(3) Tatiyo kaṇḍo (samāso)

1. Syādi syādinekatthaṃ.

Syādyantaṃ syādyantena sahekatthaṃ hotīti idamadhikataṃ veditabbaṃ, so ca bhinnatthānamekatthībhāvo samāsoti vuccate.

2. Asaṅkhyaṃvibhatti sampatti samīpa sākalyābhāva yathā pacchāyugapadatthe.

Asaṅkhyaṃ , syādyantaṃ vibhatyādīnamatthe vattamānaṃ syādyantena sahekatthaṃ bhavati, tattha vibhatyatthe tāva itthīsu kathā pavattā adhitthi. Sampatti dvidhā attasampatti samiddhi ca, sampannaṃ brahmaṃ sabrahmaṃ licchavīnaṃ, samiddhi bhikkhānaṃ subhikkhaṃ. Samīpe kumbhassa samīpamupakumbhaṃ. Sākalyesatiṇamajjhoharati, sāgyadhīte. Abhāvo sambandhibhedā bahuvidho, tatra iddhābhāve-vigatā iddhi saddikānaṃ dussaddikaṃ, atthābhāve-abhāvo makkhikānaṃ nimmakkhikaṃ, ahikkamābhāve-atigatāni tiṇāni nittiṇaṃ, sampatyābhāve-atigataṃ lahupāvuraṇaṃ atilahupāvuraṇaṃ, lahupāvuraṇassa nāyamupabhogakāloti attho. Yathā etthā-nekavidho, tatra yoggatāyaṃ-anurūpaṃ surūpovahati, vicchāyaṃ-anvaddhamāsaṃ, atthānativattiyaṃ-yathāsatti, sadisatte, sadiso kikhiyā sakikhi, ānupubbiye-anujeṭṭhaṃ, pacchādattheanurathaṃ, yugapadatthe-sacakkaṃ nidhehi.

3. Yathā na tulye.

Yathāsaddo tulyatthe vattamāno syādyantena sahekattho na bhavati, yathā devadatto tathā yaññadatto.

4. Yāvāvadhāraṇe.

Yāvasaddo-vadhāraṇe vattamāno syādyantena sahekattho bhavati, avadhāraṇa mettakatā paricchedo, yāvāmattaṃ brāhmaṇe āmantaya, yāvajīvaṃ, avadhāraṇeti kiṃ? Yāva dinnaṃ tāva bhuttaṃ, nāvadhārayāmi kittakaṃ mayā bhuttanti.

5. Payyapā bahi tiro pure pacchā vā pañcamyā.

Pariādayo pañcamyantena sahekatthā honti vā, paripabbataṃ vassi devo paripabbatā, apapabbataṃ vassi devo apapabbatā, āpāṭaliputtaṃ vassi devo āpāṭaliputtā, bahigāmaṃ bahi gāmā, tiropabbataṃ tiropabbatā, purebhattaṃ purebhattā, pacchābhattaṃ pacchābhattā, vetādhikāro.

6. Samīpāyāmesvanu.

Anusaddo sāmīpye āyāme ca vattamāno syādyantena sahekattho hoti vā, anuvanamasani gatā, anugaṅgaṃ bārāṇasī, samīpāyāmesvīti kiṃ? Rakkhamanuvijjotate vijju.

7. Tiṭṭhagvādīni.

Tiṭṭhaguppabhutīni ekatthībhāvavisaye nipātīyante, tiṭṭhantī gāvo yasmiṃ kāle tiṭṭhagu kālo, vahaggu kālo. Āyatīgavaṃ, khaleyavaṃ, lūnayavaṃ lūyamānayavamiccādi, cyanto pettha kesā kesi, daṇḍā daṇḍi, tathā velāppabhāvanatthopi, pāto nahānaṃ pātarahānaṃ, sāyaṃ nayānaṃ sāyanahānaṃ, pātakālaṃ sāyakālaṃ, pātameghaṃ sāyameghaṃ, pātamaggaṃ sāyamaggaṃ.

8. Ore pari paṭi pāre majjhe heṭṭhuddhādho-ntovāchaṭṭhiyā. Orādayo saddā chaṭṭhiyantena sahekatthā vā honti, ekārantattaṃ nipātanato, oregaṅgaṃ, parisikharaṃ, paṭisotaṃ, pāreyamunaṃ, majjhegaṅgaṃ, heṭṭhāpāsādaṃ, uddhagaṅgaṃ, adhogaṅgaṃ, anthopāsādaṃ, puna vāvidhānā ‘gaṅgāora’ miccādīpi honti.

9. Taṃ napuṃsakaṃ.

Yadetamatikkantamekatthaṃ , taṃ napuṃsakaliṅgaṃ veditabbaṃ, tathā cevodāhaṭaṃ, vā kvaci bahulādhikārā, yathāparisaṃ yathāparisāya, sakāya sakāya parisāyāti attho.

10. Amādi.

Amādi syādyantaṃ syādyantena saha bahulamekatthaṃ hoti gāmaṃ gato gāmagato, muhuttaṃ sukhaṃ muhuttasukhaṃ, vuttiyevopapadasamāse kumbhakāro, sapāko, tantavāyo, varāharo. Ntamānaktavantūti vākyameva, dhammaṃ suṇanto, dhammaṃ suṇamāno, odanaṃ bhuttavā.

Raññā hato rājahato, asinā chinno asicchinno, pitusadiso, pitusamo, sukhasahagataṃ, dadhinā upasittaṃ bhojanaṃ dadhibhojanaṃ, guḷena misso odano guḷodano, vuttipadenevopasittādikiriyāyākhyāpanato natthāyuttatthatā. Kvaci vuttiyeva urago, pādapo. Kvaci vākyameva pharasunā chinnavā, dassanena pahātabbā.

Buddhassa deyyaṃ buddhadeyyaṃ, yūpāya dāru yūpādāru, rajanāya doṇi rajanadoṇi. Idha na hoti saṅghassa dātabbaṃ. Kathaṃ ‘etadattho etadatthā etadattha’nti? Aññapadatthe bhavissati.

Savarehi bhayaṃ savarabhayaṃ, gāmaniggato, methunāpeto, kvaci vuttiyeva kammajaṃ, cittajaṃ, idha na hoti rukkhā patito.

Rañño puriso rājapuriso. Bahulādhikārā ntamānaniddhāriyapūraṇabhāvatittatthehi na hoti-mamānukubbaṃ, mamānukurumāno, gunnaṃ kaṇhā sampannakhīratamā, sissānaṃ pañcamo, paṭassa sukkatā, kvaci hoteva-vattamānasāmīpyaṃ, kathaṃ ‘brāhmaṇassa sukkā dantā’ti? Sāpekkhatāya na hoti. Idha pana hoteva ‘candanagandho, nadighoso, kaññārūpaṃ, kāyasamphasso, phalaraso’ti, phalānaṃ titto, phalānamāsito, phasānaṃ suhito.

Brāhmaṇassa uccaṃ gehanti sāpekkhatāya na hoti, ‘rañño pāṭaliputtakassa dhana’nti dhanasambandhe chaṭṭhīti pāṭaliputtakena sambandhābhāvā na hessati, ‘rañño go ca asso ca puriso cā’ti bhinnatthatāya vākyameva, ‘rañño gavāssapurisā rājagavāssapurisā’ti vutti hotevekattibhāve.

Dāne soṇḍo dānasoṇḍo, dhammarato, dānābhirato. Kvaci vuttiyeva kucchisayo, thalaṭṭho, paṅkajaṃ, saroruhaṃ. Idha na hoti bhojane mattaññutā, indriyesu guttadvāratā, āsane nisinno, āsane nisīditabbaṃ.

11. Visesanamekatthena.

Visesanaṃ syāntaṃ visessena syādyantena samānādhikaraṇena sahekatthaṃ hoti, nīlañca taṃ uppalañceti nīluppalaṃ, chinnañca taṃ paruḷhañceti chinnaparaḷhaṃ, satthīva satthī, satthī ca sā sāmā ceti satthisāmā, sīhova sīho, muni ca so sīho ceti munisīho, sīlameva dhanaṃ sīladhanaṃ.

Kvaci vākyameva puṇṇo mantāṇiputto, citto gahapati. Kvaci vuttiyeva kaṇhasappo, lohitasāli, visesananti kiṃ? Tacchako sappo, ekattheneti kiṃ? Kāḷamhā añño. Kathaṃ ‘pattajīviko, āpannajīviko, māsajāto’ti? Aññapadatthe bhavissati.

12. Naña.

Nañiccetaṃ syādyantaṃ syādyantena sahekatthaṃ hoti, na brāhmaṇo abrāhmaṇo, bahulādhikārato asamatthatthehi, kehici hoti ‘apunageyyā gāthā, anokāsaṃ kāretvā, amūlā mūlaṃ gantvā. Īsaṃkaḷāro, īsaṃpiṅgaloti ‘syādi syādine’ti samāso, vākyameva vātippasaṅgābhāvā.

13. Kupādayo niccamasyādividhimhi.

Kusaddo pādayo ca syādyantena sahekatthā honti niccaṃ syādividhivisayato-ñattha, kucchito brāhmaṇo kubrāhmaṇo, īsakaṃ uṇhaṃ kaduṇhaṃ, panāyako, abhiseko, pakaritvā, pakataṃ, duppuriso, dukkaṭaṃ, supuriso, sukataṃ, abhitthutaṃ, atitthutaṃ, ākaḷāro, ābaddho.

(9) ‘‘Pādayo gatādyatthe paṭhamāya’’. Pagato ācariyo pācariyo, pantevāsī.

(10) ‘‘Accādayo kantādyatthe dutiyāya’’. Atikkanto mañcamatimañco, atimālo.

(11) ‘‘Avādayo kuṭṭhādyatthe tatiyāya’’. Avakuṭṭhaṃ kokilāya vanaṃ avakokilaṃ, avamayūraṃ.

(12) ‘‘Pariyādayo gilānādyatthe catutthiyā’’. Parigilāno ajjhenāya pariyajjheno.

(13) ‘‘Nyādayo kantādyatthe pañcamiyā’’.

Nikkhanto kosambiyā nikkosampi, asyādividhimhīti kiṃ? Rukkhaṃ pati vijjotate.

14. Cī kriyatthehi.

Cīppaccayanto kiriyatthehi syādyantehi sahekattho hoti, malinīkariya.

15. Bhūsanādarānādaresvalaṃsāsā.

Bhūsanādisvatthe svalamādayo saddā kiriyatthehi syādyantehi sahekatthā honti, alaṃkariya, sakkacca, asakkacca. Bhūsanādīsūti kiṃ? Alaṃbhutvā gato, sakkatvā gato, asakkatvā gato, pariyattaṃ sobhanamasobhananti attho.

16. Aññe ca.

Aññe ca saddā kiriyatthehi syādyantehi saha bahulamekatthā bhavanti, purobhūya, tirobhūya, tirokariya, urasikariya, manasikariya, majjhekariya, tuṇhībhūya.

17. Vānekaññatthe.

Anekaṃ syādyantamaññassa padassatthe ekatthaṃ vā hoti, bahūni dhanāni yassa so bahudhano, lambā kaṇṇā yassa so lambakaṇṇo, vajiraṃ pāṇimhi yassa soyaṃ vajirapāṇi, mattā bahavo mātaṅgā ettha mattabahumātaṅgaṃ vanaṃ, āruḷho vānaro yaṃ rukkhaṃ so āruḷhavānaro, jitāni indriyāni yena so jitindriyo, dinnaṃ bhojanaṃ yassa so dinnabhojano, apagataṃ kāḷakaṃ yasmā paṭā so-yamapagatakāḷako, upagatā dasa yesaṃ te upadasā, āsannadasā, adūradasā, adhikadasā, tayo dasa parimāṇamesaṃ tidasā, kathaṃ dasasaddo saṅkhyāne vattate? Parimāṇasaddasannidhānā, yathā pañca parimāṇamesaṃ pañcakā sakunāti, dve vā tayo vā parimāṇamesaṃ dvattayo vāsaddatthe vā dve vā tayo vā dvattayo.

Dakkhiṇassā ca pubbassā ca disāya yadantarāḷaṃ dakkhiṇapubbā disā, dakkhiṇā ca sā pubbā cāti vā, saha puttenāgato saputto, salomako vijjamānalomakoti attho, evaṃ sapakkhako, atthī khīrā brāhmaṇīti atthisaddo vijjamānatthe nipāto, kvaci gatatthatāya padantarānamappayogo, kaṇṭhaṭṭhā kāḷā assa kaṇṭhekāḷo, oṭṭhassa mukhamiva mukhamassa oṭṭhamukho, kesasaṅghāto cūḷā assa kesacūḷo, suvaṇṇavikāro alaṅkāro assa suvaṇṇālaṅkāro, papatitaṃ paṇṇamassa papatitapaṇṇo, papaṇṇo, avijjamānā puttā assa avijjamānaputto, na santi puttā assa aputte, kvaci na hoti pañca bhuttavanto assa bhātuno putto assa atthīti bahulādhikārato.

18. Tattha gahetvā tena paharitvā yuddhe sarūpaṃ.

Sattamyantaṃ tatiyantañca sarūpamanekaṃ tattha gahetvā tena paharitvā yuddhe-ññapadatthe ekatthaṃ vā hoti, kesesu ca kesesu ca gahetvā yuddhaṃ pavattaṃ kesākesi, daṇḍehi ca daṇḍehi ca paharitvā yuddhaṃ pavattaṃ daṇḍādaṇḍi, muṭṭhāmuṭṭhi, ‘‘ci vītiyāre’’ (3-51) ti ci samāsanto, ‘‘cismiṃ’’ (3.66) ti akāro. Tattha teneti kiṃ? Kāyañca kāyañca gahetvā yuddhaṃ pavattaṃ. Gahetvā paharitvāti kiṃ? Rathe ca rathe ca ṭhatvā yuddhaṃ pavatti. Yuddheti kiṃ? Hatthe ca hatthe ca gahetvā sakhyaṃ pavattaṃ. Sarūpanti kiṃ? Daṇḍehi ca musalehi ca paharitvā yuddha pavattaṃ.

19. Catthe.

Anekaṃ syādyantaṃ catthe ekatthaṃ vā bhavati. Samuccayonvācayo itarītarayogo samāhāro ca ca saddatthā, tattha samuccayānvācayesu nekatthībhāvo sambhavati, tesu hi samuccayo aññamaññanirapekkhā namattappadhānānaṃ katthaci kiriyāvisese cīyamānatā, yathā ‘dhave ca khadire ca palāse ca chindā’ti. Anvācayo ca yattheko padhānabhāvena vidhīyate aparo ca guṇabhāvena, yathā ‘bhikkhañcara gāvo cānaye’ti. Itaradvaye tu sambhavati, tesu hi aññamaññasāpekkhānamavayavabhadānugato itarītarayogo, yathā ‘sāriputtamoggallānā’ti, assāvayavappadhānattā bahuvacanameva. Aññamaññasāpekkhānameva tirohitāvayavabhedo samudāyappadhāno samāhāro, yathā ‘chattupāhana’nti, assa pana samudāyappadhānattā ekavacanameva.

Te ca samāhārītarītarayogā bahulaṃ vidhānā niyatavisayāyeva honti, tatrāyaṃ visayavibhāgo nirutthipiṭakāgato-pāṇitūriyayoggasenaṅgānaṃ, niccaverīnaṃ, saṅkhyāparimāṇa-saññānaṃ, khuddajantukānaṃ, pacanacaṇḍālānaṃ, caraṇasādhāraṇānaṃ, ekajjhāyanapāvacanānaṃ, liṅgavisesānaṃ, vividhaviruddhānaṃ disānaṃ, nadīnañca niccaṃ samāhārekattaṃ bhavati, tiṇarukkhapasusakunadhanadhaññabyañjanajanappadānaṃ vā, aññesamitarītarayogova.

Pāṇyaṅgānaṃ-cakkhusotaṃ, mukhanāsikaṃ, hanugīvaṃ, chavimaṃsalohitaṃ, nāmarūpaṃ, jarāmaraṇaṃ. Turiyaṅgānaṃ-alasatālambaraṃ, murajagomukhaṃ, saṅkhadeṇḍimaṃ, maddavikapāṇavikaṃ, gītavāditaṃ, sammatālaṃ. Yoggaṅgānaṃ phālapācanaṃ, yuganaṅgalaṃ. Senaṅgānaṃ-asisattitomarapiṇḍaṃ, asicammaṃ, dhanukalāpaṃ, paharaṇāvaraṇaṃ. Niccaverīnaṃ-ahinakulaṃ, bīḷālamūsikaṃ, kākolūkaṃ, nāgasupaṇṇaṃ. Saṅkhyāparimāṇa saññānaṃ-ekakadukaṃ, dukatikaṃ, tikacatukkaṃ, catukkapañcakaṃ, dasekādasakaṃ. Khuddajantukānaṃ kīṭapaṭaṅgaṃ, kunthakipillikaṃ, ḍaṃsamakasaṃ, makkhikakipillikaṃ. Pacanacaṇḍālānaṃ-orabbhikasūkarikaṃ, sākunti kamāgavikaṃ, sapākacaṇḍālaṃ, venarathakāraṃ, pukkusa chavaḍāhakaṃ. Caraṇasādhāraṇānaṃ-atisabhāradvājaṃ, kaṭhakalāpaṃ, sīlapaññāṇaṃ, samathavipassanaṃ, vijjācaraṇaṃ. Ekajjhāyanapāvacanānaṃ dīghamajjhimaṃ, ekuttarasaṃyuttakaṃ, khandhakavibhaṅgaṃ. Liṅgavisesānaṃ-itthipukhaṃ, dāsidāsaṃ, cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, tiṇakaṭṭhasākhāpalāsaṃ, ‘lābhī hoti cīvarapiṇḍapātasenā- sanagilānappaccayabhesajjaparikkhārāna’ntipi dissati. Vividhaviruddhānaṃ kusalākusalaṃ , sāvajjānavajjaṃ, hīnappaṇītaṃ, kaṇhasukkaṃ, chekapāpakaṃ. Disānaṃ pubbāparaṃ, dakkhiṇuttaraṃ, pubbadakkhiṇaṃ, pubbuttaraṃ, adharuttaraṃ, aparadakkhiṇaṃ, aparuttaraṃ. Nadīnaṃ-gaṅgāyamunaṃ, mahisarabhu.

Tiṇavisesānaṃ-kāsakusaṃ kāsakusā, usīrabīraṇaṃ usīrabīraṇā, muñjapabbajaṃ muñjapabbajaṃ muñjapabbajā. Rukkhavisesānaṃ khadirapalāsaṃ khadirapalāsā, vossakaṇṇaṃ dhavāssakaṇṇā, pilakkhanigrodhaṃ pilakkhanigrodhā, assatthakapitthanaṃ assatthakapitthanā, sākasālaṃ sākasālā. Pasuvisesānaṃ-gajagavajaṃ gajagavajā, gomahisaṃ gomahisā, eṇeyyagomahisaṃ eṇeyyagomahisā, eṇeyyavarāhaṃ eṇeyyavarāhā, ajeḷakaṃ ajeḷakā, kukkurasūkaraṃ kukkurasūkarā, hatthigavāssavaḷavaṃ hatthigavāssavaḷavā. Sakunavisesānaṃ-haṃsabalāvaṃ haṃsabalāvā, kāraṇḍavacakkavākaṃ kāraṇḍavacakkavākā, bakabalākaṃ bakabalākā. Dhanānaṃ-hiraññasuvaṇṇaṃ hiraññasuvaṇṇā, maṇisaṅkhamuttāveḷuriyaṃ maṇisaṅkhamuttāveḷuriyā, jātarūparajataṃ jātarūparajatā. Dhaññānaṃ-sāliyavakaṃ sāliyavakā, tilamuggamāsaṃ tilamuggamāsā, nipphāvakulatthaṃ nipphāvakulatthā. Byañjanānaṃ-sākasuvaṃ sākasuvā, gabyamāhisaṃ gabyamāhisā, eṇeyyavārāhaṃ eṇeyyavārāhā, migamāyūraṃ migamāyūrā. Janapadānaṃ-kāsikosalaṃ kāsikosalā, vajjimallaṃ vajjimallā, cetivaṃsaṃ cetivaṃsā, macchasūrasenaṃ macchasūrasenā, kurupañcālaṃ kurupañcālā. Itarītarayogo yathā-candimasūriyā, samaṇabrāhmaṇā mātāpitaro iccādi.

Etasmiṃ ekatthībhāvakaṇḍe yaṃ vuttaṃ pubbaṃ, tadeva pubbaṃ nipatati kamātikkame payojanābhāvā. Kvaci vipallāsopi hoti bahulādhikārato, dantānaṃ rājā rājadanto, katthaci kamaṃ paccānādarā pubbakālassāpi paranipāto, littavāsito, naggamusito, sittasammaṭṭho, bhaṭṭhaluñcito. Catthe yadekatthaṃ tattha keci pubbapadaṃ bahudhā niyamenti, tadiha byabhicāradassāna na vuttanti daṭṭhabbaṃ.

20. Samāhāre napuṃsakaṃ.

Catthe samāhāre yadekatthaṃ, taṃ napuṃsakaliṅgaṃ bhavati, tathācevodāhaṭaṃ, katthaci na hoti ‘sabhāparisāyā’ti ñāpakā, ādhipaccaparivāro, chandapārisuddhi, paṭisandhipavattiyaṃ.

21. Saṅkhyādi.

Ekatthe samāhāre saṅkhyādi napuṃsakaliṅgaṃ bhavati, pañcagavaṃ, catuppathaṃ, samāhārassekattā ekavacanameva hoti, samāhāretveva pañcakāpālo pūvo, tiputto.

22. Kvacekattañca chaṭṭhiyā.

Chaṭṭhiyekatthe kvaci napuṃsakattaṃ hotekatthañca, salabhānaṃ chāyā salabhacchāyaṃ, evaṃ sakuntānaṃ chāyā sakuntacchāyaṃ, pāsādacchāyaṃ pāsādacchāyā, gharacchāyaṃ gharacchāyā, amanussasabhāya napuṃsakekattaṃ bhavati brahmasabhaṃ, devasabhaṃ, indasabhaṃ, yakkhasabhaṃ, sarabhasabhaṃ, manussasabhāyaṃ pana khattiyasabhā, rājasabhā iccevamādi, kvacīti kiṃ rājapuriso.

23. Syādīsu rasso.

Napuṃsake vattamānassa rasso hoti syādīsu. Salabhacchāyaṃ, syādīsūti kiṃ? Salabhacchāye.

24. Ghapassantassāppadhānassa.

Antabhūtassa appadhānassa ghapassa syādīsu rasso hoti. Bahumālo poso, nikkosambi, ativāmoru, antassāti kiṃ? Rājā kaññāpiyo, appadhānassāti kiṃ? Rājakumārī brahmabandhū.

25. Gossu.

Antabhūtassa appadhānassa gossa syādīsu u hoti. Cittagu, appadhānassātveva? Sugo, antassātveva? Gokulaṃ.

26. Itthiyamatvā.

Itthiyaṃ vattamānato akārantato nāmasmā āpaccayo hoti. Dhammadinnā.

37. Nadādito vī.

Nadādīhi itthiyaṃ vīppaccayo hoti. Nadī, mahī, kumārī, taruṇī, vāruṇī, gotamī. (14) ‘‘Gotovā’’ gāvī go, ākatigaṇo-yaṃ, koro ‘‘ntantūnaṃ vīmhi to vā’’ (3-36) ti visesanattho.

28. Yakkhāditinī ca.

Yakkhādito itthiyaṃ inī hoti vīca. Yakkhinī yakkhī, nāginī nāgī, sīhinī sīhī.

26. Ārāmikādīhi.

Ārāmikādito inī hotitthiyaṃ. Ārāmikinī, anantarāyikinī, rājinī (15) ‘‘saññāyaṃ mānuso’’ mānusinī, aññatra mānusī.

30. Yuvaṇṇehi nī.

Itthiyamivaṇṇuvaṇṇantehi nī hoti bahulaṃ. Sadāpayatapāṇinī, daṇḍinī, bhikkhunī, khattabandhunī, paracittavidunī, mātuādito kasmā na hoti? Itthippaccayaṃ vināpi itthattābhidhānato.

31. Ktimhāññatthe.

Ktimhāññattheyeva itthiyaṃ nī hoti bahulaṃ. Sāhaṃ ahiṃ sāratinī, tassā muṭṭhassatiniyā, sā gāvī vacchagiddhinī, aññattheti kiṃ? Dhammarati.

32. Gharaṇyādayo.

Gharaṇippabhutayo nīppaccantāsādhavo bhavanti. Gharaṇī, pokkharaṇī, īssa-ttaṃ nipātanā, (16) ‘‘ācariyā vā ya-lopo ca’’ ācarinī, ācariyā.

33. Mātulāditvānī bhariyāyaṃ.

Mātulādito bhariyāyamānī hoti. Mātulānī, vāruṇānī, gahapatānī, ācariyānī, (17) ‘‘abhariyāyaṃ khattiyā vā’’ khattiyānī khattiyā, nadādipāṭhā bhariyāyantu khattiyī.

34. Upamāsaṃhita sahita saññata saha saphavāma lakkhaṇāditūrutū.

Ūrusaddā upamānādipubbā ittiyamū hoti. Karabhorū, saṃhitorū, sahitorū, saññatorū, sahorū, saphorū, vāmorū, lakkhaṇorū, ūtiyogavibhāgā ū brahmabandhū.

35. Yuvā ti.

Yuvasaddato ti hotitthiyaṃ. Yuvati.

36. Ntantūnaṃ vīmhito vā.

Vīmhi ntantūnaṃ to vā hoti. Gacchatī gacchantī, sīlavatī sīlavantī.

37. Bhavato bhoto.

Vīmhi bhavato bhotādeso hoti vā. Bhotī bhavantī.

38. Gossāvaṅa.

Gosaddassa vīmhāvaṅa hoti. Gāvī.

39. Puthussa pathavaputhavā.

Vīmhi puthussa pathavaputhavā honti. Pathavī, puthavī, ṭhe pathavī.

40. Samāsantva.

Samāsantva iti cādhikarīyati.

41. Pāpādīhi bhūmiyā.

Pāpādīhī parā yā bhūmi tassā samāsanto a hoti. Pāpabhūmaṃ, jātibhūmaṃ.

42. Saṅkhyāhi.

Saṅkhyāhi parā yā bhūmi tassā samāsanto a hoti. Dvibhūmaṃ, tibhūmaṃ.

43. Nadīgodāvarīnaṃ.

Saṅkhyāhi parāsaṃ nadīgodāvarīnaṃ samāsanto a hoti, pañcanadaṃ, sattagodāvaraṃ, saṅkhyāhitveva? Mahānadī, nadīgodāvarīnanti kiṃ? Dasitthi.

44. Asaṅkhyehi cāṅgulyānaññāsaṅkhyatthesu.

Asaṅkhyehi saṅkhyāhi ca parāya aṅgulyā samāsanto a hoti no ce aññapadatthe asaṅkhyatthe ca samāso vattate. Niggatamaṅgulīhi niraṅgulaṃ, accaṅgulaṃ, dve aṅguliyo samāhaṭā dvaṅgulaṃ, anaññāsaṅkhyatthesūti kiṃ? Pañcaṅguli hattho, upaṅguli, kathaṃ ‘dve aṅgulīmānamassāti dvaṅgula’nti? Nātra samāsoññapadatthe vihito mattādīnaṃ lope kate tattha vattate. Aṅgulasaddo vā pamāṇavāci saddantaraṃ, yathā ‘senaṅgulappamāṇena aṅgulānaṃ sataṃ puṇṇaṃ catuddasa vā aṅgulānī’ti.

45. Dīghāhovassekadesehi ca rattyā.

Dīghādīhi asaṅkhyehi saṅkhyāhi ca paramasmā rattiyā samāsanto a hoti. Dīgharattaṃ, ahorattaṃ (tto), vassārattaṃ (tto), pubbarattaṃ, apararattaṃ, aḍḍhurattaṃ, atikkanto rattiṃ atiratto, dverattī samāhaṭā dirattaṃ (tto), vā kvaci bahulādhikārā ekarattaṃ (tto), ekaratti, anaññāsaṅkhyatthesutveva? Dīgharattihemanto, uparatti, kvaci hoteva bahulaṃ vidhānāyathārattaṃ.

46. Gotvacatthe cālope.

Gosaddā alopavisayā samāsanto a hoti na ce catthe samāso aññapadatthe asaṅkhyatthe ca, rājagavo, paramagavo, pañcagavadhano, dasagavaṃ, alopeti kiṃ? Pañcahi gohi kīto pañcagu, acattheti ki? Ajassagāvo, anaññāsaṅkhyatthesutveva? Cittagu, upagu.

47. Rattindivadāragavacaturassā.

Ete saddā aantā nipaccante. Ratto ca divā ca rattindivaṃ, ratti ca divā ca rattindivaṃ, dārā ca gāvo ca dāragavaṃ, catasso assiyo assa caturasso.

48. Āyāmenugavaṃ.

Anugavanti nipaccate āyāme gamyamāne. Anugavaṃ sakaṭaṃ, āyāmeti kiṃ? Gunnaṃ pañchā anugu.

49. Akkhismāññatthe. Akkhismā samāsanto a hoti aññatthe ce samādhasā. Visālakkho, visālakkhī.

50. Dārumyaṅgulyā.

Aṅgulantā aññapadatthe dārumhi samāsanto a hoti. Dvaṅgulaṃdāru, pañcaṅgulaṃ, aṅgulisadisāvayavaṃ dhaññādīnaṃ vikkhepakaṃ dāruṃ vuccate, pamāṇe tu pubbe viya siddhaṃ sakharājasaddā akārantāva, sissopi na dissati, gāṇḍī vadhanvāti pakatantarena siddhaṃ.

51. Ci vītihāre.

Oghābyatihāre gamyamāne aññapadatthe vattamānato ci hoti. Kesākesi daṇḍādaṇḍi, cakāro ‘‘cismi’’nti (3.66) visesanattho, sugandhi, duggantīti payogo na dissate.

52. Ltvitthiyūhi ko.

Ltuppaccayantehi, itthiyamīkārūkārantehi ca bahulaṃ kappaccayo hoti aññapadatthe. Bahukattuko, bahukumāriko, bahubrahmabandhuko, bahulaṃtveva? Subbhū.

53. Vāññato.

Aññehi aññapadatthe ko vā bahulaṃ hoti. Bahumālako, bahumālo.

54. Uttarapade. Etamadhikataṃ veditabbaṃ.

55. Imassidaṃ.

Uttarapade parato imassa idaṃ hoti. Idamaṭṭhitā, idappaccayatā, niggahītalopo passa ca dvibhāvo.

56. Puṃ pumassa vā. Pumassa puṃ hotuttarapade vibhāsā. Pulliṅgaṃ, pumaliṅgaṃ.

57. Ṭantantūnaṃ.

Esaṃ ṭa hotuttarapade kvaci vā. Bhavampatiṭṭhāmayaṃ, bhagavaṃmūlakā no dhammā, bahulādhikārā tarādīsu ca pageva mahattarī, rattaññumahattaṃ.

58. A. Esaṃ a hotuttarapade. Guṇavantapatiṭṭho-smi.

59. Manādyāpādīnamo maye ca. Manādīnamāpādīnaṃ ca o hotuttarapade maye ca. Manoseṭṭhā, manomayā, rajojallaṃ, rajomayaṃ, āpogataṃ, āpomayaṃ, anuyanti disodisaṃ.

60. Parassa saṅkhyāsu.

Saṅkhyāsuttarapadesu parassa o hoti. Parosataṃ, parosahassaṃ, saṅkhyāsūti kiṃ? Paradattūpajīvino.

61. Jane puthassu.

Jane uttarapade puthassa u hoti. Ariyehi puthagevāyaṃ janoti puthujjano.

62. So chassāhāyatane vā.

Ahe āyatane cuttarapade chassa so vā hoti. Sāhaṃ chāhaṃ, saḷāyatanaṃ, chaḷāyatanaṃ.

63. Ltupitādīnamāraṅaraṅa.

Ltuppaccayantānaṃ pitādīnañca yathākkamamāraṅaraṅa vā hontuttarapade, satthāradassanaṃ, kattāraniddeso, mātarapitaro, vātveva? Satthudassanaṃ, mātāpitaro.

64. Vijjāyonisambandhānamā tatra catthe.

Ltupitādīnaṃ vijjāsambandhīnaṃ yonisambandhīnaṃ ca tesveva ltupitādīsu vijjāyonisambandhisuttarapadesu catthavisaye ā hoti. Hotāpotaro mātāpitaro, ltupitādīnaṃ tveva? Puttabhātaro, tatreti kiṃ? Pitupitāmahā, cattheti kiṃ? Mātubhātā, vijjāyonisambandhānanti kiṃ? Dātubhattāro.

65. Putte.

Putte uttarapade catthavisaye ltupitādīnaṃ vijjāyoni sambandhānamā hoti. Pitāputtā, mātāputtā.

66. Cismiṃ.

Cippaccayante uttarapade ā hoti. Kesākesi, muṭṭhāmuṭṭhi.

67. Itthiyambhāsitapumitthī pumevekatthe.

Itthiyaṃ vattamāne ekatthe samānādhikaraṇe uttarapade pare bhāsitapumā itthī pumeva hoti. Kumārabhariyo, dīghajaṅgho, yuvajāyo, itthiyanti kiṃ? Kalyāṇī padhānamesaṃ kalyāṇippadhānā, bhāsitapumeti kiṃ? Kaññābhariyo, itthīti kiṃ? Gāmaṇikulaṃ diṭṭhi assa gāmaṇidiṭṭhi, ekattheti kiṃ? Kalyāṇiyā mātā kalyāṇimātā.

68. Kvaci paccaye.

Bhāsitapumitthī paccaye kvaci pumeva moti. Byattatarā, byattatamā.

69. Sabbādayo vuttimatte.

Itthivācakā sabbādayo vuttimatte pumeva honti. Tassā mukhaṃ tammukhaṃ, tassaṃ tatra, tāya tato, tassaṃ velāyaṃ tadā.

70. Jāyāya jayaṃ patimhi.

Patimhi pare jāyāya jayaṃ hoti, jayampatī, ‘jānipatī’ti pakatantarena siddhaṃ, tathā ‘dampatī, jampatī’ti.

71. Saññāyamudodakassa.

Saññāyamudakassuttarapade udādeso hoti. Udadhi, udapānaṃ.

72. Kumbhādīsu vā.

Kumbhādīsuttarapadesu udakassa udādeso vā hoti. Udakumbho udakakumbho, udapatto udakapatto, udabindhu udakabindhu, ākatigaṇo-yaṃ.

73. Sotādīsūlopo.

Sotādīsuttarapadesu udakassa ussa lopo hoti. Dakasotaṃ, dakarakkhaso.

74. Ṭa naña ssa.

Uttarapade naña saddassa ṭa hoti. Abrāhmaṇo, ñakāro kiṃ? Kevalassa mā hotu pāmanaputto.

75. Ana sare.

Sarādo uttarapade naña saddassa ana hoti. Anakkhātaṃ.

76. Nakhādayo.

Nakhādayo saddā anana ṭādesā nipaccante. Nāssa khamatthīti nakho, akhamaññaṃ, saññāsaddesu ca nipphattimattaṃ yathākathañci kattabbaṃnāssa kulamathīti nakulo, akulamaññaṃ, nakha nakula napuṃsakanakkhatta nāka evamādi.

77. Nago vāppāṇini.

Nagaiccappāṇini vā nipaccate. Nago rukkho, nago pabbato, ago rukkho, ago pabbato, appāṇinīti kiṃ? Ago vasalo sītena.

78. Sahassa so-ññatthe.

Aññapadatthavutthimhi samāse uttarapade pare sahassa so vā hoti. Saputto, sahaputto, aññattheti kiṃ? Saha katvā, saha yujjhitvā.

79. Saññāyaṃ.

Sahassuttarapade so hoti saññāyaṃ. Sāssatthaṃ, sapalāsaṃ.

80. Appaccakkhe.

Appaccakkhe gamyamāne sahassa so hotuttarapade, sāggi kapoto, sapisācā vātamaṇḍalikā.

81. Akāle sakatthe.

Sakatthappadhānassa sahasaddassa akāle uttarapade so hoti. Sampannaṃ brahmaṃ sabrahmaṃ, sacakkaṃ nidhehi, sadhuraṃ pājehi, akāleti kiṃ? Saha pubbaṇhaṃ, sahāparaṇhaṃ.

82. Ganthantādhikye.

Ganthante ādhikye ca vattamānassa sahassa so hotuttarapade. Sakalaṃ jotimadhīte samuhuttaṃ, kālattho ārambho, ādhikye-sadoṇā khārī, samāsako kahāpaṇo, niccatthoyamārambho.

83. Samānassa pakkhādīsu vā.

Pakkhādīsuttarapadesu samānassa so hoti vā. Sapakkho samānapakkho, sajoti samānajoti, pakkhādīsūti kiṃ? Samānasīlo, pakkha, joti, janapada, ratti, pattinī, pattī, nābhi, bandhu brahmacārī, nāma, gotta, rūpa, ṭhāna, vaṇṇa, vayo, vacana, dhamma, jātiya, ghacca.

84. Udare iye.

Udare iye pare parato samānassa so vā hoti. Sodariyo, samānodariyo, iyeti kiṃ? Samānodaratā.

85. Rīrikkhakesu.

Etesu samānassa so hoti. Sarī, sarikkho, sariso.

86. Sabbādīnamā.

Rīrikkhakesu sabbādīnamā hoti. Yādī, yādikkho, yādiso.

87. Ntakimimānaṃ ṭākīṭī.

Rīrikkhakesu ntasadda kiṃsadda imasaddānaṃ ṭākīṭī honti yathākkamaṃ. Bhavādī, bhavādikkho, bhavādiso, kīdī, kīdikkho, kīdiso, īdī, īdikkho, īdiso.

88. Tumhāmhānaṃ tāmekasmiṃ.

Rīrikkhakesu tumhāmhānaṃ tāmā hontekasmiṃ yathākkamaṃ. Tādī, tādikkho, tādiso, mādī, mādikkho, mādiso. Ekasminti kiṃ? Tumhādī, amhādī, tumhādikkho, amhādikkho, tumhādiso, amhādiso.

89. Taṃ mamaññatra.

Rīrikkhakantato aññasmiṃ uttarapade tumhāmhānamekasmiṃ taṃmaṃ honti yathākkamaṃ, tandīpā, mandīpā, taṃsaraṇā, maṃsaraṇā, tayyogo, mayyogoti bindulopo.

90. Vetasseṭa.

Rīrikkhakesvetasseṭa vā hoti, edī, etādī, edikkho, etādikkho, ediso, etādiso.

91. Vidhādīsu dvissa du.

Dvissa du hoti vidhādīsu, duvidho, dupaṭṭaṃ evamādi.

92. Di guṇādīsu.

Guṇādīsu dvissa di hoti, dviguṇaṃ, diratti, digu evamādi.

93. Tīsva.

Tīsu dvissa ahoti. Dvattikkhattuṃ, dvittipattapurā.

94. Ā saṅkhyāyāsatādo-naññatthe.

Saṅkhyāyamuttarapade dvissa ā hoti asatādo anaññadhattha. Dvādasa, dvāvīsati dvattiṃsa, saṅkhyāyanti kiṃ? Dirattaṃ, asatādoti kiṃ? Disataṃ, disahassaṃ. Anaññattheti kiṃ? Dvidasā.

95. Tisse.

Saṅkhyāyamuttarapade tissa e hoti asatādo anaññatthe, terasa, tevīsa, tettiṃsa, saṅkhyāyaṃtveva? Tirattaṃ, asatādotveva? Tisataṃ, anaññatthetveva? Ticatukā.

96. Cattālīsādo vā.

Tisse vā hoti cattālīsādo, tecattālāsaṃ ticattālīsaṃ, tepaññāsaṃ tipaññāsaṃ, tesaṭṭhi tisaṭṭhi, tesattati tisattati, teasīti tiyāsīti, tenavuti tinavuti, asatādotveva? Tisataṃ.

97. Dvissā ca.

Asatādo-naññatthe cattālīsādo dvisse vā hoti ā ca. Dvecattālīsaṃ, dvācattālīsaṃ dvicattālīsaṃ, dvepaññāsaṃ, dvāpaññāsaṃ dvipaññāsaṃ iccādi.

98. Bācattālīsādo.

Dvissa bā vā hoti acattālīsādo-naññatthe. Bārasa dvādasa, bāvīsati dvāvīsati, battiṃsa dvattiṃsa, acattālīsādoti kiṃ? Dvicattālīsaṃ.

99. Vīsatidasesu pañcassa paṇṇapannā.

Vīsatidasesu paresu pañcassa paṇṇapannā honti vā yathākkamaṃ. Paṇṇavīsati pañcavīsati, pannarasva pañcadasa.

100. Catussa cuco dase.

Catussa cuco honti vā dasasadde pare. Cuddasa, coddasa, catuddasa.

101. Chassa so.

Chassa soiccayamādeso hoti dasasadde pare. Soḷasa.

102. Ekaṭṭhānamā.

Ekaaṭṭhānaṃ ā hoti dase pare. Ekādasa, aṭṭhārasa.

103. Ra saṅkhyāto vā.

Saṅkhyāto parassa dasassa ra hoti vibhāsā. Ekārasa ekādasa, bārasa dvādasa, pannarasa pañcadasa, sattarasa sattadasa, aṭṭhārasa aṭṭhādasa, pannabādesesu niccaṃ, idha na hoti catuddasa.

104. Chatīhi ḷo ca.

Chatīhi parassa dasassa ḷo hoti ro ca, soḷasa sorasa, teḷasa terasa.

105. Catuttha tatiyāna maḍḍhuḍḍhatiyā.

Aḍḍhā paresaṃ catutthatatiyānaṃ uḍḍhatiyā honti yathākkamaṃ. Aḍḍhena catuttho aḍḍhuḍḍho, aḍḍhena tatiyo aḍḍhatiyo, kathaṃ aḍḍhateyyoti? Sakatthe ṇye uttarapadavuḍḍhi.

106. Dutiyassa saha diyaḍḍhadivaḍḍhā.

Aḍḍhā parassa dutiyassa saha aḍḍhasaddena diyaḍḍhadivaḍḍhā honti. Aḍḍhena dutiyo diyaḍḍho, divaḍḍho vā.

107. Sare kada kussuttaratthe.

Kussuttarapadatthe vattamānassa sarādo uttarapade kadādeso hoti. Kadannaṃ, kadasanaṃ, sareti kiṃ? Kuputto, uttarattheti kiṃ? Kuoḍḍho rājā.

108. Kāppatthe.

Appatthe vattamānassa kussa kā hoti uttarapadatthe, appakaṃ lavaṇaṃ kālavaṇaṃ.

109. Purise vā.

Kussa purise kā hoti vā. Kāpuriso kupuriso, ayamappattavibhāsā, appatthe tu pubbena niccaṃ hoti īsaṃ puriso kāpuriso.

110. Pubbāparajjasāyamajjhehāhassa ṇho.

Pubbādīhuttarapadassa ahassa ṇhādeso hoti, pubbaṇho, aparaṇho, ajjaṇho, sāyaṇho, majjhaṇho (paṇho).

Iti moggallāne byākaraṇe vuttiyaṃ

Samāsakaṇḍo tatiyo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app