4. Kuṇḍadhānavaggo

open all | close all

1. Kuṇḍadhānattheraapadānaṃ

1.

‘‘Sattāhaṃ paṭisallīnaṃ, sayambhuṃ aggapuggalaṃ;

Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.

2.

‘‘Vuṭṭhitaṃ kālamaññāya, padumuttaraṃ mahāmuniṃ;

Mahantiṃ kadalīkaṇṇiṃ, gahetvā upagacchahaṃ.

3.

‘‘Paṭiggahetvā [paṭiggahesi (syā. ka.)] bhagavā, sabbaññū [taṃ phalaṃ (sī.)] lokanāyako;

Mama cittaṃ pasādento, paribhuñji mahāmuni.

4.

‘‘Paribhuñjitvā sambuddho, satthavāho anuttaro;

Sakāsane nisīditvā, imā gāthā abhāsatha.

5.

‘‘‘Ye ca santi samitāro [ye vasanti sametāro (sī.)], yakkhā imamhi pabbate;

Araññe bhūtabhabyāni [bhūtagaṇā sabbe (syā.)], suṇantu vacanaṃ mama’.

6.

‘‘Yo so buddhaṃ upaṭṭhāsi, migarājaṃva kesariṃ [migarājāva kesarī (sī.)];

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

7.

‘‘‘Ekādasañcakkhattuṃ, so [soyamekādasakkhattuṃ (sī.)] devarājā bhavissati;

Catutiṃsatikkhattuñca, cakkavattī bhavissati.

8.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

9.

‘‘‘Akkositvāna samaṇe, sīlavante anāsave;

Pāpakammavipākena, nāmadheyyaṃ labhissati [bhavissati (ka.)].

10.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kuṇḍadhānoti nāmena, sāvako so bhavissati’.

11.

‘‘Pavivekamanuyutto, jhāyī jhānarato ahaṃ;

Tosayitvāna satthāraṃ, viharāmi anāsavo.

12.

‘‘Sāvakehi [sāvakaggehi (sī.)] parivuto, bhikkhusaṅghapurakkhato;

Bhikkhusaṅghe nisīditvā, salākaṃ gāhayī jino.

13.

‘‘Ekaṃsaṃ cīvaraṃ katvā, vanditvā lokanāyakaṃ;

Vadataṃ varassa purato, paṭhamaṃ aggahesahaṃ.

14.

‘‘Tena kammena bhagavā, dasasahassīkampako;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.

15.

‘‘Vīriyaṃ me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

16.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṇḍadhāno thero imā gāthāyo abhāsitthāti.

Kuṇḍadhānattherassāpadānaṃ paṭhamaṃ.

2. Sāgatattheraapadānaṃ

17.

‘‘Sobhito nāma nāmena, ahosiṃ brāhmaṇo tadā;

Purakkhato sasissehi, ārāmaṃ agamāsahaṃ.

18.

‘‘Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;

Ārāmadvārā nikkhamma, aṭṭhāsi purisuttamo.

19.

‘‘Tamaddasāsiṃ sambuddhaṃ, dantaṃ dantapurakkhataṃ;

Sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.

20.

‘‘Ye keci pādapā sabbe, mahiyā te virūhare;

Buddhimanto tathā sattā, ruhanti jinasāsane.

21.

‘‘Satthavāhosi sappañño, mahesi bahuke jane;

Vipathā uddharitvāna, pathaṃ ācikkhase tuvaṃ.

22.

‘‘Danto dantaparikiṇṇo [purakkhato (syā.)], jhāyī jhānaratehi ca;

Ātāpī pahitattehi, upasantehi tādibhi.

23.

‘‘Alaṅkato parisāhi, puññañāṇehi sobhati;

Pabhā niddhāvate tuyhaṃ, sūriyodayane yathā.

24.

‘‘Pasannacittaṃ disvāna, mahesī padumuttaro;

Bhikkhusaṅghe ṭhito satthā, imā gāthā abhāsatha.

25.

‘‘‘Yo so hāsaṃ janetvāna, mamaṃ kittesi brāhmaṇo;

Kappānaṃ satasahassaṃ, devaloke ramissati.

26.

‘‘‘Tusitā hi cavitvāna, sukkamūlena codito;

Gotamassa bhagavato, sāsane pabbajissati.

27.

‘‘‘Tena kammena sukatena, arahattaṃ [tuṭṭhahaṭṭhaṃ (syā. ka.)] labhissati;

Sāgato nāma nāmena, hessati satthu sāvako’.

28.

‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;

Vacīduccaritaṃ hitvā, ājīvaṃ parisodhayiṃ.

29.

‘‘Evaṃ viharamānohaṃ, tejodhātūsu kovido;

Sabbāsave pariññāya, viharāmi anāsavo.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sāgato thero imā gāthāyo abhāsitthāti.

Sāgatattherassāpadānaṃ dutiyaṃ.

3. Mahākaccānattheraapadānaṃ

31.

‘‘Padumuttaranāthassa, padumaṃ nāma cetiyaṃ;

Silāsanaṃ [sīhāsanaṃ (ka.)] kārayitvā, suvaṇṇenābhilepayiṃ.

32.

‘‘Ratanāmayachattañca, paggayha vāḷabījaniṃ [vāḷabījanī (sī. syā.)];

Buddhassa abhiropesiṃ, lokabandhussa tādino.

33.

‘‘Yāvatā devatā bhummā [bhūmā (ka.)], sabbe sannipatuṃ tadā;

Ratanāmayachattānaṃ, vipākaṃ kathayissati.

34.

‘‘Tañca sabbaṃ suṇissāma, kathayantassa satthuno;

Bhiyyo hāsaṃ janeyyāma, sammāsambuddhasāsane.

35.

‘‘Hemāsane nisīditvā, sayambhū aggapuggalo;

Bhikkhusaṅghaparibyūḷho [paribbūḷho (sī.)], imā gāthā abhāsatha.

36.

‘‘‘Yenidaṃ āsanaṃ dinnaṃ, sovaṇṇaṃ ratanāmayaṃ;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

37.

‘‘‘Tiṃsakappāni devindo, devarajjaṃ karissati;

Samantā yojanasataṃ, ābhāyābhibhavissati.

38.

‘‘‘Manussalokamāgantvā, cakkavattī bhavissati;

Pabhassaroti nāmena, uggatejo bhavissati.

39.

‘‘‘Divā vā yadi vā rattiṃ, sataraṃsīva uggato;

Samantā aṭṭharatanaṃ, ujjotissati khattiyo.

40.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

41.

‘‘‘Tusitā hi cavitvāna, sukkamūlena codito;

Kaccāno nāma nāmena, brahmabandhu bhavissati.

42.

‘‘‘So pacchā pabbajitvāna, arahā hessatināsavo;

Gotamo lokapajjoto, aggaṭṭhāne ṭhapessati.

43.

‘‘‘Saṃkhittapucchitaṃ [saṃkhittaṃ pucchitaṃ (syā. ka.)] pañhaṃ, vitthārena kathessati;

Kathayanto ca taṃ pañhaṃ, ajjhāsayaṃ [ajjhāsaṃ (sī.), abbhāsaṃ (ka.)] pūrayissati’.

44.

‘‘Aḍḍhe kule abhijāto, brāhmaṇo mantapāragū;

Ohāya dhanadhaññāni, pabbajiṃ anagāriyaṃ.

45.

‘‘Saṃkhittenapi pucchante, vitthārena kathemahaṃ;

Ajjhāsayaṃ tesaṃ pūremi, tosemi dvipaduttamaṃ.

46.

‘‘Tosito me mahāvīro, sayambhū aggapuggalo;

Bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mahākaccāno thero imā gāthāyo abhāsitthāti.

Mahākaccānattherassāpadānaṃ tatiyaṃ.

4. Kāḷudāyittheraapadānaṃ

48.

‘‘Padumuttarabuddhassa , lokajeṭṭhassa tādino;

Addhānaṃ paṭipannassa, carato cārikaṃ tadā.

49.

‘‘Suphullaṃ padumaṃ gayha, uppalaṃ mallikañcahaṃ;

Paramannaṃ gahetvāna, adāsiṃ satthuno ahaṃ.

50.

‘‘Paribhuñji mahāvīro, paramannaṃ subhojanaṃ;

Tañca pupphaṃ gahetvāna, janassa sampadassayi.

51.

‘‘Iṭṭhaṃ kantaṃ [kantayidaṃ (syā.)], piyaṃ loke, jalajaṃ pupphamuttamaṃ;

Sudukkaraṃ kataṃ tena, yo me pupphaṃ adāsidaṃ.

52.

‘‘Yo pupphamabhiropesi, paramannañcadāsi me;

Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

53.

‘‘‘Dasa aṭṭha cakkhattuṃ [dasa caṭṭhakkhattuṃ (sī.), dasamaṭṭhakkhattuṃ (syā.)] so, devarajjaṃ karissati;

Uppalaṃ padumañcāpi, mallikañca taduttari.

54.

‘‘‘Assa puññavipākena, dibbagandhasamāyutaṃ;

Ākāse chadanaṃ katvā, dhārayissati tāvade.

55.

‘‘‘Pañcavīsatikkhattuñca, cakkavattī bhavissati;

Pathabyā rajjaṃ pañcasataṃ, vasudhaṃ āvasissati.

56.

‘‘‘Kappasatasahassamhi, okkākakulasambhavo;

Gotamo nāma gottena [nāmena (sī. syā. ka.)], satthā loke bhavissati.

57.

‘‘‘Sakakammābhiraddho so, sukkamūlena codito;

Sakyānaṃ nandijanano, ñātibandhu bhavissati.

58.

‘‘‘So pacchā pabbajitvāna, sukkamūlena codito;

Sabbāsave pariññāya, nibbāyissatināsavo.

59.

‘‘‘Paṭisambhidamanuppattaṃ, katakiccamanāsavaṃ;

Gotamo lokabandhu taṃ [so (sī.)], etadagge ṭhapessati.

60.

‘‘‘Padhānapahitatto so, upasanto nirūpadhi;

Udāyī nāma nāmena, hessati satthu sāvako’.

61.

‘‘Rāgo doso ca moho ca, māno makkho ca dhaṃsito;

Sabbāsave pariññāya, viharāmi anāsavo.

62.

‘‘Tosayiñcāpi sambuddhaṃ, ātāpī nipako ahaṃ;

Pasādito [pamodito (sī.)] ca sambuddho, etadagge ṭhapesi maṃ.

63.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti;

Kāḷudāyītherassāpadānaṃ catutthaṃ.

5. Mogharājattheraapadānaṃ

64.

‘‘Atthadassī tu bhagavā, sayambhū aparājito;

Bhikkhusaṅghaparibyūḷho, rathiyaṃ paṭipajjatha.

65.

‘‘Sissehi samparivuto, gharamhā abhinikkhamiṃ;

Nikkhamitvānahaṃ tattha, addasaṃ lokanāyakaṃ.

66.

‘‘Abhivādiya sambuddhaṃ, sire katvāna añjaliṃ;

Sakaṃ cittaṃ pasādetvā, santhaviṃ lokanāyakaṃ.

67.

‘‘Yāvatā rūpino sattā, arūpī vā asaññino;

Sabbe te tava ñāṇamhi, anto honti samogadhā.

68.

‘‘Sukhumacchikajālena , udakaṃ yo parikkhipe;

Ye keci udake pāṇā, antojāle bhavanti te.

69.

‘‘Yesañca cetanā atthi, rūpino ca arūpino;

Sabbe te tava ñāṇamhi, anto honti samogadhā.

70.

‘‘Samuddharasimaṃ lokaṃ, andhakārasamākulaṃ;

Tava dhammaṃ suṇitvāna, kaṅkhāsotaṃ taranti te.

71.

‘‘Avijjānivute loke, andhakārena otthaṭe;

Tava ñāṇamhi jotante, andhakārā padhaṃsitā.

72.

‘‘Tuvaṃ cakkhūsi sabbesaṃ, mahātamapanūdano;

Tava dhammaṃ suṇitvāna, nibbāyati bahujjano.

73.

‘‘Puṭakaṃ pūrayitvāna [pīṭharaṃ (sī.), putaraṃ (syā.)], madhukhuddamaneḷakaṃ;

Ubho hatthehi paggayha, upanesiṃ mahesino.

74.

‘‘Paṭiggaṇhi mahāvīro, sahatthena mahā isī;

Bhuñjitvā tañca sabbaññū, vehāsaṃ nabhamuggami.

75.

‘‘Antalikkhe ṭhito satthā, atthadassī narāsabho;

Mama cittaṃ pasādento, imā gāthā abhāsatha.

76.

‘‘‘Yenidaṃ thavitaṃ ñāṇaṃ, buddhaseṭṭho ca thomito;

Tena cittappasādena, duggatiṃ so na gacchati.

77.

‘‘‘Catuddasañcakkhattuṃ [catusaṭṭhiñca (syā.)] so, devarajjaṃ karissati;

Pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.

78.

‘‘‘Pañceva satakkhattuñca [atha pañcasatakkhattuṃ (sī.)], cakkavattī bhavissati;

Padesarajjaṃ asaṅkheyyaṃ, mahiyā kārayissati.

79.

‘‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Gotamassa bhagavato, sāsane pabbajissati.

80.

‘‘‘Gambhīraṃ nipuṇaṃ atthaṃ, ñāṇena vicinissati;

Mogharājāti nāmena, hessati satthu sāvako.

81.

‘‘‘Tīhi vijjāhi sampannaṃ, katakiccamanāsavaṃ;

Gotamo satthavāhaggo, etadagge ṭhapessati’.

82.

‘‘Hitvā mānusakaṃ yogaṃ, chetvāna bhavabandhanaṃ;

Sabbāsave pariññāya, viharāmi anāsavo.

83.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā mogharājo thero imā gāthāyo abhāsitthāti;

Mogharājattherassāpadānaṃ pañcamaṃ.

6. Adhimuttattheraapadānaṃ

84.

‘‘Nibbute lokanāthamhi, atthadassīnaruttame;

Upaṭṭhahiṃ bhikkhusaṅghaṃ, vippasannena cetasā.

85.

‘‘Nimantetvā bhikkhusaṅghaṃ [saṃgharatanaṃ (sī. syā.)], ujubhūtaṃ samāhitaṃ;

Ucchunā maṇḍapaṃ katvā, bhojesiṃ saṅghamuttamaṃ.

86.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sabbe satte abhibhomi [atibhomi (sī. ka.)], puññakammassidaṃ phalaṃ.

87.

‘‘Aṭṭhārase kappasate, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, ucchudānassidaṃ phalaṃ.

88.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā adhimutto thero imā gāthāyo abhāsitthāti;

Adhimuttattherassāpadānaṃ chaṭṭhaṃ.

7. Lasuṇadāyakattheraapadānaṃ

89.

‘‘Himavantassāvidūre , tāpaso āsahaṃ tadā;

Lasuṇaṃ upajīvāmi, lasuṇaṃ mayhabhojanaṃ.

90.

‘‘Khāriyo pūrayitvāna, saṅghārāmamagacchahaṃ;

Haṭṭho haṭṭhena cittena, saṅghassa lasuṇaṃ adaṃ.

91.

‘‘Vipassissa naraggassa, sāsane niratassahaṃ;

Saṅghassa lasuṇaṃ datvā, kappaṃ saggamhi modahaṃ.

92.

‘‘Ekanavutito kappe, lasuṇaṃ yamadaṃ tadā;

Duggatiṃ nābhijānāmi, lasuṇassa idaṃ phalaṃ.

93.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā lasuṇadāyako thero imā gāthāyo abhāsitthāti;

Lasuṇadāyakattherassāpadānaṃ sattamaṃ.

8. Āyāgadāyakattheraapadānaṃ

94.

‘‘Nibbute lokanāthamhi, sikhimhi vadataṃ vare;

Haṭṭho haṭṭhena cittena, avandiṃ thūpamuttamaṃ.

95.

‘‘Vaḍḍhakīhi kathāpetvā, mūlaṃ datvānahaṃ tadā;

Haṭṭho haṭṭhena cittena, āyāgaṃ kārapesahaṃ.

96.

‘‘Aṭṭha kappāni devesu, abbokiṇṇaṃ [abbocchinnaṃ (sī.)] vasiṃ ahaṃ;

Avasesesu kappesu, vokiṇṇaṃ saṃsariṃ ahaṃ.

97.

‘‘Kāye visaṃ na kamati, satthāni na ca hanti me;

Udakehaṃ na miyyāmi, āyāgassa idaṃ phalaṃ.

98.

‘‘Yadicchāmi ahaṃ vassaṃ, mahāmegho pavassati;

Devāpi me vasaṃ enti, puññakammassidaṃ phalaṃ.

99.

‘‘Sattaratanasampanno, tisakkhattuṃ ahosahaṃ;

Na maṃ kecāvajānanti, puññakammassidaṃ phalaṃ.

100.

‘‘Ekattiṃse ito kappe, āyāgaṃ yamakārayiṃ;

Duggatiṃ nābhijānāmi, āyāgassa idaṃ phalaṃ.

101.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āyāgadāyako thero imā gāthāyo abhāsitthāti.

Āyāgadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Dhammacakkikattheraapadānaṃ

102.

‘‘Siddhatthassa bhagavato, sīhāsanassa sammukhā;

Dhammacakkaṃ me ṭhapitaṃ, sukataṃ viññuvaṇṇitaṃ.

103.

‘‘Cāruvaṇṇova sobhāmi, sayoggabalavāhano;

Parivārenti maṃ niccaṃ, anuyantā bahujjanā.

104.

‘‘Saṭṭhitūriyasahassehi, paricāremahaṃ sadā;

Parivārena sobhāmi, puññakammassidaṃ phalaṃ.

105.

‘‘Catunnavutito kappe, yaṃ cakkaṃ ṭhapayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, dhammacakkassidaṃ phalaṃ.

106.

‘‘Ito ekādase kappe, aṭṭhāsiṃsu janādhipā;

Sahassarājanāmena, cakkavattī mahabbalā.

107.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dhammacakkiko thero imā gāthāyo abhāsitthāti.

Dhammacakkikattherassāpadānaṃ navamaṃ.

10. Kapparukkhiyattheraapadānaṃ

108.

‘‘Siddhatthassa bhagavato, thūpaseṭṭhassa sammukhā;

Vicittadusse lagetvā [laggetvā (sī. syā.)], kapparukkhaṃ ṭhapesahaṃ.

109.

‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

Sobhayanto mama dvāraṃ, kapparukkho patiṭṭhati.

110.

‘‘Ahañca parisā ceva, ye keci mama vassitā [nissitā (sī.)];

Tamhā dussaṃ gahetvāna, nivāsema mayaṃ sadā [tadā (syā.)].

111.

‘‘Catunnavutito kappe, yaṃ rukkhaṃ ṭhapayiṃ ahaṃ;

Duggatiṃ nābhijānāmi, kapparukkhassidaṃ phalaṃ.

112.

‘‘Ito ca sattame kappe, suceḷā aṭṭha khattiyā;

Sattaratanasampannā, cakkavattī mahabbalā.

113.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kapparukkhiyo thero imā gāthāyo abhāsitthāti.

Kapparukkhiyattherassāpadānaṃ dasamaṃ.

Kuṇḍadhānavaggo catuttho.

Tassuddānaṃ –

Kuṇḍasāgatakaccānā, udāyī mogharājako;

Adhimutto lasuṇado, āyāgī dhammacakkiko;

Kapparukkhī ca dasamo, gāthā dvayadasasataṃ [gāthāyo dvādasasataṃ (sī.)].

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app