3. Samuccayakkhandhakaṃ

Sukkavissaṭṭhikathāvaṇṇanā

97. Samuccayakkhandhake vuttanayena vattaṃ samādātabbanti pārivāsikakkhandhakavaṇṇanāyaṃ vuttanayena dvīhi padehi ekena vā samādātabbaṃ. Vediyāmīti cittena sampaṭicchitvā sukhaṃ anubhavāmi, na tappaccayā ahaṃ dukkhitoti adhippāyo. Vuttanayeneva saṅghamajjhe nikkhipitabbanti pārivāsikakkhandhake vuttanayena ‘‘mānattaṃ nikkhipāmi, vattaṃ nikkhipāmī’’ti imehi dvīhi ekena vā nikkhipitabbaṃ. Tassa ārocetvā nikkhipitabbanti anārocanena vattabhedadukkaṭaparimocanatthaṃ vuttaṃ. Dve leḍḍupāte atikkamitvāti bhikkhūnaṃ sajjhāyanasaddasavanūpacāravijahanatthaṃ vuttaṃ, mahāmaggato okkammāti maggappaṭipannabhikkhūnaṃ upacāravijahanatthaṃ, gumbena vā vatiyā vā paṭicchannaṭṭhāneti dassanūpacāravijahanatthaṃ. Anikkhittavattena antoupacāragatānaṃ sabbesampi ārocetabbattā ‘‘ayaṃ nikkhittavattassa parihāro’’ti vuttaṃ. Tattha nikkhittavattassāti vattaṃ nikkhipitvā parivasantassāti attho. Ayaṃ panettha therassa adhippāyo – vattaṃ nikkhipitvā parivasantassa upacāragatānaṃ sabbesaṃ ārocanakiccaṃ natthi, diṭṭharūpānaṃ sutasaddānaṃ ārocetabbaṃ, adiṭṭhaasutānampi antodvādasahatthagatānaṃ ārocetabbaṃ. Idaṃ vattaṃ nikkhipitvā parivasantassa lakkhaṇanti.

Parivāsakathāvaṇṇanā

102. ‘‘Satiyeva antarāye antarāyikasaññī chādeti, acchannā hoti. Antarāyikassa pana anantarāyikasaññāya chādayato acchannāvā’’tipi pāṭho. Averīti hitakāmo. Uddhaste aruṇeti uṭṭhite aruṇe. Suddhassa santiketi sabhāgasaṅghādisesaṃ anāpannassa santike. Vatthunti asucimocanādivītikkamaṃ.

Sukkavissaṭṭhītivatthu ceva gottañcāti sukkavissaṭṭhīti idaṃ asucimocanalakkhaṇassa vītikkamassa pakāsanato vatthu ceva hoti, sajātiyasādhāraṇavijātiyavinivattasabhāvāya sukkavissaṭṭhiyā eva pakāsanato gottañca hotīti attho. Gaṃ tāyatīti hi gottaṃ. Saṅghādisesotināmañceva āpatti cāti saṅghādisesoti tena tena vītikkamena āpannassa āpattinikāyassa nāmappakāsanato nāmañceva hoti āpattisabhāgattā āpatti ca.

Tadanurūpaṃ kammavācaṃ katvā mānattaṃ dātabbanti –

‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ ekāhapaṭicchannaṃ, so saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāci. Saṅgho itthannāmassa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavissaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ adāsi. So parivutthaparivāso. Ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ, so saṅghaṃ tāsaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ dadeyya, esā ñatti.

Suṇātu me, bhante…pe… so parivutthaparivāso. Ayaṃ itthannāmo bhikkhu ekaṃ āpattiṃ āpajji sañcetanikaṃ sukkavissaṭṭhiṃ appaṭicchannaṃ, so saṅghaṃ tāsaṃ…pe… yācati. Saṅgho itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattassa dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe…

Dinnaṃ saṅghena itthannāmassa bhikkhuno dvinnaṃ āpattīnaṃ sañcetanikānaṃ sukkavissaṭṭhīnaṃ paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ, khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmīti –

Evaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. Ciṇṇamānattassa ca imināva nayena kammavācaṃ yojetvā abbhānaṃ kātabbaṃ.

Aññasminti suddhantaparivāsavasena āpattivuṭṭhānato aññasmiṃ. Dasasataṃ āpattiyo rattisataṃ chādayitvāti yojetabbaṃ.

Parivāsakathāvaṇṇanā niṭṭhitā.

Attano sīmaṃ sodhetvā vihārasīmāyāti vihāre baddhasīmameva sandhāya vuttaṃ. Vihārūpacāratopi dve leḍḍupātā atikkamitabbāti bhikkhuvihāraṃ sandhāya vadati gāmūpacārātikkameneva bhikkhunīvihārūpacārātikkamassa siddhattā. Vihārassa cāti bhikkhuvihārassa. Gāmassāti na vuttanti gāmassa upacāraṃ muñcituṃ vaṭṭatīti na vuttaṃ, tasmā gāmūpacārepi vaṭṭatīti adhippāyo.

Tattheva ṭhānaṃ paccāsīsantīti bhikkhūnaṃ ṭhānaṃ paccāsīsanti. Parivāsavattādīnanti parivāsanissayapaṭippassaddhiādīnaṃ. Yuttataraṃ dissatīti iminā anikkhittavattabhikkhunā viya bhikkhuniyāpi antoupacārasīmagatānaṃyeva ārocetabbaṃ, na gāme ṭhitānampi gantvā ārocetabbanti dīpeti. Tasmiṃ gāmeti yasmiṃ gāme bhikkhunupassayo hoti, tasmiṃ gāme. Bahi upacārasīmāya ṭhatvāti upacārasīmato bahi ṭhatvā. Sammannitvā dātabbāti ettha sammannitvā dinnāya sahavāsepi ratticchedo na hoti.

Paṭicchannaparivāsakathāvaṇṇanā

108.Visuṃ mānattaṃ caritabbanti mūlāyapaṭikassanaṃ akatvā visuṃ kammavācāya mānattaṃ gahetvā caritabbaṃ.

Sukkavissaṭṭhikathāvaṇṇanā niṭṭhitā.

Agghasamodhānaparivāsakathāvaṇṇanā

134.Ekāpattimūlakanti ‘‘ekā āpatti ekāhappaṭicchannā, ekā āpatti dvīhappaṭicchannā’’tiādinā vuttanayaṃ sandhāya vadati. Āpattivaḍḍhanakanti ‘‘ekā āpatti ekāhappaṭicchannā, dve āpattiyo dvīhappaṭicchannā’’tiādinā vuttaṃ āpattivaḍḍhanakanayaṃ sandhāya.

Dvebhikkhuvāraekādasakādikathāvaṇṇanā

181.Thullaccayādīhi missakanti ekavatthumhi pubbabhāge āpannathullaccayadukkaṭehi missakaṃ. Makkhadhammo nāma chādetukāmatā.

182.Sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampītiādi jātivasenekavacanaṃ, bhāvanapuṃsakaniddeso vā. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Samuccayakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app