3. Vinayapeyyālaṃ

201. ‘‘Dveme , bhikkhave, atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ. Katame dve? Saṅghasuṭṭhutāya saṅghaphāsutāya… dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya… diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya… diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya… diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya… diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya… diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya… gihīnaṃ anukampāya, pāpicchānaṃ bhikkhūnaṃ pakkhupacchedāya… appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya… saddhammaṭṭhitiyā vinayānuggahāya. Ime kho, bhikkhave, dve atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññatta’’nti.

202-230. ‘‘Dveme, bhikkhave, atthavase paṭicca tathāgatena sāvakānaṃ pātimokkhaṃ paññattaṃ…pe… pātimokkhuddeso paññatto… pātimokkhaṭṭhapanaṃ paññattaṃ… pavāraṇā paññattā… pavāraṇaṭṭhapanaṃ paññattaṃ… tajjanīyakammaṃ paññattaṃ… niyassakammaṃ paññattaṃ… pabbājanīyakammaṃ paññattaṃ… paṭisāraṇīyakammaṃ paññattaṃ… ukkhepanīyakammaṃ paññattaṃ… parivāsadānaṃ paññattaṃ… mūlāya paṭikassanaṃ paññattaṃ… mānattadānaṃ paññattaṃ… abbhānaṃ paññattaṃ… osāraṇīyaṃ paññattaṃ… nissāraṇīyaṃ paññattaṃ… upasampadā paññattā… ñattikammaṃ paññattaṃ… ñattidutiyakammaṃ paññattaṃ… ñatticatutthakammaṃ paññattaṃ… apaññatte paññattaṃ… paññatte anupaññattaṃ… sammukhāvinayo paññatto… sativinayo paññatto… amūḷhavinayo paññatto… paṭiññātakaraṇaṃ paññattaṃ… yebhuyyasikā paññattā… tassapāpiyasikā paññattā… tiṇavatthārako paññatto. Katame dve? Saṅghasuṭṭhutāya, saṅghaphāsutāya… dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya… diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya… diṭṭhadhammikānaṃ verānaṃ saṃvarāya, samparāyikānaṃ verānaṃ paṭighātāya… diṭṭhadhammikānaṃ vajjānaṃ saṃvarāya, samparāyikānaṃ vajjānaṃ paṭighātāya… diṭṭhadhammikānaṃ bhayānaṃ saṃvarāya, samparāyikānaṃ bhayānaṃ paṭighātāya… diṭṭhadhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya, samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya… gihīnaṃ anukampāya, pāpicchānaṃ bhikkhūnaṃ pakkhupacchedāya… appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya… saddhammaṭṭhitiyā, vinayānuggahāya. Ime kho, bhikkhave, dve atthavase paṭicca tathāgatena sāvakānaṃ tiṇavatthārako paññatto’’ti.

Vinayapeyyālaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app