3. Vassūpanāyikakkhandhakaṃ

Vassūpanāyikānujānanakathā

184. Vassūpanāyikakkhandhake – apaññattoti ananuññāto asaṃvihito vā. Te idha bhikkhūti te bhikkhū, idhasaddo nipātamatto. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṅkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Sakuntakāti sakuṇā. Vassāne vassaṃ upagantunti vassānanāmake temāse vassaṃ upagantabbanti attho. Kati nu kho vassūpanāyikāti kati nu kho vassūpagamanāni. Aparajjugatāyāti ettha aparajjugatāya assāti aparajjugatā, tassā aparajjugatāya; atikkantāya aparasmiṃ divaseti attho. Dutiyanayepi māso gatāya assāti māsagatā, tassā māsagatāya; atikkantāya māse paripuṇṇeti attho. Tasmā āsāḷhīpuṇṇamāya anantare pāṭipadadivase, āsāḷhīpuṇṇamito vā aparāya puṇṇamāya anantare pāṭipadadivaseyeva vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhāpetvā ‘‘imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemī’’ti sakiṃ vā dvattikkhattuṃ vā vācaṃ nicchāretvā vassaṃ upagantabbaṃ.

Vācaṃ nicchāretvā vassaṃ upagantabbaṃ.

Vassānecārikāpaṭikkhepādikathā

185-6.Yo pakkameyyāti ettha anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbā. Yo atikkameyyāti ettha vihāragaṇanāya āpattiyo veditabbā. Sace hi taṃ divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati, sataṃ āpattiyo. Sace pana vihārūpacāraṃ atikkamitvā aññassa vihārassa upacāraṃ anokkamitvāva nivattati, ekā eva āpatti. Kenaci antarāyena purimikaṃ anupagatena pacchimikā upagantabbā.

Vassaṃukkaḍḍhitukāmoti vassanāmakaṃ paṭhamamāsaṃ ukkaḍḍhitukāmo, sāvaṇamāsaṃ akatvā puna āsāḷhīmāsameva kattukāmoti attho. Āgame juṇheti āgame māseti attho. Anujānāmi bhikkhave rājūnaṃ anuvattitunti ettha vassukkaḍḍhane bhikkhūnaṃ kāci parihāni nāma natthīti anuvattituṃ anuññātaṃ, tasmā aññasmimpi dhammike kamme anuvattitabbaṃ. Adhammike pana na kassaci anuvattitabbaṃ.

Sattāhakaraṇīyānujānanakathā

187-8. Sattāhakaraṇīyesu – sattāhakaraṇīyena gantunti sattāhabbhantare yaṃ kattabbaṃ taṃ sattāhakaraṇīyaṃ, tena sattāhakaraṇīyena karaṇabhūtena gantuṃ anujānāmīti attho. Pahite gantunti imehi sattahi bhikkhuādīhi dūte pahiteyeva gantuṃ anujānāmīti attho. Sattāhaṃ sannivatto kātabboti sattāheyeva sannivattitabbo, aṭṭhamo aruṇo tattheva na uṭṭhāpetabboti attho.

Bhikkhunisaṅghaṃ uddissāti ito paṭṭhāya vaccakuṭi jantāgharaṃ jantāgharasālāti imāni tīṇi parihīnāni.

189.Udositādīni udositasikkhāpadādīsu vuttāneva. Rasavatīti bhattagehaṃ vuccati. Vāreyyaṃ sañcarittasikkhāpade vuttameva. Purāyaṃ suttanto palujjatīti yāva ayaṃ suttanto na palujjati, yāva ayaṃ suttanto na vinassati. Aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ vāti etena parisaṅkhataṃ yaṃkiñci karaṇīyaṃ saṅgahitaṃ hoti. Sabbattha ca ‘‘icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitu’’nti imināva kappiyavacanena pesite gantabbaṃ, etesaṃ vā vevacanena. Peyyālakkamo pana evaṃ veditabbo, yathā ‘‘upāsakena saṅghaṃ uddissa vihārādayo kārāpitā honti, sambahule bhikkhū uddissa, ekaṃ bhikkhuṃ uddissa, bhikkhunisaṅghaṃ uddissa, sambahulā bhikkhuniyo, ekaṃ bhikkhuniṃ, sambahulā sikkhamānāyo, ekaṃ sikkhamānaṃ, sambahule sāmaṇere, ekaṃ sāmaṇeraṃ, sambahulā sāmaṇeriyo, ekaṃ sāmaṇeriṃ uddissa attano atthāya nivesanaṃ kārāpitaṃ hotī’’ti vuttaṃ; evameva ‘‘upāsikāya, bhikkhunā, bhikkhuniyā, sikkhamānāya, sāmaṇerena, sāmaṇeriyā saṅghaṃ uddissā’’ti sabbaṃ vattabbaṃ. Etesu sattappakāresu karaṇīyesu pahite gantabbaṃ.

Pañcannaṃappahitepianujānanakathā

193.Pañcannaṃsattāhakaraṇīyenāti etesaṃ bhikkhuādīnaṃ sahadhammikānaṃ ‘‘gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā bhesajjaṃ vā pariyesissāmi , pucchissāmi vā, upaṭṭhahissāmi vā’’ti evamādinā parato vitthāretvā dassitena kāraṇena appahitepi gantabbaṃ, pageva pahite. Bhikkhu gilāno hoti, anabhirati uppannā hoti, kukkuccaṃ uppannaṃ hoti, diṭṭhigataṃ uppannaṃ hoti, garudhammaṃ ajjhāpanno hoti parivāsāraho, mūlāya paṭikassanāraho hoti, mānattāraho, abbhānāraho, saṅgho kammaṃ kattukāmo hoti, kataṃ vā saṅghena kammaṃ hotīti etehi dasahi kāraṇehi bhikkhussa santikaṃ gantabbaṃ. Bhikkhuniyā santikaṃ navahi kāraṇehi gantabbaṃ, sikkhamānāya santikaṃ chahi – ādito catūhi, sikkhā kuppitā hoti, upasampajjitukāmā hotīti. Sāmaṇerassāpi chahi – ādito catūhi, vassaṃ pucchitukāmo upasampajjitukāmo hotīti. Sāmaṇeriyā upasampadaṃ apanetvā sikkhāpadaṃ dātukāmo hotīti iminā saddhiṃ pañcahi. Parato mātāpitūnaṃ anuññātaṭṭhānepi eseva nayo. Andhakaṭṭhakathāyaṃ pana ‘‘ye mātāpitūnaṃ upaṭṭhākā ñātakā vā aññātakā vā tesampi appahite gantuṃ vaṭṭatī’’ti vuttaṃ, taṃ neva aṭṭhakathāyaṃ, na pāḷiyā vuttaṃ, tasmā na gahetabbaṃ.

Pahiteyevaanujānanakathā

199.Bhikkhugatikoti ekasmiṃ vihāre bhikkhūhi saddhiṃ vasanakapuriso. Undriyatīti palujjati. Bhaṇḍaṃ chedāpitanti dabbasambhārabhaṇḍaṃ chedāpitaṃ. Āvahāpeyyunti āharāpeyyuṃ. Dajjāhanti dajje ahaṃ. Saṅghakaraṇīyenāti ettha yaṃkiñci uposathāgārādīsu senāsanesu cetiyachattavedikādīsu vā kattabbaṃ, antamaso bhikkhuno puggalikasenāsanampi, sabbaṃ saṅghakaraṇīyameva. Tasmā tassa nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakīppabhutīnaṃ bhattavetanādīni vā dāpetuṃ gantabbaṃ.

Ayaṃ panettha pāḷimuttakaratticchedavinicchayo – dhammasavanatthāya animantitena gantuṃ na vaṭṭati. Sace ekasmiṃ mahāvāse paṭhamaṃyeva katikā katā hoti – ‘‘asukadivasaṃ nāma sannipatitabba’’nti , nimantitoyeva nāma hoti, gantuṃ vaṭṭati. ‘‘Bhaṇḍakaṃ dhovissāmī’’ti gantuṃ na vaṭṭati. Sace pana ācariyupajjhāyā pahiṇanti, vaṭṭati. Nātidūre vihāro hoti, tattha gantvā ajjeva āgamissāmīti sampāpuṇituṃ na sakkoti, vaṭṭati. Uddesaparipucchādīnaṃ atthāyapi gantuṃ na vaṭṭati. ‘‘Ācariyaṃ passissāmī’’ti pana gantuṃ labhati. Sace pana naṃ ācariyo ‘‘ajja mā gacchā’’ti vadati, vaṭṭati. Upaṭṭhākakulaṃ vā ñātikulaṃ vā dassanāya gantuṃ na labhatīti.

Antarāyeanāpattivassacchedakathā

201.Yena gāmo tena gantuntiādīsu sace gāmo avidūraṃ gato hoti, tattha piṇḍāya caritvā vihārameva āgantvā vasitabbaṃ. Sace dūraṃ gato, sattāhavārena aruṇo uṭṭhāpetabbo. Na sakkā ce hoti, tatreva sabhāgaṭṭhāne vasitabbaṃ. Sace manussā yathāpavattāni salākabhattādīni denti, ‘‘na mayaṃ tasmiṃ vihāre vasimhā’’ti vattabbā. ‘‘Mayaṃ vihārassa vā pāsādassa vā na dema, tumhākaṃ dema, yattha katthaci vasitvā bhuñjathā’’ti vutte pana yathāsukhaṃ bhuñjitabbaṃ, tesaṃyeva taṃ pāpuṇāti. ‘‘Tumhākaṃ vasanaṭṭhāne pāpuṇāpetvā bhuñjathā’’ti vutte pana yattha vasanti, tattha netvā vassaggena pāpuṇāpetvā bhuñjitabbaṃ.

Sace pavāritakāle vassāvāsikaṃ denti, yadi sattāhavārena aruṇaṃ uṭṭhāpayiṃsu, gahetabbaṃ. Chinnavassehi pana ‘‘na mayaṃ tattha vasimha, chinnavassā maya’’nti vattabbaṃ. Yadi ‘‘yesaṃ amhākaṃ senāsanaṃ pāpitaṃ, te gaṇhantū’’ti vadanti, gahetabbaṃ. Yaṃ pana vihāre upanikkhittakaṃ mā vinassīti idha āhaṭaṃ cīvarādivebhaṅgiyabhaṇḍaṃ, taṃ tattheva gantvā apaloketvā bhājetabbaṃ. ‘‘Ito ayyānaṃ cattāro paccaye dethā’’ti kappiyakārakānaṃ dinne khettavatthuādike tatruppādepi eseva nayo. Saṅghikañhi vebhaṅgiyabhaṇḍaṃ antovihāre vā bahisīmāya vā hotu, bahisīmāya ṭhitānaṃ apaloketvā bhājetuṃ na vaṭṭati. Ubhayattha ṭhitampi pana antosīmāya ṭhitānaṃ apaloketvā bhājetuṃ vaṭṭatiyeva.

Saṅghabhedeanāpattivassacchedakathā

202.Saṅghobhinnoti ettha bhinne saṅghe gantvā karaṇīyaṃ natthi, yo pana ‘‘bhijjissatī’’ti āsaṅkito, taṃ sandhāya ‘‘bhinno’’ti vuttaṃ. Sambahulāhi bhikkhunīhi saṅgho bhinnoti ettha na bhikkhunīhi saṅgho bhinnoti daṭṭhabbo. Vuttañhetaṃ ‘‘na kho upāli bhikkhunī saṅghaṃ bhindatī’’ti. Etā pana nissāya anubalaṃ katvā yaṃ saṅghaṃ ‘‘bhikkhū bhindeyyu’’nti āsaṅkā hoti, taṃ sandhāyetaṃ vuttaṃ.

Vajādīsuvassūpagamanakathā

203.Vajoti gopālakānaṃ nivāsaṭṭhānaṃ. Yena vajoti ettha vajena saddhiṃ gatassa vassacchede anāpatti.

Upakaṭṭhāyāti āsannāya. Satthe vassaṃ upagantunti ettha vassūpanāyikadivase tena bhikkhunā upāsakā vattabbā ‘‘kuṭikā laddhuṃ vaṭṭatī’’ti. Sace karitvā denti, tattha pavisitvā ‘‘idha vassaṃ upemī’’ti tikkhattuṃ vattabbaṃ. No ce denti, sālāsaṅkhepena ṭhitasakaṭassa heṭṭhā upagantabbaṃ. Tampi alabhantena ālayo kātabbo. Satthe pana vassaṃ upagantuṃ na vaṭṭati. Ālayo nāma ‘‘idha vassaṃ vasissāmī’’ti cittuppādamattaṃ. Sace maggappaṭipanneyeva satthe pavāraṇadivaso hoti, tattheva pavāretabbaṃ. Atha sattho antovasseyeva bhikkhunā patthitaṭṭhānaṃ patvā atikkamati, patthitaṭṭhāne vasitvā tattha bhikkhūhi saddhiṃ pavāretabbaṃ. Athāpi sattho antovasseyeva antarā ekasmiṃ gāme tiṭṭhati vā vippakirati vā, tasmiṃyeva gāme bhikkhūhi saddhiṃ vasitvā pavāretabbaṃ, apavāretvā tato paraṃ gantuṃ na vaṭṭati.

Nāvāyaṃ vassaṃ upagacchantenāpi kuṭiyaṃyeva upagantabbaṃ. Pariyesitvā alabhantena ālayo kātabbo. Sace antotemāsaṃ nāvā samuddeyeva hoti, tattheva pavāretabbaṃ. Atha nāvā kūlaṃ labhati, ayañca parato gantukāmo hoti, gantuṃ na vaṭṭati. Nāvāya laddhagāmeyeva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ. Sacepi nāvā anutīrameva aññattha gacchati, bhikkhu ca paṭhamaṃ laddhagāmeyeva vasitukāmo, nāvā gacchatu bhikkhunā tattheva vasitvā bhikkhūhi saddhiṃ pavāretabbaṃ .

Iti vaje satthe nāvāyanti tīsu ṭhānesu natthi vassacchede āpatti, pavāretuñca labhati. Purimesu pana ‘‘vāḷehi ubbāḷhā hontī’’tiādīsu saṅghabhedapariyantesu vatthūsu kevalaṃ anāpatti hoti, pavāretuṃ pana na labhati.

204.Na bhikkhave rukkhasusireti ettha suddhe rukkhasusireyeva na vaṭṭati; mahantassa pana rukkhasusirassa anto padaracchadanaṃ kuṭikaṃ katvā pavisanadvāraṃ yojetvā upagantuṃ vaṭṭati. Rūkkhaṃ chinditvā khāṇukamatthake padaracchadanaṃ kuṭikaṃ katvāpi vaṭṭatiyeva. Rukkhaviṭabhiyāti etthāpi suddhe viṭapamatte na vaṭṭati. Mahāviṭape pana aṭṭakaṃ bandhitvā tattha padaracchadanaṃ kuṭikaṃ katvā upagantabbaṃ. Asenāsanikenāti yassa pañcannaṃ chadanānaṃ aññatarena channaṃ yojitadvārabandhanaṃ senāsanaṃ natthi, tena na upagantabbaṃ. Na bhikkhave chavakuṭikāyanti chavakuṭikā nāma ṭaṅkitamañcādibhedā kuṭi, tattha upagantuṃ na vaṭṭati. Susāne pana aññaṃ kuṭikaṃ katvā upagantuṃ vaṭṭati. Na bhikkhave chatteti etthāpi catūsu thambhesu chattaṃ ṭhapetvā āvaraṇaṃ katvā dvāraṃ yojetvā upagantuṃ vaṭṭati, chattakuṭikā nāmesā hoti. Cāṭiyāti etthāpi mahantena kapallena chatte vuttanayena kuṭiṃ katvā upagantuṃ vaṭṭati.

Adhammikakatikādikathā

205.Evarūpā katikāti ettha aññāpi yā īdisī adhammikā katikā hoti, sā na kātabbāti attho. Tassā lakkhaṇaṃ mahāvibhaṅge vuttaṃ.

207-8.Paṭissave ca āpatti dukkaṭassāti ettha na kevalaṃ ‘‘imaṃ temāsaṃ idha vassaṃ vasathā’’ti etasseva paṭissave āpatti, ‘‘imaṃ temāsaṃ bhikkhaṃ gaṇhatha, ubhopi mayaṃ idha vassaṃ vasissāma, ekato uddisāpessāmā’’ti evamādināpi tassa tassa paṭissave dukkaṭaṃ. Tañca kho paṭhamaṃ suddhacittassa pacchā visaṃvādanapaccayā, paṭhamampi asuddhacittassa pana paṭissave pācittiyaṃ, visaṃvādane dukkaṭanti pācittiyena saddhiṃ dukkaṭaṃ yujjati.

Sotadaheva akaraṇīyotiādīsu sace vassaṃ anupagantvā vā pakkamati, upagantvā vā sattāhaṃ bahiddhā vītināmeti, purimikā ca na paññāyati, paṭissave ca āpatti. Vassaṃ upagantvā pana aruṇaṃ anuṭṭhāpetvā tadaheva sattāhakaraṇīyena pakkamantassāpi antosattāhe nivattantassa anāpatti, ko pana vādo dvīhatīhaṃ vasitvā antosattāhe nivattantassa. Dvīhatīhaṃ vasitvāti etthāpi nirapekkheneva upacārātikkame vassacchedo veditabbo. Sace idha vasissāmīti ālayo atthi, asatiyā pana vassaṃ na upeti, gahitasenāsanaṃ suggahitaṃ, chinnavasso na hoti, pavāretuṃ labhatiyeva.

Sattāhaṃ anāgatāya pavāraṇāyāti ettha navamito paṭṭhāya gantuṃ vaṭṭati, āgacchatu vā mā vā, anāpatti. Sesaṃ uttānamevāti.

Vassūpanāyikakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app