4. Anamataggasaṃyuttaṃ

open all | close all

1. Paṭhamavaggo

1. Tiṇakaṭṭhasuttaṃ

124. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Anamataggoyaṃ [anamataggāyaṃ (pī. ka.)] bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi, bhikkhave, puriso yaṃ imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ taṃ chetvā [tacchetvā (bahūsu)] ekajjhaṃ saṃharitvā caturaṅgulaṃ caturaṅgulaṃ ghaṭikaṃ katvā nikkhipeyya – ‘ayaṃ me mātā, tassā me mātu ayaṃ mātā’ti, apariyādinnāva [apariyādiṇṇāva (sī.)] bhikkhave, tassa purisassa mātumātaro assu, atha imasmiṃ jambudīpe tiṇakaṭṭhasākhāpalāsaṃ parikkhayaṃ pariyādānaṃ gaccheyya. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo, bhikkhave, dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ, kaṭasī [kaṭasi (sī. pī. ka.) kaṭā chavā sayanti etthāti kaṭasī] vaḍḍhitā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitu’’nti. Paṭhamaṃ.

2. Pathavīsuttaṃ

125. Sāvatthiyaṃ viharati…pe… ‘‘anamataggoyaṃ, bhikkhave , saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi, bhikkhave, puriso imaṃ mahāpathaviṃ kolaṭṭhimattaṃ kolaṭṭhimattaṃ mattikāguḷikaṃ karitvā nikkhipeyya – ‘ayaṃ me pitā, tassa me pitu ayaṃ pitā’ti, apariyādinnāva bhikkhave, tassa purisassa pitupitaro assu, athāyaṃ mahāpathavī parikkhayaṃ pariyādānaṃ gaccheyya . Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo, bhikkhave, dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ, kaṭasī vaḍḍhitā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu’’nti. Dutiyaṃ.

3. Assusuttaṃ

126. Sāvatthiyaṃ viharati…pe… ‘‘anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ [rudantānaṃ (sī.)] assu passannaṃ [passandaṃ (ka. sī.), pasandaṃ (syā. kaṃ.), pasannaṃ (pī. ka.)] paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka’’nti? ‘‘Yathā kho mayaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāma, etadeva, bhante, bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udaka’’nti.

‘‘Sādhu sādhu, bhikkhave, sādhu kho me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Etadeva, bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Dīgharattaṃ vo, bhikkhave, mātumaraṇaṃ paccanubhūtaṃ; tesaṃ vā mātumaraṇaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Dīgharattaṃ vo, bhikkhave, pitumaraṇaṃ paccanubhūtaṃ …pe… bhātumaraṇaṃ paccanubhūtaṃ… bhaginimaraṇaṃ paccanubhūtaṃ… puttamaraṇaṃ paccanubhūtaṃ… dhītumaraṇaṃ paccanubhūtaṃ… ñātibyasanaṃ paccanubhūtaṃ… bhogabyasanaṃ paccanubhūtaṃ. Dīgharattaṃ vo, bhikkhave , rogabyasanaṃ paccanubhūtaṃ, tesaṃ vo rogabyasanaṃ paccanubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assu passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro …pe… yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu’’nti. Tatiyaṃ.

4. Khīrasuttaṃ

127. Sāvatthiyaṃ viharati…pe… ‘‘anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātuthaññaṃ pītaṃ, yaṃ vā catūsu mahāsamuddesu udaka’’nti? ‘‘Yathā kho mayaṃ , bhante, bhagavatā dhammaṃ desitaṃ ājānāma, etadeva, bhante, bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātuthaññaṃ pītaṃ, na tveva catūsu mahāsamuddesu udaka’’nti.

‘‘Sādhu sādhu, bhikkhave, sādhu kho me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Etadeva, bhikkhave, bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ mātuthaññaṃ pītaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro…pe… alaṃ vimuccitu’’nti. Catutthaṃ.

5. Pabbatasuttaṃ

128. Sāvatthiyaṃ viharati…pe… ārāme. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘kīvadīgho nu kho, bhante, kappo’’ti? ‘‘Dīgho kho, bhikkhu, kappo. So na sukaro saṅkhātuṃ ettakāni vassāni iti vā, ettakāni vassasatāni iti vā, ettakāni vassasahassāni iti vā, ettakāni vassasatasahassāni iti vā’’ti.

‘‘Sakkā pana, bhante, upamaṃ kātu’’nti? ‘‘Sakkā, bhikkhū’’ti bhagavā avoca. ‘‘Seyyathāpi , bhikkhu, mahāselo pabbato yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena acchinno asusiro ekagghano. Tamenaṃ puriso vassasatassa vassasatassa accayena kāsikena vatthena sakiṃ sakiṃ parimajjeyya. Khippataraṃ kho so, bhikkhu, mahāselo pabbato iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya , na tveva kappo. Evaṃ dīgho, bhikkhu, kappo. Evaṃ dīghānaṃ kho, bhikkhu , kappānaṃ neko kappo saṃsito, nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ, nekaṃ kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhu, saṃsāro. Pubbā koṭi…pe… yāvañcidaṃ, bhikkhu, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu’’nti. Pañcamaṃ.

6. Sāsapasuttaṃ

129. Sāvatthiyaṃ viharati. Atha kho aññataro bhikkhu yena bhagavā…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘kīvadīgho, nu kho, bhante, kappo’’ti? ‘‘Dīgho kho, bhikkhu, kappo. So na sukaro saṅkhātuṃ ettakāni vassāni iti vā…pe… ettakāni vassasatasahassāni iti vā’’ti.

‘‘Sakkā pana, bhante, upamaṃ kātu’’nti? ‘‘Sakkā, bhikkhū’’ti bhagavā avoca. ‘‘Seyyathāpi, bhikkhu, āyasaṃ nagaraṃ yojanaṃ āyāmena yojanaṃ vitthārena yojanaṃ ubbedhena, puṇṇaṃ sāsapānaṃ guḷikābaddhaṃ [cūḷikābaddhaṃ (sī. pī.)]. Tato puriso vassasatassa vassasatassa accayena ekamekaṃ sāsapaṃ uddhareyya. Khippataraṃ kho so, bhikkhu mahāsāsaparāsi iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, na tveva kappo. Evaṃ dīgho kho, bhikkhu, kappo. Evaṃ dīghānaṃ kho, bhikkhu, kappānaṃ neko kappo saṃsito, nekaṃ kappasataṃ saṃsitaṃ, nekaṃ kappasahassaṃ saṃsitaṃ, nekaṃ kappasatasahassaṃ saṃsitaṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhu, saṃsāro …pe… alaṃ vimuccitu’’nti. Chaṭṭhaṃ.

7. Sāvakasuttaṃ

130. Sāvatthiyaṃ viharati. Atha kho sambahulā bhikkhū yena bhagavā…pe… ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – ‘‘kīvabahukā nu kho, bhante, kappā abbhatītā atikkantā’’ti? ‘‘Bahukā kho, bhikkhave , kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ – ‘ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā’’’ti.

‘‘Sakkā pana, bhante, upamaṃ kātu’’nti? ‘‘Sakkā, bhikkhave’’ti bhagavā avoca. ‘‘Idhassu, bhikkhave, cattāro sāvakā vassasatāyukā vassasatajīvino. Te divase divase kappasatasahassaṃ kappasatasahassaṃ anussareyyuṃ. Ananussaritāva bhikkhave, tehi kappā assu, atha kho te cattāro sāvakā vassasatāyukā vassasatajīvino vassasatassa accayena kālaṃ kareyyuṃ. Evaṃ bahukā kho, bhikkhave, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ – ‘ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā’ti. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro…pe… alaṃ vimuccitu’’nti. Sattamaṃ.

8. Gaṅgāsuttaṃ

131. Rājagahe viharati veḷuvane. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca – ‘‘kīvabahukā nu kho, bho gotama, kappā abbhatītā atikkantā’’ti? ‘‘Bahukā kho, brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ – ‘ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā’’’ti.

‘‘Sakkā pana, bho gotama, upamaṃ kātu’’nti? ‘‘Sakkā, brāhmaṇā’’ti bhagavā avoca. ‘‘Seyyathāpi, brāhmaṇa, yato cāyaṃ gaṅgā nadī pabhavati yattha ca mahāsamuddaṃ appeti, yā etasmiṃ antare vālikā sā na sukarā saṅkhātuṃ – ‘ettakā vālikā iti vā, ettakāni vālikasatāni iti vā, ettakāni vālikasahassāni iti vā, ettakāni vālikasatasahassāni iti vā’ti. Tato bahutarā kho, brāhmaṇa, kappā abbhatītā atikkantā. Te na sukarā saṅkhātuṃ – ‘ettakā kappā iti vā, ettakāni kappasatāni iti vā, ettakāni kappasahassāni iti vā, ettakāni kappasatasahassāni iti vā’ti. Taṃ kissa hetu? Anamataggoyaṃ, brāhmaṇa, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ kho, brāhmaṇa, dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ, kaṭasī vaḍḍhitā. Yāvañcidaṃ , brāhmaṇa, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu’’nti.

Evaṃ vutte, so brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti. Aṭṭhamaṃ.

9. Daṇḍasuttaṃ

132. Sāvatthiyaṃ viharati…pe… ‘‘anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi, bhikkhave, daṇḍo uparivehāsaṃ khitto sakimpi mūlena nipatati, sakimpi majjhena nipatati, sakimpi antena nipatati; evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṃyojanā sandhāvantā saṃsarantā sakimpi asmā lokā paraṃ lokaṃ gacchanti, sakimpi parasmā lokā imaṃ lokaṃ āgacchanti. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro…pe… alaṃ vimuccitu’’nti. Navamaṃ.

10. Puggalasuttaṃ

133. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Anamataggoyaṃ , bhikkhave, saṃsāro…pe… ekapuggalassa, bhikkhave, kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullo pabbato, sace saṃhārako assa, sambhatañca na vinasseyya. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro…pe… alaṃ vimuccitu’’nti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Ekassekena kappena, puggalassaṭṭhisañcayo;

Siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.

‘‘So kho panāyaṃ akkhāto, vepullo pabbato mahā;

Uttaro gijjhakūṭassa, magadhānaṃ giribbaje.

‘‘Yato ca ariyasaccāni, sammappaññāya passati;

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

‘‘Sa sattakkhattuṃparamaṃ, sandhāvitvāna puggalo;

Dukkhassantakaro hoti, sabbasaṃyojanakkhayā’’ti. dasamaṃ;

Paṭhamo vaggo.

Tassuddānaṃ –

Tiṇakaṭṭhañca pathavī, assu khīrañca pabbataṃ;

Sāsapā sāvakā gaṅgā, daṇḍo ca puggalena cāti.

2. Dutiyavaggo

1. Duggatasuttaṃ

134. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati. Tatra kho bhagavā bhikkhu āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Yaṃ, bhikkhave, passeyyātha duggataṃ durūpetaṃ niṭṭhamettha gantabbaṃ – ‘amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā’ti. Taṃ kissa hetu…pe… yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitu’’nti. Paṭhamaṃ.

2. Sukhitasuttaṃ

135. Sāvatthiyaṃ viharati…pe… ‘‘anamataggoyaṃ, bhikkhave, saṃsāro…pe… yaṃ, bhikkhave, passeyyātha sukhitaṃ susajjitaṃ, niṭṭhamettha gantabbaṃ – ‘amhehipi evarūpaṃ paccanubhūtaṃ iminā dīghena addhunā’ti. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati…pe… alaṃ vimuccitu’’nti. Dutiyaṃ.

3. Tiṃsamattasuttaṃ

136. Rājagahe viharati veḷuvane. Atha kho tiṃsamattā pāveyyakā [pāṭheyyakā (katthaci) vinayapiṭake mahāvagge kathinakkhandhakepi] bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sabbe sasaṃyojanā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Atha kho bhagavato etadahosi – ‘‘ime kho tiṃsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sabbe sasaṃyojanā. Yaṃnūnāhaṃ imesaṃ tathā dhammaṃ deseyyaṃ yathā nesaṃ imasmiṃyeva āsane anupādāya āsavehi cittāni vimucceyyu’’nti. Atha kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udaka’’nti? ‘‘Yathā kho mayaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāma, etadeva, bhante, bahutaraṃ, yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udaka’’nti.

‘‘Sādhu sādhu, bhikkhave, sādhu kho me tumhe, bhikkhave, evaṃ dhammaṃ desitaṃ ājānātha. Etadeva, bhikkhave, bahutaraṃ, yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Dīgharattaṃ vo, bhikkhave, gunnaṃ sataṃ gobhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Dīgharattaṃ vo, bhikkhave, mahiṃsānaṃ [mahisānaṃ (sī. pī.)] sataṃ mahiṃsabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ …pe… dīgharattaṃ vo, bhikkhave, urabbhānaṃ sataṃ urabbhabhūtānaṃ…pe… ajānaṃ sataṃ ajabhūtānaṃ… migānaṃ sataṃ migabhūtānaṃ… kukkuṭānaṃ sataṃ kukkuṭabhūtānaṃ… sūkarānaṃ sataṃ sūkarabhūtānaṃ… dīgharattaṃ vo, bhikkhave, corā gāmaghātāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ. Dīgharattaṃ vo, bhikkhave, corā pāripanthikāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ. Dīgharattaṃ vo, bhikkhave, corā pāradārikāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ, na tveva catūsu mahāsamuddesu udakaṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro…pe… alaṃ vimuccitu’’nti.

‘‘Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne tiṃsamattānaṃ pāveyyakānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsū’’ti. Tatiyaṃ.

4. Mātusuttaṃ

137. Sāvatthiyaṃ viharati…pe… ‘‘anamataggoyaṃ, bhikkhave, saṃsāro…pe… na so, bhikkhave, satto sulabharūpo yo namātābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro…pe… alaṃ vimuccitu’’nti. Catutthaṃ.

5. Pitusuttaṃ

138. Sāvatthiyaṃ viharati…pe… ‘‘anamataggoyaṃ, bhikkhave, saṃsāro…pe… na so, bhikkhave, satto sulabharūpo yo napitābhūtapubbo …pe… alaṃ vimuccitu’’nti. Pañcamaṃ.

6. Bhātusuttaṃ

139. Sāvatthiyaṃ viharati…pe… ‘‘na so, bhikkhave, satto sulabharūpo yo nabhātābhūtapubbo…pe… alaṃ vimuccitu’’nti. Chaṭṭhaṃ.

7. Bhaginisuttaṃ

140. Sāvatthiyaṃ viharati…pe… ‘‘na so, bhikkhave, satto sulabharūpo yo nabhaginibhūtapubbo…pe… alaṃ vimuccitu’’nti. Sattamaṃ.

8. Puttasuttaṃ

141. Sāvatthiyaṃ viharati…pe… ‘‘na so, bhikkhave, satto sulabharūpo yo naputtabhūtapubbo…pe… alaṃ vimuccitu’’nti. Aṭṭhamaṃ.

9. Dhītusuttaṃ

142. Sāvatthiyaṃ viharati…pe… ‘‘anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Na so, bhikkhave, satto sulabharūpo yo na dhītābhūtapubbo iminā dīghena addhunā. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Evaṃ dīgharattaṃ vo, bhikkhave, dukkhaṃ paccanubhūtaṃ tibbaṃ paccanubhūtaṃ byasanaṃ paccanubhūtaṃ, kaṭasī vaḍḍhitā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu’’nti. Navamaṃ.

10. Vepullapabbatasuttaṃ

143. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Bhūtapubbaṃ, bhikkhave, imassa vepullassa pabbatassa ‘pācīnavaṃso’tveva samaññā udapādi. Tena kho pana, bhikkhave , samayena manussānaṃ ‘tivarā’tveva samaññā udapādi. Tivarānaṃ, bhikkhave, manussānaṃ cattārīsa vassasahassāni āyuppamāṇaṃ ahosi. Tivarā, bhikkhave, manussā pācīnavaṃsaṃ pabbataṃ catūhena ārohanti, catūhena orohanti. Tena kho pana, bhikkhave , samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa, bhikkhave, bhagavato arahato sammāsambuddhassa vidhurasañjīvaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha, bhikkhave, sā cevimassa pabbatassa samaññā antarahitā, te ca manussā kālaṅkatā, so ca bhagavā parinibbuto. Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ addhuvā, bhikkhave, saṅkhārā; evaṃ anassāsikā, bhikkhave, saṅkhārā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

‘‘Bhūtapubbaṃ , bhikkhave, imassa vepullassa pabbatassa ‘vaṅkako’tveva samaññā udapādi. Tena kho pana, bhikkhave, samayena manussānaṃ ‘rohitassā’tveva samaññā udapādi. Rohitassānaṃ, bhikkhave, manussānaṃ tiṃsavassasahassāni āyuppamāṇaṃ ahosi. Rohitassā, bhikkhave, manussā vaṅkakaṃ pabbataṃ tīhena ārohanti, tīhena orohanti. Tena kho pana, bhikkhave, samayena koṇāgamano bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Koṇāgamanassa, bhikkhave, bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha, bhikkhave, sā cevimassa pabbatassa samaññā antarahitā, te ca manussā kālaṅkatā, so ca bhagavā parinibbuto. Evaṃ aniccā, bhikkhave, saṅkhārā…pe… alaṃ vimuccituṃ.

‘‘Bhūtapubbaṃ, bhikkhave, imassa vepullassa pabbatassa ‘supasso’tveva [suphassotveva (sī.)] samaññā udapādi. Tena kho pana, bhikkhave, samayena manussānaṃ ‘suppiyā’tveva [appiyātveva (sī.)] samaññā udapādi. Suppiyānaṃ, bhikkhave, manussānaṃ vīsativassasahassāni āyuppamāṇaṃ ahosi. Suppiyā, bhikkhave, manussā supassaṃ pabbataṃ dvīhena ārohanti, dvīhena orohanti. Tena kho pana, bhikkhave, samayena kassapo bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kassapassa, bhikkhave, bhagavato arahato sammāsambuddhassa tissabhāradvājaṃ nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ. Passatha, bhikkhave, sā cevimassa pabbatassa samaññā antarahitā, te ca manussā kālaṅkatā, so ca bhagavā parinibbuto. Evaṃ aniccā , bhikkhave, saṅkhārā; evaṃ addhuvā, bhikkhave, saṅkhārā…pe… alaṃ vimuccituṃ.

‘‘Etarahi kho pana, bhikkhave, imassa vepullassa pabbatassa ‘vepullo’tveva samaññā udapādi. Etarahi kho pana, bhikkhave, imesaṃ manussānaṃ ‘māgadhakā’tveva samaññā udapādi. Māgadhakānaṃ, bhikkhave, manussānaṃ appakaṃ āyuppamāṇaṃ parittaṃ lahukaṃ [lahusaṃ (sī.)]; yo ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. Māgadhakā, bhikkhave, manussā vepullaṃ pabbataṃ muhuttena ārohanti muhuttena orohanti. Etarahi kho panāhaṃ, bhikkhave, arahaṃ sammāsambuddho loke uppanno. Mayhaṃ kho pana, bhikkhave, sāriputtamoggallānaṃ nāma sāvakayugaṃ aggaṃ bhaddayugaṃ. Bhavissati, bhikkhave, so samayo yā ayañcevimassa pabbatassa samaññā antaradhāyissati, ime ca manussā kālaṃ karissanti, ahañca parinibbāyissāmi. Evaṃ aniccā, bhikkhave, saṅkhārā; evaṃ addhuvā, bhikkhave, saṅkhārā; evaṃ anassāsikā, bhikkhave, saṅkhārā. Yāvañcidaṃ, bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccitu’’nti.

Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Pācīnavaṃso tivarānaṃ, rohitassāna vaṅkako;

Suppiyānaṃ supassoti, māgadhānañca vepullo.

‘‘Aniccā vata saṅkhārā, uppādavayadhammino;

Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho’’ti. dasamaṃ;

Dutiyo vaggo.

Tassuddānaṃ –

Duggataṃ sukhitañceva, tiṃsa mātāpitena ca;

Bhātā bhaginī putto ca, dhītā vepullapabbataṃ.

Anamataggasaṃyuttaṃ samattaṃ.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app