4. Aggaññasuttavaṇṇanā

Vāseṭṭhabhāradvājavaṇṇanā

111.Evaṃme sutanti aggaññasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pubbārāme migāramātupāsādeti ettha ayaṃ anupubbikathā. Atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato pādamūle nipajjitvā ‘‘anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī’’ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle tassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ āgamāsi, tadā pañcadāsisatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi.

Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati. Patikulaṃ gacchantiyā cassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca sattahi ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati. Pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi . Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhimabhūmiyaṃ pañcāti gabbhasahassappaṭimaṇḍito ahosi. Sā ‘‘suddhapāsādova na sobhatī’’ti taṃ parivāretvā pañca duvaḍḍhagehasatāni, pañca cūḷapāsādasatāni , pañca dīghasālasatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.

Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa anāthapiṇḍikassa viya aññassāti. So hi catupaṇṇāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā sāvatthiyā pācīnabhāge uttaradeviyā vihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme. Tasmiṃ samaye pana bhagavā pubbārāme viharati. Tena vuttaṃ ‘‘pubbārāme migāramātupāsāde’’ti.

Vāseṭṭhabhāradvājāti vāseṭṭho ca sāmaṇero bhāradvājo ca. Bhikkhūsu parivasantīti te neva titthiyaparivāsaṃ vasanti, na āpattiparivāsaṃ. Aparipuṇṇavassattā pana bhikkhubhāvaṃ patthayamānā vasanti. Tenevāha ‘‘bhikkhubhāvaṃ ākaṅkhamānā’’ti. Ubhopi hete udiccabrāhmaṇamahāsālakule nibbattā, cattālīsa cattālīsa koṭivibhavā tiṇṇaṃ vedānaṃ pāragū majjhimanikāye vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, tevijjasuttaṃ sutvā pabbajitvā imasmiṃ kāle bhikkhubhāvaṃ ākaṅkhamānā parivasanti. Abbhokāse caṅkamatīti uttaradakkhiṇena āyatassa pāsādassa puratthimadisābhāge pāsādacchāyāyaṃ yantarajjūhi ākaḍḍhiyamānaṃ ratanasatubbedhaṃ suvaṇṇaagghikaṃ viya anilapathe vidhāvantīhi chabbaṇṇāhi buddharasmīhi sobhamāno aparāparaṃ caṅkamati.

113.Anucaṅkamiṃsūti añjaliṃ paggayha onatasarīrā hutvā anuvattamānā caṅkamiṃsu. Vāseṭṭhaṃ āmantesīti so tesaṃ paṇḍitataro gahetabbaṃ vissajjetabbañca jānāti, tasmā taṃ āmantesi. Tumhe khvatthāti tumhe kho attha. Brāhmaṇajaccāti, brāhmaṇajātikā. Brāhmaṇakulīnāti brāhmaṇesu kulīnā kulasampannā. Brāhmaṇakulāti brāhmaṇakulato, bhogādisampannaṃ brāhmaṇakulaṃ pahāyāti attho. Na akkosantīti dasavidhena akkosavatthunā na akkosanti. Na paribhāsantīti nānāvidhāya paribhavakathāya na paribhāsantīti attho. Iti bhagavā ‘‘brāhmaṇā ime sāmaṇere akkosanti paribhāsantī’’ti jānamānova pucchati. Kasmā? Ime mayā apucchitā paṭhamataraṃ na kathessanti, akathite kathā na samuṭṭhātīti kathāsamuṭṭhāpanatthāya. Tagghāti ekaṃsavacane nipāto, ekaṃseneva no, bhante, brāhmaṇā akkosanti paribhāsantīti vuttaṃ hoti. Attarūpāyāti attano anurūpāya. Paripuṇṇāyāti yathāruci padabyañjanāni āropetvā āropetvā paripūritāya. No aparipuṇṇāyāti antarā aṭṭhapitāya nirantaraṃ pavattāya.

Kasmā pana brāhmaṇā ime sāmaṇere akkosantīti? Appatiṭṭhatāya. Ime hi sāmaṇerā aggabrāhmaṇānaṃ puttā tiṇṇaṃ vedānaṃ pāragū jambudīpe brāhmaṇānaṃ antare pākaṭā sambhāvitā tesaṃ pabbajitattā aññe brāhmaṇaputtā pabbajiṃsu. Atha kho brāhmaṇā ‘‘apatiṭṭhā mayaṃ jātā’’ti imāya appatiṭṭhatāya gāmadvārepi antogāmepi te disvā ‘‘tumhehi brāhmaṇasamayo bhinno, muṇḍasamaṇakassa pacchato pacchato rasagiddhā hutvā vicarathā’’tiādīni ceva pāḷiyaṃ āgatāni ‘‘brāhmaṇova seṭṭho vaṇṇo’’tiādīni ca vatvā akkosanti. Sāmaṇerā tesu akkosantesupi kopaṃ vā āghātaṃ vā akatvā kevalaṃ bhagavatā puṭṭhā ‘‘taggha no, bhante, brāhmaṇā akkosanti paribhāsantī’’ti ārocesuṃ. Atha ne bhagavā akkosanākāraṃ pucchanto yathā kathaṃ pana voti pucchati. Te ācikkhantā brāhmaṇā bhantetiādimāhaṃsu.

Tattha seṭṭho vaṇṇoti jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇova seṭṭhoti dassenti. Hīnā aññe vaṇṇāti itare tayo vaṇṇā hīnā lāmakāti vadanti. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādīnaṃ paññāpanaṭṭhāne sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Hīnamattha vaṇṇaṃ ajjhupagatāti hīnaṃ vaṇṇaṃ ajjhupagatā attha. Muṇḍakesamaṇaketi nindantā jigucchantā vadanti, na muṇḍakamattañceva samaṇamattañca sandhāya. Ibbheti gahapatike. Kaṇheti kāḷake. Bandhūti mārassa bandhubhūte mārapakkhike. Pādāpacceti mahābrahmuno pādānaṃ apaccabhūte pādato jāteti adhippāyo.

114. ‘‘Taggha vo, vāseṭṭha, brāhmaṇā porāṇaṃ assarantā evamāhaṃsū’’ti ettha voti nipātamattaṃ, sāmivacanaṃ vā, tumhākaṃ brāhmaṇāti attho. Porāṇanti porāṇakaṃ aggaññaṃ lokuppatticariyavaṃsaṃ. Assarantāti assaramānā. Idaṃ vuttaṃ hoti, ekaṃsena vo, vāseṭṭha, brāhmaṇā porāṇaṃ lokuppattiṃ ananussarantā ajānantā evaṃ vadantīti. ‘‘Dissanti kho panā’’ti evamādi tesaṃ laddhibhindanatthāya vuttaṃ. Tattha brāhmaṇiyoti brāhmaṇānaṃ puttappaṭilābhatthāya āvāhavivāhavasena kulaṃ ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyoti sañjātagabbhā. Vijāyamānāti puttadhītaro janayamānā. Pāyamānāti dārake thaññaṃ pāyantiyo. Yonijāva samānāti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsūti evaṃ vadanti. Kathaṃ? ‘‘Brāhmaṇova seṭṭho vaṇṇo…pe… brahmadāyādā’’ti. Yadi pana nesaṃ taṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmassa uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrahmuno mukhaṃ bhaveyya, na kho panetaṃ evaṃ daṭṭhabbaṃ. Tenāha ‘‘te ca brahmūnañceva abbhācikkhantī’’tiādi.

Catuvaṇṇasuddhivaṇṇanā

Ettāvatā ‘‘mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantāti vattuṃ mā labhantū’’ti imaṃ mukhacchedakavādaṃ vatvā puna cattāropi vaṇṇā kusale dhamme samādāya vattantāva sujjhantīti dassanatthaṃ cattārome, vāseṭṭha, vaṇṇātiādimāha. Akusalasaṅkhātāti akusalāti saṅkhātā akusalakoṭṭhāsabhūtā vā. Esa nayo sabbattha. Na alamariyāti ariyabhāve asamatthā. Kaṇhāti pakatikāḷakā. Kaṇhavipākāti vipākopi nesaṃ kaṇho dukkhoti attho. Khattiyepi teti khattiyamhipi te. Ekacceti ekasmiṃ. Esa nayo sabbattha.

Sukkāti nikkilesabhāvena paṇḍarā. Sukkavipākāti vipākopi nesaṃ sukko sukhoti attho.

116.Ubhayavokiṇṇesu vattamānesūti ubhayesu vokiṇṇesu missībhūtesu hutvā vattamānesu. Katamesu ubhayesūti? Kaṇhasukkesu dhammesu viññugarahitesu ceva viññuppasatthesu ca. Yadettha brāhmaṇā evamāhaṃsūti ettha etesu kaṇhasukkadhammesu vattamānāpi brāhmaṇā yadetaṃ evaṃ vadanti ‘‘brāhmaṇova seṭṭho vaṇṇo’’tiādi. Taṃ nesaṃ viññū nānujānantīti ye loke paṇḍitā, te nānumodanti, na pasaṃsantīti attho. Taṃ kissa hetu? Imesañhi vāseṭṭhātiādimhi ayaṃ saṅkhepattho. Yaṃ vuttaṃ nānujānantīti, taṃ kasmāti ce? Yasmā imesaṃ catunnaṃ vaṇṇānaṃ yo bhikkhu arahaṃ…pe… sammadaññā vimutto, so tesaṃ aggamakkhāyati, te ca na evarūpā. Tasmā nesaṃ viññū nānujānanti.

Arahantiādipadesu cettha kilesānaṃ ārakattādīhi kāraṇehi arahaṃ. Āsavānaṃ khīṇattā khīṇāsavo. Satta sekkhā puthujjanakalyāṇakā ca brahmacariyavāsaṃ vasanti nāma. Ayaṃ pana vutthavāsoti vusitavā. Catūhi maggehi catūsu saccesu parijānanādikaraṇīyaṃ kataṃ assāti katakaraṇīyo. Kilesabhāro ca khandhabhāro ca ohito assāti ohitabhāro. Ohitoti ohārito. Sundaro attho, sako vā attho sadattho, anuppatto sadattho etenāti anuppattasadattho. Bhavasaṃyojanaṃ vuccati taṇhā, sā parikkhīṇā assāti parikkhīṇabhavasaṃyojano. Sammadaññā vimuttoti sammā hetunā kāraṇena jānitvā vimutto. Janetasminti jane etasmiṃ, imasmiṃ loketi attho. Diṭṭhe ceva dhamme abhisamparāyañcāti idhattabhāve ca parattabhāve.

117.Anantarāti antaravirahitā, attano kulena sadisāti attho. Anuyuttāti vasavattino. Nipaccakāranti mahallakatarā nipaccakāraṃ dassenti. Daharatarā abhivādanādīni karonti. Tattha sāmīcikammanti taṃtaṃvattakaraṇādi anucchavikakammaṃ.

118.Niviṭṭhāti abhiniviṭṭhā acalaṭṭhitā. Kassa pana evarūpā saddhā hotīti? Sotāpannassa. So hi niviṭṭhasaddho asinā sīse chejjamānepi buddho abuddhoti vā, dhammo adhammoti vā, saṅgho asaṅghoti vā na vadati. Patiṭṭhitasaddho hoti sūrambaṭṭho viya.

So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ agamāsi. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā ‘‘satthā āgato’’ti sāsanaṃ pahiṇi. Sūrambaṭṭho cintesi ‘‘ahaṃ idāneva satthu santike dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī’’ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – ‘‘ambaṭṭha, yaṃ te mayā ‘rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccanti kathitaṃ, taṃ dukkathitaṃ. Anupadhāretvāva hi mayā evaṃ vuttaṃ. Tasmā tvaṃ ‘rūpaṃ niccaṃ…pe… viññāṇaṃ nicca’nti gaṇhāhī’’ti. So cintesi – ‘‘aṭṭhānametaṃ yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vicchindajananatthaṃ māro āgato’’ti. Tato naṃ ‘‘tvaṃ mārosī’’ti āha. So musāvādaṃ kātuṃ nāsakkhi. ‘‘Āma mārosmī’’ti paṭijānāti. ‘‘Kasmā āgatosī’’ti? Tava saddhācālanatthanti āha. ‘‘Kaṇha pāpima, tvaṃ tāva eko tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi satasahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatasaddhā nāma thirā silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthā’’ti accharaṃ pahari. So ṭhātuṃ asakkonto tattheva antaradhāyi. Evarūpaṃ saddhaṃ sandhāyetaṃ vuttaṃ ‘‘niviṭṭhā’’ti.

Mūlajātāpatiṭṭhitāti maggamūlassa sañjātattā tena maggamūlena patiṭṭhitā. Daḷhāti thirā. Asaṃhāriyāti sunikhātaindakhīlo viya kenaci cāletuṃ asakkuṇeyyā. Tassetaṃ kallaṃ vacanāyāti tassa ariyasāvakassa yuttametaṃ vattuṃ. Kinti? ‘‘Bhagavatomhi putto oraso’’ti evamādi. So hi bhagavantaṃ nissāya ariyabhūmiyaṃ jātoti bhagavato putto. Ure vasitvā mukhato nikkhantadhammaghosavasena maggaphalesu patiṭṭhitattā oraso mukhato jāto. Ariyadhammato jātattā ariyadhammena ca nimmitattā dhammajo dhammanimmito. Navalokuttaradhammadāyajjaṃ arahatīti dhammadāyādo. Taṃ kissa hetūti yadetaṃ ‘‘bhagavatomhi putto’’ti vatvā ‘‘dhammajo dhammanimmito’’ti vuttaṃ, taṃ kasmāti ce? Idānissa atthaṃ dassento tathāgatassa hetantiādimāha. Tattha ‘‘dhammakāyo itipī’’ti kasmā tathāgato ‘‘dhammakāyo’’ti vutto? Tathāgato hi tepiṭakaṃ buddhavacanaṃ hadayena cintetvā vācāya abhinīhari. Tenassa kāyo dhammamayattā dhammova. Iti dhammo kāyo assāti dhammakāyo. Dhammakāyattā eva brahmakāyo. Dhammo hi seṭṭhatthena brahmāti vuccati. Dhammabhūtoti dhammasabhāvo. Dhammabhūtattā eva brahmabhūto.

119. Ettāvatā bhagavā seṭṭhacchedakavādaṃ dassetvā idāni aparenapi nayena seṭṭhacchedakavādameva dassetuṃ hoti kho so, vāseṭṭha, samayotiādimāha. Tattha saṃvaṭṭavivaṭṭakathā brahmajāle vitthāritāva. Itthattaṃ āgacchantīti itthabhāvaṃ manussattaṃ āgacchanti. Tedha honti manomayāti te idha manussaloke nibbattamānāpi opapātikā hutvā maneneva nibbattāti manomayā. Brahmaloke viya idhāpi nesaṃ pītiyeva āhārakiccaṃ sādhetīti pītibhakkhā. Eteneva nayena sayaṃpabhādīnipi veditabbānīti.

Rasapathavipātubhāvavaṇṇanā

120.Ekodakībhūtanti sabbaṃ cakkavāḷaṃ ekodakameva bhūtaṃ. Andhakāroti tamo. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇaṃ bahalatamaṃ. Samatanīti patiṭṭhahi samantato patthari. Payasotattassāti tattassa khīrassa. Vaṇṇasampannāti vaṇṇena sampannā. Kaṇikārapupphasadiso hissā vaṇṇo ahosi. Gandhasampannāti gandhena sampannā dibbagandhaṃ vāyati. Rasasampannāti rasena sampannā pakkhittadibbojā viya hoti. Khuddamadhunti khuddakamakkhikāhi katamadhuṃ. Aneḷakanti niddosaṃ makkhikaṇḍakavirahitaṃ. Lolajātikoti lolasabhāvo. Atītānantarepi kappe loloyeva. Ambhoti acchariyajāto āha. Kimevidaṃ bhavissatīti vaṇṇopissā manāpo gandhopi, raso panassā kīdiso bhavissatīti attho. Yo tattha uppannalobho, so rasapathaviṃ aṅguliyā sāyi, aṅguliyā gahetvā jivhagge ṭhapesi.

Acchādesīti jivhagge ṭhapitamattā satta rasaharaṇīsahassāni pharitvā manāpā hutvā tiṭṭhati. Taṇhā cassa okkamīti tattha cassa taṇhā uppajji.

Candimasūriyādipātubhāvavaṇṇanā

121.Āluppakārakaṃ upakkamiṃsu paribhuñjitunti ālopaṃ katvā piṇḍe piṇḍe chinditvā paribhuñjituṃ ārabhiṃsu. Candimasūriyāti candimā ca sūriyo ca. Pāturahesunti pātubhaviṃsu.

Ko pana tesaṃ paṭhamaṃ pātubhavi, ko kasmiṃ vasati, kassa kiṃ pamāṇaṃ, ko upari, ko sīghaṃ gacchati, kati nesaṃ vīthiyo, kathaṃ caranti, kittake ṭhāne ālokaṃ karontīti? Ubho ekato pātubhavanti. Sūriyo paṭhamataraṃ paññāyati. Tesañhi sattānaṃ sayaṃpabhāya antarahitāya andhakāro ahosi. Te bhītatasitā ‘‘bhaddakaṃ vatassa sace āloko pātubhaveyyā’’ti cintayiṃsu. Tato mahājanassa sūrabhāvaṃ janayamānaṃ sūriyamaṇḍalaṃ uṭṭhahi. Tenevassa sūriyoti nāmaṃ ahosi. Tasmiṃ divasaṃ ālokaṃ katvā atthaṅgate puna andhakāro ahosi. Te ‘‘bhaddakaṃ vatassa sace añño āloko uppajjeyyā’’ti cintayiṃsu. Atha nesaṃ chandaṃ ñatvāva candamaṇḍalaṃ uṭṭhahi. Tenevassa candoti nāmaṃ ahosi.

Tesu cando antomaṇivimāne vasati. Taṃ bahi rajatena parikkhittaṃ . Ubhayampi sītalameva ahosi. Sūriyo antokanakavimāne vasati. Taṃ bāhiraṃ phalikaparikkhittaṃ hoti. Ubhayampi uṇhameva.

Pamāṇato cando ujukaṃ ekūnapaññāsayojano. Parimaṇḍalato tīhi yojanehi ūnadiyaḍḍhasatayojano. Sūriyo ujukaṃ paññāsayojano, parimaṇḍalato diyaḍḍhasatayojano.

Cando heṭṭhā, sūriyo upari, antarā nesaṃ yojanaṃ hoti. Candassa heṭṭhimantato sūriyassa uparimantato yojanasataṃ hoti.

Cando ujukaṃ saṇikaṃ gacchati, tiriyaṃ sīghaṃ. Dvīsu passesu nakkhattatārakā gacchanti. Cando dhenu viya vacchaṃ taṃ taṃ nakkhattaṃ upasaṅkamati. Nakkhattāni pana attano ṭhānaṃ na vijahanti. Sūriyassa ujukaṃ gamanaṃ sīghaṃ, tiriyaṃ gamanaṃ dandhaṃ. So kāḷapakkhauposathato pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati. Atha cando lekhā viya paññāyati. Pakkhassa dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ ohāya gacchati. Atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Puna pāṭipadadivase yojanānaṃ satasahassaṃ dhāvitvā gaṇhāti. Dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā uposathadivase sabbaso na paññāyati. Candaṃ heṭṭhā katvā sūriyo upari hoti. Mahatiyā pātiyā khuddakabhājanaṃ viya candamaṇḍalaṃ pidhīyati. Majjhanhike gehacchāyā viya candassa chāyā na paññāyati. So chāyāya apaññāyamānāya dūre ṭhitānaṃ divā padīpo viya sayampi na paññāyati.

Kati nesaṃ vīthiyoti ettha pana ajavīthi, nāgavīthi, govīthīti tisso vīthiyo honti. Tattha ajānaṃ udakaṃ paṭikūlaṃ hoti, hatthināgānaṃ manāpaṃ. Gunnaṃ sītuṇhasamatāya phāsu hoti. Tasmā yaṃ kālaṃ candimasūriyā ajavīthiṃ āruhanti, tadā devo ekabindumpi na vassati. Yadā nāgavīthiṃ ārohanti, tadā bhinnaṃ viya nabhaṃ paggharati. Yadā govīthiṃ ārohanti, tadā utusamatā sampajjati. Candimasūriyā chamāse sineruto bahi nikkhamanti, chamāse anto vicaranti. Te hi āsāḷhamāse sinerusamīpena vicaranti. Tato pare dve māse nikkhamitvā bahi vicarantā paṭhamakattikamāse majjhena gacchanti. Tato cakkavāḷābhimukhā gantvā tayo māse cakkavāḷasamīpena caritvā puna nikkhamitvā citramāse majjhena gantvā tato dve māse sinerubhimukhā pakkhanditvā puna āsāḷhe sinerusamīpena caranti.

Kittake ṭhāne ālokaṃ karontīti? Ekappahārena tīsu dīpesu ālokaṃ karonti. Kathaṃ? Imasmiñhi dīpe sūriyuggamanakālo pubbavidehe majjhanhiko hoti, uttarakurūsu atthaṅgamanakālo, aparagoyāne majjhimayāmo. Pubbavidehamhi uggamanakālo uttarakurūsu majjhanhiko, aparagoyāne atthaṅgamanakālo, idha majjhimayāmo. Uttarakurūsu uggamanakālo aparagoyāne majjhanhiko, idha atthaṅgamanakālo, pubbavidehe majjhimayāmo. Aparagoyānadīpe uggamanakālo idha majjhanhiko, pubbavidehe atthaṅgamanakālo, uttarakurūsu majjhimayāmoti.

Nakkhattānitārakarūpānīti kattikādinakkhattāni ceva sesatārakarūpāni ca candimasūriyehi saddhiṃyeva pāturahesuṃ. Rattindivāti tato sūriyatthaṅgamanato yāva aruṇuggamanā ratti, aruṇuggamanato yāva sūriyatthaṅgamanā divāti evaṃ rattindivā paññāyiṃsu. Atha pañcadasa rattiyo aḍḍhamāso, dve aḍḍhamāsā māsoti evaṃ māsaḍḍhamāsā paññāyiṃsu. Atha cattāro māsā utu, tayo utū saṃvaccharoti evaṃ utusaṃvaccharā paññāyiṃsu.

122.Vaṇṇavevaṇṇatā cāti vaṇṇassa vivaṇṇabhāvo. Tesaṃ vaṇṇātimānapaccayāti tesaṃ vaṇṇaṃ ārabbha uppannaatimānapaccayā. Mānātimānajātikānanti punappunaṃ uppajjamānātimānasabhāvānaṃ. Rasāya pathaviyāti sampannarasattā rasāti laddhanāmāya pathaviyā. Anutthuniṃsūti anubhāsiṃsu. Aho rasanti aho amhākaṃ madhurarasaṃ antarahitaṃ. Aggaññaṃ akkharanti lokuppattivaṃsakathaṃ. Anusarantīti anugacchanti.

Bhūmipappaṭakapātubhāvādivaṇṇanā

123.Evameva pāturahosīti ediso hutvā uṭṭhahi, antovāpiyaṃ udake chinne sukkhakalalapaṭalaṃ viya ca uṭṭhahi.

124.Padālatāti ekā madhurarasā bhaddālatā. Kalambukāti nāḷikā. Ahu vata noti madhurarasā vata no padālatā ahosi. Ahāyi vata noti sā no etarahi antarahitāti.

125.Akaṭṭhapākoti akaṭṭheyeva bhūmibhāge uppanno. Akaṇoti nikkuṇḍako. Athusoti nitthuso. Sugandhoti dibbagandhaṃ vāyati. Taṇḍulapphaloti suparisuddhaṃ paṇḍaraṃ taṇḍulameva phalati. Pakkaṃ paṭivirūḷhanti sāyaṃ gahitaṭṭhānaṃ pāto pakkaṃ hoti, puna virūḷhaṃ paṭipākatikameva gahitaṭṭhānaṃ na paññāyati. Nāpadānaṃ paññāyatīti alāyitaṃ hutvā anūnameva paññāyati.

Itthipurisaliṅgādipātubhāvavaṇṇanā

126.Itthiyā cāti yā pubbe manussakāle itthī, tassa itthiliṅgaṃ pātubhavati, pubbe purisassa purisaliṅgaṃ. Mātugāmo nāma hi purisattabhāvaṃ labhanto anupubbena purisattapaccaye dhamme pūretvā labhati. Puriso itthattabhāvaṃ labhanto kāmesumicchācāraṃ nissāya labhati. Tadā pana pakatiyā mātugāmassa itthiliṅgaṃ, purisassa purisaliṅgaṃ pāturahosi. Upanijjhāyatanti upanijjhāyantānaṃ olokentānaṃ. Pariḷāhoti rāgapariḷāho. Seṭṭhinti chārikaṃ. Nibbuyhamānāyāti niyyamānāya.

127.Adhammasammatanti taṃ paṃsukhipanādi adhammoti sammataṃ. Tadetarahi dhammasammatanti taṃ idāni dhammoti sammataṃ, dhammoti taṃ gahetvā vicaranti. Tathā hi ekaccesu jānapadesu kalahaṃ kurumānā itthiyo ‘‘tvaṃ kasmā kathesi? Yā gomayapiṇḍamattampi nālatthā’’ti vadanti. Pātabyatanti sevitabbataṃ. Sannidhikārakanti sannidhiṃ katvā. Apadānaṃ paññāyitthāti chinnaṭṭhānaṃ ūnameva hutvā paññāyittha. Saṇḍasaṇḍāti ekekasmiṃ ṭhāne kalāpabandhā viya gumbagumbā hutvā.

128.Mariyādaṃṭhapeyyāmāti sīmaṃ ṭhapeyyāma. Yatra hi nāmāti yo hi nāma. Pāṇinā pahariṃsūti tayo vāre vacanaṃ agaṇhantaṃ pāṇinā pahariṃsu. Tadagge khoti taṃ aggaṃ katvā.

Mahāsammatarājavaṇṇanā

130.Khīyitabbaṃ khīyeyyāti pakāsetabbaṃ pakāseyya khipitabbaṃ khipeyya, hāretabbaṃ hāreyyāti vuttaṃ hoti. Yo nesaṃ sattoti yo tesaṃ satto. Ko pana soti? Amhākaṃ bodhisatto. Sālīnaṃ bhāgaṃ anupadassāmāti mayaṃ ekekassa khettato ambaṇambaṇaṃ āharitvā tuyhaṃ sālibhāgaṃ dassāma, tayā kiñci kammaṃ na kātabbaṃ, tvaṃ amhākaṃ jeṭṭhakaṭṭhāne tiṭṭhāti.

131.Akkharaṃ upanibbattanti saṅkhā samaññā paññatti vohāro uppanno. Khattiyo khattiyotveva dutiyaṃ akkharanti na kevalaṃ akkharameva, te panassa khettasāmino tīhi saṅkhehi abhisekampi akaṃsu. Rañjetīti sukheti pineti. Aggaññenāti agganti ñātena, agge vā ñātena lokuppattisamaye uppannena abhinibbatti ahosīti.

Brāhmaṇamaṇḍalādivaṇṇanā

132.Vītaṅgārāvītadhūmāti pacitvā khāditabbābhāvato vigatadhūmaṅgārā. Pannamusalāti koṭṭetvā pacitabbābhāvato patitamusalā. Ghāsamesamānāti bhikkhācariyavasena yāgubhattaṃ pariyesantā. Tamenaṃ manussā disvāti te ete manussā passitvā. Anabhisambhuṇamānāti asahamānā asakkontā. Ganthe karontāti tayo vede abhisaṅkharontā ceva vācentā ca. Acchantīti vasanti, ‘‘acchentī’’tipi pāṭho. Esevattho. Hīnasammatanti ‘‘mante dhārenti mante vācentī’’ti kho, vāseṭṭha, idaṃ tena samayena hīnasammataṃ. Tadetarahi seṭṭhasammatanti taṃ idāni ‘‘ettake mante dhārenti ettake mante vācentī’’ti seṭṭhasammataṃ jātaṃ. Brāhmaṇamaṇḍalassāti brāhmaṇagaṇassa.

133.Methunaṃ dhammaṃ samādāyāti methunadhammaṃ samādiyitvā. Visukammantepayojesunti gorakkha vāṇijakammādike vissute uggate kammante payojesuṃ.

134.Suddā suddāti tena luddācārakammakhuddācārakammunā suddaṃ suddaṃ lahuṃ lahuṃ kucchitaṃ gacchanti, vinassantīti attho. Ahu khoti hoti kho.

135.Sakaṃdhammaṃ garahamānoti na setacchattaṃ ussāpanamattena sujjhituṃ sakkāti evaṃ attano khattiyadhammaṃ nindamāno. Esa nayo sabbattha. ‘‘Imehi kho, vāseṭṭha, catūhi maṇḍalehī’’ti iminā imaṃ dasseti ‘‘samaṇamaṇḍalaṃ nāma visuṃ natthi, yasmā pana na sakkā jātiyā sujjhituṃ, attano attano sammāpaṭipattiyā visuddhi hoti. Tasmā imehi catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hoti. Imāni maṇḍalāni samaṇamaṇḍalaṃ anuvattanti, anuvattantāni ca dhammeneva anuvattanti, no adhammena. Samaṇamaṇḍalañhi āgamma sammāpaṭipattiṃ pūretvā suddhiṃ pāpuṇantī’’ti.

Duccaritādikathāvaṇṇanā

136. Idāni yathājātiyā na sakkā sujjhituṃ, sammāpaṭipattiyāva sujjhanti, tamatthaṃ pākaṭaṃ karonto khattiyopi kho, vāseṭṭhāti desanaṃ ārabhi. Tattha micchādiṭṭhikammasamādānahetūti micchādiṭṭhivasena samādinnakammahetu, micchādiṭṭhikammassa vā samādānahetu.

137.Dvayakārīti kālena kusalaṃ karoti, kālena akusalanti evaṃ ubhayakārī. Sukhadukkhappaṭisaṃvedī hotīti ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi. Yena pana akusalaṃ bahuṃ kataṃ hoti, kusalaṃ mandaṃ, so taṃ kusalaṃ nissāya khattiyakule vā brāhmaṇakule vā nibbattati. Atha naṃ akusalakammaṃ kāṇampi karoti khujjampi pīṭhasappimpi. So rajjassa vā anaraho hoti, abhisittakāle vā evaṃbhūto bhoge paribhuñjituṃ na sakkoti. Aparassa maraṇakāle dve balavamallā viya te dvepi kusalākusalakammāni upaṭṭhahanti. Tesu akusalaṃ balavataraṃ hoti, taṃ kusalaṃ paṭibāhitvā tiracchānayoniyaṃ nibbattāpeti. Kusalakammampi pavattivedanīyaṃ hoti. Tamenaṃ maṅgalahatthiṃ vā karonti maṅgalaassaṃ vā maṅgalausabhaṃ vā. So sampattiṃ anubhavati . Idaṃ sandhāya vuttaṃ ‘‘sukhadukkhappaṭisaṃvedī hotī’’ti.

Bodhipakkhiyabhāvanāvaṇṇanā

138.Sattannaṃ bodhipakkhiyānanti ‘‘cattāro satipaṭṭhānā’’ti ādikoṭṭhāsavasena sattannaṃ, paṭipāṭiyā pana sattatiṃsāya bodhipakkhiyānaṃ dhammānaṃ . Bhāvanamanvāyāti bhāvanaṃ anugantvā, paṭipajjitvāti attho. Parinibbāyatīti kilesaparinibbānena parinibbāyati. Iti bhagavā cattāro vaṇṇe dassetvā vinivattetvā paṭividdhacatusaccaṃ khīṇāsavameva devamanussesu seṭṭhaṃ katvā dassesi.

140. Idāni tamevatthaṃ lokasammatassa brahmunopi vacanadassanānusārena daḷhaṃ katvā dassento imesañhi vāseṭṭha catunnaṃ vaṇṇānantiādimāha. ‘‘Brahmunāpesā’’tiādi ambaṭṭhasutte vitthāritaṃ. Iti bhagavā ettakena iminā kathāmaggena seṭṭhacchedakavādameva dassetvā suttantaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi. Attamanā vāseṭṭhabhāradvājāti vāseṭṭhabhāradvāja sāmaṇerāpi hi sakamanā tuṭṭhamanā ‘‘sādhu, sādhū’’ti bhagavato bhāsitaṃ abhinandiṃsu. Idameva suttantaṃ āvajjantā anumajjantā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Aggaññasuttavaṇṇanā niṭṭhitā.

 

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app