ vā chinditvā jīvitaṃ rakkheyyuṃ. Api nu kho so, mahārāja, puriso evaṃ kārī tassa corassa kiccakārī assā’’ti? ‘‘Jīvitadāyako so, bhante, puriso tassa corassa, jīvite dinne kiṃ tassa akataṃ nāma atthī’’ti? ‘‘Yā pana hatthapādacchedane vedanā, so tāya vedanāya kiñci apuññaṃ āpajjeyyā’’ti? ‘‘Attano katena so, bhante, coro dukkhavedanaṃ vedayati, jīvitadāyako pana puriso na kiñci apuññaṃ āpajjeyyā’’ti. ‘‘Evameva kho, mahārāja, bhagavā kāruññena devadattaṃ pabbājesi ‘mama sāsane pabbajitassa dukkhaṃ pariyantakataṃ bhavissatī’ti. Pariyantakatañca, mahārāja, devadattassa dukkhaṃ, devadatto, mahārāja, maraṇakāle –

‘‘‘Imehi aṭṭhīhi tamaggapuggalaṃ, devātidevaṃ naradammasārathiṃ;

Samantacakkhuṃ satapuññalakkhaṇaṃ, pāṇehi buddhaṃ saraṇaṃ upemī’ti.

‘‘Pāṇupetaṃ saraṇamagamāsi. Devadatto, mahārāja, cha koṭṭhāse kate kappe atikkante paṭhamakoṭṭhāse saṅghaṃ bhindi, pañca koṭṭhāse niraye paccitvā tato muccitvā aṭṭhissaro nāma paccekabuddho bhavissati. Api nu kho so, mahārāja, bhagavā evaṃ kārī devadattassa kiccakārī assā’’ti? ‘‘Sabbadado, bhante nāgasena, tathāgato devadattassa, yaṃ tathāgato devadattaṃ paccekabodhiṃ pāpessati, kiṃ tathāgatena devadattassa akataṃ nāma atthī’’ti? ‘‘Yaṃ pana, mahārāja, devadatto saṅghaṃ bhinditvā niraye dukkhavedanaṃ vedayati, api nu kho bhagavā tatonidānaṃ kiñci apuññaṃ āpajjeyyā’’ti? ‘‘Na hi, bhante, attanā katena, bhante, devadatto kappaṃ niraye paccati, dukkhapariyantakārako satthā na kiñci apuññaṃ āpajjatī’’ti. ‘‘Imampi kho, tvaṃ mahārāja, kāraṇaṃ atthato sampaṭiccha, yena kāraṇena bhagavā devadattaṃ pabbājesi.

‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena bhagavā devadattaṃ pabbājesi . Yathā, mahārāja, kusalo bhisakko sallakatto vātapittasemhasannipātautupariṇāmavisamaparihāraopakkamikopakkantaṃ pūtikuṇapaduggandhābhisañchannaṃ antosallaṃ susiragataṃ pubbaruhirasampuṇṇaṃ vaṇaṃ vūpasamento vaṇamukhaṃ kakkhaḷatikhiṇakhārakaṭukena bhesajjena anulimpati paripaccanāya, paripaccitvā mudubhāvamupagataṃ satthena vikantayitvā ḍahati salākāya, daḍḍhe khāralavaṇaṃ deti, bhesajjena anulimpati vaṇaruhanāya byādhitassa sotthibhāvamanuppattiyā, api nu kho so, mahārāja, bhisakko sallakatto ahitacitto bhesajjena anulimpati, satthena vikanteti, ḍahati salākāya, khāralavaṇaṃ detī’’ti? ‘‘Na hi, bhante, hitacitto sotthikāmo tāni kiriyāni karotī’’ti. ‘‘Yā panassa bhesajjakiriyākaraṇena uppannā dukkhavedanā, tatonidānaṃ so bhisakko sallakatto kiñci apuññaṃ āpajjeyyā’’ti? ‘‘Hitacitto, bhante, sotthikāmo bhisakko sallakatto tāni kiriyāni karoti, kiṃ so tatonidānaṃ apuññaṃ āpajjeyya, saggagāmī so, bhante, bhisakko sallakatto’’ti. ‘‘Evameva kho, mahārāja, kāruññena bhagavā devadattaṃ pabbājesi dukkhaparimuttiyā.

‘‘Aparampi, mahārāja, uttariṃ kāraṇaṃ suṇohi, yena kāraṇena bhagavā devadattaṃ pabbājesi. Yathā, mahārāja, puriso kaṇṭakena viddho assa, athaññataro puriso tassa hitakāmo sotthikāmo tiṇhena kaṇṭakenavā satthamukhena vā samantato chinditvā paggharantena lohitena taṃ kaṇṭakaṃ nīhareyya, api nu kho so, mahārāja, puriso ahitakāmo taṃ kaṇṭakaṃ nīharatī’’ti? ‘‘Na hi, bhante, hitakāmo so, bhante, puriso sotthikāmo taṃ kaṇṭakaṃ nīharati. Sace so, bhante, taṃ kaṇṭakaṃ na nīhareyya, maraṇaṃ vā so tena pāpuṇeyya maraṇamattaṃ vā dukkha’’nti. ‘‘Evameva kho, mahārāja, tathāgato kāruññena devadattaṃ pabbājesi dukkhaparimuttiyā. Sace mahārāja, bhagavā devadattaṃ na pabbājeyya, kappakoṭisatasahassampi devadatto bhavaparamparāya niraye pacceyyā’’ti.

‘‘Anusotagāmiṃ, bhante nāgasena, devadattaṃ tathāgato paṭisotaṃ pāpesi, vipanthapaṭipannaṃ devadattaṃ panthe paṭipādesi, papāte patitassa devadattassa patiṭṭhaṃ adāsi, visamagataṃ devadattaṃ tathāgato samaṃ āropesi, ime ca, bhante nāgasena, hetū imāni ca kāraṇāni na sakkā aññena sandassetuṃ aññatra tavādisena buddhimatā’’ti.

Devadattapabbajjapañho tatiyo.

4. Pathavicalanapañho

4. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā – ‘aṭṭhime, bhikkhave [aṭṭhime ānanda (a. ni. 8.70)], hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā’ti. Asesavacanaṃ idaṃ, nissesavacanaṃ idaṃ, nippariyāyavacanaṃ idaṃ, natthañño navamo hetu mahato bhūmicālassa pātubhāvāya. Yadi, bhante nāgasena, añño navamo hetu bhaveyya mahato bhūmicālassa pātubhāvāya, tampi hetuṃ bhagavā katheyya. Yasmā ca kho, bhante nāgasena, natthañño navamo hetu mahato bhūmicālassa pātubhāvāya, tasmā anācikkhito bhagavatā, ayañca navamo hetu dissati mahato bhūmicālassa pātubhāvāya, yaṃ vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpathavī kampitāti. Yadi, bhante nāgasena, aṭṭheva hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāya, tena hi vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpathavī kampitāti yaṃ vacanaṃ, taṃ micchā. Yadi vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpathavī kampitā, tena hi aṭṭheva hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho sukhumo dunniveṭhiyo andhakaraṇo ceva gambhīro ca, so tavānuppatto, neso aññena ittarapaññena sakkā visajjetuṃ aññatra tavādisena buddhimatā’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā – ‘aṭṭhime, bhikkhave, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā’ti. Yaṃ vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpathavī kampitā, tañca pana akālikaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, tasmā agaṇitaṃ aṭṭhahi hetūhi.

‘‘Yathā, mahārāja, loke tayo yeva meghā gaṇīyanti vassiko hemantiko pāvusakoti. Yadi te muñcitvā añño megho pavassati, na so megho gaṇīyati sammatehi meghehi, akālameghotveva saṅkhaṃ gacchati. Evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.

‘‘Yathā vā pana, mahārāja, himavantā pabbatā pañca nadisatāni sandanti, tesaṃ, mahārāja, pañcannaṃ nadisatānaṃ daseva nadiyo nadigaṇanāya gaṇīyanti. Seyyathīdaṃ, gaṅgā yamunā aciravatī sarabhū mahī sindhu sarassatī vetravatī vītaṃsā candabhāgāti, avasesā nadiyo nadigaṇanāya agaṇitā. Kiṃ kāraṇā? Na tā nadiyo dhuvasalilā. Evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.

‘‘Yathā vā pana, mahārāja, rañño satampi dvisatampi tisatampi amaccā honti, tesaṃ cha yeva janā amaccagaṇanāya gaṇīyanti. Seyyathīdaṃ, senāpati purohito akkhadasso bhaṇḍāgāriko chattaggāhako khaggaggāhako. Ete yeva amaccagaṇanāya gaṇīyanti. Kiṃ kāraṇā? Yuttattā rājaguṇehi, avasesā agaṇitā, sabbe amaccātveva saṅkhaṃ gacchanti . Evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.

‘‘Suyyati nu kho, mahārāja, etarahi jinasāsane katādhikārānaṃ diṭṭhadhammasukhavedanīyakammaṃ, kitti ca yesaṃ abbhuggatā devamanussesū’’ti? ‘‘Āma, bhante, suyyati etarahi jinasāsane katādhikārānaṃ diṭṭhadhammasukhavedanīyakammaṃ, kitti ca yesaṃ abbhuggatā devamanussesu satta janāti’’. ‘‘Ke ca te, mahārājā’’ti? ‘‘Sumano ca, bhante, mālākāro, ekasāṭako ca brāhmaṇo, puṇṇo ca bhatako, mallikā ca devī, gopālamātā ca devī, suppiyā ca upāsikā, puṇṇā ca dāsīti ime satta diṭṭhadhammasukhavedanīyā sattā, kitti ca imesaṃ abbhuggatā devamanussesū’’ti.

‘‘Aparepi suyyanti nu kho atīte mānusakeneva sarīradehena tidasabhavanaṃ gatā’’ti? ‘‘Āma, bhante, suyyantī’’ti. ‘‘Ke ca te, mahārājā’’ti? ‘‘Guttilo ca gandhabbo, sādhīno ca rājā, nimi ca rājā, mandhātā ca rājāti ime caturo janā suyyanti, teneva mānusakena sarīradehena tidasabhavanaṃ gatā’’ti. ‘‘Sucirampi kataṃ suyyati sukatadukkaṭanti? Sutapubbaṃ pana tayā, mahārāja, atīte vā addhāne vattamāne vā addhāne itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpathavī kampitā’’ti? ‘‘Na hi bhante’’ti. ‘‘Atthi me, mahārāja, āgamo adhigamo pariyatti savanaṃ sikkhābalaṃ sussūsā paripucchā ācariyupāsanaṃ, mayāpi na sutapubbaṃ ‘itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpathavī kampitā’ti ṭhapetvā vessantarassa rājavasabhassa dānavaraṃ . Bhagavato ca, mahārāja, kassapassa, bhagavato ca sakyamuninoti dvinnaṃ buddhānaṃ antare gaṇanapathaṃ vītivattā vassakoṭiyo atikkantā, tatthapi me savanaṃ natthi ‘itthannāmassa dāne dīyamāne sakiṃ vā dvikkhattuṃ vā tikkhattuṃ vā mahāpathavī kampitā’ti. Na, mahārāja, tāvatakena vīriyena tāvatakena parakkamena mahāpathavī kampati, guṇabhārabharitā, mahārāja, sabbasoceyyakiriyaguṇabhārabharitā dhāretuṃ na visahantī mahāpathavī calati kampati pavedhati.

‘‘Yathā, mahārāja, sakaṭassa atibhārabharitassa nābhiyo ca nemiyo ca phalanti akkho bhijjati, evameva kho, mahārāja, sabbasoceyyakiriyaguṇabhārabharitā mahāpathavī dhāretuṃ na visahantī calati kampati pavedhati.

‘‘Yathā vā pana, mahārāja, gaganaṃ anilajalavegasañchāditaṃ ussannajalabhārabharitaṃ ativātena phuṭitattā nadati ravati gaḷagaḷāyati, evameva kho, mahārāja, mahāpathavī rañño vessantarassa dānabalavipulaussannabhārabharitā dhāretuṃ na visahantī calati kampati pavedhati. Na hi, mahārāja, rañño vessantarassa cittaṃ rāgavasena pavattati, na dosavasena pavattati, na mohavasena pavattati, na mānavasena pavattati, na diṭṭhivasena pavattati, na kilesavasena pavattati, na vitakkavasena pavattati, na arativasena pavattati, atha kho dānavasena bahulaṃ pavattati ‘kinti anāgatā yācakā mama santike āgaccheyyuṃ, āgatā ca yācakā yathākāmaṃ labhitvā attamanā bhaveyyu’nti satataṃ samitaṃ dānaṃ pati mānasaṃ ṭhapitaṃ hoti. Rañño, mahārāja, vessantarassa satataṃ samitaṃ dasasu ṭhānesu mānasaṃ ṭhapitaṃ hoti dame same khantiyaṃ saṃvare yame niyame akkodhe avihiṃsāyaṃ sacce soceyye. Rañño, mahārāja, vessantarassa kāmesanā pahīnā, bhavesanā paṭippassaddhā, brahmacariyesanāya yeva ussukkaṃ āpanno, rañño, mahārāja, vessantarassa attarakkhā [pararakkhāya (sī. pī.)] pahīnā, sabbasattarakkhāya ussukkaṃ āpanno ‘kinti ime sattā samaggā assu arogā sadhanā dīghāyukā’ti bahulaṃ yeva mānasaṃ pavattati. Dadamāno ca, mahārāja, vessantaro rājā taṃ dānaṃ na bhavasampattihetu deti, na dhanahetu deti, na paṭidānahetu deti, na upalāpanahetu deti, na āyuhetu deti, na vaṇṇahetu deti, na sukhahetu deti, na balahetu deti, na yasahetu deti, na puttahetu deti, na dhītuhetu deti, atha kho sabbaññutañāṇahetu sabbaññutañāṇaratanassa kāraṇā evarūpe atulavipulānuttare dānavare adāsi, sabbaññutaṃ patto ca imaṃ gāthaṃ abhāsi –

‘‘‘Jāliṃ kaṇhājinaṃ dhītaṃ, maddideviṃ patibbataṃ;

Cajamāno na cintesiṃ, bodhiyā yeva kāraṇā’ti.

‘‘Vessantaro, mahārāja, rājā akkodhena kodhaṃ jināti, asādhuṃ sādhunā jināti, kadariyaṃ dānena jināti, alikavādinaṃ saccena jināti, sabbaṃ akusalaṃ kusalena jināti. Tassa evaṃ dadamānassa dhammānugatassa dhammasīsakassa [dhammāsīsakassa (ka.)] dānanissandabalava [dānanissandabala (sī. pī.)] vīriyavipulavipphārena heṭṭhā mahāvātā sañcalanti saṇikaṃ saṇikaṃ sakiṃ sakiṃ ākulākulā vāyanti onamanti unnamanti vinamanti, chinnapattapādapā [sīnnappattapādapā (sī.)] papatanti, gumbaṃ gumbaṃ valāhakā gagane sandhāvanti, rajosañcitā vātā dāruṇā honti, gaganaṃ uppīḷitā vātā vāyanti, sahasā dhamadhamāyanti, mahābhīmo saddo niccharati, tesu vātesu kupitesu udakaṃ saṇikaṃ saṇikaṃ calati, udake calite khubbhanti macchakacchapā, yamakayamakā ūmiyo jāyanti, jalacarā sattā tasanti, jalavīci yuganaddho vattati, vīcinādo pavattati, ghorā bubbuḷā [pubbuḷā (ka.)] uṭṭhahanti, pheṇamālā bhavanti, uttarati mahāsamuddo, disāvidisaṃ dhāvati udakaṃ, uddhaṃsotapaṭisotamukhā sandanti saliladhārā, tasanti asurā garuḷā nāgā yakkhā, ubbijjanti ‘kiṃ nu kho, kathaṃ nu kho, sāgaro viparivattatī’ti, gamanapathamesanti bhītacittā, khubhite luḷite jaladhāre pakampati mahāpathavī sanagā sasāgarā , parivattati sinerugiri kūṭaselasikharo vinamamāno hoti, vimanā honti ahinakulabiḷārakoṭṭhukasūkaramigapakkhino, rudanti yakkhā appesakkhā, hasanti yakkhā mahesakkhā kampamānāya mahāpathaviyā.

‘‘Yathā, mahārāja, mahati mahāpariyoge uddhanagate udakasampuṇṇe ākiṇṇataṇḍule heṭṭhato aggi jalamāno paṭhamaṃ tāva pariyogaṃ santāpeti, pariyogo santatto udakaṃ santāpeti, udakaṃ santattaṃ taṇḍulaṃ santāpeti, taṇḍulaṃ santattaṃ ummujjati nimujjati, bubbuḷakajātaṃ hoti, pheṇamālā uttarati; evameva kho, mahārāja, vessantaro rājā yaṃ loke duccajaṃ, taṃ caji, tassa taṃ duccajaṃ cajantassa dānassa sabhāvanissandena heṭṭhā mahāvātā dhāretuṃ na visahantā parikuppiṃsu [parikampiṃsu (ka.)], mahāvātesu parikupitesu [parikhubbhitesu (syā.)] udakaṃ kampi, udake kampite mahāpathavī kampi, iti tadā mahāvātā ca udakañca mahāpathavī cāti ime tayo ekamanā viya ahesuṃ mahādānanissandena vipulabalavīriyena natthediso, mahārāja, aññassa dānānubhāvo, yathā vessantarassa rañño mahādānānubhāvo. Yathā, mahārāja, mahiyā bahuvidhā maṇayo vijjanti. Seyyathīdaṃ, indanīlo mahānīlo jotiraso veḷuriyo ummāpuppho sirīsapuppho manoharo sūriyakanto candakanto vajiro khajjopanako phussarāgo lohitaṅgo masāragalloti, ete sabbe atikkamma cakkavattimaṇi aggamakkhāyati, cakkavattimaṇi, mahārāja, samantā yojanaṃ obhāseti. Evameva kho, mahārāja, yaṃ kiñci mahiyā dānaṃ vijjati api asadisadānaṃ paramaṃ, taṃ sabbaṃ atikkamma vessantarassa rañño mahādānaṃ aggamakkhāyati, vessantarassa, mahārāja, rañño mahādāne dīyamāne sattakkhattuṃ mahāpathavī kampitā’’ti.

‘‘Acchariyaṃ, bhante nāgasena, buddhānaṃ, abbhutaṃ, bhante nāgasena, buddhānaṃ, yaṃ tathāgato bodhisatto samāno asamo lokena evaṃkhanti evaṃcitto evaṃadhimutti evaṃadhippāyo, bodhisattānaṃ, bhante nāgasena, parakkamo dakkhāpito, pāramī ca jinānaṃ bhiyyo obhāsitā, cariyaṃ caratopi tāva tathāgatassa sadevake loke seṭṭhabhāvo anudassito. Sādhu, bhante nāgasena, thomitaṃ jinasāsanaṃ, jotitā jinapāramī, chinno titthiyānaṃ vādagaṇṭhi, bhinno parāpavādakumbho [gumbo tayā viddhaṃsito (syā.)], pañho gambhīro uttānīkato, gahanaṃ agahanaṃ kataṃ, sammā laddhaṃ jinaputtānaṃ nibbāhanaṃ [nibbāyanaṃ (ka.)], evametaṃ gaṇivarapavara tathā sampaṭicchāmā’’ti.

Pathavicalanapañho catuttho.

5. Sivirājacakkhudānapañho

5. ‘‘Bhante nāgasena, tumhe evaṃ bhaṇatha ‘sivirājena yācakassa cakkhūni dinnāni, andhassa sato puna dibbacakkhūni uppannānī’ti, etampi vacanaṃ sakasaṭaṃ saniggahaṃ sadosaṃ ‘hetusamugghāte ahetusmiṃ avatthusmiṃ natthi dibbacakkhussa uppādo’ti sutte vuttaṃ, yadi, bhante nāgasena, sivirājena yācakassa cakkhūni dinnāni, tena hi ‘puna dibbacakkhūni uppannānī’ti yaṃ vacanaṃ, taṃ micchā; yadi dibbacakkhūni uppannāni, tena hi ‘sivirājena yācakassa cakkhūni dinnānī’ti yaṃ vacanaṃ, tampi micchā. Ayampi ubhato koṭiko pañho gaṇṭhitopi gaṇṭhitaro veṭhatopi veṭhataro gahanatopi gahanataro, so tavānuppatto, tattha chandamabhijanehi nibbāhanāya paravādānaṃ niggahāyā’’ti.

‘‘Dinnāni , mahārāja, sivirājena yācakassa cakkhūni, tattha mā vimatiṃ uppādehi, puna dibbāni ca cakkhūni uppannāni, tatthāpi mā vimatiṃ janehī’’ti. ‘‘Api nu kho, bhante nāgasena, hetusamugghāte ahetusmiṃ avatthusmiṃ dibbacakkhu uppajjatī’’ti? ‘‘Na hi, mahārājā’’ti. ‘‘Kiṃ pana, bhante, ettha kāraṇaṃ, yena kāraṇena hetusamugghāte ahetusmiṃ avatthusmiṃ dibbacakkhu uppajjati, iṅgha tāva kāraṇena maṃ saññāpehī’’ti?

‘‘Kiṃ pana, mahārāja, atthi loke saccaṃ nāma, yena saccavādino saccakiriyaṃ karontī’’ti? ‘‘Āma, bhante, atthi loke saccaṃ nāma, saccena, bhante nāgasena, saccavādino saccakiriyaṃ katvā devaṃ vassāpenti, aggiṃ nibbāpenti, visaṃ paṭihananti, aññampi vividhaṃ kattabbaṃ karontī’’ti. ‘‘Tena hi, mahārāja, yujjati sameti sivirājassa saccabalena dibbacakkhūni uppannānīti, saccabalena, mahārāja, avatthusmiṃ dibbacakkhu uppajjati, saccaṃ yeva tattha vatthu bhavati dibbacakkhussa uppādāya.

‘‘Yathā, mahārāja, ye keci sattā saccamanugāyanti ‘mahāmegho pavassatū’ti, tesaṃ saha saccamanugītena mahāmegho pavassati, api nu kho, mahārāja, atthi ākāse vassahetu sannicito ‘yena hetunā mahāmegho pavassatī’’’ti? ‘‘Na hi, bhante, saccaṃ yeva tattha hetu bhavati mahato meghassa pavassanāyā’’ti. ‘‘Evameva kho, mahārāja, natthi tassa pakatihetu, saccaṃ yevettha vatthu bhavati dibbacakkhussa uppādāyāti.

‘‘Yathā vā pana, mahārāja, ye keci sattā saccamanugāyanti ‘jalitapajjalitamahāaggikkhandho paṭinivattatū’ti, tesaṃ saha saccamanugītena jalitapajjalitamahāaggikkhandho khaṇena paṭinivattati. Api nu kho, mahārāja, atthi tasmiṃ jalitapajjalite mahāaggikkhandhe hetu sannicito ‘yena hetunā jalitapajjalitamahāaggikkhandho khaṇena paṭinivattatī’’ti? ‘‘Na hi, bhante, saccaṃ yeva tattha vatthu hoti tassa jalitapajjalitassa mahāaggikkhandhassa khaṇena paṭinivattanāyā’’ti. ‘‘Evameva kho, mahārāja, natthi tassa pakatihetu, saccaṃ yevettha vatthu bhavati dibbacakkhussa uppādāyāti.

‘‘Yathā vā pana, mahārāja, ye keci sattā saccamanugāyanti ‘visaṃ halāhalaṃ agadaṃ bhavatū’ti. Tesaṃ saha saccamanugītena visaṃ halāhalaṃ khaṇena agadaṃ bhavati, api nu kho, mahārāja, atthi tasmiṃ halāhalavise hetu sannicito ‘yena hetunā visaṃ halāhalaṃ khaṇena agadaṃ bhavatī’’’ti? ‘‘Na hi, bhante, saccaṃ yeva tattha hetu bhavati visassa halāhalassa khaṇena paṭighātāyā’’ti. ‘‘Evameva kho, mahārāja, vinā pakatihetuṃ saccaṃ yevettha vatthu bhavati dibbacakkhussa uppādāyāti.

‘‘Catunnampi, mahārāja, ariyasaccānaṃ paṭivedhāya natthaññaṃ vatthu, saccaṃ vatthuṃ katvā cattāri ariyasaccāni paṭivijjhantīti. Atthi, mahārāja, cīnavisaye cīnarājā, so mahāsamudde kīḷitukāmo [baliṃ kātukāmo (sī. pī.)] catumāse catumāse saccakiriyaṃ katvā saha rathena antomahāsamudde yojanaṃ pavisati, tassa rathasīsassa purato purato mahāvārikkhandho paṭikkamati, nikkhantassa puna ottharati, api nu kho, mahārāja, so mahāsamuddo sadevamanussenapi lokena pakatikāyabalena sakkā paṭikkamāpetu’’nti? ‘‘Atiparittakepi, bhante, taḷāke udakaṃ na sakkā sadevamanussenapi lokena pakatikāyabalena paṭikkamāpetuṃ, kiṃ pana mahāsamudde udaka’’nti? ‘‘Imināpi, mahārāja, kāraṇena saccabalaṃ ñātabbaṃ ‘natthi taṃ ṭhānaṃ, yaṃ saccena na pattabba’nti.

‘‘Nagare, mahārāja, pāṭaliputte asoko dhammarājā sanegamajānapadaamaccabhaṭabalamahāmattehi parivuto gaṅgaṃ nadiṃ [gaṅgānadiṃ (sī.)] navasalilasampuṇṇaṃ samatitthikaṃ sambharitaṃ pañcayojanasatāyāmaṃ yojanaputhulaṃ sandamānaṃ disvā amacce evamāha ‘atthi koci, bhaṇe, samattho, yo imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpetu’nti. Amaccā āhaṃsu ‘dukkaraṃ devā’ti.

‘‘Tasmiṃ yeva gaṅgākūle ṭhitā bandhumatī nāma gaṇikā assosi raññā kira evaṃ vuttaṃ ‘sakkā nu kho imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpetu’nti, sā evamāha ‘ahañhi nagare pāṭaliputte gaṇikā rūpūpajīvinī antimajīvikā, mama tāva rājā saccakiriyaṃ passatū’ti. Atha sā saccakiriyaṃ akāsi, saha tassā saccakiriyāya khaṇena sā mahāgaṅgā gaḷagaḷāyantī paṭisotaṃ sandittha mahato janakāyassa passato.

‘‘Atha rājā gaṅgāya āvaṭṭaūmivegajanitaṃ halāhalasaddaṃ sutvā vimhito acchariyabbhutajāto amacce evamāha ‘kissāyaṃ, bhaṇe, mahāgaṅgā paṭisotaṃ sandatī’ti? ‘Bandhumatī, mahārāja, gaṇikā tava vacanaṃ sutvā saccakiriyaṃ akāsi, tassā saccakiriyāya mahāgaṅgā uddhaṃmukhā sandatī’ti.

‘‘Atha saṃviggahadayo rājā turitaturito sayaṃ gantvā taṃ gaṇikaṃ pucchi ‘saccaṃ kira, je , tayā saccakiriyāya ayaṃ gaṅgā paṭisotaṃ sandāpitā’ti? ‘Āma devā’ti. Rājā āha ‘kiṃ te tattha balaṃ atthi, ko vā te vacanaṃ ādiyati anummatto, kena tvaṃ balena imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpesī’ti? Sā āha ‘saccabalenāhaṃ, mahārāja, imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpesi’nti. Rājā āha ‘kiṃ te saccabalaṃ atthi coriyā dhuttiyā asatiyā chinnikāya pāpiyā bhinnasīlāya [pāpikāya bhinnasīmāya (sī.)] hiriatikkantikāya andhajanapalobhikāyā’ti. ‘Saccaṃ, mahārāja, tādisikā ahaṃ, tādisikāyapi me, mahārāja, saccakiriyā atthi, yāyāhaṃ icchamānā sadevakampi lokaṃ parivatteyya’nti. Rājā āha ‘katamā pana sā hoti saccakiriyā, iṅgha maṃ sāvehī’ti. ‘Yo me, mahārāja, dhanaṃ deti khattiyo vā brāhmaṇo vā vesso vā suddo vā añño vā koci, tesaṃ samakaṃ yeva upaṭṭhahāmi, ‘‘khattiyo’’ti viseso natthi, ‘‘suddo’’ti atimaññanā [atimaññamāno (ka.)] natthi, anunayappaṭighavippamuttā dhanassāmikaṃ paricarāmi, esā me deva saccakiriyā, yāyāhaṃ imaṃ mahāgaṅgaṃ paṭisotaṃ sandāpesi’nti.

‘‘Itipi, mahārāja, sacce ṭhitā na kiñci atthaṃ na vindanti. Dinnāni ca, mahārāja, sivirājena yācakassa cakkhūni , dibbacakkhūni ca uppannāni, tañca saccakiriyāya. Yaṃ pana sutte vuttaṃ ‘maṃsacakkhusmiṃ naṭṭhe ahetusmiṃ avatthusmiṃ natthi dibbacakkhussa uppādo’ti. Taṃ bhāvanāmayaṃ cakkhuṃ sandhāya vuttaṃ, evametaṃ, mahārāja, dhārehī’’ti. ‘‘Sādhu, bhante nāgasena, sunibbeṭhito pañho, suniddiṭṭho niggaho, sumadditā paravādā, evametaṃ tathā sampaṭicchāmī’’ti.

Sivirājacakkhudānapañho pañcamo.

6. Gabbhāvakkantipañho

6. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti [gabbhassāvakkanti (ma. ni. 1.408)] hoti, idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, imesaṃ kho, bhikkhave, tiṇṇaṃ sannipātā gabbhassa avakkanti hotī’ti, asesavacanametaṃ, nissesavacanametaṃ, nippariyāyavacanametaṃ, arahassavacanametaṃ, sadevamanussānaṃ majjhe nisīditvā bhaṇitaṃ, ayañca dvinnaṃ sannipātā gabbhassa avakkanti dissati, dukūlena tāpasena pārikāya tāpasiyā utunikāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena sāmakumāro nibbatto. Mātaṅgenāpi isinā brāhmaṇakaññāya utunikāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena maṇḍabyo nāma māṇavako nibbattoti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hotī’ti. Tena hi sāmo ca kumāro maṇḍabyo ca māṇavako ubhopi te nābhiparāmasanena nibbattāti yaṃ vacanaṃ, taṃ micchā. Yadi, bhante, tathāgatena bhaṇitaṃ ‘sāmo ca kumāro maṇḍabyo ca māṇavako nābhiparāmasanena nibbattā’’ti, tena hi ‘tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hotī’ti yaṃ vacanaṃ, tampi micchā. Ayampi ubhato koṭiko pañho sugambhīro sunipuṇo visayo buddhimantānaṃ, so tavānuppatto, chinda vimatipathaṃ, dhārehi ñāṇavarappajjota’’nti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hoti, idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotī’ti. Bhaṇitañca ‘sāmo ca kumāro maṇḍabyo ca māṇavako nābhiparāmasanena nibbattā’’ti. ‘‘Tena hi, bhante nāgasena, yena kāraṇena pañho suvinicchito hoti, tena kāraṇena maṃ saññāpehī’’ti.

‘‘Sutapubbaṃ pana tayā, mahārāja, saṃkicco ca kumāro isisiṅgo ca tāpaso thero ca kumārakassapo ‘iminā nāma te nibbattā’’ti? ‘‘Āma, bhante, suyyati, abbhuggatā tesaṃ jāti, dve migadhenuyo tāva utunikāle dvinnaṃ tāpasānaṃ passāvaṭṭhānaṃ āgantvā sasambhavaṃ passāvaṃ piviṃsu, tena passāvasambhavena saṃkicco ca kumāro isisiṅgo ca tāpaso nibbattā. Therassa udāyissa bhikkhunupassayaṃ upagatassa rattacittena bhikkhuniyā aṅgajātaṃ upanijjhāyantassa sambhavaṃ kāsāve mucci. Atha kho āyasmā udāyi taṃ bhikkhuniṃ etadavoca ‘gaccha bhagini, udakaṃ āhara antaravāsakaṃ dhovissāmī’ti. ‘Āharayya ahameva dhovissāmī’ti. Tato sā bhikkhunī utunisamaye taṃ sambhavaṃ ekadesaṃ mukhena aggahesi, ekadesaṃ aṅgajāte pakkhipi, tena thero kumārakassapo nibbattoti etaṃ jano āhā’’ti.

‘‘Api nu kho tvaṃ, mahārāja, saddahasi taṃ vacana’’nti? ‘‘Āma bhante, balavaṃ tattha mayaṃ kāraṇaṃ upalabhāma, yena mayaṃ kāraṇena saddahāma ‘iminā kāraṇena nibbattā’’ti. ‘‘Kiṃ panettha, mahārāja, kāraṇa’’nti? ‘‘Suparikammakate , bhante, kalale bījaṃ nipatitvā khippaṃ saṃviruhatī’’ti . ‘‘Āma mahārājā’’ti. ‘‘Evameva kho, bhante, sā bhikkhunī utunī samānā saṇṭhite kalale ruhire pacchinnavege ṭhitāya dhātuyā taṃ sambhavaṃ gahetvā tasmiṃ kalale pakkhipi, tena tassā gabbho saṇṭhāsi, evaṃ tattha kāraṇaṃ paccema tesaṃ nibbattiyā’’ti. ‘‘Evametaṃ, mahārāja, tathā sampaṭicchāmi, yonippavesena gabbho sambhavatīti. Sampaṭicchasi pana, tvaṃ mahārāja, therassa kumārakassapassa gabbhāvakkamana’’nti? ‘‘Āma bhante’’ti. ‘‘Sādhu, mahārāja, paccāgatosi mama visayaṃ, ekavidhenapi gabbhāvakkantiṃ kathayanto mamānubalaṃ bhavissasi, atha yā pana tā dve migadhenuyo passāvaṃ pivitvā gabbhaṃ paṭilabhiṃsu, tāsaṃ tvaṃ saddahasi gabbhassāvakkamana’’nti? ‘‘Āma, bhante, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ, sabbaṃ taṃ kalalaṃ osarati, ṭhānagataṃ vuḍḍhimāpajjati. Yathā, bhante nāgasena, yā kāci saritā nāma, sabbā tā mahāsamuddaṃ osaranti, ṭhānagatā vuḍḍhimāpajjanti. Evameva kho, bhante nāgasena, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ, sabbaṃ taṃ kalalaṃ osarati, ṭhānagataṃ vuḍḍhimāpajjati, tenāhaṃ kāraṇena saddahāmi mukhagatenapi gabbhassa avakkanti hotī’’ti. ‘‘Sādhu, mahārāja, gāḷhataraṃ upagatosi mama visayaṃ, mukhapānenapi dvayasannipāto bhavati. Saṃkiccassa ca, mahārāja, kumārassa isisiṅgassa ca tāpasassa therassa ca kumārakassapassa gabbhāvakkamanaṃ sampaṭicchasī’’ti? ‘‘Āma, bhante, sannipāto osaratī’’ti.

‘‘Sāmopi, mahārāja, kumāro maṇḍabyopi māṇavako tīsu sannipātesu antogadhā, ekarasā yeva purimena, tattha kāraṇaṃ vakkhāmi. Dukūlo ca, mahārāja, tāpaso pārikā ca tāpasī ubhopi te araññavāsā ahesuṃ pavivekādhimuttā uttamatthagavesakā, tapatejena yāva brahmalokaṃ santāpesuṃ . Tesaṃ tadā sakko devānamindo sāyaṃ pātaṃ upaṭṭhānaṃ āgacchati. So tesaṃ garukatamettatāya upadhārento addasa anāgatamaddhāne dvinnampi tesaṃ cakkhūnaṃ antaradhānaṃ, disvā te evamāha ‘ekaṃ me, bhonto, vacanaṃ karotha, sādhu ekaṃ puttaṃ janeyyātha, so tumhākaṃ upaṭṭhāko bhavissati ālambano cā’ti. ‘Alaṃ, kosiya, mā evaṃ bhaṇī’ti. Te tassa taṃ vacanaṃ na sampaṭicchiṃsu. Anukampako atthakāmo sakko devānamindo dutiyampi…pe… tatiyampi te evamāha ‘ekaṃ me, bhonto, vacanaṃ karotha, sādhu ekaṃ puttaṃ janeyyātha, so tumhākaṃ upaṭṭhāko bhavissati ālambano cā’ti. Tatiyampi te āhaṃsu ‘alaṃ, kosiya, mā tvaṃ kho amhe anatthe niyojehi, kadāyaṃ kāyo na bhijjissati, bhijjatu ayaṃ kāyo bhedanadhammo, bhijjantiyāpi dharaṇiyā patantepi selasikhare phalantepi ākāse patantepi candimasūriye neva mayaṃ lokadhammehi missayissāma, mā tvaṃ amhākaṃ sammukhabhāvaṃ upagaccha, upagatassa te eso vissāso, anatthacaro tvaṃ maññe’ti.

Tato sakko devānamindo tesaṃ manaṃ alabhamāno garukato pañjaliko puna yāci ‘yadi me vacanaṃ na ussahatha kātuṃ, yadā tāpasī utunī hoti pupphavatī, tadā tvaṃ, bhante, dakkhiṇena hatthaṅguṭṭhena nābhiṃ parāmaseyyāsi, tena sā gabbhaṃ lacchati, sannipāto yevesa gabbhāvakkantiyā’ti. ‘Sakkomahaṃ, kosiya, taṃ vacanaṃ kātuṃ, na tāvatakena amhākaṃ tapo bhijjati, hotū’ti sampaṭicchiṃsu. Tāya ca pana velāya devabhavane atthi devaputto ussannakusalamūlo khīṇāyuko āyukkhayappatto yadicchakaṃ samattho okkamituṃ api cakkavattikulepi. Atha sakko devānamindo taṃ devaputtaṃ upasaṅkamitvā evamāha ‘ehi kho, mārisa, supabhāto te divaso, atthasiddhi upagatā, yamahaṃ te upaṭṭhānamāgamiṃ, ramaṇīye te okāse vāso bhavissati, patirūpe kule paṭisandhi bhavissati, sundarehi mātāpitūhi vaḍḍhetabbo, ehi me vacanaṃ karohī’ti yāci. Dutiyampi…pe… tatiyampi yāci sirasi pañjalikato.

Tato so devaputto evamāha ‘katamaṃ taṃ, mārisa, kulaṃ, yaṃ tvaṃ abhikkhaṇaṃ kittayasi punappuna’nti. ‘Dukūlo ca tāpaso pārikā ca tāpasī’ti. So tassa vacanaṃ sutvā tuṭṭho sampaṭicchi ‘sādhu, mārisa, yo tava chando, so hotu, ākaṅkhamāno ahaṃ, mārisa, patthite kule uppajjeyyaṃ, kimhi kule uppajjāmi aṇḍaje vā jalābuje vā saṃsedaje vā opapātike vā’ti? ‘Jalābujāya, mārisa, yoniyā uppajjāhī’ti. Atha sakko devānamindo uppattidivasaṃ vigaṇetvā dukūlassa tāpasassa ārocesi ‘asukasmiṃ nāma divase tāpasī utunī bhavissati pupphavatī, tadā tvaṃ, bhante, dakkhiṇena hatthaṅguṭṭhena nābhiṃ parāmaseyyāsī’ti. Tasmiṃ, mahārāja, divase tāpasī ca utunī pupphavatī ahosi, devaputto ca tatthūpago paccupaṭṭhito ahosi, tāpaso ca dakkhiṇena hatthaṅguṭṭhena tāpasiyā nābhiṃ parāmasi, iti te tayo sannipātā ahesuṃ, nābhiparāmasanena tāpasiyā rāgo udapādi, so panassā rāgo nābhiparāmasanaṃ paṭicca mā tvaṃ sannipātaṃ ajjhācārameva maññi, ūhasanampi [hasanampi (ka.)] sannipāto, ullapanampi sannipāto, upanijjhāyanampi sannipāto, pubbabhāgabhāvato rāgassa uppādāya āmasanena sannipāto jāyati, sannipātā okkamanaṃ hotīti.

‘‘Anajjhācārepi, mahārāja, parāmasanena gabbhāvakkanti hoti. Yathā, mahārāja, aggi jalamāno aparāmasanopi upagatassa sītaṃ byapahanti, evameva kho, mahārāja, anajjhācārepi parāmasanena gabbhāvakkanti hoti.

‘‘Catunnaṃ, mahārāja, vasena sattānaṃ gabbhāvakkanti hoti kammavasena yonivasena kulavasena āyācanavasena, api ca sabbepete sattā kammasambhavā kammasamuṭṭhānā .

‘‘Kathaṃ, mahārāja, kammavasena sattānaṃ gabbhāvakkanti hoti? Ussannakusalamūlā, mahārāja, sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapātikāya vā yoniyā. Yathā, mahārāja, puriso aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño pahūtañātipakkho dāsiṃ vā dāsaṃ vā khettaṃ vā vatthuṃ vā gāmaṃ vā nigamaṃ vā janapadaṃ vā yaṃ kiñci manasā abhipatthitaṃ, yadicchakaṃ dviguṇatiguṇampi dhanaṃ datvā kiṇāti, evameva kho, mahārāja, ussannakusalamūlā sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajaya vā yoniyā opapātikāya vā yoniyā. Evaṃ kammavasena sattānaṃ gabbhāvakkanti hoti.

‘‘Kathaṃ yonivasena sattānaṃ gabbhāvakkanti hoti? Kukkuṭānaṃ, mahārāja, vātena gabbhāvakkanti hoti. Balākānaṃ meghasaddena gabbhāvakkanti hoti. Sabbepi devā agabbhaseyyakā sattā yeva, tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Yathā, mahārāja, manussā nānāvaṇṇena mahiyā caranti, keci purato paṭicchādenti, keci pacchato paṭicchādenti, keci naggā honti, keci bhaṇḍū honti setapaṭadharā, keci moḷibaddhā honti, keci bhaṇḍū kāsāvavasanā honti, keci kāsāvavasanā moḷibaddhā honti, keci jaṭino vākacīradharā [vākacīrā (ka.)] honti, keci cammavasanā honti, keci rasmiyo nivāsenti, sabbepete manussā nānāvaṇṇena mahiyā caranti, evameva kho, mahārāja, sattā yeva te sabbe, tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Evaṃ yonivasena sattānaṃ gabbhāvakkanti hoti.

‘‘Kathaṃ kulavasena sattānaṃ gabbhāvakkanti hoti? Kulaṃ nāma, mahārāja, cattāri kulāni aṇḍajaṃ jalābujaṃ saṃsedajaṃ opapātikaṃ. Yadi tattha gandhabbo yato kutoci āgantvā aṇḍaje kule uppajjati, so tattha aṇḍajo hoti…pe… jalābuje kule…pe… saṃsedaje kule…pe… opapātike kule uppajjati, so tattha opapātiko hoti. Tesu tesu kulesu tādisā yeva sattā sambhavanti. Yathā, mahārāja, himavati nerupabbataṃ ye keci migapakkhino upenti, sabbe te sakavaṇṇaṃ vijahitvā suvaṇṇavaṇṇā honti, evameva kho, mahārāja, yo koci gandhabbo yato kutoci āgantvā aṇḍajaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā aṇḍajo hoti…pe… jalābujaṃ…pe… saṃsedajaṃ…pe… opapātikaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā opapātiko hoti, evaṃ kulavasena sattānaṃ gabbhāvakkanti hoti.

‘‘Kathaṃ āyācanavasena sattānaṃ gabbhāvakkanti hoti? Idha, mahārāja, kulaṃ hoti aputtakaṃ bahusāpateyyaṃ saddhaṃ pasannaṃ sīlavantaṃ kalyāṇadhammaṃ tapanissitaṃ, devaputto ca ussannakusalamūlo cavanadhammo hoti. Atha sakko devānamindo tassa kulassa anukampāya taṃ devaputtaṃ āyācati ‘paṇidhehi, mārisa, asukassa kulassa mahesiyā kucchi’nti. So tassa āyācanahetu taṃ kulaṃ paṇidheti. Yathā, mahārāja, manussā puññakāmā samaṇaṃ manobhāvanīyaṃ āyācitvā gehaṃ upanenti, ayaṃ upagantvā sabbassa kulassa sukhāvaho bhavissatīti. Evameva kho, mahārāja, sakko devānamindo taṃ devaputtaṃ āyācitvā taṃ kulaṃ upaneti. Evaṃ āyācanavasena sattānaṃ gabbhāvakkanti hoti.

‘‘Sāmo, mahārāja, kumāro sakkena devānamindena āyācito pārikāya tāpasiyā kucchiṃ okkanto. Sāmo, mahārāja, kumāro katapuñño, mātāpitaro sīlavanto kalyāṇadhammā, āyācako sakko, tiṇṇaṃ cetopaṇidhiyā sāmo kumāro nibbatto. Idha, mahārāja, nayakusalo puriso sukaṭṭhe anūpakhette bījaṃ ropeyya, api nu tassa bījassa antarāyaṃ vivajjentassa vuḍḍhiyā koci antarāyo bhaveyyā’’ti ? ‘‘Na hi, bhante, nirupaghātaṃ bījaṃ khippaṃ saṃviruheyyā’’ti. ‘‘Evameva kho, mahārāja, sāmo kumāro mutto uppannantarāyehi tiṇṇaṃ cetopaṇidhiyā nibbatto.

‘‘Api nu kho, mahārāja, sutapubbaṃ tayā isīnaṃ manopadosena iddho phīto mahājanapado sajano samucchinno’’ti? ‘‘Āma, bhante, suyyati. Mahiyā daṇḍakāraññaṃ [daṇḍakīraññaṃ (ma. ni. 2.65)] majjhāraññaṃ kāliṅgāraññaṃ mātaṅgāraññaṃ, sabbaṃ taṃ araññaṃ araññabhūtaṃ, sabbepete janapadā isīnaṃ manopadosena khayaṃ gatā’’ti. ‘‘Yadi , mahārāja, tesaṃ manopadosena susamiddhā janapadā ucchijjanti, api nu kho tesaṃ manopasādena kiñci nibbatteyyā’’ti? ‘‘Āma bhante’’ti. ‘‘Tena hi, mahārāja, sāmo kumāro tiṇṇaṃ balavantānaṃ cetopasādena nibbatto isinimmito devanimmito puññanimmitoti. Evametaṃ, mahārāja, dhārehi.

‘‘Tayome, mahārāja, devaputtā sakkena devānamindena āyācitā kulaṃ uppannā. Katame tayo? Sāmo kumāro mahāpanādo kusarājā, tayopete bodhisattā’’ti. ‘‘Suniddiṭṭhā, bhante nāgasena, gabbhāvakkanti, sukathitaṃ kāraṇaṃ, andhakāro āloko kato, jaṭā vijaṭitā, nicchuddhā paravādā, evametaṃ tathā sampaṭicchāmī’’ti.

Gabbhāvakkantipañho chaṭṭho.

7. Saddhammantaradhānapañho

7. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘pañceva dāni, ānanda, vassasatāni [vassasahassāni (sī.) passa a. ni. 8.51] saddhammo ṭhassatī’ti. Puna ca parinibbānasamaye subhaddena paribbājakena pañhaṃ puṭṭhena bhagavatā bhaṇitaṃ ‘ime ca, subhadda [dī. ni. 2.214 passitabbaṃ], bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’ti, asesavacanametaṃ, nissesavacanametaṃ, nippariyāyavacanametaṃ. Yadi, bhante nāgasena, tathāgatena bhaṇitaṃ ‘pañceva dāni, ānanda, vassasatāni saddhammo ṭhassatī’ti, tena hi ‘asuñño loko arahantehi assā’ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘asuñño loko arahantehi assā’ti, tena hi ‘pañceva dāni, ānanda, vassasatāni saddhammo ṭhassatī’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho gahanatopi gahanataro balavatopi balavataro gaṇṭhitopi gaṇṭhitaro, so tavānuppatto, tattha te ñāṇabalavipphāraṃ dassehi makaro viya sāgarabbhantaragato’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘pañceva dāni, ānanda, vassasatāni saddhammo ṭhassatī’ti. Parinibbānasamaye ca subhaddassa paribbājakassa bhaṇitaṃ ‘ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’ti. Tañca pana, mahārāja, bhagavato vacanaṃ nānatthañceva hoti nānābyañjanañca, ayaṃ sāsanaparicchedo, ayaṃ paṭipatti paridīpanāti dūraṃ vivajjitā te ubho aññamaññaṃ. Yathā, mahārāja, nabhaṃ pathavito dūraṃ vivajjitaṃ , nirayaṃ saggato dūraṃ vivajjitaṃ, kusalaṃ akusalato dūraṃ vivajjitaṃ, sukhaṃ dukkhato dūraṃ vivajjitaṃ. Evameva kho, mahārāja, te ubho aññamaññaṃ dūraṃ vivajjitā.

‘‘Api ca, mahārāja, mā te pucchā moghā assa [assu (sī. syā.)], rasato te saṃsanditvā kathayissāmi ‘pañceva dāni, ānanda, vassasatāni saddhammo ṭhassatī’ti yaṃ bhagavā āha, taṃ khayaṃ paridīpayanto sesakaṃ paricchindi, vassasahassaṃ, ānanda, saddhammo tiṭṭheyya, sace bhikkhuniyo na pabbājeyyuṃ. Pañceva dāni, ānanda, vassasatāni saddhammo ṭhassatīti. Api nu kho, mahārāja, bhagavā evaṃ vadanto saddhammassa antaradhānaṃ vā vadeti abhisamayaṃ vā paṭikkosatī’’ti? ‘‘Na hi bhante’’ti. ‘‘Naṭṭhaṃ, mahārāja, parikittayanto sesakaṃ paridīpayanto paricchindi. Yathā, mahārāja, puriso naṭṭhāyiko sabbasesakaṃ gahetvā janassa paridīpeyya ‘ettakaṃ me bhaṇḍaṃ naṭṭhaṃ, idaṃ sesaka’nti . Evameva kho, mahārāja, bhagavā naṭṭhaṃ paridīpayanto sesakaṃ devamanussānaṃ kathesi ‘pañceva dāni, ānanda, vassasatāni saddhammo ṭhassatī’ti. Yaṃ pana, mahārāja, bhagavatā bhaṇitaṃ ‘pañceva dāni, ānanda, vassasatāni saddhammo ṭhassatī’ti, sāsanaparicchedo eso.

‘‘Yaṃ pana parinibbānasamaye subhaddassa paribbājakassa samaṇe parikittayanto āha ‘ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’ti, paṭipattiparidīpanā esā, tvaṃ pana taṃ paricchedañca paridīpanañca ekarasaṃ karosi. Yadi pana te chando, ekarasaṃ katvā kathayissāmi, sādhukaṃ suṇohi manasikarohi avikkhittamānaso [avicalamānaso (sī.) avimānaso (pī. ka.)].

‘‘Idha, mahārāja, taḷāko bhaveyya navasalilasampuṇṇo sammukhamuttariyamāno paricchinno parivaṭumakato, apariyādiṇṇe yeva tasmiṃ taḷāke udakūpari mahāmegho aparāparaṃ anuppabandho abhivasseyya, api nu kho, mahārāja, tasmiṃ taḷāke udakaṃ parikkhayaṃ pariyādānaṃ gaccheyyā’’ti? ‘‘Na hi bhante’’ti. ‘‘Kena kāraṇena mahārājā’’ti? ‘‘Meghassa, bhante, anuppabandhatāyā’’ti. ‘‘Evameva kho, mahārāja, jinasāsanavarasaddhammataḷāko ācārasīlaguṇavattapaṭipattivimalanavasalilasampuṇṇo uttariyamāno bhavaggamabhibhavitvā ṭhito. Yadi tattha buddhaputtā ācārasīlaguṇavattapaṭipattimeghavassaṃ aparāparaṃ anuppabandhāpeyyuṃ abhivassāpeyyuṃ. Evamidaṃ jinasāsanavarasaddhammataḷāko ciraṃ dīghamaddhānaṃ tiṭṭheyya, arahantehi loko asuñño bhaveyya, imamatthaṃ bhagavatā sandhāya bhāsitaṃ ‘ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’ti.

‘‘Idha pana, mahārāja, mahati mahāaggikkhandhe jalamāne aparāparaṃ sukkhatiṇakaṭṭhagomayāni upasaṃhareyyuṃ, api nu kho so, mahārāja, aggikkhandho nibbāyeyyā’’ti ? ‘‘Na hi, bhante, bhiyyo bhiyyo so aggikkhandho jaleyya, bhiyyo bhiyyo pabhāseyyā’’ti. ‘‘Evameva kho, mahārāja, dasasahassiyā [dasasahassimhi (bahūsu)] lokadhātuyā jinasāsanavarampi ācārasīlaguṇavattapaṭipattiyā jalati pabhāsati. Yadi pana, mahārāja, taduttariṃ buddhaputtā pañcahi padhāniyaṅgehi samannāgatā satatamappamattā padaheyyuṃ, tīsu sikkhāsu chandajātā sikkheyyuṃ, cārittañca sīlaṃ samattaṃ paripūreyyuṃ, evamidaṃ jinasāsanavaraṃ bhiyyo bhiyyo ciraṃ dīghamaddhānaṃ tiṭṭheyya, asuñño loko arahantehi assāti imamatthaṃ bhagavatā sandhāya bhāsitaṃ ‘ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’ti.

‘‘Idha pana, mahārāja, siniddhasamasumajjitasappabhāsavimalādāsaṃ [sappabhaṃ suvimalādāsaṃ (sī.)] saṇhasukhumagerukacuṇṇena aparāparaṃ majjeyyuṃ, api nu kho, mahārāja, tasmiṃ ādāse malakaddamarajojallaṃ jāyeyyā’’ti? ‘‘Na hi, bhante, aññadatthu vimalataraṃ yeva bhaveyyā’’ti. ‘‘Evameva kho, mahārāja, jinasāsanavaraṃ pakatinimmalaṃ byapagatakilesamalarajojallaṃ, yadi taṃ buddhaputtā ācārasīlaguṇavattapaṭipattisallekhadhutaguṇena jinasāsanavaraṃ sallakkheyyuṃ [sallikkheyyuṃ (sī. pī.)], evamidaṃ jinasāsanavaraṃ ciraṃ dīghamaddhānaṃ tiṭṭheyya, asuñño ca loko arahantehi assāti imamatthaṃ bhagavatā sandhāya bhāsitaṃ ‘ime ca, subhadda, bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assā’ti. Paṭipattimūlakaṃ, mahārāja, satthusāsanaṃ paṭipattikāraṇaṃ paṭipattiyā anantarahitāya tiṭṭhatī’’ti.

‘‘Bhante nāgasena, ‘saddhammantaradhāna’nti yaṃ vadesi, katamaṃ taṃ saddhammantaradhāna’’nti? ‘‘Tīṇimāni, mahārāja, sāsanantaradhānāni. Katamāni tīṇi? Adhigamantaradhānaṃ paṭipattantaradhānaṃ liṅgantaradhānaṃ , adhigame, mahārāja, antarahite suppaṭipannassāpi dhammābhisamayo na hoti, paṭipattiyā antarahitāya sikkhāpadapaññatti antaradhāyati, liṅgaṃyeva tiṭṭhati, liṅge antarahite paveṇupacchedo hoti, imāni kho, mahārāja, tīṇi antaradhānānī’’ti.

‘‘Suviññāpito, bhante nāgasena, pañho, gambhīro uttānīkato, gaṇṭhi bhinno, naṭṭhā paravādā bhaggā nippabhā katā, tvaṃ gaṇivaravasabhamāsajjāti.

Saddhammantaradhānapañho sattamo.

8. Akusalacchedanapañho

8. ‘‘Bhante nāgasena, tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto, udāhu sāvasese akusale sabbaññutaṃ patto’’ti? ‘‘Sabbaṃ, mahārāja, akusalaṃ jhāpetvā bhagavā sabbaññutaṃ patto, natthi bhagavato sesekaṃ akusala’’nti.

‘‘Kiṃ pana, bhante, dukkhā vedanā tathāgatassa kāye uppannapubbā’’ti? ‘‘Āma, mahārāja, rājagahe bhagavato pādo sakalikāya [sakkhalikāya (syā. ka.)] khato, lohitapakkhandikābādho uppanno, kāye abhisanne jīvakena vireko kārito, vātābādhe uppanne upaṭṭhākena therena uṇhodakaṃ pariyiṭṭha’’nti.

‘‘Yadi , bhante nāgasena, tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ patto, tena hi bhagavato pādo sakalikāya khato, lohitapakkhandikā ca ābādho uppannoti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatassa pādo sakalikāya khato, lohitapakkhandikā ca ābādho uppanno, tena hi tathāgato sabbaṃ akusalaṃ jhāpetvā sabbaññutaṃ pattoti tampi vacanaṃ micchā. Natthi, bhante, vinā kammena vedayitaṃ, sabbaṃ taṃ vedayitaṃ kammamūlakaṃ, taṃ kammeneva vedayati, ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti [nibbāyitabboti (ka.)].

‘‘Na hi, mahārāja, sabbaṃ taṃ vedayitaṃ kammamūlakaṃ. Aṭṭhahi, mahārāja, kāraṇehi vedayitāni uppajjanti, yehi kāraṇehi puthū sattā vedanā vediyanti. Katamehi aṭṭhahi? Vātasamuṭṭhānānipi kho, mahārāja, idhekaccāni vedayitāni uppajjanti, pittasamuṭṭhānānipi kho, mahārāja…pe… semhasamuṭṭhānānipi kho, mahārāja…pe… sannipātikānipi kho, mahārāja…pe… utupariṇāmajānipi kho, mahārāja…pe… visamaparihārajānipi kho, mahārāja…pe… opakkamikānipi kho, mahārāja…pe… kammavipākajānipi kho, mahārāja, idhekaccāni vedayitāni uppajjanti. Imehi kho, mahārāja, aṭṭhahi kāraṇehi puthū sattā vedanā vedayanti. Tattha ye te puggalā ‘satte kammaṃ vibādhatī’ti vadeyyuṃ, te ime puggalā sattakāraṇaṃ paṭibāhanti. Tesaṃ taṃ vacanaṃ micchā’’ti. ‘‘Bhante nāgasena, yañca vātikaṃ yañca pittikaṃ yañca semhikaṃ yañca sannipātikaṃ yañca utupariṇāmajaṃ yañca visamaparihārajaṃ yañca opakkamikaṃ, sabbete kammasamuṭṭhānā yeva, kammeneva te sabbe sambhavantī’’ti.

‘‘Yadi, mahārāja, tepi sabbe kammasamuṭṭhānāva ābādhā bhaveyyuṃ, na tesaṃ koṭṭhāsato lakkhaṇāni bhaveyyuṃ. Vāto kho, mahārāja, kuppamāno dasavidhena kuppati sītena uṇhena jighacchāya vipāsāya atibhuttena ṭhānena padhānena ādhāvanena upakkamena kammavipākena. Tatra ye te nava vidhā, na te atīte, na anāgate, vattamānake bhave uppajjanti, tasmā na vattabbā ‘kammasambhavā sabbā vedanā’ti. Pittaṃ, mahārāja, kuppamānaṃ tividhena kuppati sītena uṇhena visamabhojanena. Semhaṃ, mahārāja, kuppamānaṃ tividhena kuppati sītena uṇhena annapānena. Yo ca, mahārāja, vāto yañca pittaṃ yañca semhaṃ, tehi tehi kopehi kuppitvā missī hutvā sakaṃ sakaṃ vedanaṃ ākaḍḍhati. Utupariṇāmajā, mahārāja, vedanā utupariyāmena uppajjati. Visamaparihārajā vedanā visamaparihārena uppajjati. Opakkamikā, mahārāja, vedanā atthi kiriyā, atthi kammavipākā, kammavipākajā vedanā pubbe katena kammena uppajjati. Iti kho, mahārāja, appaṃ kammavipākajaṃ, bahutaraṃ avasesaṃ. Tattha bālā ‘sabbaṃ kammavipākajaṃ yevā’ti atidhāvanti. Taṃ kammaṃ na sakkā vinā buddhañāṇena vavatthānaṃ kātuṃ.

‘‘Yaṃ pana, mahārāja, bhagavato pādo sakalikāya khato, taṃ vedayitaṃ neva vātasamuṭṭhānaṃ, na pittasamuṭṭhānaṃ, na semhasamuṭṭhānaṃ, na sannipātikaṃ, na utupariṇāmajaṃ, na visamaparihārajaṃ, na kammavipākajaṃ, opakkamikaṃ yeva. Devadatto hi, mahārāja, bahūni jātisatasahassāni tathāgate āghātaṃ bandhi, so tena āghātena mahatiṃ garuṃ silaṃ gahetvā ‘matthake pātessāmī’ti muñci, athaññe dve selā āgantvā taṃ silaṃ tathāgataṃ asampattaṃ yeva sampaṭicchiṃsu, tāsaṃ pahārena papaṭikā bhijjitvā bhagavato pāde patitvā ruhiraṃ [nipatitvā rudhiraṃ (syā.)] uppādesi, kammavipākato vā, mahārāja, bhagavato esā vedanā nibbattā kiriyato vā, tatuddhaṃ natthaññā vedanā.

‘‘Yathā, mahārāja, khettaduṭṭhatāya vā bījaṃ na sambhavati bījaduṭṭhatāya vā. Evameva kho, mahārāja, kammavipākato vā bhagavato esā vedanā nibbattā kiriyato vā, tatuddhaṃ natthaññā vedanā.

‘‘Yathā vā pana, mahārāja, koṭṭhaduṭṭhatāya vā bhojanaṃ visamaṃ pariṇamati āhāraduṭṭhatāya vā, evameva kho, mahārāja, kammavipākato vā bhagavato esā vedanā nibbattā kiriyato vā, tatuddhaṃ natthaññā vedanā. Api ca, mahārāja, natthi bhagavato kammavipākajā vedanā, natthi visamaparihārajā vedanā, avasesehi samuṭṭhānehi bhagavato vedanā uppajjati, tāya ca pana vedanāya na sakkā bhagavantaṃ jīvitā voropetuṃ.

‘‘Nipatanti , mahārāja, imasmiṃ cātumahābhūtike [cātummahābhūtike (sī.)] kāye iṭṭhāniṭṭhā subhāsubhavedanā. Idha, mahārāja, ākāse khitto leḍḍu mahāpathaviyā nipatati, api nu kho so, mahārāja, leḍḍu pubbe katena mahāpathaviyā nipatī’’ti? ‘‘Na hi, bhante, natthi so, bhante, hetu mahāpathaviyā, yena hetunā mahāpathavī kusalākusalavipākaṃ paṭisaṃvedeyya, paccuppannena , bhante, akammakena hetunā so leḍḍu mahāpathaviyaṃ nipatati. Yathā, mahārāja, mahāpathavī, evaṃ tathāgato daṭṭhabbo. Yathā leḍḍu pubbe akatena mahāpathaviyaṃ nipatati, evameva kho, mahārāja, tathāgatassa pubbe akatena sā sakalikāpāde nipatitā.

‘‘Idha pana, mahārāja, manussā mahāpathaviṃ bhindanti ca khaṇanti ca, api nu kho, mahārāja, te manussā pubbe katena mahāpathaviṃ bhindanti ca khaṇanti cā’’ti? ‘‘Na hi bhante’’ti. ‘‘Evameva kho, mahārāja, yā sā sakalikā bhagavato pāde nipatitā, na sā sakalikā pubbe katena bhagavato pāde nipatitā. Yopi, mahārāja, bhagavato lohitapakkhandikābādho uppanno, sopi ābādho na pubbe katena uppanno, sannipātikeneva uppanno, ye keci, mahārāja, bhagavato kāyikā ābādhā uppannā, na te kammābhinibbattā, channaṃ etesaṃ samuṭṭhānānaṃ aññatarato nibbattā.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena saṃyuttanikāyavaralañchake moḷiyasīvake [moliyasivake (syā. ka.) saṃ. ni. 4.269 passitabbaṃ] veyyākaraṇe –

‘‘‘Pittasamuṭṭhānānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ, sīvaka, veditabbaṃ, yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ, sīvaka, saccasammataṃ, yathā pittasamuṭṭhānānipi idhekaccāni vedayitāni uppajjanti. Tatra, sīvaka, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ‘‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetū’’ti . Yañca sāmaṃ ñātaṃ, tañca atidhāvanti, yañca loke saccasammataṃ, tañca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmi.

‘‘‘Semhasamuṭṭhānānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Vātasamuṭṭhānānipi kho, sīvaka…pe… sannipātikānipi kho, sīvaka…pe… utupariṇāmajānipi kho, sīvaka…pe… visamaparihārajānipi kho , sīvaka…pe… opakkamikānipi kho, sīvaka…pe… kammavipākajānipi kho, sīvaka, idhekaccāni vedayitāni uppajjanti. Sāmampi kho etaṃ, sīvaka, veditabbaṃ, yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti. Lokassapi kho etaṃ, sīvaka, saccasammataṃ, yathā kammavipākajānipi idhekaccāni vedayitāni uppajjanti. Tatra, sīvaka, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ‘‘yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabbaṃ taṃ pubbe katahetū’’ti. Yañca sāmaṃ ñātaṃ, tañca atidhāvanti, yañca loke saccasammataṃ, tañca atidhāvanti. Tasmā tesaṃ samaṇabrāhmaṇānaṃ micchāti vadāmī’’’ti.

‘‘Itipi, mahārāja, na sabbā vedanā kammavipākajā, sabbaṃ, mahārāja, akusalaṃ jhāpetvā bhagavā sabbaññutaṃ pattoti evametaṃ dhārehī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Akusalacchedanapañho aṭṭhamo.

9. Uttarikaraṇīyapañho

9. ‘‘Bhante nāgasena, tumhe bhaṇatha ‘yaṃ kiñci karaṇīyaṃ tathāgatassa, sabbaṃ taṃ bodhiyā yeva mūle pariniṭṭhitaṃ, natthi tathāgatassa uttariṃ karaṇīyaṃ, katassa vā paticayo’ti, idañca temāsaṃ paṭisallānaṃ dissati. Yadi, bhante nāgasena, yaṃ kiñci karaṇīyaṃ tathāgatassa, sabbaṃ taṃ bodhiyā yeva mūle pariniṭṭhitaṃ, natthi tathāgatassa uttariṃ karaṇīyaṃ, katassa vā paticayo, tena hi ‘temāsaṃ paṭisallīno’ti yaṃ vacanaṃ, taṃ micchā. Yadi temāsaṃ paṭisallīno, tena hi ‘yaṃ kiñci karaṇīyaṃ, tathāgatassa, sabbaṃ taṃ bodhiyā yeva mūle pariniṭṭhita’nti tampi vacanaṃ micchā . Natthi katakaraṇīyassa paṭisallānaṃ, sakaraṇīyasseva paṭisallānaṃ yathā nāma byādhitasseva bhesajjena karaṇīyaṃ hoti, abyādhitassa kiṃ bhesajjena. Chātasseva bhojanena karaṇīyaṃ hoti, achātassa kiṃ bhojanena. Evameva kho, bhante nāgasena, natthi katakaraṇīyassa paṭisallānaṃ, sakaraṇīyasseva paṭisallānaṃ. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Yaṃ kiñci, mahārāja, karaṇīyaṃ tathāgatassa, sabbaṃ taṃ bodhiyā yeva mūle pariniṭṭhitaṃ, natthi tathāgatassa uttariṃ karaṇīyaṃ, katassa vā paticayo, bhagavā ca temāsaṃ paṭisallīno, paṭisallānaṃ kho, mahārāja, bahuguṇaṃ, sabbepi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukataguṇamanussarantā paṭisallānaṃ sevanti. Yathā, mahārāja, puriso rañño santikā laddhavaro paṭiladdhabhogo taṃ sukataguṇamanussaranto aparāparaṃ rañño upaṭṭhānaṃ eti. Evameva kho, mahārāja, sabbepi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukataguṇamanussarantā paṭisallānaṃ sevanti.

‘‘Yathā vā pana, mahārāja, puriso āturo dukkhito bāḷhagilāno bhisakkamupasevitvā sotthimanuppatto taṃ sukataguṇamanussaranto aparāparaṃ bhisakkamupasevati. Evameva kho, mahārāja, sabbepi tathāgatā paṭisallīyitvā sabbaññutaṃ pattā, taṃ te sukataguṇamanussarantā paṭisallānaṃ sevanti.

‘‘Aṭṭhavīsati kho panime, mahārāja, paṭisallānaguṇā, ye guṇe samanussarantā [samanupassantā (sī. pī.)] tathāgatā paṭisallānaṃ sevanti. Katame aṭṭhavīsati? Idha, mahārāja, paṭisallānaṃ paṭisallīyamānaṃ attānaṃ rakkhati, āyuṃ vaḍḍheti, balaṃ deti, vajjaṃ pidahati, ayasamapaneti, yasamupaneti, aratiṃ vinodeti, ratimupadahati, bhayamapaneti, vesārajjaṃ karoti, kosajjamapaneti, vīriyamabhijaneti, rāgamapaneti, dosamapaneti, mohamapaneti, mānaṃ nihanti, vitakkaṃ bhañjati, cittaṃ ekaggaṃ karoti, mānasaṃ snehayati [sobhayati (sī.)], hāsaṃ janeti, garukaṃ karoti, lābhamuppādayati, namassiyaṃ karoti , pītiṃ pāpeti, pāmojjaṃ karoti, saṅkhārānaṃ sabhāvaṃ dassayati, bhavappaṭisandhiṃ ugghāṭeti, sabbasāmaññaṃ deti. Ime kho, mahārāja, aṭṭhavīsati paṭisallānaguṇā, ye guṇe samanussarantā tathāgatā paṭisallānaṃ sevanti.

‘‘Api ca kho, mahārāja, tathāgatā santaṃ sukhaṃ samāpattiratiṃ anubhavitukāmā paṭisallānaṃ sevanti pariyositasaṅkappā. Catūhi kho, mahārāja, kāraṇehi tathāgatā paṭisallānaṃ sevanti. Katamehi catūhi? Vihāraphāsutāyapi, mahārāja, tathāgatā paṭisallānaṃ sevanti, anavajjaguṇabahulatāyapi tathāgatā paṭisallānaṃ sevanti, asesaariyavīthitopi tathāgatā paṭisallānaṃ sevanti, sabbabuddhānaṃ thutathomitavaṇṇitapasatthatopi tathāgatā paṭisallānaṃ sevanti. Imehi kho, mahārāja, catūhi kāraṇehi tathāgatā paṭisallānaṃ sevanti. Iti kho, mahārāja, tathāgatā paṭisallānaṃ sevanti na sakaraṇīyatāya, na katassa vā paticayāya, atha kho guṇavisesadassāvitāya tathāgatā paṭisallānaṃ sevantī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Uttarikaraṇīyapañho navamo.

10. Iddhibaladassanapañho

10. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Puna ca bhaṇitaṃ ‘ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’ti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā…pe… kappāvasesaṃ vā’ti, tena hi temāsaparicchedo micchā. Yadi, bhante, tathāgatena bhaṇitaṃ ‘ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatī’ti, tena hi ‘‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā…pe… kappāvasesaṃ vā’ti tampi vacanaṃ micchā. Natthi tathāgatānaṃ aṭṭhāne gajjitaṃ. Amoghavacanā buddhā bhagavanto tathavacanā advejjhavacanā. Ayampi ubhato koṭiko pañho gambhīro sunipuṇo dunnijjhāpayo tavānuppatto, bhindetaṃ diṭṭhijālaṃ, ekaṃse ṭhapaya, bhinda paravāda’’nti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā…pe… kappāvasesaṃ vā’ti, temāsaparicchedo ca bhaṇito, so ca pana kappo āyukappo vuccati. Na, mahārāja, bhagavā attano balaṃ kittayamāno evamāha, iddhibalaṃ pana mahārāja, bhagavā parikittayamāno evamāha ‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā…pe… kappāvasesaṃ vā’ti.

‘‘Yathā, mahārāja, rañño assājānīyo bhaveyya sīghagati anilajavo, tassa rājā javabalaṃ parikittayanto sanegamajānapadabhaṭabalabrāhmaṇagahapatikaamaccajanamajjhe evaṃ vadeyya ‘ākaṅkhamāno me, bho, ayaṃ hayavaro sāgarajalapariyantaṃ mahiṃ anuvicaritvā khaṇena idhāgaccheyyā’ti, na ca taṃ javagatiṃ tassaṃ parisāyaṃ dasseyya, vijjati ca so javo tassa, samattho ca so khaṇena sāgarajalapariyantaṃ mahiṃ anuvicarituṃ. Evameva kho, mahārāja, bhagavā attano iddhibalaṃ parikittayamāno evamāha, tampi tevijjānaṃ chaḷabhiññānaṃ arahantānaṃ vimalakhīṇāsavānaṃ devamanussānañca majjhe nisīditvā bhaṇitaṃ ‘tathāgatassa kho, ānanda, cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, so ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vā’ti. Vijjati ca taṃ, mahārāja, iddhibalaṃ bhagavato, samattho ca bhagavā iddhibalena kappaṃ vā ṭhātuṃ kappāvasesaṃ vā, na ca bhagavā taṃ iddhibalaṃ tassaṃ parisāyaṃ dasseti, anatthiko, mahārāja, bhagavā sabbabhavehi, garahitā ca tathāgatassa sabbabhavā. Bhāsitampetaṃ, mahārāja, bhagavatā ‘seyyathāpi, bhikkhave, appamattakopi gūtho duggandho hoti . Evameva kho ahaṃ, bhikkhave, appamattakampi bhavaṃ na vaṇṇemi antamaso accharāsaṅghātamattampī’ti api nu kho, mahārāja, bhagavā sabbabhavagatiyoniyo gūthasamaṃ disvā iddhibalaṃ nissāya bhavesu chandarāgaṃ kareyyā’’ti? ‘‘Na hi bhante’’ti. ‘‘Tena hi, mahārāja, bhagavā iddhibalaṃ parikittayamāno evarūpaṃ buddhasīhanādamabhinadī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Iddhibaladassanapañho dasamo.

Iddhibalavaggo paṭhamo.

Imasmiṃ vagge dasa pañhā.

2. Abhejjavaggo

1. Khuddānukhuddakapañho

1. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāyā’ti. Puna ca vinayapaññattiyā evaṃ bhaṇitaṃ ‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti. Kiṃ nu kho, bhante nāgasena, khuddānukhuddakāni sikkhāpadāni duppaññattāni, udāhu avatthusmiṃ ajānitvā paññattāni, yaṃ bhagavā attano accayena khuddānukhuddakāni sikkhāpadāni samūhanāpeti? Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāyā’ti, tena hi ‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgate vinayapaññattiyā evaṃ bhaṇitaṃ ‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti tena hi ‘abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāyā’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho sukhumo nipuṇo gambhīro sugambhīro dunnijjhāpayo, so tavānuppatto, tattha te ñāṇabalavipphāraṃ dassehī’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi no anabhiññāyā’ti, vinayapaññattiyāpi evaṃ bhaṇitaṃ ‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti, taṃ pana, mahārāja, tathāgato bhikkhū vīmaṃsamāno āha ‘ukkalessanti [ukkaḍḍhissanti (sī.), ussakkissanti (syā.)] nu kho mama sāvakā mayā vissajjāpīyamānā mamaccayena khuddānukhuddakāni sikkhāpadāni, udāhu ādiyissantī’ti.

‘‘Yathā, mahārāja, cakkavattī rājā putte evaṃ vadeyya ‘ayaṃ kho, tātā, mahājanapado sabbadisāsu sāgarapariyanto, dukkaro, tātā, tāvatakena balena dhāretuṃ, etha tumhe, tātā, mamaccayena paccante paccante dese pajahathā’ti. Api nu kho te, mahārāja, kumārā pituaccayena hatthagate janapade sabbe te paccante paccante dese muñceyyu’’nti? ‘‘Na hi bhante, rājato [rājāno (sī. pī.)], bhante, luddhatarā [laddhatarā (ka.)] kumārā rajjalobhena taduttariṃ diguṇatiguṇaṃ janapadaṃ pariggaṇheyyuṃ [parikaḍḍheyyuṃ (sī. pī.)], kiṃ pana te hatthagataṃ janapadaṃ muñceyyu’’nti? ‘‘Evameva kho, mahārāja, tathāgato bhikkhū vīmaṃsamāno evamāha ‘ākaṅkhamāno, ānanda, saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhanatū’ti. Dukkhaparimuttiyā, mahārāja, buddhaputtā dhammalobhena aññampi uttariṃ diyaḍḍhasikkhāpadasataṃ gopeyyuṃ, kiṃ pana pakatipaññattaṃ sikkhāpadaṃ muñceyyu’’nti?

‘‘Bhante nāgasena, yaṃ bhagavā āha ‘khuddānukhuddakāni sikkhāpadānī’ti, etthāyaṃ jano sammūḷho vimatijāto adhikato saṃsayapakkhando. Katamāni tāni khuddakāni sikkhāpadāni, katamāni anukhuddakāni sikkhāpadānīti? Dukkaṭaṃ, mahārāja, khuddakaṃ sikkhāpadaṃ, dubbhāsitaṃ anukhuddakaṃ sikkhāpadaṃ, imāni dve khuddānukhuddakāni sikkhāpadāni, pubbakehipi, mahārāja, mahātherehi ettha vimati uppāditā, tehipi ekajjhaṃ na kato dhammasaṇṭhitipariyāye bhagavatā eso pañho upadiṭṭhoti. Ciranikkhittaṃ, bhante nāgasena, jinarahassaṃ ajjetarahi loke vivaṭaṃ pākaṭaṃ kata’’nti.

Khuddānukhuddakapañho paṭhamo.

2. Abyākaraṇīyapañho

2. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘natthānanda tathāgatassa dhammesu ācariyamuṭṭhī’ti, puna ca therena mālukyaputtena [māluṅkyaputtena (sī. syā. pī.) saṃ. ni. 4.95; a. ni. 1.4.257 passitabbaṃ] pañhaṃ puṭṭho na byākāsi. Eso kho, bhante nāgasena, pañho dvayanto [dvayato (sī.)] ekantanissito bhavissati ajānanena vā guyhakaraṇena vā. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘natthānanda tathāgatassa dhammesu ācariyamuṭṭhī’ti, tena hi therassa mālukyaputtassa ajānantena na byākataṃ. Yadi jānantena na byākataṃ, tena hi atthi tathāgatassa dhammesu ācariyamuṭṭhi. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘natthānanda tathāgatassa dhammesu ācariyamuṭṭhī’ti, abyākato ca therena mālukyaputtena pucchito pañho, tañca pana na ajānantena na guyhakaraṇena. Cattārimāni, mahārāja, pañhabyākaraṇāni. Katamāni cattāri? Ekaṃsabyākaraṇīyo pañho vibhajjabyākaraṇīyo pañho paṭipucchābyākaraṇīyo pañho ṭhapanīyo pañhoti.

‘‘Katamo ca, mahārāja, ekaṃsabyākaraṇīyo pañho? ‘Rūpaṃ anicca’nti ekaṃsabyākaraṇīyo pañho, ‘vedanā aniccā’ti…pe… ‘saññā aniccā’ti…pe… ‘saṅkhārā aniccā’ti…pe… ‘viññāṇaṃ anicca’’nti ekaṃsabyākaraṇīyo pañho, ayaṃ ekaṃsabyākaraṇīyo pañho.

‘‘Katamo vibhajjabyākaraṇīyo pañho? ‘Aniccaṃ pana rūpa’nti vibhajjabyākaraṇīyo pañho, ‘aniccā pana vedanā’ti…pe… ‘aniccā pana saññā’ti…pe… ‘aniccā pana saṅkhārā’ti…pe… ‘aniccaṃ pana viññāṇa’nti vibhajjabyākaraṇīyo pañho, ayaṃ vibhajjabyākaraṇīyo pañho.

‘‘Katamo paṭipucchābyākaraṇīyo pañho? ‘Kiṃ nu kho cakkhunā sabbaṃ vijānātī’ti ayaṃ paṭipucchābyākaraṇīyo pañho.

‘‘Katamo ṭhapanīyo pañho? ‘Sassato loko’ti ṭhapanīyo pañho, ‘asassato loko’ti. ‘Antavā loko’ti. ‘Anantavā loko’ti. ‘Antavā ca anantavā ca loko’ti. ‘Nevantavā nānantavā loko’ti. ‘Taṃ jīvaṃ taṃ sarīra’nti. ‘Aññaṃ jīvaṃ aññaṃ sarīra’nti. ‘Hoti tathāgato paraṃ maraṇā’ti. ‘Na hoti tathāgato paraṃ maraṇā’ti. ‘Hoti ca na ca hoti tathāgato paraṃ maraṇā’ti. ‘Neva hoti na na hoti tathāgato paraṃ maraṇā’ti ṭhapanīyo pañho, ayaṃ ṭhapanīyo pañho.

‘‘Bhagavā, mahārāja, therassa mālukyaputtassa taṃ ṭhapanīyaṃ pañhaṃ na byākāsi. So pana pañho kiṃ kāraṇā ṭhapanīyo? Na tassa dīpanāya hetu vā kāraṇaṃ vā atthi, tasmā so pañho ṭhapanīyo. Natthi buddhānaṃ bhagavantānaṃ akāraṇamahetukaṃ giramudīraṇa’’nti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Abyākaraṇīyapañho dutiyo.

3. Maccubhāyanābhāyanapañho

3. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’ti, puna bhaṇitaṃ ‘arahā sabbabhayamatikkanto’ti. Kiṃ nu kho, bhante nāgasena, arahā daṇḍabhayā tasati , niraye vā nerayikā sattā jalitā kuthitā tattā santattā tamhā jalitaggijālakā mahānirayā cavamānā maccuno bhāyanti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’ti, tena hi ‘arahā sabbabhayamatikkanto’ti yaṃ vacanaṃ, taṃ micchā. Yadi bhagavatā bhaṇitaṃ ‘arahā sabbabhayamatikkanto’ti, tena hi ‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’ti tampi vacanaṃ micchā. Ayaṃ ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Netaṃ, mahārāja, vacanaṃ bhagavatā arahante upādāya bhaṇitaṃ ‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’ti. Ṭhapito arahā tasmiṃ vatthusmiṃ, samūhato bhayahetu arahato. Ye te, mahārāja, sattā sakilesā, yesañca adhimattā attānudiṭṭhi, ye ca sukhadukkhesu unnatāvanatā, te upādāya bhagavatā bhaṇitaṃ ‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’ti. Arahato, mahārāja, sabbagati upacchinnā, yoni viddhaṃsitā, paṭisandhi upahatā, bhaggā phāsukā, samūhatā sabbabhavālayā, samucchinnā sabbasaṅkhārā, hataṃ kusalākusalaṃ, vihatā avijjā, abījaṃ viññāṇaṃ kataṃ, daḍḍhā sabbakilesā, ativattā lokadhammā, tasmā arahā na tasati sabbabhayehi.

‘‘Idha, mahārāja, rañño cattāro mahāmattā bhaveyyuṃ anurakkhā laddhayasā vissāsikā ṭhapitā mahati issariye ṭhāne. Atha rājā kismiñci deva karaṇīye samuppanne yāvatā sakavijite sabbajanassa āṇāpeyya ‘sabbeva me baliṃ karontu, sādhetha tumhe cattāro mahāmattā taṃ karaṇīya’nti. Api nu kho, mahārāja, tesaṃ catunnaṃ mahāmattānaṃ balibhayā santāso uppajjeyyā’’ti? ‘‘Na hi bhante’’ti. ‘‘Kena kāraṇena mahārājā’’ti. ‘‘Ṭhapitā te, bhante, raññā uttamaṭṭhāne, natthi tesaṃ bali, samatikkantabalino te, avasese upādāya raññā āṇāpitaṃ ‘sabbeva me baliṃ karontū’ti. ‘‘Evameva kho, mahārāja, netaṃ vacanaṃ bhagavatā arahante upādāya bhaṇitaṃ, ṭhapito arahā tasmiṃ vatthusmiṃ, samūhato bhayahetu arahato, ye te, mahārāja, sattā sakilesā, yesañca adhimattā attānudiṭṭhi, ye ca sukhadukkhesu unnatāvanatā , te upādāya bhagavatā bhaṇitaṃ ‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’ti. Tasmā arahā na tasati sabbabhayehī’’ti.

‘‘Netaṃ, bhante nāgasena, vacanaṃ sāvasesaṃ, niravasesavacanametaṃ ‘sabbe’ti. Tattha me uttariṃ kāraṇaṃ brūhi taṃ vacanaṃ patiṭṭhāpetu’’nti.

‘‘Idha, mahārāja, gāme gāmassāmiko āṇāpakaṃ āṇāpeyya ‘ehi, bho āṇāpaka, yāvatā gāme gāmikā, te sabbe sīghaṃ mama santike sannipātehī’ti. So ‘sādhu sāmī’ti sampaṭicchitvā gāmamajjhe ṭhatvā tikkhattuṃ saddamanussāveyya ‘yāvatā gāme gāmikā, te sabbe sīghasīghaṃ sāmino santike sannipatantū’ti. Tato te gāmikā āṇāpakassa vacanena turitaturitā sannipatitvā gāmassāmikassa ārocenti ‘sannipatitā, sāmi, sabbe gāmikā, yaṃ te karaṇīyaṃ taṃ karohī’ti. Iti so, mahārāja, gāmassāmiko kuṭipurise sannipātento sabbe gāmike āṇāpeti, te ca āṇattā na sabbe sannipatanti, kuṭipurisā yeva sannipatanti, ‘ettakā yeva me gāmikā’ti gāmassāmiko ca tathā sampaṭicchati, aññe bahutarā anāgatā itthipurisā dāsidāsā bhatakā kammakarā gāmikā gilānā gomahiṃsā ajeḷakā suvānā, ye anāgatā, sabbe te agaṇitā, kuṭipurise yeva upādāya āṇāpitattā ‘sabbe sannipatantū’ti. Evameva kho, mahārāja, netaṃ vacanaṃ bhagavatā arahante upādāya bhaṇitaṃ, ṭhapito arahā tasmiṃ vatthusmiṃ, samūhato bhayahetu arahato, ye te, mahārāja, sattā sakilesā, yesañca adhimattā attānudiṭṭhi, ye ca sukhadukkhesu unnatāvanatā, te upādāya bhagavatā bhaṇitaṃ ‘sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno’ti . Tasmā arahā na tasati sabbabhayehi.

‘‘Atthi, mahārāja, sāvasesaṃ vacanaṃ sāvaseso attho, atthi sāvasesaṃ vacanaṃ niravaseso attho, atthi niravasesaṃ vacanaṃ sāvaseso attho, atthi niravasesaṃ vacanaṃ niravaseso attho. Tena tena attho sampaṭicchitabbo.

‘‘Pañcavidhehi, mahārāja, kāraṇehi attho sampaṭicchitabbo āhaccapadena rasena ācariyavaṃsena [ācariyavaṃsatāya (pī. ka.)] adhippāyā kāraṇuttariyatāya. Ettha hi āhaccapadanti suttaṃ adhippetaṃ. Rasoti suttānulomaṃ. Ācariyavaṃsoti ācariyavādo. Adhippāyoti attano mati. Kāraṇuttariyatāti imehi catūhi samentaṃ [sametaṃ (sī.)] kāraṇaṃ. Imehi kho, mahārāja, pañcahi kāraṇehi attho sampaṭicchitabbo. Evameso pañho suvinicchito hotī’’ti.

‘‘Hotu, bhante nāgasena, tathā taṃ sampaṭicchāmi. Ṭhapito hotu arahā tasmiṃ vatthusmiṃ, tasantu avasesā sattā, niraye pana nerayikā sattā dukkhā tibbā kaṭukā vedanā vedayamānā jalitapajjalitasabbaṅgapaccaṅgā ruṇṇakāruññakanditaparidevitalālappitamukhā asayhatibbadukkhābhibhūtā atāṇā asaraṇā asaraṇībhūtā anappasokāturā antimapacchimagatikā ekantasokaparāyaṇā uṇhatikhiṇacaṇḍakharatapanatejavanto bhīmabhayajanakaninādamahāsaddā saṃsibbitachabbidhajālāmālākulā samantā satayojanānupharaṇaccivegā kadariyā tapanā mahānirayā cavamānā maccuno bhāyantī’’ti? ‘‘Āma, mahārājā’’ti.

‘‘Nanu, bhante nāgasena, nirayo ekantadukkhavedanīyo, kissa pana te nerayikā sattā ekantadukkhavedanīyā nirayā cavamānā maccuno bhāyanti, kissa niraye ramantī’’ti? ‘‘Na te, mahārāja, nerayikā sattā niraye ramanti, muñcitukāmāva te nirayā. Maraṇasseva so [maraṇasseso (sī. pī.)], mahārāja, ānubhāvo, yena tesaṃ santāso uppajjatī’’ti. ‘‘Etaṃ kho, bhante nāgasena, na saddahāmi, yaṃ muccitukāmānaṃ cutiyā santāso uppajjatīti, hāsanīyaṃ , bhante nāgasena, taṃ ṭhānaṃ, yaṃ te patthitaṃ labhanti, kāraṇena maṃ saññāpehī’’ti.

‘‘Maraṇanti kho, mahārāja, etaṃ adiṭṭhasaccānaṃ tāsanīyaṭṭhānaṃ, etthāyaṃ jano tasati ca ubbijjati ca. Yo ca, mahārāja, kaṇhasappassa bhāyati, so maraṇassa bhāyanto kaṇhasappassa bhāyati. Yo ca hatthissa bhāyati…pe… sīhassa…pe… byagghassa…pe… dīpissa…pe… acchassa…pe… taracchassa…pe… mahiṃsassa…pe… gavayassa…pe… aggissa…pe… udakassa…pe… khāṇukassa…pe… kaṇṭakassa bhāyati. Yo ca sattiyā bhāyati, so maraṇassa bhāyanto sattiyā bhāyati. Maraṇasseva so [maraṇasseso (sī. pī.)], mahārāja, sarasasabhāvatejo [sarasabhāvatejo (sī. pī.)], tassa sarasasabhāvatejena sakilesā sattā maraṇassa tasanti bhāyanti, muccitukāmāpi, mahārāja, nerayikā sattā maraṇassa tasanti bhāyanti.

‘‘Idha, mahārāja, purisassa kāye medo gaṇṭhi uppajjeyya. So tena rogena dukkhito upaddavā parimuccitukāmo bhisakkaṃ sallakattaṃ āmantāpeyya. Tassa vacanaṃ so bhisakko sallakatto sampaṭicchitvā tassa rogassa uddharaṇāya upakaraṇaṃ upaṭṭhāpeyya, satthakaṃ tikhiṇaṃ kareyya , yamakasalākā [dahanasalākaṃ (ka.)] aggimhi pakkhipeyya, khāralavaṇaṃ nisadāya pisāpeyya, api nu kho, mahārāja, tassa āturassa tikhiṇasatthakacchedanena yamakasalākādahanena khāraloṇappavesanena tāso uppajjeyyā’’ti? ‘‘Āma bhante’’ti. ‘‘Iti, mahārāja, tassa āturassa rogā muccitukāmassāpi vedanābhayā santāso uppajjati. Evameva kho, mahārāja, nirayā muccitukāmānampi nerayikānaṃ sattānaṃ maraṇabhayā santāso uppajjati.

‘‘Idha, mahārāja, puriso issarāparādhiko baddho saṅkhalikabandhanena gabbhe pakkhitto parimuccitukāmo assa, tamenaṃ so issaro mocetukāmo pakkosāpeyya. Api nu kho, mahārāja, tassa issarāparādhikassa purisassa ‘katadoso aha’nti jānantassa issaradassanena santāso uppajjeyyā’’ti? ‘‘Āma bhante’’ti. ‘‘Iti, mahārāja, tassa issarāparādhikassa purisassa parimuccitukāmāssāpi issarabhayā santāso uppajjati. Evameva kho, mahārāja, nirayā muccitukāmānampi nerayikānaṃ sattānaṃ maraṇabhayā santāso uppajjatī’’ti.

‘‘Aparampi , bhante, uttariṃ kāraṇaṃ brūhi, yenāhaṃ kāraṇena okappeyya’’nti. ‘‘Idha, mahārāja, puriso daṭṭhavisena āsīvisena daṭṭho bhaveyya, so tena visavikārena pateyya uppateyya vaṭṭeyya pavaṭṭeyya, athaññataro puriso balavantena mantapadena taṃ daṭṭhavisaṃ āsīvisaṃ ānetvā taṃ daṭṭhavisaṃ paccācamāpeyya, api nu kho, mahārāja, tassa visagatassa purisassa tasmiṃ daṭṭhavise sappe sotthihetu upagacchante santāso uppajjeyyā’’ti? ‘‘Āma bhante’’ti. Iti, mahārāja, tathārūpe ahimhi sotthihetupi upagacchante tassa santāso uppajjati. Evameva kho, mahārāja, nirayā muccitukāmānampi nerayikānaṃ santānaṃ maraṇabhayā santāso uppajjati. Aniṭṭhaṃ, mahārāja, sabbasattānaṃ maraṇaṃ, tasmā nerayikā sattā nirayā parimuccitukāmāpi maccuno bhāyantī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Maccubhāyanābhāyanapañho tatiyo.

4. Maccupāsamuttipañho

4. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā –

‘‘‘Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya maccupāsā’ti.

‘‘Puna bhagavatā parittā ca uddiṭṭhā. Seyyathidaṃ, ratanasuttaṃ mettasuttaṃ khandhaparittaṃ moraparittaṃ dhajaggaparittaṃ āṭānāṭiyaparittaṃ aṅgulimālaparittaṃ. Yadi, bhante nāgasena, ākāsagatopi samuddamajjhagatopi pāsādakuṭileṇaguhāpabbhāradaribilagiri vivarapabbatantaragatopi na muccati maccupāsā, tena hi parittakammaṃ micchā. Yadi parittakaraṇena maccupāsā parimutti bhavati, tena hi ‘na antalikkhe…pe… maccupāsā’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho gaṇṭhitopi gaṇṭhitaro tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ , mahārāja, bhagavatā ‘na antalikkhe…pe… maccupāsā’ti, parittā ca bhagavatā uddiṭṭhā, tañca pana sāvasesāyukassa vayasampannassa apetakammāvaraṇassa, natthi, mahārāja, khīṇāyukassa ṭhitiyā kiriyā vā upakkamo vā.

‘‘Yathā mahārāja matassa rukkhassa sukkhassa koḷāpassa nisnehassa uparuddhajīvitassa gatāyusaṅkhārassa kumbhasahassenapi udake ākirante allattaṃ vā pallavitaharitabhāvo vā na bhaveyya. Evameva kho, mahārāja, bhesajjaparittakammena natthi khīṇāyukassa ṭhitiyā kiriyā vā upakkamo vā, yāni tāni, mahārāja, mahiyā osadhāni bhesajjāni, tānipi khīṇāyukassa akiccakarāni bhavanti. Sāvasesāyukaṃ, mahārāja, vayasampannaṃ apetakammāvaraṇaṃ parittaṃ rakkhati gopeti, tassatthāya bhagavatā parittā uddiṭṭhā.

‘‘Yathā, mahārāja, kassako paripakke dhaññe mate sassanāḷe udakappavesanaṃ vāreyya, yaṃ pana sassaṃ taruṇaṃ meghasannibhaṃ vayasampannaṃ, taṃ udakavaḍḍhiyā vaḍḍhati. Evameva kho, mahārāja, khīṇāyukassa bhesajjaparittakiriyā ṭhapitā paṭikkhittā , ye pana te manussā sāvasesāyukā vayasampannā, tesaṃ atthāya parittabhesajjāni bhaṇitāni, te parittabhesajjehi vaḍḍhantī’’ti.

‘‘Yadi, bhante nāgasena, khīṇāyuko marati, sāvasesāyuko jīvati, tena hi parittabhesajjāni niratthakāni hontī’’ti? ‘‘Diṭṭhapubbo pana tayā, mahārāja, koci rogo bhesajjehi paṭinivattito’’ti? ‘‘Āma, bhante, anekasatāni diṭṭhānī’’ti. ‘‘Tena hi, mahārāja, ‘parittabhesajjakiriyā niratthakā’ti yaṃ vacanaṃ, taṃ micchā bhavatī’’ti.

‘‘Dissanti , bhante nāgasena, vejjānaṃ upakkamā bhesajjapānānulepā, tena tesaṃ upakkamena rogo paṭinivattatī’’ti. ‘‘Parittānampi, mahārāja, pavattīyamānānaṃ saddo suyyati, jivhā sukkhati, hadayaṃ byāvaṭṭati, kaṇṭho āturati. Tena tesaṃ pavattena sabbe byādhayo vūpasamanti, sabbā ītiyo apagacchantīti.

‘‘Diṭṭhapubbo pana tayā, mahārāja, koci ahinā daṭṭho mantapadena visaṃ pātīyamāno visaṃ cikkhassanto uddhamadho ācamayamāno’’ti? ‘‘Āma, bhante , ajjetarahipi taṃ loke vattatī’’ti. ‘‘Tena hi, mahārāja, ‘parittabhesajjakiriyā niratthakā’ti yaṃ vacanaṃ, taṃ micchā bhavati. Kataparittañhi, mahārāja, purisaṃ ḍaṃsitukāmo ahi na ḍaṃsati, vivaṭaṃ mukhaṃ pidahati, corānaṃ ukkhittalaguḷampi na sambhavati, te laguḷaṃ muñcitvā pemaṃ karonti, kupitopi hatthināgo samāgantvā uparamati, pajjalitamahāaggikkhandhopi upagantvā nibbāyati, visaṃ halāhalampi khāyitaṃ agadaṃ sampajjati, āhāratthaṃ vā pharati, vadhakā hantukāmā upagantvā dāsabhūtā sampajjanti, akkantopi pāso na saṃvarati [na saṃcarati (sī.)].

‘‘Sutapubbaṃ pana tayā, mahārāja, ‘morassa kataparittassa sattavassasatāni luddako nāsakkhi pāsaṃ upanetuṃ, akataparittassa taṃ yeva divasaṃ pāsaṃ upanesī’’ti ? ‘‘Āma, bhante, suyyati, abbhuggato so saddo sadevake loke’’ti. ‘‘Tena hi, mahārāja ‘parittabhesajjakiriyā niratthakā’ti yaṃ vacanaṃ, taṃ micchā bhavati.

‘‘Sutapubbaṃ pana tayā, mahārāja, ‘dānavo bhariyaṃ parirakkhanto samugge pakkhipitvā gilitvā kucchinā pariharati, atheko vijjādharo tassa dānavassa mukhena pavisitvā tāya saddhiṃ abhiramati, yadā so dānavo aññāsi, atha samuggaṃ vamitvā vivari, saha samugge vivaṭe vijjādharo yathākāmaṃ [yena kāmaṃ (ka.)] pakkāmī’’ti? ‘‘Āma, bhante, suyyati, abbhuggato sopi saddo sadevake loke’’ti. ‘‘Nanu so, mahārāja, vijjādharo parittabalena [mantabalena (?)] gahaṇā mutto’’ti. ‘‘Āma bhante’’ti. ‘‘Tena hi, mahārāja, atthi parittabalaṃ.

‘‘Sutapubbaṃ pana tayā, mahārāja, ‘aparopi vijjādharo bārāṇasirañño antepure mahesiyā saddhiṃ sampaduṭṭho [saṃsaṭṭho (sī.)] gahaṇappatto samāno khaṇena adassanaṃ gato mantabalenā’’ti. ‘‘Āma, bhante, suyyatī’’ti. ‘‘Nanu so, mahārāja, vijjādharo parittabalena gahaṇā mutto’’ti? ‘‘Āma bhante’’ti. ‘‘Tena hi, mahārāja, atthi parittabala’’nti.

‘‘Bhante nāgasena, ‘kiṃ sabbe yeva parittaṃ rakkhatī’ti? ‘‘Ekacce, mahārāja, rakkhati, ekacce na rakkhatī’’ti. ‘‘Tena hi, bhante nāgasena, parittaṃ na sabbatthika’’nti? ‘‘Api nu kho, mahārāja, bhojanaṃ sabbesaṃ jīvitaṃ rakkhatī’’ti? ‘‘Ekacce, bhante , rakkhati, ekacce na rakkhatī’’ti. ‘‘Kiṃ kāraṇā’’ti. ‘‘Yato, bhante, ekacce taṃ yeva bhojanaṃ atibhuñjitvā visūcikāya marantī’’ti. ‘‘Tena hi, mahārāja, bhojanaṃ na sabbesaṃ jīvitaṃ rakkhatī’’ti? ‘‘Dvīhi, bhante nāgasena, kāraṇehi bhojanaṃ jīvitaṃ harati atibhuttena vā usmādubbalatāya vā, āyudadaṃ, bhante nāgasena, bhojanaṃ durupacārena jīvitaṃ haratī’’ti. ‘‘Evameva kho, mahārāja, parittaṃ ekacce rakkhati, ekacce na rakkhati.

‘‘Tīhi, mahārāja, kāraṇehi parittaṃ na rakkhati kammāvaraṇena, kilesāvaraṇena, asaddahanatāya. Sattānurakkhaṇaṃ, mahārāja, parittaṃ attanā katena ārakkhaṃ jahati, yathā, mahārāja, mātā puttaṃ kucchigataṃ poseti, hitena upacārena janeti, janayitvā asucimalasiṅghāṇikamapanetvā uttamavarasugandhaṃ upalimpati, so aparena samayena paresaṃ putte akkosante vā paharante vā pahāraṃ deti. Te tassa kujjhitvā parisāya ākaḍḍhitvā taṃ gahetvā sāmino upanenti, yadi pana tassā putto aparaddho hoti velātivatto. Atha naṃ sāmino manussā ākaḍḍhayamānā daṇḍamuggarajāṇumuṭṭhīhi tāḷenti pothenti, api nu kho, mahārāja, tassa mātā labhati ākaḍḍhanaparikaḍḍhanaṃ gāhaṃ sāmino upanayanaṃ kātu’’nti? ‘‘Na hi bhante’’ti. ‘‘Kena kāraṇena, mahārājā’’ti. ‘‘Attano, bhante, aparādhenā’’ti. ‘‘Evameva kho, mahārāja, sattānaṃ ārakkhaṃ parittaṃ attano aparādhena vañjhaṃ karotī’’ti [kāretīti (sī.)]. ‘‘Sādhu, bhante nāgasena, suvinicchito pañho, gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, viniveṭhitaṃ diṭṭhijālaṃ, tvaṃ gaṇivarapavaramāsajjā’’ti.

Maccupāsamuttipañho catuttho.

5. Buddhalābhantarāyapañho

5. ‘‘Bhante nāgasena, tumhe bhaṇatha ‘lābhī tathāgato cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’nti. Puna ca tathāgato pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcideva alabhitvā yathādhotena pattena nikkhantoti. Yadi, bhante nāgasena, tathāgato lābhī cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ, tena hi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcideva alabhitvā yathādhotena pattena nikkhantoti yaṃ vacanaṃ, taṃ micchā. Yadi pañcasālaṃ brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcideva alabhitvā yathādhotena pattena nikkhanto, tena hi lābhī tathāgato cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho sumahanto dunnibbeṭho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Lābhī, mahārāja, tathāgato cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ, pañcasālañca brāhmaṇagāmaṃ piṇḍāya pavisitvā kiñcideva alabhitvā yathādhotena pattena nikkhanto, tañca pana mārassa pāpimato kāraṇā’’ti. ‘‘Tena hi, bhante nāgasena, bhagavato gaṇanapathaṃ vītivattakappe [gaṇanapathavītivatte kappe (sī.)] abhisaṅkhataṃ kusalaṃ kinti niṭṭhitaṃ, adhunuṭṭhitena mārena pāpimatā tassa kusalassa balavegaṃ [taṃ kusalabalavegavipphāraṃ (sī.)] kinti pihitaṃ, tena hi, bhante nāgasena, tasmiṃ vatthusmiṃ dvīsu ṭhānesu upavādo āgacchati, kusalatopi akusalaṃ balavataraṃ hoti, buddhabalatopi mārabalaṃ balavataraṃ hotīti, tena hi rukkhassa mūlatopi aggaṃ bhārataraṃ hoti, guṇasamparikiṇṇatopi pāpiyaṃ balavataraṃ hotī’’ti. ‘‘Na, mahārāja, tāvatakena kusalatopi akusalaṃ balavataraṃ nāma hoti, na buddhabalatopi mārabalaṃ balavataraṃ nāma hoti. Api cettha kāraṇaṃ icchitabbaṃ.

‘‘Yathā, mahārāja, puriso rañño cakkavattissa madhuṃ vā madhupiṇḍikaṃ vā aññaṃ vā upāyanaṃ abhihareyya, tamenaṃ rañño dvārapālo evaṃ vadeyya ‘akālo, bho, ayaṃ rañño dassanāya, tena hi, bho, tava upāyanaṃ gahetvā sīghasīghaṃ paṭinivatta, pure tava rājā daṇḍaṃ dhāressatī’ti [mā te rājā daṇḍaṃ pāpeyyāti (sī.)]. Tato so puriso daṇḍabhayā tasito ubbiggo taṃ upāyanaṃ ādāya sīghasīghaṃ paṭinivatteyya, api nu kho so, mahārāja, rājā cakkavattī tāvatakena upāyanavikalamattakena dvārapālato dubbalataro nāma hoti , aññaṃ vā pana kiñci upāyanaṃ na labheyyā’’ti? ‘‘Na hi, bhante, issāpakato so, bhante, dvārapālo upāyanaṃ nivāresi, aññena pana dvārena satasahassaguṇampi rañño upāyanaṃ upetī’’ti . ‘‘Evameva kho, mahārāja, issāpakato māro pāpimā pañcasālake brāhmaṇagahapatike anvāvisi, aññāni pana anekāni devatāsatasahassāni amataṃ dibbaṃ ojaṃ gahetvā upagatāni ‘bhagavato kāye ojaṃ odahissāmā’ti bhagavantaṃ namassamānāni pañjalikāni ṭhitānī’’ti.

‘‘Hotu, bhante nāgasena, sulabhā bhagavato cattāro paccayā loke uttamapurisassa, yācitova bhagavā devamanussohi cattāro paccaye paribhuñjati, api ca kho pana mārassa yo adhippāyo, so tāvatakena siddho, yaṃ so bhagavato bhojanassa antarāyamakāsi. Ettha me, bhante, kaṅkhā na chijjati, vimatijātohaṃ tattha saṃsayapakkhando. Na me tattha mānasaṃ pakkhandati, yaṃ tathāgatassa arahato sammāsambuddhassa sadevake loke aggapuggalavarassa kusalavarapuññasambhavassa asamasamassa anupamassa appaṭisamassa chavakaṃ lāmakaṃ parittaṃ pāpaṃ anariyaṃ vipannaṃ māro lābhantarāyamakāsī’’ti.

‘‘Cattāro kho, mahārāja, antarāyā adiṭṭhantarāyo uddissa katantarāyo upakkhaṭantarāyo paribhogantarāyoti. Tattha katamo adiṭṭhantarāyo? Anodissa adassanena anabhisaṅkhataṃ koci antarāyaṃ karoti ‘kiṃ parassa dinnenā’ti, ayaṃ adiṭṭhantarāyo nāma.

‘‘Katamo uddissa katantarāyo? Idhekaccaṃ puggalaṃ upadisitvā uddissa bhojanaṃ paṭiyattaṃ hoti, taṃ koci antarāyaṃ karoti, ayaṃ uddissa katantarāyo nāma.

‘‘Katamo upakkhaṭantarāyo? Idha yaṃ kiñci upakkhaṭaṃ hoti appaṭiggahitaṃ, tattha koci antarāyaṃ karoti, ayaṃ upakkhaṭantarāyo nāma.

‘‘Katamo paribhogantarāyo? Idha yaṃ kiñci paribhogaṃ, tattha koci antarāyaṃ karoti, ayaṃ paribhogantarāyo nāma. Ime kho, mahārāja, cattāro antarāyā.

‘‘Yaṃ pana māro pāpimā pañcasālake brāhmaṇagahapatike anvāvisi, taṃ neva bhagavato paribhogaṃ na upakkhaṭaṃ na uddissakataṃ, anāgataṃ asampattaṃ adassanena antarāyaṃ kataṃ, taṃ pana nekassa bhagavato yeva, atha kho ye te tena samayena nikkhantā abbhāgatā, sabbepi te taṃ divasaṃ bhojanaṃ na labhiṃsu, nāhaṃ taṃ, mahārāja, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo tassa bhagavato uddissa kataṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya. Sace koci issāya uddissa kataṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya, phaleyya tassa muddhā satadhā vā sahassadhā vā.

‘‘Cattārome, mahārāja, tathāgatassa kenaci anāvaraṇīyā guṇā. Katame cattāro? Lābho, mahārāja, bhagavato uddissa kato upakkhaṭo na sakkā kenaci antarāyaṃ kātuṃ; sarīrānugatā , mahārāja, bhagavato byāmappabhā na sakkā kenaci antarāyaṃ kātuṃ; sabbaññutaṃ, mahārāja, bhagavato ñāṇaratanaṃ na sakkā kenaci antarāyaṃ kātuṃ; jīvitaṃ, mahārāja, bhagavato na sakkā kenaci antarāyaṃ kātuṃ. Ime kho, mahārāja, cattāro tathāgatassa kenaci anāvaraṇīyā guṇā, sabbepete, mahārāja, guṇā ekarasā arogā akuppā aparūpakkamā aphusāni kiriyāni. Adassanena, mahārāja, māro pāpimā nilīyitvā pañcasālake brāhmaṇagahapatike anvāvisi.

‘‘Yathā, mahārāja, rañño paccante dese visame adassanena nilīyitvā corā panthaṃ dūsenti. Yadi pana rājā te core passeyya, api nu kho te corā sotthiṃ labheyyu’’nti? ‘‘Na hi, bhante, pharasunā phālāpeyya satadhā vā sahassadhā vā’’ti. ‘‘Evameva kho, mahārāja, adassanena māro pāpimā nilīyitvā pañcasālake brāhmaṇagahapatike anvāvisi.

‘‘Yathā vā pana, mahārāja, itthī sapatikā adassanena nilīyitvā parapurisaṃ sevati, evameva kho, mahārāja, adassanena māro pāpimā nilīyitvā pañcasālake brāhmaṇagahapatike anvāvisi. Yadi, mahārāja, itthī sāmikassa sammukhā parapurisaṃ sevati, api nu kho sā itthī sotthiṃ labheyyā’’ti? ‘‘Na hi, bhante, haneyyāpi taṃ, bhante, sāmiko vadheyyāpi bandheyyāpi dāsittaṃ vā upaneyyā’’ti. ‘‘Evameva kho, mahārāja, adassanena māro pāpimā nilīyitvā pañcasālake brāhmaṇagahapatike anvāvisi. Yadi, mahārāja, māro pāpimā bhagavato uddissa kataṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya, phaleyya tassa muddhā satadhā vā sahassadhā vā’’ti. ‘‘Evametaṃ, bhante nāgasena, corikāya kataṃ mārena pāpimatā, nilīyitvā māro pāpimā pañcasālake brāhmaṇagahapatike anvāvisi. Sace so, bhante, māro pāpimā bhagavato uddissa kataṃ upakkhaṭaṃ paribhogaṃ antarāyaṃ kareyya, muddhā vāssa phaleyya satadhā vā sahassadhā vā, kāyo vāssa bhusamuṭṭhi viya vikireyya, sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Buddhalābhantarāyapañho pañcamo.

6. Apuññapañho

6. ‘‘Bhante nāgasena, tumhe bhaṇatha ‘yo ajānanto pāṇātipātaṃ karoti, so balavataraṃ apuññaṃ pasavatī’ti. Puna ca bhagavatā vinayapaññattiyā bhaṇitaṃ ‘anāpatti ajānantassā’ti. Yadi, bhante nāgasena, ajānitvā pāṇātipātaṃ karonto balavataraṃ apuññaṃ pasavati, tena hi ‘anāpatti ajānantassā’ti yaṃ vacanaṃ, taṃ micchā. Yadi anāpatti ajānantassa, tena hi ‘ajānitvā pāṇātipātaṃ karonto balavataraṃ apuññaṃ pasavatī’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho duruttaro duratikkamo tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘yo ajānanto pāṇātipātaṃ karoti, so balavataraṃ apuññaṃ pasavatī’ti. Puna ca vinayapaññattiyā bhagavatā bhaṇitaṃ ‘anāpatti ajānantassā’ti. Tattha atthantaraṃ atthi. Katamaṃ atthantaraṃ ? Atthi, mahārāja, āpatti saññāvimokkhā, atthi āpatti nosaññāvimokkhā. Yāyaṃ, mahārāja, āpatti saññāvimokkhā, taṃ āpattiṃ ārabbha bhagavatā bhaṇitaṃ ‘anāpatti ajānantassā’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Apuññapañho chaṭṭho.

7. Bhikkhusaṅghapariharaṇapañho

7. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘tathāgatassa kho, ānanda, na evaṃ hoti ‘‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’’’ti vā, ‘‘mamuddesiko bhikkhusaṅgho’’ti vā’ti. Puna ca metteyyassa bhagavato sabhāvaguṇaṃ paridīpayamānena bhagavatā evaṃ bhaṇitaṃ ‘‘so anekasahassaṃ bhikkhusaṅghaṃ pariharissati, seyyathāpi ahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmī’’ti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘tathāgatassa kho, ānanda, na evaṃ hoti ‘‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’’ti vā, ‘‘mamuddesiko bhikkhusaṅgho’’ti vā’ti, tena hi anekasataṃ bhikkhusaṅghaṃ pariharāmīti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘so anekasahassaṃ bhikkhusaṅghaṃ pariharissati, seyyathāpi ahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmī’ti, tena hi tathāgatassa kho, ānanda, na evaṃ hoti ‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā, ‘mamuddesiko bhikkhusaṅgho’ti vāti tampi vacanaṃ micchā, ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘tathāgatassa kho, ānanda, na evaṃ hoti ‘‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’’ti vā, ‘‘mamuddesiko bhikkhusaṅgho’’ti vā’ti. Puna ca metteyyassāpi bhagavato sabhāvaguṇaṃ paridīpayamānena bhagavatā bhaṇitaṃ ‘so anekasahassaṃ bhikkhusaṅghaṃ pariharissati, seyyathāpi ahaṃ etarahi anekasataṃ bhikkhusaṅghaṃ pariharāmī’ti. Etasmiñca, mahārāja, pañhe eko attho sāvaseso, eko attho niravaseso. Na, mahārāja, tathāgato parisāya anugāmiko, parisā pana tathāgatassa anugāmikā . Sammuti, mahārāja, esā ‘aha’nti ‘mamā’ti, na paramattho eso, vigataṃ, mahārāja, tathāgatassa pemaṃ, vigato sineho, ‘mayha’ntipi tathāgatassa gahaṇaṃ natthi, upādāya pana avassayo hoti.

‘‘Yathā, mahārāja, pathavī bhūmaṭṭhānaṃ sattānaṃ patiṭṭhā hoti upassayaṃ, pathaviṭṭhā cete sattā, na ca mahāpathaviyā ‘mayhete’ti apekkhā hoti, evameva kho, mahārāja, tathāgato sabbasattānaṃ patiṭṭhā hoti upassayaṃ, tathāgataṭṭhā [tathāgatapatiṭṭhā eva (sī.)] cete sattā, na ca tathāgatassa ‘mayhete’ti apekkhā hoti. Yathā vā pana, mahārāja, mahatimahāmegho abhivassanto tiṇarukkhapasumanussānaṃ vuḍḍhiṃ deti santatiṃ anupāleti. Vuṭṭhūpajīvino cete sattā sabbe, na ca mahāmeghassa ‘mayhete’ti apekkhā hoti. Evameva kho, mahārāja, tathāgato sabbasattānaṃ kusaladhamme janeti anupāleti, satthūpajīvino cete sattā sabbe, na ca tathāgatassa ‘mayhete’ti apekkhā hoti. Taṃ kissa hetu? Attānudiṭṭhiyā pahīnattā’’ti.

‘‘Sādhu, bhante nāgasena, sunibbeṭhito pañho bahuvidhehi kāraṇehi, gambhīro uttānīkato, gaṇṭhi bhinno, gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, bhaggā paravādā, jinaputtānaṃ cakkhuṃ uppādita’’nti.

Bhikkhusaṅghapariharaṇapañho sattamo.

8. Abhejjaparisapañho

8. ‘‘Bhante nāgasena, tumhe bhaṇatha ‘tathāgato abhejjapariso’ti, puna ca bhaṇatha ‘devadattena ekappahāraṃ pañca bhikkhusatāni bhinnānī’ti. Yadi, bhante nāgasena, tathāgato abhejjapariso, tena hi devadattena ekappahāraṃ pañca bhikkhusatāni bhinnānīti yaṃ vacanaṃ, taṃ micchā. Yadi devadattena ekappahāraṃ pañca bhikkhusatāni bhinnāni, tena hi ‘tathāgato abhejjapariso’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, gambhīro dunniveṭhiyo, gaṇṭhitopi gaṇṭhitaro, etthāyaṃ jano āvaṭo nivuto ovuto pihito pariyonaddho, ettha tava ñāṇabalaṃ dassehi paravādesū’’ti.

‘‘Abhejjapariso, mahārāja, tathāgato, devadattena ca ekappahāraṃ pañca bhikkhusatāni bhinnāni, tañca pana bhedakassa balena, bhedake vijjamāne natthi, mahārāja, abhejjaṃ nāma. Bhedake sati mātāpi puttena bhijjati, puttopi mātarā bhijjati, pitāpi puttena bhijjati, puttopi pitarā bhijjati, bhātāpi bhaginiyā bhijjati, bhaginīpi bhātarā bhijjati, sahāyopi sahāyena bhijjati, nāvāpi nānādārusaṅghaṭitā ūmivegasampahārena bhijjati, rukkhopi madhukappasampannaphalo anilabalavegābhihato bhijjati, suvaṇṇampi jātimantaṃ [jātarūpampi (sī.)] lohena bhijjati. Api ca, mahārāja, neso adhippāyo viññūnaṃ, nesā buddhānaṃ adhimutti, neso paṇḍitānaṃ chando ‘tathāgato bhejjapariso’ti. Api cettha kāraṇaṃ atthi, yena kāraṇena tathāgato vuccati ‘abhejjapariso’ti. Katamaṃ ettha kāraṇaṃ? Tathāgatassa, mahārāja, katena adānena vā appiyavacanena vā anatthacariyāya vā asamānattatāya vā yato kutoci cariyaṃ carantassapi parisā bhinnāti na sutapubbaṃ, tena kāraṇena tathāgato vuccati ‘abhejjapariso’ti. Tayāpetaṃ, mahārāja, ñātabbaṃ ‘atthi kiñci navaṅge buddhavacane suttāgataṃ, iminā nāma kāraṇena bodhisattassa katena tathāgatassa parisā bhinnā’ti? ‘‘Natthi bhante, no cetaṃ loke dissati nopi suyyati. Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Abhejjaparisapañho aṭṭhamo.

Abhejjavaggo dutiyo.

Imasmiṃ vagge aṭṭha pañhā.

3. Paṇāmitavaggo

1. Seṭṭhadhammapañho

1. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘dhammo hi, vāseṭṭha, seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāye cā’ti. Puna ca ‘upāsako gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭhetī’ti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘dhammo hi, vāseṭṭha, seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāye cā’ti, tena hi ‘upāsako gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭhetī’ti yaṃ vacanaṃ, taṃ micchā. Yadi ‘upāsako gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭheti’, tena hi ‘dhammo hi, vāseṭṭha, seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāye cāti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘dhammo hi, vāseṭṭha, seṭṭho janetasmiṃ diṭṭhe ceva dhamme abhisamparāye cā’ti, ‘upāsako ca gihī sotāpanno pihitāpāyo diṭṭhippatto viññātasāsano bhikkhuṃ vā sāmaṇeraṃ vā puthujjanaṃ abhivādeti paccuṭṭheti’. Tattha pana kāraṇaṃ atthi. Katamaṃ taṃ kāraṇaṃ?

‘‘Vīsati kho panime, mahārāja, samaṇassa samaṇakaraṇā dhammā dve ca liṅgāni, yehi samaṇo abhivādanapaccuṭṭhānasamānanapūjanāraho hoti. Katame vīsati samaṇassa samaṇakaraṇā dhammā dve ca liṅgāni? Seṭṭho [seṭṭhabhūmisayo (sī. syā.), seṭṭho yamo (pī.)] dhammārāmo, aggo niyamo, cāro vihāro saṃyamo saṃvaro khanti soraccaṃ ekattacariyā ekattābhirati paṭisallānaṃ hiriottappaṃ vīriyaṃ appamādo sikkhāsamādānaṃ [sikkhāpadhānaṃ (sī. syā.), sukkāvadānaṃ (ka.)] uddeso paripucchā sīlādiabhirati nirālayatā sikkhāpadapāripūritā, kāsāvadhāraṇaṃ , bhaṇḍubhāvo . Ime kho , mahārāja, vīsati samaṇassa samaṇakaraṇā dhammā dve ca liṅgāni. Ete guṇe bhikkhu samādāya vattati, so tesaṃ dhammānaṃ anūnattā paripuṇṇattā sampannattā samannāgatattā asekkhabhūmiṃ arahantabhūmiṃ okkamati, seṭṭhaṃ bhūmantaraṃ okkamati, arahattāsannagatoti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘‘Khīṇāsavehi so sāmaññaṃ upagato, natthi me so samayo’ti [taṃ sāmañña’’nti (?)] arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘‘Aggaparisaṃ so upagato, nāhaṃ taṃ ṭhānaṃ upagato’ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘‘Labhati so pātimokkhuddesaṃ sotuṃ, nāhaṃ taṃ labhāmi sotu’nti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘‘So aññe pabbājeti upasampādeti jinasāsanaṃ vaḍḍheti, ahametaṃ na labhāmi kātu’nti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘‘Appamāṇesu so sikkhāpadesu samattakārī, nāhaṃ tesu vattāmī’ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘‘Upagato so samaṇaliṅgaṃ, buddhādhippāye ṭhito, tenāhaṃ liṅgena dūramapagato’ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘‘Parūḷhakacchalomo so anañjitaamaṇḍito anulittasīlagandho, ahaṃ pana maṇḍanavibhūsanābhirato’ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘Api ca, mahārāja, ‘ye te vīsati samaṇakaraṇā dhammā dve ca liṅgāni, sabbepete dhammā bhikkhussa saṃvijjanti, so yeva te dhamme dhāreti, aññepi tattha sikkhāpeti, so me āgamo sikkhāpanañca natthī’ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ .

‘‘Yathā, mahārāja, rājakumāro purohitassa santike vijjaṃ adhīyati, khattiyadhammaṃ sikkhati, so aparena samayena abhisitto ācariyaṃ abhivādeti paccuṭṭheti ‘sikkhāpako me aya’nti, evameva kho, mahārāja, ‘bhikkhu sikkhāpako vaṃsadharo’ti arahati upāsako sotāpanno bhikkhuṃ puthujjanaṃ abhivādetuṃ paccuṭṭhātuṃ.

‘‘Api ca, mahārāja, imināpetaṃ pariyāyena jānāhi bhikkhubhūmiyā mahantataṃ asamavipulabhāvaṃ. Yadi, mahārāja, upāsako sotāpanno arahattaṃ sacchikaroti, dveva tassa gatiyo bhavanti anaññā tasmiṃ yeva divase parinibbāyeyya vā, bhikkhubhāvaṃ vā upagaccheyya. Acalā hi sā, mahārāja, pabbajjā, mahatī accuggatā, yadidaṃ bhikkhubhūmī’’ti. ‘‘Ñāṇagato, bhante nāgasena, pañho sunibbeṭhito balavatā atibuddhinā tayā, na yimaṃ pañhaṃ samattho añño evaṃ viniveṭhetuṃ aññatra tavādisena buddhimatā’’ti.

Seṭṭhadhammapañho paṭhamo.

2. Sabbasattahitapharaṇapañho

2. ‘‘Bhante nāgasena, tumhe bhaṇatha ‘tathāgato sabbasattānaṃ ahitamapanetvā hitamupadahatī’ti. Puna ca bhaṇatha aggikkhandhūpame dhammapariyāye bhaññamāne ‘saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggata’nti. Aggikkhandhūpamaṃ, bhante, dhammapariyāyaṃ desentena tathāgatena saṭṭhimattānaṃ bhikkhūnaṃ hitamapanetvā ahitamupadahitaṃ. Yadi, bhante nāgasena, tathāgato sabbasattānaṃ ahitamapanetvā hitamupadahati, tena hi aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggatanti yaṃ vacanaṃ, taṃ micchā. Yadi aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggataṃ, tena hi tathāgato sabbasattānaṃ ahitamapanetvā hitamupadahatīti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Tathāgato , mahārāja, sabbasattānaṃ ahitamapanetvā hitamupadahati, aggikkhandhūpame dhammapariyāye bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggataṃ, tañca pana na tathāgatassa katena, tesaṃ yeva attano katenā’’ti.

‘‘Yadi, bhante nāgasena, tathāgato aggikkhandhūpamaṃ dhammapariyāyaṃ na bhāseyya, api nu tesaṃ uṇhaṃ lohitaṃ mukhato uggaccheyyāti, na hi, mahārāja, micchāpaṭipannānaṃ tesaṃ bhagavato dhammapariyāyaṃ sutvā pariḷāho kāye uppajji, tena tesaṃ pariḷāhena uṇhaṃ lohitaṃ mukhato uggata’’nti. ‘‘Tena hi, bhante nāgasena, tathāgatasseva katena tesaṃ uṇhaṃ lohitaṃ mukhato uggataṃ, tathāgato yeva tattha adhikāro tesaṃ nāsanāya, yathā nāma, bhante nāgasena, ahi vammikaṃ paviseyya, athaññataro paṃsukāmo puriso vammikaṃ bhinditvā paṃsuṃ hareyya, tassa paṃsuharaṇena vammikassa susiraṃ pidaheyya, atha tattheva so assāsaṃ alabhamāno mareyya, nanu so, bhante, ahi tassa purisassa katena maraṇappatto’’ti. ‘‘Āma mahārājā’’ti. ‘‘Evameva kho, bhante nāgasena, tathāgato yeva tattha adhikāro tesaṃ nāsanāyā’’ti.

‘‘Tathāgato, mahārāja, dhammaṃ desayamāno anunayappaṭighaṃ na karoti, anunayappaṭighavippamutto dhammaṃ deseti, evaṃ dhamme desīyamāne ye tattha sammāpaṭipannā, te bujjhanti. Ye pana micchāpaṭipannā, te patanti. Yathā, mahārāja, purisassa ambaṃ vā jambuṃ vā madhukaṃ vā cālayamānassa yāni tattha phalāni sārāni daḷhabandhanāni, tāni tattheva accutāni tiṭṭhanti, yāni tattha phalāni pūtivaṇṭamūlāni dubbalabandhanāni, tāni patanti. Evameva kho, mahārāja, tathāgato dhammaṃ desayamāno anunayappaṭighaṃ na karoti, anunayappaṭighavippamutto dhammaṃ deseti, evaṃ dhamme desīyamāne ye tattha sammāpaṭipannā, te bujjhanti. Ye pana micchāpaṭipannā, te patanti.

‘‘Yathā vā pana, mahārāja, kassako dhaññaṃ ropetukāmo khettaṃ kasati, tassa kasantassa anekasatasahassāni tiṇāni maranti. Evameva kho, mahārāja, tathāgato paripakkamānase satte bodhento [bodhetuṃ (sī.)] anunayappaṭighavippamutto dhammaṃ deseti, evaṃ dhamme desīyamāne ye tattha sammāpaṭipannā, te bujjhanti. Ye pana micchāpaṭipannā, te tiṇāni viya maranti.

‘‘Yathā vā pana, mahārāja, manussā rasahetu yantena ucchuṃ pīḷayanti, tesaṃ ucchuṃ pīḷayamānānaṃ ye tattha yantamukhagatā kimayo, te pīḷiyanti. Evameva kho, mahārāja, tathāgato paripakkamānase satte bodhento dhammayantamabhipīḷayati [dhammayantamatipīḷayati (ka.)], ye tattha micchāpaṭipannā, te kimī viya marantī’’ti.

‘‘Nanu, bhante nāgasena, te bhikkhū tāya dhammadesanāya patitā’’ti? ‘‘Api nu kho, mahārāja, tacchako rukkhaṃ tacchanto [rakkhanto (sī. pī.] ujukaṃ parisuddhaṃ karotī’’ti? ‘‘Na hi, bhante, vajjanīyaṃ apanetvā tacchako rukkhaṃ ujukaṃ parisuddhaṃ karotī’’ti. ‘‘Evameva kho, mahārāja, tathāgato parisaṃ rakkhanto na sakkoti bodhaneyye [abodhanīye (syā.)] satte bodhetuṃ, micchāpaṭipanne pana satte apanetvā bodhaneyye satte bodheti, attakatena pana te, mahārāja, micchāpaṭipannā patanti.

‘‘Yathā, mahārāja, kadalī veḷu assatarī attajena [attajena phalena (sī.)] haññati, evameva kho, mahārāja, ye te micchāpaṭipannā, te attakatena haññanti patanti.

‘‘Yathā, mahārāja, corā attakatena cakkhuppāṭanaṃ sūlāropanaṃ sīsacchedanaṃ pāpuṇanti, evameva kho, mahārāja, ye te micchāpaṭipannā, te attakatena haññanti patanti [jinasāsanā patanti (sī. pī.)]. Yesaṃ, mahārāja, saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggataṃ, tesaṃ taṃ neva bhagavato katena, na paresaṃ katena, atha kho attano yeva katena.

‘‘Yathā, mahārāja, puriso sabbajanassa amataṃ dadeyya, te taṃ amataṃ asitvā arogā dīghāyukā sabbītito [sabbītiyā (sī.)] parimucceyyuṃ, athaññataro puriso durupacārena taṃ asitvā maraṇaṃ pāpuṇeyya, api nu kho so, mahārāja, amatadāyako puriso tatonidānaṃ kiñci apuññaṃ āpajjeyyā’’ti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, tathāgato dasasahassiyā lokadhātuyā devamanussānaṃ amataṃ dhammadānaṃ deti, ye te sattā bhabbā, te dhammāmatena bujjhanti. Ye pana te sattā abhabbā, te dhammāmatena haññanti patanti. Bhojanaṃ, mahārāja, sabbasattānaṃ jīvitaṃ rakkhati, tamekacce bhuñjitvā visūcikāya maranti, api nu kho so, mahārāja, bhojanadāyako puriso tatonidānaṃ kiñci apuññaṃ āpajjeyyā’’ti? ‘‘Na hi, bhante’’ti. ‘‘Evameva kho, mahārāja, tathāgato dasasahassiyā lokadhātuyā devamanussānaṃ amataṃ dhammadānaṃ deti, ye te sattā bhabbā, te dhammāmatena bujjhanti. Ye pana te sattā abhabbā, te dhammāmatena haññanti patantī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Sabbasattahitapharaṇapañho dutiyo.

3. Vatthaguyhanidassanapañho

3. ‘‘Bhante nāgasena, bhāsitampetaṃ tathāgatena –

‘‘‘Kāyena saṃvaro sādhu [dha. pa. 361], sādhu vācāya saṃvaro;

Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro’ti.

‘‘Puna ca tathāgato catunnaṃ parisānaṃ majjhe nisīditvā purato devamanussānaṃ selassa brāhmaṇassa kosohitaṃ vatthaguyhaṃ dassesi. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘kāyena saṃvaro sādhū’ti, tena hi selassa brāhmaṇassa kosohitaṃ vatthaguyhaṃ dassesīti yaṃ vacanaṃ, taṃ micchā. Yadi selassa brāhmaṇassa kosohitaṃ vatthaguyhaṃ dasseti, tena hi ‘kāyena saṃvaro sādhū’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘kāyena saṃvaro sādhū’ti, selassa ca brāhmaṇassa kosohitaṃ vatthaguyhaṃ dassitaṃ. Yassa kho, mahārāja, tathāgate kaṅkhā uppannā, tassa bodhanatthāya bhagavā iddhiyā tappaṭibhāgaṃ kāyaṃ dasseti, so yeva taṃ pāṭihāriyaṃ passatī’’ti.

‘‘Ko panetaṃ, bhante nāgasena, saddahissati, yaṃ parisagato eko yeva taṃ guyhaṃ passati, avasesā tattheva vasantā na passantīti. Iṅgha me tvaṃ tattha kāraṇaṃ upadisa, kāraṇena maṃ saññāpehī’’ti. ‘‘Diṭṭhapubbo pana tayā, mahārāja, koci byādhito puriso parikiṇṇo ñātimittehī’’ti. ‘‘Āma bhante’’ti. ‘‘Api nu kho sā, mahārāja, parisā passatetaṃ vedanaṃ, yāya so puriso vedanāya vedayatī’’ti. ‘‘Na hi bhante, attanā yeva so, bhante, puriso vedayatī’’ti. ‘‘Evameva kho, mahārāja, yasseva tathāgate kaṅkhā uppannā, tasseva tathāgato bodhanatthāya iddhiyā tappaṭibhāgaṃ kāyaṃ dasseti, so yeva taṃ pāṭihāriyaṃ passati.

‘‘Yathā vā pana, mahārāja, kañcideva purisaṃ bhūto āviseyya, api nu kho sā, mahārāja, parisā passati taṃ bhūtāgamana’’nti? ‘‘Na hi, bhante, so yeva āturo tassa bhūtassa āgamanaṃ passatī’’ti. ‘‘Evameva kho, mahārāja, yasseva tathāgate kaṅkhā uppannā, tasseva tathāgato bodhanatthāya iddhiyā tappaṭibhāgaṃ kāyaṃ dasseti, so yeva taṃ pāṭihāriyaṃ passatī’’ti.

‘‘Dukkaraṃ, bhante nāgasena, bhagavatā kataṃ, yaṃ ekassapi adassanīyaṃ, taṃ dassentenā’’ti. ‘‘Na, mahārāja, bhagavā guyhaṃ dassesi , iddhiyā pana chāyaṃ dassesī’’ti. ‘‘Chāyāyapi, bhante, diṭṭhāya diṭṭhaṃ yeva hoti guyhaṃ, yaṃ disvā niṭṭhaṃ gato’’ti. ‘‘Dukkarañcāpi, mahārāja, tathāgato karoti bodhaneyye satte bodhetuṃ. Yadi, mahārāja, tathāgato kiriyaṃ hāpeyya, bodhaneyyā sattā na bujjheyyuṃ. Yasmā ca kho, mahārāja, yogaññū tathāgato bodhaneyye satte bodhetuṃ, tasmā tathāgato yena yena yogena bodhaneyyā bujjhanti, tena tena yogena bodhaneyye bodheti.

‘‘Yathā, mahārāja, bhisakko sallakatto yena yena bhesajjena āturo arogo hoti, tena tena bhesajjena āturaṃ upasaṅkamati, vamanīyaṃ vameti, virecanīyaṃ vireceti, anulepanīyaṃ anulimpeti, anuvāsanīyaṃ anuvāseti. Evameva kho, mahārāja, tathāgato yena yena yogena bodhaneyyā sattā bujjhanti, tena tena yogena bodheti.

‘‘Yathā vā pana, mahārāja, itthī mūḷhagabbhā bhisakkassa adassanīyaṃ guyhaṃ dasseti, evameva kho, mahārāja, tathāgato bodhaneyye satte bodhetuṃ adassanīyaṃ guyhaṃ iddhiyā chāyaṃ dassesi. Natthi, mahārāja, adassanīyo nāma okāso puggalaṃ upādāya. Yadi, mahārāja, koci bhagavato hadayaṃ disvā bujjheyya, tassapi bhagavā yogena hadayaṃ dasseyya, yogaññū, mahārāja, tathāgato desanākusalo.

‘‘Nanu, mahārāja, tathāgato therassa nandassa adhimuttiṃ jānitvā taṃ devabhavanaṃ netvā devakaññāyo dassesi ‘imināyaṃ kulaputto bujjhissatī’ti, tena ca so kulaputto bujjhi. Iti kho, mahārāja, tathāgato anekapariyāyena subhanimittaṃ hīḷento garahanto jigucchanto tassa bodhanahetu kakuṭapādiniyo accharāyo dassesi. Evampi tathāgato yogaññū desanākusalo.

‘‘Puna caparaṃ, mahārāja, tathāgato therassa cūḷapanthakassa bhātarā nikkaḍḍhitassa dukkhitassa dummanassa upagantvā sukhumaṃ coḷakhaṇḍaṃ adāsi ‘imināyaṃ kulaputto bujjhissatī’ti , so ca kulaputto tena kāraṇena jinasāsane vasībhāvaṃ pāpuṇi. Evampi, mahārāja, tathāgato yogaññū desanākusalo.

‘‘Puna caparaṃ, mahārāja, tathāgato brāhmaṇassa mogharājassa yāva tatiyaṃ pañhaṃ puṭṭho na byākāsi ‘evamimassa kulaputtassa māno upasamissati, mānūpasamā abhisamayo bhavissatī’ti, tena ca tassa kulaputtassa māno upasami, mānūpasamā so brāhmaṇo chasu abhiññāsu vasībhāvaṃ pāpuṇi. Evampi, mahārāja, tathāgato yogaññū desanākusalo’’ti.

‘‘Sādhu, bhante nāgasena, sunibbeṭhito pañho bahuvidhehi kāraṇehi, gahanaṃ agahanaṃ kataṃ, andhakāro āloko kato, gaṇṭhi bhinno, bhaggā paravādā, jinaputtānaṃ cakkhuṃ tayā uppāditaṃ, nippaṭibhānā titthiyā, tvaṃ gaṇivarapavaramāsajjā’’ti.

Vatthaguyhanidassanapañho tatiyo.

4. Pharusavācābhāvapañho

4. ‘‘Bhante nāgasena, bhāsitampetaṃ therena sāriputtena dhammasenāpatinā ‘parisuddhavacīsamācāro āvuso tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī’ti. Puna ca tathāgato therassa sudinnassa kalandaputtassa aparādhe pārājikaṃ paññapento pharusāhi vācāhi moghapurisavādena samudācari, tena ca so thero moghapurisavādena maṅkucittavasena rundhitattā vippaṭisārī nāsakkhi ariyamaggaṃ paṭivijjhituṃ. Yadi, bhante nāgasena, parisuddhavacīsamācāro tathāgato, natthi tathāgatassa vacīduccaritaṃ, tena hi tathāgatena therassa sudinnassa kalandaputtassa aparādhe moghapurisavādena samudāciṇṇanti yaṃ vacanaṃ, taṃ micchā. Yadi bhagavatā therassa sudinnassa kalandaputtassa aparādhe moghapurisavādena samudāciṇṇaṃ, tena hi parisuddhavacīsamācāro tathāgato, natthi tathāgatassa vacīduccaritanti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā ‘parisuddhavacīsamācāro āvuso tathāgato, natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya ‘mā me idaṃ paro aññāsī’ti. Āyasmato ca sudinnassa kalandaputtassa aparādhe pārājikaṃ paññapentena bhagavatā moghapurisavādena samudāciṇṇaṃ, tañca pana aduṭṭhacittena asārambhena yāthāvalakkhaṇena. Kiñca tattha yāthāvalakkhaṇaṃ, yassa, mahārāja, puggalassa imasmiṃ attabhāve catusaccābhisamayo na hoti, tassa purisattanaṃ moghaṃ aññaṃ kayiramānaṃ aññena sambhavati, tena vuccati ‘moghapuriso’ti. Iti, mahārāja, bhagavatā āyasmato sudinnassa kalandaputtassa satāvavacanena samudāciṇṇaṃ, no abhūtavādenā’’ti.

‘‘Sabhāvampi, bhante nāgasena, yo akkosanto bhaṇati, tassa mayaṃ kahāpaṇaṃ daṇḍaṃ dhārema, aparādho yeva so vatthuṃ nissāya visuṃ vohāraṃ ācaranto akkosatī’’ti. ‘‘Atthi pana, mahārāja, sutapubbaṃ tayā khalitassa abhivādanaṃ vā paccuṭṭhānaṃ vā sakkāraṃ vā upāyanānuppadānaṃ vā’’ti? ‘‘Na hi, bhante, yato kutoci yattha katthaci khalito, so paribhāsanāraho hoti tajjanāraho, uttamaṅgampissa chindanti hanantipi bandhantipi ghātentipi jhāpentipī’’ti [jāpentipīti (sī. pī.)]. ‘‘Tena hi, mahārāja, bhagavatā kiriyā yeva katā, no akiriyā’’ti.

‘‘Kiriyampi, bhante nāgasena, kurumānena patirūpena kātabbaṃ anucchavikena, savanenapi, bhante nāgasena, tathāgatassa sadevako loko ottappati hiriyati bhiyyo dassanena tatuttariṃ upasaṅkamanena payirupāsanenā’’ti. ‘‘Api nu kho, mahārāja, tikicchako abhisanne kāye kupite dose sinehanīyāni bhesajjāni detī’’ti? ‘‘Na hi, bhante, tiṇhāni lekhanīyāni bhesajjāni detī’’ti. ‘‘Evameva kho, mahārāja, tathāgato sabbakilesabyādhivūpasamāya anusiṭṭhiṃ deti, pharusāpi, mahārāja, tathāgatassa vācā satte sinehayati, muduke karoti. Yathā, mahārāja, uṇhampi udakaṃ yaṃ kiñci sinehanīyaṃ sinehayati, mudukaṃ karoti, evameva kho, mahārāja, pharusāpi tathāgatassa vācā atthavatī hoti karuṇāsahagatā. Yathā, mahārāja, pituvacanaṃ puttānaṃ atthavantaṃ hoti karuṇāsahagataṃ, evameva kho, mahārāja, pharusāpi tathāgatassa vācā atthavatī hoti karuṇāsahagatā. Pharusāpi, mahārāja, tathāgatassa vācā sattānaṃ kilesappahānā [kilesappahānāya (sī.)] hoti. Yathā, mahārāja, duggandhampi gomuttaṃ pītaṃ virasampi agadaṃ khāyitaṃ sattānaṃ byādhiṃ hanati, evameva kho, mahārāja, pharusāpi tathāgatassa vācā atthavatī karuṇāsahagatā. Yathā, mahārāja, mahantopi tūlapuñjo [tūlapicu (sī. syā.)] parassa kāye nipatitvā rujaṃ na karoti, evameva kho, mahārāja, pharusāpi tathāgatassa vācā na kassaci dukkhaṃ uppādetī’’ti. ‘‘Suvinicchito, bhante nāgasena, pañho bahūhi kāraṇehi, sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Pharusavācābhāvapañho catuttho.

5. Rukkhaacetanābhāvapañho

5. ‘‘Bhante nāgasena, bhāsitampetaṃ tathāgatena –

‘‘‘Acetanaṃ brāhmaṇa assuṇantaṃ, jāno ajānantamimaṃ palāsaṃ;

Āraddhavīriyo dhuvaṃ appamatto, sukhaseyyaṃ pucchasi kissa hetū’ti [jā. 1.4.25].

Puna ca bhaṇitaṃ –

‘‘‘Iti phandanarukkhopi, tāvade ajjhabhāsatha;

Mayhampi vacanaṃ atthi, bhāradvāja suṇohi me’ti [jā. 1.13.20].

‘‘Yadi, bhante nāgasena, rukkho acetano, tena hi phandanena rukkhena bhāradvājena saha sallapitanti yaṃ vacanaṃ, taṃ micchā. Yadi phandanena rukkhena bhāradvājena saddhiṃ sallapitaṃ, tena hi rukkho acetanoti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppato, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘rukkho acetano’ti, phandanena ca rukkhena bhāradvājena saddhiṃ sallapitaṃ, tañca pana vacanaṃ lokasamaññāya bhaṇitaṃ. Natthi, mahārāja, acetanassa rukkhassa sallāpo nāma, api ca, mahārāja, tasmiṃ rukkhe adhivatthāya devatāyetaṃ adhivacanaṃ rukkhoti, rukkho sallapatīti cesā lokapaṇṇatti, yathā, mahārāja, sakaṭaṃ dhaññassa paripūritaṃ dhaññasakaṭanti jano voharati, na ca taṃ dhaññamayaṃ sakaṭaṃ, rukkhamayaṃ sakaṭaṃ, tasmiṃ sakaṭe dhaññassa pana ākiritattā dhaññasakaṭanti jano voharati, evameva kho, mahārāja, na rukkho sallapati, rukkho acetano, yā pana tasmiṃ rukkhe adhivatthā devatā, tassā yeva taṃ adhivacanaṃ rukkhoti, rukkho sallapatīti cesā lokapaṇṇatti.

‘‘Yathā vā pana, mahārāja, dadhiṃ manthayamāno takkaṃ manthemīti voharati, na taṃ takkaṃ, yaṃ so mantheti, dadhiṃ yeva so manthento takkaṃ manthemīti voharati, evameva kho, mahārāja, na rukkho sallapati, rukkho acetano . Yā pana tasmiṃ rukkhe adhivatthā devatā, tassāyeva taṃ adhivacanaṃ rukkhoti, rukkho sallapatīti cesā lokapaṇṇatti.

‘‘Yathā vā pana, mahārāja, asantaṃ sādhetukāmo santaṃ sādhemīti voharati , asiddhaṃ siddhanti voharati, evamesā lokasamaññā, evameva kho, mahārāja, na rukkho sallapati, rukkho acetano. Yā pana tasmiṃ rukkhe adhivatthā devatā, tassāyeva taṃ adhivacanaṃ rukkhoti, rukkho sallapatīti cesā lokapaṇṇatti, yāya, mahārāja, lokasamaññāya jano voharati, tathāgatopi tāyeva lokasamaññāya sattānaṃ dhammaṃ desetī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Rukkhaacetanābhāvapañho pañcamo.

6. Piṇḍapātamahapphalapañho

6. ‘‘Bhante nāgasena, bhāsitampetaṃ dhammasaṅgītikārakehi therehi –

‘‘‘Cundassa bhattaṃ bhuñjitvā, kammārassāti me sutaṃ;

Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantika’nti [dī. ni. 2.190].

‘‘Puna ca bhagavatā bhaṇitaṃ ‘dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’ti. Yadi, bhante nāgasena, bhagavato cundassa bhattaṃ bhuttāvissa [bhuñjitvā (sī.)] kharo ābādho uppanno, pabāḷhā ca vedanā pavattā māraṇantikā, tena hi ‘dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’ti yaṃ vacanaṃ, taṃ micchā. Yadi dveme piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca, tena hi bhagavato cundassa bhattaṃ bhuttāvissa [bhuñjitvā (sī.)] kharo ābādho uppanno, pabāḷhā ca vedanā pavattā māraṇantikāti tampi vacanaṃ micchā. Kiṃnu kho, bhante nāgasena, so piṇḍapāto visagatatāya mahapphalo, roguppādakatāya mahapphalo , āyuvināsakatāya mahapphalo, bhagavato jīvitaharaṇatāya mahapphalo? Tattha me kāraṇaṃ brūhi paravādānaṃ niggahāya, etthāyaṃ jano sammūḷho lobhavasena atibahuṃ khāyitena lohitapakkhandikā uppannāti. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, dhammasaṅgītikārakehi therehi –

‘‘‘Cundassa bhattaṃ bhuñjitvā, kammārassāti me sutaṃ;

Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantika’nti.

‘‘Bhagavatā ca bhaṇitaṃ ‘dveme, ānanda, piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhi, yañca piṇḍapātaṃ paribhuñjitvā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati [parinibbāyi (sī.)], ime dve piṇḍapātā samasamaphalā samavipākā, ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’ti.

‘‘So pana piṇḍapāto bahuguṇo anekānisaṃso. Devatā, mahārāja, haṭṭhā pasannamānasā ‘ayaṃ bhagavato pacchimo piṇḍapāto’ti dibbaṃ ojaṃ sūkaramaddave ākiriṃsu. Tañca pana sammāpākaṃ lahupākaṃ [bahupākaṃ (sī.)] manuññaṃ bahurasaṃ jaṭṭharaggitejassa hitaṃ. Na, mahārāja, tatonidānaṃ bhagavato koci anuppanno rogo uppanno, api ca, mahārāja, bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi.

‘‘Yathā, mahārāja, pakatiyā jalamāno aggi aññasmiṃ upādāne dinne bhiyyo pajjalati, evameva kho, mahārāja, bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi.

‘‘Yathā vā pana, mahārāja, soto pakatiyā sandamāno abhivuṭṭhe mahāmeghe bhiyyo mahogho udakavāhako hoti, evameva kho, mahārāja, bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi.

‘‘Yathā vā pana, mahārāja, pakatiyā abhisannadhātu kucchi aññasmiṃ ajjhoharite bhiyyo āyameyya [āmayeyya (sī.)], evameva kho, mahārāja, bhagavato pakatidubbale sarīre khīṇe āyusaṅkhāre uppanno rogo bhiyyo abhivaḍḍhi, natthi, mahārāja, tasmiṃ piṇḍapāte doso, na ca tassa sakkā dosaṃ āropetu’’nti.

‘‘Bhante nāgasena, kena kāraṇena te dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’’ti? ‘‘Dhammānumajjanasamāpattivasena, mahārāja, te dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’’ti.

‘‘Bhante nāgasena, katamesaṃ dhammānaṃ anumajjanasamāpattivasena te dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’’ti? ‘‘Navannaṃ, mahārāja, anupubbavihārasamāpattīnaṃ anulomappaṭilomasamāpajjanavasena te dve piṇḍapātā samasamaphalā samavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cā’’ti.

‘‘Bhante nāgasena, dvīsu yeva divasesu adhimattaṃ tathāgato navānupubbavihārasamāpattiyo anulomappaṭilomaṃ samāpajjī’’ti? ‘‘Āma, mahārājā’’ti. ‘‘Acchariyaṃ, bhante nāgasena, abbhutaṃ bhante nāgasena. Yaṃ imasmiṃ buddhakkhette asadisaṃ paramadānaṃ, tampi imehi dvīhi piṇḍapātehi agaṇitaṃ. Acchariyaṃ, bhante nāgasena, abbhutaṃ, bhante nāgasena. Yāva mahantā navānupubbavihārasamāpattiyo, yatra hi nāma navānupubbavihārasamāpattivasena dānaṃ mahapphalataraṃ hoti mahānisaṃsatarañca. Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Piṇḍapātamahapphalapañho chaṭṭho.

7. Buddhapūjanapañho

7. ‘‘Bhante nāgasena, bhāsitampetaṃ tathāgatena ‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti. Puna ca bhaṇitaṃ –

‘‘‘Pūjetha naṃ pūjaniyassa dhātuṃ;

Evaṃ karā saggamito gamissathā’ti.

‘‘Yadi, bhante nāgasena, tathāgatena bhaṇitaṃ ‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti, tena hi ‘pūjetha naṃ pūjaniyassa dhātuṃ, evaṃ karā saggamito gamissathā’ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘pūjetha naṃ pūjaniyassa dhātuṃ, evaṃ karā saggamito gamissathā’ti, tena hi ‘abyāvaṭā tumhe ānanda, hotha tathāgatassa sarīrapūjāyā’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti, puna ca bhaṇitaṃ ‘pūjetha naṃ pūjaniyassa dhātuṃ, evaṃ karā saggamito gamissathā’ti, tañca pana na sabbesaṃ jinaputtānaṃ yeva ārabbha bhaṇitaṃ ‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti. Akammaṃ hetaṃ, mahārāja, jinaputtānaṃ yadidaṃ pūjā, sammasanaṃ saṅkhārānaṃ, yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṃ, sadatthamanuyuñjanā, etaṃ jinaputtānaṃ karaṇīyaṃ, avasesānaṃ devamanussānaṃ pūjā karaṇīyā.

‘‘Yathā, mahārāja, mahiyā rājaputtānaṃ hatthiassarathadhanutharulekhamuddāsikkhākhaggamantasuti- sammutiyuddhayujjhāpanakiriyā karaṇīyā, avasesānaṃ puthuvessasuddānaṃ kasi vaṇijjā gorakkhā karaṇīyā, evameva kho, mahārāja, akammaṃ hetaṃ jinaputtānaṃ yadidaṃ pūjā, sammasanaṃ saṅkhārānaṃ, yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṃ, sadatthamanuyuñjanā, etaṃ jinaputtānaṃ karaṇīyaṃ, avasesānaṃ devamanussānaṃ pūjā karaṇīyā.

‘‘Yathā vā pana, mahārāja, brāhmaṇamāṇavakānaṃ iruvedaṃ yajuvedaṃ sāmavedaṃ athabbaṇavedaṃ lakkhaṇaṃ itihāsaṃ purāṇaṃ nighaṇḍu keṭubhaṃ akkharappabhedaṃ padaṃ veyyākaraṇaṃ bhāsamaggaṃ uppātaṃ supinaṃ nimittaṃ chaḷaṅgaṃ candaggāhaṃ sūriyaggāhaṃ sukkarāhucaritaṃ uḷuggahayuddhaṃ [oḷuggahayuddhaṃ (ka.)] devadundubhissaraṃ okkanti ukkāpātaṃ bhūmikammaṃ [bhūmikampaṃ (sī. pī.)] disādāhaṃ bhummantalikkhaṃ jotisaṃ lokāyatikaṃ sācakkaṃ migacakkaṃ antaracakkaṃ missakuppādaṃ sakuṇarutaravitaṃ [sakuṇarutaṃ (sī.)] sikkhā karaṇīyā, avasesānaṃ puthuvessasuddānaṃ kasi vaṇijjā gorakkhā karaṇīyā, evameva kho, mahārāja, akammaṃ hetaṃ jinaputtānaṃ yadidaṃ pūjā, sammasanaṃ saṅkhārānaṃ, yoniso manasikāro, satipaṭṭhānānupassanā, ārammaṇasāraggāho, kilesayuddhaṃ, sadatthamanuyuñjanā, etaṃ jinaputtānaṃ karaṇīyaṃ, avasesānaṃ devamanussānaṃ pūjā karaṇīyā, tasmā, mahārāja, tathāgato ‘mā ime akamme yuñjantu, kamme ime yuñjantū’ti āha ‘abyāvaṭā tumhe, ānanda, hotha tathāgatassa sarīrapūjāyā’ti. Yadetaṃ, mahārāja, tathāgato na bhaṇeyya, pattacīvarampi attano pariyādāpetvā bhikkhū buddhapūjaṃ yeva kareyyu’’nti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Buddhapūjanapañho sattamo.

8. Pādasakalikāhatapañho

8. ‘‘Bhante nāgasena, tumhe bhaṇatha ‘bhagavato gacchantassa ayaṃ acetanā mahāpathavī ninnaṃ unnamati, unnataṃ onamatī’ti, puna ca bhaṇatha ‘bhagavato pādo sakalikāya khato’ti. Yā sā sakalikā bhagavato pāde patitā, kissa pana sā sakalikā bhagavato pādā na nivattā. Yadi, bhante nāgasena, bhagavato gacchantassa ayaṃ acetanā mahāpathavī ninnaṃ unnamati, unnataṃ onamati, tena hi ‘bhagavato pādo sakalikāya khato’ti yaṃ vacanaṃ, taṃ micchā. Yadi bhagavato pādo sakalikāya khato, tena hi ‘bhagavato gacchantassa ayaṃ acetanā mahāpathavī ninnaṃ unnamati unnataṃ onamatī’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Saccaṃ , mahārāja, atthetaṃ bhagavato gacchantassa ayaṃ acetanā mahāpathavī ninnaṃ unnamati unnataṃ onamati, bhagavato ca pādo sakalikāya khato, na ca pana sā sakalikā attano dhammatāya patitā, devadattassa upakkamena patitā. Devadatto, mahārāja, bahūni jātisatasahassāni bhagavati āghātaṃ bandhi, so tena āghātena ‘mahantaṃ kūṭāgārappamāṇaṃ pāsāṇaṃ bhagavato upari pātessāmī’ti muñci. Atha dve selā pathavito uṭṭhahitvā taṃ pāsāṇaṃ sampaṭicchiṃsu, atha nesaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī bhagavato pāde patitā’’ti.

‘‘Yathā ca, bhante nāgasena, dve selā pāsāṇaṃ sampaṭicchiṃsu, tatheva papaṭikāpi sampaṭicchitabbā’’ti? ‘‘Sampaṭicchitampi, mahārāja, idhekaccaṃ paggharati pasavati na ṭhānamupagacchati, yathā, mahārāja, udakaṃ pāṇinā gahitaṃ aṅgulantarikāhi paggharati pasavati na ṭhānamupagacchati, khīraṃ takkaṃ madhuṃ sappi tesaṃ maccharasaṃ maṃsarasaṃ pāṇinā gahitaṃ aṅgulantarikāhi paggharati pasavati na ṭhānamupagacchati, evameva kho, mahārāja, sampaṭicchanatthaṃ upagatānaṃ dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī bhagavato pāde patitā.

‘‘Yathā vā pana, mahārāja, saṇhasukhumaaṇurajasamaṃ puḷinaṃ muṭṭhinā gahitaṃ aṅgulantarikāhi paggharati pasavati na ṭhānamupagacchati, evameva kho, mahārāja, sampaṭicchanatthaṃ upagatānaṃ dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī bhagavato pāde patitā.

‘‘Yathā vā pana, mahārāja, kabaḷo mukhena gahito idhekaccassa mukhato muccitvā paggharati pasavati na ṭhānamupagacchati, evameva kho, mahārāja, sampaṭicchanatthaṃ upagatānaṃ dvinnaṃ selānaṃ sampahārena pāsāṇato papaṭikā bhijjitvā yena vā tena vā patantī bhagavato pāde patitā’’ti.

‘‘Hotu, bhante nāgasena, selehi pāsāṇo sampaṭicchito, atha papaṭikāyapi apaciti kātabbā yatheva mahāpathaviyā’’ti? ‘‘Dvādasime, mahārāja, apacitiṃ na karonti. Katame dvādasa? Ratto rāgavasena apacitiṃ na karoti, duṭṭho dosavasena, mūḷho mohavasena, unnato mānavasena, nigguṇo avisesatāya, atithaddho anisedhanatāya, hīno hīnasabhāvatāya, vacanakaro anissaratāya, pāpo kadariyatāya, dukkhāpito paṭidukkhāpanatāya, luddho lobhābhibhūtatāya, āyūhito atthasādhanatāya [atthasādhanena (syā. pī. ka.)] apacitiṃ na karoti. Ime kho mahārāja dvādasa apacitiṃ na karonti. Sā ca pana papaṭikā pāsāṇasampahārena bhijjitvā animittakatadisā yena vā tena vā patamānā bhagavato pāde patitā.

‘‘Yathā vā pana, mahārāja, saṇhasukhumaaṇurajo anilabalasamāhato animittakatadiso yena vā tena vā abhikirati, evameva kho, mahārāja, sā papaṭikā pāsāṇasampahārena bhijjitvā animittakatadisā yena vā tena vā patamānā bhagavato pāde patitā. Yadi pana, mahārāja, sā papaṭikā pāsāṇato visuṃ na bhaveyya, tampi te selā pāsāṇapapaṭikaṃ uppatitvā gaṇheyyuṃ. Esā pana, mahārāja, papaṭikā na bhūmaṭṭhā na ākāsaṭṭhā, pāsāṇasampahāravegena bhijjitvā animittakatadisā yena vā tena vā patamānā bhagavato pāde patitā.

‘‘Yathā vā pana, mahārāja, vātamaṇḍalikāya ukkhittaṃ purāṇapaṇṇaṃ animittakatadisaṃ yena vā tena vā patati, evameva kho, mahārāja, esā papaṭikā pāsāṇasampahāravegena animittakatadisā yena vā tena vā patamānā bhagavato pāde patitā. Api ca, mahārāja, akataññussa kadariyassa devadattassa dukkhānubhavanāya papaṭikā bhagavato pāde patitā’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Pādasakalikāhatapañho aṭṭhamo.

9. Aggaggasamaṇapañho

9. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘āsavānaṃ khayā samaṇo hotī’ti. Puna ca bhaṇitaṃ –

‘‘‘Catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇaṃ āhu loke’ti.

Tatrime cattāro dhammā khanti appāhāratā rativippahānaṃ ākiñcaññaṃ. Sabbāni panetāni aparikkhīṇāsavassa sakilesasseva honti. Yadi, bhante nāgasena, āsavānaṃ khayā samaṇo hoti, tena hi ‘catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇaṃ āhu loke’ti yaṃ vacanaṃ, taṃ micchā. Yadi catubbhi dhammehi samaṅgibhūto samaṇo hoti, tena hi ‘āsavānaṃ khayā samaṇo hotī’ti tampi vacanaṃ micchā, ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘āsavānaṃ khayā samaṇo hotī’ti. Puna ca bhaṇitaṃ ‘catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇaṃ āhu loke’ti. Tadidaṃ, mahārāja, vacanaṃ tesaṃ tesaṃ puggalānaṃ guṇavasena bhaṇitaṃ ‘catubbhi dhammehi samaṅgibhūtaṃ, taṃ ve naraṃ samaṇaṃ āhu loke’ti, idaṃ pana niravasesavacanaṃ ‘āsavānaṃ khayā samaṇo hotī’ti.

‘‘Api ca, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyati. Yathā, mahārāja, yāni kānici jalajathalajapupphāni, vassikaṃ tesaṃ aggamakkhāyati, avasesāni yāni kānici vividhāni pupphajātāni, sabbāni tāni pupphāni yeva, upādāyupādāya pana vassikaṃ yeva pupphaṃ janassa patthitaṃ pihayitaṃ. Evameva kho, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyati.

‘‘Yathā vā pana, mahārāja, sabbadhaññānaṃ sāli aggamakkhāyati, yā kāci avasesā vividhā dhaññajātiyo, tā sabbā upādāyupādāya bhojanāni sarīrayāpanāya, sāli yeva tesaṃ aggamakkhāyati. Evameva kho, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyatī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Aggaggasamaṇapañho navamo.

10. Vaṇṇabhaṇanapañho

10. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā, saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando, na somanassaṃ, na cetaso uppilāvitattaṃ karaṇīya’nti puna ca tathāgato selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano uppilāvito bhiyyo uttariṃ sakaguṇaṃ pakittesi –

‘‘‘Rājāhamasmi selāti, dhammarājā anuttaro;

Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiya’nti [ma. ni. 2.399].

‘‘Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando, na somanassaṃ, na cetaso uppilāvitattaṃ karaṇīya’nti, tena hi selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano uppilāvito bhiyyo uttariṃ sakaguṇaṃ pakittesīti yaṃ vacanaṃ, taṃ micchā. Yadi selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano uppilāvito bhiyyo uttariṃ sakaguṇaṃ pakittesi, tena hi ‘mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando, na somanassaṃ, na cetaso uppilāvitattaṃ karaṇīya’nti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ , mahārāja, bhagavatā ‘mamaṃ vā, bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando, na somanassaṃ, na cetaso uppilāvitattaṃ karaṇīya’nti. Selassa ca brāhmaṇassa yathābhucce vaṇṇe bhaññamāne bhiyyo uttariṃ sakaguṇaṃ pakittitaṃ –

‘‘‘Rājāhamasmi selāti, dhammarājā anuttaro;

Dhammena cakkaṃ vattemi, cakkaṃ appaṭivattiya’nti.

‘‘Paṭhamaṃ, mahārāja, bhagavatā dhammassa sabhāvasarasalakkhaṇaṃ sabhāvaṃ avitathaṃ bhūtaṃ tacchaṃ tathatthaṃ paridīpayamānena bhaṇitaṃ ‘mamaṃ vā bhikkhave, pare vaṇṇaṃ bhāseyyuṃ, dhammassa vā saṅghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi na ānando, na somanassaṃ, na cetaso uppilāvitattaṃ karaṇīya’nti. Yaṃ pana bhagavatā selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne bhiyyo uttariṃ sakaguṇaṃ pakittitaṃ ‘rājāhamasmi selāti, dhammarājā anuttaro’ti taṃ na lābhahetu, na yasahetu, na attahetu, na pakkhahetu, na antevāsikamyatāya, atha kho anukampāya kāruññena hitavasena evaṃ imassa dhammābhisamayo bhavissati tiṇṇañca māṇavakasatānanti, evaṃ bhiyyo uttariṃ sakaguṇaṃ bhaṇitaṃ ‘rājāhamasmi selāti, dhammarājā anuttaro’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Vaṇṇabhaṇanapañho dasamo.

11. Ahiṃsāniggahapañho

11. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘ahiṃsayaṃ paraṃ loke, piyo hohisi māmako’ti. Puna ca bhaṇitaṃ ‘niggaṇhe niggahārahaṃ, paggaṇhe paggahāraha’nti. Niggaho nāma, bhante nāgasena, hatthacchedo pādacchedo vadho bandhanaṃ kāraṇā māraṇaṃ santativikopanaṃ, na etaṃ vacanaṃ bhagavato yuttaṃ, na ca bhagavā arahati etaṃ vacanaṃ vattuṃ. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘ahiṃsayaṃ paraṃ loke, piyo hohisi māmako’’ti, tena hi ‘‘niggaṇhe niggahārahaṃ, paggaṇhe paggahāraha’’nti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘‘niggaṇhe niggahārahaṃ, paggaṇhe paggahāraha’’nti, tena hi ‘‘ahiṃsayaṃ paraṃ loke, piyo hohisi māmako’’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘ahiṃsayaṃ paraṃ loke, piyo hohisi māmako’ti, bhaṇitañca ‘niggaṇhe niggahārahaṃ, paggaṇhe paggahāraha’nti . ‘Ahiṃsayaṃ paraṃ loke, piyo hohisi māmako’ti sabbesaṃ, mahārāja, tathāgatānaṃ anumataṃ etaṃ, esā anusiṭṭhi, esā dhammadesanā, dhammo hi, mahārāja, ahiṃsālakkhaṇo, sabhāvavacanaṃ etaṃ. Yaṃ pana, mahārāja, tathāgato āha ‘niggaṇhe niggahārahaṃ, paggaṇhe paggahāraha’nti, bhāsā esā, uddhataṃ, mahārāja, cittaṃ niggahetabbaṃ, līnaṃ cittaṃ paggahetabbaṃ. Akusalaṃ cittaṃ niggahetabbaṃ, kusalaṃ cittaṃ paggahetabbaṃ. Ayoniso manasikāro niggahetabbo, yoniso manasikāro paggahetabbo. Micchāpaṭipanno niggahetabbo, sammāpaṭipanno paggahetabbo. Anariyo niggahetabbo ariyo paggahetabbo. Coro niggahetabbo, acoro paggahetabbo’’ti.

‘‘Hotu, bhante nāgasena, idāni tvaṃ paccāgatosi mama visayaṃ, yamahaṃ pucchāmi, so me attho upagato. Coro pana, bhante nāgasena, niggaṇhantena kathaṃ niggahetabbo’’ti? ‘‘Coro, mahārāja, niggaṇhantena evaṃ niggahetabbo, paribhāsanīyo paribhāsitabbo, daṇḍanīyo daṇḍetabbo, pabbājanīyo pabbājetabbo, bandhanīyo bandhitabbo, ghātanīyo ghātetabbo’’ti. ‘‘Yaṃ pana, bhante nāgasena, corānaṃ ghātanaṃ, taṃ tathāgatānaṃ anumata’’nti? ‘‘Na hi, mahārājā’’ti. ‘‘Kissa pana coro anusāsanīyo anumato tathāgatāna’’nti? ‘‘Yo so, mahārāja, ghātīyati, na so tathāgatānaṃ anumatiyā ghātīyati, sayaṃkatena so ghātīyati, api ca dhammānusiṭṭhiyā anusāsīyati, sakkā pana, mahārāja, tayā purisaṃ akārakaṃ anaparādhaṃ vīthiyaṃ carantaṃ gahetvā ghātayitu’’nti? ‘‘Na sakkā, bhante’’ti. ‘‘Kena kāraṇena, mahārājā’’ti? ‘‘Akārakattā, bhante’’ti. ‘‘Evameva kho, mahārāja, na coro tathāgatānaṃ anumatiyā haññati, sayaṃkatena so haññati, kiṃ panettha anusāsako kiñci dosaṃ āpajjatī’’ti? ‘‘Na hi bhante’’ti. ‘‘Tena hi, mahārāja, tathāgatānaṃ anusiṭṭhi sammānusiṭṭhi hotī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Ahiṃsāniggahapañho ekādasamo.

12. Bhikkhupaṇāmitapañho

12. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘akkodhano vigatakhilohamasmī’ti, puna ca tathāgato there sāriputtamoggallāne saparise paṇāmesi, kiṃ nu kho, bhante nāgasena, tathāgato kupito parisaṃ paṇāmesi, udāhu tuṭṭho paṇāmesi, etaṃ tāva jānāhi imaṃ nāmāti? Yadi, bhante nāgasena, kupito parisaṃ paṇāmesi, tena hi tathāgatassa kodho appaṭivattito, yadi tuṭṭho paṇāmesi, tena hi avatthusmiṃ ajānantena paṇāmitā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘akkodhano vigatakhilohamasmī’ti, paṇāmitā ca therā sāriputtamoggallānā saparisā, tañca pana na kopena, idha, mahārāja, kocideva puriso mahāpathaviyā mūle vā khāṇuke vā pāsāṇe vā kaṭhale vā visame vā bhūmibhāge khalitvā patati, api nu kho, mahārāja, mahāpathavī kupitā taṃ pātetī’’ti? ‘‘Na hi, bhante, natthi mahāpathaviyā kopo vā pasādo vā, anunayappaṭighavippamuttā mahāpathavī, sayameva so alaso khalitvā patitoti. Evameva kho, mahārāja, natthi tathāgatānaṃ kopo vā pasādo vā, anunayappaṭighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaṃ kateneva te attano aparādhena paṇāmitā.

‘‘Idha pana, mahārāja, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ, taṃ khippameva nicchubhati thalaṃ ussāreti. Api nu kho, mahārāja, mahāsamuddo kupito taṃ kuṇapaṃ nicchubhatī’’ti? ‘‘Na hi, bhante, natthi mahāsamuddassa kopo vā pasādo vā, anunayappaṭighavippamutto mahāsamuddo’’ti. ‘‘Evameva kho, mahārāja, natthi tathāgatānaṃ kopo vā pasādo vā, anunayappaṭighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaṃ kateneva te attano aparādhena paṇāmitā.

‘‘Yathā, mahārāja, pathaviyā khalito patīyati, evaṃ jinasāsanavare khalito paṇāmīyati. Yathā, mahārāja, samudde mataṃ kuṇapaṃ nicchubhīyati , evaṃ jinasāsanavare khalito paṇāmīyati. Yaṃ pana te, mahārāja, tathāgato paṇāmesi, tesaṃ atthakāmo hitakāmo sukhakāmo visuddhikāmo ‘evaṃ ime jātijarābyādhimaraṇehi parimuccissantī’ti paṇāmesī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Bhikkhupaṇāmitapañho dvādasamo.

Paṇāmitavaggo tatiyo.

Imasmiṃ vagge dvādasa pañhā.

4. Sabbaññutañāṇavaggo

1. Iddhikammavipākapañho

1. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno’ti. Puna ca kira so laguḷehi paripothito bhinnasīso sañcuṇṇitaṭṭhimaṃsadhamanichinnaparigatto parinibbuto [dhamanimajjaparikatto (sī. pī.), dhammanimiñjaparigatto (syā.)]. Yadi, bhante nāgasena, thero mahāmoggallāno iddhiyā koṭiṃ gato, tena hi laguḷehi pothito parinibbutoti yaṃ vacanaṃ, taṃ micchā. Yadi laguḷehi paripothito parinibbuto, tena hi iddhiyā koṭiṃ gatoti tampi vacanaṃ micchā. Kiṃ na samattho iddhiyā attano upaghātaṃ apanayituṃ, sadevakassapi lokassa paṭisaraṇaṃ bhavituṃ arahoti? Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno’ti. Āyasmā ca mahāmoggallāno laguḷahato parinibbuto, tañca pana kammādhiggahitenā’’ti.

‘‘Nanu, bhante nāgasena, iddhimato iddhivisayopi kammavipākopi dve acintiyā, acintiyena acintiyaṃ apanayitabbaṃ. Yathā nāma, bhante, keci phalakāmā kapitthena kapitthaṃ pothenti, ambena ambaṃ pothenti, evameva kho, bhante nāgasena, acintiyena acintiyaṃ pothayitvā apanetabba’’nti? ‘‘Acintiyānampi, mahārāja, ekaṃ adhimattaṃ balavataraṃ, yathā, mahārāja, mahiyā rājāno honti samajaccā, samajaccānampi tesaṃ eko sabbe abhibhavitvā āṇaṃ pavatteti. Evameva kho, mahārāja, tesaṃ acintiyānaṃ kammavipākaṃ yeva adhimattaṃ balavataraṃ, kammavipākaṃ yeva sabbe abhibhaviya āṇaṃ pavatteti, kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti.

‘‘Idha pana, mahārāja, koci puriso kismiñcideva pakaraṇe aparajjhati, na tassa mātā vā pitā vā bhaginī vā bhātaro vā sakhī vā sahāyakā vā [bhaginibhātaro vā sakhisahāyakā vā (sī. pī. ka.)] tāyanti, atha kho rājā yeva tattha abhibhaviya āṇaṃ pavatteti. Kiṃ tattha kāraṇaṃ? Aparādhikatā. Evameva kho, mahārāja, tesaṃ acintiyānaṃ kammavipākaṃ yeva adhimattaṃ balavataraṃ, kammavipākaṃ yeva sabbe abhibhaviya āṇaṃ pavatteti, kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti.

‘‘Yathā vā pana, mahārāja, mahiyā davaḍāhe samuṭṭhite ghaṭasahassampi udakaṃ na sakkoti nibbāpetuṃ, atha kho aggi yeva tattha abhibhaviya āṇaṃ pavatteti. Kiṃ tattha kāraṇaṃ? Balavatā tejassa. Evameva kho, mahārāja, tesaṃ acintiyānaṃ kammavipākaṃ yeva adhimattaṃ balavataraṃ, kammavipākaṃ yeva sabbe abhibhaviya āṇaṃ pavatteti, kammādhiggahitassa avasesā kiriyā okāsaṃ na labhanti, tasmā, mahārāja, āyasmato mahāmoggallānassa kammādhiggahitassa laguḷehi pothiyamānassa iddhiyā samannāhāro nāhosī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Iddhikammavipākapañho paṭhamo.

2. Dhammavinayapaṭicchannāpaṭicchannapañho

2. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘tathāgatappavedito, bhikkhave, dhammavinayo vivaṭo virocati no paṭicchanno’ti. Puna ca pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ. Yadi, bhante nāgasena, jinasāsane yuttaṃ vā pattaṃ vā samayaṃ labhetha, vinayapaṇṇatti vivaṭā sobheyya. Kena kāraṇena? Kevalaṃ tattha sikkhā saṃyamo niyamo sīlaguṇaācārapaṇṇatti attharaso dhammaraso vimuttiraso. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘tathāgatappavedito, bhikkhave, dhammavinayo vivaṭo virocati no paṭicchanno’ti, tena hi ‘pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchanna’nti yaṃ vacanaṃ, taṃ micchā. Yadi pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ, tena hi ‘tathāgatappavedito, bhikkhave, dhammavinayo vivaṭo virocati no paṭicchanno’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ , mahārāja, bhagavatā ‘tathāgatappavedito, bhikkhave, dhammavinayo vivaṭo virocati no paṭicchanno’ti. Puna ca pātimokkhuddeso kevalañca vinayapiṭakaṃ pihitaṃ paṭicchannaṃ, tañca pana na sabbesaṃ, sīmaṃ katvā pihitaṃ.

‘‘Tividhena, mahārāja, bhagavatā pātimokkhuddeso sīmaṃ katvā pihito, pubbakānaṃ tathāgatānaṃ vaṃsavasena pātimokkhuddeso sīmaṃ katvā pihito, dhammassa garukattā pihito, bhikkhubhūmiyā garukattā pihito.

‘‘Kathaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena pātimokkhuddeso sīmaṃ katvā pihito, eso vaṃso, mahārāja, sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkhuddeso avasesānaṃ pihito. Yathā, mahārāja, khattiyānaṃ khattiyamāyā khattiyesu yeva carati, evametaṃ khattiyānaṃ lokassa paveṇī avasesānaṃ pihitā. Evameva kho, mahārāja, eso vaṃso sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkhuddeso avasesānaṃ pihito.

‘‘Yathā vā pana, mahārāja, mahiyā gaṇā vattanti, seyyathidaṃ, mallā atoṇā pabbatā dhammagiriyā brahmagiriyā naṭakā naccakā laṅghakā pisācā maṇibhaddā puṇṇabaddhā candimasūriyā siridevatā kālidevatā, sivā vasudevā ghanikā asipāsā bhaddiputtāti, tesaṃ tesaṃ rahassaṃ tesu tesu gaṇesu yeva carati, avasesānaṃ pihitaṃ. Evameva kho, mahārāja, eso vaṃso sabbesaṃ pubbakānaṃ tathāgatānaṃ yadidaṃ bhikkhumajjhe pātimokkhuddeso avasesānaṃ pihito. Evaṃ pubbakānaṃ tathāgatānaṃ vaṃsavasena pātimokkhuddeso sīmaṃ katvā pihito.

‘‘Kathaṃ dhammassa garukattā pātimokkhuddeso sīmaṃ katvā pihito? Dhammo, mahārāja, garuko bhāriyo, tattha sammattakārī aññaṃ ārādheti, taṃ tattha paramparāsammattakāritāya pāpuṇāti, na taṃ tattha paramparāsammattakāritāya pāpuṇāti, mā cāyaṃ sāradhammo varadhammo asammattakārīnaṃ hatthagato oññāto avaññāto hīḷito khīḷito garahito bhavatu, mā cāyaṃ sāradhammo varadhammo dujjanagato oññāto avaññāto hīḷito khīḷito garahito bhavatūti. Evaṃ dhammassa garukattā pātimokkhuddeso sīmaṃ katvā pihito.

‘‘Yathā, mahārāja, sāravarapavaraabhijātajātimantarattalohitacandanaṃ nāma savarapuramanugataṃ oññātaṃ avaññātaṃ hīḷitaṃ khīḷitaṃ garahitaṃ bhavati, evameva kho, mahārāja, mā cāyaṃ sāradhammo varadhammo paramparāasammattakārīnaṃ hatthagato oññāto avaññāto hīḷito khīḷito garahito bhavatu, mā cāyaṃ sāradhammo varadhammo dujjanagato oññāto avaññāto hīḷito khīḷito garahito bhavatūti. Evaṃ dhammassa garukattā pātimokkhuddeso sīmaṃ katvā pihito .

‘‘Kathaṃ bhikkhubhūmiyā garukattā pātimokkhuddeso sīmaṃ katvā pihito, bhikkhubhāvo kho, mahārāja, loke atuliyo appamāṇo anagghiyo, na sakkā kenaci agghāpetuṃ tuletuṃ parimetuṃ, māyaṃ evarūpe bhikkhubhāve ṭhito lokena samasamo bhavatūti bhikkhūnaṃ yeva antare pātimokkhuddeso carati. Yathā, mahārāja, loke varapavarabhaṇḍaṃ vatthaṃ vā attharaṇaṃ vā gajaturaṅgarathasuvaṇṇarajatamaṇimuttāitthiratanādīni vā vijitakammasūrā vā [nijjitakammasūrā vā (sī. pī.)] sabbe te rājānamupagacchanti, evameva kho, mahārāja, yāvatā loke [loke sikkhā (sī. pī.)] sugatāgamapariyattiācārasaṃyamasīlasaṃvaraguṇā, sabbe te bhikkhusaṅghamupagatā bhavanti. Evaṃ bhikkhubhūmiyā garukattā pātimokkhuddeso sīmaṃ katvā pihito’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampiṭicchāmī’’ti.

Dhammavinayapaṭicchannāpaṭicchannapañho dutiyo.

3. Musāvādagarulahubhāvapañho

3. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘sampajānamusāvāde pārājiko hotī’ti. Puna ca bhaṇitaṃ ‘sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthuka’nti. Bhante nāgasena, ko panettha viseso, kiṃ kāraṇaṃ, yañcekena musāvādena ucchijjati, yañcekena musāvādena satekiccho hoti? Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘sampajānamusāvāde pārājiko hotī’ti, tena hi ‘sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthuka’nti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthuka’nti, tena hi ‘sampajānamusāvāde pārājiko hotī’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ , mahārāja, bhagavatā ‘sampajānamusāvāde pārājiko hotī’ti. Bhaṇitañca ‘sampajānamusāvāde lahukaṃ āpattiṃ āpajjati ekassa santike desanāvatthuka’nti, tañca pana vatthuvasena garukalahukaṃ hoti. Taṃ kiṃ maññasi, mahārāja, idha koci puriso parassa pāṇinā pahāraṃ dadeyya, tassa tumhe kiṃ daṇḍaṃ dhārethā’’ti? ‘‘Yadi so, bhante, āha ‘nakkhamāmī’ti, tassa mayaṃ akkhamamāne kahāpaṇaṃ harāpemā’’ti ‘‘idha pana, mahārāja, so yeva puriso tava pāṇinā pahāraṃ dadeyya, tassa pana ko daṇḍo’’ti? ‘‘Hatthampissa, bhante, chedāpeyyāma, pādampi chedāpeyyāma, yāva sīsaṃ kaḷīracchejjaṃ chedāpeyyāma, sabbampi taṃ gehaṃ vilumpāpeyyāma, ubhatopakkhe [ubhatopasse (sī. pī. ka.)] yāva sattamaṃ kulaṃ samugghātāpeyyāmā’’ti. ‘‘Ko panettha, mahārāja, viseso, kiṃ kāraṇaṃ, yaṃ ekassa pāṇippahāre sukhumo kahāpaṇo daṇḍo, yaṃ tava pāṇippahāre hatthacchejjaṃ pādacchejjaṃ yāva kaḷīracchejjaṃ sabbagehādānaṃ ubhatopakkhe yāva sattamakulā samugghāto’’ti? ‘‘Manussantarena, bhante’’ti. ‘‘Evameva kho, mahārāja, sampajānamusāvādo vatthuvasena garukalahuko hotī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Musāvādagarulahubhāvapañho tatiyo.

4. Bodhisattadhammatāpañho

4. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā dhammatādhammapariyāye ‘pubbeva bodhisattānaṃ mātāpitaro niyatā honti, bodhi niyatā hoti, aggasāvakā niyatā honti, putto niyato hoti, upaṭṭhāko niyato hotī’ti. Puna ca tumhe bhaṇatha ‘tusite kāye ṭhito bodhisatto aṭṭha mahāvilokanāni viloketi, kālaṃ viloketi, dīpaṃ viloketi, desaṃ viloketi, kulaṃ viloketi, janettiṃ viloketi, āyuṃ viloketi, māsaṃ viloketi, nekkhammaṃ viloketī’ti. Bhante nāgasena, aparipakke ñāṇe bujjhanaṃ natthi, paripakke ñāṇe na sakkā nimesantarampi āgametuṃ, anatikkamanīyaṃ paripakkamānasaṃ. Kasmā bodhisatto kālaṃ vilokehi ‘kamhi kāle uppajjāmī’ti. Aparipakke ñāṇe bujjhanaṃ natthi, paripakke ñāṇe na sakkā nimesantarampi āgametuṃ, kasmā bodhisatto kulaṃ viloketi ‘kumhi kule uppajjāmī’ti. Yadi, bhante nāgasena, pubbeva bodhisattassa mātāpitaro niyatā, tena hi ‘kulaṃ viloketī’ti yaṃ vacanaṃ, taṃ micchā. Yadi kulaṃ viloketi, tena hi ‘pubbeva bodhisattassa mātāpitaro niyatā’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Niyatā, mahārāja, pubbeva bodhisattassa mātāpitaro, kulañca bodhisatto viloketi. Kinti pana kulaṃ viloketi ‘ye me mātāpitaro, te khattiyā udāhu brāhmaṇā’ti. Evaṃ kulaṃ viloketi.

‘‘Aṭṭhannaṃ, mahārāja, pubbeva anāgataṃ oloketabbaṃ hoti. Katamesaṃ aṭṭhannaṃ? Vāṇijassa, mahārāja, pubbeva vikkayabhaṇḍaṃ oloketabbaṃ hoti, hatthināgassa pubbeva soṇḍāya anāgato maggo oloketabbo hoti, sākaṭikassa pubbeva anāgataṃ titthaṃ oloketabbaṃ hoti, niyāmakassa pubbeva anāgataṃ tīraṃ oloketvā nāvā pesetabbā hoti, bhisakkassa pubbeva āyuṃ oloketvā āturo upasaṅkamitabbo hoti, uttarasetussa pubbeva thirāthirabhāvaṃ jānitvā abhiruhitabbaṃ hoti, bhikkhussa pubbeva anāgataṃ kālaṃ paccavekkhitvā bhojanaṃ bhuñjitabbaṃ hoti, bodhisattānaṃ pubbeva kulaṃ oloketabbaṃ hoti ‘khattiyakulaṃ vā brāhmaṇakulaṃ vā’ti. Imesaṃ kho, mahārāja, aṭṭhannaṃ pubbeva anāgataṃ oloketabbaṃ hotī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Bodhisattadhammatāpañho catuttho.

5. Attanipātanapañho

5. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘na, bhikkhave, attānaṃ pātetabbaṃ, yo pāteyya, yathādhammo kāretabbo’ti. Puna ca tumhe bhaṇatha ‘yattha katthaci bhagavā sāvakānaṃ dhammaṃ desayamāno anekapariyāyena jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ deseti, yo hi koci jātijarābyādhimaraṇaṃ samatikkamati, taṃ paramāya pasaṃsāya pasaṃsatī’ti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘na, bhikkhave, attānaṃ pātetabbaṃ, yo pāteyya, yathādhammo kāretabbo’ti, tena hi ‘jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ desetī’ti yaṃ vacanaṃ, taṃ micchā. Yadi jātiyā jarāya byādhino maraṇassa samucchedāya dhammaṃ deseti, tena hi ‘na, bhikkhave, attānaṃ pātetabbaṃ, yo pāteyya, yathādhammo kāretabbo’’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘na, bhikkhave, attānaṃ pātetabbaṃ, yo pāteyya, yathādhammo kāretabbo’ti. Yattha katthaci bhagavatā sāvakānaṃ dhammaṃ desayāmānena ca anekapariyāyena jātiyā jarāya byādhino maraṇassa samucchedāya dhammo desito, tattha pana kāraṇaṃ atthi, yena bhagavā kāraṇena paṭikkhipi samādapesi cā’’ti.

‘‘Kiṃ panettha, bhante nāgasena, kāraṇaṃ, yena bhagavā kāraṇena paṭikkhipi samādapesi cā’’ti? ‘‘Sīlavā, mahārāja, sīlasampanno agadasamo sattānaṃ kilesavisavināsane, osadhasamo sattānaṃ kilesabyādhivūpasame, udakasamo sattānaṃ kilesarajojallāpaharaṇe, maṇiratanasamo sattānaṃ sabbasampattidāne, nāvāsamo sattānaṃ caturoghapāragamane, satthavāhasamo sattānaṃ jātikantāratāraṇe, vātasamo sattānaṃ tividhaggisantāpanibbāpane, mahāmeghasamo sattānaṃ mānasaparipūraṇe, ācariyasamo sattānaṃ kusalasikkhāpane, sudesakasamo sattānaṃ khemapathamācikkhaṇe. Evarūpo, mahārāja, bahuguṇo anekaguṇo appamāṇaguṇo guṇarāsi guṇapuñjo sattānaṃ vaḍḍhikaro sīlavā ‘mā vinassī’ti sattānaṃ anukampāya bhagavā sikkhāpadaṃ paññapesi ‘na, bhikkhave, attānaṃ pātetabbaṃ, yo pāteyya, yathādhammo kāretabbo’ti. Idamettha, mahārāja, kāraṇaṃ, yena kāraṇena bhagavā paṭikkhipi. Bhāsitampetaṃ, mahārāja, therena kumārakassapena vicitrakathikena pāyāsirājaññassa paralokaṃ dīpayamānena ‘yathā yathā kho rājañña samaṇabrāhmaṇā sīlavanto kalyāṇadhammā ciraṃ dīghamaddhānaṃ tiṭṭhanti, tathā tathā bahuṃ puññaṃ pasavanti, bahujanahitāya ca paṭipajjanti bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussāna’nti.

‘‘Kena pana kāraṇena bhagavā samādapesi? Jātipi, mahārāja, dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, sokopi dukkho, paridevopi dukkho, dukkhampi dukkhaṃ, domanassampi dukkhaṃ, upāyāsopi dukkho, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, mātumaraṇampi dukkhaṃ, pitumaraṇampi dukkhaṃ, bhātumaraṇampi dukkhaṃ, bhaginimaraṇampi dukkhaṃ, puttamaraṇampi dukkhaṃ, dāramaraṇampi dukkhaṃ, dāsamaraṇampi dukkhaṃ [idaṃ vākyaṃ sī. pī. potthakesu natthi], ñātimaraṇampi dukkhaṃ, ñātibyasanampi dukkhaṃ, rogabyasanampi dukkhaṃ, bhogabyasanampi dukkhaṃ, sīlabyasanampi dukkhaṃ, diṭṭhibyasanampi dukkhaṃ, rājabhayampi dukkhaṃ, corabhayampi dukkhaṃ, veribhayampi dukkhaṃ, dubbhikkhabhayampi dukkhaṃ, aggibhayampi dukkhaṃ, udakabhayampi dukkhaṃ, ūmibhayampi dukkhaṃ, āvaṭṭabhayampi dukkhaṃ, kumbhīlabhayampi dukkhaṃ, susukābhayampi dukkhaṃ, attānuvādabhayampi dukkhaṃ, parānuvādabhayampi dukkhaṃ, daṇḍabhayampi dukkhaṃ, duggatibhayampi dukkhaṃ, parisāsārajjabhayampi dukkhaṃ, ājīvakabhayampi dukkhaṃ, maraṇabhayampi dukkhaṃ, vettehi tāḷanampi dukkhaṃ, kasāhi tāḷanampi dukkhaṃ, addhadaṇḍakehi tāḷanampi dukkhaṃ, hatthacchedanampi dukkhaṃ, pādacchedanampi dukkhaṃ, hatthapādacchedanampi dukkhaṃ, kaṇṇacchedanampi dukkhaṃ, nāsacchedanampi dukkhaṃ, kaṇṇanāsacchedanampi dukkhaṃ, bilaṅgathālikampi dukkhaṃ, saṅkhamuṇḍikampi dukkhaṃ, rāhumukhampi dukkhaṃ, jotimālikampi dukkhaṃ, hatthapajjotikampi dukkhaṃ, erakavattikampi dukkhaṃ, cīrakavāsikampi dukkhaṃ, eṇeyyakampi dukkhaṃ , baḷisamaṃsikampi dukkhaṃ, kahāpaṇikampi dukkhaṃ, khārāpatacchikampi dukkhaṃ, palighaparivattikampi dukkhaṃ, palālapīṭhakampi dukkhaṃ, tattena telena osiñcanampi dukkhaṃ, sunakhehi khādāpanampi dukkhaṃ, jīvasūlāropanampi dukkhaṃ, asinā sīsacchedanampi dukkhaṃ, evarūpāni, mahārāja, bahuvidhāni anekavidhāni dukkhāni saṃsāragato anubhavati.

‘‘Yathā, mahārāja, himavantapabbate abhivuṭṭhaṃ udakaṃ gaṅgāya nadiyā pāsāṇa sakkhara khara marumba āvaṭṭa gaggalaka ūmikavaṅkacadika āvaraṇanīvaraṇamūlakasākhāsu pariyottharati, evameva kho, mahārāja, evarūpāni bahuvidhāni anekavidhāni dukkhāni saṃsāragato anubhavati. Pavattaṃ, mahārāja, dukkhaṃ, appavattaṃ sukhaṃ. Appavattassa guṇaṃ pavattassa [pavatte (sī. pī. ka.)] ca bhayaṃ dīpayamāno, mahārāja, bhagavā appavattassa sacchikiriyāya jātijarābyādhimaraṇasamatikkamāya samādapesi, idamettha, mahārāja, kāraṇaṃ, yena kāraṇena bhagavā samādapesī’’ti. ‘‘Sādhu, bhante nāgasena, sunibbeṭhito pañho, sukathitaṃ kāraṇaṃ, evametaṃ tathā sampaṭicchāmī’’ti.

Attanipātanapañho pañcamo.

6. Mettābhāvanānisaṃsapañho

6. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘mettāya, bhikkhave, cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati , na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati [satthaṃ kamati (syā.) a. ni. 11.15 passitabbaṃ], tuvaṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttariṃ appaṭivijjhanto brahmalokūpago hotī’ti. Puna ca tumhe bhaṇatha ‘sāmo kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto pīḷiyakkhena raññā viddho visapītena sallena tattheva mucchito patito’ti.

‘‘Yadi , bhante nāgasena, bhagavatā bhaṇitaṃ ‘mettāya bhikkhave…pe… brahmalokūpago hotī’ti, tena hi ‘‘sāmo kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto pīḷiyakkhena raññā viddho visapītena sallena tattheva mucchito patito’ti yaṃ vacanaṃ, taṃ micchā. Yadi sāmo kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto pīḷiyakkhena raññā viddho visapītena sallena tattheva mucchito patito, tena hi ‘mettāya, bhikkhave…pe… satthaṃ vā kamatī’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho sunipuṇo parisaṇho sukhumo gambhīro, api sunipuṇānaṃ manujānaṃ gatte sedaṃ moceyya, so tavānuppatto, vijaṭehi taṃ mahājaṭājaṭitaṃ, anāgatānaṃ jinaputtānaṃ cakkhuṃ dehi nibbāhanāyā’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘mettāya bhikkhave…pe… satthaṃ vā kamatī’ti. Sāmo ca kumāro mettāvihārī migasaṅghena parivuto pavane vicaranto pīḷiyakkhena raññā viddho visapītena sallena tattheva mucchito patito, tattha pana, mahārāja, kāraṇaṃ atthi. Katamaṃ tattha kāraṇaṃ? Nete, mahārāja, guṇā puggalassa, mettābhāvanāyete guṇā, sāmo, mahārāja, kumāro ghaṭaṃ ukkhipanto tasmiṃ khaṇe mettābhāvanāya pamatto ahosi.

‘‘Yasmiṃ, mahārāja, khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati. Tassa ye keci ahitakāmā upagantvā taṃ na passanti, na tasmiṃ okāsaṃ labhanti. Nete, mahārāja, guṇā puggalassa, mettābhāvanāyete guṇā. Idha, mahārāja, puriso saṅgāmasūro abhejjakavacajālikaṃ sannayhitvā saṅgāmaṃ otareyya, tassa sarā khittā upagantvā patanti vikiranti, na tasmiṃ okāsaṃ labhanti, neso, mahārāja, guṇo saṅgāmasūrassa, abhejjakavacajālikāyeso guṇo, yassa sarā khittā upagantvā patanti vikiranti. Evameva kho, mahārāja, nete guṇā puggalassa, mettābhāvanāyete guṇā.

‘‘Yasmiṃ , mahārāja, khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati. Tassa ye keci ahitakāmā upagantvā taṃ na passanti, tasmiṃ okāsaṃ na labhanti, nete , mahārāja, guṇā puggalassa, mettābhāvanāyete guṇā. Idha pana, mahārāja, puriso dibbaṃ antaradhānaṃ mūlaṃ hatthe kareyya, yāva taṃ mūlaṃ tassa hatthagataṃ hoti, tāva na añño koci pakatimanusso taṃ purisaṃ passati. Neso, mahārāja, guṇo purisassa, mūlasseso guṇo antaradhānassa, yaṃ so pakatimanussānaṃ cakkhupathe na dissati. Evameva kho, mahārāja, nete guṇā puggalassa, mettābhāvanāyete guṇā.

‘‘Yasmiṃ, mahārāja, khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati. Tassa ye keci ahitakāmā upagantvā taṃ na passanti, na tasmiṃ okāsaṃ labhanti. Nete, mahārāja, guṇā puggalassa, mettābhāvanāyete guṇā. Yathā vā pana, mahārāja, purisaṃ sukataṃ mahāleṇamanuppaviṭṭhaṃ mahatimahāmegho abhivassanto na sakkoti temayituṃ, neso, mahārāja, guṇo purisassa, mahāleṇasseso guṇo, yaṃ mahāmegho abhivassamāno na taṃ temeti. Evameva kho, mahārāja, nete guṇā puggalassa, mettābhāvanāyete guṇā.

‘‘Yasmiṃ, mahārāja, khaṇe puggalo mettaṃ samāpanno hoti, na tassa puggalassa tasmiṃ khaṇe aggi vā visaṃ vā satthaṃ vā kamati. Tassa ye keci ahitakāmā upagantvā taṃ na passanti, na tassa sakkonti ahitaṃ kātuṃ nete, mahārāja, guṇā puggalassa, mettābhāvanāyete guṇā’’ti. ‘‘Acchariyaṃ, bhante nāgasena, abbhutaṃ bhante nāgasena, sabbapāpanivāraṇā mettābhāvanā’’ti. ‘‘Sabbakusalaguṇāvahā, mahārāja, mettābhāvanā hitānampi ahitānampi, ye te sattā viññāṇabaddhā, sabbesaṃ mahānisaṃsā mettābhāvanā saṃvibhajitabbā’’ti.

Mettābhāvanānisaṃsapañho chaṭṭho.

7. Kusalākusalasamavisamapañho

7. ‘‘Bhante nāgasena ‘kusalakārissapi akusalakārissapi vipāko samasamo, udāhu koci viseso atthī’ti? ‘‘Atthi, mahārāja, kusalassa ca akusalassa ca viseso, kusalaṃ, mahārāja, sukhavipākaṃ saggasaṃvattanikaṃ, akusalaṃ dukkhavipākaṃ nirayasaṃvattanika’’nti.

‘‘Bhante nāgasena, tumhe bhaṇatha ‘devadatto ekantakaṇho, ekantakaṇhehi dhammehi samannāgato, bodhisatto ekantasukko, ekantasukkehi dhammehi samannāgato’ti. Puna ca devadatto bhave bhave yasena ca pakkhena ca bodhisattena samasamo hoti, kadāci adhikataro vā. Yadā devadatto nagare bārāṇasiyaṃ brahmadattassa rañño purohitaputto ahosi, tadā bodhisatto chavakacaṇḍālo ahosi vijjādharo, vijjaṃ parijappitvā akāle ambaphalāni nibbattesi, ettha tāva bodhisatto devadattato jātiyā nihīno yasena ca nihīno.

‘‘Puna caparaṃ yadā devadatto rājā ahosi mahā mahīpati sabbakāmasamaṅgī, tadā bodhisatto tassūpabhogo ahosi hatthināgo sabbalakkhaṇasampanno, tassa cārugativilāsaṃ asahamāno rājā vadhamicchanto hatthācariyaṃ evamavoca ‘asikkhito te, ācariya, hatthināgo, tassa ākāsagamanaṃ nāma kāraṇaṃ karohī’ti, tatthapi tāva bodhisatto devadattato jātiyā nihīno lāmako tiracchānagato.

‘‘Puna caparaṃ yadā devadatto manusso ahosi pavane naṭṭhāyiko, tadā bodhisatto mahāpathavī nāma makkaṭo ahosi, etthapi tāva dissati viseso manussassa ca tiracchānagatassa ca, tatthapi tāva bodhisatto devadattato jātiyā nihīno.

‘‘Puna caparaṃ yadā devadatto manusso ahosi soṇuttaro nāma nesādo balavā balavataro nāgabalo, tadā bodhisatto chaddanto nāma nāgarājā ahosi. Tadā so luddako taṃ hatthināgaṃ ghātesi, tatthapi tāva devadattova adhikataro.

‘‘Puna caparaṃ yadā devadatto manusso ahosi vanacarako aniketavāsī, tadā bodhisatto sakuṇo ahosi tittiro mantajjhāyī, tadāpi so vanacarako taṃ sakuṇaṃ ghātesi, tatthapi tāva devadattova jātiyā adhikataro.

‘‘Puna caparaṃ yadā devadatto kalābu nāma kāsirājā [kāsikarājā (ka.)] ahosi, tadā bodhisatto tāpaso ahosi khantivādī. Tadā so rājā tassa tāpasassa kuddho hatthapāde vaṃsakaḷīre viya chedāpesi, tatthapi tāva devadatto yeva adhikataro jātiyā ca yasena ca.

‘‘Puna caparaṃ yadā devadatto manusso ahosi vanacaro, tadā bodhisatto nandiyo nāma vānarindo ahosi, tadāpi so vanacaro taṃ vānarindaṃ ghātesi saddhiṃ mātarā kaniṭṭhabhātikena ca, tatthapi tāva devadatto yeva adhikataro jātiyā.

‘‘Puna caparaṃ yadā devadatto manusso ahosi acelako kārambhiyo nāma, tadā bodhisatto paṇḍarako nāma nāgarājā ahosi, tatthapi tāva devadatto yeva adhikataro jātiyā.

‘‘Puna caparaṃ yadā devadatto manusso ahosi pavane jaṭilako, tadā bodhisatto tacchako nāma mahāsūkaro ahosi, tatthapi tāva devadatto yeva jātiyā adhikataro.

‘‘Puna caparaṃ yadā devadatto cetīsu sūraparicaro nāma rājā ahosi upari purisamatte gagane vehāsaṅgamo, tadā bodhisatto kapilo nāma brāhmaṇo ahosi, tatthapi tāva devadatto yeva adhikataro jātiyā ca yasena ca.

‘‘Puna caparaṃ yadā devadatto manusso ahosi sāmo nāma, tadā bodhisatto ruru nāma migarājā ahosi, tatthapi tāva devadatto yeva jātiyā adhikataro.

‘‘Puna caparaṃ yadā devadatto manusso ahosi luddako pavanacaro, tadā bodhisatto hatthināgo ahosi, so luddako tassa hatthināgassa sattakkhattuṃ dante chinditvā hari, tatthapi tāva devadatto yeva yoniyā adhikataro.

‘‘Puna caparaṃ yadā devadatto siṅgālo ahosi khattiyadhammo, so yāvatā jambudīpe padesarājāno te sabbe anuyutte akāsi, tadā bodhisatto vidhuro nāma paṇḍito ahosi, tatthapi tāva devadatto yeva yasena adhikataro.

‘‘Puna caparaṃ yadā devadatto hatthināgo hutvā laṭukikāya sakuṇikāya puttake ghātesi, tadā bodhisattopi hatthināgo ahosi yūthapati, tattha tāva ubhopi te samasamā ahesuṃ.

‘‘Puna caparaṃ yadā devadatto yakkho ahosi adhammo nāma, tadā bodhisattopi yakkho ahosi dhammo nāma, tatthapi tāva ubhopi samasamā ahesuṃ.

‘‘Puna caparaṃ yadā devadatto nāviko ahosi pañcannaṃ kulasatānaṃ issaro, tadā bodhisattopi nāviko ahosi pañcannaṃ kulasatānaṃ issaro, tatthapi tāva ubhopi samasamā ahesuṃ.

‘‘Puna caparaṃ yadā devadatto satthavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro, tadā bodhisattopi satthavāho ahosi pañcannaṃ sakaṭasatānaṃ issaro, tatthapi tāva ubhopi samasamā ahesuṃ.

‘‘Puna caparaṃ yadā devadatto sākho nāma migarājā ahosi, tadā bodhisattopi nigrodho nāma migarājā ahosi, tatthapi tāva ubhopi samasamā ahesuṃ.

‘‘Puna caparaṃ yadā devadatto sākho nāma senāpati ahosi, tadā bodhisattopi nigrodho nāma rājā ahosi, tatthapi tāva ubhopi samasamā ahesuṃ.

‘‘Puna caparaṃ yadā devadatto khaṇḍahālo nāma brāhmaṇo ahosi, tadā bodhisatto cando nāma rājakumāro ahosi, tadā so khaṇḍahālo yeva adhikataro.

‘‘Puna caparaṃ yadā devadatto brahmadatto nāma rājā ahosi, tadā bodhisatto tassa putto mahāpadumo nāma kumāro ahosi, tadā so rājā sakaputtaṃ corapapāte khipāpesi, yato kutoci pitāva puttānaṃ adhikataro hoti visiṭṭhoti, tatthapi tāva devadatto yeva adhikataro.

‘‘Puna caparaṃ yadā devadatto mahāpatāpo nāma rājā ahosi, tadā bodhisatto tassa putto dhammapālo nāma kumāro ahosi, tadā so rājā sakaputtassa hatthapāde sīsañca chedāpesi, tatthapi tāva devadatto yeva uttaro adhikataro.

Ajjetarahi ubhopi sakyakule jāyiṃsu. Bodhisatto buddho ahosi sabbaññū lokanāyako, devadatto tassa devātidevassa sāsane pabbajitvā iddhiṃ nibbattetvā buddhālayaṃ akāsi. Kiṃ nu kho, bhante nāgasena, yaṃ mayā bhaṇitaṃ, taṃ sabbaṃ tathaṃ udāhu vitatha’’nti?

‘‘Yaṃ tvaṃ, mahārāja, bahuvidhaṃ kāraṇaṃ osāresi, sabbaṃ taṃ tatheva, no aññathā’’ti. ‘‘Yadi, bhante nāgasena, kaṇhopi sukkopi samasamagatikā honti, tena hi kusalampi akusalampi samasamavipākaṃ hotī’’ti? ‘‘Na hi, mahārāja, kusalampi akusalampi samasamavipākaṃ hoti, na hi, mahārāja, devadatto sabbajanehi paṭiviruddho, bodhisatteneva paṭiviruddho. Yo tassa bodhisattena paṭiviruddho, so tasmiṃ tasmiṃ yeva bhave paccati phalaṃ deti. Devadattopi, mahārāja, issariye ṭhito janapadesu ārakkhaṃ deti, setuṃ sabhaṃ puññasālaṃ kāreti, samaṇabrāhmaṇānaṃ kapaṇaddhikavaṇibbakānaṃ nāthānāthānaṃ yathāpaṇihitaṃ dānaṃ deti. Tassa so vipākena bhave bhave sampattiyo paṭilabhati. Kassetaṃ, mahārāja, sakkā vattuṃ vinā dānena damena saṃyamena uposathakammena sampattiṃ anubhavissatīti?

‘‘Yaṃ pana tvaṃ, mahārāja, evaṃ vadesi ‘devadatto ca bodhisatto ca ekato anuparivattantī’ti, so na jātisatassa accayena samāgamo ahosi, na jātisahassassa accayena, na jātisatasahassassa accayena, kadāci karahaci bahūnaṃ ahorattānaṃ accayena samāgamo ahosi. Yaṃ panetaṃ, mahārāja, bhagavatā kāṇakacchapopamaṃ upadassitaṃ manussattappaṭilābhāya, tathūpamaṃ, mahārāja, imesaṃ samāgamaṃ dhārehi.

‘‘Na, mahārāja, bodhisattassa devadatteneva saddhiṃ samāgamo ahosi, theropi, mahārāja, sāriputto anekesu jātisatasahassesu bodhisattassa pitā ahosi, mahāpitā ahosi, cūḷapitā ahosi , bhātā ahosi, putto ahosi, bhāgineyyo ahosi, mitto ahosi.

‘‘Bodhisattopi, mahārāja, anekesu jātisatasahassesu therassa sāriputtassa pitā ahosi, mahāpitā ahosi, cūḷapitā ahosi, bhātā ahosi, putto ahosi, bhāgineyyo ahosi , mitto ahosi, sabbepi, mahārāja, sattanikāyapariyāpannā saṃsārasotamanugatā saṃsārasotena vuyhantā appiyehipi piyehipi samāgacchanti. Yathā, mahārāja, udakaṃ sotena vuyhamānaṃ suciasucikalyāṇapāpakena samāgacchati, evameva kho, mahārāja, sabbepi sattanikāyapariyāpannā saṃsārasotamanugatā saṃsārasotena vuyhantā appiyehipi piyehipi samāgacchanti. Devadatto, mahārāja, yakkho samāno attanā adhammo pare adhamme niyojetvā sattapaññāsavassakoṭiyo saṭṭhi ca vassasatasahassāni mahāniraye pacci , bodhisattopi, mahārāja, yakkho samāno attanā dhammo pare dhamme niyojetvā sattapaññāsavassakoṭiyo saṭṭhi ca vassasatasahassāni sagge modi sabbakāmasamaṅgī, api ca, mahārāja, devadatto imasmiṃ bhave buddhaṃ anāsādanīyamāsādayitvā samaggañca saṅghaṃ bhinditvā pathaviṃ pāvisi, tathāgato bujjhitvā sabbadhamme parinibbuto upadhisaṅkhaye’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Kusalākusalasamavisamapañho sattamo.

8. Amarādevīpañho

8. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā –

‘‘‘Sace labhetha khaṇaṃ vā raho vā, nimantakaṃ [nivātakaṃ (kuṇālajātake)] vāpi labhetha tādisaṃ;

Sabbāva [sabbāpi (sī. pī.)] itthī kayiruṃ [kareyyuṃ (sī. pī. ka.)] nu pāpaṃ, aññaṃ aladdhā pīṭhasappinā saddhi’nti.

‘‘Puna ca kathīyati ‘mahosadhassa bhariyā amarā nāma itthī gāmake ṭhapitā pavutthapatikā raho nisinnā vivittā rājappaṭisamaṃ sāmikaṃ karitvā sahassena nimantīyamānā pāpaṃ nākāsī’ti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘sace…pe… saddhi’nti tena hi ‘mahosadhassa bhariyā…pe… nākāsī’ti yaṃ vacanaṃ, taṃ micchā. Yadi mahosadhassa bhariyā…pe… nākāsi, tena hi ‘sace…pe… saddhi’nti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘sace…pe… saddhi’nti. Kathīyati ca ‘mahosadhassa bhariyā …pe… nākāsī’ti. Kareyya sā, mahārāja, itthī sahassaṃ labhamānā tādisena purisena saddhiṃ pāpakammaṃ, na sā kareyya sace khaṇaṃ vā raho vā nimantakaṃ vāpi tādisaṃ labheyya, vicinantī sā, mahārāja, amarā itthī na addasa khaṇaṃ vā raho vā nimantakaṃ vāpi tādisaṃ.

‘‘Idha loke garahabhayā khaṇaṃ na passi, paraloke nirayabhayā khaṇaṃ na passi, kaṭukavipākaṃ pāpanti khaṇaṃ na passi, piyaṃ amuñcitukāmā khaṇaṃ na passi, sāmikassa garukatāya khaṇaṃ na passi, dhammaṃ apacāyantī khaṇaṃ na passi, anariyaṃ garahantī khaṇaṃ na passi, kiriyaṃ abhinditukāmā khaṇaṃ na passi. Evarūpehi bahūhi kāraṇehi khaṇaṃ na passi.

‘‘Rahopi sā loke vicinitvā apassantī pāpaṃ nākāsi. Sace sā manussehi raho labheyya, atha amanussehi raho na labheyya. Sace amanussehi raho labheyya, atha paracittavidūhi pabbajitehi raho na labheyya. Sace paracittavidūhi pabbajitehi raho labheyya, atha paracittavidūnīhi devatāhi raho na labheyya. Sace paracittavidūnīhi devatāhi raho labheyya, attanāva pāpehi raho na labheyya. Sace attanāva pāpehi raho labheyya, atha adhammena raho na labheyya. Evarūpehi bahuvidhehi kāraṇehi raho alabhitvā pāpaṃ nākāsi.

‘‘Nimantakampi sā loke vicinitvā tādisaṃ alabhantī pāpaṃ nākāsi. Mahosadho, mahārāja, paṇḍito aṭṭhavīsatiyā aṅgehi samannāgato. Katamehi aṭṭhavīsatiyā aṅgehi samannāgato? Mahosadho, mahārāja, sūro hirimā ottappī sapakkho mittasampanno khamo sīlavā saccavādī soceyyasampanno akkodhano anatimānī anusūyako vīriyavā āyūhako saṅgāhako saṃvibhāgī sakhilo nivātavutti saṇho asaṭho amāyāvī atibuddhisampanno kittimā vijjāsampanno hitesī upanissitānaṃ patthito sabbajanassa dhanavā yasavā. Mahosadho, mahārāja, paṇḍito imehi aṭṭhavīsatiyā aṅgehi samannāgato. Sā aññaṃ tādisaṃ nimantakaṃ alabhitvā pāpaṃ nākāsī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Amarādevīpañho aṭṭhamo.

9. Arahantaabhāyanapañho

9. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘vigatabhayasantāsā arahanto’ti. Puna ca nagare rājagahe dhanapālakaṃ hatthiṃ bhagavati opatantaṃ disvā pañca khīṇāsavasatāni pariccajitvā jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ ānandaṃ. Kiṃ nu kho, bhante nāgasena, te arahanto bhayā pakkantā, paññāyissati sakena kammenāti dasabalaṃ pātetukāmā pakkantā , udāhu tathāgatassa atulaṃ vipulamasamaṃ pāṭihāriyaṃ daṭṭhukāmā pakkantā? Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘vigatabhayasantāsā arahanto’ti, tena hi ‘nagare…pe… ānanda’nti yaṃ vacanaṃ taṃ micchā. Yadi nagare rājagahe dhanapālakaṃ hatthiṃ bhagavati opatantaṃ disvā pañca khīṇāsavasatāni pariccajitvā jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ ānandaṃ, tena hi ‘vigatabhayasantāsā arahanto’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘vigatabhayasantāsā arahanto’ti, nagare rājagahe dhanapālakaṃ hatthiṃ bhagavati opatantaṃ disvā pañca khīṇāsavasatāni pariccajitvā jinavaraṃ pakkantāni disāvidisaṃ ekaṃ ṭhapetvā theraṃ ānandaṃ, tañca pana na bhayā, nāpi bhagavantaṃ pātetukāmatāya.

‘‘Yena pana, mahārāja, hetunā arahanto bhāyeyyuṃ vā tāseyyuṃ vā, so hetu arahantānaṃ samucchinno, tasmā vigatabhayasantāsā arahanto, bhāyati nu, mahārāja, mahāpathavī khaṇantepi bhindantepi dhārentepi samuddapabbatagirisikhareti? ‘‘Na hi, bhante’’ti. ‘‘Kena kāraṇena mahārājā’’ti? ‘‘Natthi, bhante, mahāpathaviyā so hetu, yena hetunā mahāpathavī bhāyeyya vā tāseyya vā’’ti. ‘‘Evameva kho, mahārāja, natthi arahantānaṃ so hetu, yena hetunā arahanto bhāyeyyuṃ vā tāseyyuṃ vā.

‘‘Bhāyati nu, mahārāja, girisikharaṃ chindante vā bhindante vā patante vā agginā dahante vā’’ti? ‘‘Na hi, bhante’’ti. ‘‘Kena kāraṇena mahārājā’’ti? ‘‘Natthi, bhante, girisikharassa so hetu, yena hetunā girisikharaṃ bhāyeyya vā tāseyya vā’’ti. ‘‘Evameva kho, mahārāja, natthi arahantānaṃ so hetu, yena hetunā arahanto bhāyeyyuṃ vā tāseyyuṃ vā.

‘‘Yadipi , mahārāja, lokadhātusatasahassesu ye keci sattanikāyapariyāpannā sabbepi te sattihatthā ekaṃ arahantaṃ upadhāvitvā tāseyyuṃ, na bhaveyya arahato cittassa kiñci aññathattaṃ. Kiṃ kāraṇaṃ? Aṭṭhānamanavakāsatāya.

‘‘Api ca, mahārāja, tesaṃ khīṇāsavānaṃ evaṃ cetoparivitakko ahosi ‘ajja naravarapavare jinavaravasabhe nagaravaramanuppaviṭṭhe vīthiyā dhanapālako hatthī āpatissati, asaṃsayamatidevadevaṃ upaṭṭhāko na pariccajissati, yadi mayaṃ sabbepi bhagavantaṃ na pariccajissāma, ānandassa guṇo pākaṭo na bhavissati, na heva ca tathāgataṃ samupagamissati hatthināgo, handa mayaṃ apagacchāma, evamidaṃ mahato janakāyassa kilesabandhanamokkho bhavissati, ānandassa ca guṇo pākaṭo bhavissatī’ti. Evaṃ te arahanto ānisaṃsaṃ disvā disāvidisaṃ pakkantā’’ti. ‘‘Suvibhatto, bhante nāgasena, pañho, evametaṃ natthi arahantānaṃ bhayaṃ vā santāso vā, ānisaṃsaṃ disvā arahanto pakkantā disāvidisa’’nti.

Arahantaabhāyanapañho navamo.

10. Buddhasabbaññubhāvapañho

10. ‘‘Bhante nāgasena, tumhe bhaṇatha ‘tathāgato sabbaññū’ti. Puna ca bhaṇatha ‘tathāgatena sāriputtamoggallānappamukhe bhikkhusaṅghe paṇāmite cātumeyyakā ca sakyā brahmā ca sahampati bījūpamañca vacchataruṇūpamañca upadassetvā bhagavantaṃ pasādesuṃ khamāpesuṃ nijjhattaṃ akaṃsū’ti. Kiṃ nu kho, bhante nāgasena, aññātā tā upamā tathāgatassa, yāhi tathāgato upamāhi orato khamito upasanto nijjhattaṃ gato? Yadi, bhante nāgasena, tathāgatassa tā upamā aññātā, tena hi buddho asabbaññū, yadi ñātā, tena hi okassa pasayha vīmaṃsāpekkho paṇāmesi, tena hi tassa akāruññatā sambhavati. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Sabbaññū, mahārāja, tathāgato, tāhi ca upamāhi bhagavā pasanno orato khamito upasanto nijjhattaṃ gato. Dhammassāmī, mahārāja, tathāgato, tathāgatappavediteheva te opammehi tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañca tathāgato pasanno ‘sādhū’ti abbhānumodi.

‘‘Yathā, mahārāja, itthī sāmikassa santakeneva dhanena sāmikaṃ ārādheti toseti pasādeti, tañca sāmiko ‘sādhū’ti abbhānumodati, evameva kho, mahārāja, cātumeyyakā ca sakyā brahmā ca sahampati tathāgatappavediteheva opammehi tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañca tathāgato pasanno ‘sādhū’ti abbhānumodi.

‘‘Yathā vā pana, mahārāja, kappako rañño santakeneva suvaṇṇaphaṇakena rañño uttamaṅgaṃ pasādhayamāno rājānaṃ ārādheti toseti pasādeti, tassa ca rājā pasanno ‘sādhū’ti abbhānumodati, yathicchitamanuppadeti, evameva kho, mahārāja, cātumeyyakā ca sakyā brahmā ca sahampati tathāgatappavediteheva opammehi tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañca tathāgato pasanno ‘sādhū’ti abbhānumodi.

‘‘Yathā vā pana, mahārāja, saddhivihāriko upajjhāyābhataṃ piṇḍapātaṃ gahetvā upajjhāyassa upanāmento upajjhāyaṃ ārādheti toseti pasādeti, tañca upajjhāyo pasanno ‘sādhū’ti abbhānumodati, evameva kho, mahārāja, cātumeyyakā ca sakyā brahmā ca sahampati tathāgatappavediteheva opammehi tathāgataṃ ārādhesuṃ tosesuṃ pasādesuṃ, tesañca tathāgato pasanno ‘sādhū’ti abbhānumoditvā sabbadukkhaparimuttiyā dhammaṃ desesī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmīti.

Buddhasabbaññubhāvapañho dasamo.

Sabbaññutañāṇavaggo catuttho.

Imasmiṃ vagge dasa pañhā.

5. Santhavavaggo

1. Santhavapañho

1. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā –

‘‘‘Santhavato bhayaṃ jātaṃ, niketā jāyate rajo;

Aniketamasanthavaṃ, etaṃ ve munidassana’nti.

‘‘Puna ca bhagavatā bhaṇitaṃ ‘vihāre kāraye ramme, vāsayettha bahussute’ti. Yadi, bhante nāgasena, tathāgatena bhaṇitaṃ ‘santhavato bhayaṃ jātaṃ, niketā jāyate rajo. Aniketamasanthavaṃ, etaṃ ve munidassana’nti, tena hi ‘vihāre kāraye ramme, vāsayettha bahussute’ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘vihāre kāraye ramme, vāsayettha bahussute’ti, tena hi ‘santhavato bhayaṃ jātaṃ, niketā jāyate rajo. Aniketamasanthavaṃ, etaṃ ve munidassana’nti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ , mahārāja, bhagavatā ‘santhavato bhayaṃ jātaṃ, niketā jāyate rajo. Aniketamasanthavaṃ, etaṃ ve munidassana’nti. Bhaṇitañca ‘vihāre kāraye ramme, vāsayettha bahussute’ti. Yaṃ, mahārāja, bhagavatā bhaṇitaṃ ‘santhavato bhayaṃ jātaṃ, niketā jāyate rajo. Aniketamasanthavaṃ, etaṃ ve munidassana’nti, taṃ sabhāvavacanaṃ asesavacanaṃ nissesavacanaṃ nippariyāyavacanaṃ samaṇānucchavaṃ samaṇasāruppaṃ samaṇappatirūpaṃ samaṇārahaṃ samaṇagocaraṃ samaṇappaṭipadā samaṇappaṭipatti. Yathā, mahārāja, āraññako migo araññe pavane caramāno nirālayo aniketo yathicchakaṃ sayati, evameva kho, mahārāja, bhikkhunā ‘santhavato bhayaṃ jātaṃ, niketā jāyate rajo. Aniketamasanthavaṃ, etaṃ ve munidassana’nti cintetabbaṃ.

‘‘Yaṃ pana, mahārāja, bhagavatā bhaṇitaṃ ‘vihāre kāraye ramme, vāsayettha bahussute’ti, taṃ dve atthavase sampassamānena bhagavatā bhaṇitaṃ. Katame dve? Vihāradānaṃ nāma sabbabuddhehi vaṇṇitaṃ anumataṃ thomitaṃ pasatthaṃ, taṃ te vihāradānaṃ datvā jātijarāmaraṇā parimuccissantīti. Ayaṃ tāva paṭhamo ānisaṃso vihāradāne.

‘‘Puna caparaṃ vihāre vijjamāne bhikkhuniyo byattasaṅketā bhavissanti, sulabhaṃ dassanaṃ dassanakāmānaṃ, anikete duddassanā bhavissantīti. Ayaṃ dutiyo ānisaṃso vihāradāne. Ime dve atthavase sampassamānena bhagavatā bhaṇitaṃ ‘vihāre kāraye ramme, vāsayettha bahussute’ti, na tattha buddhaputtena ālayo karaṇīyo nikete’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Santhavapañho paṭhamo.

2. Udarasaṃyatapañho

2. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā –

‘‘‘Uttiṭṭhe nappamajjeyya, udare saṃyato siyā’ti.

‘‘Puna ca bhagavatā bhaṇitaṃ ‘ahaṃ kho panudāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘uttiṭṭhe nappamajjeyya, udare saṃyato siyā’ti, tena hi ‘ahaṃ kho panudāyi, appekadā iminā pattena samatitthikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘ahaṃ kho panudāyi, appekadā iminā pattena samatitthikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti, tena hi ‘uttiṭṭhe nappamajjeyya, udare saṃyato siyā’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘uttiṭṭhe nappamajjeyya, udare saṃyato siyā’ti, bhaṇitañca ‘ahaṃ kho panudāyi, appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti . Yaṃ, mahārāja, bhagavatā bhaṇitaṃ ‘uttiṭṭhe nappamajjeyya, udare saṃyato siyā’ti, taṃ sabhāvavacanaṃ asesavacanaṃ nissesavacanaṃ nippariyāyavacanaṃ bhūtavacanaṃ tacchavacanaṃ yāthāvavacanaṃ aviparītavacanaṃ isivacanaṃ munivacanaṃ bhagavantavacanaṃ arahantavacanaṃ paccekabuddhavacanaṃ jinavacanaṃ sabbaññuvacanaṃ tathāgatassa arahato sammāsambuddhassa vacanaṃ.

‘‘Udare asaṃyato, mahārāja, pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, majjampi pivati, mātarampi jīvitā voropeti, pitarampi jīvitā voropeti, arahantampi jīvitā voropeti, saṅghampi bhindati, duṭṭhena cittena tathāgatassa lohitampi uppādeti. Nanu, mahārāja, devadatto udare asaṃyato saṅghaṃ bhinditvā kappaṭṭhiyaṃ kammaṃ āyūhi [āyūhati (ka.)]. Evarūpāni, mahārāja, aññānipi bahuvidhāni kāraṇāni disvā bhagavatā bhaṇitaṃ ‘uttiṭṭhe nappamajjeyya, udare saṃyato siyā’ti.

‘‘Udare saṃyato, mahārāja, catusaccābhisamayaṃ abhisameti, cattāri sāmaññaphalāni sacchikaroti, catūsu paṭisambhidāsu aṭṭhasu samāpattīsu chasu abhiññāsu vasībhāvaṃ pāpuṇāti, kevalañca samaṇadhammaṃ pūreti. Nanu, mahārāja, sukapotako udare saṃyato hutvā yāva tāvatiṃsabhavanaṃ kampetvā sakkaṃ devānamindaṃ upaṭṭhānamupanesi, evarūpāni, mahārāja, aññānipi bahuvidhāni kāraṇāni disvā bhagavatā bhaṇitaṃ ‘uttiṭṭhe nappamajjeyya, udare saṃyato siyā’ti.

‘‘Yaṃ pana, mahārāja, bhagavatā bhaṇitaṃ ‘ahaṃ kho panudāyi appekadā iminā pattena samatittikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti, taṃ katakiccena niṭṭhitakiriyena siddhatthena vusitavosānena nirāvaraṇena sabbaññunā sayambhunā tathāgatena attānaṃ upādāya bhaṇitaṃ.

‘‘Yathā, mahārāja, vantassa virittassa anuvāsitassa āturassa sappāyakiriyā icchitabbā hoti, evameva kho, mahārāja, sakilesassa adiṭṭhasaccassa udare saṃyamo karaṇīyo hoti. Yathā, mahārāja, maṇiratanassa sappabhāsassa jātimantassa abhijātiparisuddhassa majjananighaṃsanaparisodhanena karaṇīyaṃ na hoti, evameva kho, mahārāja, tathāgatassa buddhavisaye pāramiṃ gatassa kiriyākaraṇesu āvaraṇaṃ na hotī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Udarasaṃyatapañho dutiyo.

3. Buddhaappābādhapañho

3. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘ahamasmi, bhikkhave, brāhmaṇo yācayogo sadā payatapāṇi antimadehadharo anuttaro bhisakko sallakatto’ti. Puna ca bhaṇitaṃ bhagavatā ‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ appābādhānaṃ yadidaṃ bākulo’ti. Bhagavato ca sarīre bahukkhattuṃ ābādho uppanno dissati. Yadi, bhante nāgasena, tathāgato anuttaro, tena hi ‘etadaggaṃ…pe… bākulo’ti yaṃ vacanaṃ, taṃ micchā. Yadi thero bākulo appābādhānaṃ aggo, tena hi ‘ahamasmi…pe… sallakatto’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘ahamasmi…pe… sallakatto’ti, bhaṇitañca ‘etadaggaṃ…pe… bākulo’ti, tañca pana bāhirānaṃ āgamānaṃ adhigamānaṃ pariyattīnaṃ attani vijjamānataṃ sandhāya bhāsitaṃ.

‘‘Santi kho pana, mahārāja, bhagavato sāvakā ṭhānacaṅkamikā, te ṭhānena caṅkamena divārattiṃ vītināmenti, bhagavā pana, mahārāja, ṭhānena caṅkamena nisajjāya sayanena divārattiṃ vītināmeti, ye te, mahārāja, bhikkhū ṭhānacaṅkamikā, te tena aṅgena atirekā.

‘‘Santi kho pana, mahārāja, bhagavato sāvakā ekāsanikā, te jīvitahetupi dutiyaṃ bhojanaṃ na bhuñjanti, bhagavā pana, mahārāja, dutiyampi yāva tatiyampi bhojanaṃ bhuñjati, ye te, mahārāja, bhikkhū ekāsanikā, te tena aṅgena atirekā, anekavidhāni, mahārāja, tāni kāraṇāni tesaṃ tesaṃ taṃ taṃ sandhāya bhaṇitāni. Bhagavā pana, mahārāja, anuttaro sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena dasahi ca balehi catūhi vesārajjehi aṭṭhārasahi buddhadhammehi chahi asādhāraṇehi ñāṇehi, kevale ca buddhavisaye taṃ sandhāya bhaṇitaṃ ‘ahamasmi…pe… sallakatto’ti.

‘‘Idha, mahārāja, manussesu eko jātimā hoti, eko dhanavā, eko vijjavā, eko sippavā, eko sūro, eko vicakkhaṇo, sabbepete abhibhaviya rājā yeva tesaṃ uttamo hoti, evameva kho, mahārāja, bhagavā sabbasattānaṃ aggo jeṭṭho seṭṭho.

‘‘Yaṃ pana āyasmā bākulo appābādho ahosi, taṃ abhinīhāravasena, so hi, mahārāja, anomadassissa bhagavato udaravātābādhe uppanne vipassissa ca bhagavato aṭṭhasaṭṭhiyā ca bhikkhusatasahassānaṃ tiṇapupphakaroge uppanne sayaṃ tāpaso samāno nānābhesajjehi taṃ byādhiṃ apanetvā appābādhataṃ patto, bhaṇito ca ‘etadaggaṃ…pe… bākulo’ti.

‘‘Bhagavato, mahārāja, byādhimhi uppajjantepi anuppajjantepi dhutaṅgaṃ ādiyantepi anādiyantepi natthi bhagavatā sadiso koci satto. Bhāsitampetaṃ mahārāja bhagavatā devātidevena saṃyuttanikāyavaralañchake –

‘‘‘Yāvatā, bhikkhave, sattā apadā vā dvipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho’ti. ‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’’ti.

Buddhaappābādhapañho tatiyo.

4. Magguppādanapañho

4. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘tathāgato bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā’ti. Puna ca bhaṇitaṃ ‘addasaṃ khvāhaṃ, bhikkhave, purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyāta’nti. Yadi, bhante nāgasena, tathāgato anuppannassa maggassa uppādetā, tena hi ‘addasaṃ khvāhaṃ, bhikkhave, purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyāta’nti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘addasaṃ khvāhaṃ, bhikkhave, purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyāta’nti, tena hi ‘tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ , mahārāja, bhagavatā ‘tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā’ti. Bhaṇitañca ‘addasaṃ khvāhaṃ, bhikkhave, purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyāta’nti, taṃ dvayampi sabhāvavacanameva, pubbakānaṃ, mahārāja, tathāgatānaṃ antaradhānena asati anusāsake maggo antaradhāyi, taṃ [so taṃ (sī. pī. ka.)] tathāgato maggaṃ luggaṃ paluggaṃ gūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññācakkhunā sampassamāno [sammasamāno (sī. pī.)] addasa pubbakehi sammāsambuddhehi anuyātaṃ, taṃkāraṇā āha ‘addasaṃ khvāhaṃ, bhikkhave, purāṇaṃ maggaṃ purāṇaṃ añjasaṃ pubbakehi sammāsambuddhehi anuyāta’nti.

‘‘Pubbakānaṃ, mahārāja, tathāgatānaṃ antaradhānena asati anusāsake luggaṃ paluggaṃ gūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ maggaṃ yaṃ dāni tathāgato sañcaraṇaṃ akāsi, taṃkāraṇā āha ‘tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā’ti.

‘‘Idha, mahārāja, rañño cakkavattissa antaradhānena maṇiratanaṃ girisikhantare nilīyati, aparassa cakkavattissa sammāpaṭipattiyā upagacchati, api nu kho taṃ, mahārāja, maṇiratanaṃ tassa pakata’’nti? ‘‘Na hi, bhante, pākatikaṃ yeva taṃ maṇiratanaṃ, tena pana nibbattita’’nti [nibbattanti (sī. pī.)]. ‘‘Evameva kho, mahārāja, pākatikaṃ pubbakehi tathāgatehi anuciṇṇaṃ aṭṭhaṅgikaṃ sivaṃ maggaṃ asati anusāsake luggaṃ paluggaṃ gūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ bhagavā paññācakkhunā sampassamāno uppādesi, sañcaraṇaṃ akāsi, taṃkāraṇā āha ‘tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā’ti.

‘‘Yathā vā pana, mahārāja, santaṃ yeva puttaṃ yoniyā janayitvā mātā ‘janikā’ti vuccati, evameva kho, mahārāja, tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ gūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññācakkhunā sampassamāno uppādesi, sañcaraṇaṃ akāsi, taṃkāraṇā āha ‘tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā’ti.

‘‘Yathā vā pana, mahārāja, koci puriso yaṃ kiñci naṭṭhaṃ passati, ‘tena taṃ bhaṇḍaṃ nibbattita’nti jano voharati, evameva kho, mahārāja, tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ gūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññācakkhunā sampassamāno uppādesi, sañcaraṇaṃ akāsi, taṃkāraṇā āha ‘tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā’ti.

‘‘Yathā vā pana, mahārāja, koci puriso vanaṃ sodhetvā bhūmiṃ nīharati, ‘tassa sā bhūmī’ti jano voharati, na cesā bhūmi tena pavattitā, taṃ bhūmiṃ kāraṇaṃ katvā bhūmisāmiko nāma hoti, evameva kho, mahārāja, tathāgato santaṃ yeva maggaṃ luggaṃ paluggaṃ gūḷhaṃ pihitaṃ paṭicchannaṃ asañcaraṇaṃ paññāya sampassamāno uppādesi, sañcaraṇaṃ akāsi, taṃkāraṇā āha ‘tathāgato, bhikkhave, arahaṃ sammāsambuddho anuppannassa maggassa uppādetā’’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Magguppādanapañho catuttho.

5. Buddhaaviheṭhakapañho

5. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘pubbe vāhaṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosi’nti. Puna ca bhaṇitaṃ ‘lomasakassapo nāma isi samāno anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajī’ti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘pubbe vāhaṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosi’nti, tena hi ‘lomasakassapena isinā anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajita’nti yaṃ vacanaṃ, taṃ micchā. Yadi ‘lomasakassapena isinā anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajitaṃ’, tena hi ‘pubbe vāhaṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosi’nti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘pubbe vāhaṃ manussabhūto samāno sattānaṃ aviheṭhakajātiko ahosi’nti, ‘lomasakassapena isinā anekasate pāṇe ghātayitvā vājapeyyaṃ mahāyaññaṃ yajitaṃ’, tañca pana rāgavasena visaññinā, no sacetanenā’’ti.

‘‘Aṭṭhime , bhante nāgasena, puggalā pāṇaṃ hananti. Katame aṭṭha? Ratto rāgavasena pāṇaṃ hanati, duṭṭho dosavasena pāṇaṃ hanati, mūḷho mohavasena pāṇaṃ hanati, mānī mānavasena pāṇaṃ hanati, luddho lobhavasena pāṇaṃ hanati, akiñcano jīvikatthāya pāṇaṃ hanati, bālo hassavasena [aññāṇavasena (ka. sī.)] pāṇaṃ hanati, rājā vinayanavasena pāṇaṃ hanati. Ime kho, bhante nāgasena, aṭṭha puggalā pāṇaṃ hananti. Pākatikaṃ yeva, bhante nāgasena, bodhisattena kata’’nti . ‘‘Na, mahārāja, pākatikaṃ bodhisattena kataṃ, yadi, mahārāja, bodhisatto pakatibhāvena onameyya mahāyaññaṃ yajituṃ, na yimaṃ gāthaṃ bhaṇeyya –

‘‘‘Sasamuddapariyāyaṃ, mahiṃ sāgarakuṇḍalaṃ;

Na icche saha nindāya, evaṃ seyha [sayha (sī. pī.)] vijānahī’ti.

‘‘Evaṃvādī, mahārāja, bodhisatto saha dassanena candavatiyā rājakaññāya visaññī ahosi khittacitto ratto visaññibhūto ākulākulo turitaturito tena vikkhittabhantaluḷitacittena mahatimahāpasughātagalaruhirasañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji.

‘‘Yathā, mahārāja, ummattako khittacitto jalitampi jātavedaṃ akkamati, kupitampi āsīvisaṃ gaṇhāti, mattampi hatthiṃ upeti, samuddampi atīradassiṃ pakkhandati, candanikampi oḷigallampi omaddati, kaṇṭakādhānampi abhiruhati, papātepi patati, asucimpi bhakkheti, naggopi rathiyā carati, aññampi bahuvidhaṃ akiriyaṃ karoti. Evameva kho, mahārāja, bodhisatto saha dassanena candavatiyā rājakaññāya visaññī ahosi khittacitto ratto visaññibhūto ākulākulo turitaturito, tena vikkhittabhantaluḷitacittena mahatimahāpasughātagalaruhirasañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji.

‘‘Khittacittena, mahārāja, kataṃ pāpaṃ diṭṭhadhammepi na mahāsāvajjaṃ hoti, samparāye vipākenapi no tathā. Idha, mahārāja, koci ummattako vajjhamāpajjeyya, tassa tumhe kiṃ daṇḍaṃ dhārethā’’ti? ‘‘Ko, bhante, ummattakassa daṇḍo bhavissati, taṃ mayaṃ pothāpetvā nīharāpema, esova tassa daṇḍo’’ti. ‘‘Iti kho, mahārāja, ummattakassa aparādhe daṇḍopi na bhavati , tasmā ummattakassa katepi na doso bhavati satekiccho. Evameva kho, mahārāja, lomasakassapo isi saha dassanena candavatiyā rājakaññāya visaññī ahosi khittacitto ratto visaññibhūto visaṭapayāto ākulākulo turitaturito, tena vikkhittabhantaluḷitacittena mahatimahāpasughātagalaruhirasañcayaṃ vājapeyyaṃ mahāyaññaṃ yaji. Yadā ca pana pakaticitto ahosi paṭiladdhassati, tadā punadeva pabbajitvā pañcābhiññāyo nibbattetvā brahmalokūpago ahosī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Buddhaaviheṭhakapañho pañcamo.

6. Chaddantajotipālārabbhapañho

6. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā chaddanto nāgarājā –

‘‘‘Vadhissametanti parāmasanto, kāsāvamaddakkhi dhajaṃ isīnaṃ;

Dukkhena phuṭṭhassudapādi saññā, arahaddhajo sabbhi avajjharūpo’ti.

‘‘Puna ca bhaṇitaṃ ‘jotipālamāṇavo samāno kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkosi paribhāsī’ti. Yadi, bhante nāgasena, bodhisatto tiracchānagato samāno kāsāvaṃ abhipūjayi, tena hi ‘jotipālena māṇavena kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito’ti yaṃ vacanaṃ, taṃ micchā. Yadi jotipālena māṇavena kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito, tena hi ‘chaddantena nāgarājena kāsāvaṃ pūjita’nti tampi vacanaṃ micchā. Yadi tiracchānagatena bodhisattena kakkhaḷakharakaṭukavedanaṃ vedayamānena luddakena nivatthaṃ kāsāvaṃ pūjitaṃ, kiṃ manussabhūto samāno paripakkañāṇo paripakkāya bodhiyā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dasabalaṃ lokanāyakaṃ uditoditaṃ jalitabyāmobhāsaṃ pavaruttamaṃ pavararucirakāsikakāsāvamabhipārutaṃ disvā na pūjayi? Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabboti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā chaddanto nāgarājā ‘vadhissametanti…pe… avajjharūpo’ti. Jotipālena ca māṇavena kassapo bhagavā arahaṃ sammāsambuddho muṇḍakavādena samaṇakavādena asabbhāhi pharusāhi vācāhi akkuṭṭho paribhāsito, tañca pana jātivasena kulavasena. Jotipālo, mahārāja, māṇavo assaddhe appasanne kule paccājāto, tassa mātāpitaro bhaginibhātaro dāsidāsaceṭakaparivārakamanussā brahmadevatā brahmagarukā, te ‘brāhmaṇā eva uttamā pavarā’ti avasese pabbajite garahanti jigucchanti, tesaṃ taṃ vacanaṃ sutvā jotipālo māṇavo ghaṭikārena kumbhakārena satthāraṃ dassanāya pakkosito evamāha ‘kiṃ pana tena muṇḍakena samaṇakena diṭṭhenā’ti.

‘‘Yathā , mahārāja , amataṃ visamāsajja tittakaṃ hoti, yathā ca sītodakaṃ aggimāsajja uṇhaṃ hoti, evameva kho, mahārāja, jotipālo māṇavo assaddhe appasanne kule paccājāto, so kulavasena andho hutvā [so kulajātivasena andho bhavitvā (syā.)] tathāgataṃ akkosi paribhāsi.

‘‘Yathā, mahārāja, jalitapajjalito mahāaggikkhandho sappabhāso udakamāsajja upahatappabhātejo sītalo kāḷako bhavati paripakkanigguṇḍiphalasadiso, evameva kho, mahārāja, jotipālo māṇavo puññavā saddho ñāṇavipulasappabhāso assaddhe appasanne kule paccājāto, so kulavasena andho hutvā tathāgataṃ akkosi paribhāsi, upagantvā ca buddhaguṇamaññāya ceṭakabhūto viya ahosi, jinasāsane pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokūpago ahosī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Chaddantajotipālārabbhapañho chaṭṭho.

7. Ghaṭikārapañho

7. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘ghaṭikārassa kumbhakārassa āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na devotivassī’ti. Puna ca bhaṇitaṃ ‘kassapassa tathāgatassa [bhagavato arahato sammāsambuddhassa (ma. ni. 2.289)] kuṭi ovassatī’ti. Kissa pana, bhante nāgasena, tathāgatassa evamussannakusalamūlassa [evarūpassa ussannakusalamūlassa (ka.)] kuṭi ovassati, tathāgatassa nāma so ānubhāvo icchitabbo? Yadi, bhante nāgasena, ghaṭikārassa kumbhakārassa āvesanaṃ anovassaṃ ākāsacchadanaṃ ahosi, tena hi ‘tathāgatassa kuṭi ovassatī’ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatassa kuṭi ovassati, tena hi ‘ghaṭikārassa kumbhakārassa āvesanaṃ anovassakaṃ ahosi ākāsacchadana’nti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘ghaṭikārassa kumbhakārassa āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi, na devotivassī’ti. Bhaṇitañca ‘kassapassa tathāgatassa kuṭi ovassatī’ti. Ghaṭikāro, mahārāja, kumbhakāro sīlavā kalyāṇadhammo ussannakusalamūlo andhe jiṇṇe mātāpitaro poseti, tassa asammukhā anāpucchāyevassa ghare tiṇaṃ haritvā bhagavato kuṭiṃ chādesuṃ, so tena tiṇaharaṇena akampitaṃ asañcalitaṃ susaṇṭhitaṃ vipulamasamaṃ pītiṃ paṭilabhati, bhiyyo somanassañca atulaṃ uppādesi ‘aho vata me bhagavā lokuttamo suvissattho’ti, tena tassa diṭṭhadhammiko vipāko nibbatto. Na hi, mahārāja, tathāgato tāvatakena vikārena calati.

‘‘Yathā, mahārāja, sineru girirājā anekasatasahassavātasampahārenapi na kampati na calati, mahodadhi varappavarasāgaro anekasatanahutamahāgaṅgāsatasahassehipi na pūrati na vikāramāpajjati, evameva kho, mahārāja, tathāgato na tāvatakena vikārena calati.

‘‘Yaṃ pana, mahārāja, tathāgatassa kuṭi ovassati, taṃ mahato janakāyassa anukampāya. Dveme, mahārāja, atthavase sampassamānā tathāgatā sayaṃ nimmitaṃ paccayaṃ nappaṭisevanti, ‘ayaṃ aggadakkhiṇeyyo satthā’ti bhagavato paccayaṃ datvā devamanussā sabbaduggatito parimuccissantīti, dassetvā vuttiṃ pariyesantīti ‘mā aññe upavadeyyu’nti. Ime dve atthavase sampassamānā tathāgatā sayaṃ nimmitaṃ paccayaṃ nappaṭisevanti. Yadi, mahārāja, sakko vā taṃ kuṭiṃ anovassaṃ kareyya brahmā vā sayaṃ vā, sāvajjaṃ bhaveyya taṃ yeva karaṇaṃ [kāraṇaṃ (sī. pī.)] sadosaṃ saniggahaṃ, ime vibhūtaṃ [vibhūsaṃ (sī. pī.)] katvā lokaṃ sammohenti adhikataṃ karontīti, tasmā taṃ karaṇaṃ vajjanīyaṃ. Na, mahārāja, tathāgatā vatthuṃ yācanti, tāya avatthuyācanāya aparibhāsiyā bhavantī’’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Ghaṭikārapañho sattamo.

8. Brāhmaṇarājavādapañho

8. ‘‘Bhante nāgasena, bhāsitampetaṃ tathāgatena ‘ahamasmi, bhikkhave, brāhmaṇo yācayogo’ti. Puna ca bhaṇitaṃ ‘rājāhamasmi selā’ti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘ahamasmi, bhikkhave , brāhmaṇo yācayogo’ti, tena hi ‘rājāhamasmi selā’ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘rājāhamasmi selā’ti, tena hi ‘ahamasmi, bhikkhave, brāhmaṇo yācayogo’ti tampi vacanaṃ micchā. Khattiyo vā hi bhaveyya brāhmaṇo vā, natthi ekāya jātiyā dve vaṇṇā nāma, ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘ahamasmi, bhikkhave, brāhmaṇo yācayogo’ti, puna ca bhaṇitaṃ ‘rājāhamasmi selā’ti, tattha kāraṇaṃ atthi, yena kāraṇena tathāgato brāhmaṇo ca rājā ca hotī’’ti.

‘‘Kiṃ pana taṃ, bhante nāgasena, kāraṇaṃ, yena kāraṇena tathāgato brāhmaṇo ca rājā ca hoti’’? ‘‘Sabbe, mahārāja, pāpakā akusalā dhammā tathāgatassa bāhitā pahīnā apagatā byapagatā ucchinnā khīṇā khayaṃ pattā nibbutā upasantā, tasmā tathāgato ‘brāhmaṇo’ti vuccati.

‘‘Brāhmaṇo nāma saṃsayamanekaṃsaṃ vimatipathaṃ vītivatto, bhagavāpi, mahārāja, saṃsayamanekaṃsaṃ vimatipathaṃ vītivatto, tena kāraṇena tathāgato ‘brāhmaṇo’ti vuccati.

‘‘Brāhmaṇo nāma sabbabhavagatiyoninissaṭo malarajagatavippamutto asahāyo, bhagavāpi, mahārāja, sabbabhavagatiyoninissaṭo malarajagatavippamutto asahāyo, tena kāraṇena tathāgato ‘brāhmaṇo’ti vuccati.

‘‘Brāhmaṇā nāma aggaseṭṭhavarapavaradibbavihārabahulo, bhagavāpi, mahārāja, aggaseṭṭhavarapavaradibbavihārabahulo, tenāpi kaparaṇena tathāgato ‘‘brāhmaṇo’’ti vuccati.

‘‘Brāhmaṇo nāma ajjhayana ajjhāpana dānappaṭiggahaṇa dama saṃyamaniyamapubbamanusiṭṭhi paveṇi vaṃsa dharaṇo, bhagavāpi, mahārāja, ajjhayana ajjhāpana dānappaṭiggahaṇa dama saṃyama niyama pubbajināciṇṇa anusiṭṭhi paveṇi vaṃsa dharaṇo tenāpi kāraṇena tathāgato ‘brāhmaṇo’ti vuccati.

‘‘Brāhmaṇo nāma brahāsukhavihārajjhānajhāyī; bhagavāpi, mahārāja, brahāsukhavihārajjhānajhāyī, tenāpi kāraṇena tathāgato ‘brāhmaṇo’ti vuccati.

‘‘Brāhmaṇo nāma sabbabhavābhavagatīsu abhijātivattitamanucaritaṃ jānāti, bhagavāpi, mahārāja, sabbabhavābhavagatīsu abhijātivattitamanucaritaṃ jānāti, tenāpi kāraṇena tathāgato ‘brāhmaṇo’ti vuccati.

‘‘Brāhmaṇoti, mahārāja, bhagavato netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ nāmaṃ bodhiyā yeva mūle mārasenaṃ vidhamitvā atītānāgatapaccuppanne pāpake akusale dhamme bāhetvā saha sabbaññutañāṇassa paṭilābhā paṭiladdhapātubhūtasamuppannamatte sacchikā paññatti yadidaṃ brāhmaṇoti, tena kāraṇena tathāgato vuccati ‘brāhmaṇo’’’ti.

‘‘Kena pana, bhante nāgasena, kāraṇena tathāgato vuccati ‘rājā’’’ti? ‘‘Rājā nāma, mahārāja, yo koci rajjaṃ kāreti lokamanusāsati, bhagavāpi, mahārāja, dasasahassiyā lokadhātuyā dhammena rajjaṃ kāreti, sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ anusāsati, tenāpi kāraṇena tathāgato vuccati ‘rājā’ti.

‘‘Rājā nāma, mahārāja, sabbajanamanusse abhibhavitvā nandayanto ñātisaṅghaṃ, socayanto amittasaṅghaṃ, mahatimahāyasasiriharaṃ thirasāradaṇḍaṃ anūnasatasalākālaṅkataṃ ussāpeti paṇḍaravimalasetacchattaṃ, bhagavāpi, mahārāja, socayanto mārasenaṃ micchāpaṭipannaṃ, nandayanto devamanusse sammāpaṭipanne dasasahassiyā lokadhātuyā mahatimahāyasasiriharaṃ khantithirasāradaṇḍaṃ ñāṇavarasatasalākālaṅkataṃ ussāpeti aggavaravimuttipaṇḍaravimalasetacchattaṃ, tenāpi kāraṇena tathāgato vuccati ‘rājā’ti.

‘‘Rājā nāma upagatasampattajanānaṃ bahūnamabhivandanīyo bhavati, bhagavāpi, mahārāja, upagatasampattadevamanussānaṃ bahūnamabhivandanīyo, tenāpi kāraṇena tathāgato vuccati ‘rājā’ti.

‘‘Rājā nāma yassa kassaci ārādhakassa pasīditvā varitaṃ varaṃ datvā kāmena tappayati, bhagavāpi, mahārāja, yassa kassaci kāyena vācāya manasā ārādhakassa pasīditvā varitaṃ varamanuttaraṃ sabbadukkhaparimuttiṃ datvā asesakāmavarena ca tappayati, tenāpi kāraṇena tathāgato vuccati ‘rājā’ti.

‘‘Rājā nāma āṇaṃ vītikkamantaṃ vigarahati jhāpeti [jāpeti (sī. pī.)] dhaṃseti, bhagavatopi, mahārāja, sāsanavare āṇaṃ atikkamanto alajjī maṅkubhāvena oññāto hīḷito garahito bhavitvā vajjati jinasāsanavaramhā, tenāpi kāraṇena tathāgato vuccati ‘rājā’ti.

‘‘Rājā nāma pubbakānaṃ dhammikānaṃ rājūnaṃ paveṇimanusiṭṭhiyā dhammādhammamanudīpayitvā dhammena rajjaṃ kārayamāno pihayito piyo patthito bhavati janamanussānaṃ, ciraṃ rājakulavaṃsaṃ ṭhapayati dhammaguṇabalena, bhagavāpi, mahārāja, pubbakānaṃ sayambhūnaṃ paveṇimanusiṭṭhiyā dhammādhammamanudīpayitvā dhammena lokamanusāsamāno pihayito piyo patthito devamanussānaṃ ciraṃ sāsanaṃ pavatteti dhammaguṇabalena, tenāpi kāraṇena tathāgato vuccati ‘rājā’ti. Evamanekavidhaṃ, mahārāja, kāraṇaṃ, yena kāraṇena tathāgato brāhmaṇopi bhaveyya rājāpi bhaveyya, sunipuṇo bhikkhu kappampi no naṃ sampādeyya, kiṃ atibahuṃ bhaṇitena, saṃkhittaṃ sampaṭicchitabba’’nti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Brāhmaṇarājavādapañho aṭṭhamo.

9. Gāthābhigītabhojanakathāpañho

9. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā –

‘‘‘Gāthābhigītaṃ me abhojaneyyaṃ [abhojanīyaṃ (ka.) su. ni. 81 passitabbaṃ], sampassataṃ brāhmaṇa nesa dhammā;

Gāthābhigītaṃ panudanti buddhā, dhamme satī brāhmaṇa vuttiresā’ti.

‘‘Puna ca bhagavā parisāya dhammaṃ desento kathento anupubbikathaṃ paṭhamaṃ tāva dānakathaṃ katheti, pacchā sīlakathaṃ, tassa bhagavato sabbalokissarassa bhāsitaṃ sutvā devamanussā abhisaṅkharitvā dānaṃ denti, tassa taṃ uyyojitaṃ dānaṃ sāvakā paribhuñjanti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘gāthābhigītaṃ me abhojaneyya’nti, tena hi ‘bhagavā dānakathaṃ paṭhamaṃ kathetī’ti yaṃ vacanaṃ, taṃ micchā. Yadi dānakathaṃ paṭhamaṃ katheti, tena hi ‘gāthābhigītaṃ me abhojaneyya’nti tampi vacanaṃ micchā. Kiṃ kāraṇaṃ? Yo so, bhante, dakkhiṇeyyo gihīnaṃ piṇḍapātadānassa vipākaṃ katheti, tassa te dhammakathaṃ sutvā pasannacittā aparāparaṃ dānaṃ denti, ye taṃ dānaṃ paribhuñjanti, sabbe te gāthābhigītaṃ paribhuñjanti. Ayampi ubhato koṭiko pañho nipuṇo gambhīro tapānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘gāthābhigītaṃ me abhojaneyyaṃ, sampassataṃ brāhmaṇa nesa dhammo. Gāthābhigītaṃ panudanti buddhā, dhamme satī brāhmaṇa vuttiresā’ti, katheti ca bhagavā paṭhamaṃ dānakathaṃ, tañca pana kiriyaṃ sabbesaṃ tathāgatānaṃ paṭhamaṃ dānakathāya, tattha cittaṃ abhiramāpetvā pacchā sīle niyojenti. Yathā, mahārāja, manussā taruṇadārakānaṃ paṭhamaṃ tāva kīḷābhaṇḍakāni denti. Seyyathidaṃ, vaṅkakaṃ ghaṭikaṃ ciṅgulakaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ, pacchā te sake sake kamme niyojenti. Evameva kho, mahārāja, tathāgato paṭhamaṃ dānakathāya cittaṃ abhiramāpetvā pacchā sīle niyojeti.

‘‘Yathā vā pana, mahārāja, bhisakko nāma āturānaṃ paṭhamaṃ tāva catūhapañcāhaṃ telaṃ pāyeti balakaraṇāya sinehanāya, pacchā vireceti. Evameva kho, mahārāja, tathāgato paṭhamaṃ tāva dānakathāya cittaṃ abhiramāpetvā pacchā sīle niyojeti. Dāyakānaṃ, mahārāja, dānapatīnaṃ cittaṃ mudukaṃ hoti maddavaṃ siniddhaṃ, tena te dānasetusaṅkamena dānanāvāya saṃsārasāgarapāramanugacchanti, tasmā tesaṃ paṭhamaṃ kammabhūmimanusāsati, na ca kenaci [tena (sī. pī.)] viññattimāpajjatī’’ti.

‘‘Bhante nāgasena, ‘viññatti’nti yaṃ vadesi, kati pana tā viññattiyo’’ti? ‘‘Dvemā, mahārāja, viññattiyo kāyaviññatti vacīviññatti cāti. Tattha atthi kāyaviññatti sāvajjā, atthi anavajjā. Atthi vacīviññatti sāvajjā, atthi anavajjā.

‘‘Katamā kāyaviññatti sāvajjā? Idhekacco bhikkhu kulāni upagantvā anokāse ṭhito ṭhānaṃ bhañjati, ayaṃ kāyaviññatti sāvajjā. Tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oññāto hoti hīḷito khīḷito garahito paribhūto acittīkato, bhinnājīvotveva saṅkhaṃ gacchati.

‘‘Puna caparaṃ, mahārāja, idhekacco bhikkhu kulāni upagantvā anokāse ṭhito galaṃ paṇāmetvā morapekkhitaṃ pekkhati ‘evaṃ ime passantī’ti, tena ca te passanti. Ayampi kāyaviññatti sāvajjā. Tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oññāto hoti hīḷito khīḷito garahito paribhūto acittīkato, bhinnājīvotveva saṅkhaṃ gacchati.

‘‘Puna caparaṃ, mahārāja, idhekacco bhikkhu hanukāya vā bhamukāya vā aṅguṭṭhena vā viññāpeti, ayampi kāyaviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oññāto hoti hīḷito khīḷito garahito paribhūto acittīkato, bhinnājīvotveva saṅkhaṃ gacchati.

‘‘Katamā kāyaviññatti anavajjā? Idha bhikkhu kulāni upagantvā sato samāhito sampajāno ṭhānepi aṭṭhānepi yathānusiṭṭhiṃ gantvā ṭhāne tiṭṭhati, dātukāmesu tiṭṭhati, adātukāmesu pakkamati. Ayaṃ kāyaviññatti anavajjā, tāya ca viññāpitaṃ ariyā paribhuñjanti, so ca puggalo ariyānaṃ samaye vaṇṇito hoti thuto pasattho sallekhitācāro, parisuddhājīvotveva saṅkhaṃ gacchati. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena –

‘Na ve yācanti sappaññā, dhīro ca veditumarahati [ariyā garahanti yācanaṃ (sī. pī.)];

Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’ti.

‘‘Katamā vacīviññatti sāvajjā? Idha, mahārāja, bhikkhu vācāya bahuvidhaṃ viññāpeti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, ayaṃ vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oññāto hoti hīḷito khīḷito garahito paribhūto acittīkato, bhinnājīvotveva saṅkhaṃ gacchati.

‘‘Puna caparaṃ, mahārāja, idhekacco bhikkhu paresaṃ sāvento evaṃ bhaṇati ‘iminā me attho’ti, tāya ca vācāya paresaṃ sāvitāya tassa lābho uppajjati, ayampi vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oññāto hoti hīḷito khīḷito garahito paribhūto acittīkato, bhinnājīvotveva saṅkhaṃ gacchati.

‘‘Puna caparaṃ, mahārāja, idhekacco bhikkhu vacīvipphārena parisāya sāveti ‘evañca evañca bhikkhūnaṃ dātabba’nti, tañca te vacanaṃ sutvā parikittitaṃ abhiharanti, ayampi vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti, so ca puggalo ariyānaṃ samaye oññāto hoti hīḷito khīḷito garahito paribhūto acittīkato, bhinnājīvotveva saṅkhaṃ gacchati.

‘‘Nanu, mahārāja, theropi sāriputto atthaṅgate sūriye rattibhāge gilāno samāno therena mahāmoggallānena bhesajjaṃ pucchīyamāno vācaṃ bhindi, tassa tena vacībhedena bhesajjaṃ uppajji. Atha thero sāriputto ‘vacībhedena me imaṃ bhesajjaṃ uppannaṃ, mā me ājīvo bhijjī’ti ājīvabhedabhayā taṃ bhesajjaṃ pajahi na upajīvi. Evampi vacīviññatti sāvajjā, tāya ca viññāpitaṃ ariyā na paribhuñjanti. So ca puggalo ariyānaṃ samaye oññāto hoti hīḷito khīḷito garahito paribhūto acittīkato, bhinnājīvotveva saṅkhaṃ gacchati.

‘‘Katamā vacīviññatti anavajjā? Idha, mahārāja, bhikkhu sati paccaye bhesajjaṃ viññāpeti ñātipavāritesu kulesu, ayaṃ vacīviññatti anavajjā, tāya ca viññāpitaṃ ariyā paribhuñjanti, so ca puggalo ariyānaṃ samaye vaṇṇito hoti thomito pasattho, parisuddhājīvotveva saṅkhaṃ gacchati, anumato tathāgatehi arahantehi sammāsambuddhehi.

‘‘Yaṃ pana, mahārāja, tathāgato kasibhāradvājassa brāhmaṇassa bhojanaṃ pajahi [pajahati (ka.)], taṃ āveṭhanaviniveṭhanakaḍḍhananiggahappaṭikammena nibbatti, tasmā tathāgato taṃ piṇḍapātaṃ paṭikkhipi na upajīvī’’ti.

‘‘Sabbakālaṃ, bhante nāgasena, tathāgate bhuñjamāne devatā dibbaṃ ojaṃ patte ākiranti, udāhu ‘sūkaramaddave ca madhupāyāse cā’ti dvīsu yeva piṇḍapātesu ākiriṃsū’’ti? ‘‘Sabbakālaṃ, mahārāja, tathāgate bhuñjamāne devatā dibbaṃ ojaṃ gahetvā upatiṭṭhitvā uddhaṭuddhaṭe ālope ākiranti.

‘‘Yathā , mahārāja, rañño sūdo rañño bhuñjantassa sūpaṃ gahetvā upatiṭṭhitvā kabaḷe kabaḷe sūpaṃ ākirati, evameva kho, mahārāja, sabbakālaṃ tathāgate bhuñjamāne devatā dibbaṃ ojaṃ gahetvā upatiṭṭhitvā uddhaṭuddhaṭe ālope dibbaṃ ojaṃ ākiranti. Verañjāyampi, mahārāja , tathāgatassa sukkhayavapulake [sukkhayavamūlake (ka.)] bhuñjamānassa devatā dibbena ojena temayitvā temayitvā upasaṃhariṃsu, tena tathāgatassa kāyo upacito ahosī’’ti. ‘‘Lābhā vata, bhante nāgasena, tāsaṃ devatānaṃ, yā tathāgatassa sarīrappaṭijaggane satataṃ samitaṃ ussukkamāpannā. Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Gāthābhigītabhojanakathāpañho navamo.

10. Dhammadesanāya appossukkapañho

10. ‘‘Bhante nāgasena, tumhe bhaṇatha ‘tathāgatena catūhi ca asaṅkhyeyyehi kappānaṃ satasahassena ca etthantare sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa samuddharaṇāyā’ti. Puna ca ‘sabbaññutaṃ pattassa appossukkatāya cittaṃ nami, no dhammadesanāyā’ti.

‘‘Yathā nāma, bhante nāgasena, issāso vā issāsantevāsī vā bahuke divase saṅgāmatthāya upāsanaṃ sikkhitvā sampatte mahāyuddhe osakkeyya, evameva kho, bhante nāgasena, tathāgatena catūhi ca asaṅkhyeyyehi kappānaṃ satasahassena ca etthantare sabbaññutañāṇaṃ paripācetvā mahato janakāyassa samuddharaṇāya sabbaññutaṃ pattena dhammadesanāya osakkitaṃ.

‘‘Yathā vā pana, bhante nāgasena, mallo vā mallantevāsī vā bahuke divase nibbuddhaṃ sikkhitvā sampatte mallayuddhe osakkeyya, evameva kho, bhante nāgasena, tathāgatena catūhi ca asaṅkhyeyyehi kappānaṃ satasahassena ca etthantare sabbaññutañāṇaṃ paripācetvā mahato janakāyassa samuddharaṇāya sabbaññutaṃ pattena dhammadesanāya osakkitaṃ.

‘‘Kiṃ nu kho, bhante nāgasena, tathāgatena bhayā osakkitaṃ, udāhu apākaṭatāya osakkitaṃ, udāhu dubbalatāya osakkitaṃ, udāhu asabbaññutāya osakkitaṃ, kiṃ tattha kāraṇaṃ, iṅgha me tvaṃ kāraṇaṃ brūhi kaṅkhāvitaraṇāya. Yadi, bhante nāgasena, tathāgatena catūhi ca asaṅkhyeyyehi kappānaṃ satasahassena ca etthantare sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa samuddharaṇāya, tena hi ‘sabbaññutaṃ pattassa appossukkatāya cittaṃ nami, no dhammadesanāyā’ti yaṃ vacanaṃ, taṃ micchā. Yadi sabbaññutaṃ pattassa appossukkatāya cittaṃ nami no dhammadesanāya, tena hi ‘tathāgatena catūhi ca asaṅkhyeyyeti kappānaṃ satasahassena ca etthantare sabbaññutañāṇaṃ paripācitaṃ mahato janakāyassa samuddharaṇāyā’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho gambhīro dunnibbeṭho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Paripācitañca, mahārāja, tathāgatena catūhi ca asaṅkhyeyyehi kappānaṃ satasahassena ca etthantare sabbaññutañāṇaṃ mahato janakāyassa samuddharaṇāya, pattasabbaññutassa ca appossukkatāya cittaṃ nami, no dhammadesanāya. Tañca pana dhammassa gambhīranipuṇaduddasaduranubodhasukhumaduppaṭivedhataṃ sattānañca ālayārāmataṃ sakkāyadiṭṭhiyā daḷhasuggahitatañca disvā ‘kiṃ nu kho, kathaṃ nu kho’ti appossukkatāya cittaṃ nami, no dhammadesanāya, sattānaṃ paṭivedhacintanamānasaṃ yevetaṃ.

‘‘Yathā, mahārāja, bhisakko sallakatto anekabyādhiparipīḷitaṃ naraṃ upasaṅkamitvā evaṃ cintayati ‘kena nu kho upakkamena katamena vā bhesajjena imassa byādhi vūpasameyyā’ti, evameva kho, mahārāja, tathāgatassa sabbakilesabyādhiparipīḷitaṃ janaṃ dhammassa ca gambhīranipuṇaduddasaduranubodhasukhumaduppaṭivedhataṃ disvā ‘kiṃ nu kho, kathaṃ nu kho’ti appossukkatāya cittaṃ nami, no dhammadesanāya, sattānaṃ paṭivedhacintanamānasaṃ yevetaṃ.

‘‘Yathā, mahārāja, rañño khattiyassa muddhāvasittassa dovārikaanīkaṭṭhapārisajjanegamabhaṭabala [balattha (sī. pī.)] amaccarājaññarājūpajīvine jane disvā evaṃ cittamuppajjeyya ‘kiṃ nu kho, kathaṃ nu kho ime saṅgaṇhissāmī’ti, evameva kho, mahārāja, tathāgatassa dhammassa gambhīranipuṇaduddasaduranubodhasukhumaduppaṭivedhataṃ sattānañca ālayārāmataṃ sakkāyadiṭṭhiyā daḷhasuggahitatañca disvā ‘kiṃ nu kho, kathaṃ nu kho’ti appossukkatāya cittaṃ nami, no dhammadesanāya, sattānaṃ paṭivedhacintanamānasaṃ yevetaṃ.

‘‘Api ca, mahārāja, sabbesaṃ tathāgatānaṃ dhammatā esā, yaṃ brahmunā āyācitā dhammaṃ desenti. Tattha pana kiṃ kāraṇaṃ? Ye tena samayena manussā tāpasaparibbājakā samaṇabrāhmaṇā, sabbete brahmadevatā honti brahmagarukā brahmaparāyaṇā, tasmā tassa balavato yasavato ñātassa paññātassa uttarassa accuggatassa onamanena sadevako loko onamissati okappessati adhimuccissatīti iminā ca, mahārāja, kāraṇena tathāgatā brahmunā āyācitā dhammaṃ desenti.

‘‘Yathā, mahārāja, koci rājā vā rājamahāmatto vā yassa onamati apacitiṃ karoti, balavatarassa tassa onamanena avasesā janatā onamati apacitiṃ karoti, evameva kho, mahārāja, brahme onamite tathāgatānaṃ sadevako loko onamissati, pūjitapūjako mahārāja, loko, tasmā so brahmā sabbesaṃ tathāgatānaṃ āyācati dhammadesanāya, tena ca kāraṇena tathāgatā brahmunā āyācitā dhammaṃ desentī’’ti. ‘‘Sādhu, bhante nāgasena, sunibbeṭhito pañho, atibhadrakaṃ veyyākaraṇaṃ, evametaṃ tathā sampaṭicchāmī’’ti.

Dhammadesanāya appossukkapañho dasamo.

11. Ācariyānācariyapañho

11. ‘‘Bhante, nāgasena, bhāsitampetaṃ bhagavatā –

‘‘‘Na me ācariyo atthi, sadiso me na vijjati;

Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’ti [mahāva. 11].

‘‘Puna ca bhaṇitaṃ ‘iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesī’ti. Yadi, bhante nāgasena, tathāgatena bhaṇitaṃ ‘na me ācariyo atthi, sadiso me na vijjati. Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’ti, tena hi ‘iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesī’ti yaṃ vacanaṃ, taṃ micchā. Yadi tathāgatena bhaṇitaṃ ‘iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesī’ti, tena hi ‘na me ācariyo atthi, sadiso me na vijjati. Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’ti tampi vacanaṃ micchā. Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo’’ti.

‘‘Bhāsitampetaṃ , mahārāja, tathāgatena ‘na me ācariyo atthi, sadiso me na vijjati. Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’ti, bhaṇitañca ‘iti kho, bhikkhave, āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attanā samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesī’ti.

‘‘Tañca pana vacanaṃ pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ācariyabhāvaṃ sandhāya bhāsitaṃ.

‘Pañcime, mahārāja, pubbeva sambodhā anabhisambuddhassa bodhisattassa sato ācariyā, yehi anusiṭṭho bodhisatto tattha tattha divasaṃ vītināmesi. Katame pañca? Ye te, mahārāja, aṭṭha brāhmaṇā jātamatte bodhisatte lakkhaṇāni pariggaṇhiṃsu, seyyathīdaṃ, rāmo dhajo lakkhaṇo mantī yañño suyāmo subhojo sudattoti. Te tassa sotthiṃ pavedayitvā rakkhākammaṃ akaṃsu, te ca paṭhamaṃ ācariyā.

‘‘Puna caparaṃ, mahārāja, bodhisattassa pitā suddhodano rājā yaṃ tena samayena abhijātaṃ udiccajātimantaṃ padakaṃ veyyākaraṇaṃ chaḷaṅgavantaṃ sabbamittaṃ nāma brāhmaṇaṃ upanetvā sovaṇṇena bhiṅgārena [bhiṅkārena (sī. pī.)] udakaṃ oṇojetvā ‘imaṃ kumāraṃ sikkhāpehī’ti adāsi, ayaṃ dutiyo ācariyo.

‘‘Puna caparaṃ, mahārāja, yā sā devatā bodhisattaṃ saṃvejesī, yassā vacanaṃ sutvā bodhisatto saṃviggo ubbiggo tasmiṃ yeva khaṇe nekkhammaṃ nikkhamitvā pabbaji, ayaṃ tatiyo ācariyo.

‘‘Puna caparaṃ, mahārāja, āḷāro kālāmo ākiñcaññāyatanassa parikammaṃ ācikkhi, ayaṃ catuttho ācariyo.

‘‘Puna caparaṃ, mahārāja, udako rāmaputto nevasaññānāsaññāyatanassa parikammaṃ ācikkhi [ācikkhati (ka.)], ayaṃ pañcamo ācariyo. Ime kho, mahārāja, pubbeva sambodhā anabhisambuddhassa bodhisattassa sato pañca ācariyā. Te ca pana ācariyā lokiye dhamme. Imasmiñca pana, mahārāja, lokuttare dhamme sabbaññutañāṇappaṭivedhāya natthi tathāgatassa anuttaro anusāsako, sayambhū , mahārāja, tathāgato anācariyako, tasmā kāraṇā tathāgatena bhaṇitaṃ ‘na me ācariyo atthi, sadiso me na vijjati. Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo’ti. ‘‘Sādhu, bhante nāgasena, evametaṃ tathā sampaṭicchāmī’’ti.

Ācariyānācariyapañho ekādasamo.

Santhavavaggo pañcamo.

Imasmiṃ vagge ekādasa pañho.

Meṇḍakapañho niṭṭhito.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app