4. Koṇḍaññabuddhavaṃso

open all | close all

1.

Dīpaṅkarassa aparena, koṇḍañño nāma nāyako;

Anantatejo amitayaso, appameyyo durāsado.

2.

Dharaṇūpamo khamanena, sīlena sāgarūpamo;

Samādhinā merūpamo, ñāṇena gaganūpamo.

3.

Indriyabalabojjhaṅga-maggasaccappakāsanaṃ;

Pakāsesi sadā buddho, hitāya sabbapāṇinaṃ.

4.

Dhammacakkaṃ pavattente, koṇḍaññe lokanāyake;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

5.

Tato parampi desente, naramarūnaṃ samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Titthiye abhimaddanto, yadā dhammamadesayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, koṇḍaññassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo;

Dutiyo koṭisahassānaṃ, tatiyo navutikoṭinaṃ.

9.

Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Samuddaṃ antamantena, issariyaṃ vattayāmahaṃ.

10.

Koṭisatasahassānaṃ , vimalānaṃ mahesinaṃ;

Saha lokagganāthena, paramannena tappayiṃ.

11.

Sopi maṃ buddho byākāsi, koṇḍañño lokanāyako;

‘‘Aparimeyyito kappe, buddho loke bhavissati.

12.

‘‘Padhānaṃ padahitvāna, katvā dukkarakārikaṃ;

Assatthamūle sambuddho, bujjhissati mahāyaso.

13.

‘‘Imassa janikā mātā, māyā nāma bhavissati;

Pitā suddhodano nāma, ayaṃ hessati gotamo.

14.

‘‘Kolito upatisso ca, aggā hessanti sāvakā;

Ānando nāmupaṭṭhāko, upaṭṭhissatimaṃ jinaṃ.

15.

‘‘Khemā uppalavaṇṇā ca, aggā hessanti sāvikā;

Bodhi tassa bhagavato, assatthoti pavuccati.

16.

‘‘Citto ca hatthāḷavako, aggā hessantupaṭṭhakā;

Nandamātā ca uttarā, aggā hessantupaṭṭhikā;

Āyu vassasataṃ tassa, gotamassa yasassino’’.

17.

Idaṃ sutvāna vacanaṃ, asamassa mahesino;

Āmoditā naramarū, buddhabījaṃ kira ayaṃ.

18.

Ukkuṭṭhisaddā vattanti, apphoṭenti hasanti ca;

Katañjalī namassanti, dasasahassidevatā.

19.

‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ.

20.

‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

21.

‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

Anāgatamhi addhāne, hessāma sammukhā imaṃ’’.

22.

Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Tameva atthaṃ sādhento, mahārajjaṃ jine adaṃ;

Mahārajjaṃ daditvāna [cajitvā (sī.)], pabbajiṃ tassa santike.

23.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

24.

Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāpāramiṃ gantvā, brahmalokamagañchahaṃ.

25.

Nagaraṃ rammavatī nāma, sunando nāma khattiyo;

Sujātā nāma janikā, koṇḍaññassa mahesino.

26.

Dasavassasahassāni, agāraṃ ajjha so vasi [agāramajjhe ca so vasi (syā.)];

Suci suruci subho ca, tayo pāsādamuttamā.

27.

Tīṇisatasahassāni, nāriyo samalaṅkatā;

Rucidevī nāma nārī, vijitaseno atrajo.

28.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

29.

Brahmunā yācito santo, koṇḍañño dvipaduttamo;

Vatti cakkaṃ mahāvīro, devānaṃ nagaruttame.

30.

Bhaddo ceva subhaddo ca, ahesuṃ aggasāvakā;

Anuruddho nāmupaṭṭhāko, koṇḍaññassa mahesino.

31.

Tissā ca upatissā ca, ahesuṃ aggasāvikā;

Sālakalyāṇiko bodhi, koṇḍaññassa mahesino.

32.

Soṇo ca upasoṇo ca, ahesuṃ aggupaṭṭhakā;

Nandā ceva sirīmā ca, ahesuṃ aggupaṭṭhikā.

33.

So aṭṭhāsīti hatthāni, accuggato mahāmuni;

Sobhate uḷurājāva sūriyo majjhanhike yathā.

34.

Vassasatasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

35.

Khīṇāsavehi vimalehi, vicittā āsi medanī;

Yathā gaganamuḷūhi, evaṃ so upasobhatha.

36.

Tepi nāgā appameyyā, asaṅkhobhā durāsadā;

Vijjupātaṃva dassetvā, nibbutā te mahāyasā.

37.

Sā ca atuliyā jinassa iddhi, ñāṇaparibhāvito ca samādhi;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

38.

Koṇḍañño pavaro buddho, candārāmamhi nibbuto;

Tattheva cetiyo citto, satta yojanamussitoti.

Koṇḍaññassa bhagavato vaṃso dutiyo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app