39. Avaṭaphalavaggo

open all | close all

1. Avaṭaphaladāyakattheraapadānaṃ

1.

‘‘Sataraṃsi nāma bhagavā, sayambhū aparājito;

Vivekakāmo sambuddho, gocarāyābhinikkhami.

2.

‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

Pasannacitto sumano, avaṭaṃ [avaṇṭaṃ (sī.), ambaṭaṃ (syā.)] adadiṃ phalaṃ.

3.

‘‘Catunnavutito kappe, yaṃ phalamadadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

4.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

5.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

6.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā avaṭaphaladāyako thero imā gāthāyo abhāsitthāti.

Avaṭaphaladāyakattherassāpadānaṃ paṭhamaṃ.

2. Labujadāyakattheraapadānaṃ

7.

‘‘Nagare bandhumatiyā, āsiṃ ārāmiko tadā;

Addasaṃ virajaṃ buddhaṃ, gacchantaṃ anilañjase.

8.

‘‘Labujassa phalaṃ gayha, buddhaseṭṭhassadāsahaṃ;

Ākāse ṭhitako santo, paṭigaṇhi mahāyaso.

9.

‘‘Vittisañjananaṃ mayhaṃ, diṭṭhadhammasukhāvahaṃ;

Phalaṃ buddhassa datvāna, vippasannena cetasā.

10.

‘‘Adhigacchiṃ tadā pītiṃ, vipulañca sukhuttamaṃ;

Uppajjateva ratanaṃ, nibbattassa tahiṃ tahiṃ.

11.

‘‘Ekanavutito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

12.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

13.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti.

Labujadāyakattherassāpadānaṃ dutiyaṃ.

3. Udumbaraphaladāyakattheraapadānaṃ

15.

‘‘Vinatānadiyā tīre, vihāsi purisuttamo;

Addasaṃ virajaṃ buddhaṃ, ekaggaṃ susamāhitaṃ.

16.

‘‘Tasmiṃ pasannamānaso, kilesamaladhovane;

Udumbaraphalaṃ gayha, buddhaseṭṭhassadāsahaṃ.

17.

‘‘Ekanavutito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

18.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

19.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udumbaraphaladāyako thero imā gāthāyo abhāsitthāti.

Udumbaraphaladāyakattherassāpadānaṃ tatiyaṃ.

4. Pilakkhaphaladāyakattheraapadānaṃ

21.

‘‘Vanantare buddhaṃ disvā, atthadassiṃ mahāyasaṃ;

Pasannacitto sumano, pilakkhassādadiṃ phalaṃ [pilakkhassa phalaṃ adaṃ (sī.), pilakkhussa phalaṃ adaṃ (syā.)].

22.

‘‘Aṭṭhārase kappasate, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

23.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

24.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

25.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā gāthāyo abhāsitthāti.

Pilakkhaphaladāyakattherassāpadānaṃ catutthaṃ.

5. Phārusaphaladāyakattheraapadānaṃ

26.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, āhutīnaṃ paṭiggahaṃ;

Rathiyaṃ paṭipajjantaṃ, phārusaphalamadāsahaṃ.

27.

‘‘Ekanavutito kappe, yaṃ phalamadadiṃ ahaṃ;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

28.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

29.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phārusaphaladāyako thero imā gāthāyo abhāsitthāti.

Phārusaphaladāyakattherassāpadānaṃ pañcamaṃ.

6. Valliphaladāyakattheraapadānaṃ

31.

‘‘Sabbe janā samāgamma, agamiṃsu vanaṃ tadā;

Phalamanvesamānā te, alabhiṃsu phalaṃ tadā.

32.

‘‘Tatthaddasāsiṃ sambuddhaṃ, sayambhuṃ aparājitaṃ;

Pasannacitto sumano, valliphalamadāsahaṃ.

33.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

34.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

35.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

36.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā valliphaladāyako thero imā gāthāyo abhāsitthāti.

Valliphaladāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Kadaliphaladāyakattheraapadānaṃ

37.

‘‘Kaṇikāraṃva jalitaṃ, puṇṇamāyeva [puṇṇamāseva (sī. ka.)] candimaṃ;

Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.

38.

‘‘Kadaliphalaṃ paggayha, adāsiṃ satthuno ahaṃ;

Pasannacitto sumano, vanditvāna apakkamiṃ.

39.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

40.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

41.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kadaliphaladāyako thero imā gāthāyo abhāsitthāti.

Kadaliphaladāyakattherassāpadānaṃ sattamaṃ.

8. Panasaphaladāyakattheraapadānaṃ

43.

‘‘Ajjuno nāma sambuddho, himavante vasī tadā;

Caraṇena ca sampanno, samādhikusalo muni.

44.

‘‘Kumbhamattaṃ gahetvāna, panasaṃ jīvajīvakaṃ [devagandhikaṃ (41 vagge, 5 apadāne)];

Chattapaṇṇe ṭhapetvāna, adāsiṃ satthuno ahaṃ.

45.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

46.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

47.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā panasaphaladāyako thero imā gāthāyo abhāsitthāti.

Panasaphaladāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Soṇakoṭivīsattheraapadānaṃ

49.

‘‘Vipassino pāvacane, ekaṃ leṇaṃ mayā kataṃ;

Cātuddisassa saṅghassa, bandhumārājadhāniyā.

50.

‘‘Dussehi bhūmiṃ leṇassa, santharitvā pariccajiṃ;

Udaggacitto sumano, akāsiṃ paṇidhiṃ tadā.

51.

‘‘Ārādhayeyyaṃ sambuddhaṃ, pabbajjañca labheyyahaṃ;

Anuttarañca nibbānaṃ, phuseyyaṃ santimuttamaṃ.

52.

‘‘Teneva sukkamūlena, kappe [kappaṃ (sī.), kappa (ka.)] navuti saṃsariṃ;

Devabhūto manusso ca, katapuñño virocahaṃ.

53.

‘‘Tato kammāvasesena, idha pacchimake bhave;

Campāyaṃ aggaseṭṭhissa, jātomhi ekaputtako.

54.

‘‘Jātamattassa me sutvā, pitu chando ayaṃ ahu;

Dadāmahaṃ kumārassa, vīsakoṭī anūnakā.

55.

‘‘Caturaṅgulā ca me lomā, jātā pādatale ubho;

Sukhumā mudusamphassā, tūlāpicusamā subhā.

56.

‘‘Atītā navuti kappā, ayaṃ eko ca uttari;

Nābhijānāmi nikkhitte, pāde bhūmyā asanthate.

57.

‘‘Ārādhito me sambuddho, pabbajiṃ anagāriyaṃ;

Arahattañca me pattaṃ, sītibhūtomhi nibbuto.

58.

‘‘Aggo āraddhavīriyānaṃ, niddiṭṭho sabbadassinā;

Khīṇāsavomhi arahā, chaḷabhiñño mahiddhiko.

59.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, leṇadānassidaṃ phalaṃ.

60.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavo.

61.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

63.

‘‘Thero koṭivīso [koṭiviso (syā. ka.), koḷiviso (aññaṭṭhānesu)] soṇo, bhikkhusaṅghassa aggato;

Pañhaṃ puṭṭho viyākāsi, anotatte mahāsare’’ti.

Itthaṃ sudaṃ āyasmā soṇo koṭivīso thero imā gāthāyo abhāsitthāti.

Soṇakoṭivīsattherassāpadānaṃ navamaṃ.

10. Pubbakammapilotikabuddhaapadānaṃ

64.

‘‘Anotattasarāsanne , ramaṇīye silātale;

Nānāratanapajjote, nānāgandhavanantare.

65.

‘‘Mahatā bhikkhusaṅghena, pareto [upeto (udānaṭṭhakathāyaṃ 4 vagge, 8 sutte)] lokanāyako;

Āsīno byākarī tattha, pubbakammāni attano.

66.

[suṇātha bhikkhave mayhaṃ, yaṃ kammaṃ pakataṃ mayā; ekaṃ araññikaṃ bhikkhuṃ, disvā dinnaṃ pilotikaṃ; patthitaṃ paṭhamaṃ buddhaṃ, buddhattāya mayā tadā; pilotiyassa kammassa, buddhattepi vipaccati; gopālako pure āsiṃ, gāviṃ pājeti gocaraṃ; pivantiṃ udakaṃ āvilaṃ, gāviṃ disvā nivārayiṃ; tena kammavipākena, idha pacchimake bhave; vipāsito yadicchakaṃ, na hi pātuṃ labhāmahaṃ (syā.)] ‘‘Suṇātha bhikkhavo mayhaṃ, yaṃ kammaṃ pakataṃ mayā;

Pilotikassa kammassa, buddhattepi vipaccati [suṇātha bhikkhave mayhaṃ, yaṃ kammaṃ pakataṃ mayā; ekaṃ araññikaṃ bhikkhuṃ, disvā dinnaṃ pilotikaṃ; patthitaṃ paṭhamaṃ buddhaṃ, buddhattāya mayā tadā; pilotiyassa kammassa, buddhattepi vipaccati; gopālako pure āsiṃ, gāviṃ pājeti gocaraṃ; pivantiṃ udakaṃ āvilaṃ, gāviṃ disvā nivārayiṃ; tena kammavipākena, idha pacchimake bhave; vipāsito yadicchakaṃ, na hi pātuṃ labhāmahaṃ (syā.)].

[1]

67.

‘‘Munāḷi nāmahaṃ dhutto, pubbe aññāsu jātisu [aññāya jātiyā (udāna aṭṭha.)];

Paccekabuddhaṃ surabhiṃ [sarabhuṃ (sī.)], abbhācikkhiṃ adūsakaṃ.

68.

‘‘Tena kammavipākena, niraye saṃsariṃ ciraṃ;

Bahūvassasahassāni, dukkhaṃ vedesi vedanaṃ.

69.

‘‘Tena kammāvasesena, idha pacchimake bhave;

Abbhakkhānaṃ mayā laddhaṃ, sundarikāya kāraṇā.

[2]

70.

‘‘Sabbābhibhussa buddhassa, nando nāmāsi sāvako;

Taṃ abbhakkhāya niraye, ciraṃ saṃsaritaṃ mayā.

71.

‘‘Dasavassasahassāni, niraye saṃsariṃ ciraṃ;

Manussabhāvaṃ laddhāhaṃ, abbhakkhānaṃ bahuṃ labhiṃ.

72.

‘‘Tena kammāvasesena, ciñcamānavikā mamaṃ;

Abbhācikkhi abhūtena, janakāyassa aggato.

[3]

73.

‘‘Brāhmaṇo sutavā āsiṃ, ahaṃ sakkatapūjito;

Mahāvane pañcasate, mante vācemi māṇave.

74.

‘‘Tatthāgato [tamāgato (ka.)] isi bhīmo, pañcābhiñño mahiddhiko;

Taṃ cāhaṃ āgataṃ disvā, abbhācikkhiṃ adūsakaṃ.

75.

‘‘Tatohaṃ avacaṃ sisse, kāmabhogī ayaṃ isi;

Mayhampi bhāsamānassa, anumodiṃsu māṇavā.

76.

‘‘Tato māṇavakā sabbe, bhikkhamānaṃ kule kule;

Mahājanassa āhaṃsu, kāmabhogī ayaṃ isi.

77.

‘‘Tena kammavipākena, pañca bhikkhusatā ime;

Abbhakkhānaṃ labhuṃ sabbe, sundarikāya kāraṇā.

[4]

78.

‘‘Vemātubhātaraṃ pubbe, dhanahetu haniṃ ahaṃ;

Pakkhipiṃ giriduggasmiṃ, silāya ca apiṃsayiṃ.

79.

‘‘Tena kammavipākena, devadatto silaṃ khipi;

Aṅguṭṭhaṃ piṃsayī pāde, mama pāsāṇasakkharā.

[5]

80.

‘‘Purehaṃ dārako hutvā, kīḷamāno mahāpathe;

Paccekabuddhaṃ disvāna, magge sakalikaṃ [sakkhalikaṃ (ka.)] khipiṃ [dahiṃ (syā.)].

81.

‘‘Tena kammavipākena, idha pacchimake bhave;

Vadhatthaṃ maṃ devadatto, abhimāre payojayi.

[6]

82.

‘‘Hatthāroho pure āsiṃ, paccekamunimuttamaṃ;

Piṇḍāya vicarantaṃ taṃ, āsādesiṃ gajenahaṃ.

83.

‘‘Tena kammavipākena, bhanto [danto (ka.)] nāḷāgirī gajo;

Giribbaje puravare, dāruṇo samupāgami [maṃ upāgami (sī.)].

[7]

84.

‘‘Rājāhaṃ patthivo [pattiko (syā. ka.), khattiyo (udāna aṭṭha.)] āsiṃ, sattiyā purisaṃ haniṃ;

Tena kammavipākena, niraye paccisaṃ bhusaṃ.

85.

‘‘Kammuno tassa sesena, idāni sakalaṃ mama;

Pāde chaviṃ pakappesi [pakopesi (sī.)], na hi kammaṃ vinassati.

[8]

86.

‘‘Ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako;

Macchake ghātite disvā, janayiṃ somanassakaṃ [somanassahaṃ (udāna aṭṭha.)].

87.

‘‘Tena kammavipākena, sīsadukkhaṃ ahū mama;

Sabbe sakkā ca haññiṃsu, yadā hani viṭaṭūbho [viṭaṭubho (syā. ka.)].

[9]

88.

‘‘Phussassāhaṃ pāvacane, sāvake paribhāsayiṃ;

Yavaṃ khādatha bhuñjatha, mā ca bhuñjatha sālayo.

89.

‘‘Tena kammavipākena, temāsaṃ khāditaṃ yavaṃ;

Nimantito brāhmaṇena, verañjāyaṃ vasiṃ tadā.

[10]

90.

‘‘Nibbuddhe vattamānamhi, mallaputtaṃ niheṭhayiṃ [nisedhayiṃ (syā. ka.)];

Tena kammavipākena, piṭṭhidukkhaṃ ahū mama.

[11]

91.

‘‘Tikicchako ahaṃ āsiṃ, seṭṭhiputtaṃ virecayiṃ;

Tena kammavipākena, hoti pakkhandikā mama.

[12]

92.

‘‘Avacāhaṃ jotipālo, sugataṃ kassapaṃ tadā;

Kuto nu bodhi muṇḍassa, bodhi paramadullabhā.

93.

‘‘Tena kammavipākena, acariṃ dukkaraṃ bahuṃ;

Chabbassānuruveḷāyaṃ, tato bodhimapāpuṇiṃ.

94.

‘‘Nāhaṃ etena maggena, pāpuṇiṃ bodhimuttamaṃ;

Kummaggena gavesissaṃ, pubbakammena vārito.

95.

‘‘Puññapāpaparikkhīṇo, sabbasantāpavajjito;

Asoko anupāyāso, nibbāyissamanāsavo.

96.

‘‘Evaṃ jino viyākāsi, bhikkhusaṅghassa aggato;

Sabbābhiññābalappatto, anotatte mahāsare’’ti.

Itthaṃ sudaṃ bhagavā attano pubbacaritaṃ kammapilotikaṃ nāma buddhāpadānadhammapariyāyaṃ abhāsitthāti.

Pubbakammapilotikaṃ nāma buddhāpadānaṃ dasamaṃ.

Avaṭaphalavaggo ekūnacattālīsamo.

Tassuddānaṃ –

Avaṭaṃ labujañceva, udumbarapilakkhu ca;

Phāru vallī ca kadalī, panaso koṭivīsako.

Pubbakammapiloti ca, apadānaṃ mahesino;

Gāthāyo ekanavuti, gaṇitāyo vibhāvibhi.

Cuddasamaṃ bhāṇavāraṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app