4. Atthālaṅkārāvabodhapariccheda

164.

Atthālaṅkārasahitā, saguṇā bandhapaddhati;

Accantakantā kantāva[yatoaccantakantāva (ka.)]vuccantete tato’dhunā.

164. Evaṃ saddālaṅkāre paricchijja sampatyatthālaṅkāraṃ bodhayitumāha ‘‘atthālaṅkāra’’iccādi. Saguṇā yathāvuttehi pasādādīhi saddaguṇehi sahitā bandhapaddhati kabbaracanaṃ. Alaṅkarīyati kantiṃ nīyati bandho etehi sarīramiva hārādīhīti alaṅkārā, tehi atthālaṅkārehi jātyādilakkhaṇehi sahitā saṃyuttā satī saguṇā patibbatādiguṇopetā atthena dhanena alaṅkārena ābharaṇena sahitā yuttā kantāva aṅganā viya. Yato accantakantā atisayaramaṇīyā siyā, tato tena kāraṇena ye atthālaṅkārā avasaraṃ pattā, te adhunā idāni vuccante kathīyanti.

164. Evaṃ saddālaṅkāravibhāgaṃ dassetvā idāni tannissayaṃyeva atthālaṅkārabandhamārabhanto ‘‘atthālaṅkāri’’ccādimāha. Saguṇā yathāvuttapasādādisaddaguṇayuttā bandhapaddhati pajjagajjādipabhedā racanāvali atthālaṅkārasahitā sabhāvavuttivaṅkavuttisaṅkhātena atthālaṅkārena saṃyuttā saguṇā atthālaṅkārasahitā kantā iva patibbatādīhi guṇehi yuttā suvaṇṇarajatamaṇimuttādidhanehi gīveyyakaṭakanūpurādīhi ābharaṇehi ca yuttā aṅganāva accantakantā yato atisayena ramaṇīyā, tato tasmā te atthālaṅkārā adhunā dāni vuccante. Alaṅkaronti bandhaṃ sarīraṃ vā etehīti ca, atthassa alaṅkārāti ca, tehi sahitāti ca, guṇehi saha vattatīti ca, bandhassa paddhatīti ca, accantaṃ atisayena kantāti ca viggaho.

165.

Sabhāvavaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā;

Paṭhamā tattha vatthūnaṃ, nānāvatthāvibhāvinī.

165. Katippabhedā te iccāha ‘‘sabhāva’’iccādi. Sabhāvavutti vaṅkavuttīti imesaṃ bhedā pabhedena alaṃkriyā atthālaṅkārādvidhādvippakārā. Tesu sabhāvavutti kīdisīti āha ‘‘paṭhamā’’tiādi. Tattha tāsu paṭhamā sabhāvavutti vatthūnaṃ padatthānaṃ jātiguṇakriyādabbasabhāvānaṃ nānā vicittā, na dvekāva avatthā avasarā vibhāvinī pakāsikā viññeyyā. Jātyādīnaṃ padatthānaṃ yathāsabhāvamanekappakāraṃ sammadeva vivarantī sabhāvaṃ padatthānaṃ vicittaṃ vadatīti sabhāvavutti nāmāti adhippāyo, sāva jātiyā padatthasarūpassa tathātathāpaṭipādakattena vuttiyā [dattiyā (ka.)] jātipi vuccati.

165. Pasatthālaṅkārā [pasatthādialaṅkārā (ka.)] pabhedato ettakāti dassento ‘‘sabhāvi’’ccādimāha. Alaṃkriyā atthālaṅkārā sabhāvavaṅkavuttīnaṃ bhedā pabhedato dvidhā dvippakārā honti. Tattha tāsudvīsu paṭhamā sabhāvavutti vatthūnaṃ jātiguṇakriyādabbalakkhaṇānaṃ padatthānaṃ nānāvatthāvibhāvinī anekappakārassa pakāsinī hoti. Ettha jātyādīnaṃ padatthānaṃ anekappakārasabhāvapakāsinī sabhāvavutti nāma. Esāva jāti guṇādicatubbidhapadatthānaṃ sarūpasaṅkhātajātiyā tehi ākārehi paṭipādanato upacārato jāti nāma hoti. Jātyādipadatthānaṃyeva yathāsabhāvaṃ hitvā vatthuparikappitaatisayopamārūpakādisarūpasaṅkhātaṃ vaṅkasabhāvaṃ pakāsentī vaṅkavutti nāma. Yabhāvo ca vaṅko cāti ca, tesaṃ vuttīti ca, alaṃkaronti etāhīti ca, nānā anekā ca sā avatthā cāti ca vākyaṃ.

Yathā –

166.

Līlāvikantisubhago,

Disāthiravilokano;

Bodhisattaṅkuro bhāsaṃ,

Viroci vācamāsabhiṃ.

166.‘‘Yathe’’ti taṃ udāharati. Līlāya vilāsena vihitāya vikantiyā gamanena sattapadavītihārasaṅkhātena subhago sundaro disāsu dasasu thiramacalaṃ vilokanaṃ yassa so bodhisattaṅkuro tadahujāto mahābodhisatto āsabhiṃ vācaṃ ‘‘aggohamasmī’’tiādikamuttamaṃ nibbhayavacanaṃ bhāsaṃ vadanto viroci visesena ramaṇīyattaṃ patto. Ayaṃ sabhāvavutti. Evaṃ jātisabhāvavutyādayopi parikappanīyā.

166. Idāni sabhāvavuttiyā udāharaṇaṃ āha ‘‘yathā – līlāvikanti’’ccādi. Līlāvikantisubhago vilāsagamanena sattapadavītihārena sundaro disāthiravilokano dasadisāsu acalaolokano bodhisattaṅkuro mahābodhisattaṅkuro āsabhiṃ vācaṃ ‘‘aggohamasmī’’tiādinā abhītavacanaṃ bhāsaṃ vadanto viroci asobhīti. Iha bodhisattasaṅkhātassa dabbassa līlāvikantidisāthiravilokanavaconicchāraṇasaṅkhatānaṃ avatthānaṃ pakāsitattā dabbasabhāvavuttīti ñātabbā. Esāyeva dabbagatagatyādivicitrasarūpaṃ alaṅkaraṇato alaṅkāro nāma, dabbagatagatyādayo pana alaṃkiriyamānattā alaṃkiriyā nāma. Jātiguṇakriyāsabhāvavuttiyopi evameva daṭṭhabbā. Līlāya yuttā vikantīti ca, tāya subhagoti ca, disāsu thiraṃ vilokanaṃ yasseti ca, bodhiyā paññāya sattoti ca, soyeva aṅkuroti ca, usabhassa bhāvoti ca vākyaṃ. Usabhassa bhāvasaṅkhātā akampanīyā ṭhiti āsabhaṃ nāma, akampabhāvato tena samāpi vācā upacārato āsabhī nāma hoti.

167.

Vutti vatthusabhāvassa, yā’ññathā sā parābhave;

Tassā’nantavikappattā, hoti bījopadassanaṃ.

167. Dutiyamāha ‘‘vutti’’ccādinā. Vatthuno jātyādirūpassa padatthassa sabhāvo yassaṃ avatthāyaṃ yādisaṃ rūpaṃ tassa aññathābhāvena tassa rūpassa tathetaṃ dabbāpanena vutti vacanaṃ. Parā bhave aññā vaṅkavutti nāma siyā. Kiṃ sā sākallena vattuṃ sakkāti āha ‘‘tassā’’iccādi. Tassā vaṅkavuttiyā anantavikappattā aparimitabhedakattā bījassa kāraṇattā sakalabyattibyāpisāmaññarūpassa yato pare vicittālaṅkārā pasavanti, upadassanaṃ kathanaṃ hoti niravasesābhidhānassa kenāpyasakkuṇeyyattā.

167. Idāni vaṅkavuttiṃ dasseti ‘‘vutti’’ccādinā. Vatthusabhāvassa jātyādipadatthasambandhino tāsu tāsu avatthāsu yo sabhāvo vijjati, tassa sabhāvassa aññathā vijjamānākāraṃ hitvā vattuparikappitena atisayaupamārūpakādiaññapakārena yā vutti yaṃ kathanaṃ atthi, sā parābhave sabhāvavuttito aññā vaṅkavutti nāma siyā. Tassā vaṅkavuttiyā anantavikappattā appamāṇapakkhattā kathanena parisamāpetuṃ asakkuṇeyyattā nayato tassa anantapakkhassa pariggahaṇatthaṃ bījopadassanaṃ kāraṇamattassa nidassanaṃ hoti. Vakkhamānabhedato ekamekampi attanā sadisaṃ anantabhedapariggahajānanatthaṃ pahotīti adhippāyo. Vatthūnaṃ sabhāvoti ca, anantā vikappā yassa sabhāvasseti ca, tassa bhāvoti ca, bījassa upadassananti ca viggaho.

Vaṅkavuttiatthālaṅkārauddesavaṇṇanā

168.

Tatthā’tisayaupamā-

Rūpakāvuttidīpakaṃ;

Akkhepo’tthantaranyāso,

Byatireko vibhāvanā.

169.

Hetukkamo piyataraṃ, samāsaparikappanā;

Samāhitaṃ pariyāya-vuttibyājopavaṇṇanaṃ.

170.

Visesa ruḷhāhaṅkārā,

Sileso tulyayogitā;

Nidassanaṃ mahantattaṃ,

Vañcanā’ppakatatthuti.

171.

Ekāvali aññamaññaṃ, sahavutti virodhitā;

Parivuttibbhamobhāvo, missa’māsī rasī iti.

172.

Ete bhedā samuddiṭṭhā, bhāvo jīvitamuccate;

Vaṅkavuttīsu poseti, sileso tu siriṃ paraṃ.

168-172. Yathoddesaṃ niddisitukāmo uddisati ‘‘tatthe’’ccādi. Tatthāti tassaṃ vaṅkavuttiyaṃ ‘‘ete bhedā samuddiṭṭhā’’ti iminā sambandho. Samuddiṭṭhāti saṅkhepanayena vuttā. Atisayo upamā rūpakaṃ āvutti dīpakañca, samāso samāsavutti parikappanā ca, viseso ruḷhāhaṅkāro ca, jīvitamuccateti tadabhāve bandhassa chavasseva heyyattā vuttaṃ, sileso tu vaṅkavuttīsu sabhāvavuttiṃ hitvā vatthusabhāvato aññathā yathā tathā parikappanarūpāsu atisayādīsu vuttīsu paraṃ siriṃ kantiṃ poseti taṃ pūreti āvahatīti.

168-172. Bhedavantānaṃ padatthānaṃ sabhāvakathanaṃ uddesakkamena pākaṭaṃ hotīti vattamānehi alaṅkārehi uddisanto ‘‘tatthātisaya…pe… rasī’’ti gāthācatukkamāha. Tattha tatthāti tissaṃ vaṅkavuttiyaṃ iti evaṃ ete pañcatiṃsa bhedā samuddiṭṭhā saṅkhepena vuttāti. Etesaṃ pana padānaṃ attho niddese āvibhavissati. Iminā bhāvo ca sileso ca atippasatthoti dīpeti. Bhāvo bhāvālaṅkāro jīvitaṃ bandhassa pāṇabhūtoti vuccate, bhāvarahitassa bandhassa chavasarīrassa viya anupādeyyattā, sileso tu silesālaṅkāro pana vaṅkavuttīsu atisayopamādivaṅkavuttīsu paramukkaṃsabhūtaṃ siriṃ sobhaṃ poseti pūreti.

Niddesavaṇṇanā

173.

Pakāsikā visesassa,

Siyā’tisayavutti yā;

Lokātikkantavisayā,

Lokiyāti ca sā dvidhā.

173. Tatthātisayavuttīnaṃ tāva niddisanto āha ‘‘pakāsikā’’iccādi. Visesassa vatthugatassātimattassa pakāsikāyāti anuvaditvā sā atisayavutti siyāti vidhīyate, atisayassa vatthuno ukkaṃsassa paṭipādikā vutti atisayavutti. Sā ca duvidhāti āha ‘‘loka’’iccādi. Lokaṃ lokappatītiṃ atikkanto visayo gocaro yassā sā lokātikkantavisayā ca loke bhavā lokaṭhitimanatikkantattāti lokiyā cāti atisayavutti dvidhā dvippakārā bhavati.

173. Idāni uddesakkamena atisayavuttiṃ dasseti ‘‘pakāsi’’ccādinā. Visesassa jātyādipadatthagataadhikavisesassa  vutti pakāsikā, sā atisayavutti nāma siyā,  atisayavutti lokātikkantavisayā ca jātyādipadatthānaṃ yathāsabhāvasaṅkhatalokaṭhityātikkantavisayattā lokātikkanta visayāti ca lokiyāti ca yathāvuttalokamanatikkamma pavattanato lokiyāti cevaṃ dvidhā dvippakārā honti. Vadatīti vutti, atisayassa vuttīti ca, lokaṃ atikkanto visayo etissāti ca, loke bhavāti ca viggaho. ‘‘Visesassa pakāsikā’’ti pasiddhaguṇānuvādena sā atisayavutti siyāti apasiddhaṃ atisayavuttividhānaṃ karoti, yathā ‘‘yo kuṇḍalī, so devadatto’’ti. Anuvādakaanuvādanīyabhedo uparipyevameva daṭṭhabbo.

174.

Lokiyātisayasse’te,

Bhedā ye jātiādayo;

Paṭipādīyate tva’jja,

Lokātikkantagocarā.

174. Ayaṃ dvippakārā atisayavutti sabhāvavutyādīhi bhinnāti ce? Āha ‘‘loka’’iccādi. Jātiādayo yato padatthassa vicittaṃ sarūpaṃ vadatīti vicittasarūpapaṭipādikā sabhāvavuttipi alaṅkāro, alaṅkāriyaṃ tu vatthumattaṃ, tato sabhāvavutyādayo ye bhedā visesā, ete lokiyātisayassa bhedā, yathā sarīre yaṃ sahajaṃ sundarattaṃ, tassa posakāpi muttāvalippabhuti alaṅkāroti vuccati, evaṃ bandhepyalaṅkāriyavatthunimittaṃ dhammattaṃ yāya ukkaṃsīyati, sā ukkaṃsoti vuccati. Sā ca vutti alaṅkārasaddena vuccate. Sā pana atisayavuttiyeva. Tenevāha ‘‘lokiyātisayassete, bhedā ye jātiādayo’’ti. Yato evaṃ, tato lokātikkantavisayā ca visuṃ dassanīyāti āha ‘‘paṭī’’tiādi. Tusaddo bhede. Ajja tu idāni pana lokātikkantagocarā paṭipādīyateti sambandho.

174. Idāni esā dvippakārāpi atisayavuttisabhāvavutyādīhi anaññāti dassetuṃ ‘‘lokiye’’ccādimāha. Jātiādayo jātiguṇādipadatthagatavicittasarūpassa pakāsanato nissayavohārena ‘‘jātyādayo’’ti niddiṭṭhā jātisabhāvavuttiguṇasabhāvavutyādayo ye bhedā visesā, ete lokiyātisayassa lokiyātisayavuttiyāyeva bhedā avayavā. Tattha lokiyātisayavutti nāma jātisabhāvavuttiguṇasabhāvavutyādayoyevāti. Esāyeva vicitrarūpapaṭipādikā ukkaṃsāti ca vuccati. Evaṃ lokiyātisayavuttiyā ‘‘līlāvikantisubhago’’ti udāharaṇassa gamyamānattā vakkhamānaṃ paṭijānāti ‘‘paṭipādīyate’’ccādinā. Ajja tu idāni pana lokātikkantagocarā atisayavutti paṭipādīyate udāharaṇato nipphādīyati. Loke bhavoti ca, tassa atisayo ādhikkamiti ca vākyaṃ.

175.

Pivanti dehakantī ye,

Nettañjalipuṭena te;

Nā’laṃ hantuṃ jine’saṃ tvaṃ,

Taṇhaṃ taṇhāharopi kiṃ.

175. Tamudāharati ‘‘pivanti’’ccādinā. Jina te dehakantī sarīrasobhāyo ye janā nettañjalipuṭena attano nayanadvandasaṅkhātena añjalipuṭena pivanti, esaṃ janānaṃ taṇhaṃ pipāsaṃ lobhameva vā harati anupatati [apanayati (?)]Taṇhāharopi samāno tvaṃ hantuṃ nivattituṃ kiṃ nālaṃ kasmā asamatthosi. Taṇhāharā nāma taṇhameva nudanti. Atra hanantāmapiha sampanudati lokaṭhitiṃ atikkamma dehakantiyā bahuttanadhammo vutto.

175. Idāni paṭiññātānusārena paṭipādeti ‘‘pivanti’’ccādinā. Bho jina te tuyhaṃ dehakantī sarīrasobhāyo ye janā nettañjalipuṭena nettasaṅkhātena hatthapuṭena pivanti, esaṃ sādhujanānaṃ taṇhaṃ pipāsaṃ lobhameva vā taṇhāharopi tvaṃ sabbesaṃ taṇhāvināsakopi hantuṃ nivāretuṃ kiṃ nālaṃ kasmā asamatthosīti. Ettha pivanaṃ nāma pipāsaṃ vinetīti lokasabhāvo. Taṇhaṃ hantuṃ nālamiti lokasabhāvamatikkantattho. Kantīnaṃ adhikapiyatā atisayadhammo, tassa vutti pana taṇhaṃ hantuṃ nālamiti lokātikkantaatthaṃ visayaṃ katvā pavatto hoti. Sā pana kathetumicchitaṃ kantīnaṃ adhikapiyataṃ taṇhāhanane asamatthaṃ vatvā dīpetīti vaṅkavutti nāma. Vuccamānānaṃ upamārūpakādīnampi vaṅkavuttitā icchitatthassa pakārantarena pakāsanatoyeva. Yathā nāma sarīrasahajaṃ pīnattādisundarattaṃ uddīpanākārena ṭhitā kaṭakauṇhīsahārādayo alaṅkārā nāma bhavanti, evaṃ bandhasarīrasaṅkhāte alaṅkaraṇīyavatthumhi vijjamānaatipiyatādimeva uddīpetvā alaṅkurumānā ‘‘taṇhāharosi tvaṃ esaṃ kantī pivantānaṃ taṇhaṃ hantuṃ nāla’’miti vācābhaṅgī alaṅkāro nāma. Alaṅkāriyaṃ nāma alaṅkātabbakantipiyatāya bahuttanti. Uttaripi alaṅkāraalaṅkāriyavibhāgo ca anurūpato yojanakkamo ca evameva daṭṭhabbo. Dehe kantīti ca, añjalīyeva puṭoti ca, nettāniyeva añjalipuṭoti ca, taṇhaṃ haratīti ca viggaho.

176.

Upamānopameyyānaṃ, sadhammattaṃ siyo’pamā;

Saddatthagammā vākyattha-visayāti ca sā tidhā.

176. Upamaṃ niddisati ‘‘upamāne’’ccādinā. Upamīyate anenāti upamānaṃ, padumādikavatthu. Padumādiko tu saddo upamānavācako. Upamīyatīti upameyyaṃ, mukhādikavatthu. Mukhādiko saddo tu upameyyavācako. Tesaṃ upamānopameyyānaṃ padumādimukhādivatthūnañca. Sadhammattanti samāno dhammo kantimantatā yassa so sadhammo, tassa bhāvo sadhammasaddassa pavattinimittasamānena dhammena saha sambandho sadhammattaṃ upamānopameyyapatiṭṭhitaṃ upamā siyā, upamīyati yathāvutto sambandhoti katvā. Sā panālaṅkāriyassa dhammassātisayapaṭipādanappakāro. Katividhā sāti āha ‘‘sadda’’iccādi. Saddo ca attho ca, tehi gammā patīyamānā saddatthagammā. Vākyaṃ padasamudāyo. Tassa attho visayo gocaro yassā vākyatthavisayāti ca  upamā tividhā saddagammaatthagammavākyatthavisayāti tidhā hoti.

176. Idāni upamālaṅkāraṃ niddisati ‘‘upamāno’’ccādinā. Upamānopameyyānaṃ candanīluppaladalābhādīnaṃ ānananayanādīnañca padatthānaṃ sadhammattaṃ kantimantatāpīnatāditulyadhammasambandho upamā nāma siyā,  alaṅkaraṇīyavatthuno ādhikkapaṭipādanappakārā upamā saddatthagammā saddagammā ca atthagammā ca vākyatthavisayā ca, iti evaṃ tidhā tippakārā hoti. Ettha upamānopameyyabhūtānaṃ candānanādipadatthānaṃ sadhammasaṅkhato aññamaññatulyakantimantatāpīnatādidhammayogo padatthānaṃ upamatthassa patiṭṭhitattā upaṭṭhānatāya upamā nāma hoti, tannissayacandādayo pana nissitavohārena upamā nāma hoti, upamānabhūtacandādiatthapaṭipādako candimādisaddopi tadatthena upamā nāma hoti, upameyyupameyyanissayatappaṭipādakānampi upameyyabhāvo evameva daṭṭhabbo. Upamīyate anenāti upamānanti katvā candādi upamānaṃ vuccati, upamīyatīti upameyyaṃ, ānanādi, upamānañca upameyyañcāti ca, samāno ca so dhammo ceti ca, tassa bhāvoti ca, saddo ca attho cāti ca, tehi gammāti ca, vākyassa atthoti ca, so visayo yassā upamāyāti ca vākyaṃ.

177.

Samāsapaccayevādī, saddā tesaṃ vasā tidhā;

Saddagammā samāsena, munindo candimānano.

177. Tattha saddagammāpi tidhā siyāti dassetumāha ‘‘samāsa’’iccādi. Samāso ca paccayo ca ivādi ca, te saddā nāma, saddasaddena samāsādayo vattumadhippetāti attho. Tesaṃ samāsādīnaṃ vasā saddagammā tidhā hoti samāsasaddagammā paccayasaddagammā ivādisaddagammāti, samāsena samāsasaddena gammā upamā vuccatīti seso. Udāharati ‘‘munindo candimānano’’ti, candimā viya ruciramānanaṃ mukhaṃ yassa so candimānano. Ettha ca candimaṃ upamānaṃ, ānanaṃ upameyyaṃ, rucirattaṃ dhammo, candimānanānaṃ samānadhammasambandhijotako viyasaddo, tesu sādhāraṇadhammavācakassa viyasaddassa copamājotakassāppayogo samāseneva vuttattā, ettha pana viyasaddo candimāsaddena upamānavācakena sambandhamupagato candagatameva sadisattaṃ vadati, mukhagataṃ pana sāmatthiyā padīyate, evamīdisaṃ daṭṭhabbaṃ.

177. Tesu yathāvuttesu saddagammassa tividhattaṃ dassetuṃ āha ‘‘samāse’’ccādi. Samāsapaccayevādī samāso, āyādipaccayā, ivādayo ca saddā nāma, tesaṃ samāsādīnaṃ vasā bhedena saddagammā tidhā samāsasaddagammā paccayasaddagammā ivādisaddagammāti tividhā hoti. Samāsena samāsasaddena gammopamā vuccati ‘‘munindo candimānano’’ti. Munindo sammāsambuddho candimānano candasamānamanoharamukhamaṇḍalena yutto hoti, samāso ca paccayo ca ivaiti idaṃ ādi yesaṃ vādīnanti ca, saddena gammāti ca, munīnaṃ indoti ca, candimā viya ruciraṃ ānanaṃ mukhaṃ yasseti ca viggaho. Ettha ‘‘candimā’’ti upamānaṃ, ‘‘ānana’’nti upameyyaṃ, rucirattaṃ upamānopameyyānaṃ sādhāraṇadhammo, ‘‘viyā’’ti saddo candānanānaṃ dvinnaṃ ānanagatarucirattaṃ cande ca, candagatarucirattaṃ ānane ca atthīti samānadhammasambandhaṃ joteti, iha sādhāraṇadhammavācakassa rucirasaddassa, tulyadhammasaṅkhātopamājotakassa viyasaddassa ca appayogo tesaṃ atthānaṃ samāsena vuttattā. Ettha upamānavācakena candimāsaddena yutto viya saddo candagatasadisattaṃ joteti, mukhagatasadisattaṃ pana sāmatthiyā patīyate. Tathā hi mukhaṃ candasamānamāgacchantaṃ candassa mukhasadisattaṃ vinā na bhavatīti aññathānupapatti sāmatthiyanti.

178.

Āyādī paccayā tehi, vadanaṃ paṅkajāyate;

Munindanayanadvandaṃ, nīluppaladalīyati.

178. Idāni paccayasaddagammaṃ dasseti ‘‘āyādi’’ccādinā. Āyādīti āyaīyakapaccayādayo paccayā paccayasaddā nāma, tehi paccayasaddehi gammā upamā vuccati. Udāharati ‘‘vadana’’miccādi. Paṅkajamiva ruciramācarati paṅkajāyate. Etthāpi paṅkajamupamānaṃ, ācaraṇakriyāya kattubhūtaṃ ānanamupameyyaṃ, rucirattaṃ sadhammo, paṅkajānanānaṃ samānadhammasambandhajotako ivasaddo. Tattha rucira ivasaddānaṃ pubbe viyāppayogo paccayena vuttattāti sabbattha viññeyyaṃ. Evamuparipi.

178. Idāni paccayasaddagammopamaṃ nidasseti ‘‘āyādi’’ccādinā. Āyādī ‘‘āya īya ka’’itiādayo paccayā paccayasaddā nāma, tehi paccayasaddehi gammopamā vuccati ‘‘vadanaṃ…pe… dalīyatī’’ti. Vadanaṃ mukhaṃ paṅkajāyate padumamiva ruciraṃ ācarati. Munindanayanadvandaṃ sabbaññuno nettayugaḷaṃ nīluppaladalīyati nīluppalapattamiva ruciramācarati. Āyo ādi yesaṃ īyādīnanti ca, paṅkajamiva ruciramācarati pavattatīti ca, munindassa nayanadvandamiti ca, nīluppalassa dalamiti ca, tamiva ruciramācaratīti ca vākyaṃ. Ettha ‘‘paṅkaja’’miti ca ‘‘nīluppala’’miti ca upamānaṃ, ācaraṇakriyāya kattubhūtaṃ vadanaṃ nayanadvandañca upameyyaṃ, rucirattaṃ upamānopameyyānaṃ sadhammo, upamānopameyyānaṃ samānadhammajotako ivasaddo, tesaṃ atthānaṃ paccayena vuttattā tesamappayogo. Evarūpesu aññesupi evameva veditabbo.

179.

Ivādī iva vā tulya-samāna nibha sannibhā;

Yathāsaṅkāsa tulita-ppakāsa patirūpakā.

180.

Sarīsarikkha saṃvādī, virodhī sadisā viya;

Paṭipakkhapaccanīka-sapakkho’pamito’pamā.

181.

Paṭibimba paṭicchanna-sarūpa sama sammitā;

Savaṇṇā’bhā paṭinidhi, sadhammādi salakkhaṇā.

182.

Jayatya’kkosati hasati, patigajjati dūbhati;

Usūyatya’vajānāti, nindati’ssati rundhati.

183.

Tassa coreti sobhaggaṃ, tassa kantiṃ vilumpati;

Tena saddhiṃ vivadati, tulyaṃ tenādhirohati.

184.

Kacchaṃvigāhate tassa, tamanvetya’nubandhati;

Taṃsīlaṃ, taṃ nisedheti, tassa cānukaroti’me.

179-184.Ivādī ivādayo nāma imeti sambandho. Ivo ca vā ca tulyo ca samāno ca nibho ca sannibho cāti dvande iva…pe… sannibhā. Saddamapekkhiya pulliṅgatā. Evamuparipi yathāyogaṃ. ‘‘Sadhammādī’’ti ādisaddena sādhāraṇasacchāyādīnaṃ pariggaho. Jayaticcādīsu kammaṃ.

179- 184. Ivādisaddagammopamādhikāre paṭhamaṃ tāva ‘‘ivādayo nāma ete’’ti dasseti ‘‘ivādi’’ccādinā. Ivādīti padassa chaṭṭhamagāthāya imeti iminā sambandho, tassa cāti casaddaṃ yujjanaṭṭhāne yojetvā sannibhā cātiādayo yojetabbā. ‘‘Sadhammādī’’tiādisaddena sādhāraṇasacchāyādayo gahitā. Nindati issatīti padacchedo, ime dvepaññāsa ivādayo nāma. ‘‘Jayati akkosati hasati’’iccādikaṃ taṃtaṃkriyāpadasaṅkhataanukāriyānaṃ anukaraṇanti katvā dvandoyeva, ‘‘sandhisamāsā addhassā’’ti [sandhisamāso tadaddhassāti (ka.)] vuttattā sandhisamāsānaṃ gāthaddhassa vinā ubhayaddhamajjhe alabbhanato dūbhatipadato pubbeyeva samāso kātabbo, no ce, asamāsoti gahetabbo. Tassa coreti sobhaggamiccādikampi vākyānukaraṇanti katvā tattha samāso, vākye kevalapadānīti vā gahetabbo. Imesaṃ sabbesampi iva saddapariyāyattā sadisatthāti sabbattha bhāvattho, avayavattho pana pākaṭoyeva.

185.

Upamānopameyyānaṃ, sadhammattaṃ vibhāvihi;

Imehi upamābhedā, keci niyyanti sampati.

185. Ivādīnaṃ viniyogavisayaṃ dassetvā upamābhedaṃ dassetuṃ paṭijānāti ‘‘upamāna’’iccādi. Kecīti iminā apariyantattamesaṃ [apariyantapabhedaṃ (ka.)] dasseti. Tathā ca vakkhati ‘‘pariyanto vikappāna’’ntiādi. Niyyanti udāharīyanti.

185. Idāni ivādisaddagammopamaṃ dassetuṃ paṭijānāti ‘‘upamāno’’ccādinā. Upamānopameyyānaṃ sadhammattaṃ samānadhammasambandho. Vibhāvihi pakāsakehi. Imehi ivādīhi saddehi jānitabbā keci upamābhedā apariyantattā sampati dāni laddhāvasare niyyanti udāharaṇamattena paṭipādīyanti.

186.

Vikāsipadumaṃ’vā’ti-sundaraṃ sugatānanaṃ;

Iti dhammopamā nāma, tulyadhammanidassanā.

186.‘‘Vikāsi’’ccādi. Sugatānanaṃ munindassa vadanaṃ atisundaraṃ accantaramaṇīyaṃ. Kimiva? Vikāsipadumaṃva pabujjhamānapadumaṃviya. Iti ayamevaṃvidhā dhammopamā nāma hoti. Kasmā? Ānanapadumānaṃ samānassa dhammassa guṇassa sundarassa lakkhaṇassa nidassanā sundarattanti paṭipādanato.

186. Udāharaṇamāha ‘‘vikāsi’’ccādinā. Sugatānanaṃ bhagavato mukhaṃ vikāsipadumaṃva bujjhamānapaṅkajamiva atisundaraṃ hoti. Iti īdisā upamā tulyadhammanidassanā atisundaramiti samānaguṇadassanena dhammopamā nāma hoti. Padumānanānaṃ sādhāraṇaguṇassa pakāsanato atisundaramiti tulyadhammo nāma hoti. Ettha padumagatatulyadhammasambandhasaṅkhātāya upamāya ivasaddena jotiyamānattepi atisundaranti vuttattā yathāvuttopamāya dhammena yuttattā dhammopamā nāma hotīti adhippāyo.

187.

Dhammahīnā mukha’mbhoja-sadisaṃ munino iti;

Viparītopamā tulya-mānanena’mbujaṃ tava.

187.‘‘Dhamma’’iccādi. Munino sammāsambuddhassa mukhaṃ ambhojena padumena sadisaṃ samānaṃ. Iti ayaṃ dhammahīnopamā nāma sundarasaṅkhātassa guṇassa aniddiṭṭhattā, sā tu atthavasā gamyate. Kathamaññathā yujjatīti? Ettha pana sadisasaddo upameyyassa mukhassa visesananti mukhagatameva sadisattaṃ vadati, ambhojagataṃ tu sāmatthiyā gamyate. Evamīdisaṃ ñeyyaṃ. ‘‘Viparīte’’ccādi. Munīti gamyate sutattā, bho muni tava ānanena mukhena ambujaṃ tulyanti ayaṃ viparītopamā. Dhammahīnattepi pasiddhivipariyayenābhihitattā tannāmeneva vuttā. Evamuparipi.

187.‘‘Dhammahīne’’ccādi. ‘‘Mukhambhojasadisaṃ munino’’tyayaṃ upamā. Dhammahīnā tulyadhammapakāsakasundarādisaddahīnattā dhammahīnā nāma. Vācakābhāve tulyadhammo kathaṃ patīyatīti ce? Munino mukhaṃ vadanaṃ ambhojasadisaṃ padumasadisamiti. Ettha mukhassa ambhojasamānattaṃ mukhambhojānaṃ sādhāraṇadhamme asati kathaṃ bhavatīti? Aññathānupapattilakkhaṇasāmatthiyāti, ivapariyāyo sadisasaddo mukhassa visesanaṃ yasmā hoti, tasmā mukhagatasadisattaṃ vadati, ambhojagatasadisattaṃ pana sāmatthiyā eva viññāyate. He muni tava tuyhaṃ ānanena ambhojaṃ tulyaṃ samānanti ayaṃ viparītopamā. ‘‘Ambujena ānanaṃ tulya’’nti lokappasiddhiyā vipariyayena ‘‘ānanena ambujaṃ tulya’’nti vuttattā dhammahīnatte satipi viparītopamā nāma hoti. ‘‘Sutānumitesu sutasambandho balavā’’ti [paribhāsendusekhara 112] vuttattā ettha ‘‘munī’’ti avijjamānepi pubbaddhe ‘‘munino’’ti sutattā labbhamāno ‘‘tavā’’ti tumhasaddasannidhānena āmantanattho viññāyati. Ettha ivapariyāyo tulyasaddo ambujavisesanabhūto ambujagatasadisattaṃ vadati, ānanagatasadisattañca ambujānanānaṃ sādhāraṇadhammo ca sāmatthiyā ñāyaticcādikaṃ vuttanayena ñātabbaṃ. Uparipi pākaṭaṭṭhānaṃ yathārahaṃ yojetabbaṃ.

188.

Tavānana’miva’mbhojaṃ, ambhoja’miva te mukhaṃ;

Aññamaññopamā sā’yaṃ, aññamaññopamānato.

188.‘‘Tava’’iccādi. Aññamaññopamānatoti aññamaññassa mukhassa ambhojassa ca aññamaññena taṃdvayena upamānato.

188.‘‘Tavānani’’ccādi. ‘‘Ambhojaṃ tavānanamiva, te mukhaṃ ambhojamivā’’ti ayamupamā. Aññamaññopamānato aññamaññassa upamānattā aññamaññopamā nāma hoti. Aññamaññassa upamāti ca, aññamaññassa upamānanti ca viggaho. Viggahadvayepi pubbavibhattilopo. Sabbādīnaṃ byatihāralakkhaṇena uttaravibhattilopo. Samāsalakkhaṇena aññatthassa apekkhāsiddhattā mukhāpekkhāya aññaṃ ambhojañca, ambhojāpekkhāya aññaṃ mukhañca kamena upameyyā nāma. Ambhojāpekkhāya aññaṃ mukhañca, mukhāpekkhāya aññaṃ ambhojañca upamānaṃ nāma.

189.

Yadi kiñci bhave’mbhojaṃ,

Locanabbhamuvibbhamaṃ;

Dhāretuṃ mukhasobhaṃ taṃ,

Tave’ti abbhutopamā.

189.‘‘Yadi’’ccādi. Locanāni ca bhamuyo ca, tāsaṃ vibbhamo yasmiṃ, taṃ, tādisamambhojaṃ kiñci kimapi yadi bhave. Tamīdisamambhojaṃ tava mukhasobhaṃ vadanakantiṃ dhāretuṃ nisijjhate. Kiṃ nvacchariyamīdisanti abbhutatthavibhāvanena vadanamambujenopamīyatīti ayamabbhutopamā ñātabbāti.

189.‘‘Yadi’’ccādi. Locanabbhamuvibbhamaṃ locanabhamūnaṃ līlāvantaṃ kiñci ambhojaṃ kiñci acchariyaṃ padumaṃ yadi bhave ce siyā, tamambhojaṃ tava mukhasobhaṃ vadanakantiṃ dhāretuṃ samattho hoti. Iti īdisī upamā abbhutopamā abbhutadhammapakāsakattā abbhutopamā nāma. Ettha avijjamānopi vijjamānattena parikappito padumagato locanabbhamuvibbhamasambandho ambhojavisesanena ‘‘locanabbhamuvibbhama’’nti iminā jotito. Tasmā ambhojaṃ locanabbhamuvibbhamasambandhasaṅkhataupamāya jotakattā nissitavohārena upamā, mukhaṃ upameyyanti mukhagato locanabbhamuvibbhamasambandho yadi mukhe na bhaveyya, tādisaṃ mukhasobhaṃ dhāretuṃ kathaṃ samatthoti sāmatthiyā ñāyati. Locanabbhamuvibbhamasaṅkhātasādhāraṇadhammo pana ‘‘locanāni ca bhamuyo ceti ca, tāsaṃ vibbhamo yasmi’’nti ca viggahe nipphannena bhinnādhikaraṇaaññapadatthasamāsena guṇībhūtassapi gahitattā viññāyati [gahaṇassa viññāyamānattā (ka.)].

190.

Sugandhi sobhasambandhi, sisiraṃsuvirodhi ca;

Mukhaṃ tava’mbujaṃve’ti, sā silesopamā matā.

190.‘‘Sugandhi’’ccādi. Tava mukhaṃ ambhojamiva sisiraṃsunocandassa virodhi paccanīkaṃ, mukhaṃ taṃsamānakantittā ambujañca tadudaye saṅkocabhajanato. Sobhasambandhi kantiyuttaṃ, mukhamambujañca. Sugandho assa atthīti sugandhi ca dvayamapīti evaṃ silesapariggahena mukhambujānaṃ upamāyogato  yathāvuttā silesopamā matā.

190.‘‘Sugandhi’’ccādi. Tava mukhaṃ ambhojamiva sisiraṃsuvirodhi candassa viruddhaṃ hoti tulyattā. Padumaṃ pana candodayena attano saṅkocanattā tassa viruddhaṃ hoti. Sobhasambandhi ca anaññasādhāraṇamukhagatakantisambandhayuttañca hoti. Padumaṃ pana padumagatakantisambandhinā yuttaṃ hoti. Sugandhi ca catujjātisugandhavahanato […vamanato (ka.)] sugandhi ca hoti. Ambujaṃ pana padumasugandheneva yuttaṃ hoti. Iti īdisī upamā silesopamā ekapadātihitaubhayatthalakkhaṇena silesavasena vuttattā silesopamā nāma hoti. Sisirā sītalā aṃsu kanti asseti ca, tassa virujjhati sīleneti ca, paccayasāmatthiyavasena dvinnaṃ dvinnaṃ atthānaṃ labbhanato silissati aparopi attho ettha alaṅkāreti ca, silesavasena vuttā upamāti ca viggaho. Ettha sugandho ca sotasambandho ca sisiraṃsuvirodhittañceti ime upamānopameyyānamambujamukhānaṃ tulyadhammo, tesu ambujagatatulyadhammasambandho sadhammattā upamā nāma hoti, sā ambujasambandhinā ivasaddena jotitā, mukhagatatulyadhammo pana assatthitassīlatthe katapaccaye satipi sāmatthiyāyeva gamyate.

191.

Sarūpasaddavāccattā, sā santānopamā yathā;

Bālā’vu’yyānamālā’yaṃ, sālakānanasobhinī.

191.‘‘Sarūpa’’iccādi. Ayamuyyānamālā bālāva itthī viya. Kathaṃ? Sālakānanasobhinī bālā tāva sahālakena kesasannivesavisesena vattate sālakamānanaṃ tena sobhate. Sālakānanasobhinī uyyānamālāpi sālānaṃ rukkhavisesānaṃ kānanena gahanena sobhate, evarūpā  tādisī santānopamā ākhyāyate, kasmā? Silesopamattasabhāvepi sarūpena sadisena saddena ‘‘sālakānanasobhinī’’tvevaṃvidhena saddasantānena visesabhūtena vāccattā pakāsiyattā tassāiti gamyate. Yatheti nidassane.

191.‘‘Sarūpe’’ccādi. Sarūpasaddavāccattā tulyasutiyā acchinnasambandhavacanamālāya vuccamānattā  upamā santānopamā nāma hoti, silesatte satipi katasamāsehi padasantānehi vuccamānattā santānopamā nāma hotīti adhippāyo. ‘‘Yathe’’ti udāharati. Ayaṃ uyyānamālā esā uyyānapanti sālakānanasobhinī alakasaṅkhātakesasannivesasahitena mukhena sobhamānā bālāva aṅganā iva sālakānanasobhinī sālavanehi sobhamānā hoti. Upamānopameyyānaṃ samānaṃ rūpaṃ yesanti ca, sarūpā ca te saddā ceti ca, tehi vāccā upamāti ca, tassā bhāvoti ca, santānena yuttā upamāti ca, uyyānānaṃ mālāti ca, saha alakena vattamānanti ca, tañca taṃ ānanañcāti ca, tena sobhati sīlenāti ca, sālānaṃ kānananti ca, tena sobhati sīlenāti ca vākyaṃ.

192.

Khayī cando bahurajaṃ, padumaṃ tehi te mukhaṃ;

Samānampi samukkaṃsī-tya’yaṃ nindopamā matā.

192.‘‘Khayī’’iccādi. Cando khayī khayo accayo yasseti, padumaṃ bahurajaṃ bahūni rajāni parāgāvayavā yasminti, tehi evaṃbhūtehi candapadumehi kantiādinā samānampi sadisampi santaṃ tava mukhaṃ samukkaṃsi paramukkaṃsavantaṃ, khayasaddassa ca rajassa ca dosepi vattanato, saddacchalena khayassa dosarūpassa bahurajattassa ca tatthābhāvatoti. Iti evarūpā ayaṃ nindopamā matā ninditena candādinā khayassopamitattā.

192.‘‘Khayi’’ccādi. Cando khayī pāṭipadato paṭṭhāya dine dine ekamekāya kalāya sūriyassa āsannahetu khīyanasabhāvayutto hoti, padumaṃ bahurajaṃ bahureṇusamannāgataṃ hoti, tehi candapadumehi samānampi kantisugandhādīhi sadisampi te mukhaṃ tavānanaṃ samukkaṃsi khayarajasaddehi dosassāpi vāccattā saddacchalehi gamyamānassa tādisassa dosassa mukhe avijjamānattā adhikukkaṃsaguṇavantaṃ hoti, iti īdisī ayaṃ upamā nindopamā ninditānaṃ candapadumānaṃ mukhassa upamitāti nindopamā nāma hoti, mukhavisesanena ivasaddapariyāyena samānasaddena mukhagatasadhammo jotito hoti, upamāsaṅkhatacandapadumagatasadhammopi dvīsu tulyadhammopi sāmatthiyā gamyate, apisaddo cettha vattabbantarasamuccaye, samukkaṃsoti vattabbantaro.

193.

Asamattho mukheni’ndu, jina te paṭigajjituṃ;

Jaḷo kalaṅkī’ti ayaṃ, paṭisedhopamā siyā.

193.‘‘Asamattho’’iccādi. Jina te mukhena jaḷo sīto akusalo ca kalaṅko migalañchanalakkhaṇo doso assa atthīti kalaṅkī. Saddacchalena dosakathanaṃ. Tādiso indu cando paṭigajjituṃ vivadituṃ asamattho, mukhantu visadaṃ alaṅkatañceti kathamanenāyaṃ sadisoti nisedhadvārena sadhammatāva gammate, ayaṃ paṭisedhopamā siyā.

193.‘‘Asamattho’’ccādi. He jina te tuyhaṃ mukhena paṭigajjituṃ vivadituṃ jaḷo sītalo avisado kalaṅkī sasalakkhaṇo vā sadoso vā indu cando asamattho hotīti, ayaṃ edisī upamā paṭisedhopamā nāma. Kalaṅko assa atthīti vākyaṃ. Ettha visadena kalaṅkarahitena mukhena sītalo avisado sadoso cando samāno bhavitumasamatthoti evaṃ paṭisedhadvayena indamukhasaṅkhātānaṃ upamānopameyyānaṃ tulyadhammasambandhassa pakāsitattā satipi nindopamābhāve paṭisedhopamā nāma hotīti adhippāyo. ‘‘Paṭigajjitu’’nti idaṃ candassa visesanattā candagatasadhammaṃ joteti.

194.

Kacchaṃ candāravindānaṃ, atikkamma mukhaṃ tava;

Attanāva samaṃ jāta-mitya’sādhāraṇopamā.

194.‘‘Kaccha’’miccādi. Candassa aravindassa ca kacchaṃ padaviṃ atikkamma avatthariya tesa’mavakaṃsato [avatthuyatesamaṇaṃsato (ka.)], tava mukhaṃ attano sarūpeneva samaṃ jātamiti evarūpā asādhāraṇatābhidhānena sadisattapatītiyā asādhāraṇopameti nigadyate.

194.‘‘Kaccha’’miccādi. He muni tava mukhaṃ candāravindānaṃ lokapūjitānaṃ sasiambujānaṃ kacchaṃ padaviṃ avatthaṃ vā atikkamma attano atulyattena attanā eva samānattavatthuno abhāvā samaṃ jātaṃ, iti īdisā upamā asādhāraṇopamā atulyadhammabhāvassa pakāsanato asādhāraṇopamā nāma hoti. Iha upamābhūtānaṃ candāravindānaṃ mukhassa hīnabhāvapaṭipādanadvārena candāravindehi mukhaṃ tulyanti paññāpanato candāravindā asādhāraṇopamā nāma hoti. Samasaddo mukhagatassa sādhāraṇadhammaṃ joteti. Sesaṃ suviññeyyaṃ.

195.

Sabbambhojappabhāsāro, rāsibhūtova katthaci;

Tavā’nanaṃ vibhātīti, hotā’bhūtopamā ayaṃ.

195.‘‘Sabba’’iccādi. Katthaci ekaṭṭhāne rāsibhūto sabbesamambhojānaṃ pabhāsārova tavānanaṃ vibhātīti evaṃbhūtā ayaṃ abhūtopamā hoti.

195.‘‘Sabba’’miccādi. Katthaci ṭhāne rāsibhūto sabbambhojappabhāsārova sakalapadumānaṃ uttamakantipuñjo viya tavānanaṃ vibhāti visesena pabhāti, iti īdisī upamā abhūtopamā avijjamānavatthuno upamitattā abhūtopamā nāma hoti. Arāsi rāsibhūtoti viggaho. Ettha yojanāvibhūto tādisapabhāsārābhāvato avijjamānatthena parikappito.

196.

Patīyate’tthagammā tu, saddasāmatthiyā kvaci;

Samāsappaccayevādi-saddayogaṃ vinā api.

196. Atthagammopamaṃ dasseti ‘‘patīyate’’iccādi. Atthagammā tu’pamā kvaci kismiñci ṭhāne samāsādisaddānaṃ yogaṃ vinā api saddānaṃ payogavisesādigāḷhena aññathānupapattilakkhaṇena sāmatthiyena patīyate.

196. Tividhaṃ saddagammopamaṃ dassetvā idāni atthagammopamaṃ dasseti ‘‘patīyate’’tyādinā. Atthagammā tu atthagammopamā pana kvaci ṭhāne samāsapaccayevādisaddayogaṃ vināpi tesaṃ saddānaṃ sambandhaṃ hitvāpi saddasāmatthiyā sambandhe payuttāvasesasaddānaṃ atthasattiyā patīyate. Saddānaṃ sāmatthiyanti viggaho.

197.

Bhiṅgāne’māni cakkhūni, nā’mbujaṃ mukha’mevi’daṃ;

Subyattasadisattena, sā sarūpopamā matā.

197. Udāharati ‘‘bhiṅge’’ccādinā. Na bhiṅgā ete, kiñcarahi cakkhūnimāni, nambujametaṃ, kintu mukhamevidanti evarūpā sā sarūpopamā matā bhiṅgādīnamaviparītasarūpassa dīpanato. Tenāha ‘‘subyatte’’tyādi. Subyattena bhiṅgacakkhūnaṃ ambujamukhānañca pariphuṭena sadisattena cañcalattakantyādilakkhaṇena tenevābhedasaṅkāpubbameva vivecitaṃ aññatra cakkhādīsu yaṃ bhiṅgādiññāṇamuppannaṃ, tassa paccakkhānato upamājotakānamivādīnamabhāvepi bhiṅgalocanādīnaṃ sadisattaṃ patīyate sāmatthiyato. Evamuparipi yathāyogaṃ.

197. Idāni udāharaṇamāharati ‘‘bhiṅgāni’’ccādinā. Imāni bhiṅgāni bhamarā na bhavanti, kiñcarahi cakkhūni. Ambujaṃ na idaṃ padumaṃ na hoti, kintu mukhamevāti. Īdisī sā upamā subyattasadisattena supākaṭena bhiṅgalocanānaṃ ambujamukhānañca tulyabhāvena sarūpopamā nāma hoti. Ettha samāsapaccayaivādisaddapayogābhāvepi ‘‘bhiṅgānemāni cakkhūni’’ccādinā cakkhumukhesu bhiṅgaambujanti viparītapavattabuddhiṃ paṭisedhetvā cakkhumukhavidhānato cañcalattakantimattādīsu subyattaṃ tulyattaṃ vinā cakkhumukhesu bhiṅgambujabuddhiṃ kīdisamuppajjatīti aññathānupapattilakkhaṇasāmatthiyā upamānabhūtānaṃ bhiṅgambujānaṃ upameyyabhūtānaṃ cakkhumukhānañca sadisattaṃ ñāyati. Suṭṭhu byattaṃ pākaṭanti ca, tañca taṃ sadisattañcāti ca, samānaṃ rūpaṃ sabhāvo yassā upamāyāti ca, sā ca sā upamā cāti ca vākyaṃ.

198.

Mayeva mukhasobhā’sse-tyala’mindu vikatthanā;

Yato’mbujepisā’tthīti, parikappopamā ayaṃ.

198.‘‘Mayevi’’ccādi. Indu canda, assa munino mukhasobhā vadanajuti mayeva, nāññatrāti evarūpā vikatthanā atthapasaṃsanena alamiti paṭisedho. Kimiti? Yato yasmā kāraṇā sā mukhasobhā ambujepi na kevalamindumhi atthi, no natthīti asatopi tathā vikatthanassa parikappanato vadanamindunopamīyatīti evarūpā ayaṃ parikappopamā.

198.‘‘Maye’’ccādi. He indu assa imassa lokasāmino mukhasobhā vadanakanti ekake mayi eva, īdisī vikatthanā attasilāghena alaṃ nippayojanaṃ. Kasmāti ce? Yato  mukhasobhā ambujepi atthi, tasmāti. Iti īdisā ayaṃ upamā parikappopamā nāma hoti. Yatoti aniyamaniddiṭṭhakāraṇaṃ pana ambujepi sā atthīti dassiyamānaṃ padumepi tassa atthittameva. Parikappanāya vuttā upamāti viggaho. Idha candassa avijjamānavikatthanassa vijjamānattena parikappanato sadhammajotakasaddantare asatipi upamānabhūtainduno ca upameyyabhūtamukhassa ca sadisattaṃ imesaṃ dvinnaṃ sadisattaṃ vinā vattuno tādisakappanā kathaṃ hotīti imāya atthasattiyā gamyate.

199.

Kiṃ vā’mbuja’ntobhantāli,

Kiṃ lolanayanaṃ mukhaṃ;

Mama dolāyate citta-

Micca’yaṃ saṃsayopamā.

199.‘‘Kiṃ vā’’iccādi. Anto bhantā alī bhamarā yasmiṃ, tamīdisamambujaṃ kiṃ vā. Lolāni capalāni nayanāni yasmiṃ, tādisaṃ vā. Jina tavedaṃ mukhaṃ kinti mama cittaṃ dolāyate dolevācarati. Evaṃ pakkhadvayapariggahena saṃsayatīti attho. Iccayamīdisī saṃsayavesena ambujamukhānamopamāvagamā saṃsayopamā.

199.‘‘Kiṃ vā’mbuje’’ccādi. Antobhantāli abbhantare bhamamānabhamaravantaṃ ambujaṃ kiṃ vā, tuyhaṃ lolanayanaṃ cañcalanettaṃ mukhaṃ kiṃ vāti mama cittaṃ dolāyate ubhayasambhamajananato dolā viya hoti. Iti ayaṃ evarūpā upamā saṃsayopamā dvinnaṃ sadisattassa saṃsayena pakāsitattā saṃsayopamā nāma hoti. Anto bhantā alī yasminti ca, lolāni nayanāni yasminti ca, dolā viya ācaratīti ca, saṃsayena vuttā upamāti ca viggaho. Ihāpi sadhammapakāsake saddantare asatipi yathāvuttavisesanadvayena visiṭṭhānaṃ dvinnaṃ ambujamukhānaṃ saṃsayanimitte tulyatte asati kathaṃ saṃsayo uppajjatīti iminā sāmatthiyeneva tulyadhammasambandho gamyate.

200.

Kiñci vatthuṃ padassetvā,

Sadhammassā’bhidhānato;

Sāmyappatītisabbhāvā,

Pativatthūpamā yathā.

200.‘‘Kiñci’’iccādi. Kiñci vatthumicchitaṃ sambuddhādikaṃ upadassetvā sadhammassa tena vatthunā kenaci ākārena sadisassa aññassa vatthuno abhidhānato sāmyassa tesaṃ dvinnaṃ sadisattassa patītiyā avasāyassa sambhāvā vijjamānattena pativatthūpamā vuccate. Pativatthunā tathāvidhenādhigatassa vatthuno tulyatā paṭipāditā. Yathetyudāharati.

200.‘‘Kiñci’’ccādi. Kiñci vatthumicchitaṃ jinādikiñcipadatthaṃ upadassetvā paṭhamaṃ nidassetvā sadhammassa paṭipādanīyaatthena saha kiñci ākārena sadisabhāvassa kassaci vatthuno abhidhānato kathanato sāmyappatītisabbhāvā sadisatāsambandhino parijānanassa vijjamānattā pativatthūpamā vatthuno upaṭṭhitassa jinādipadatthassa tulyatthapakāsanato nāmena pativatthūpamā nāma. Samāno dhammo yassa vā pārijātādino iti ca, samānānaṃ tulyānaṃ upamānopameyyānaṃ bhāvoti ca, sāmyassa patīti ca, sāmyappatītiyā sabbhāvoti ca, pativatthunā vuttā upamāti ca vākyaṃ. Yathāti udāharati.

201.

Janesu jāyamānesu,

Ne’kopi jinasādiso;

Dutiyo nanu nattheva,

Pārijātassa pādapo.

201.‘‘Janesu’’ccādi. Jāyamānesu janesu majjhe ekopi jano guṇavā jinasādiso sammāsambuddhasamāno na vijjatītyekaṃ tāva vatthu upadassitaṃ, dutiyo iccādi pativatthūpamadassanaṃ, nanūtyanumatiyaṃ, pārijātassa dibbarukkhavisesassa dutiyo samāno pādapo nattheva. Pārijātoyeva rukkhajātīsu uttamo, tathā jino janesūti.

201.‘‘Janesu’’ccādi. Jāyamānesu janesu ekopi jinasādiso sambuddhasadiso natthi, pārijātassa rukkhassa dutiyo tena samo dutiyo pādapo rukkho natthi eva nanu, nanūti anuññāyaṃ. Tena sabbaññuno aññena atulyabhāvaṃ anujānāti. Iha pārijātarukkhassa aññehi rukkhehi uttamattañca buddhassa aññesu sattesu uttamattañcāti idaṃ dvayaṃ upamānopameyyabhūtānaṃ dvinnaṃ vatthūnaṃ sāmyaṃ nāma, etaṃ sāmyaṃ vuttatthassa samatthanavasena pativatthubhūtapārijātassa rukkhehi asamānattakathaneneva jotitaṃ hoti.

202.

Vākyattheneva vākyattho,

Yadi kocyu’pamīyate;

Ivayuttaviyuttattā,

Sā vākyatthopamā dvidhā.

202. Vākyatthavisayopamaṃ dasseti ‘‘vākyatthenevi’’ccādinā. Vākyattho kriyākārakasambandhaviseso, teneva, na padatthamattena vākyattho vuttalakkhaṇo koci vattumicchito koci yadi upamīyate sadiso kathyate, sā vākyatthopamā dvidhā bhijjate. Kathaṃ? Yuttā ca viyuttā ca yuttaviyuttā, ivena atthaniddesoyaṃ yuttaviyuttā upamā, tassā bhāvā kāraṇā dvidhāti adhikataṃ.

202. Idāni vākyatthavisayopamaṃ dasseti ‘‘vākyatthe’’ccādinā. Vākyattheneva kriyākārakasambandhavisesasaṅkhatasamudāyabhūtena vākyatthena koci vattumicchito yo koci vākyattho vuttalakkhaṇo yadi upamīyate sadisabhāvena kathīyate,  upamā vākyatthopamā nāma hoti. Ivayuttaviyuttattā ivayuttaviyuttavasena dvidhā dvippakārā. Ettha ‘‘ivā’’ti ivādīnamatthassa gahitattā ivasaddopi tappariyāyasaddāpi gayhante.

Ivayutta

203.

Jino saṃklesatattānaṃ,

Āvibhūto janāna’yaṃ;

Ghammasantāpatattānaṃ,

Ghammakāle’mbudo viya.

203. Udāharati ‘‘jino’’iccādi. Saṃklesehi dasavidhehi tattānaṃ santāpaṃ anuppattānaṃ janānaṃ ayaṃ jino sammāsambuddho āvibhūto katakiccattā sammāsambodhādhigamena loke pātubhūto. Ekaṃ tāva vākyamupameyyabhūtaṃ. Kimivetyāha ‘‘ghamme’’ccādi. Ghammasantāpena tattānaṃ janānaṃ ghammakāle gimhānasamaye ambudo megho viyāti dutiyavākyamupamānabhūtamityayamivayuttā vākyatthopamā. Ettha pubbuttaravākyatthānaṃ visesyavisesanabhāvo ekavākyatthattāva veditabbo. Evamuparipi.

203. Udāharati ‘‘jino’’ccādinā. Ayaṃ jino eso jitapañcamāro satthā saṃklesatattānaṃ anekappakāra kilesasantāpatattānaṃ janānaṃ āvibhūto katakicco hutvā sabbaññutaññāṇādhigamena loke upaṭṭhito. Kena santattassa kassaci kimiveti ce? Ghammasantāpatattānaṃ janānaṃ ghammakāle gimhasamaye ambudoviya megho iva. Iha uttaravākyattho bhedakattā visesanaṃ hoti, pubbavākyattho pana bhedyattā visesyo hoti. Evaṃ vākyabhede satipi vākyattho ekoveti daṭṭhabbo. Evamuttaratrāpi. Uttaravākye ivasaddo tasmiṃyeva guṇaguṇīpadatthānaṃ sadisattaṃ dīpeti, pubbavākye guṇaguṇīnaṃ sadisattaṃ pana uttaravākyatthassa pubbavākyena samānattaṃ vinā aññathānupapattiyā ñāyati. Saṃklesehi tattāti ca, ghammo eva santāpoti ca, tena tattāti ca, ghammo eva kāloti ca vākyaṃ.

Ivaviyutta

204.

Munindānana’mābhāti, vilāsekamanoharaṃ;

Uddhaṃ samuggatassāpi, kiṃ te canda vijambhanā.

204. Dutiyamāha ‘‘muninda’’iccādinā. Vilāsena ekamatulyaṃ manoharaṃ dutiyassa tādisassābhāvato munindānanaṃ ābhāti atisayena sobhateti ekaṃ tāva vākyamupameyyabhūtaṃ. Bho canda uddhaṃ gaganatalaṃ samuggatassāpi abbhuṭṭhitassāpi te tava vijambhanā sāhaṃkāraparibbhamanena kiṃ payojanaṃ na kiṃpi, taṃsadisasobhāsampattiyābhāvato. Asadisattaṃ munindānanassa tassa tatopi uddhamuggacchato vilāsamattameva [piyāsamattameva (ka.)] phalasambhavatoti dutiyavākyamupamānabhūtaṃ. Tathā hettha sabbathā sadisatāpatītiyā kariyamānānamuggamanavijambhanānaṃ paṭikkhepena kathañcipi mukhacandānaṃ sādhammapatīti upamāvagamoti ayamivaviyuttavākyatthopamā.

204. Idāni ivaviyuttavākyatthopamaṃyeva udāharati ‘‘munindānani’’ccādinā. Vilāsekamanoharaṃ līlāya atulyaṃ tatoyeva manoharaṃ munindānanaṃ sabbaññuno vadanaṃ ābhāti atidibbati, tasmā he canda uddhaṃ uccaṃ nabhaṃ samuggatassāpi te tuyhaṃ vijambhanā ahaṃkārena paribbhamanena kiṃ payojanaṃ. Iha pubbavākyatthassa uttaravākyattho ivaviyuttopamā nāma hoti. Tathā hi ‘‘sabbathā mukhena sadiso bhavāmī’’ti mānaṃ karontassa candassa gaganatalārohopi vijambhanañceti imesaṃ dvinnaṃ paṭikkhepena mukhacandānaṃ vilāsekamanoharattaṃ kantimattasaṅkhātasadisattaṃ ivādīnamabhāvepi viññāyatīti katvā uttaravākyattho pubbavākyatthassa upamā ca visesanañca hoti. Vilāsena ekamatulyanti ca, tañca taṃ manoharañcāti ca viggaho. Apisaddo sambhāvanattho.

205.

Samubbejeti dhīmantaṃ, bhinnaliṅgādikaṃ tu yaṃ;

Upamādūsanāyā’la-metaṃ katthaci taṃ yathā.

205. Dosaparicchede duṭṭhālaṅkatītimupamālaṅkāradūsanaṃ dassetumāha ‘‘samubbejeti’’ccādi. Yaṃ bhinnaliṅgādikaṃ tu, ādisaddena bhinnavacanahīnatāadhikatādīnaṃ pariggaho. Tusaddo atthajotako, tathāpīti attho. Dhīmantaṃ medhāviṃ samubbejeti na pīṇeti, etaṃ bhinnaliṅgadikaṃ katthaci na sabbattha upamādūsanāya virodhatthaṃ alaṃ samatthaṃ. ‘‘Taṃ yathe’’ti udāharati.

205. Dosaparicchede dosānamanuddesāvasāne niddiṭṭhāya duṭṭhālaṅkatiyā dassetabbaudāharaṇe –

‘‘Duṭṭhālaṅkaraṇaṃ tetaṃ, yatthālaṅkāradūsanaṃ;

Tassālaṅkāraniddese, rūpamāvibhavissatī’’ti.

Katapaṭiññānusārena idāni dassetumāha ‘‘samubbejeti’’ccādi. Yaṃ bhinnaliṅgādikaṃ tu vakkhamānaṃ yaṃ bhinnaliṅgavacanādikaṃ pana dhīmantaṃ paññavantaṃ kaviṃ samubbejeti ‘‘evaṃ nāma vattabbaṃ siyā’’ti ubbegaṃ janeti, etaṃ bhinnaliṅgādikaṃ upamādūsanāya yathāvuttaupamāvināsanatthaṃ katthaci ‘‘itthīvāyaṃ jano yāti’’iccādivattabbavisayato aññattha alaṃ samatthaṃ. ‘‘Taṃ yathā’’ti udāharati. Bhinnaṃ visadisañca taṃ liṅgañceti ca, taṃ ādi yassa visadisavacanādinoti ca, upamāya dūsanamiti ca vākyaṃ.

206.

Haṃsīvā’yaṃ sasī bhinna-

Liṅgā’kāsaṃ sarāniva;

Vijātivacanā hīnā,

Sā’va bhatto bhaṭo’dhipe.

206.‘‘Haṃsīvāya’’nti ayaṃ sasī cando haṃsīva haṃsīsadiso. Bhinnaliṅgā bhinnaliṅgopamā. ‘‘Ākāsaṃ sarānivā’’ti vijātivacanā visadisavacanopamā. ‘‘Bhaṭo adhipe sāmini sāva bhatto’’ti hīnā hīnopamā kukkurassa hīnena jātyādinā adhikassa upamitattā.

206.‘‘Haṃsi’’ccādi. Ayaṃ sasī cando haṃsī iva haṃsidhenūva hoti. Iccādikopamā bhinnaliṅgā upameyyato bhinnaliṅgattā bhinnaliṅgopamā nāma hoti. Ākāsaṃ nabhaṃ sarānivāti ayaṃ vijātivacanā upameyyena visadisavacanattā vijātivacanopamā nāma hoti. Adhipe sāmini bhaṭo sevako sāva sunakho iva bhattoti ayaṃ hīnā jātihīnena sunakhena uttamassa purisassa upamitattā hīnopamā nāma hoti. Bhinnaṃ liṅgametissāti ca, vividhā jāti sabhāvo asseti ca, vijāti vacanaṃ assā upamāyāti ca viggaho.

207.

Khajjoto bhānumālīva,

Vibhātītyadhikopamā;

Aphuṭṭhatthā balambhodhi,

Sāgaro viya saṃkhubhi.

207.‘‘Khajjoto’’iccādi. Khajjoto bhānumālīva sūriyo viya vibhātītyadhikopamā adhikena hīnassa upamitattā. Balambhodhi senāsāgaro sāgaro viya saṃkhubhīti aphuṭṭhatthopamā ‘‘balambhodhī’’ti rūpakena senāya mahantattāvagamato puna ‘‘sāgaro viyā’’ti upamāya kassaci visesatthassa asaṃphuṭṭhattā.

207.‘‘Khajjoto’’ccādi. ‘‘Khajjoto bhānumālīva vibhātī’’ti ayaṃ adhikopamā adhikāya upamāya upamitattā adhikopamā nāma hoti. ‘‘Balambhodhi senāsamuddo sāgaro viya saṃkhubhī’’ti ayaṃ aphuṭṭhatthā senāya mahattaṃ ‘‘balambhodhī’’ti tirobhūtaupamāyeva avagataṃ, tasmā puna ‘‘sāgaro viyā’’ti upamāya phusitabbatthassābhāvā aphuṭṭhatthopamā nāma hoti. Aphuṭṭho attho etissāti ca, balaṃ eva ambhodhīti ca vākyaṃ.

208.

Cande kalaṅko bhiṅgove-

Tyu’pamāpekkhinī ayaṃ;

Khaṇḍitā keravākāro,

Sakalaṅko nisākaro.

208.‘‘Cande’’iccādi. Kalaṅko bhiṅgo viyātyayamupamā ‘‘cande kusumagacchasadise’’ ityupamantaramapekkhateti yato cande bhiṅgo na sambhavati, pupphagacche tu sambhavatīti ayamupamā upamāpekkhinī. Sakalaṅko sasalakkhaṇo nisākaro cando keravākāro kumudasannibhoti khaṇḍitopamā keravassa antokaṇhattaṃ paṭipādetuṃ ‘‘sabhiṅgakeravākāro’’ti vattabbattā.

208.‘‘Cande’’ccādi. ‘‘Cande kalaṅko bhiṅgo ivā’’ti ayaṃ upamāpekkhinī candassaupamābhūtapupphagacchakādiapekkhanato upamāpekkhinī nāma hoti. Cande bhiṅgapavattiyā abhāvato tassa visayabhūtapupphagacchakādi candassa upamattena gahetvā avuttattā duṭṭhāti adhippāyo. Sakalaṅko kalaṅkasahito nisākaro cando keravākāro kumudasadisoti ayaṃ khaṇḍitā candagataṃ kaṇhattaṃ pakāsetuṃ ‘‘sabhiṅgakeravākāro’’ti vattabbe bhiṅgopamābhāvassa khaṇḍitattā khaṇḍitopamā nāma hoti. Upamaṃ apekkhatīti ca, khaṇḍaṃ itā gatāti ca, khaṇḍena itā yuttā vāti ca, keravassākāro asseti ca, saha kalaṅkena vattatīti ca vākyaṃ.

209.

Iccevamādirūpesu, bhavanti vigatādarā;

Karonti cā’daraṃ dhīrā, payoge kvacideva tu.

209. Vuttaṃ nigameti ‘‘icceva’’mādinā. Rūpesu payogesu. Vigato apagato ādaro sambhāvanā yesaṃ tathā bhavanti. Kiṃ bhinnaliṅgādikaṃ niyamenānādaraṇīyameva, aniyameneti [niyameneti (ka.)] ce gayhūpagampi atthīti āha ‘‘karonti’’ccādiṃ. Kvacideva tu payoge dhīrā kavayo ādaraṃ karonti cāti. Casaddo vattabbantaratthaṃ samuccinoti.

209.‘‘Icce’’ccādi. Iti anantaraṃ niddiṭṭhesu evamādirūpesu payogesu dhīrā vigatādarā bhavanti. Imeyeva dhīrā kvacideva tu payoge bhinnaliṅgādike ādaraṃ karonti ca. Iti evaṃ ayaṃ pakāro ādi yesamiti ca, tāni ca tāni rūpāni ceti ca, vigato ādaro yesamiti ca viggaho. Casaddo vākyantarasamuccaye. Tasmā vigatādaratthena aññamādarakaraṇaṃ vuccamānakathāsantatiṃ ākaḍḍhati.

210.

Itthīvā’yaṃ jano yāti,

Vadatyesā pumā viya;

Piyo pāṇā ivā’yaṃ me,

Vijjā dhanamiva’ccitā.

210. Udāharati ‘‘itthi’’ccādi. Ayaṃ jano itthīva yāti kriyānuvattito. Esā itthī pumāva puriso viya vadati tādisassa pāgabbhiyayogato. Ettha liṅganānattamupamānopameyyānaṃ. Ayamicchito koci me pāṇā iva piyo iṭṭho, vijjā byākaraṇādayo dhanamiva accitā rāsikatāti vacanabhedo.

210. Idāni bhinnaliṅgānaṃ gahetabbavisayaṃ dasseti ‘‘itthīvā’ya’’miccādinā. Ayaṃ jano itthīva avisadagamanena mahilā viya yāti. Esā itthī pumā viya tādisapāgabbhiyayuttattā puriso viya vadatīti. Iha dvinnaṃ upamānopameyyānaṃ liṅgabhede satipi kavayo ādaraṃ karonti. Ayaṃ puriso me mama pāṇā iva[pāṇā iva jīvo iva (ka.)] āyavova piyo. Accitā sañcitā vijjā byākaraṇanighaṇṭuādayo dhanamiva hontīti. Ettha upamānopameyyānaṃ vacanato visesatte satipi iṭṭhameva.

211.

Bhavaṃ viya mahīpāla, devarājā virājate;

Ala’maṃsumato kacchaṃ, tejasā rohituṃ ayaṃ.

211. Hīnādhikamuttamudāharaṇamāha ‘‘bhavaṃ viyi’’ccādi. Mahīpāletyāmantanaṃ, devarājā bhavaṃ viya virājate. Iti hīnenāpi hoti. Evaṃvidhe samucite visaye liṅgavacanabhedādikaṃ nopamaṃ dūsetīti [dassetīti (ka.)].

211.‘‘Bhava’’miccādi. Mahīpāla bho rāja, devarājā sakko devarājā bhavaṃ viya virājateti. Ettha sakkamupādāya ‘‘bhavaṃ viyā’’ti hīnattepi iṭṭhameva. Ayaṃ rājā aṃsumato sūriyassa kacchaṃ padaviṃ tejasā ārohituṃ pattuṃ alaṃ samatthoti. Ettha tejasā adhikopi sūriyo upamābhūto iṭṭhova, ‘‘kacchaṃ ārohitu’’nti ivasaddapariyāyo. Īdisaṃ bhinnaliṅgādikopamādikaṃ upamādūsanaṃ na karoti.

212.

Upamānopameyyānaṃ, abhedassa nirūpanā;

Upameva[upamāva (sī. ka.)]tirobhūta-bhedā rūpakamuccate.

212. Rūpakaṃ nirūpayati ‘‘upamāne’’ccādinā. Upamānopameyyānaṃ yathāvuttānaṃ abhedassa nānattābhāvassa nirūpanā āropanena upamānopameyyānamabhedaṃ rūpayati dassetīti rūpakamuccate. Upamānassa upamānopameyyānamabhedāropanena tirobhūto apākaṭo bhedo nānattaṃ yassāti tādisī upameva yathāvuttalakkhaṇā rūpakamuccate ‘‘rūpaka’’nti. ‘‘Padambuja’’nti ettha padameva ambujasadisattā ambujaṃ rupyate. Ityupameyyopamānabhūtānaṃ padambujānamabhedāropanena upamānopameyyagatasādhammasaṅkhātāyapi upamāya bhedo vijjamānopi tirohito. Na tu āvibhūto [abbhuto (ka.)] ‘‘padaṃ ambujamive’’ti. Sā copamā tathāvidhā upamānopameyyānamabhedamāyāti nāmāti rūpakamuccateti adhippāyo.

212. Idāni uddiṭṭhakkamena rūpakālaṅkāraṃ dasseti ‘‘upamāno’’ccādinā. Upamānopameyyānaṃ anantaraniddiṭṭhaupamānopameyyānaṃ abhedassa sabhāvato bhede satipi vibhūtasadisattaṃ nissāya ‘‘so eso, eso so’’ti vattārehi parikappitassa abhedassa nirūpanā upamānopameyyapadatthesu buddhiyā āropanaṃ nissāya tirobhūtabhedā ‘‘padaṃ ambujamivā’’ti evaṃ pākaṭanānattaṃ vinā ‘‘padambuja’’nti tirohitabhedā upameva padatthānaṃ sādhammasaṅkhātā upamā eva rūpakaṃ iti vuccate. Vibhūtasadisattaṃ nissāya upamānopameyyavatthūni abhedena gayhanti. Tesamabhedaggahaṇeneva te nissāya pavattamānabhinnasādhammasaṅkhātāya upamāyapi bhedo tirohito hoti. Evaṃ tirobhūtanānattavantasādhammasaṅkhātā upamā eva vatthūnamabhedaṃ dīpetīti rūpakaṃ nāma hotīti adhippāyo. Tirobhūto bhedo yasseti ca, abhedaṃ rūpayati pakāsetīti ca vākyaṃ.

213.

Asesavatthuvisayaṃ, ekadesavivatti ca;

Taṃ dvidhā puna paccekaṃ, samāsādivasā tidhā.

213. Tassa bhedaṃ niddisati ‘‘asesa’’iccādinā. Asesavatthu visayo yassa taṃ tathāvidhañca, ekadese avayave vivattatīti ekadesavivatti ceti taṃ rūpakaṃ dvidhā, puna paccekaṃ visuṃ visuṃ samāsādivasā upamānopameyyānaṃ katasamāsattā samāsarūpaka asamāsarūpaka samāsāsamāsarūpakavasena tidhā siyā.

213.‘‘Asesi’’ccādi. Taṃ rūpakaṃ asesavatthuvisayaṃ ekadesavivatti cāti dvidhā hoti, puna paccekaṃ taṃ dvayampi samāsādivasā samāsarūpakaṃ asamāsarūpakaṃ samāsāsamāsarūpakañceti imesaṃ bhedena tidhā hoti. Asesaṃ vatthu visayo asseti ca, ekadese vivattatīti ca, ekaṃ ekaṃ patīti ca, samāso samāsarūpakaṃ ādi yesamiti ca, tesaṃ vaso bhedoti ca, tīhi pakārehīti ca viggaho.

Asesavatthuvisayasamāsa

214.

Aṅgulīdalasaṃsobhiṃ, nakhadīdhitikesaraṃ;

Sirasā na piḷandhanti, ke munindapadambujaṃ.

214. Udāharati ‘‘aṅguli’’ccādi. Aṅgulīhiyeva upamānagammattā siniddhatambāhi dalehi pattehi saṃsobhiṃ accantaṃ virocamānaṃ nakhānaṃ dīdhitiyo kiraṇā eva kesarāni yattha tādisaṃ munindassa padameva ambujaṃ sirasā muddhanā ke nāma janā na piḷandhanti pasādhanavasena na dhārentīti. Idamasesavatthuvisayaṃ samāsarūpakaṃ aṅgino padassa aṅgānamaṅgulyādīnamasesānaṃ rūpanato. Evamuparipi yathāyogaṃ.

214. Idāni udāharati ‘‘aṅguli’’ccādi. Aṅgulīdalasaṃsobhiṃ aṅgulisaṅkhatehi pattehi saṃsobhiṃ nakhadīdhitikesaraṃ nakharaṃsisaṅkhatakesaraṃ munindapadambujaṃ sirasā ke na piḷandhanti. Visesyabhūtaṃ caraṇaṃ visesanabhūtā aṅgulī nakhadīdhiti ceti imesaṃ upamābhūtehi ambujadalakesarehi abhedakappanāya ekattaṃ gahetvā samāseneva niddiṭṭhattā idaṃ asesavatthuvisayasamāsarūpakaṃ nāma. Aṅguliyo eva dalānīti ca, tehi saṃsobhīti ca, nakhesu dīdhitiyoti ca, tā eva kesarāni asseti ca vākyaṃ.

Asesavatthuvisayaasamāsa

215.

Ratanāni guṇā bhūrī, karuṇā sītalaṃ jalaṃ;

Gambhīrattamagādhattaṃ, paccakkho’yaṃ jino’mbudhi.

215.‘‘Ratanāni’’iccādi. Ayaṃ jino sammāsambuddho, paccakkho na parokkho amhākaṃ ambudhi sāgaro. Kathaṃ? Ye tassa bhūrī bahavo guṇā mettādayo, te ratanāni atulyadullabhadassanādisādhammena. Yā tassa karuṇā, sā sītalaṃ jalaṃ sakalajanasantāpāpahattasādhammena. Yaṃ tassa gambhīrattamanuttānatā lābhādīsu, taṃ agādhattamakalalambhaso ambudhiṭṭhatāsādhammenāti idamasesavatthuvisayaṃ asamāsarūpakaṃ.

215.‘‘Ratanāni’’ccādi. Ayaṃ jino amhākaṃ paccakkho ambudhi sāgaro, tathā hi tassa bhūrī guṇā sīlasamādhiādayo ratanāni cittīkatādisādhammato ratanāneva, karuṇā anaññasādhāraṇakaruṇā sītalaṃ jalaṃ santāpavinodanasādhammena sītalajalameva hoti, gambhīrattaṃ lābhālābhādīsu ekākāratā agādhattaṃ gambhīratā eva hoti. Idaṃ asesavatthuvisayaasamāsarūpakaṃ. ‘‘Bhūrī’’ti abyayaṃ.

Asesavatthuvisayamissaka

216.

Candikā mandahāsā te, muninda vadaninduno;

Pabodhayatya’yaṃ sādhu-manokumudakānanaṃ.

216.‘‘Candikā’’iccādi. ‘‘Muninda’’iccāmantanaṃ, te vadanameva indu vadaninduno iti samāsarūpakaṃ, ayaṃ mandahāsā candikā candakantiyo, asamāsarūpakaṃ. Sādhūnaṃ manāniyeva kumudāni keravāni, samāsarūpakaṃ. Tesaṃ kānanaṃ vanaṃ, pabodhayati vikāsayatīti idaṃ samāsāsamāsarūpakaṃ.

216.‘‘Candi’’ccādi. He munindate tuyhaṃ vadaninduno mukhacandassa mandahāsā mandamihitabhūtā candikā candakantiyo, ‘‘aya’’nti jātyekavacanena mandahāsacandikā niddiṭṭhā. Atha vā ayaṃ vadanindu. Sādhumanokumudakānanaṃ sappurisānaṃ cittasaṅkhātakeravakānanaṃ pabodhayati vikāsayati. ‘‘Candikā mandahāsā’’ti asamāsarūpakaṃ. ‘‘Vadaninduno’’ti ca ‘‘manokumudakānana’’nti ca samāsarūpakaṃ. Tasmā idaṃ asesavatthuvisayasamāsāsamāsarūpakaṃ. Mandā ca te hāsā cāti ca, vadanameva indūti ca, sādhūnaṃ manānīti ca, tāniyeva kumudānīti ca, tesaṃ kānanamiti ca viggaho.

217.

Asesavatthuvisaye, pabhedo rūpake ayaṃ;

Ekadesavivattimhi, bhedo dāni pavuccati.

217. Nigamayati ‘‘asesi’’ccādinā. Dutiyassa pabhedaṃ vattuṃ paṭijānāti ‘‘eki’’ccādinā.

217.‘‘Asese’’ccādi. Asesavatthuvisaye rūpake ayaṃ ‘‘aṅgulīdalasaṃsobhiṃ’’iccādikaṃ udāharaṇattayaṃ pabhedo hoti. Idāni ekadesavivattimhi rūpake bhedo viseso pavuccati.

Ekadesavivattisamāsa

218.

Vilāsahāsakusumaṃ, rucirādharapallavaṃ;

Sukhaṃ ke vā na vindanti, passantā munino mukhaṃ.

218.‘‘Vilāsa’’iccādi. Vilāsena yutto hāsoyeva kusumaṃ yassa. Ruciro manuñño adharoyeva pallavo yassa. Tādisaṃ munino mukhaṃ passantā ke nāma janā sukhaṃ na vindanti sabbepīti. Idaṃ aṅgāni hāsādīni rūpayitvā mukhamaṅgi na rūpitanti ekadesavivattisamāsarūpakaṃ. Evaṃ uparipi yathāyogaṃ.

218.‘‘Vilāsi’’ccādi. Vilāsahāsakusumaṃ līlāyuttahāsasaṅkhatapupphaṃ rucirādharapallavaṃ manuññaadharasaṅkhātakisalayaṃ munino mukhaṃ passantā ke vā ke nāma janā sukhaṃ na vindanti pītisukhaṃ nānubhonti, anubhavanteva. Visesanabhūtānaṃ hāsaadharānaṃ upamābhūtakusumapallavehi abhedaṃ dassetvā visesyabhūtassa mukhassa aññataraupamāvatthunā abhedena avuttattā abhedāropanaṃ ekadeseyeva vivattīti idaṃ ekadesavivattisamāsarūpakaṃ. Vilāsena yutto hāsoti ca, soyeva kusumaṃ asseti ca, ruciro ca so adharo ceti ca, soyeva pallavo asseti ca vākyaṃ.

Ekadesavivattiasamāsa

219.

Pādadvandaṃ munindassa, dadātu vijayaṃ tava;

Nakharaṃsī paraṃ kantā, yassa pāpajayaddhajā.

219.‘‘Pāda’’iccādi. Munindassa vijayino pādadvandaṃ tava vijayaṃ paṭipakkhaparābhavaṃ dadātu. Kīdisaṃ? Yassa paramaccantaṃ kantā manuññā nakharaṃsī pāpānaṃ lobhādīnaṃ jaye ussitā dhajā ketavoti. Idamekadesavivattiasamāsarūpakaṃ.

219.‘‘Pāde’’ccādi.Yassa sambuddhassa paraṃ atisayena kantā manuññā nakharaṃsī caraṇanakhakantiyo pāpajayaddhajā pāpavijaye ussāpitadhajāyeva honti, tassa munindassa pādadvandaṃ caraṇayugaḷaṃ tava tuyhaṃ vijayaṃ paṭipakkhaparābhavaṃ dadātūti. Nakharaṃsīnaṃ upamābhūtadhajehi abhedamāropetvā ‘‘pādadvanda’’miti anirūpitattā ekadesavivattiasamāsarūpakaṃ nāma. Pāpānaṃ jayoti ca, tasmiṃ dhajāti ca viggaho.

Ekadesavivattimissaka

220.

Sunimmalakapolassa, munindavadaninduno;

Sādhuppabuddhahadayaṃ, jātaṃ keravakānanaṃ.

220.‘‘Sunimmala’’iccādi. Sunimmalo kapolo yassa, tassa munindavadaninduno sādhūnaṃ pabuddhaṃ dhammāvabodhavasena vikasitaṃ hadayaṃ cittaṃ keravakānanaṃ jātanti ekadesavivattisamāsāsamāsarūpakaṃ.

220.‘‘Sunimmali’’ccādi. Sunimmalakapolassa munindavadaninduno sādhuppabuddhahadayaṃ sajjanānaṃ catusaccāvabodhena pasannamānasaṃ keravakānanaṃ kumudavanaṃ jātanti. Vadanahadayānaṃ upamābhūtehi indukeravehi abhedāropanaṃ katvā kapolassa maṇḍalādīhi upamāvisesehi anirūpitattā ekadesavivattisamāsāsamāsarūpakaṃ. Ettha samāso nāma vadanindūnameva. Asamāso nāma hadayakeravānamevāti. Tathā hi rūpakavisaye samāsāsamāsattaṃ upamānopameyyapadānaṃ dvinnamevāti. Suṭṭhu nimmaloti ca, so kapolo assāti ca, munindavadanameva indūti ca, pabuddhañca taṃ hadayañcāti ca, sādhūnaṃ pabuddhahadayamiti ca, keravānaṃ kānanamiti ca vākyaṃ.

221.

Rūpakāni bahūnyeva, yuttāyuttādibhedato;

Visuṃ na tāni vuttāni, etthe’va’ntogadhāni’ti.

221.

Ettakoyeva kiṃ rūpakabhedoti āha

‘‘Rūpakāni’’ccādi; Subodhaṃ; Tattha –

‘‘Sitapupphujjalaṃ lola-nettabhiṅgaṃ tavānanaṃ;

Kassa nāma mano dhīra, nākaḍḍhati manohara’’nti.

Yuttarūpakaṃ yuttattā pupphabhiṅgānaṃ, tadanusārena ayuttarūpakādipi viññeyyanti.

221. Rūpakāni punapi santīti dassetumāha ‘‘rūpakāni’’ccādi. Rūpakāni yuttāyuttādibhedato yuttarūpakaayuttarūpakādibhedena bahūni eva honti, tāni rūpakāni ettheva rūpake antogadhāni. Iti tasmā kāraṇā tāni visuṃ na vuttāni. Anto majjhe gadhāni pavattānīti viggaho.

‘‘Sitapupphujjalaṃ lola-nettabhiṅgaṃ tavānanaṃ;

Kassa nāma mano dhīra, nākaḍḍhati manohara’’nti.

Ettha pupphabhiṅgānaṃ aññamaññayuttattā yuttarūpakaṃ nāma.

He dhīra sitapupphujjalaṃ mandahasitasaṅkhātehi kusumehi vijotantaṃ lolanettabhiṅgaṃ manoharaṃ tavānanaṃ kassa nāma mano nākaḍḍhatīti. Imassa paṭipakkhato ayuttarūpakaṃ veditabbaṃ.

222.

Candimā’kāsapaduma-miccetaṃ khaṇḍarūpakaṃ;

Duṭṭha’mambhoruhavanaṃ, nettāni’ccādi sundaraṃ.

222. Rūpakassa virodhāvirodho upamāyamivo’hituṃ sakkāti upalakkheti ‘‘candimā’’iccādinā. Ettha ākāsassa taḷāke rūpite candassa padumattaṃ rūpakaṃ yuttanti etaṃ khaṇḍarūpakaṃ duṭṭhaṃ, ‘‘ambhoruhavanaṃ nettāni’’ccādi tu vacanabhedepi sundaraṃ.

222. Rūpake dosādosaṃ upamāyaṃ viya parikappetvā gahetabbanti upadisanto āha ‘‘candimi’’ccādi. ‘‘Candimā cando ākāsapaduma’’nti etaṃ khaṇḍarūpakaṃ ākāsassa taḷākattena anirūpitattā khaṇḍarūpakaṃ nāma. Duṭṭhaṃ khaṇḍitopamā viya dosaduṭṭhaṃ nāma. ‘‘Ambhoruhavanaṃ nīluppalavanaṃ nettānī’’tiādikaṃ upamānopameyyānaṃ vacananānattepi sundarameva.

223.

Pariyanto vikappānaṃ, rūpakasso’pamāya ca;

Natthi yaṃ tena viññeyyaṃ, avutta’manumānato.

223. Kimettakā evopamārūpakabhedā? Neti paridīpento avuttaṃ atidisati ‘‘pariyanto’’iccādinā. Rūpakassa upamāya ca vikappānaṃ pabhedānaṃ pariyanto avasānaṃ natthi yaṃ yasmā kāraṇā, tena kāraṇena avuttaṃ ihānupātaṃ vikappajātaṃ sabbavikappabyāpakasāmaññalakkhaṇānugatarūpakavikappānusārena viññeyyaṃ. Kasmā? Anumānato yathāvuttavikappasaṅkhātaliṅgato avuttasesarūpakāvagamasaṅkhātena anumānañāṇenāti attho.

223. Idāni imesameva upamārūpakānaṃ avuttānantabhedo vuttānusāreneva ñātabboti dassetumāha ‘‘pariyanto’’iccādi. Rūpakassa ca rūpakālaṅkārassa ca upamāya ca upamālaṅkārassa ca vikappānaṃ vividhākārena kappitapakkhānaṃ pariyanto koṭi yaṃ yasmā natthi, tena kāraṇena avuttaṃ imasmiṃ subodhālaṅkāre avuttapakkhaṃ samūhaṃ anumānato anumānañāṇena viññeyyanti. Upamārūpakānaṃ sakalamavuttapakkhaṃ byāpetvā ṭhitaṃ sāmaññalakkhaṇaṃ anatikkamitvā vuttehi tehi tehi pakkhasaṅkhātehi liṅgehi siddhānumānañāṇena sāmaññalakkhaṇe antogadhānamanuttarūpakasaṅkhātānumeyyānaṃ avabodho sakkāti adhippāyo. Rūpakassa pana upamantogadhattā upamāya niddiṭṭhadosādosaṃ dvinnamapi uttānuttapakkhassa sādhāraṇaṃ hoti.

224.

Punappunamuccāraṇaṃ, ya’matthassa padassa ca;

Ubhayesañca viññeyyā, sā’ya’māvutti nāmato.

224. Āvuttimadhikiccāha ‘‘puna’’iccādinā. Atthassa abhidheyyassa padassa saddassa ca ubhayesaṃ atthapadānañca punappunaṃ bhiyyo bhiyyo yaṃ uccāraṇaṃ, sāyaṃ tividhā nāmato āvutti viññeyyā, uccāraṇavasena ā punappunaṃ vattanamāvuttīti.

224. Idāni āvuttiṃ dasseti ‘‘punappune’’ccādinā. Atthassa saddābhihitaatthassa ca padassa ca ubhayesaṃ atthapadānañca yaṃ punappunuccāraṇaṃ, sā ayaṃ tividhā nāmato āvutti iti viññeyyā. Punappuneti etadabyayaṃ kriyābāhulye vattate. Uccāraṇavasena ā punappunaṃ vattanamāvutti.

Atthāvutti

225.

Mano harati sabbesaṃ, ādadāti disā dasa;

Gaṇhāti nimmalattañca, yasorāsi jinassa’yaṃ.

225. Udāharati ‘‘mano’’iccādi. Jinassa ayaṃ yasorāsi sabbesaṃ janānaṃ mano cittaṃ harati, dasa disā ādadāti sabbadā [sabbadhā (ka.)] taṃvisayattā, nimmalattaṃ nimmalabhāvaṃ gaṇhāti, ettha gahaṇalakkhaṇassa [dasagahaṇalakkhaṇassa (ka.)] atthassa anekehi pariyāyavacanehi āvattitattā ayaṃ atthāvutti.

225. Udāharati ‘‘mano harati’’ccādinā. Jinassa ayaṃ yasorāsi sabbesaṃ sattānaṃ mano cittaṃ harati gaṇhāti, dasa disā ādadāti avisayaṭṭhānābhāvato gaṇhāti, nimmalattañca bhūtaparisuddhaguṇena nipphannattā gaṇhāti. Ettha ‘‘gaṇhātī’’ti ekassevatthassa ‘‘harati, ādadāti, gaṇhātī’’ti aññehi pariyāyavacanehi āvattitattā ayamatthāvutti nāma. Niggato malehīti ca, tassa bhāvoti ca, yasaso rāsiiti ca viggaho.

Padāvutti

226.

Vibhāsenti disā sabbā, munino dehakantiyo;

Vibhā senti ca sabbāpi, candādīnaṃ hatā viya.

226.‘‘Vibhāsenti’’ccādi. Munino dehakantiyo sabbā disā vibhāsenti visesena dīpenti, yato evaṃ tasmā kāraṇā candādīnaṃ sabbāpi vibhā sobhā hatā pahatā viya senti pavattantīti padāvutti.

226.‘‘Vibhāsenti’’ccādi. Munino dehakantiyo sabbā disā vibhāsenti yasmā visesena pakāsenti, tasmā candādīnaṃ sabbāpi vibhā kantiyo hatā pahatā viya senti pavattanti ca, ‘‘vibhāsentī’’ti padasseva āvattanato ayaṃ padāvutti nāma. Dehe kantiyoti vākyaṃ.

Ubhayāvutti

227.

Jitvā viharati klesa-ripuṃ loke jino ayaṃ;

Viharatyā’rivaggo’yaṃ, rāsībhūtova dujjane.

227.‘‘Jitvā’’iccādi. Ayaṃ jino klesaripuṃ jitvā loke viharati pavattati, ayaṃ tena jito arivaggo sattusamūho dujjane rāsībhūto viya tato aladdhappatiṭṭhattā. ‘‘Viharatī’’ti atthassa padānañca āvuttito ubhayāvutti.

227.‘‘Jitvā’’iccādi. Ayaṃ jino klesaripuṃ jitvā loke viharati, ayaṃ arivaggo klesaripusamūho dujjane rāsībhūtova viharatīti. Vāsasaṅkhatassa atthassa ca ‘‘viharatī’’ti padassa ca puna [punappunaṃ (?)] uccāraṇato ayaṃ ubhayāvutti nāma hoti. Kleso eva ripūti ca, arīnaṃ vaggoti ca, arāsi rāsi abhavīti ca, kucchito janoti ca vākyaṃ.

228.

Ekattha vattamānampi, sabbavākyopakārakaṃ;

Dīpakaṃ nāma tañcādi-majjhantavisayaṃ tidhā.

228. Dīpakaṃ paridīpayamāha ‘‘ekatthe’’ccādi. Ekattha vākyassādo majjhe ante vā vattamānampi kriyājātyādikaṃ sabbassa abhimatassa kassaci vākyassa kriyākārakasambandhābhidhāyino padasantānassa upakārakaṃ vākyatthānvayavasena dīpakaṃ nāma, dīpo viya ekadese vattitopi sakalapadatthavasena sabbavākyaṃ dīpayati pakāsetīti. Tañca dīpakaṃ ādi ca majjhañca antañca visayo gocaro yassa tādisaṃ tidhā ādidīpakaṃ majjhadīpakaṃ antadīpakanti tividhaṃ hotīti attho, tampi kriyādīnaṃ vasena paccekaṃ tividhaṃ hoti.

228. Idāni dīpakālaṅkāraṃ dasseti ‘‘ekatthe’’ccādinā. Ekattha vākyassa ādimajjhāvasānesvekasmiṃ vattamānampi kriyājātiguṇattayaṃ sabbavākyopakārakaṃ vattumicchitakriyākārakasambandhappakāsakapadasantānasaṅkhātavākyassa vākyatthāvabodhavasena payojanaṃ dīpakaṃ nāma ekaṭṭhāne ṭhatvā visayībhūtasabbaṭṭhānagatadabbapakāsakapadīpasamānattā dīpakaṃ nāma hoti. Tañca dīpakaṃ ādimajjhantavisayaṃ vākyassa ādivisayaṃ majjhavisayaṃ antavisayañceti tidhā hoti. Etesu ekekamapi kriyājātiguṇabhedena punapi tividhaṃ hotīti viññeyyaṃ. Dīpetīti dīpo, padīpo. Paṭibhāgatthe kappaccayena dīpo viyāti dīpakaṃ. Vākyassa ādi ca majjhañca antañceti ca, taṃ visayo asseti ca vākyaṃ.

Ādidīpaka

229.

Akāsi buddho veneyya-bandhūnamamitodayaṃ;

Sabbapāpehi ca samaṃ-nekatitthiyamaddanaṃ.

229. Udāharati ‘‘akāsi’’ccādi. Buddho veneyyā vinetabbāyeva bandhavo tesaṃ amitamaparimitaṃ udayamabhivuddhiṃ akāsi. Na kevalaṃ tameva, sabbapāpehi samaṃ ekato anekānaṃ titthiyānaṃ maddanañca akāsīti. Iha ‘‘akāsī’’ti kriyāpadenādivattinā sabbameva vākyaṃ dīpayatīti kriyādidīpakametaṃ.

229.‘‘Akāsi’’ccādi. Buddho veneyyabandhūnaṃ amitodayaṃ pamāṇarahitābhivuddhiṃ akāsi. Na kevalaṃ tameva, samaṃ ekakkhaṇe sabbapāpehi sahānekatitthiyamaddanañca akāsīti. Vākyādimhi kriyāya ṭhitattā idaṃ kriyādidīpakaṃ nāma. Amito ca so udayo ceti ca, anekā ca te titthiyā ceti ca, tesaṃ maddanamiti ca viggaho.

Majjhedīpaka

230.

Dassanaṃ munino sādhu-janānaṃ jāyate’mataṃ;

Tadaññesaṃ tu jantūnaṃ, visaṃ niccopatāpanaṃ.

230.‘‘Dassana’’miccādi. Munino dassanaṃ sādhujanānaṃ amataṃ nibbānaṃ nāma jāyate amatassa sādhanato, tehi sādhujanehi aññesaṃ jantūnaṃ niccamupatāpetīti niccopatāpanaṃ visaṃ jāyate, tasmiṃ manopadosassa visasadisattā nirayādidukkhāvahabhāvatoti. Kriyāmajjhadīpakametaṃ.

230.‘‘Dassana’’miccādi. Munino dassanaṃ sādhujanānaṃ amataṃ amatasaṅkhātanibbānassa ekantakāraṇattā kāriyopacārena amataṃ bhūtaṃ jāyate, tadaññesaṃ tehi sādhujanehi aññesaṃ jantūnaṃ tu niccopatāpanaṃ satatamupatāpakaraṇato visaṃ jāyate visatulyapaṭighakāraṇattā kāriyopacārena visaṃ bhavatīti. Idaṃ kriyāya majjhe ṭhitattā kriyāmajjhadīpakaṃ. Sādhavo ca te janā ceti ca, tehi aññeti ca vākyaṃ.

Antadīpaka

231.

Accantakantalāvaṇya-candātapamanoharo;

Jinānanindu indu ca, kassa nā’nandako bhave.

231.‘‘Accante’’ccādi. Accantaṃ kantaṃ manuññaṃ lāvaṇyaṃ piyabhāvo, tameva, tamiva vācandātapo candikā, tena manoharo jinānanindu indu cando ca kassa janassa ānandako na bhavatīti. Kriyāntadīpakaṃ.

231.‘‘Accanti’’ccādi. Accantakantalāvaṇyacandātapamanoharo atisayena manuññapiyabhāvasaṅkhātavilāsanāmakena candakiraṇena, no ce, atisayena manuññapiyatāsaṅkhātavilāsasadisena candakiraṇena manoharo jinānanindu sambuddhassa mukhacando ca indu ca pakaticando ca kassa ānandako na bhave. Idaṃ kriyāya ante ṭhitattā kriyāntadīpakaṃ nāma. Antaṃ atikkantanti ca, tañca taṃ kantañceti ca, lavaṇassa bhāvo lāvaṇyaṃ, madhurabhāvo, taṃsadisattā accantakantañca taṃ lāvaṇyañcāti ca, candassa ātapo kiraṇoti ca, accantakantalāvaṇyameva candātapoti ca, candapakkhe accantakantalāvaṇyamiva ca so candātapo cāti ca, tena manoharoti ca, jinānanameva indūti ca vākyaṃ. Iminā kriyādīpakattayeneva avuttajātidīpakaguṇadīpakānipi ñātabbāni.

Mālādīpaka

232.

Hotā’vippaṭisārāya,

Sīlaṃ pāmojjahetu so;

Taṃ pītihetu, sā cā’yaṃ,

Passaddhādipasiddhiyā.

232. Ādidīpakādīsupi tesu payogakkamena pakārantaramatthīti vadati ‘‘hoti’’ccādi. Sīlaṃ pañcasīlādikaṃ, avippaṭisārāya pacchānutāpābhāvāya hoti, so avippaṭisāro pāmojjassa uppannamattāya pītiyā hetu hoti, taṃ pāmojjaṃ pītiyā balavabhūtāya hetu hoti, sā cāyaṃ pīti passaddhādīnaṃ passaddhisukhādīnaṃ pasiddhiyā nipphattiyā hotīti yojanīyaṃ.

232. Idāni navasu dīpakesu payogavisesena sādhetabbe aññappakāre dasseti ‘‘hoti’’ccādinā. Sīlaṃ surakkhitaṃ pañcaṅgadasaṅgādisīlaṃ avippaṭisārāya hoti, so avippaṭisāro pāmojjahetu hoti uppannamattāya taruṇapītiyā kāraṇaṃ bhavati, taṃ pāmojjaṃ pītihetu balavapītikāraṇaṃ hoti, sā ayañca pīti passaddhādipasiddhiyā kāyapassaddhicittapassaddhiādīnaṃ siddhiyā hetu hoti. Na vippaṭisāro avippaṭisāro, nasaddo pasajjapaṭisedhe vattate. Pamuditassa bhāvoti ca, tassa hetūti ca, passaddhi ādi yesaṃ sukhādīnanti ca, tesaṃ pasiddhīti ca viggaho.

233.

Iccā’didīpakattepi, pubbaṃ pubbamapekkhinī;

Vākyamālā pavattāti, taṃ mālādīpakaṃ mataṃ.

233. Kimidaṃ tava pakārantaramiccāha ‘‘iccādi’’ccādi. Iccevamimaṃ yaṃ taṃ mālādīpakaṃ mataṃ. Nanu kriyādidīpakametamiccāha ‘‘ādidīpakattepī’’ti. Yajjapyādidīpakametaṃ pubbaṃ pubbaṃ vākyaṃ ‘‘hotāvippaṭisārāya sīla’’ntiādikaṃ apekkhinī apekkhamānā vākyānaṃ yathāvuttānaṃ mālā paramparā pavattāti. Taṃ yathāvuttaṃ mālādīpakaṃ mataṃ, nādidīpakanti.

233.‘‘Iccādi’’ccādi. Ādidīpakattepi kriyādidīpakabhāve satipi vākyamālā anekavākyena sambajjhamānā paramparā pubbaṃ pubbaṃ ‘‘hotāvippaṭisārāyā’’tiādikaṃ vākyaṃ apekkhinī pavattā. Iti idaṃ anantaragatappakāraṃ dīpakaṃ ‘‘mālādīpaka’’nti matanti. Ādimhi dīpakamiti ca, visayopacārena ādi ca taṃ dīpakañcāti ca, mālā eva dīpakamiti ca vākyaṃ.

234.

Aneneva pakārena, sesānamapi dīpake;

Vikappānaṃ vidhātabbā-nugatī suddhabuddhibhi.

234. Avutte dīpakavikappe atidisanto nigameti ‘‘aneni’’ccādinā. Aneneva anantarā vuttena pakārena vidhinā dīpake dīpakavisaye [dīpakavisese (ka.)]sesānamavuttānaṃ vikappānaṃ jātyādidīpakādibhedānaṃ anugati avabodho suddhabuddhibhi parisuddhamatīhi kavīhi vidhātabbā kātabbāti.

234. Idāni avuttadīpakānipi atidisati ‘‘anenevi’’ccādinā. Aneneva pakārena yathāvuttadīpakappakārena dīpake dīpakavisaye sesānaṃ api vikappānaṃ avuttajātidīpakaguṇadīpakasaṅkhātānaṃ pakkhānaṃ jātyādidīpakaguṇādidīpakādīnaṃ channaṃ mālādīpakānañca anugati avabodho suddhabuddhibhi kavīhi vidhātabbā vuttānusāreneva kātabbā. Visesato asaṅkarato kappīyantīti ca, suddhā buddhi yesanti ca vākyaṃ.

235.

Visesavacanicchāyaṃ,

Nisedhavacanaṃ tu yaṃ;

Akkhepo nāma so’yañca,

Tidhā kālappabhedato.

235. Akkhepamupakkhipati ‘‘visesi’’ccādinā. Visesassa yassa kassaci vacanicchāyaṃ yaṃ nisedhassa paṭisedhassa vacanaṃ vutti, so akkhepo nāma akkhipanaṃ paṭisedhoti katvā. Soyamakkhepo ca kālappabhedato atītādito tidhā tippakāro.

235. Idāni akkhepaṃ dasseti ‘‘visese’’ccādinā. Visesavacanicchāyaṃ tu yassa kassaci padatthavisesassa kathanicchāya eva yaṃ nisedhavacanaṃ paṭisedhavacanaṃ atthi, so paṭisedho akkhepo nāma akkhepālaṅkāro nāma. Ayañca akkhepo kālappabhedato atītādikālavisesena tidhā hoti. Visesassa kassaci vacananti ca, tasmiṃ icchāti ca, nisedhassa paṭisedhassa vacanamiti ca, akkhipanaṃ paṭikkhipananti ca, kālassa kriyāya vā pabhedoti ca vākyaṃ.

236.

Ekākī’nekasenaṃ taṃ, māraṃsavijayījino;

Kathaṃ ta’matha vā tassa, pāramībalamīdisaṃ.

Atītakkhepo.

236.‘‘Ekāki’’ccādi. So jino ekākī eko samāno anekasenaṃ taṃ māraṃ vijayi parājesi, taṃ kathaṃ yujjate. Atha vā kiṃ na yujjate, yato tassa jinassa pāramī samatiṃsavidhā pāramitā eva balaṃ īdisaṃ yādisaṃ tassa vijayakāraṇanti. Ettha ekākittakāraṇasāmatthiyā māravijayāyogabuddhi ‘‘sasenaṃ māraṃ vijitavāti kathaṃ yujjatī’’ti evamākārā atītā akkhittāti atītakkhepoyaṃ.

236. Idāni udāharati ‘‘ekāki’’ccādinā. Sa jino so sabbaññū ekākī asahāyo adutiyo anekasenaṃ taṃ māraṃ vijayī ajinīti, taṃ kathaṃ yujjati. Atha vā yujjateva, tassa jinassa pāramībalaṃ samatiṃsapāramībalaṃ samatiṃsapāramītāsaṅkhatasenā īdisamīdisāti. Buddhassa adutiyabhāvañca mārassa saparivārabhāvañca nissāya kassaci uppannā ‘‘ekākinā kathamanekaseno māro jito’’ti viparītabuddhi atītamāravijayavisayattā atītā hoti, ‘‘tassa pāramībalaṃ īdisa’’nti atthavisesassa kathanicchāya ‘‘atha vā’’ti niddiṭṭhapaṭisedhavacanena akkhittanti atītassa akkhepanato atītakkhepo nāma.

237.

Kiṃ citte’jāsamugghātaṃ,

Appatto’smiti khijjase;

Paṇāmo nanu soyeva,

Sakimpi sugate kato.

Vattamānakkhepo.

237.‘‘Kiṃ citte’’ccādi. Citta ejāya taṇhāya samugghātaṃ sabbathā appavattiṃ appattosmīti kiṃ khijjase, tuccho tava khedo. Sugate sakimpi ekavārampi kato paṇāmo soyeva taṇhāya samugghātoyeva nanu ekantakāraṇattā tassāti vattamānakkhepoyaṃ vattamānassa khedassākkhitattā.

237.‘‘Kiṃ citte’’ccādi. He citta ejāsamugghātaṃ ejāsaṅkhatāya taṇhāya samucchedapahānaṃ appattosmīti kiṃ khijjase, tuccho tava khedo. Tathā hi sugate buddhavisaye sakimpi kato paṇāmo soyeva nanu taṇhāsamucchedassa ekantakāraṇattā kāraṇakāriyānamabhedabuddhiyā so ejāsamugghātoyeva kiṃ na bhavati, bhavatyeva. ‘‘Paṇāmo’’tyādivisesakathanādhippāyena ‘‘kiṃ khijjase’’ti cittassa vattamānakhedassa paṭisedhitattā ayaṃ vattamānakkhepo nāma. Ejāya samugghātoti vākyaṃ.

238.

Saccaṃ na te gamissanti, sivaṃ sujanagocaraṃ;

Micchādiṭṭhiparikkanta-mānasā ye sudujjanā.

Anāgatakkhepo.

238.‘‘Sacca’’miccādi. Sujanagocaraṃ sivaṃ santipadaṃ te saccaṃ niyataṃ na gamissanti. Ye micchādiṭṭhiyā sassatādikāya parikkantaṃ abhibhūtaṃ mānasaṃ cittaṃ yesaṃ tādisā suṭṭhu atisayena dujjanāti yojanīyaṃ. Ayamanāgatakkhepo bhāvino gamanassākkhittattā.

‘‘Jīvitāsā balavatī, dhanāsā dubbalā mama;

Gaccha vā tiṭṭha vā kanta, mamāvatthā niveditā’’ti [kābyādāsa 2.139].

Ayamanādarakkhepoti evamādayo tu tabbhedāyevāti upekkhitā.

238.‘‘Sacca’’miccādi. Sujanagocaraṃ sādhūnaṃ visayagataṃ sivaṃ santipadaṃ te saccamekantena na gamissanti. Ke? Ye micchādiṭṭhiparikkantamānasā sudujjanā, teyevāti. ‘‘Micchādiṭṭhī’’tiādivisesassa kathanādhippāyena ‘‘te na gamissantī’’ti titthiyānaṃ bhāvino nibbānagamanassa buddhiyā paṭisiddhattā ayaṃ anāgatakkhepo nāma. Micchā viparītā ca sā diṭṭhi cāti ca, tāya parikkantaṃ mānasaṃ yesanti ca vākyaṃ.

‘‘Jīvitāsā balavatī, dhanāsā dubbalā mama;

Gaccha vā tiṭṭha vā kanta, mamāvatthā niveditā’’ –

Tyādiko anādarakkhepopi dassitātītakkhepādīhi anaññattā visuṃ na vutto. Ayaṃ panettha attho – he kanta vallabha mama jīvitāsā balavatī hoti, dhanāsā dubbalā, tvaṃ gaccha vā tiṭṭha vā, mamāvatthā mama pakati niveditā viññāpitā. ‘‘Ettha mamāvatthā niveditā’’ti visesassa kathanādhippāyena ‘‘gaccha vā tiṭṭha vā’’ti iminā anādaravacanena attano vallabhassa vattamānassa anāgatassa vā gamanassa paṭisedhitattā vattamānakkhepo vā anāgatakkhepo vā hoti.

239.

Ñeyyo sotthantaranyāso,

Yo’ññavākyatthasādhano;

Sabbabyāpī visesaṭṭho,

Hivisiṭṭha’ssa bhedato.

239. Atthantaranyāsaṃ nyāsayati ‘‘ñeyyi’’ccādinā. Aññavākyatthasādhano aññassa vattumicchitassa kassaci vākyatthassa sādhano samatthako kassacideva atthassa parassa nyāso yo, so atthantaranyāso ñeyyo atthantarassa kassaci vatthuno nyāso payogoti katvā. Tassa bhedamāha ‘‘sabbe’’ccādinā. Assa atthantaranyāsassa bhedato vikappato hivisiṭṭhā hisaddena visesitā sabbabyāpī ca visesaṭṭho cāti ime bhavanti. Nanu pativatthūpamāya imassa ca ko bhedoti? Saccaṃ, tathāpi ubhayattha atthantaranyāsamattena sadisattepi yattha mukhyato sāmyappatītisabbhāvo, sā pativatthūpamā. Yattha pana sādhanarūpassevatthantaranyāso, so atthantaranyāsoti pākaṭoyevubhinnaṃ bhedoti.

239. Idāni atthantaranyāsaṃ dasseti ‘‘ñeyya’’ccādinā. Yo aññavākyatthasādhano aññavākyatthassa sādhano hoti, aññavākyatthaṃ sādheti, so atthantaranyāso sādhiyavākyatthato aññatthassa ṭhapanaṃ kathanaṃ ‘‘atthantaranyāso’’ti ñeyyo, assa atthantaranyāsassa bhedato pabhedena sabbabyāpī visesaṭṭho ca, eteyeva hivisiṭṭhā cāti cattāro bhavanti. Attho ca so antaro añño ceti ca, tassa nyāsoti ca, sabbaṃ byāpeti sīlenāti ca, visese padese tiṭṭhatīti ca, hisaddena visiṭṭhāti ca vākyaṃ.

Hi-rahitasabbabyāpī

240.

Tepi lokahitāsattā, sūriyo candimā api[candimārapi (sī.)];

Atthaṃ passa gamissanti, niyamo kena laṅghyate.

240. Udāharati ‘‘tepi’’ccādi. Lokassa hite abhivuddhiyaṃ āsattā abhirattā sūriyo candimā apīti te mahantāpi atthaṃ udayavipariyāsa’mabhāvaṃ gamissanti, na [gamissantā puna (ka.)] tatheva tiṭṭhanti, ‘‘passe’’ti tamavabodhayati. Tathā hi niyamo ‘‘bhāvo nāma na pāyini. Sabbe saṅkhārā vayadhammino’’ti ayaṃ niyati. Kena nāma vatthunā laṅghyate atikkamituṃ sakkāti. Ayaṃ hisaddarahito sabbabyāpī atthantaranyāso tādisassa niyamassa sabbagatattā.

240.‘‘Tepi’’ccādi. Lokahitāsattā lokābhivuddhiyaṃ laggā sūriyo api candimā api tepi mahānubhāvā atthaṃ vināsaṃ gamissanti, passa etesaṃ pākaṭaṃ vināsaṃ olokehi. Tathā hi niyamo ‘‘sabbe saṅkhārā aniccā’’ti sabbapadatthamanatikkamma pavattaniyamo kena laṅghyate paccayasamuppannena kena padatthena atikkamyateti. Ayaṃ hisaddarahito atthagamanasaṅkhāto niyamo sabbattha gatoti sabbabyāpī atthantaranyāso. Pativatthūpamāya ca atthantaranyāsassa ca atthantaranyāsattena tulyattepi tattha sādhammapakāsattasabhāvo, ettha vuttatthassa sādhanasabhāvoti evamimesaṃ nānattaṃ subyattaṃ. Apīti sambhāvanāyaṃ, dutiyo apisaddo samuccaye.

Hi-sahitasabbabyāpī

241.

Satthā devamanussānaṃ, vasī sopi munissaro;

Gatova nibbutiṃ sabbe, saṅkhārā na hi sassatā.

241.‘‘Satthā’’iccādi. Devamanussānaṃ devānañca manussānañca ukkaṭṭhaparicchedavasena satthā diṭṭhadhammikasamparāyikehi paramatthehi yathārahaṃ anusāsatīti, vasī pañcahi vasitāhi atisayavasīhi vasippatto sopi munissaro nibbutiṃ khandhaparinibbānasaṅkhātaṃ gato pattoyeva, hisaddo samatthane. Sabbe saṅkhārā paccayasamuppannā na sassatā na niccā uppādavayadhammattā aniccā. Ayampi hisaddasahitasabbabyāpī atthantaranyāso aniccatāya sabbagatattāti.

241.‘‘Satthā’’iccādi. Devamanussānaṃ ukkaṭṭhavasena satthā diṭṭhadhammikasamparāyikatthehi yathārahamanusāsako vasī vuṭṭhānaadhiṭṭhānādīsu pañcasu vasibhāvesu sātisayaṃ issariyavā so munissaro api nibbutiṃ khandhanibbānaṃ gato eva. Hi tatheva, sabbe saṅkhārā sassatā na hontīti. Ayaṃ hisaddasahito aniccatāya sabbagatattā sabbabyāpī atthantaranyāso. Vaso assa atthīti vākyaṃ.

Hi-rahitavisesaṭṭha

242.

Jino saṃsārakantārā, janaṃ pāpeti nibbutiṃ;

Nanu yuttā gati sā’yaṃ, vesārajjasamaṅginaṃ.

242.‘‘Jino’’iccādi. Jino saṃsāroyeva kantāro duggamattā, tato janaṃ sakalampi lokaṃ nibbutiṃ pāpeti. Nanu pasiddhiyamanumatiyaṃ vā. Sāyaṃ gati nibbutipāpanasaṅkhātā pavatti, vigato sārado bhayamassāti visārado, tassa bhāvo nibbhayatā [nibbhayatāya (ka.)]vesārajjaṃ, tena samaṅgīnaṃ yuttānaṃ. Yuttāti anurūpāti. Ayaṃ hisaddavirahito visesaṭṭho atthantaranyāso, vesārajjasamaṅgīnameva tathābhāvato na sabbabyāpī.

242.‘‘Jino’’iccādi. Jino janaṃ sattalokaṃ saṃsārakantārā nibbutiṃ pāpeti, sā ayaṃ gati pavatti vesārajjasamaṅgīnaṃ catuvesārajjaguṇasamannāgatānaṃ tathāgatānaṃ yuttā nanūti. Ayaṃ janānaṃ nibbānaṃ pāpanā vesārajjasamaṅgīnaṃyeva āveṇikattā visesaṭṭho hisaddarahito atthantaranyāso. Vigato sārado bhayaṃ asseti ca, kassa bhāvoti ca, tena samaṅginoti ca vākyaṃ. Nanūti pasiddhiyaṃ anumatiyaṃ vā vattate. Dvinnampi attho vuttanayena ñātabbo.

Hi-sahitavisesaṭṭha

243.

Surattaṃ te’dharapuṭaṃ, jina rañjeti mānasaṃ;

Sayaṃ rāgaparītā hi, pare rañjenti saṅgate.

243.‘‘Suratta’’miccādi. Jina te tava surattaṃ bimbaphalasamānavaṇṇattā adharapuṭaṃ mānasaṃ passataṃ yesaṃ kesañci rañjeti pīṇetīti. Hi samatthane, tathā hīti attho. Sayaṃ yena kenaci rāgena rattavaṇṇena anurāgena vā parītā gatā saṅgate attanā saṃsaṭṭhe pare aññe rañjenti rattavaṇṇe anuratte vā karontīti sasileso sādhano. Ayañca hisaddasahito visesaṭṭho atthantaranyāso tathābhāvassa tathāvidhānameva sambhavato.

243.‘‘Suratta’’miccādi. Bho jina te tava surattaṃ adharapuṭaṃ oṭṭhayugaḷaṃ mānasaṃ passantānaṃ [pasannacittaṃ (ka.)] cittaṃ rañjeti pīṇayati. Hi tatheva, sayaṃ rāgaparītā rattavaṇṇena anurāgena vā yuttā saṅgate attanā saṃsaṭṭhe pare aññe rañjenti rattavaṇṇe anuratte vā karonti. Idaṃ tesaṃ sabhāvameveti. Ayaṃ īdisānameva āveṇikattā visesaṭṭho hisaddasahito atthantaranyāso. Puṭasadisattā adharo eva puṭamiti ca, rāgena parītā yuttāti ca viggaho.

244.

Vācce gamme’tha vatthūnaṃ,

Sadisatte pabhedanaṃ;

Byatireko’ya’mapye’ko-

Bhayabhedā catubbidho.

244. Byatirekavikappamāha ‘‘vācce’’iccādinā. Vatthūnaṃ vattumicchitānaṃ kesañci vatthūnaṃ sadisatte kathañci vatthūnaṃ tulyatte vācce saddena vācakena paṭipādite atha gamme asaddapaṭipādite sabbatthabalena pakaraṇādinā ñāte vā, na kevalaṃ saddapaṭipādite. Pabhedanaṃ tesameva vatthūnaṃ visesakathanaṃ byatireko byatirecanaṃ puthakkaraṇanti katvā. Ayaṃ byatirekopi ekobhayabhedā ekabyatireko ubhayabyatirekoti vāccagammānaṃ paccekaṃ visesena catubbidho.

244. Idāni byatirekaṃ dasseti ‘‘vācce’’iccādinā. Vatthūnaṃ vattumicchitānaṃ kesañci padatthānaṃ sadisatte yena kenaci ākārena samānatte vācce vācakasaddena paṭipādanīye atha puna gamme tasmiṃyeva sadisatte atthasattisaṅkhātasāmatthiyena gammamāne pabhedanaṃ tesaṃyeva vatthūnaṃ nānattakathanaṃ byatireko nāma. Ayampi byatireko ekobhayabhedā byatirecanasaṅkhātaputhakkaraṇasāmaññena abhinnopi vāccagammānaṃ dvinnaṃ paccekameva ekabyatireko ubhayabyatirekoti visesena catubbidho hoti. Sadisānaṃ bhāvoti ca, pakārena bhedanaṃ kathanamiti ca, byatirecanaṃ puthakkaraṇamiti ca, eko ca ubhayo cāti ca, tesaṃ bhedo visesananti ca viggaho.

Vāccaekabyatireka

245.

Gambhīrattamahattādi-

Guṇā jaladhinā jina;

Tulyo tva’masi bhedo tu,

Sarīrene’disena te.

245. Udāharati ‘‘gambhīra’’iccādi. Tvaṃ gambhīrattaṃ agādhatā ajjhāsayavisiṭṭhatā ca mahattaṃ vepullaṃ guṇamahantatā ca taṃ ādi yassa upakāritādino, tasmā guṇā jaladhinā sāgarena tulyo. ‘‘Asī’’tisaddapaṭipāditaṃ sadisattaṃ vuttaṃ. Bhedaṃ dasseti ‘‘bhedo tu’’iccādinā. Bhedo tu viseso pana sāgarena saha īdisena dissamānena karacaraṇādimatā rucirena te sarīreneva hetunā, nāññathā, tassedisaṃ sarīraṃ natthīti. Sadisatte paṭipādite ekabyatirekoyaṃ ekasmiṃ jine vattamānena dhammena upameyyopamānabhūtajinasāgarānaṃ tassa bhedassa patīyamānattā.

245. Idāni tamudāharati ‘‘gambhīratti’’ccādinā. He jina tvaṃ gambhīrattamahattādiguṇā jaladhinā tulyo asi. Iminā vākyena jinasāgarānaṃ dvinnaṃ saddena vāccasadisattaṃ vuttaṃ. Bhedo tu sāgarena saha tava viseso pana te tuyhaṃ īdisena evarūpena dissamānahatthapādādiavayavayuttena sarīrena sarīrahetunā hoti. Dvinnaṃ vatthūnaṃ vattabbasadisattaṃ vatvā iminā vākyena ‘‘īdisena sarīrenā’’ti ekasmiṃyeva jinapadatthe visesakathanena jaladhito jinapadatthassa visuṃ katattā sadisatte saddena vācce sati ayamekabyatireko nāma. Gambhīrassa gambhīraguṇayuttassa sāgarassa vā gambhīrajjhāsayasamaṅgino jinassa vā bhāvoti ca, mahato pakatiyā mahato sāgarassa vā guṇehi mahato jinassa vā bhāvoti ca, gambhīrattañca mahattañcāti ca, taṃ ādi yassa upakāritādinoti ca, so ca so guṇo ceti ca vākyaṃ.

Vāccaubhayabyatireka

246.

Mahāsattā’tigambhīrā, sāgaro sugatopi ca;

Sāgaro’ñjanasaṅkāso, jino cāmīkarajjuti.

246.‘‘Mahā’’iccādi. Sāgaro sugatopi cāti te ubho mahantā sattā makarādayo yattha sāgare, mahantaṃ vā sattaṃ sammappadhānaṃ yassa sugatassa, atigambhīrā atisayena agādhā iti. Sadisatābhedamāha ‘‘sāgaro’’iccādinā. Sāgaro añjanasaṅkāso añjanena tulyo, kaṇhoti vuttaṃ hoti. Jino tu cāmīkarassa suvaṇṇasseva juti sobhā asseti cāmīkarajjuti. Vācce sadisatte ubhayabyatirekoyaṃ ubhayattha vattamānena guṇena ubhinnamupamānopameyyānaṃ bhedassa patīyamānattā.

246.‘‘Mahā’’iccādi. Sāgaro sugatopi cāti ime dve mahāsattā kamena timitimiṅgalādimahāsattā ca, lābhālābhādīsu anaññasādhāraṇattā mahantatādibhāvasaṅkhātasadisattayuttā ca, atigambhīrā avagāhitumasakkuṇeyyattā ca, ajjhāsayagambhīrattā ca dvepi atigambhīrā honti. Tesu sāgaro añjanasaṅkāso, jino cāmīkarajjuti suvaṇṇasadisakantiyutto hoti. Ettha pubbaddhena dvinnaṃ vatthūnaṃ sadisattaṃ vatvā aparaddhena tadubhayavatthugatavisesena tesaṃ dvinnamaññamaññato visesitattā sadisatte saddena vattabbe sati ayaṃ ubhayabyatireko nāma. Mahantā sattā macchakacchapādayo yattha sāgareti vā, mahantaṃ sattaṃ samānabhāvo yassa sugatassāti vā, atisayena gambhīrāti ca, añjanena saṅkāso sadisoti ca, cāmīkarassa iva juti asseti ca vākyaṃ.

Gammaekabyatireka

247.

Na santāpāpahaṃ nevi-cchitadaṃ migalocanaṃ;

Muninda nayanadvandaṃ, tava tagguṇabhūsitaṃ.

247.‘‘Ni’’ccādi. Migassa locanaṃ santāpaṃ kilesapariḷāhaṃ apahanati hiṃsatīti santāpāpahaṃ na bhavati. Neva icchitaṃ saggamokkhasampattiṃ dadātīti nevicchitadaṃ. Muninda tava nayanānaṃ dvandaṃ yugaḷaṃ tu tehi yathāvuttehi santāpāpahattaicchitadattaguṇehi bhūsitamalaṅkataṃ. Ettha pana migalocananayanānaṃ dīghattādinā sadisattaṃ patīyate. Gamme sadisatte ekabyatirekoyaṃ vuttanayena.

247.‘‘Na santā’’iccādi. Migalocanaṃ migapotakacakkhuyugaḷaṃ santāpāpahaṃ kilesasantāpāpahaṃ na hoti. Icchitadaṃ lokehi patthitalokiyalokuttaratthānaṃ dāyakaṃ na hoti. He muninda tava nayanadvandaṃ pana tagguṇabhūsitaṃ janasantāpāpahānādiyathāvuttaguṇehi sobhitaṃ hoti, iha santāpāpahananādīnaṃ paṭisedhadvārena upamānopameyyabhūtaubhayalocanasaṅkhātavatthūnaṃ dīghaputhulatādisadisadhammaṃ sāmatthiyena pakāsetvā aparaddhena santāpāpahananādiguṇahetu jinanayanānaṃ visuṃ katattā sadisatte gammamāne ayamekabyatireko nāma. Santāpaṃ apahanati hiṃ satīti ca, icchitaṃ dadātīti ca, te ca te guṇā cāti ca, tehi bhūsitanti ca vākyaṃ.

Gammaubhayabyatireka

248.

Munindānana’mambhoja-mesaṃ nānatta’mīdisaṃ;

Suvuttāmatasandāyi, vadanaṃ ne’disa’mbujaṃ.

248.‘‘Muninda’’iccādi. Munindānanaṃ ambhojañceti yāni vatthūni kantādinā patīyamānattā sadisatthāni, esaṃ nānattaṃ bhedo īdisaṃ. Kathaṃ? Vadanaṃ suvuttāmataṃ saddhammāmataṃ sandadātīti suvuttāmatasandāyi, ambujaṃ tu nedisanti. Iminā bhedena imesaṃ visadisattā ‘‘esa’’ntyādināhu. Patīyamānena sadisānīti gamme sadisatte ubhayabyatirekoyaṃ vuttanayeneti.

248.‘‘Muninda’’iccādi. Munindānanaṃ ambhojañceti imesaṃ dvinnaṃ nānattaṃ īdisaṃ. Kathanti ce? Esaṃ dvinnaṃ vadanaṃ suvuttāmatasandāyi suṭṭhu vuttattā suvuttasaṅkhātassa saddhammāmatassa dāyakaṃ hoti, ambujaṃ tu edisaṃ na īdisaṃ na hoti, tādisaṃ dhammāmataṃ na dadātīti adhippāyo. ‘‘Esaṃ nānattamīdisa’’nti vacanena sugandhakantimattādīhi guṇehi dvinnampi bhedo natthīti gammamānattā taṃ pakāsetvā aparaddhena vadanato ambujassa, ambujato vadanassa visuṃ katattā sadisatte gammamāne ayamubhayabyatireko nāma. Nānā anekappakārānaṃ bhāvoti ca, sādhu vuttamiti ca, tameva amatanti ca, taṃ sammā deti sīlenāti ca vākyaṃ.

249.

Pasiddhaṃ kāraṇaṃ yattha, nivattetvā’ññakāraṇaṃ;

Sābhāvikatta’matha vā, vibhābyaṃ sā vibhāvanā.

249. Vibhāvanaṃ sambhāveti ‘‘pasiddha’’miccādinā. Yattha alaṅkatiyaṃ pasiddhaṃ lokappatītaṃ kāraṇaṃ kiñci nivattetvā nirasya aññaṃ kāraṇaṃ pasiddhakāraṇato aññaṃ nimittaṃ vibhābyaṃ avagamyate. Yattha kāraṇantaraṃ natthi, tattha kā gatīti āha ‘‘sābhāvikatta’’ntiādi. Atha vā pakkhantare, sābhāvikaṃ [sābhāvikattaṃ (ka.)] dhammatāsiddhaṃ, tassa bhāvo sābhāvikattaṃ vibhābyaṃ,  tādisī vibhāvanā viññeyyā, vibhāvīyate pakāsīyate kāraṇantaraṃ sābhāvikattaṃ vā etāyāti, etissanti vā katvā.

249. Idāni vibhāvanaṃ dasseti ‘‘pasiddha’’miccādinā. Yattha alaṅkāre pasiddhaṃ lokappatītaṃ kāraṇaṃ taṃtaṃguṇasādhanahetuṃ nivattetvā paṭisedhetvā aññakāraṇaṃ lokappasiddhakāraṇato aññaṃ kāraṇaṃ, atha vā no ce pasiddhakāraṇato aññakāraṇe labbhamāne sābhāvikattaṃ dhammatāsiddhaguṇaṃ vibhābyaṃ pakāsanīyaṃ hoti, sā vibhāvanā nāma hoti, kāraṇantaravibhāvanā sābhāvikavibhāvanāti duvidhā hotīti adhippāyo. Aññañca taṃ kāraṇañceti ca, sassa attano bhāvoti ca, tena sambhūtamiti ca, tassa bhāvoti ca, vibhāvīyati aññakāraṇaṃ sābhāvikattaṃ vā etāya vibhāvanāya, etissaṃ vibhāvanāyanti ca vāti viggaho.

Kāraṇantaravibhāvanā

250.

Anañjitā’sitaṃ nettaṃ, adharo rañjitā’ruṇo;

Samānatā bhamu cā’yaṃ, jinā’nāvañchitā tava.

250. Udāharati ‘‘anañjita’’iccādi. Jina tava nettañca anañjitaṃ añjanasalākāya yavataṭṭhīnamaphuṭṭhameva asitaṃ kaṇhaṃ, adharo ca anañjitoyeva lākhārāgādinā aruṇo ratto, ayaṃ bhamu ca anāvañchitā ussāhena yena kenaci anāmitā samānā samānatā suṭṭhu ānatā, tato sabbaṃ lokiyaṃ taveti. Ettha pasiddhakāraṇamañjanādi, tannivattanepi kāraṇantaramatthādināvagamyate, tañca kammaṃ, kāriyassa akāraṇattāyogatoti kāraṇantaravibhāvanā’yaṃ.

250. Idāni udāharati ‘‘anañji’’ccādinā. He jina tava nettaṃ pakatimadhuraṃ nayanayugaḷañca anañjitaṃ vilocanānaṃ kaṇhattasādhanatthaṃ lokappasiddhaañjanehi anañjitaṃ samānaṃ asitaṃ bhavantarasiddhena kusalakammena nīlaṃ hoti, adharo ca arañjito kenaci rāgena arañjito samāno aruṇo rattohoti, ayaṃ bhamu ca anāvañchitā kenaci vāyāmena anāmitā samānā samānatā suṭṭhu ānatā hotīti. Ettha nayanaadharabhamūnaṃ kaṇharattakuṭilaguṇasādhane lokappasiddhāni añjanāni kāraṇāni paṭisedhetvā nettādīnaṃ asitādibhāvakathaneneva kāraṇavinimuttassa kāriyassa loke avijjamānattā atthappakaraṇādinā asitādibhāvassa kāraṇaṃ nāma pubbajātiyaṃ siddhakusalakammamevāti patīyamānattā ayaṃ kāraṇantaravibhāvanā nāma. Na añjitanti ca, na rañjitoti ca, na āvañchitoti ca vākyaṃ. Nasaddo pasajjapaṭisedhe vattate. Saṃ sammā ānatāti viggaho.

Sābhāvikavibhāvanā

251.

Na hoti khalu dujjanya-

Mapi dujjanasaṅgame;

Sabhāvanimmalatare,

Sādhujantūna cetasi.

251.‘‘Na hoti’’ccādi. Dujjanehi saha saṅgame samāgame satyapi sādhujantūnaṃ sappurisānaṃ sabhāvena tādisena payogena vināva nimmalatare atisayena nimmale cetasi dujjanyaṃ sujanetarabhāvo na hoti tādisātisayasādhuttasamāyogatoti. Iha kiñcāpi sabhāvasaddena sabbathā hetunivattanaṃ kataṃ, tathāpi yonisomanasikārāditathāvidhanimittamattheva. Tathāpi loko tamanapekkhamāno, pasiddhañca kāraṇaṃ tādisamapassanto sābhāvikaṃ phalaṃ voharati, tadanusārena ca sābhāvikaṃ phalaṃ vibhābyateti, ayaṃ sābhāvikaphalavibhāvanā.

251.‘‘Na hoti’’ccādi. Dujjanasaṅgame api dujjanehi saha vāse satipi sādhujantūnaṃ sabhāvanimmalatare kiñci payogaṃ vinā pakatiyā eva atinimmale cetasi dujjanyaṃ dujjanaguṇaṃ khalu ekantena na hotīti. Iha cittanimmalahetubhūtānaṃ yonisomanasikārādīnaṃ vijjamānattepi lokena taṃ kāraṇaṃ anapekkhitvā aññampi pasiddhakāraṇaṃ cittanimmalakāraṇamadisvā sabhāvasiddhaṃ nimmalanti vohariyamānattāteneva lokavohārānusārena ‘‘sabhāvanimmalatare’’ti sabbākārena kāraṇaṃ paṭisedhaṃ katvā sabhāvasiddhanimmalattasaṅkhātaphalassa pakāsitattā ayaṃ sābhāvikaphalavibhāvanā nāma. Dujjanānaṃ bhāvoti ca, sassa attano bhāvoti ca, tena nimmalataranti ca vākyaṃ.

252.

Janako[kārako (sī.)]ñāpako ceti,

Duvidhā hetavo siyuṃ;

Paṭisaṅkharaṇaṃ tesaṃ,

Alaṅkāratayo’ditaṃ.

252. Hetuṃ niddisati ‘‘janako’’iccādinā. Janako bhāvābhāvarūpassa nibbatyādikāriyassa kārako ñāpako vijjamānasseva kassaci sambandhato kutoci paṭibodhako cāti hetavo duvidhā siyuṃ. Nanu kimettha asanaṃ [bhūsanaṃ (?)], kevalaṃ ‘‘anenetaṃ karīyatī’’ti sarūpakathanamatta, [na tu (?)] viseso tu na [na tu (?)] koci visesarūpo vācālaṅkāroti visesaṃ yojayati ‘‘paṭī’’tiādinā. Tesaṃ kāriyuppādayogīnaṃ hetūnaṃ paṭisaṅkharaṇaṃ upabrūhanaṃ visiṭṭhabhāvena pariphuṭaṃ katvā yāthāvato kathanaṃ alaṅkāratāya bandhabhūsanarūpena uditaṃ abhihitaṃ visesarūpattā, na panetenetaṃ karīyatīti.

252. Idāni hetvālaṅkāraṃ dasseti ‘‘janako’’ccādinā. Janako ca kassaci ‘‘sattā asattā’’ti vuttassa bhāvābhāvasaṅkhātakāriyassa janakahetu ca ñāpako ca kassaci vijjamānattaṃ aññena kenaci sambandhena avabodhento ñāpakahetu cāti evaṃ hetavo duvidhā siyuṃ. Iha phalapakāsakahetumhi vuccamāne ‘‘iminā hetunā idaṃ phalaṃ jāta’’nti sarūpakathanamattaṃ vinā visesarūpālaṅkāro idha natthīti āsaṅkiya alaṅkārasarūpaviseso esoti dassetumaparaddhamāha. Tesaṃ phalapakāsanakhamānaṃ hetūnaṃ paṭisaṅkharaṇaṃ visiṭṭhabhāvena pakāsaṃ katvā tatvato kathanaṃ alaṅkāratāya alaṅkārasabhāvena uditaṃ pasiddhaṃ hoti, kavīhi patthitaṃ vā hoti. Sāliaṅkurādīnaṃ sālibījādayo viya janyassa accantopakārako janakahetu nāma, vijjamānaaggiādīnaṃ dhūmādayo viya kassaci vijjamānattañāpako ñāpakahetu nāma. Alaṅkārassa bhāvo alaṅkāratā. Alaṅkāratayāti chandaṃ nissāya mattāhāni.

253.

Bhāvābhāvakiccavasā,

Cittahetuvasāpi ca;

Bhedā’nantā idaṃ tesaṃ,

Mukhamattanidassanaṃ.

253. Udāharati ‘‘bhāva’’iccādi. Bhāvo sattā ca, abhāvo asattā ca, teyeva kiccāni tesaṃ vasena ca, cittā pasiddhahetuviparītā acchariyārahā hetavo tesaṃ vasenāpi ca bhedā hetuvikappā anantā anavaviyo [anavadhayo (?)], yato evaṃ tasmā tesaṃ hetūnaṃ idaṃ mukhamattanidassanaṃ, tasmā tammukhena sakkā hetuvisese pavisitunti.

253.‘‘Bhāvā’’iccādi. Bhāvābhāvakiccavasā bhāvaabhāvasaṅkhatasattāasattākriyāvasena ca, cittahetuvasāpi ca pasiddhahetuno viruddhena acchariyahetūnaṃ pabhedena ca, bhedā hetuvisesā anantā yasmā apariyantā honti, tasmā idaṃ vakkhamānaṃ tesaṃ hetūnaṃ mukhamattanidassanaṃ avasesahetūnaṃ ogāhaṇadvāramattassa nidassanaṃ hoti. Bhāvo ca abhāvo cāti ca, teyeva kiccānīti ca, tesaṃ vaso bhedoti ca, cittā vicittā ca te hetavo cāti ca, tesaṃ vasoti ca, mukhameva mukhamattaṃ, mukhañca taṃ vā mattaṃ sāmaññañceti ca, tassa nidassanamiti ca vākyaṃ. Mattasaddo avadhāraṇe sāmaññe vā vattate.

254.

Paramatthapakāseka-

Rasā sabbamanoharā;

Munino desanā’yaṃ me,

Kāmaṃ toseti mānasaṃ.

Bhāvakicco kārakahetu.

254. Udāharati ‘‘paramattha’’iccādi. Paramatthasabhāvassa nāmarūpādino pakāsoyeva ekaraso asahāyakiccaṃ yassā sā tādisī. Sabbesaṃ mano haratīti sabbamanoharā munino ayaṃ desanā me mānasaṃ cittaṃ kāmamekantena tosetīti ayaṃ bhāvakicco kārakahetu santosasattāya kāraṇato.

254. Idāni udāharati ‘‘paramattha’’iccādinā. Paramatthapakāsekarasā nāmarūpakhandhaāyatanādiuttamatthānaṃ pakāsanasaṅkhāta asahāyakiccavatī sabbamanoharā vohārānurūpena visayabhāvūpagamanena sabbesaṃ manoharā munino ayaṃ desanā me mayhaṃ mānasaṃ kāmaṃ ekantena tosetīti. Buddhassa dhammadesanā pubbe avijjamānassa santosassa sattāsaṅkhātasamuppādaṃ karotīti kārakahetu nāma hoti. Sā ca desanā ‘‘mānasaṃ tosetī’’ti ettakena adassetvā ‘‘paramatthapakāsekarasā’’ti savisesanaṃ katvā vuttattā alaṅkāroti abhimatā. Eko ca so raso ceti ca, paramatthapakāsoyeva ekaraso ekakiccamasseti ca viggaho. Bhāvakicco bhāvasaṅkhātaṃ sattākiccaṃ katvā pavatto kārakahetu janakahetu.

255.

Dhīrehi saha saṃvāsā, saddhammassā’bhiyogato;

Niggaheni’ndriyānañca, dukkhassu’pasamo siyā.

Abhāvakicco kārakahetu.

255.‘‘Dhīrehi’’ccādi. Dhīrehi sappaññehi saha saṃvāsā saṃsaggena ca, saddhammassa sambuddhadesitassa abhiyogato abhyāsena ca, indriyānaṃ cakkhādīnaṃ niggahena visayappavattinirodharūpena vijayena ca hetunā dukkhassa pañcakkhandhasaṅkhatassa anuppādanirodhasaṅkhāto upasamo siyā bhaveyyāti ayaṃ abhāvakicco kārakahetu anuppādanirodhasaṅkhātassa abhāvassa kāraṇato.

255.‘‘Dhīrehi’’ccādi. Dhīrehi saha saṃvāsā samaggavāsena ca, saddhammassa buddhadesitassa abhiyogato nirantarābhyāsena ca, indriyānaṃ cakkhuādīnaṃ niggahena rūpādiārammaṇesu subhādiggahaṇassa nivāraṇena cāti imehi kāraṇehi dukkhassa khandhāyatanādikassa upasamo anuppādanirodho khandhaparinibbānaṃ vā siyāti. Abhiṇhaso yogoti viggaho. Abhāvakicco dukkhassa upasamasaṅkhātaṃ asattākiccaṃ katvā pavatto kārakahetu avijjamānasaṅkhātāya asattāya uppādanato janakahetu nāma. Abhāvo kiccamasseti ca, kārako ca so hetu cāti ca vākyaṃ. Bhāvakiccopi vuttabyatirekato ñāyati.

256.

Muninda candasaṃvādi-kantabhāvopasobhinā;

Mukheneva subodhaṃ te, manaṃ pāpābhinissaṭaṃ.

Bhāvakicco ñāpakahetu.

256.‘‘Munindi’’ccādi. Munindeti āmantanaṃ. Te tava candasaṃvādinā candasadisena kantabhāvena upasobhinā sobhamānena mukheneva pāpehi rāgādīhi abhinissaṭaṃ byapagataṃ manaṃ cittaṃ subodhaṃ suṭṭhu viññāyatīti ayaṃ bhāvakicco ñāpakahetu avabodhasattāya ñāpanato.

256.‘‘Muninda’’iccādi. He muninda te tava candasaṃvādikantabhāvopasobhinā candakantabhāvasadisena kantabhāvena sobhamānena mukhena manaṃ tuyhaṃ cittaṃ pāpābhinissaṭaṃ rāgādīhi kilesehi nikkhantanti subodhaṃ suṭṭhu viññāyatīti. Iha mukhaṃ manakantabhāvasambandhena samannāgataṃ sayaṃ vijjamānameva kilesāpagamassa avabodhasattaṃ ñāpetīti bhāvakicco ñāpakahetu nāma jāto. Candena abhedopacārato candalāvaṇyena saṃvādī sadisoti ca, so ca so kantabhāvo ceti ca, tena upasobhitoti ca, pāpehi abhinissaṭanti ca vākyaṃ.

257.

Sādhuhatthāravindāni, saṅkocayatite kathaṃ;

Muninda caraṇadvanda-rāgabālātapo phusaṃ.

Ayuttakārī cittahetu.

257.‘‘Sādhu’’iccādi. Muninda te caraṇānaṃ dvandassa rāgo bālo ca so ātapo ceti rāgabālātapo taruṇakiraṇasamūho lohitattādinā sādhūnaṃ hatthāravindāni kantādinā phusaṃ visārittenā’masanto kathaṃ saṅkocayati makulayati, añjalipaṇāmabandhena ayuttametaṃ. Bālātapo hi padumānamummīlanahetu, ayaṃ tu apubbo bālātapo yo padumāni nimīletīti anucitakāriyakāraṇā ayuttakārī cittahetu, evaṃvidho viññeyyo bhāvakiccattepīti.

257.‘‘Sādhu’’iccādi. He muninda te tava caraṇadvandarāgabālātapo pādayugaḷassa aruṇavaṇṇasaṅkhataabhinavasūriyakiraṇo sādhuhatthāravindāni sujanānaṃ karapadumāni phusaṃ attano sabbabyāpittā phusanto kathaṃ saṅkocayati karasampuṭarūpena makulayatīti. Bālātapo nāma padumavikasanaṃ vinā saṅkocanaṃ na karoti, eso ātapo acchariyo vicittoti gamyamānattā ayuttasaṅkocasattākaraṇato ayaṃ ayuttakārī cittahetu nāma. Ayuttaṃ karotīti ca, cittañca taṃ hetu cāti ca vākyaṃ.

258.

Saṅkocayanti jantūnaṃ, pāṇipaṅkeruhāni’ha;

Munindacaraṇadvanda-nakhacandāna’maṃsavo.

Yuttakārī cittahetu.

258.‘‘Saṅkocayanti’’ccādi. Munindassa pādānaṃ dvande nakhā eva candā kantādinā tesaṃ aṃsavo kiraṇā iha loke jantūnaṃ sattānaṃ pāṇayo eva paṅkeruhāni kantādinā saṅkocayanti paṇāmakaraṇasampuṭarūpena milīyantīti [milāyayantīti (?)] yuttakārī cittahetu candato paṅkajasaṅkocassa ucitattā. Vuttanayepīti.

258.‘‘Saṅko’’iccādi. Munindacaraṇadvandanakhacandānaṃ sambuddhassa pādadvande nakhāvalisaṅkhātānaṃ candānaṃ aṃsavo raṃsayo iha loke jantūnaṃ pāṇipaṅkeruhāni saṅkocayanti karasampuṭākārena saṅkocayanti makulaṃ karontīti. Candakiraṇehi kattabbāya eva padumasaṅkocasattāya katattā ca, pakaticandakiraṇakattabbakiccassa candamarīcisamānaaññādiṭṭhapubbavicitraaṃsūhi katattā ca ayaṃ yuttakārī cittahetu nāma. Pāṇayo ca te paṅkeruhāni ceti ca, munindassa caraṇadvandamiti ca, tasmiṃ nakhānīti ca, teva candāti ca vākyaṃ.

259.

Uddiṭṭhānaṃ padatthānaṃ, anuddeso[anudeso (?)]yathākkamaṃ;

Saṅkhyāna’miti niddiṭṭhaṃ, yathāsaṅkhyaṃ kamopi ca.

259. Kamaṃ vivaritumupakkamati ‘‘uddiṭṭhāna’’miccādi. Uddiṭṭhānaṃ pubbe vuttānaṃ padatthānaṃ vatthūnaṃ kesañci yathākkamaṃ uddesakkamānatikkamena anuddeso puna atthantaraniddesanayena anukathanaṃ [kathanaṃ (?)] ‘‘saṅkhyāna’’mityapi ca, ‘‘yathāsaṅkhya’’mityapi ca niddiṭṭhaṃ vuttaṃ. Vidheyyattā tesaṃ padhānattamiti tadapekkhāya napuṃsakattaṃ, anuvaditabbattānuddesassāppadhānattamiti na pulliṅgapariggaho. ‘‘Kamo’’iccapi niddiṭṭhoti liṅgavipariṇāmo.

259. Idāni kamālaṅkāraṃ uddisati ‘‘uddiṭṭhāna’’miccādinā. Uddiṭṭhānaṃ paṭhamakathitānaṃ padatthānaṃ yathākkamaṃ uddiṭṭhakkamamanatikkamma anuddeso atthantaraṃ nissāya punakathanaṃ ‘‘saṅkhyāna’’miti ca, ‘‘yathāsaṅkhya’’miti ca niddiṭṭhaṃ, kamopi ca niddiṭṭho. Ettha pasiddhaṃ anuddesaṃ pubbaddhena anuvaditvā appasiddhaṃ kamampi kamapariyāyaṃ saṅkhyānayathāsaṅkhyadvayampi aparaddhena vidadhāti. Ettha vidhātabbaṃ dassetuṃ anuvādassa āhariyamānattā anuvādo appadhāno, vidhātabbo padhāno. Yañhi vidhātabbaṃ, taṃ padhānaṃ, itaramappadhānanti iminā kāraṇena vuccati. Tasmā ‘‘niddiṭṭha’’nti ‘‘saṅkhyānaṃ, yathāsaṅkhya’’nti dvayaṃ apekkhāya (tassa appadhānattā) [idaṃ padadvayaṃ sīhaḷabyākhyāyaṃ na dissati] napuṃsakaṃ hoti. ‘‘Kamo’’ti apekkhāya ‘‘niddiṭṭho’’ti pulliṅgo hoti. Appadhāno anuddesoti nāpekkhati. Kamamanatikkammāti ca, saṅkhyāya anabhikkamoti ca vākyaṃ.

260.

Ālāpahāsalīlāhi, muninda vijayā tava;

Kokilā kumudāni co-pasevante vanaṃ jalaṃ.

260. Tamudāharati ‘‘ālāpi’’ccādinā. Muninda tava ālāpahāsā ca tesaṃ līlāhi, uddesoyaṃ. Vijayā kokilakumudānaṃ parābhavena kokilā karavīkā kumudāni ca, yathoddesamanuddesoyaṃ vuttāpekkhāya. Vakkhamānāpekkhāya tu ayampi uddesova, ‘‘kokilā vanaṃ, kumudāni jala’’miti yathoddesamanuddesoyaṃ. Upasevante iva nissayanti maññe. Iti vatthuto eva sambhavo iveti parikappate. Yajjevaṃ parikappanāya kathaṃ yathāsaṅkhyanti ce? Atroccate – yatthālaṅkārantaramapi patīyate. Tatthuddesānurūpānuddesasambhave saṅkhyānamevālaṅkāro voharīyate tasseva mukhyato vattumicchitattā. Yatthālaṅkārantaraṃ na gamyate, tattha accantameva kamoti viññeyyaṃ.

260. Udāharati ‘‘ālāpi’’ccādinā. He muninda te tava ālāpahāsalīlāhi madhurasaralīlāhi saddhiṃ mandahasitalīlāhi sañjātā vijayā jayahetu kokilā karavīkā ca kumudāni keravāni ca vanaṃ jalañca kamena upasevante iva nissayaṃ karontīti maññeti. Ettha ‘‘ālāpahāsalīlāhī’’ti uddeso, ‘‘kokilā kumudānī’’ti vuttāpekkhāya anuddeso, ‘‘vanaṃ jala’’nti vakkhamānāpekkhāya uddesova hoti, tatvato īdisavijayena kokilādīnaṃ vanādinissayakāraṇābhāvato ivasaddapayogena niddiṭṭho. Evaṃ sati ayaṃ parikappanā na bhavati. Kasmā? Nānālaṅkārasannipāte sati yo yo alaṅkāro vattunā icchito, tasseva mukhyato voharīyamānattā. Evaṃ parikappanālaṅkārasaṃsagge satipi uddesakkamena dassitassa anuddesassa mukhyattā ayaṃ kamālaṅkāro nāma. Īdisaññampi evameva daṭṭhabbaṃ. Ālāpo ca hāso ceti ca, tesaṃ līlāyoti ca viggaho.

261.

Siyā piyataraṃ nāma, attharūpassa kassaci;

Piyassā’tisayene’kaṃ, yaṃ hoti paṭipādanaṃ.

261. Piyataramāharati ‘‘siyā’’iccādinā. Atisayena piyassa kassaci attharūpassa abhidheyyasabhāvassa yaṃ paṭipādanamākhyānaṃ hoti, etaṃ piyataraṃ nāma siyā.

261. Idāni piyatarālaṅkāraṃ dasseti ‘‘siyā’’iccādinā, atisayena piyassa kassaci attharūpassa abhidheyyasabhāvassa yaṃ paṭipādanaṃ kathanaṃ hoti, etaṃ paṭipādanaṃ piyataraṃ nāma piyatarālaṅkāro nāma hoti. Atisayena piyanti ca, attho eva rūpaṃ sabhāvoti ca vākyaṃ.

262.

Pīti yā me samuppannā, santa sandassanā tava;

Kālenā’yaṃ bhave pīti, taveva puna dassanā.

262. Udāharati ‘‘pīti’’ccādi. Santa sappurisa mahāmuni tava sandassanā cakkhupathāpāthamattena madhurakathāsavanā yā pīti me mama samuppannā, ayaṃ pīti kālena īdisena sukhena [sukhaṇane (?)]taveva nāññassa kassaci, ko hi nāmoñño tavādisoti, puna dassanā bhaveyyāti.

262.‘‘Pīti’’ccādi. He santa sappurisa tathāgata tava sandassanā mama nette āpāthagamanato yā pīti me samuppannā, ayaṃ pīti kālena īdisakkhaṇena tayā sadisassa aññassābhāvā taveva puna dassanā dassanato bhaveti. Ettha pītiyā’tisayahetubhūtaṃ atiiṭṭhārammaṇañca dassane atigedhañca pakāsanena atipītīti padatthaṃ [atipiyaṃ pībhipadatthaṃ (ka.)], pakāsitaṃ hoti. ‘‘Ayaṃ pīti bhave’’ti pubbakāle uppannapītiyā punāsambhavato taṃsadisāyeva pīti gahitā yathā ‘‘soyeva vaṭṭako [vaddhako (sī. byākhyāyaṃ)], tāniyeva osadhānī’’ti.

263.

Vaṇṇiteno’pamānena, vutyā’dhippetavatthuno;

Samāsavutti nāmā’yaṃ, atthasaṅkheparūpato.

263. Samāsavuttiṃvattumāha ‘‘vaṇṇiteni’’ccādi. Vaṇṇitena pasaṃsitena upamānena adhippetassa manasi nihitassa vatthuno atthassa vutyā kathanena ayaṃ vuttalakkhaṇā samāsavutti nāma. Kasmā? Atthassa vattumicchitassa saṅkhepo saṅkhipitvā kathanaṃ rūpaṃ sabhāvo, tasmā tatoyamanvatthasaññā saṅkhepavutti samāsavuttīti katvā. Kasmā? Ayaṃ guṇībhūtā sakatthā atthantaraṃ vidadhāti, na tu sakatthapadhānā.

263. Idāni samāsavuttiṃ niddisati ‘‘vaṇṇite’’ccādinā. Vaṇṇitena pasaṃsitena upamānena upamānavatthunā karaṇabhūtena adhippetavatthuno icchitatthassa vutyā kathanena atthasaṅkheparūpato vattumicchitatthassa saṅgaharūpattā ayaṃ yathāvuttalakkhaṇā samāsavutti nāma hoti. Ettha vattumicchitatthaṃ saṅgahetvā manasi katvā tassa upamābhūtatthassa vaṇṇanāya manasi katassa pakāsanato ayaṃ samāsavutti nāma. Etissā padābhihito sakattho appadhāno, gammamānattho pana padhāno hoti. Adhippetañca taṃ vatthu ceti ca, samāsena saṅkhepena vutti kathanamiti ca, saṅkhepoyeva rūpaṃ sarūpanti ca, atthassa saṅkheparūpanti ca viggaho.

264.

Sā’yaṃ visesyamattena, bhinnā’bhinnavisesanā;

Attheva aparāpya’tthi, bhinnābhinnavisesanā.

264. Tassā pabhedaṃ dasseti ‘‘sāya’’miccādinā. Sā ayaṃ samāsavutti yaṃkiñci vatthu sāmaññākārappatītaṃ ‘‘īdisamidaṃ nāññathā’’ti kutoci byavacchijjate kenaci guṇādinā vavatthāpīyate, taṃ visesyaṃ, tameva mattaṃ visesanabhedabyavacchedato, tena. Bhinnā atulyā avayavadhammassa samudāye vattanato. Abhinnaṃ tulyākāraṃ visesanaṃ yassaṃ sā abhinnavisesanāpi attheva. Aparāpyatthi, na kevalaṃ sāyeva. Kīdisī? Bhinnañca abhinnañca visesanaṃ yassanti bhinnābhinnavisesanā. Visesyaṃ tu bhinnanti.

264. Idāni tassā samāsavuttiyā bhedaṃ dasseti ‘‘sāya’’miccādinā. Sā ayaṃ samāsavutti visesyamattena guṇādisadisadhammena karaṇabhūtena kenaci upamānavatthunā manasi kataṃ ‘‘idaṃ upameyyavatthu īdisa’’nti sāmaññāvatthato visuṃ katavisesyena bhinnā visuṃ jātā, tattakena atulyā vā, abhinnavisesanā tulyavisesanayuttā attheva bhinnābhinnavisesanā atulyatulyavisesanayuttā bhinnavisesyayuttā aparāpi atthi. Evaṃ samāsavutti dvidhā hoti. Visesyameva mattamiti ca, avayavena sambhavabhedasabhāvassa samudāyepi pavattattā bhinnāti vuttā. Abhinnāni visesanāni yassamiti ca, bhinnāni ca abhinnāni ceti ca, tāni visesanāni yassamiti ca viggaho.

Abhinnavisesana

265.

Visuddhāmatasandāyī,

Pasattharatanālayo;

Gambhīro cā’ya’mambhodhi,

Puññenā’pādito[puññenāsādito (sī.)]mayā.

265. Ubhayamudāharati ‘‘visuddha’’iccādinā. Ayamambhodhi sāgaro puññena cirānucitakusalamūlena hetunā mayā āpādito patto, kīdiso? Visuddhaṃ lokavohārato devāsurānaṃ mathane visenāsammissattā amataṃ pīyūsaṃ sandadātīti visuddhāmatasandāyī, ambhodhi. Visuddhaṃ dosalesenāpyasamphuṭṭhattā accantanimmalaṃ amataṃ maraṇābhāvena amatasaṅkhātaṃ nibbānadhātuṃ sandadāti upadesakabhāvenāti visuddhāmatasandāyī, saddhammo. Pasatthāni niravajjattā ratanāni muttāmaṇiādīni, tesaṃ ālayo pavattiṭṭhānaṃ, ambhodhi. Pasatthāni buddhādīhi anekadhā, vaṇṇitāni ratanāni sattatiṃsabodhipakkhiyadhammasaṅkhatāni, tesaṃ ālayo, saddhammo. Gambhīro ca agādhattā sāgaro saddhammo ca ayamāpāditoti pakataṃ. Ayaṃ visesyamattabhinnā abhinnavisesanā visesyassa ambhodhino vivacchitā saddhammā bhinnattā, visuddhāmatasandāyittādino ca visesanassa vuttena pakārenābhinnattāti.

265. Idāni udāharati ‘‘visuddhā’’iccādinā. Visuddhāmatasandāyī lokavohārato devāsurānaṃ samuddamathane visena amissattā visuddhabhūtapīyūsadāyako, upamābhūtasamuddavaṇṇanāya buddhiyaṃ vattamānassa saddhammassa pakāsanato visuddhāmatasandāyī kāmāmisādidosalavenāpi amissitattā atinimmalaṃ jarāmaraṇarahitaṃ nibbānaṃ upadesadānena veneyyānaṃ dāyako, pasattharatanālayo niddosattā pasatthānaṃ muttāmaṇiādīnaṃ ratanānaṃ pavattiṭṭhānabhūto samuddapakkhe, saddhammapakkhe pana pasattharatanālayo buddhādīhi pasatthānaṃ sattatiṃsabodhipakkhiyadhammasaṅkhataratanānaṃ pavattidesabhūto, gambhīro pakatiyāyeva agādho, ekattanayādicatubbidhanayehi gambhīro ayaṃ ambhodhi ca eso samuddo ca, cittena gahitasaddhammo ca puññena bhavantaropacitakusalakammena mayā āpādito pattoti visesyabhūtassa ambhodhino vattumicchitasaddhammato bhinnattā ca, ‘‘visuddhāmatasandāyī’’ti iccādikānaṃ visesanānaṃ ubhayavisesyepi yathāvuttanayena abhinnattā ca ayaṃ samāsavutti visesyamattena bhinnā abhinnavisesanā hoti.

Bhinnābhinnavisesana

266.

Icchitatthapado sāro,

Phalapupphopasobhito;

Sacchāyo’ya’mapubbova,

Kapparukkho samuṭṭhito.

266.‘‘Icchite’’ccādi. Ayamapubbova vuttaguṇayogena acchariyarūpattā kapparukkho samuṭṭhito, kīdiso? Icchitaṃ lokiyaṃ yaṃ kiñci atthaṃ padadātīti icchitatthapado, kapparukkho. Icchitaṃ lokiyalokuttaraṃ yaṃ kiñci atthaṃ padadātīti icchitatthapado, jino. Sāro seṭṭho, kapparukkho jino ca. Phalāni pupphāni, tehi upasobhito, kapparukkho. Saha chāyāya candasūriyālokavilomarūpāya vattate sacchāyo, kapparukkho. Jino tu pubbe vuttāya kāyakantādirūpāya chāyāya yuttoti sacchāyoti. Ayaṃ visesyamattabhinnā bhinnābhinnavisesanā jinato visesyassa kapparukkhassa bhinnattā, phalapupphopasobhitatthassa kapparukkheyeva sambhavā, icchitatthapadatthassa sāratāya sacchāyatāya ubhayattheva bhāvato vuttavidhināti.

266.‘‘Icchitatthi’’ccādi. Icchitatthapado sattehi icchitānaṃ lokiyaaviññāṇakavatthābharaṇādīnaṃ dāyako kapparukkhavaṇṇanāya citte patiṭṭhitassa jinapadatthassa kathetukāmatāya icchitatthapado sattehi patthitānaṃ lokiyalokuttarānaṃ sakalatthānaṃ anurūpavasena tesaṃ tesaṃ sattānaṃ dāyako, sāro rukkhesu īdisarukkhassābhāvato uttamo, sāro sadevakādisattalokesu tādisasattavisesābhāvato uttamo, phalapupphopasobhito kappaddumānurūpaphalehi pupphehi ca upasobhito, sacchāyo candasūriyālokehi āvaraṇīyarukkhacchāyāya samannāgato, sacchāyo nīlapītādichabbidharaṃsijālehi samannāgato, apubbo pubbe asañjāto ayaṃ kapparukkho eso paccakkho kappapādapo samuṭṭhito sattānaṃ puññānubhāvena loke pātubhūtoti. Vattumicchitatthajinapadatthato visesyassa kapparukkhassa bhinnattā ca, icchitatthadānasārabhāvasacchāyasaṅkhatānaṃ visesanānaṃ ubhayasādhāraṇattā ca, phalapupphopasobhitatāya rukkhasseva visesanattā ca ayaṃ samāsavutti visesyabhinnāva bhinnābhinnavisesanā hoti. Icchito ca so attho ceti ca, taṃ padadātīti ca, phalapupphehi upasobhitoti ca, saha chāyāya vattamānoti ca vākyaṃ.

267.

Sāgarattena saddhammo,

Rukkhatteno’dito jino;

Sabbe sādhāraṇā dhammā,

Pubbatrā’ññatra tu’ttayaṃ.

267. Tadubhayaṃ vivarati ‘‘sāgaratteni’’ccādinā. Saddhammo sambuddhabhāsito sāgarattena sāgaraguṇasadisattā sāgararūpena uditoti sambandho, kittitoti attho. Jino rukkhattena yathāvuttanayena udito taṃ patto anupekkhitassa kakkhavuttiyā ambhodhiādisaddānaṃ. Pakaraṇādinā tu tathā patītyudayo, aññathā kathaṃ ambhodhiādisaddānaṃ dhammādisacchāyakattaṃ siyā. Bhedo tu ayaṃ pubbatra ‘‘visuddhāmatasandāyi’’ccādike sabbe ye keci tatropāttā visuddhāmatasandāyittādayo sādhāraṇā tulyā dhammā visesanāni ubhayatrāpi sambhavā, aññatra tu anantaravutta ‘‘icchitatthapado’’iccādo pana tayaṃ sādhāraṇaṃ [dvayaṃ sādhāraṇañca (ka.)], asādhāraṇañca visesanaṃ vuttanayeneti.

267. Idāni tehi dvīhi samāsavuttehi vuttatthadvayaṃ pakāseti ‘‘sāgari’’ccādinā. Sāgarattena sāgararūpena saddhammo sammāsambuddhena desitapariyattisaddhammo udito kathito, rukkhattena jino udito. Sāgarakapparukkhādisaddā attano abhidheyyabhūtasāgararukkhādike atthe mukhyabhāvena apavattitvā buddhiyaṃ pavattaatthassāpi sādhāraṇabhūtavisesanapariggahena gammamāne vattumicchitasaddhammajinapadattheyeva pakaraṇādito tādisaatthappatītiyāsambhavato mukhyabhāvena pavattantīti adhippāyo. Tathā hi yadi ete mukhyatthena na pavattanti, ambhodhikapparukkhasaddā saddhammajinapadatthe kathaṃ pakāsentīti tesu dvīsu udāharaṇesu pubbatra ‘‘visuddhāmatasandāyī’’iccādipubbudāharaṇe sabbe dhammā ‘‘visuddhāmatasandāyī’’ti sabbe visesanadhammā sādhāraṇā ambhodhisaddhammānaṃ samānā, aññatra tu ‘‘icchitatthapado’’tiādike aññasmiṃ udāharaṇe pana tayaṃ ‘‘icchitatthapado, sāro, sacchāyo’’ti visesanattayaṃ sādhāraṇaṃ. Phalapupphopasobhitabhāvo pana rukkhāveṇiko, ‘‘apubbo’’iccādikaṃ visesanameva. Tathā hi iminā rukkhadhammabhūto koci viseso pakāsito na hotīti visesanattaṃ aññesuyeva vuttaṃ.

268.

Vatthuno’ññappakārena, ṭhitā vutti tadaññathā;

Parikappīyate yattha, sā hoti parikappanā.

268. Parikappanaṃ parikappeti ‘‘vatthuno’’ccādinā. Vatthuno sajīvassa nijjīvassa vā vutti avatthā aññappakārena vattumicchitappakārāpekkhāya aññeneva rūpena ṭhitā, tasseva tato yathāvaṭṭhitappakārato aññathā aññena pakārena parikappīyate yattha vuttiyaṃ, sā parikappanā hoti, parikappīyate aññathā karīyate vatthuṭṭhiti etissanti katvā.

268. Idāni parikappanaṃ dasseti ‘‘vatthuno’’iccādinā. Vatthuno yassa kassaci saviññāṇakaaviññāṇakapadatthassa vutti pavatti aññappakārena kappanīyappakārato aññena vijjamānappakārena ṭhitā pavattamānā, tadaññathā tato vijjamānappakārato aññenāvijjamānappakārena yattha vuttiyaṃ parikappīyate, sā parikappanā nāma hoti. Parikappīyate aññathā karīyate vatthuṭṭhiti etissamiti viggaho.

269.

Upamābbhantarattena, kiriyādivasena ca;

Kameno’dāharissāmi, vividhā parikappanā.

269. Bhedaṃ tassā dasseti ‘‘upamā’’iccādinā. Upamā abbhantare yassā, tassā bhāvo, tena ca, kiriyādivasena ca vividhā nānappakārā parikappanā idāni kamena udāharissāmi.

269. Idāni tassa bhedaṃ dasseti ‘‘upamābbhantare’’ccādinā. Upamābbhantarattena upamāya abbhantare vijjamānattā ca kiriyādivasena ca vividhā parikappanā kamena udāharissāmi. Upamā abbhantare assā parikappanāyeti ca, tassā bhāvoti ca, aneke vidhā pakārā yāsamiti ca viggaho.

Upamābbhantaraparikappanā

270.

Icchābhaṅgāturā’sīnā,

Tā’tiniccala’maccharā;

Vasaṃ nentīva dhīraṃ taṃ,

Tadā yogābhiyogato.

270. Udāharati ‘‘icchā’’iccādi. Icchābhaṅgena ‘‘buddhaṃ bhagavantaṃ vase vattessāmā’’ti bodhimūle katābhilāsavināsena āturā dukkhitā atiniccalasabhāvappattā atiniccalaṃ nāsikagge nayane katānatāvasena accantamakriyamāsīnā nisinnā tā accharā yoginisaṅkāsā māraṅganāti yathāvaṭṭhitāya sacetanānaṃ māraṅganālakkhaṇānaṃ [māraṅganāvalakkhaṇānaṃ (ka.)] vatthūnaṃ vutti vuttā, sāyamaññathā parikappīyate. Dhīraṃ devaṅganānampi siṅgārabhāvopacaritavilāsātisayenāpi akampattā. Taṃ bhagavantaṃ. Yogo mantānuṭṭhānaṃ, tattha abhiyogato yuñjanena vasamattano āyattabhāvaṃ tadā nentīva vahanti maññeti. Ettha iva saddasutiyā upamāsandeho na kātabbo, savasānayanamakubbantiyo māraṅganā vasaṃ nentīvāti parikappīyante. Hoti ca–

‘‘Vasaṃ nentīva dhīra’’nti, nayane no’pamānatā;

Na hi kattukriyāya’tthi, upamānopameyyatāti.

Kriyāparikappattepi ayamupamābbhantarā parikappanā, na kevalakriyāparikappanā māraṅganānamacalopavesanassa yogābhiyogena sāmyasandassanato, tathābhūtāya copavesanakriyāya dhīrassāpi tādisassa bhagavato avasānayanattanti parikappanatoti.

270. Idāni udāharati ‘‘icchā’’iccādinā. Icchābhaṅgāturā ajapālanigrodhamūle nisinnaṃ bhagavantaṃ ‘‘palobhessāmā’’ti māraṅganā attanāyeva katāya icchāya anibbattiyā pīḷitā, atiniccalaṃ hutvā nāsikagge patitadiṭṭhehi samannāgatānaññavuttiyā kriyantaravirahato. Āsīnā jhāyamānā nisinnā tā accharā yoginisadisā taṇhāaratiragāsaṅkhātā māraṅganāyo dhīraṃ siṅgārādhippāyena katānekalīlāvilāsenāpi akampamānaṃ taṃ bhagavantaṃ yogābhiyogato mantajappanasaṅkhātayoge yuñjanena vasaṃ attano vasaṃ tadā attano parājitakāle nentīva pāpenti maññeti. Ettha pubbaddhena māraṅganāsaṅkhātasajīvapadatthānaṃ vijjamānappakāraṃ dassitaṃ. Puna aparaddhena tesameva avijjamānayogābhiyogena vasīkaraṇaṃ kappitaṃ. Māraṅganānaṃ niccalanisajjāya yoginīnaṃ mantajjhayanasadisattā māraṅganānaṃ yoginīnaṃ upamānopameyyattaṃ sāmatthiyā gamyateti esā upamābbhantaraparikappanā nāma. ‘‘Nenti ivā’’ti payoge katepi kriyāparikappanaṃ na hoteva. Icchāya bhaṅgoti ca, tena āturāti ca, niggataṃ calaṃ calanaṃ asmā āsanasmāti ca, atisayena niccalanti ca, kriyāvisesanaṃ, yoge abhiyogoti ca vākyaṃ.

‘‘Nenti ivā’’ti idha ivasaddasutiyā upamājotanatthaṃ ceti saṃsayo na kātabbo, sādhammasaṅkhātaguṇavisesassa sambandhe asati kriyāmattassa upamābhāvato. Vuttaṃ hi–

‘‘Vasaṃ nentīva dhīra’’nti, nayena no’pamānatā;

Na hi kattukriyāya’tthi, upamānopameyyatāti.

‘‘Vasaṃ nentīva dhīra’’nti ettha nayane gamyamāne pāpane upamānatā upamānabhāvo natthi, hi tatheva, kattukriyāya kattusambandhiyā kriyāya upamānopameyyatā upamānabhāvo upameyyabhāvo natthīti ayaṃ hetthattho.

Kriyāparikappanā

271.

Gajaṃ māro samāruḷho, yuddhāya’ccanta’munnataṃ;

Magga’manvesati nūna, jinabhīto palāyituṃ.

271.‘‘Gaja’’miccādi. Yuddhāya accantamatisayena unnatamuccaṃ gajaṃ hatthiṃ samāruḷho māro vasavattī taṃ jinātīti atthena jinato bhīto palāyituṃ kiñci nilīyanaṭṭhānaṃ maggaṃ pathaṃ anvesati nūna maññe. Iti kriyāparikappanā ārohanakriyāya maggamanvesanatthanti parikappitattā.

271.‘‘Gaja’’miccādi. Yuddhāya yuddhatthaṃ accantaṃ atisayena unnataṃ diyaḍḍhasatayojanāyāmānurūpauccaguṇasamannāgataṃ gajaṃ girimekhalaṃ samāruḷho māro jinā bhīto palāyituṃ maggaṃ nibbhayaṃ pathaṃ anvesati nūna gavesati maññe. Yuddhatthaṃ kurumāno gajārohanaṃ maggānvesanatthamiti kavinā parikappitattā esā kriyāparikappanā nāma. Accantamiti asaṅkhya sasaṅkhyabhāvepi pakaraṇato ādhikke eva vattati.

Guṇaparikappanā

272.

Muninda pādadvande te, cārurājīvasundare;

Maññe pāpābhisammadda-jātasoṇena soṇimā.

272. Muninda te cāru ca taṃ rājīvaṃ padumañca tamiva sundaraṃ tasmiṃte pādadvande soṇimā lohitattaguṇo, iti yathāvaṭṭhitā acetanassa lohitattalakkhaṇassa vatthuno vutti vuttā, sāyamaññathā parikappīyate. Pāpānaṃ kilesārīnaṃ abhisammaddena atisayaṃ sampisanena jātaṃ soṇaṃ rudhiraṃ, tena jātoti maññe. Iti guṇaparikappanā pādadvandasannihitalohitattaguṇassa ‘‘pāpā…pe… soṇene’’ti parikappitattā.

272.‘‘Muninde’’ccādi. He muninda te tava cārurājīvasundare manuññapadumasundare pādadvande soṇimā rattavaṇṇaṃ pāpābhisammaddajātasoṇena maññe saparasantānagatapāpānaṃ sammaddanena jātena rudhirenāti maññe. Sabbaññuno pāde bhavantarasiddhapuññakammānubhāvena jātarattavaṇṇaṃ ‘‘pāpābhisammaddanenā’’ti parikappitattā ayaṃ guṇaparikappanā nāma. Cāru ca taṃ rājīvañcāti ca, pāpānaṃ abhisammaddoti ca, tena jātañcāti ca, tañca taṃ soṇañcāti ca, soṇassa bhāvoti ca viggaho.

273.

Maññesaṅke dhuvaṃ nūna-miva’miccevamādihi;

Sā’yaṃ byañjīyate kvāpi, kvāpi vākyena gamyate.

273. Vohāratthaṃ parikappanāsūcake sadde dassento āha ‘‘maññe’’iccādi. Iti evarūpo saddarāsi ādi yesaṃ ‘‘takkemi, parikappemi, cintayāmi, yathe’’tyevamādīnaṃ, tehi sāyaṃ parikappanā kvāpi yathāvutte byañjīyate pakāsīyate, kvāpi katthaci pana vākyena gamyate maññeiccādīnamabhāvepīti.

273. Vohārasukhatthaṃ parikappanāpakāsake sadde dasseti ‘‘maññe’’ccādinā. Maññe, saṅke, dhuvaṃ, nūna, iva, evamādīhi saddehi sāyaṃ parikappanā kvāpi ettha viya katthaci byañjīyate pakāsīyate, kvāpi katthaci vākyena kriyākārakasambandhasahitapadasamudāyena gamyate ivādisaddayogābhāvepi kevalaṃ vākyasāmatthiyeneva ñāyate. ‘‘Maññe’’ccādipadapañcakaṃdvandasamāsena niddiṭṭhaṃ. Iti evaṃ pakāro saddasamudāyo ādi yesaṃ ‘‘takkemi, parikappemi, cintayāmi, yathā’’tiānīnanti viggaho.

Gammaparikappanā

274.

Dayāsañcārasarasā[dayāsañjātasarasā (ka.)]dehā nikkhantakantiyo;

Pīṇentā jina te sādhu-janaṃ sarasataṃ nayuṃ.

274. Udāharati ‘‘dayā’’iccādi. Raso sineho, tena saha vattamāno saraso. Deho. Dayāya karuṇāya sañcāro dukkhitasattavisayā nirantarappavatti, tena saraso, tato. Jina te dehā sarīrato nikkhantakantiyo sādhujanaṃ pīṇentā tappentā tameva janaṃ sarasataṃ sapemataṃ nayuṃ pāpesuṃ, tādisaṃ tathāvidhadehanikkhantakantī naṃ sādhujanaṃ pīṇenti. Gammamānaparikappanāyaṃ yato kantiyo laddhasarasasarīrasaṃsaggā sayampi sarasā iva attānaṃ sevamānampi sādhujanaṃ sarasataṃ nentīti gamyate.

274. Vākyagammaparikappanamudāharati ‘‘daye’’ccādinā. He jina te dayāsañcārasarasā dukkhitasattavisayāya karuṇāya savisaye nirantarappavattiyā sañjātasnehato dehā sarīrato nikkhantakantiyo dasadisāsu niggatā nīlādichabbaṇṇaraṃsiyo sādhujanaṃ katapuññaṃ uttamajanaṃ pīṇentā sarasataṃsasnehabhāvaṃ pemasahitattaṃ nayuṃ tameva sādhujanaṃ pāpesuṃ. ‘‘Sarasataṃ nayu’’nti ettha ‘‘sādhujana’’nti sutasambandhena ñāyati. Karuṇāsinehasommadehasaṃsaggato kantiyo sayampi nissayaguṇato sommabhūtā attānaṃ visayaṃ katvā pavattajanepi muduṃ karontevāti ivādīnaṃ abhāvepi vākyagammaparikappanā. Ettha acetanānaṃ kantivatthūnaṃ janapasādasaṅkhātavatthuṭṭhiti ‘‘dayāsañcārasarasā ivā’’ti evamādiaññappakārena parikappito. Dayāya sañcāro punappunaṃ pavattīti ca, saha rasena snehena vattamānoti ca, dayāsañcārena sarasoti ca, nikkhantā ca tā kantiyo ceti ca, sādhu ca so jano ceti ca, sarasassa bhāvoti ca vākyaṃ.

275.

Ārabhantassa yaṃ kiñci, kattuṃ puññavasā puna;

Sādhanantaralābho yo, taṃ vadanti samāhitaṃ.

275. Samāhitaṃ samāharati ‘‘ārabhantassi’’ccādinā. Yaṃ kiñci kāriyaṃ kattuṃ sattubhaṅgādikaṃ ārabhantassa sajjībhūtassa yassa kassaci pumuno puññavasā kusalabalena kāraṇena kusalasāmatthiyena puna sādhyate sādhiyamaneneti sādhanaṃ, tato tameva vā antaramaññaṃ, tassa lābho, aññakāraṇalābhoti attho. Taṃ samāhitaṃ vadanti, samādhānaṃ samāhitaṃ.

275. Idāni samāhitālaṅkāraṃ dasseti ‘‘ārabha’’miccādinā. Yaṃ kiñci amittavijayādikaṃ kattuṃ ārabhantassa yassa puññavasā kusalabalena puna yo sādhanantaralābho tasseva kāriyasiddhiyā upakārakassa aññasādhanassa yo lābho atthi, taṃ kāraṇalābhaṃ samāhitaṃ vadanti tasseva kāriyassa samādhānattā patiṭṭhitattā samāhitaṃ iti kavino kathenti. Sādhyate sādhiyamaneneti ca, tañca taṃ antaramaññañceti ca, tassa lābhoti ca, samādhānamiti ca vākyaṃ.

276.

Mārāribhaṅgābhimukha-manaso tassa satthuno;

Mahāmahī mahārāvaṃ, ravī’ya’mupakārikā.

276. Udāharati ‘‘māra’’iccādi. Mārārino mārasattuno bhaṅge abhibhave abhimukhaṃ na parammukhaṃ manaṃ yassa tassa satthuno upakārikā āraddhamārabhaṅgakriyānuggāhikā mahāmahī ayaṃ mahārāvaṃ mārāridussahaṃ mahānādaṃ ravī akāsi. Idha mārāribhañjanaṃ kāriyamāraddhaṃ, tassa puññavaseneva mahīrāvo aparaṃ sādhanaṃ samāpannanti lakkhaṇaṃ yojanīyaṃ.

276.‘‘Mārāri’’ccādi. Mārāribhaṅgābhimukhamanaso mārasaṅkhātassa sattuno maddane abhimukhacittassa tassa satthuno upakārikā āraddhamāravijayassa upatthambhikā ayaṃ mahāmahī mahārāvaṃ mārassa hadayavatthuṃ maddanto [maddantī (?)] viya sahitumasakkuṇeyyaṃ mahānādaṃ ravī akāsi. Ettha mārabhaṅgajananaṃ satthūhi āraddhakāriyaṃ, tasseva siddhiyā hetubhūtaṃ aññakāraṇaṃ nāma mahīrāvo. Māro eva ari sattūti ca, tassa bhaṅgoti ca, tasmiṃ abhimukhaṃ manaṃ yasseti ca, mahantī ca sā mahī ceti ca viggaho.

277.

Avatvā’bhimataṃ tassa, siddhiyā dassana’ññathā;

Vadanti taṃ pariyāya-vuttīti sucibuddhayo.

277. Pariyāyavuttiṃ paṭipādeti ‘‘avatvā’’iccādinā. Abhimataṃ kiñci atthaṃ dhanadānādilakkhaṇaṃ avatvā añjasā vācakabyāpārena anākhyāya tassābhimatassatthassa siddhiyā nipphādanatthaṃ aññathā aññena pakārena tannibbattianuguṇena yaṃ dassanaṃ vacanaṃ, taṃ sucibuddhayo pariyāyavuttīti vadanti. Pariyāyena vacanaṃ pariyāyavuttīti.

277. Idāni pariyāyavuttiṃ dasseti ‘‘avatvā’’iccādinā. Abhimataṃ iṭṭhaṃ dhanadānādisarūpaṃ [dhanadhaññādiṃ (sīhaḷabyākhyāyaṃ)] yaṃ kiñci atthaṃ avatvā ujumakathetvā tassa abhimatatthassa siddhiyā nipphattiyā aññathā vattumicchitatthassānurūpenāññappakārena dassanaṃ yaṃ kiñci dassanaṃ kathanamatthi, sucibuddhayo pariyāyavuttīti taṃ vadanti. Pariyāyena vutti kathanamiti ca, suci buddhi yesamiti ca vākyaṃ.

278.

Vivaṭaṅgaṇanikkhittaṃ, dhana’mārakkhavajjitaṃ;

Dhanakāma yathākāmaṃ, tuvaṃ gaccha yadi’cchasi.

278. Udāharati ‘‘vivaṭaṅgaṇe’’ccādi. Dhanaṃ vivaṭe kenaci anāvaṭattā aṅgaṇe pakāsappadese nikkhittaṃ atha ca pana ārakkhavajjitaṃ. Dhanaṃ kāmetīti dhanakāmāti āmantanaṃ. Tuvaṃ yadi icchasi gantuṃ dhanaṃ vā, yathākāmaṃ gaccheti dhanāvaharaṇamicchitamañjasā avatvā taṃsiddhiyā byājena vadati. Pariyāyavutti.

278. Udāharati ‘‘vivaṭa’’miccādinā. Dhanaṃ muttāmaṇiādi vivaṭaṅgaṇanikkhittaṃ pākārādiparikkheparahitattā nirāvaraṇaṭṭhāne yena kenaci ṭhapitaṃ apica ārakkhavajjitaṃ. Bho dhanakāma tuvaṃ yadicchasi dhanaṃ gamanaṃ vā, yathākāmaṃ gacchāti cittenicchitadhanāvaharaṇavidhānaṃ ‘‘dhanamāharā’’ti ujumavatvā evaṃ byājena vuttattā idaṃ pariyāyavutti nāma. Vivaṭañca taṃ aṅgaṇañceti ca, tasmiṃ nikkhittanti ca, ārakkhena vajjitamiti ca, dhanaṃ kāmetīti ca, kāmaṃ taṇhaṃ taṃsampayuttaṃ vā cittamanatikkammāti ca vākyaṃ.

279.

Thutiṃ karoti nindanto, viya taṃ byājavaṇṇanaṃ;

Dosābhāsā guṇā eva, yanti sannidhi’matrahi.

279. Byājavaṇṇanaṃ vaṇṇeti ‘‘thuti’’miccādinā. Nindanto viya dosaṃ nidassento viya thutiṃ karoti vaṇṇaṃ bhāsati, taṃ byājathutilakkhaṇaṃ byājavaṇṇanaṃ nāma. Kathamettha guṇā patīyantīti āha ‘‘dosi’’ccādi. Atra vuttivisese dosā viya ābhāsanti paṭibhanti. Tādisapadādinā dosābhāsā guṇā eva iddhimantatādayo na dosopi koci sannidhimavaṭṭhānaṃ yanti. Hīti avadhāraṇe atra byājavaṇṇanamevidaṃ, na nindakamiti.

279. Idāni byājavaṇṇanaṃ dasseti ‘‘thuti’’ccādinā. Nindanto viya dosaṃ dassento viya thutiṃ karoti vaṇṇanaṃ karoti, taṃ vaṇṇanākaraṇaṃ byājavaṇṇanaṃ nāma hoti. Nindāsabhāvena pavattathutittā nindā eveti ce? Atra asmiṃ vuttivisese dosābhāsā dosā viya paṭibhāsamānā guṇā eva tādisapadappayogena iddhimantatādayo guṇāva sannidhiṃ guṇasabhāvāvaṭṭhānaṃ yanti pāpuṇantīti. Byājena vaṇṇanamiti ca, dosā iva ābhāsanti paṭibhāsantīti ca vākyaṃ.

280.

Sañcāletu’malaṃ tvaṃ’si, bhusaṃ kuvalayā’khilaṃ;

Visesaṃ tāvatā nātha, guṇānaṃ te vadāma kiṃ.

280. Udāharati ‘‘sañcāletu’’miccādinā. Nātha tvaṃ akhilaṃ kuvalayaṃ uppalaṃ pathavīvalayañceti siliṭṭhaṃ sañcāletuṃ bhamayitumito cito ca bhusamaccantaṃ alaṃ samatthopi tāvatā taṃmattena te guṇānaṃ visesaṃ atisayalakkhaṇaṃ kiṃ kena kāraṇena vadāma. Iha uppalacālanasāmatthiyavibhāvanavasena nindati, tāva nikhilabhūmaṇḍalasañcālāvikaraṇato paramāya thutiyā saṃyojitoyaṃ bhagavā mahānubhāvaṃ vicitavāti bhuvanamaṇḍalasikhāmaṇīti. Byājavaṇṇanamīdisamaccantaṃ ramaṇīyaṃ, tadidañca sabbathā silesamupajīvati.

280. Idāni udāharati ‘‘sañcāletu’’miccādinā. Nātha tvaṃ akhilaṃ kuvalayaṃ nissesaṃ nīluppalavanaṃ pathavīmaṇḍalaṃ vā sañcāletuṃ kampetuṃ bhusamatisayena alaṃ samattho, tāvatā te guṇānaṃ visesamatisayaṃ kiṃ vadāma kathaṃ bhaṇāmāti. Kuvalayasaddassa uppalavisesavācakattā paṭhamaṃ nindāva, tasseva saddassa pathavīmaṇḍalavācakattā ‘‘iddhimato tava idaṃ kiṃ visesa’’nti uttamaguṇavaṇṇanā katā hoti. Īdisā byājavaṇṇanā pasatthā, sā ca sabbathā silesaṃ nissāya pavattatīti. Kuyā pathaviyā valayaṃ maṇḍalamiti samāso.

281.

Visesi’cchāyaṃ dabbassa, kriyājātiguṇassa ca;

Vekalladassanaṃ yatra, viseso nāma’yaṃ bhave.

281. Visesavuttiṃ vatteti ‘‘visesicchāya’’miccādinā. Visese atisaye kismiñcipi kāriyavisese icchāyaṃ dabbādīnaṃ yatra vekallassa abhāvassa dassanaṃ vacanaṃ, ayaṃ viseso nāma visesavutti nāma bhave.

281. Idāni visesālaṅkāraṃ dasseti ‘‘visesi’’ccādinā. Visesicchāyaṃ atisaye kāriyavisese icchāyaṃ sati dabbassa ca kriyājātiguṇassa ca yatra yasmiṃ vuttivisese vekalladassanaṃ abhāvakathanamatthi, ayaṃ viseso nāma bhave visesavutti nāma siyāti. Vikalassa bhāvoti ca, tassa dassanamiti ca vākyaṃ.

282.

Na rathā na ca mātaṅgā, na hayā na padātayo;

Jito mārāri muninā, sambhārāvajjanena hi.

Dabbavisesavutti.

282. Udāharati ‘‘na rathā’’iccādi. Subodhaṃ. Atra ca vijayopakaraṇacaturaṅgānīkalakkhaṇadabbābhāvena samatiṃsapāramitāsaṅkhatasambhārāvajjanasseva mārārivijayalakkhaṇo viseso vutto.

282.‘‘Na rathā’’iccādi. Rathā tayo antamaso saparivārānaṃ tiṇṇaṃ rathānaṃ anīkavohārato tādisā tayo rathā ca natthi. Mātaṅgā tayo vuttanayena anīkasaṅkhātā tayo mātaṅgā ca natthi. Na hayā tayo tādisā anīkasaṅkhātā tayo assā ca natthi. Padā na antamaso sāyudhānaṃ catunnaṃ purisānaṃ anīkavohārato tādisā cattāro purisā padā ca natthi. Tathāpi muninā sambhārāvajjanena hi samatiṃsapāramidhammānaṃ ābhogakaraṇeneva mārāri mārapaccattiko jito abhibhavito. Iha jayopakaraṇabhāvena ṭhitānaṃ rathānīkādīnaṃ dabbānaṃ vekallaṃ dassetvā sattuvijayasabhāvānaṃ sambhārānaṃ āvajjanavisesassa vuttattā esā dabbavisesavutti nāma. Ratho nāma catupurisaparivāro, tādisaṃ rathattayaṃ rathānīkaṃ nāma. Hatthī pana dvādasapurisaparivāro hoti, tādisaṃ hatthittayaṃ hatthānīkaṃ nāma. Asso tipurisaparivāro, tādisaṃ hayattayaṃ hayānīkaṃ nāma. Sāyudhā cattāro purisā padānīkaṃ nāma. Iha rathādīsu ṭhitā viya sīghaṃ pādabalena gantvā yujjhamānā purisā pādopacārena ‘‘pādā’’ti vuttā. Rathādīnaṃ pamāṇaṃ tayoti anīkaṭṭhāne dassetvā purisapamāṇassāvuttepi antamaso cattāro purisā anīkaṃ nāma hontīti pakaraṇato cattāroti ñāyati. No ce? Sāvudhapurisavācakassa padātisaddassa ‘‘padātayo’’ti bahuvacanena rūpasambhavato ‘‘rathā na, mātaṅgā na, hayā na, padātayo na’’ iti sambandho. Dabbavisesavutti dabbena dabbapaṭisedhanato visesakathanaṃ visesassa vuttīti ca, dabbena dabbapaṭisedhena visesavuttīti ca vākyaṃ. Kriyāvisesavutyādittayampi evameva daṭṭhabbaṃ.

283.

Na baddhā bhūkuṭineva, phurito dasanacchado;

Mārāribhaṅgañcā’kāsi, munivīro varo sayaṃ.

Kriyāvisesavutti.

283.‘‘Na baddhā’’iccādi. Bhūkuṭi bhamubhaṅgo kopajanito na baddhā na racitā, dasanacchado cādharo neva phurito neva kampito kopena. Tathāpi ca varo uttamo munivīro sayaṃ mārārino bhaṅgaṃ parājayaṃ akāsīti. Bhūkuṭibandhanādikriyāvigamena nibbikāravijayalakkhaṇo viseso dassito.

283.‘‘Na baddhā’’iccādi. Bhūkuṭi kopavikārabhūto bhamubhaṅgopi na baddhā na katā, dasanacchado dantāvaraṇo neva phurito na kampāpito. Tathāpi varo uttamo munivīro muniguṇavīraguṇayutto tathāgato sayaṃ mārāribhaṅgañca akāsīti. Ettha bhamubhaṅgaracanādikaṃ kriyaṃ akatvā nibbikārassa mārabhaṅgasabhāvavisesassa [nibbikāramārabhaṅgassa (ka.)] vuttattā esā kriyāvisesavutti nāma. Bhūnaṃ kuṭi vaṅkatāti ca, māro eva arīti ca, tesaṃ bhaṅgoti ca vākyaṃ.

284.

Na disāsu byattā[tatā (sī.)]raṃsi,

Nā’loko lokapatthaṭo;

Tathāpya’ndhatamaharaṃ,

Paraṃ sādhusubhāsitaṃ.

Jātivisesavutti.

284.‘‘Ni’’ccādi. Disāsu dasasu byattā patthaṭā raṃsi na bhavati. Loke sakalasmiṃ patthaṭo vitthato ālokona bhavati. Tathāpīti visesanicchāyaṃ, tajjātikattābhāvepi sādhūnaṃ subhāsitaṃ saddhammasaṅkhātaṃ paramaccantameva andhatamaṃ iṭṭhāniṭṭhāvekallato paññācakkhussa andhakāraṃ mohandhakāraṃ haratīti andhatamaharanti. Raṃsiyā andhakārāpahārasamatthāya nivattiyā viseso subhāsitassa dassito.

284.‘‘Na disāsu’’iccādi. Disāsu byattā patthaṭā raṃsipi natthi, lokapatthaṭo ālokopi natthi. Tathāpi sādhusubhāsitaṃ saddhammo paramaccantaṃ andhatamaharaṃ atthānatthatīraṇakkhamassa paññācakkhussa andhakārakamohatamaṃ haraṃ hotīti. Idha andhakāraviddhaṃsane samatthaṃ raṃsijātyādikaṃ paṭisedhetvā subhāsitassa andhakārāpaharaṇasaṅkhātassa visesassa vuttattā ayaṃ jātivisesavutti nāma. Loke patthaṭoti ca, andhetīti andho moho, tamasadisattā andhoyeva tamoti ca, taṃ haratīti ca, sādhūnaṃ subhāsitamiti ca vākyaṃ.

285.

Na kharaṃ na hi vā thaddhaṃ, muninda vacanaṃ tava;

Tathāpi gāḷhaṃ khanati, nimmūlaṃ janatāmadaṃ.

Guṇavisesavutti.

285.‘‘Na khara’’miccādi. Muninda tava vacanaṃ na kharaṃ na lūkhaṃ, na thaddhaṃ vā kaṭhinañca na hi. Tathāpi tādisakharattādiguṇābhāvepi janatāya janasamūhassa madaṃ gāḷhaṃ daḷhaṃ [taṇhaṃ (ka.)] katvā nimmūlaṃ khanatīti. Ayosaṅkumhi pasiddhakharattādiguṇanisedhena munindavacanassa viseso āvikato.

285.‘‘Na khara’’miccādi. He muninda tava vacanaṃ kharaṃ kakkasaṃ na hoti, thaddhaṃ vā na hoti. Tathāpi janatāmadaṃ janasamūhassa jātyādiṃ nissāya pavattaṃ gabbaṃ gāḷhaṃ daḷhaṃ katvā nimmūlaṃ mūlamasesetvā khanatīti. Khaṇanakkhamaayosaṅkuādīsu labbhamānaṃ kharattādiguṇaṃ paṭisedhetvā buddhavacanassa madakhaṇanasabhāvasaṅkhātassa visesassa vuttattā ayaṃ guṇavisesavutti nāma hoti. Natthi mūlamassa khaṇanassāti ca, janānaṃ samūhoti ca, tāya madoti ca viggaho. ‘‘Gāḷhaṃ nimmūla’’nti khaṇanakriyāya visesanattā gāḷhaṃ nimmūlaṃ khaṇanaṃ karotīti yojanā.

286.

Dassīyate’tidittaṃ[…tirittaṃ (ka.)]tu,

Sūravīrattanaṃ yahiṃ;

Vadanti viññū vacanaṃ,

Ruḷhāhaṅkāramīdisaṃ.

286. Ruḷhāhaṅkāraṃ vadanti.

286. Idāni ruḷhāhaṅkāraṃ dasseti ‘‘dassīyate’’ iccādinā. Sūravīrattanaṃ sūrabhāvavīrabhāvaṃ atidittaṃ tu atisayena pana dittaṃ yahiṃ vākye dassīyate, īdisaṃ vacanaṃ viññū kavayo ruḷhāhaṅkāramiti vadantīti. Sūro ca vīro cāti ca, tesaṃ bhāvoti ca, ruḷho uggato ahaṅkāro ettha vuttiviseseti ca vākyaṃ.

287.

Dame nandopanandassa,

Kiṃ me byāpāradassanā;

Puttā me pādasambhattā,

Sajjā santeva tādise.

287. Udāharati ‘‘dame’’iccādinā. Nandopanandassa nāgarājassa appameyyamahānubhāvassa dame damane me mama niravadhisarantippameyyappabhāvānucaritakittinopi parassa byāpāradassanā payogapaṭipādanena kiṃ payojanaṃ, na kimpi, yato me pādasambhattā pādāvanatā tādise kammani sajjā baddhakacchā santeva vijjanteva, tatoti yojanīyaṃ.

287.‘‘Dame’’ccādi. Nandopanandassa nāgarañño dame damakaraṇe byāpāradassanā bhuvanattaye pavattamānaānubhāvena ca sampavattitakittisamūhena ca samannāgatassa mayhaṃ tādisapayogadassanena kiṃ payojanaṃ. Yasmā me pādasambhattā mayhaṃ caraṇāvanatā tādise kicce sajjā sannaddhā puttā bahavo santi eva, tasmāti. Cetovasitāya sūravīrabhāvo iha atiditto dassito hoti. Byāpārassa dassanamiti ca, pādesu sambhattāti ca vākyaṃ.

288.

Sileso vacanā’nekā-

Bhidheyye’kapadāyutaṃ;

Abhinnapadavākyādi-

Vasā tedhā’ya’mīrito.

288. Silesaṃ niddisati ‘‘sileso’’iccādinā. Anekaṃ bhinnamabhidheyyattho yassātyanekābhidheyyaṃ. Ekena samānena padena sarūpena āyutamanvitaṃ yaṃ vacanaṃ vuttīti anuvaditvā so silesoti vidhīyate, yena kenaci rūpena upamānopameyyalakkhaṇatthānaṃ silesanato. Ayañcevaṃlakkhaṇo sileso tedhā īrito. Kathaṃ? Abhinnapadavākyādivasā abhinnamekaṃ padaṃ syādyantatyādyantarūpaṃ yatra, tameva vākyaṃ vākyalakkhaṇopetattā. Taṃ ādi yesaṃ, tesaṃ vasāti attho.

288. Idāni silesālaṅkāraṃ dasseti ‘‘sileso’’ccādinā. Anekābhidheyyaṃ ekapadāyutaṃ ubhayattha sādhāraṇattā tulyena saddarūpena yuttaṃ yaṃ vacanaṃ atthi, so sileso nāma. So pana yena kenaci sādhammarūpena upamānopameyyabhūtānamatthānaṃ siliṭṭhattā aññamaññaṃ phusitvā ṭhitattā sileso nāma. Ayaṃ vuttalakkhaṇo sileso abhinnapadavākyādivasā akatavikārānaṃ syādyantatyādyantapadasamannāgatānaṃ vākyalakkhaṇopetavākyānaṃ pabhedena tedhā īritoti. Anekamabhidheyyaṃ yasseti ca, ekañca taṃ padañceti ca, tena āyutanti ca, abhinnāni padāni yasminti ca, tañca taṃ vākyañcāti ca, taṃ ādi yesaṃ abhinnapadavākyānanti ca, tesaṃ vaso bhedoti ca vākyaṃ.

289.

Andhantamaharo hārī, samāruḷho mahodayaṃ;

Rājate raṃsimālī’yaṃ, bhagavā bodhayaṃ jane.

Abhinnapadavākyasileso.

289. Udāharati ‘‘andhantami’’ccādi. Ayaṃ bhagavā sūriyo mahāmuni ca. Tattha sūriyo tāva andhantamaharo pakatiyandhakāropahārī, mahāmuni tu andhakāramohatamāpahārī. Hārī manuñño sūriyo mahāmuni ca, sūriyo mahodayaṃ mahantaṃ udayaṃ pabbataṃ samāruḷho, mahāmuni tu mahodayaṃ mahantamabbhudayaṃ sammāsambodhisamadhigamarūpaṃ samāruḷho patto. Raṃsīnaṃ mālā, sā assa atthīti raṃsimālī, sūriyo mahāmuni ca. Jane bodhayaṃ niddāpagamanena kilesaniddāpagamanena vā pabodhayanto rājate dibbatīti. Abhinnapadavākyasileso bhaṅgena vinā yathāvaṭṭhānamubhayattha padayojanato.

289. Idāni udāharati ‘‘andha’’miccādinā. Mahodayaṃ mahantaṃ udayaṃ pabbataṃ, sabbaññupadavisaṅkhātamahābhivuddhiṃ vā samāruḷho āruḷho, sampatto vā, andhantamaharo cakkavāḷagabbhe patthaṭapakatighanandhakārassa, ñāṇalocanassa andhakaraṇato andhakāroti vuttamohassa vā viddhaṃsako, hārī teneva manuñño raṃsimālī attano raṃsimālāya samannāgato jane pakatiniddāya kilesaniddāya vā samannāgate satte bodhayaṃ bodhayanto ayaṃ bhagavā divākaro, chahi bhagadhammehi samannāgato buddho vā rājate dibbatīti. Dvīsu pakkhesu padānaṃ samānabhāvena ṭhitattā ayaṃ abhinnapadavākyasileso. Andho ca so tamo ceti ca, taṃ haratīti ca, mahanto ca so udayo pabbato cāti ca, mahanto ca so udayo abbhudayo abhivuddhi cāti ca, raṃsīnaṃ mālāti ca, sā assa atthīti ca, bhago sirī assa sūriyassa atthīti ca, bhago sirīkāmapayatanādippakāro assa satthuno atthīti ca viggaho. Abhinnapadavākyasaṅkhāto sileso. Aparopi attho ettha silissatīti sileso. ‘‘Bhinnapadavākyasileso’’tiādikampi iminā nayena ñātabbaṃ.

290.

Sāradāmalakābhāso, samānītaparikkhayo;

Kumudākarasambodho, pīṇeti janataṃ sudhī.

Bhinnapadavākyasileso.

290.‘‘Sārade’’ccādi. Sudhā assa atthīti sudhī, cando. Sobhanā sabbaññutaññāṇarūpaṃ buddhi assa atthīti sudhī, sammāsambuddho. Sārado saradakāle sambhūto amalako nimmalo ābhā sobhā yassa so, cando. Paresaṃ nibbānasāraṃ dadātīti sārado, amalako ābhāso, amalakassa hatthāmalakasseva vā ābhāso asesañeyyāvabodho yassa so, sammāsambuddho. Saṃ sammā kamenānīyamānattā ānīto parikkhayo kaṇhapakkho yena so, cando. Samaṃ vūpasamaṃ ānīto parikkhayo hāni kilesasattukato adhigatakkhayattā yenaso, sammāsambuddho. Kumudākarassa kumudassa raṃsiyā sambodhi vikāso yassa [raṃsiyo sambodhi vikāsa’ssa (ka.)] so, cando. Kuyā pathaviyā mudaṃ pītiṃ karotīti kumudākaro, sambodho catusaccāvabodho yassa so, sammāsambuddho, janataṃ janasamūhaṃ pīṇetīti. Ayaṃ bhinnapadavākyasileso vuttena vidhinā padānaṃ bhinnattā.

290.‘‘Sāra’’iccādi. Sārado saradakāle sambhūto, veneyyānaṃ nibbānasāradāyako vā, amalakābhāso nimmalasobho, nimmalaketumālāsamannāgatattā tādisamatthakasobho vā, atha vā sāradāmalakābhāso saradakāle sañjātanimmalasobho, veneyyānaṃ nibbānasāradāyakanimmalasobho vā, atha vā sāradaāmalakaābhāso nibbānasāradāyakahatthāmalakasadisañeyyāvabodho. Samānītaparikkhayo kaṇhapakkhe suṭṭhu kamena ānīto parikkhayo paripuṇṇo vā cando, samasaṅkhatasantiṃ ānītakilesaparihānisaṅkhātaparikkhayo vā. Kumudākarasambodho kumudavikāsanena samannāgato, kusaṅkhātapathavīnissitānaṃ janānaṃ pītijananacatusaccāvabodhena samannāgato vā. Sudhī sudhāsaṅkhātaamatavantatāya tannāmako cando, sundarapaññavantatāya tannāmako sammāsambuddho vā. Janataṃ janasamūhaṃ pīṇetīti. Ubhayapakkhesu padaṃ bhinditvā atthassa yojanato ayaṃ bhinnapadavākyasileso. Sarade bhavo sārado, cando. Sāraṃ dadātīti sārado, bhagavā. ‘‘Sārado’’ti idaṃ ‘‘ābhāso’’ti padassa visesanaṃ hoti. Amalakonimmalo ābhāso assa candassāti ca, kamhi matthake ābhāsoti ca, amalo kābhāso assa satthunoti ca, sārado amalako ābhāso yassa candassa bhagavato vāti ca, sārado āmalakassa viya ābhāso ñeyyāvabodho assa bhagavatoti ca, saṃ sammā ānīto parikkhayo kalāhāni aneneti ca, samaṃ vūpasamaṃ ānīto parikkhayo hāni kilesasattuto yeneti ca, kumudānaṃ ākaroti ca, tesaṃ sambodho vikāso yasseti ca, mudaṃ pītiṃ karotīti mudākaro. Kuyā pathaviyā mudākaroti ca, so sambodho catusaccāvabodho yasseti ca, sudhā amataṃ assa candassa atthīti ca, su sobhanā dhī buddhi assa sambuddhassāti ca viggaho.

291.

Samāhitattavinayo, ahīnamadamaddano;

Sugato visadaṃ pātu, pāṇinaṃ so vināyako.

Bhinnābhinnapadavākyasileso.

291.‘‘Samāhite’’ccādi. Saṃ sammā āhito patiṭṭhāpito attassa vinayo vinayanaṃ sabbattha savisaye appaṭihatacāravasena yassa so, garuḷo. Vinayanaṃ pavivittakāyacittappavattivasena damanaṃ yassa so, sammāsambuddho. Iti abhinnapadaṃ. Ahīnaṃ sappānaṃ inā nāyakā, tesaṃ madaṃ maddatīti ahīnamadamaddano, garuḷo. Ahīnānamuttamapurisānampi mahābrahmādīnaṃ madaṃ maddatīti ahīnamadamaddano, sammāsambuddho. Sundaraṃ gataṃ gamanaṃ samuddaṃ bhinditvā jalasaṅgamato paṭhamamevauggamanasāmatthiyayogato yassa so, garuḷo. Sundaraṃ gamanamassa nāgavikkantacārattā sugato, sammāsambuddho. Abhinnapadaṃ. So vīnaṃ pakkhīnaṃ nāyako, garuḷo. Visaṃ dadātīti visadaṃ pāṇinaṃ nāgalokaṃ pātu ahiṃsanavasena pālayatu, so vineti veneyyeti vināyako, sammāsambuddho. Pāṇinaṃ sakalasattalokaṃ visadaṃ asallīnaṃ pātu. Bhinnābhinnapadavākyasilesoyaṃ vuttanayena padānaṃ [pana (ka.)] ubhayamissattā.

291.‘‘Samāhite’’ccādi. Samāhitattavinayo sammā āhitāya ṭhapitāya sarīrassa savisaye gatiyā samannāgato, sammā āhitena ṭhapitena cittadamanena samannāgato vā, ahīnamadamaddano nāgarājūnaṃ madamaddano, ahīnānaṃ uttamānaṃ bakabrahmādīnampi madamaddano vā, sugato pakkhavātavegena samuddajalaṃ dvidhā katvā tasmiṃ jale anekībhūteyeva nāgabhavanaṃ gantvā nāge gahetvā gamane samatthattā sundaragamano, samantabhaddakaanekappakāragamano vā, vināyako pakkhīnaṃ nāyako so garuḷarājā visadaṃ ghoravisattā visadāyakaṃ pāṇinaṃ nāgalokaṃ pātu ahiṃsanavasena pāletu. No ce, vināyako veneyye vinento so sammāsambuddho pāṇinaṃ sakalasattalokaṃ visadaṃ visāradaṃ katvā pātu ahitāpanayanahitopanayanena rakkhatūti. Ubhayapakkhesu ‘‘ahīnamadamaddano’’iccādikehi bhinnehi ca ‘‘samāhitattavinayo’’iccādikehi abhinnehi ca padehi samannāgatattā ayaṃ bhinnābhinnapadavākyasileso. Attassa vinayoti ca, samāhito attavinayo yassa garuḷassa tathāgatassa vāti ca, ahīnaṃ inā nāyakāti ca, ahīnānaṃ nāgarājūnaṃ madoti ca, hīnehi aññe ahīnā uttamā, tesaṃ madoti ca, taṃ maddatīti ca, vīnaṃ pakkhīnaṃ nāyakoti ca, veneyyajane vinetīti ca vākyaṃ. Dutiyapakkhe ‘‘visada’’nti kriyāvisesanaṃ.

292.

Viruddhāviruddhābhinna-kammā niyamavā paro;

Niyamakkhepavacano, avirodhi virodhya’pi.

293.

Ocityasamposakādi, sileso padajādi’ti[padajātipi (ka.)];

Esaṃ nidassanesveva, rūpa’māvibhavissati.

292-3. Silesabhedamaññathāpi dassetumāha ‘‘viruddha’’iccādi. Viruddhāni cāviruddhāni ca aññamabhinnañca, tāniyeva kammāni kriyāni yesaṃ, te tayo silesā. Niyamo’vadhāraṇamasmiṃ atthīti niyamavā, paro añño silesopi. Niyamassa akkhepo nisedhanaṃ yassa, taṃ vacanamabhidhānaṃ yassa, tādisopi. Nāssa virodho atthītyavirodhi, sopi. Virodho asaṅgati ettha vijjatīti virodhi, sopi. Ocityaṃ samposetīti ocityasamposako, so ādi yassa alaṅkārantaragocarassa silesassa, so padato jātādisilesopi. Itite parepi silesabhedā santi. Esaṃ yathāvuttānaṃ nidassanesu payogesveva rūpaṃ sabhāvo lakkhaṇaṃ āvibhavissatīti.

292-3. Avuttasilesavisese dassetuṃ uddisati ‘‘viruddhā’’iccādi. Viruddhāviruddhābhinnakammā api ubhayatthassa viruddhena ca aviruddhena ca abhinnena ca kammena samanvitā tayo silesā ca, paro añño niyamavāpi avadhāraṇena yuttasileso ca, niyamakkhepavacanopi avadhāraṇassa paṭisedhapakāsakābhidhānasileso ca, avirodhipi ubhayapakkhāvirodhisileso ca, virodhiapi ubhayatthassa virodhisileso ca, padajādi padena jāto vākyena jāto ocityasamposakādisilesopīti esaṃ silesānaṃ nidassanesveva nidassanasaṅkhataudāharaṇesveva rūpaṃ sarūpaṃ tesaṃ lakkhaṇaṃ vā āvibhavissati, nidassiyamānaudāharaṇeneva lakkhaṇassa gammamānattā visuṃ na kathessāmīti adhippāyo. Viruddhāni ca aviruddhāni ca abhinnañceti ca, tameva kammaṃ kriyā yesaṃ silesānamiti ca, niyamo avadhāraṇaṃ asmiṃ atthīti ca, niyamassa akkhepo paṭisedho assa atthīti ca, taṃ vacanaṃ abhidhānaṃ yassa silesassāti ca, nāssa virodho atthīti ca, ocityaṃ samposetīti ca, so ādi yassa upamāsilesādinoti ca, padato jātoti ca, so ādi yassa vākyassāti ca viggaho.

Viruddhakammasilesa

294.

Savase vattayaṃ lokaṃ, akhilaṃ kallaviggaho[kalaviggaho (sī.)];

Parābhavati mārāri, dhammarājā vijambhate.

294. Tato kamena tedassīyanti ‘‘savase’’iccādi. Akhilaṃ lokaṃ savase vattayaṃ mārāri dhammarājā ca, kallo manuñño viggaho kalaho yassa mārārino, viggaho sarīrasampadā yassa dhammarājassa, tesu mārāri parābhavati parābhavamapeti bodhiyaṃ paṭiladdhaparājayavasena, dhammarājā samantabhaddo tu vijambhate lokattayabyāpisamullapitavijayaddhanipavattivasena samaṃ bhavatīti ayaṃ viruddhakammasileso parābhavavijambhanānamaññoññavirodhato.

294. Idāni uddesakkamena udāharati ‘‘savase’’iccādi. Akhilaṃ lokaṃ savase vattayaṃ anatthe yuñjanato attano vase vattayanto, no ce, sakalalokaṃ hite yuñjanato attano vase vattayanto kallaviggaho manuññakalaho, no ce, manuññasarīrasampattiyutto mārāri parābhavati bodhimūle laddhaparājayavasena parābhavaṃ pāpuṇāti, dhammarājā tathāgato pana vijambhate lokattaye patthaṭajayaghosavasena vijambhatīti. Parābhavanavijambhanakriyānaṃ aññamaññaviruddhattā ayaṃ viruddhakammasileso nāma. Sassa attano vaso issariyamiti ca, kallo manuñño viggaho vivādo deho vā yasseti ca vākyaṃ.

Aviruddhakammasilesa

295.

Sabhāvamadhuraṃ puñña-visesodayasambhavaṃ;

Suṇanti vācaṃ munino, janā passanti cā’mataṃ.

295.‘‘Sabhāve’’ccādi. Sabhāveneva madhurā piyā vācā, madhuraṃ amataṃ, puññavisesassa udayo abhivaḍḍhi, tena sambhavo, yassa vā taṃ, munino vācaṃ saddhammasaṅkhātaṃ janā suṇanti, tassayaṃ amatañca [tassa ca nissayaṃ amatanti (ka.)] passantīti ayamaviruddhakammasileso savanadassanānaṃ aviruddhattāti.

295.‘‘Sabhāva’’miccādi. Sabhāvamadhuraṃ ‘‘vācāmadhuraṃ karissāmī’’ti kattabbapayogaṃ vināpi madhurattā pakatimadhuraṃ, no ce, kenaci paccayena anuppannattā saṅkharavisesaṃ vināpi pakatipaṇītaṃ, puññavisesodayasambhavaṃ puññavisesadesakassa munino kassaci kusalavisesassa abhivuddhiyā sambhūtaṃ, no ce, veneyyajanānaṃ nibbānādhippāyena katakusalavisesassa abhivuddhiyā ārammaṇattena paṭiladdhaṃ munino vācaṃ saddhammasaṅkhātaṃ suṇanti, amataṃ nibbānañca janā veneyyajanā passantīti. Savanadassanakriyānaṃ aññamaññāviruddhattā ayaṃ aviruddhakammasileso. Sassa attano bhāvoti ca, tena madhurā, madhuramiti ca, puññameva visesoti ca, tassodayoti ca, tena sambhavo yasseti ca viggaho.

Abhinnakammasilesa

296.

Andhakārāpahārāya,

Sabhāvamadhurāya ca;

Mano pīṇeti[dhinoti (sī. abhinavaṭīkā ca)]jantūnaṃ,

Jino vācāya bhāya ca.

296.‘‘Andhakāre’’ccādi. Andhakāraṃ mohasaṅkhātaṃ pakatiandhakāraṃ vā apaharatīti andhakārāpahārā, vācā, bhā ca. Tāya sabhāvabhāsāya, sobhāya ca jino jantūnaṃ mano cittaṃ pīṇetīti ayamabhinnakammasileso pīṇanalakkhaṇāyekāya kriyāya vācāya bhāya ca sampannoti.

296.‘‘Andhakārā’’iccādi. Andhakārāpahārāya mohandhakāraṃ pakatiandhakāraṃ vā apaharaṇāya sabhāvamadhurāya ca sabhāvato kaṇṇasukhāya, sabhāvato nettābhirāmāya vācāya bhāya sarīrakantiyā ca jino jantūnaṃ mano cittaṃ dhinoti pīṇetīti. Pīṇayanasabhāvāya ekāya kriyāya saddhiṃ karaṇabhūtānaṃ dvinnaṃ vācābhānaṃ yojitattā ayaṃ abhinnakammasileso. Andhakāra’mapaharatīti ca, sabhāvena madhurāti ca vākyaṃ.

Niyamavantasilesa

297.

Kesakkhīnaṃva kaṇhattaṃ, samūnaṃyeva vaṅkatā;

Pāṇipādādharānaṃva, munindassā’tirattatā.

297.‘‘Kesi’’ccādi. Kaṇhattaṃ kesakkhīnaṃyeva, na manasi, kaṇhattaguṇo pāpattañca siliṭṭhaṃ. Vaṅkatā bhamūnaṃyeva, na ajjhāsaye, vaṅkatānatattaṃ saṭhattañca siliṭṭhaṃ. Atirattatā pāṇipādādharānaṃyeva, na citte, atirattatāguṇo rāgo ca silissate. ‘‘Munindassā’’ti ‘‘kaṇhatta’’ntiādīsu sabbattha sambandhanīyaṃ. Niyamavā sileso kesakkhīnaṃvāti avadhāraṇappayogāti.

297.‘‘Kesakkhīna’’miccādi. Munindassa kaṇhattaṃ kesakkhīnaṃ eva hoti, kaṇhattasaṅkhatamakusalaṃ na citte. Vaṅkatā bhamūnaṃyeva, najjhāsaye. Atirattatā pāṇipādādharānaṃ eva, na kesuci vatthūsūti. ‘‘Kesakkhīnaṃvā’’tiādīsu niyamasaṅkhātaavadhāraṇapadassa vijjamānattā kaṇhabhāvena saddhiṃ pāpattassa ca, vaṅkaguṇena saddhiṃ sāṭheyyassa ca, rattaguṇena saddhiṃ rāgassa ca siliṭṭhattā ayaṃ niyamavantasileso nāma. Kesāni ca akkhīni ceti ca, kaṇhassa bhāvoti ca, vaṅkassa bhāvoti ca, pāṇayo ca pādāni ca adharāni cāti ca, atirattassa bhāvoti ca viggaho.

Niyamakkhepasilesa

298.

Pāṇipādādharesveva, sārāgo tava dissati;

Dissate so’ya’matha vā, nātha sādhuguṇesvapi.

298.‘‘Pāṇi’’ccādi. Nātha tava pāṇipādādharesveva sārāgo sobhano rattavaṇṇo dissati, na citte, sārāgo rattavaṇṇo chandarāgo cāti siliṭṭhaṃ. Ayaṃ niyamo akkhipyate. Atha vā kathaṃ niyamyate, yato so ayaṃ sārāgo sādhūnaṃ guṇesveva virāgalakkhaṇo dissate iti. Tasmā kathamavadhārīyatīti niyamakkhepavacano silesoyaṃ.

298.‘‘Pāṇi’’ccādi. He nātha tava sārāgo sobhano rattavaṇṇo pāṇipādādharesveva dissati, citte lobho pana na dissati. Atha vā so ayaṃ sārāgo kattukamyatākusalacchandabhūto sādhuguṇesvapi sajjanānaṃ sīlādiguṇesupi dissati. ‘‘Evā’’ti dassitaniyamassa paṭisedhakena ‘‘atha vā’’ti vacanena samannāgatattā rattavaṇṇasaṅkhātarāgena lobhassa siliṭṭhattā ca ayaṃ niyamakkhepavacanasileso. Saṃ sobhano rāgoti viggaho.

Avirodhisilesa

299.

Salakkhaṇo’tisubhago,

Tejassī niyatodayo;

Lokeso jitasaṃkleso,

Vibhāti samaṇissaro.

299.‘‘Salakkhaṇo’’iccādi. Saha lakkhaṇena sasarūpena dvattiṃ savarapurisalakkhaṇena vā vattamāno salakkhaṇo, cando munindo ca, atisubhago so ca, tejassī sūriyo pabhāvisesayutto ca, niyato patidinamudayo pabhālakkhaṇo yassa so niyatodayo, sūriyo, niyato thiro udayo sammāsambuddho sambodhirūpo yassa so niyatodayo, munindo, lokeso brahmā munindo ca, jito saṃkleso jhānarativasena kāyacittābādho yena so, brahmā, jito saṃkleso dasavidho aggamaggaññāṇalābhā yena so. So maṇīnaṃ issaro upamaṇi [uttamamaṇi (?)], samaṇānaṃ issaro munindo vibhātīti yojjaṃ. Ayamavirodhisileso lakkhaṇasubhagādīnamubhayatthāpi abyavahitattā.

299.‘‘Salakkhaṇo’’iccādi. Salakkhaṇo lakkhaṇena sahito, atisubhago atisundarāya lakkhiyā samannāgato, no ce, dvattiṃsamahāpurisalakkhaṇehi sahito ativiya sobhādīhi yutto, tejassī andhakāravidhamanasaṅkhatamahānubhāvena yutto, niyatodayo patidinaṃ pubbaṇhakāle niyamitagaganuggamano, no ce, nirantarapavattabuddhatejasā yutto thirasabbaññupadavisaṅkhātābhivuḍḍhiyā samannāgato, lokeso brahmabhūto, jitasaṃkleso jhānapītiyā vijitakāyacittadaratho, no ce, tilokassa issarabhūto catutthamaggaññāṇena hatadasavidhasaṃkileso, samaṇissaro so uttamo maṇi vibhāti sobhati, no ce, samaṇānaṃ issaro vibhāti dibbatīti. ‘‘Salakkhaṇo subhago’’iccādikānaṃ dvinnaṃ padānaṃ aviruddhattā ca, paṭhamapāde candena dutiye sūriyena tatiye brahmunā catutthe maṇinā ca sabbaññupadatthassa siliṭṭhattā ca ayaṃ avirodhisileso nāma. Saha lakkhaṇena vattamānoti ca, atisobhano bhago sirī vā sirīkāmapayatanādiko vā assāti ca, tejo assa atthīti ca, niyato udayo asseti ca, lokassa iso issaroti ca, jito saṃkleso yeneti ca, maṇīnaṃ samaṇānaṃ vā issaroti ca vākyaṃ.

Virodhisilesa

300.

Asamopi samo loke,

Lokesopi naruttamo;

Sadayopya’dayo pāpe,

Cittā’yaṃ munino gati.

300.‘‘Asamopi’’ccādi. Natthi samo rājaguṇādīhi assāti asamo, koci rājādi, ‘‘asamo’’ti lokekasikhāmaṇibhāvena muni. Tattha yadā asamo rājādi, tadā loke samoti viruddhaṃ asamattā tassa. Apisaddo virodhaṃ joteti. Pakkhantare tvaviruddhaṃ, loke devadattādīnaṃ virodhisattānaṃ rāhulādīnaṃ avirodhisattānañca samattā, tatoyevāyaṃ virodhābhāsānañcasā virodhoyeva. Lokeso brahmā muni ca. Tattha ‘‘brahmā naruttamo’’ti viruddhaṃ dibbayonittā tassa. Pakkhantare tvabyāghāto uttamanarattā tassa. Dayo dānaṃ, saha dayenāti sadayo, koci puriso. Saha dayāya vattatīti sadayo, muni. Tattha puriso dāyako pāpe jane kathamadayoti virujjhati. Muni pāpe rāgādike adayoti virujjhati. Tasmā munino ayaṃ yathāvuttā gati pavatti cittā abbhutāti ayaṃ vuttanayena virodhisileso udāhaṭo.

300.‘‘Asamo’’iccādi. Asamopi atulyopi koci rājādiko loke samo tulyo, no ce, sadisapuggalarahito eva rāhulabhadradevadattādisabbaloke anunayapaṭighābhāvena samo hoti. Lokesopi brahmabhūtopi naruttamo naravaro hoti, no ce, sakalalokādhipati hutvā eva naruttamo. Sadayopi yācakesu dayasaṅkhātena dānena yuttopi pāpe pāpiṭṭhe adayo dānarahito, no ce, dayāsahito eva akusale niddayo. Munino ayaṃ gati pavatti cittā vicittāti rājādino asamasamatā ca, brahmā hutvā uttamanarabhāvo ca, dānasahitassa kassaci purisassa dānarahitabhāvo ca viruddho hoti. Tasmā rājabrahmapurisehi munino siliṭṭhattā ayaṃ virodhisileso nāma. Pubbapubbapakkhe virodho aparāparapakkhehi nirākato hoti. Pubbapakkhe apisaddo virodhaṃ joteti, aparapakkhe avadhāraṇanti. Natthi samo yasseti ca, naro ca so uttamo ceti ca, saha dayena dayāya vā vattamānoti ca, natthi dayo dayā vā asseti ca viggaho.

Ocityasamposakapadasilesa

301.

Saṃsāradukkhopahatā-vanatā janatā tvayi;

Sukha’micchita’maccantaṃ, amatandada vindati.

301. Udāharati ‘‘saṃsāre’’ccādi. Saṃsāro abbocchinnaṃ vattamānā khandhapaṭipāṭiyeva dukkhaṃ dukkhamattādinā, tena upahatā pahaṭā janatā, amataṃ sukhaṃ amataṃ vā nibbānaṃ dadātīti amatandadāti āmantanaṃ, tvayi avanatā paṇāmavasena icchitamatimataṃ dukkhāpagamanibbattaṃ kāyikaṃ cetasikañca sukhaṃ accantaṃ vindati paṭilabhatīti. Ettha amataṃ sudhā nibbānañca, amatandado dukkhopahate sukhayatīti ucitanti ‘‘amataṃ dadātī’’ti padamadhigate vatthuni ocityaṃ samposayatīti ocityasamposako padasilesoyaṃ. Ādisaddena ‘‘sugandhisobhāsambandhī’’tyādyupamāsilesādayo saṅgahitāti.

301.‘‘Saṃsāra’’iccādi. Saṃsāradukkhopahatā khandhadhātuāyatanānaṃ nirantarapavattisaṅkhātena dukkhena upahatā janatā, amatandada he sudhādāyaka no ce, nibbānadāyaka tathāgata tvayi avanatā paṇamanavasena onatā icchitaṃ abhimataṃ sukhaṃ kāyikacetasikasukhaṃ accantaṃ atisayena vindati sevatīti. Amatadāyakā dukkhite sukhite karontīti idaṃ ucitameveti ubhayatthassāpi vācakaṃ ‘‘amataṃ dadātī’’ti padaṃ tādisajanassa sukhadāne ocityaṃ posetīti ayaṃ ocityasamposakapadasileso. Saṃsāroyeva dukkhanti ca, tena upahatāti ca, amataṃ sudhaṃ nibbānaṃ vā dadātīti ca vākyaṃ.

302.

Guṇayuttehi vatthūhi, samaṃ katvāna kassaci;

Saṃkittanaṃ bhavati yaṃ, sā matā tulyayogitā.

302. Tulyayogitaṃ yojayati ‘‘guṇe’’ccādinā. Guṇo dhammo sādhu asādhu vā, tena yuttehi vatthūhi saha samaṃ katvāna vatthuto asāmyepi tathābhāvamāropya kassaci purisādino thutinindatthaṃ yaṃ kittanamākhyānaṃ,  tulyakkhaṇā tulyayogitā matā, vattumicchitena guṇena tādisānaṃ tulyayogitāpaṭipādanato tadatthiyena tulyayogitā tathā dvidhā vattati.

302. Idāni tulyayogitālaṅkāraṃ dasseti ‘‘guṇayuttehi’’iccādinā. Guṇayuttehi sundarāsundarehi yehi kehici guṇehi yuttehi vatthūhi, samaṃ katvāna tatvato asamānesupi samānattabuddhiyā āropanaṃ katvā, kassaci purisādino thutiṃ nindaṃ vā nissāya yaṃ saṃkittanaṃ guṇāguṇakathanaṃ bhavati, sā tulyayogitāti matāti. Guṇehi yuttāti ca, tulyena guṇena saha yogoti ca, so etesaṃ raṃsimālībhagavantādīnamatthīti ca, tesaṃ bhāvo tulyaguṇasambandhoti ca viggaho. Ettha tulyaguṇayuttapadatthānaṃ tagguṇasambandhassa tulyayogitābhāvato tappaṭipādako uttiviseso tadatthiyena tulyayogitāti ñeyyā.

303.

Sampattasammado loko,

Sampattālokasampado;

Ubhohi raṃsimālī ca,

Bhagavā ca tamonudo.

303. Udāharati ‘‘sampatte’’ccādi. Tamaṃ nudatīti tamonudo. Raṃsimālī sūriyo ca, atha vā sammāsambuddho cāti ubhohi karaṇabhūtehi hetubhūtehi vā loko sattaloko, sampatto sammado pīti yena tathāvidho ca, sampatto ālokassa sampadā yena tathāvidho cāpīti. Ettha pītidānādiguṇayuttena raṃsimālinā samaṃ katvā bhagavato thutivasena kittananti lakkhaṇaṃ yojanīyaṃ.

303. Idāni udāharati ‘‘sampatti’’ccādinā. Tamonudo andhakāraṃ paharanto raṃsimālī ca bhagavā ca ubhohi karaṇabhūtehi hetubhūtehi vā, loko sattaloko sampattasammado paṭiladdhapītiko ca sampattālokasampadā ca hotīti. Ettha pītidānālokakaraṇasaṅkhātaguṇayuttena sūriyena tulyaṃ katvā bhagavato thutivasena guṇakathanaṃ hoti. Sampatto sammado pīti yeneti ca, ālokassa sampadāti ca, sampattā ālokasampadā yeneti ca, tamaṃ nudatīti ca vākyaṃ. Udāharaṇe adassitepi asādhuguṇayuttena kenaci vatthunā samaṃ katvā kassaci kātabbanindāpi evameva daṭṭhabbā.

304.

Atthantaraṃ sādhayatā, kiñci taṃsadisaṃ phalaṃ;

Dassīyate asantaṃ vā, santaṃ vā taṃ nidassanaṃ.

304. Nidassanaṃ padasseti ‘‘atthantara’’miccādinā. Atthantaraṃ nidassetabbāpekkhāya aññaṃ kiñci ucitaṃ kāriyaṃ sādhayatā kenaci vatthunā hetubhūtena, tena atthantareneva sadisaṃ tulyaṃ phalaṃ kiñci asantaṃ aniṭṭhaṃ vā santaṃ iṭṭhaṃ vā dassīyate paṭipādīyate, taṃ evaṃlakkhaṇaṃ nidassanaṃ siyā.

304. Idāni nidassanālaṅkāraṃ nidasseti ‘‘atthantari’’ccādinā. Atthantaraṃ niddisitabbato aññaṃ ucitakāriyasaṅkhātamattaṃ [ucitakicca… (ka.)]sādhayatā sādhayantena kenaci vatthunā taṃsadisaṃ tena atthantarena samānaṃ asantaṃ aniṭṭhaṃ vā santaṃ iṭṭhaṃ vā kiñci phalaṃ dassīyate vatthūhi paṭipādīyate, taṃ tādisaṃ phalaṃ nidassanaṃ nāmāti. Attho ca so antaro añño cāti ca, tena atthantarena sadisamiti ca, nidassīyateti ca viggaho.

Asantaphalanidassana

305.

Udayā samaṇindassa, yanti pāpā parābhavaṃ;

Dhammarājaviruddhānaṃ, sūcayantā[dīpayantā (sī.)]durantataṃ.

305.‘‘Udayā’’iccādi. Samaṇindassa mahāmunino udayā pātubhāvena pāpā lobhādayo parābhavaṃ nidhanaṃ yanti, parābhavantīti vuttaṃ hoti. Udayapubbakena pāpaparābhavanatthantarena sadisaṃ phalaṃ nidasseti. Kiṃ karontā? Dhammarājā dhammānapeto rājā, munindo cāti siliṭṭhaṃ, tena viruddhānaṃ, duṭṭho viruddho anto avasānaṃ yassa, tassa bhāvo, taṃ sūcayantāti dhammarājavirodhahetukaṃ asantaphalametaṃ nidassanaṃ parābhavassāniṭṭhattā.

305. Idāni udāharati ‘‘udayā’’iccādinā. Samaṇindassa munindassa udayā loke pātubhāvena pāpā lobhādayo dhammarājaviruddhānaṃ rājadhammehi samannāgatarājūhi, dhammādhipatinā munindena vā viruddhānaṃ durantataṃ aniṭṭhāvasānataṃ sūcayantā pakāsento parābhavaṃ parihāniṃ yanti pāpuṇantīti. Ettha pubbaddhena udayapubbako pāpaparābhavanasaṅkhāto atthantaro dassito, aparaddhena taṃsadisavirodhahetukaṃ durantasaṅkhātaṃ asantaphalaṃ dasseti. Dhammarājavirodhahetukaṃ asantaphalametaṃ parābhavassāniṭṭhattā. Samaṇānamindoti ca, dhammena yutto rājāti vā dhammesu rājāti vāti ca, tena viruddhāti ca, duṭṭho virūpo anto pariyosānaṃ yesamiti ca, tesaṃ bhāvoti ca vākyaṃ.

Santaphalanidassana

306.

Sironikkhittacaraṇo-

Cchariyāna’mbujāna’yaṃ;

Paramabbhutataṃ loke,

Viññāpeta’ttano jino.

306.‘‘Siro’’ccādi. Acchariyānaṃ bhagavato caraṇāravindadvandasampaṭiggahaṇatthaṃ pathaviṃ bhinditvā samuggatānamacchariyaguṇopetānamambujānaṃ sirasi matthake nikkhittā caraṇā yena so jino. Ambujoparicaraṇanikkhepalakkhaṇenatthantarena sadisaṃ phalaṃ dasseti. Attano paramacchariyabhāvaṃ viññāpeti. Santaphalamidaṃ nidassanaṃ jinabbhutatthadīpanassa iṭṭhattāti.

306.‘‘Siro’’iccādi. Ayaṃ jino acchariyānaṃ attano pādapaṭiggahaṇatthaṃ pathaviṃ bhinditvā uggatattā accharāpaharaṇayoggānaṃ ambujānaṃ sironikkhittacaraṇo matthake ṭhapitapādo loke sattaloke attano paramabbhutataṃ atiacchariyaguṇaṃ viññāpeti avabodhetīti. Ettha acchariyapadumānaṃ matthake caraṇanikkhepasaṅkhātena atthantarena paramabbhutataṃ viññāpetīti ayaṃ sadisasantaphalaṃ jinabbhutatthadīpanassa iṭṭhattā. Sirasi nikkhittāni caraṇāni yeneti ca, accharaṃ accharāsaṅghātaṃ arahantīti ca, paramo uttamo abbhuto guṇo asseti ca, tassa bhāvoti ca viggaho.

307.

Vibhūtiyāmahantattaṃ, adhippāyassa vā siyā;

Paramukkaṃsataṃ yātaṃ, taṃ mahantatta’mīritaṃ.

307. Mahantattamupadasseti ‘‘vibhūtiyā’’iccādinā. Vibhūtiyā sampattiyā adhippāyassa vā ajjhāsayassa vā paramukkaṃsataṃ paramātisayabhāvaṃ yātaṃ upagataṃ mahantattaṃ nāma īritaṃ kathitaṃ.

307. Idāni mahantattālaṅkāraṃ dasseti ‘‘vibhūti’’ iccādinā. Vibhūtiyā sampattiyā vā adhippāyassa ajjhāsayassa vā paramukkaṃsataṃ atyukkaṃsabhāvaṃ yātaṃ yaṃ mahantattaṃ siyā, taṃ mahantattamiti īritanti. Mahato bhāvoti ca, paramo ukkaṃso atisayo yasseti ca, tassa bhāvoti ca vākyaṃ.

Vibhūtimahantatta

308.

Kirīṭaratanacchāyā-nuviddhātapavāraṇo;

Purā paraṃ siriṃ vindi, bodhisatto’bhinikkhamā.

308. Udāharati ‘‘kirīṭe’’ccādi. Abhinikkhamā purā pubbe bodhisatto māyādeviyā putto paramukkaṭṭhaṃ anāññasādhāraṇaṃ siriṃ vibhūtiṃ vindi paṭilabhi. Kīdiso? Kirīṭe makuṭe ratanānaṃ chāyāhi sobhāhi anuviddho churito ātapavāraṇo setacchattaṃ yassa so tādisoti vibhūtiyā mahantattaṃ vuttaṃ ‘‘ātapavāraṇo ratanacchāyānuviddho’’ti.

308. Idāni udāharati ‘‘kirīṭa’’iccādinā. Bodhisatto antimajātiyaṃ mahābodhisatto abhinikkhamā abhinikkhamanato purā pubbe kirīṭaratanacchāyānuviddhātapavāraṇo moliratanaraṃsīhi rañjitasetacchatto paramukkaṭṭhaṃ siriṃ vibhūtiṃ vindi anubhavīti. Ettha moliratanakantiyā setacchattassa oviddhabhāvakathanena vibhūtiyā mahantattaṃ hoti. Kirīṭe ratanānīti ca, tesaṃ chāyāyoti ca, tāhi anuviddho churito ātapavāraṇo yasseti ca vākyaṃ.

Adhippāyamahantatta

309.

Satto sambodhiyaṃ bodhi-

Satto sattahitāya so;

Hitvā sneharasābaddha-

Mapi rāhulamātaraṃ.

309.‘‘Satto’’iccādi. Snehena piyabhāvena jātena rasena rāgena ābaddhamattani rāhulamātaraṃ bimbādevimpi, kimutaññaṃ yuvatijanaṃ, hitvā anapekkhitvā anāsatto hutvā sattānaṃ hitāya lokiyalokuttarāya vaḍḍhiyā bodhisatto siddhattho sambodhiyaṃ sabbaññutaññāṇeyeva satto āsatto, tattheva laggoti adhippāyo. Mahantattamukkaṭṭhaṃ tādisavanitāratanānāsajjanalakkhaṇamālakkhīyatīti.

309.‘‘Satto’’iccādi. So bodhisatto sneharasābaddhaṃ piyabhāvasaṅkhātarāgena ābaddhaṃ rāhulamātaraṃ api bimbādevimpi hitvā sattahitāya sattānaṃ lokiyalokuttaratthāya sambodhiyaṃ sabbaññutaññāṇeyeva satto laggoti. Tādisaitthiratanepi alaggatākathanena bodhisattassa ukkaṭṭhajjhāsayamahantattaṃ vuttaṃ hoti. Sammā bujjhati etāyāti ca, bodhiyaṃ satto laggoti ca, sattānaṃ hitamiti ca, snehena piyabhāvena jāto raso rāgoti ca, tena ābaddhāti ca viggaho.

310.

Gopetvā vaṇṇanīyaṃ yaṃ,

Kiñci dassīyate paraṃ;

Asamaṃ vā samaṃ tassa,

Yadi sā vañcanā matā.

310. Vañcanaṃ vadati ‘‘gopetvā’’iccādinā, vaṇṇanīyaṃ kiñci vatthuṃ gopetvā niraṃkatvā tassa vaṇṇanīyassa asamaṃ visamaṃ visadisaṃ paramaññaṃ yaṃ kiñci vatthu yadi dassīyate kavināti anuvaditvā sā vañcanā matāti vidhīyate.

310. Idāni vañcanālaṅkāraṃ dasseti ‘‘gopetvā’’iccādinā. Vaṇṇanīyaṃ kiñci vatthuṃ gopetvā tassa vaṇṇanīyassa samaṃ sadisaṃ vā asamaṃ visadisaṃ vā paraṃ yaṃ kiñci vatthu yadi dassīyate kavinā, sā vañcanāiti matāti. Vañceti vaṇṇanīyaṃ etāya vuttiyāti vākyaṃ.

Asamavañcanā

311.

Purato na sahassesu,

Na pañcesu ca tādino;

Māro paresu tasse’saṃ,

Sahassaṃ dasavaḍḍhitaṃ.

311. Udāharati ‘‘purato’’iccādi. Māro kāmo tādino lobhādīsu tādisattā munino purato sammukhe sahassaṃ isavo assāti sahassesu ca na hoti. Pañca isavo assāti pañcesu ca na hotīti vaṇṇanīyo mārotra gopyate. Tassa yo tibhuvanaṃ jayī. Paresu aññasattesu sarāgesu esamisūnaṃ dasavaḍḍhitaṃ dasahi guṇitaṃ sahassaṃ, kathamaññathābhuvanattayaṃ jayeyyāti māraṃ gopetvā dasasahassopalakkhitavatthantarassa dassitattā asamavañcanāyaṃ.

311. Idāni udāharati ‘‘purato’’iccādinā. Māro tādino lābhālābhādīsu avikārino tathāgatassa purato abhimukhe sahassesu ca sahassasaropi na hoti, pañcesu pañca isu ca tādise ṭhapetvā pañca isu na hoti. Paresu sugatasammukhe īdisesupi aññesu saṃkilesesu tassa tilokajetuno mārassa esaṃ sarānaṃ dasavaḍḍhitaṃ dasagaṇanāya vaḍḍhitaṃ sahassaṃ hoti dasasahassaṃ hotīti. Vaṇṇanīyaṃ māraṃ gopetvā dasasahassasaṅkhyāhi gaṇitassa aññassa sarasaṅkhātavatthuno dassitattā ayaṃ asamavañcanā nāma. Sahassaṃ isavo asseti ca, pañca isavo asseti ca, dasahi vaḍḍhitanti ca vākyaṃ.

Samavañcanā

312.

Vivāda’manuyuñjanto,

Munindavadanindunā;

Sampuṇṇo candimā nā’yaṃ;

Chatta’metaṃ manobhuno.

312.‘‘Vivāda’’miccādi. Manobhunoti kāmassa. Samavañcanāyaṃ puṇṇacandaṃ niraṃkatvā chattassa dassitattā.

312.‘‘Vivāda’’iccādi. Munindavadanindunā sabbaññuno mukhacandena vivādaṃ anuyuñjanto sampuṇṇo ayaṃ paccakkho candimā na hoti. Kiñcarahi etaṃ candamaṇḍalaṃ manobhuno anaṅgassa ubbhūtiyaṃ chattaṃ samussitasetacchattanti. Vaṇṇanīyaṃ candamaṇḍalaṃ ṭhapetvā tato aññassa candasadisassa chattassa dassitattā ayaṃ vutti samavañcanā nāma. Munīnaṃ indoti ca, tassa vadanamiti ca, indusadiso indu, munindavadanameva indūti ca, samantato puṇṇoti ca, manasi bhūtoti ca viggaho.

313.

Parānuvattanādīhi, nibbindeni’ha yā katā;

Thutira’ppakate sā’yaṃ, siyā appakatatthuti.

313. Appakatatthutiṃ pakāseti ‘‘pari’’ccādinā. Paresaṃ yesaṃ kesañci anuvattanaṃ sevā, tamādi yesaṃ tehi nibbindena virattena appakate asannihite buddhivisayeyeva iha kismiñci vatthumhi katā yā thuti saṃrādhanaṃ, sāyaṃ appakatatthuti siyā.

313. Idāni appakatatthutiṃ dasseti ‘‘parānu’’ccādinā. Parānuvattanādīhi aññassa yassa kassaci anuvattanādīhi nibbindena ubbegaṃ pattena appakate anadhigate buddhivisaye eva iha imasmiṃ kismiñci vatthumhi katā yā thuti saṃrādhanasaṅkhātā pasaṃsā atthi, sā ayaṃ appakatatthuti nāma siyāti. Paresamanuvattanamiti ca, taṃ ādi yesaṃ parapīḷādīnamiti ca, na pakatoti ca, rakāro sandhijo, appakate katā thutīti ca vākyaṃ.

314.

Sukhaṃ jīvanti hariṇā, vanesva’parasevino;

Anāyāsopalābhehi, jaladabbaṅkurādibhi.

314. Udāharati ‘‘sukha’’miccādi. Jalehi dabbaṅkurehi dabbatiṇuggamehi. Ādisaddena tarupallavādīhi. Kīdisehi? Anāyāsena sevāpariklesādinā vinā upalābhehi pāpuṇitabbehi. Paramaññaṃ kiñci na sevanti sīleneti aparasevino. Paracittārādhanabyasanaparammukhā hariṇā vanesu sukhaṃ nirākulaṃ jīvantīti. Ettha rājānuvattanaklesanibbindena sannihitā migavutti pasaṃsitāti.

314. Idāni udāharati ‘‘sukha’’miccādinā. Hariṇā migā aparasevino vuttiṃ nissāya paraṃ asevamānā anāyāsopalābhehi parapariggahābhāvato parasevāparissamaṃ vinā labbhanīyehi jaladabbaṅkurādibhi udakadabbaṅkurarukkhalatāpallavādīhi vanesu icchiticchitāraññesu sukhaṃ jīvanti sukhajīvanaṃ karontīti. Ettha rājasevābyasanappattena kenaci anadhigatāpi migajīvikā pasaṃsitā hoti. Paraṃ na sevanti sīlenāti ca, abhāvo āyāsasseti ca, tena upalabhitabbāti ca, dabbānaṃ aṅkurānīti ca, jalañca dabbaṅkurāni ceti ca, tāni ādi yesaṃ pallavādīnamiti ca viggaho.

315.

Uttaraṃ uttaraṃ yattha, pubbapubbavisesanaṃ;

Siyā ekāvalī sā’yaṃ, dvidhā vidhinisedhato.

315. Ekāvaliṃ kathayati ‘‘uttara’’micchādinā. Yattha vuttiyaṃ uttaraṃ uttaraṃ upariṭṭhānamupariṭṭhānaṃ pubbassa pubbassa visesanaṃ vidhinisedhanavasena ekāvali nāma siyā. Ayaṃ ekāvali vidhinisedhato vidhivasena nisedhanavasena ca dvidhā.

315. Idāni ekāvaliṃ dasseti ‘‘uttara’’miccādinā. Yattha uttiyaṃ uttaraṃ uttaraṃ uparūparibhavaṃ padaṃ pubbapubbavisesanaṃ pubbapubbapadassa vidhinisedhanavasena visesanaṃ hoti, sā ekāvali nāma siyā. Ayaṃ ekāvali vidhinisedhato vidhinisedhavasena dvidhā hotīti. Uttaraṃ pubbanti ṭhānūpacārena ṭhānībhūtaṃ padameva vuccati. Pubbassa pubbassa visesanamiti ca, ekato āvaliyanti saṃvaliyanti padāni etāyāti ca, vidhividhānañca nisedho paṭisedho cāti ca vākyaṃ. Ettha ‘‘uttaraṃ uttara’’nti ca ‘‘pubbassa pubbassa’’iti ca kamena visesanavisesyaguṇena byāpanicchāyaṃ nibbacanaṃ, visesyaguṇaṃ gammamānameva.

Vidhiekāvali

316.

Pādā nakhālirucirā,

Nakhālī raṃsibhāsurā;

Raṃsī tamopahāneka […pahāreka (sī.)] –

Rasā sobhanti satthuno.

316. Udāharati ‘‘pādā’’iccādi. Sugammaṃ. Ettha pādādīnaṃ visesyānaṃ nakhālirucirattādividhānena visesanena visesitabbattā ayaṃ vidhiekāvali.

316. Idāni udāharati ‘‘pādā’’iccādinā. Satthuno pādā nakhālirucirā nakhapantīhi manuññā nakhālī nakhapantiyo raṃsibhāsurā raṃsīhi dibbamānā raṃsī kantiyo tamopahānekarasā andhakāravidhamane asahāyakiccā hutvā sobhantīti. Ettha pādādīnaṃ pubbapadānaṃ nakhālirucirattādividhāyakehi uttarauttaravisesanehi visesitattā ayaṃ vidhiekāvali nāma. Nakhānaṃ āli pāḷīti ca, nakhālīhi rucirāti ca, raṃsīhi bhāsurāti ca, tamaso apahāro apaharaṇamiti ca, so eko raso kiccaṃ etāsaṃ raṃsīnamiti ca viggaho.

Nisedhaekāvali

317.

Asantuṭṭho yatī neva,

Santoso nā’layāhato;

Nā’layo yo sajantūnaṃ,

Nā’nantabyasanāvaho.

317.‘‘Asantuṭṭho’’iccādi. Asantuṭṭho catupaccayasantosavasena yo koci yati nāma neva siyā. Ālayena taṇhāya āhato ca yo, so santoso nāma na hoti. Yo jantūnaṃ sattānaṃ anantabyasanāvaho na hoti, so ālayo nāma na bhavatīti. Asantuṭṭhādīnaṃ yatittādinisedhanavasena visesanānaṃ pavattiyā nisedhaekāvali ayaṃ.

317.‘‘Asantuṭṭho’’iccādi. Asantuṭṭho cīvarādīsu catūsu paccayesu dassitadvādasavidhasantosānaṃ aññatarena asantuṭṭho yati na eva bhikkhu nāma na hoti. Ālayāhato taṇhāya pahato santoso na hoti. Yo jantūnaṃ anantabyasanāvaho na yo sattānaṃ apariyantapīḷāpāpako na hoti, so ālayo na hotīti. Asantuṭṭhādīnaṃ yatibhāvādipaṭisedhavasena visesanānaṃ pavattattā ayaṃ nisedhaekāvali nāma. Asantuṭṭhapadaṃ yatisahitasakalasattasamudāyassa sādhāraṇabhāvena ṭhitaṃ, yati na bhavatīti yatito aññesu sakalasattasaṅkhātesu avayavesu patiṭṭhāpanato ‘‘asantuṭṭho’’ti visesyo, ‘‘yati ne’’ti idaṃ visesanaṃ. Sesesupi visesanavisesyattaṃ vuttaniyāmena yathārahaṃ yojetabbaṃ. Na santussatīti ca, ālayena hatoti ca, natthi anto etesamiti ca, tāni ca tāni byasanāni ceti ca, tāni āvahatīti ca vākyaṃ.

318.

Yahiṃ bhūsiyabhūsattaṃ, aññamaññaṃ tu vatthunaṃ;

Vināva sadisattaṃ taṃ, aññamaññavibhūsanaṃ.

318. Aññamaññamāha ‘‘yahi’’miccādinā. Yahiṃ sadisattaṃ vinā eva vatthunaṃ padatthānaṃ aññamaññaṃ bhūsiyabhūsattaṃ, taṃ aññamaññaṃ nāma vibhūsanamalaṅkāroti.

318. Idāni aññamaññālaṅkāraṃ dasseti ‘‘yahi’’miccādinā. Yahiṃ alaṅkāre sadisattaṃ vinā eva vatthunaṃ aññamaññaṃ tu bhūsiyabhūsattaṃ alaṅkāriyaalaṅkārattaṃ hoti, taṃ aññamaññavibhūsanaṃ hotīti. Bhūsiyañca bhūsā cāti ca, tāsaṃ bhāvoti ca, aññañca aññañceti ca viggaho. ‘‘Aññamañña’’nti ettha chaṭṭhuntaasaṅkhyamabyayaṃ, sasaṅkhye ceti ‘‘bhūsiyabhūsatta’’nti imassa visesanaṃ katvā vattabbaṃ. Alaṅkāriyamapekkhāya alaṅkāravatthu ca, tamapekkhāya alaṅkāriyavatthu ca aññamaññaṃ nāma. Tandīpakālaṅkāropi tadatthiyena tannāmako hoti.

319.

Byāmaṃsumaṇḍalaṃ tena, muninā lokabandhunā;

Mahantiṃ vindatī kantiṃ, sopi teneva tādisiṃ.

319. Udāharati ‘‘byāmaṃsu’’iccādinā. Subodhaṃ.

319. Idāni udāharati ‘‘byāmaṃsu’’iccādinā. Byāmaṃsumaṇḍalaṃ byāmapabhāmaṇḍalaṃ lokabandhunā tena muninā karaṇabhūtena mahantiṃ mahatiṃ pūjanīyaṃ vā kantiṃ sobhaṃ vindati sevati, sopi muni tena eva byāmaṃsumaṇḍalena tādisiṃ kantiṃ vindatīti. Aññamaññaṃ asadisānaṃ byāmaṃsumaṇḍalamunisaṅkhātānaṃ dvinnaṃ vatthūnaṃ byāmaṃsumaṇḍalaṃ paṭhamavākye alaṅkāriyaṃ hoti, munipadattho alaṅkāro hoti. Aparavākye ime dve vipallāsena alaṅkāriyaalaṅkārā honti. Aṃsūnaṃ maṇḍalamiti ca, byāmaṃ eva aṃsumaṇḍalamiti ca, loko bandhu asseti ca, sā viya dissatīti ca viggaho.

320.

Kathanaṃ sahabhāvassa, kriyāya ca guṇassa ca;

Sahavuttīti viññeyyaṃ, tadudāharaṇaṃ yathā.

320. Sahavuttiṃ vadati ‘‘kathana’’miccādinā. Subodhaṃ.

320. Idāni sahavuttiṃ dasseti ‘‘kathana’’miccādinā. Kriyāya guṇassa cāti dvinnaṃ sahabhāvassa sahattassa kathanaṃ sahavuttīti viññeyyaṃ. Tadudāharaṇaṃ yathā tassa udāharaṇaṃ evaṃ vakkhamānanayena daṭṭhabbanti. Saha saddhiṃ bhavanamiti ca, sahabhāvassa vutti kathanamiti ca, tassa udāharaṇamiti ca viggaho. Sahabhāvo candarasminakhaṃsuādīnaṃ padatthānaṃ. Evaṃ santepi tesaṃ taṃsahattaṃ yassaṃ kriyāyaṃ guṇe vā bhavatīti sahattaṃ kriyāguṇānaṃ hotīti katvā ‘‘kathanaṃ sahabhāvassa kriyāya ca guṇassa cā’’ti vuttaṃ.

Kriyāsahavutti

321.

Jalanti candaraṃsīhi, samaṃ satthu nakhaṃsavo;

Vijambhati ca candena, samaṃ tammukhacandimā.

321.‘‘Jalanti’’iccādi. Samanti saha, tassa satthuno mukhacandimā. Sesaṃ subodhaṃ. Ettha jalanavijambhanānaṃ ubhayasādhāraṇānaṃ kriyānaṃ sahabhāvo vihitoti kriyāsahavutti ayanti.

321. Idāni yathāpaṭiññātaudāharaṇaṃ dasseti ‘‘jalanti’’iccādinā. Satthu satthuno nakhaṃsavo nakhakiraṇā candaraṃsīhi samaṃ jalanti, tammukhacandimā ca candena samaṃ vijambhatīti. Ettha ubhayapadatthānaṃ sādhāraṇabhūtajalanavijambhanakriyānaṃ sahabhāvassa vuttattā esā kriyāsahavutti nāma. Candassa raṃsiyoti ca, nakhānaṃ aṃsavoti ca, tassa satthuno mukhanti ca, tameva candimasadisattā candimāti ca vākyaṃ. Samaṃiti sahapariyāyo nipāto.

Guṇasahavutti

322.

Jinodayena malinaṃ, saha dujjanacetasā;

Pāpaṃ disā suvimalā, saha sajjanacetasā.

322.‘‘Jinodayena’’ccādi. Jinodayena karaṇabhūtena, hetubhūtena vā dujjanacetasā saha pāpaṃ malinaṃ kiliṭṭhaṃ, sajjanacetasā saha disā dasavidhāpi suvimalā accantanimmalā suvimalayasomālāvalayitattā sajjanaceto pāpāpagameneti. Ettha malinattassa ca suvimalattassa ñāyasambandhino sahabhāvo vuttoti ayaṃ guṇasahavutti.

322.‘‘Jino’’iccādi. Jinodayena jitamārassa bhagavato pātubhāvena, karaṇabhūtena hetubhūtena vā pāpaṃ lobhādidhammaṃ dujjanacetasā dujjanānaṃ cittena saha malinaṃ kiliṭṭhaṃ hoti. Imināyeva jinodayena disā dasa disāyo sajjanacetasā saha suvimalā sajjanacetasantānato pāpānaṃ apagamena kittimālāya bhuvanattaye patthaṭattā atinimmalāti ubhayapadatthānaṃ sādhāraṇabhūtamalinabhāvasuvimalabhāvasaṅkhātassa guṇassa sahabhāvassa vuttattā esā guṇasahavutti nāma. Jinassa udayoti ca, dujjanānaṃ cetoti ca, vigataṃ malaṃ etāhiti ca, su atisayena vimalāti ca, santo ca te janā ceti ca, tesaṃ cetoti ca vākyaṃ.

323.

Virodhīnaṃ padatthānaṃ, yattha saṃsaggadassanaṃ;

Samukkaṃsābhidhānatthaṃ, matā sā’yaṃ virodhitā.

323. Virodhaṃ vibhāveti ‘‘virodhīna’’miccādi. Virodhīnaṃ aññamaññaviruddhānaṃ kriyādīnaṃ yattha vuttivisese saṃsaggassa sannidhino dassanaṃ, kimatthaṃ? Samukkaṃsassa atisayassa abhidhānatthaṃ kathanatthāya, sā ayaṃ virodhitā virodhīti matā.

323. Idāni virodhālaṅkāraṃ dasseti ‘‘virodhīna’’miccādinā. Yattha uttivisese samukkaṃsābhidhānatthaṃ vaṇṇanīyavatthugataadhikakathanāya virodhīnaṃ aññamaññaviruddhānaṃ padatthānaṃ kriyāguṇādīnaṃ saṃsaggadassanaṃ sanniṭṭhānadassanaṃ sambandhadassanaṃ hoti, sā ayaṃ utti virodhitāti matāti. Virodho etesaṃ guṇādīnaṃ atthīti ca, saṃsaggassa sambandhassa dassanamiti ca, samukkaṃsassa adhikassa abhidhānanti ca, virodhīnaṃ bhāvo asaṅgahitoti ca vākyaṃ. Virodhitādīpakavutti tadatthena tannāmikā hoti.

324.

Guṇā sabhāvamadhurā, api lokekabandhuno;

Sevitā pāpasevīnaṃ, sampadūsenti[sampadūsanti (ka.)]mānasaṃ.

324. Udāharati ‘‘guṇā’’iccādi. Lokekabandhuno lokanāthassa sabhāvamadhurā sādhujanasampīṇanekacāturā api guṇā arahantatādayo sevitā pāpasevīhi tesaṃ pāpasevīnaṃ mānasaṃ sampadūsenti dosaduṭṭhāpādanavasenāvikaronti ‘‘tādiso guṇātisayo tassā’’ti. Ettha guṇānaṃ sabhāvamadhurānaṃ pītivisesuppādanayoggānaṃ sampadūsanena saha virodhoti daṭṭhabbaṃ.

324. Udāharati ‘‘guṇā’’iccādinā. Lokekabandhuno buddhassa guṇā arahattādayo sabhāvamadhurā api pakatimadhurā api sevitā pāpasevīhi sevitā samānā pāpasevīnaṃ mānasaṃ sampadūsenti atisayena kopentīti. Evaṃ hīnādhimuttikehi sahitumasakkuṇeyyo tassa guṇātisayo vattati. Nanu sabhāvamadhuro guṇo pītiṃ vinā sampadūsanaṃ na kareyya, sampadūsanampi tādisasabhāvamadhuraṃ vinā na bhaveyyāti aññoññaviruddhānamesaṃ madhuraguṇasampadūsanakriyānaṃ saṃsaggaguṇādhikadassanatthanti lakkhaṇena yojetabbaṃ. Apisaddo virodhatthe vattate. Sabhāvena madhurāti ca, eko ca so bandhu cāti ca, lokassa ekabandhūti ca, pāpaṃ sevanti sīlenāti ca vākyaṃ.

325.

Yassa kassaci dānena, yassa kassaci vatthuno;

Visiṭṭhassa ya’mādānaṃ, parivuttīti sā matā.

325. Parivuttiṃ pavatteti ‘‘yassa’’iccādinā. Yassa kassacīti paṭiggāhakaṃ dasseti. Visiṭṭhassa yaṃ ādānanti sambandho. Sesaṃ subodhaṃ.

325. Idāni parivuttiṃ dasseti ‘‘yassa kassaci’’ccādinā. Yassa kassaci vatthuno khuddakavatthuno yassa kassaci paṭiggāhakassa dānena hetubhūtena visiṭṭhassa uttamavatthuno yaṃ ādānaṃ gahaṇaṃ atthi, sā parivuttīti matāti. Dānaggahaṇaparivuttattā parivutti nāma.

326.

Purā paresaṃ datvāna, manuññaṃ nayanādikaṃ;

Muninā samanuppattā, dāni sabbaññutāsirī[muninda samanuppattā, dāni sabbaññutāsiriṃ (ka.)].

326. Udāharati ‘‘purā’’iccādi. Subodhaṃ. Ettha nayanādidānena sabbaññutāsiriyā ādānanti parivutti ayaṃ.

326. Idāni udāharati ‘‘purā’’iccādinā. Muninā purā pubbe paresaṃ manuññaṃ nayanādikaṃ datvāna idāni sabbaññutāsirī sabbaññutāsaṅkhātā anaññasādhāraṇā sirī samanupattāti. Iha yassa dinnaṃ tato eva gahaṇe parivuttisaddassa niruḷhattā nayanādīnaṃ dānena sabbaññutāsiriyā ādānato, dānābhāve ādānābhāvato ca paṭiggāhakajane avijjamānepi sabbaññutā vijjamānattena parikappitāti parivutti hoti. Teneva daṇḍiyaṃ–

‘‘Satthappaharaṇaṃ datvā, bhujena tava rājunaṃ;

Ciraṃ citābhaṭo tesaṃ, yaso kumudapaṇḍaro’’ti [kābyādāsa 2.356].

Imasmiṃ udāharaṇe paccatthikānaṃ āyudhappahāraṃ datvā tava bāhunā tesaṃ rājūnaṃ ciraṃ rāsikato keravanimmalo yaso ābhaṭoti. Dadāti kammayuttato eva ādānaṃ dassetvā parivuttiphuṭā katā. Nayanāni ādīni yassa uttamaṅgādinoti ca, sabbaṃ jānātīti ca, tassa bhāvoti ca vākyaṃ.

327.

Kiñci disvāna viññātā,

Paṭipajjati taṃsamaṃ;

Saṃsayāpagataṃ vatthuṃ,

Yattha so’yaṃ bhamo mato.

327. Bhamaṃ sambhāveti ‘‘kiñcī’’tiādinā. Viññātā puriso kiñci disvā ujjalanādikaṃ disvāna taṃsamaṃ tassa pure dissamānassa padatthassa sadisamaññaṃ vatthuṃ saṃsayāpagataṃ asannidhiṃ katvā paṭipajjati jānāti yattha visese, sāyaṃ bhamo mato.

327. Idāni bhamālaṅkāraṃ dasseti ‘‘kiñci’’iccādinā. Yattha uttivisese viññātā avabodhakārako kiñci disāvilocanādikaṃ disvāna taṃsamaṃ vatthuṃ tena dissamānavatthunā tulyamaññaṃ vatthuṃ saṃsayāpagataṃ nissaṃsayaṃ katvā paṭipajjati jānāti, so ayaṃ alaṅkāro bhamoti matoti. Tena tassa vā samanti ca, saṃsayo apagato etasmāti ca, bhamanaṃ anavaṭṭhānaṃ vatthūnanti ca viggaho. Saṃsayāpagatanti kriyāvisesanaṃ.

328.

Samaṃ disāsu’jjalāsu, jinapādanakhaṃsunā;

Passantā abhinandanti, candātapamanā janā.

328. Udāharati ‘‘sama’’miccādi. Jinassa pādesu nakhaṃsunā disāsu sabbāsu samaṃ ekato ujjalāsu sajotīsu tā ujjalā disā passantā janā, candātapoti mano yesaṃ te tathāvidhā. Abhinandanti santussantīti.

328. Idāni udāharati ‘‘sama’’miccādinā. Jinapādanakhaṃsunā karaṇabhūtena disāsu dasasu samaṃ ekakkhaṇe ujjalāsu tā ujjalā disā passantā janā candātapamanā candātapoti pavattacittā abhinandantīti. Vijjamānanakhamarīciyaṃ buddhimakatvā candātape buddhiyā pavattāpanato bhamo nāma. Samanti asaṅkhyaṃ. Candātapoiti mano yesanti vākyaṃ.

329.

Pavuccate yaṃ nāmādi,

Kavīnaṃ bhāvabodhanaṃ;

Yena kenaci vaṇṇena,

Bhāvonāmā’ya’mīrito.

329. Bhāvaṃ bhāveti ‘‘pavuccate’’ccādinā. Kavīnaṃ bhāvo adhippāyo, taṃ bodhetīti bhāvabodhanaṃ yaṃ nāmādi. Ādisaddena visesanavākyānaṃ gahaṇaṃ. Yena kenaci nisedhanarūpena ākārena pavuccate, ayaṃ bhāvo nāma īritoti.

329. Idāni bhāvālaṅkāraṃ dasseti ‘‘pavuccate’’ iccādinā. Kavīnaṃ vattūnaṃ bhāvabodhanaṃ adhippāyapakāsakaṃ yaṃ nāmādi nāmapadavisesanapadādi yena kenaci vaṇṇena ākārena sāgarādiatthantaraṃ paṭisedhetvā vā no vā pavuccate, ayaṃ bhāvo nāmāti īritoti. Nāmaṃ ādi yassa visesanavākyadvayasseti ca, bhāvaṃ bodhetīti ca vākyaṃ. Kavīnaṃ adhippāyasaṅkhātabhāvapakāsako uttiviseso tadatthena bhāvo nāma, tassa nissayabhūtaṃ nāmādipadasantānaṃ iha nissitopacārena bhāvo nāmāti īritaṃ.

330.

Nanu teye’va santā no,

Sāgarā na kulācalā;

Manampi mariyādaṃ ye,

Saṃvaṭṭepi jahanti no.

330. Udāharati ‘‘nanu’’ccādi. Manampīti īsakampi. Mariyādanti attano ācārasīmaṃ, saṃvaṭṭepi palayakālepi. Sesaṃ subodhaṃ. Ettha na ime pakatisamuddādayo samuddādayo honti, ye palayakāle attano velānullaṅghanasaṅkhātaṃ acalattasaṅkhātañca mariyādaṃ pariccajanti. Kiñcarahi santā evete samuddādayo, ye yadi palayakālepi samāpateyyuṃ, tadāpi attano mariyādaṃ na muñcanti. Koci vipattiṃ patto niratisayaṃ dhīrattamattanovabodhetīti aññanisedhena kathitaṃ nāmaṃ kavisabhāvaṃ yathāvuttaṃ bodhetīti bhāvoyamiti.

330. Idāni udāharati ‘‘nanu’’ccādinā. Sāgarā saṃvaṭṭakāle tīramariyādaṃ atikkamentā pakatisamuddā sāgarā na bhavanti. Kulācalā tādisakāle acalasaṅkhātamariyādamatikkamentā satta kulapabbatā kulācalā nāma na bhavanti. Kiñcarahi sāgarādayo. Ye sādhavo saṃvaṭṭepi sabbavatthuvināsakakappavināsakālepi mariyādaṃ attano ācāramariyādaṃ manampi īsakampi no jahanti. Santā eva te sāgarādayo nāma honti nanūti. Koci byasanaṃ patto attano anaññasādhāraṇaṃ dhīrattaṃ pakāsetīti iha sāgarādiatthantarapaṭisedharūpena dassitasāgarādinā vattuno akampanādhippāyaṃ avabodhetīti ayaṃ bhāvālaṅkāro nāma. Mananti appakālavācakamasaṅkhyaṃ. Apīti sambhāvane.

331.

Aṅgaṅgībhāvā sadisa-balabhāvā ca bandhane;

Saṃsaggo’laṅkatīnaṃ yo, taṃ missanti pavuccati.

331. Missaṃ dasseti ‘‘aṅga’’iccādinā. Aṅgamupakārakaṃ, aṅgī upakāriyaṃ, tesaṃ bhāvo aṅgaṅgibhāvo sādhiyasādhanattaṃ, tato ca. Sadisaṃ samaṃ balaṃ yesaṃ te, tesaṃ bhāvo aṅgaṅgibhāvamantarena appadhānabhāvenāvaṭṭhānaṃ tato ca hetuto. Bandhane visaye, yo alaṅkatīnaṃ saṃsaggo ekattha sannidhānaṃ, taṃ missanti pavuccati.

331. Idāni missālaṅkāraṃ dasseti ‘‘aṅgaṅgī’’ccādinā. Aṅgaṅgībhāvā upakārakaupakāriyasaṅkhātapaṭipādakapaṭipādanīyasabhāvena hetubhūtena sadisabalabhāvā ca sādhiyasādhanabhāvaṃ vinā samānabalavantabhāvena ca bandhane pajjādibandhanavisaye alaṅkatīnaṃ alaṅkārānaṃ yo saṃsaggo sannidhānaṃ, taṃ missanti pavuccatīti. Aṅgaṃ sādhanaṃ assa sādhiyassa atthīti ca, aṅgañca aṅgī ceti ca, tesaṃ bhāvo sādhiyasādhanasaṅkhāto sambandhoti ca, sadisaṃ balaṃ yesamalaṅkārānamiti ca, tesaṃ bhāvo aññamaññanirapekkhatāti ca, missanaṃ missībhavanamiti ca vākyaṃ.

Aṅgaṅgibhāvamissa

332.

Pasatthā munino pāda-nakharaṃsimahānadī;

Aho gāḷhaṃ nimuggepi, sukhayatye’va te jane.

332. Udāharati ‘‘pasatthā muni’’ccādi. Munino pādesu nakhā tesaṃ raṃsi eva mahānadīsadisattā mahānadī, sā pasatthā acchariyappattisabbhāvato gāḷhamaccantaṃ nimuggepi te jane sukhayatyeva, aho acchariyaṃ yato sesanadīvidhuraṃ. ‘‘Ayaṃ attani gāḷhaṃ nimuggepi sukhayatī’’ti ettha ‘‘nimuggepī’’ti samādhino sādhiyattenaṅgitāyāvaṭṭhitassa ‘‘pādanakharaṃsimahānadī’’ti rūpakaṃ sādhanattenaṅgatāyāvaṭṭhitanti missamidamalaṅkaraṇaṃ.

332. Idāni udāharati ‘‘pasatthā’’ iccādinā. Munino pasatthā acchariyattā pasaṃsanīyā pādanakharaṃsimahānadī caraṇanakhakiraṇasaṅkhātamahāgaṅgā gāḷhaṃ atisayena nimuggepi te jane sādhusappurise sukhayati eva sukhite kato eva. Aho acchariyaṃ sesanadīnamesā pavatti viruddhāti. Ettha sādhanīyabhāvena aṅgino ‘‘nimugge’’ti samādhialaṅkārassa ‘‘pādanakharaṃsimahānadī’’ti rūpakālaṅkāro sādhanabhāvena aṅganti katvā aṅgāaṅgībhāvena imesaṃ alaṅkārānaṃ missitā. Pādesu nakhāti ca, tesaṃ raṃsīti ca, mahatī ca sā nadī ceti ca, mahānadī viya mahānadī pādanakharaṃsiyo eva mahānadīti ca vākyaṃ. Gāḷhanti kriyāvisesanaṃ. Gāḷhaṃ nimujjanaṃ ye akaṃsu, tepīti yojanā. Sukhasamaṅgino janā sukhite sukhe karotīti vākyaṃ.

Sadisabalabhāvamissa

333.

Veso sabhāvamadhuro, rūpaṃ nettarasāyanaṃ;

Madhūvamunino vācā, na sampīṇeti kaṃ janaṃ.

333.‘‘Veso’’iccādi subodhaṃ. Idaṃ pana samādhirūpakopamāmissasadisabalanti.

333.‘‘Veso’’iccādi. Munino sabhāvamadhuro pakatimadhuro veso jināveṇiko buddhaveso ca nettarasāyanaṃ rūpaṃ lakkhaṇānubyañjanasampannaṃ rūpañca madhūva madhurattena madhusamānā vācā bhāratī ca kaṃ janaṃ na sampīṇetīti. ‘‘Sabhāvamadhuro’’ti samādhialaṅkāro ca, ‘‘nettarasāyana’’nti rūpakālaṅkāro ca, ‘‘madhūvā’’ti upamālaṅkāro cāti ime tayo pīṇane aññamaññāpekkharahitattā tulyabalāti imesaṃ missattaṃ hoti. Sabhāvena madhuroti ca, rasīyati assādīyatīti ca, raso rasabhūto āyanaṃ gati pavatti assāti rasāyanaṃ, rasavatthu. Rasāyanamiva rūpaṃ rasāyanaṃ, nettānaṃ rasāyananti ca vākyaṃ.

334.

Āsī nāma siyā’tthassa,

Iṭṭhassā’sīsanaṃ yathā;

Tilokekagatī nātho,

Pātu loka’mapāyato.

334. Āsiṃ dasseti ‘‘āsi’’ccādinā. Iṭṭhassa abhimatassa vatthuno āsīsanaṃ patthanamityanuvaditvā āsī nāma siyāti vidhīyate. ‘‘Yathe’’tyudāharati. Tilokassa lokattayavattino janassa ekagati asahāyagati paṭisaraṇabhūto nātho lokaṃ sattalokaṃ apāyato pātu pāletūti. Etthātilasitaṃ pālanamāsīsitanti.

334. Idāni āsīalaṅkāraṃ dasseti ‘‘āsī’’ iccādinā. Iṭṭhassa atthassa icchitavatthuno āsīsanā patthanā āsī nāma siyā. Yathā tatthodāharaṇamevaṃ. Tilokekagati tibhavassa asahāyasaraṇabhūto nātho lokasāmi lokaṃ sattalokaṃ apāyato pātu rakkhatūti. Āsī nāma patthanā, taddīpikāpi utti tannāmikāva hoti. ‘‘Tilokekagatī’’ti imasmiṃ udāharaṇe pālanaṃ āsīsitaṃ. Tiṇṇaṃ lokānaṃ samāhāroti ca, ekoyeva gati paṭisaraṇanti ca, tilokassa ekagatīti ca vākyaṃ.

335.

Rasappatītijanakaṃ, jāyate yaṃ vibhūsanaṃ;

Rasavantanti taṃ ñeyyaṃ, rasavantavidhānato.

335. Rasavantamudāharati ‘‘rasa’’iccādinā. Yaṃ vibhūsanamalaṅkaraṇaṃ rasābhāsādino patītijanakaṃ avagamasampādakaṃ jāyate, taṃ vibhūsanaṃ rasavantavidhānato sampādanato ‘‘rasavanta’’nti viññeyyaṃ yathā atthappatīti janako saddo ‘‘atthavā’’ti.

335. Uddese rasīti uddiṭṭharasālaṅkāraṃ dasseti ‘‘rasa’’iccādinā. Yaṃ vibhūsanaṃ vuttālaṅkārānamantare yo koci alaṅkāro rasappatītijanakaṃ siṅgārādinavavidharasesu ekassa rasassa vā tasseva rasābhāsassa vā avabodhanaṃ sampādento jāyate, taṃ vibhūsanaṃ rasavantavidhānato attano rasasahitabhāvassa pakāsanato rasavantanti rasīti ñeyyanti. Yathā atthappatītijanako saddo ‘‘atthavā’’ti vuccati, evaṃ rasappatītijanako alaṅkāro rasavanto ‘‘rasī’’ti ca vuccati. Rasassa patīti ca, taṃ janetīti ca, raso assa atthīti ca, rasavato bhāvoti ca, tassa vidhānaṃ sampādananti ca vākyaṃ.

336.

Rāgānatabbhutasarojamukhaṃ dharāya,

Pādā tilokaguruno’dhikabaddharāgā;

Ādāya niccasarasena karena gāḷhaṃ,

Sañcumbayanti satatāhitasambhamena.

336. Udāharati ‘‘rāga’’iccādi. Dharāya pathavīaṅganāya rāgena ānataṃ, mukhaṃ. Rāgaṃ rattavaṇṇaṃ ānataṃ ninnamitaṃ, sarojaṃ. Paṭhame abbhutasarojasadisatāya mukhaṃ, tena samānādhikaraṇanti rāgānatena samāso. Dutiye tu rāgānatañca taṃ abbhutasarojaṃ pathaviṃ bhinditvā sirīpādasampaṭiggahaṇatthaṃ uṭṭhahamacchariyapadumañca, tameva tassā mukhasadisattā mukhanti rāgānatabbhutasarojamukhaṃ. Tilokaguruno sammāsambuddhassa pādā. Kīdisā? Adhikabandho rāgo anurāgo, rattavaṇṇo vā yesaṃ te, tathāvidhā. Niccamanavarataṃ sarasena rasavatā karena hatthena, raṃsinā vā gāḷhaṃ ādāya gahetvā satataṃ niccaṃ āhito sambhamo ādaro, tadabhimukhatā vā, tena sañcumbayanti, nikkhipanti vā. Ettha silesarūpakehi sambhogasiṅgārarasābhāso janyate. Siṅgāro duvidho vippalambho, sambhogo ceti. Tesu vippalambhova samaggavaṇṇanādhārattā manoharo, nediso sambhogo. Sambhogābhāse tu vattabbameva natthi. Tathāpi’hā’dhigataṃ sambhogābhāsodāharaṇaṃ bālappabodhanatthaṃ kiñci vicāressāma. Tatra pādānaṃ kāmukattaṃ dharāya kāminittañca vākyasāmatthiyā viññāyate. Saddena vuccamānaṃ puna vuttaṃ siyā. Atra pādānaṃ taṃ viññeyyaṃ, ratyukkaṃsābhāso yadi kavinā paṭipādetabbo na bhaveyya, tadā gāthāyamananupapannaṃ siyāti evaṃvidhavacanatova pādā ratyābhāsavantoti gamyate. Ratiyā ālambaṇavibhāvābhāso dharākāmini, rammadesādivisesābhāve acchariyapadumuggamanābhāvato abbhutasarojasaddasavanena gammamānā rammadesādayo uddīpanavibhāvābhāsā, byabhicārībhāvābhāsabodhakāni kavivacanāni anubhāvābhāso. Tathā hi ‘‘niccasarasena karena gāḷhaṃ ādāyā’’ti karassa sarasatāgāḷhaggahaṇakathanena harisādayo gamyante. ‘‘Satatāhitasambhamenā’’ti iminā ussukkattādayo pahīyantīti evaṃ bandhavuttīti vibhāvādīhi bandhatthābhāsānaṃ manasi yo uppajjati ānandābhāso, so rasābhāso sambhogarasābhāso vuttoti.

336. Idāni udāharaṇaṃ dassento uttaripi dassetabbasiṅgārahassakaruṇādirasuddesassa anurūpato siṅgārarasayuttameva dasseti ‘‘rāgā’’iccādinā. Dharāya mahīaṅganāya rāgānatabbhutasarojamukhaṃ rāgena anurāgena abhimukhaṃ katvā namitaṃ acchariyaguṇopetapadumasadisānanaṃ no ce, rattavaṇṇaṃ ānataṃ abbhutasarojasaṅkhatamukhaṃ tilokaguruno bhuvanattayānusāsakassa sammāsambuddhassa pādā adhikabaddharāgā adhikabaddhānurāgavantā no ce, pubbakammena kataadhikarattavaṇṇā niccasarasena karena satatānurāgayuttena hatthena no ce, avikalattā satatasampattisahitena kiraṇena gāḷhaṃ ādāya gāḷhaṃ gahetvā no ce, phusitvā satatāhitasambhamena niccaṃ katādarena no ce, nirantarāhitaabhimukhabhāvena sañcumbayanti cumbanti no ce, ṭhitikriyāsādhanattena phusantīti.

Rāgena anurāgena ānataṃ abhimukhīkatamiti ca, abbhutañca taṃ sarojañceti ca, tena sadisatāya abbhutasarojañca taṃ mukhañceti ca, rāgānatañca taṃ abbhutasarojamukhañceti ca, rāgaṃ rattavaṇṇaṃ ānataṃ ninnamiti ca, tañca taṃ abbhutasarojañceti ca, tameva tādisamukhasadisattā mukhamiti ca, tilokassa gurūti ca, adhikaṃ katvā baddho, attano pubbakammena vā kato, rāgo anurāgo rattavaṇṇo vā yesamiti ca, rasena anurāgena sampattiyā vā saha vattamānoti ca, āhito vihito ca so sambhamo ādaro tadabhimukhabhāvo vā ceti ca viggaho.

Ettha ‘‘rāgānatā’’tiādikena silesālaṅkārena ca ‘‘abbhutasarojamukha’’nti rūpakālaṅkārena ca sambhogasiṅgārarasābhāso uppādīyati. Tādisaṃ itthipurisānaṃ sambhogābhāvena, tadākārena ca kappitattā rasābhāso nāmāti daṭṭhabbo. Siṅgārassa āyogavippayogasambhogavasena tividhattepi āyogavippayogadvayaṃ vippalambhamevāti vippalambho, sambhogo ceti duvidho hoti. Tesu vippalambhova anūnavaṇṇanāya bhūmittā manoharo. Sambhogo pana tādiso na hoti. Sambhogābhāsopi hīno hoti. Evaṃ sante payogaṃ katvā kurumānāya vaṇṇanāya ucitabhāvena ihādhigatasambhogasiṅgārarasābhāsena rasibhūtālaṅkārassa udāharaṇe rasābhāso evaṃ veditabbo. Pādānaṃ kāmukabhāvābhāse ca dharāya kāminībhāvābhāse ca vācakapadena avuttepi ‘‘dharāya pādā tilokaguruno’’ti idaṃ ṭhapetvā pāṇidhammapakāsakehi avasesapadehi ñāyate.

Dvinnaṃ aññamaññaṃ ratiābhāso ‘‘adhikabaddharāgā rāgānata’’nti imehi vutto. Ayaṃ ratiābhāso idha ṭhāyībhāvo purisaratiyā itthiyā ca, itthiratiyā purisassa ca ālambaṇattā pādakāmukadharākāminiyo dve aññamaññaṃ ālambaṇavibhāvābhāsā honti. Rammadesādivisesaṃ vinā acchariyapadumodayassa abhāvato abbhutasarojasaddassa uccāraṇena gammamānā rammadesādayo ratiṃ uddīpayantīti uddīpanavibhāvābhāsā nāma. ‘‘Niccasarasena karena gāḷhamādāyā’’ti iminā karassa sarasabhāvassa ca gāḷhaṃ gahaṇassa ca vuttattā harisādayo ñāyante. ‘‘Satatāhitasambhamenā’’ti iminā ussāhādayo ñāyanti. Tattha harisaussāhādayo byabhicārībhāvābhāsā nāma honti. Te byabhicārībhāvābhāse pakāsentāni yathāvuttakavivacanāni anubhāvābhāsā nāmāti evaṃ bandhe dissamānaṭhāyībhāvabyabhicārībhāvavibhāvaanubhāvehi atthāvabodhaṃ karontānaṃ paṇḍitānaṃ uppajjamāno yo santosābhāsasaṅkhāto rasābhāso atthi, so idha sambhogarasābhāsoti kathitoti. Ṭhāyībhāvādayo upari āvibhavissanti.

337.

Iccā’nugamma purimācariyānubhāvaṃ,

Saṅkhepato nigadito’ya’malaṅkatīnaṃ;

Bhedo’parūpari kavīhi vikappiyānaṃ,

Ko nāma passitu’malaṃ khalu tāsa’mantaṃ.

Iti saṅgharakkhitamahāsāmipādaviracite

Subodhālaṅkāre

Atthālaṅkārāvabodho nāma

Catuttho paricchedo.

337. Evamuddesānukkamena yathāpaṭiññātaṃ niṭṭhapetvā idāni nigamanapubbakaṃ bahuttamesaṃ niddisitumāha ‘‘icci’’ccādi. Iti iminā vuttappakārena purimānaṃ daṇḍīādīnaṃ ācariyānaṃ ānubhāvaṃ bandhalakkhaṇāni anugamma anugantvā alaṅkatīnamalaṅkārānaṃ ayaṃ bhedo saṅkhepato nigadito kathito. Saṅkhepatoti vutto, kasmāti āha ‘‘uparūparī’’tiādi. Uparūpari dīghakālamārabbha yāvedāni matthakamatthake kavīhi vikappiyānaṃ pabhediyamānānaṃ tāsamalaṅkatīnaṃ antaṃ pariyantaṃ passituṃ khalu ekantena ko nāma jano alaṃ samattho.

Iti mahāsāmināmikāyaṃ subodhālaṅkāraṭīkāyaṃ

Catuttho paricchedo.

337. Evaṃ uddesakkamena yathāpaṭiññāte atthālaṅkāre niṭṭhapetvā idāni nigamanamukhena esaṃ atthālaṅkārānaṃ bahubhāvaṃ dasseti ‘‘iccānugamma’’iccādinā. Iti yathāvuttanayena purimācariyānubhāvaṃ pubbakālikānaṃ daṇḍībhaddapāṇādīnaṃ alaṅkārasatthasaṅkhātānubhāvaṃ anugamma alaṅkatīnaṃ ayaṃ bhedo saṅkhepato nigadito mayā vutto saṅgahito. Kasmāti ce? Uparūpari dīghakālato paṭṭhāya yāvajjatanā kavīhi racanākattārehi vikappiyānaṃ anekappakārato kappiyamānattā puthakkariyamānānaṃ tāsamalaṅkatīnaṃ antaṃ pariyantaṃ passituṃ khalu ekantena ko nāma puggalo alaṃ samatthoti. Saṅgahamanādiyitvā kenāpi pariyantaṃ adhigantuṃ na sakkāti adhippāyo. Pure bhavāti ca, purimā ca te ācariyā ceti ca, tesamānubhāvoti ca, visesato asaṅkarato kappiyanti ca vākyaṃ.

Iti subodhālaṅkāranissaye

Catuttho paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app