3. Pakiṇṇakasaṅgahaanudīpanā

129. Pakiṇṇakasaṅgahe . Ubhinnaṃ citta cetasikānaṃ. ‘‘Tepaññāsā’’ti tepaññāsavidhā. ‘‘Bhāvo’’ti vijjamānakiriyā. Yo lakkhaṇa rasādīsu lakkhaṇanti vuccati. Tenāha ‘‘dhammānaṃ’’tiādiṃ. Pavattoti pāṭhasesa padaṃ. Etena ‘vedanā bhedena cittacetasikānaṃ saṅgaho’tiādīsupi vedanā bhedena pavatto cittacetasikānaṃ saṅgahotiādinā sambandhaṃ dasseti. ‘‘Vacanattho dassito’’ti, kathaṃ dassitoti āha ‘‘vedanā bhedena cittacetasikānaṃ saṅgaho’’tiādi. ‘‘Tesaṃ dāni yathārahaṃ’’ti ettha ‘‘tesaṃ’’ti cittacetasikānaṃ, saṅgaho nāmāti sambandho. Etena ayaṃ saṅgaho citta cetasikānaṃ eva saṅgahoti siddhaṃ hoti. Vedanā hetuto. La. Lambaṇavatthuto saṅgaho nāmāti sambandho. Etena upari vedanā saṅgahotiādīsu vedanāto saṅgaho vedanā saṅgaho. La. Vatthuto saṅgaho vatthu saṅgahoti siddhaṃ hoti, vedanātotiādīsu ca vedanā bhedatotiādi atthato siddhaṃ hoti. Evaṃ channaṃ pakiṇṇakasaṅgahānaṃ vacanattho dassito. Tenāha ‘‘vedanā bhedenā’’tiādiṃ. Ādinā dassitoti sambandho. ‘‘Saṅgaho nāma niyyate’’ti vuttattā ‘‘nīto nāma atthī’’ti vuttaṃ. ‘‘Niyyate’’ti ca pavattīyateti attho. Nanu tesaṃ ‘‘saṅgaho nāma niyyate’’ti vuttattā dvīhi citta cetasikehi eva ayaṃ saṅgaho netabboti. Na. Cittena nīte cetasikehi visuṃ netabba kiccassa abhāvatoti dassetuṃ ‘‘citte pana siddhe’’tiādi vuttaṃ.

130. Vedanā saṅgahe. Vedanā bhedaṃ nissāya imassa saṅgahassa pavattattā ‘‘nissaya dhamma pariggahattha’’nti vuttaṃ. ‘‘Saṃyuttake’’ti vedanā saṃyuttake. ‘‘Ārammaṇaṃ anubhontī’’ti ārammaṇa rasaṃ anubhonti. ‘‘Te’’ti tejanā. ‘‘Taṃ’’ti taṃ ārammaṇaṃ. ‘‘Sātato’’ti sukhākārato. ‘‘Assātato’’ti dukkhā kārato . Tato aññopakāro natthi, tasmā vedanā anubhavana lakkhaṇena tividhā eva hotīti yojanā. ‘‘Dve’’ti dve vedanāyo. Upekkhaṃ sukhe saṅgahetvā sukhadukkhavasena vā dve vedanā vuttāti yojanā. ‘‘Santasmiṃ esā paṇīte sukhe’’ti jhānasampayuttaṃ adukkhama sukhaṃ sandhāya vuttaṃ. Pañca bhedādīsu vitthāro vedanā saṃyutte gahetabbo. Vedayitanti ca vedanāti ca atthato ekaṃ. ‘‘Sabbaṃ taṃ dukkhasmiṃ’’ti sabbaṃ taṃ vedayitaṃ dukkhasmiṃ eva paviṭṭhaṃ hoti. Saṅkhāra dukkhataṃ ānanda mayā sandhāya bhāsitaṃ saṅkhāra vipariṇāmatañca, yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmiṃti pāḷi. ‘‘Indriyabhedavasenā’’ti somanassa sahagataṃ, upekkhāsahagataṃ, domanassa sahagataṃ, sukhasahagataṃ, dukkha sahagatanti evaṃ indriya bhedavasena. ‘‘Yesu dhammesū’’ti sampayutta dhammesu. ‘‘Tesaṃ’’ti sampayutta dhammānaṃ. Tattha sukhasampayuttā dhammā kāyika sukha sampayutta cetasika sukha sampayutta vasena duvidhā. Evaṃ issaraṭṭhānabhūtānaṃ sampayutta dhammānaṃ duvidhattā anubhavana bhede tīsu vedanāsu ekaṃ sukha vedanaṃ dvidhā bhinditvā sukhindriyaṃ somanassindriyanti vuttaṃ. Dukkhasampayutta dhammesupi esevanayo. ‘‘Api cā’’ti kiñci vattabbaṃ atthīti attho. ‘‘Tepī’’ti upekkhā sampayuttāpi dhammā. Cakkhādi pasādakāyā nāma cakkhu sota ghāna jivhā pasādakāyā. Tesu nissitā nāma cakkhu viññāṇa cittuppādādayo. ‘‘Sabbhāvā’’ti santabhāvato saṃvijjamāna bhāvato duvidhā hontīti yojanā. ‘‘Eka rasattā’’ti majjhattabhāvena ekarasattā. ‘‘Itarānī’’ti somanassa domanassa upekkhindriyāni. Sesamettha suviññeyyaṃ.

131. Hetusaṅgahe. ‘‘Suppatiṭṭhitabhāvasādhanaṃ’’ti suṭṭhu patiṭṭhahantīti suppatiṭṭhitā. Suppatiṭṭhita bhāvasādhanaṃ hetu kiccaṃ nāmāti yojanā. ‘‘Imepi dhammā’’ti imepi cha hetu dhammā. ‘‘Tatthā’’ti tesu ārammaṇesu, sādhenti. Tasmā suppatiṭṭhita bhāvasādhanaṃ hetukiccaṃ nāmāti vuttaṃ. ‘‘Apare panā’’ti paṭṭhānaṭṭha kathāyaṃ āgato revatatthera vādo. ‘‘Dhammānaṃ kusalādi bhāvasādhanaṃ’’ti sahajātadhammānaṃ kusalabhāvasādhanaṃ akusalabhāvasādhanaṃ abyākatabhāvasādhanaṃ. ‘‘Evaṃ sante’’tiādi taṃ vādaṃ paṭikkhipantānaṃ paṭikkhepavacanaṃ. ‘‘Yesa’’nti mohamūla citta dvaye moho ca ahetuka cittuppāda rūpa nibbānāni ca. ‘‘Na sampajjeyyā’’ti sahajāta hetuno abhāvā tassa mohassa akusala bhāvo, itare sañca abyākata bhāvo na sampajjeyya. Idaṃ vuttaṃ hoti. Hetu nāma sahajāta dhammānaṃ kusalādibhāvaṃ sādhetīti vuttaṃ. Evaṃ sati, so moho sampayutta dhammānaṃ akusala bhāvaṃ sādheyya. Attano pana akusala bhāvaṃ sādhento sahajāto añño hetu natthi. Tasmā tassa akusalabhāvo na sampajjeyya. Tathā ahetuka cittuppāda rūpa nibbānānañca abyākatabhāvaṃ sādhento koci sahajāto hetu nāma natthīti tesampi abyākata bhāvo na sampajjeyya. Na ca na sampajjati. Tasmā so theravādo na yuttoti. Ettha siyā. Soca moho attano dhammatāya akusalo hoti. Tāni ca ahetuka cittuppādarūpa nibbānāni attano dhammatāya abyākatāni hontīti. Evaṃ sante, yathā te dhammā. Tathā aññepi dhammā attano dhammatāya eva kusalā kusalā byākatā bhavissanti. Na cettha kāraṇaṃ atthi, yenakāraṇena te eva dhammā attano dhammatāya akusalā byākatā honti. Aññe pana dhammā attano dhammatāya kusalā kusalā byākatā na honti, hetūhi eva hontīti. Tasmā tesaṃ sabbesampi kusalādi bhāvatthāya hetūhi payojanaṃ natthi. Tasmā so theravādo na yutto yevāti. Na kevalañca tasmiṃ theravāde ettako doso atthi. Atha kho aññopi doso atthīti dassetuṃ ‘‘yāni cā’’tiādimāha. Tatthāyaṃ adhippāyo. Sace dhammānaṃ kusalādi bhāvo sahajāta hetuppaṭibaddho siyā. Evaṃ sati, hetu paccaye kusala hetuto laddha paccayāni rūpāni kusalāni bhaveyyuṃ. Akusala hetuto laddha paccayāni rūpāni akusalāni bhaveyyuṃ . Na ca bhavanti. Tasmā so vādo ayutto yevāti. Idāni puna taṃ theravādaṃ paggahetuṃ ‘‘yathāpanā’’tiādimāha. ‘‘Dhammesū’’ti catussacca dhammesu. Muyhanakiriyā nāma andhakāra kiriyā. Dhammacchando nāma dānaṃ dātukāmo, sīlaṃ pūretukāmo, bhāvanaṃ bhāvetukāmo iccādinā pavatto chando. ‘‘Akkhantī’’ti akkhamanaṃ, arocanaṃ, amanāpo. Pāpa dhamma pāpā rammaṇa virodho nāma kāmarāgaṭṭhānīyehi sattavidha methuna dhammādīhi pāpa dhammehi ceva pañcakāmaguṇā rammaṇe hi ca cittassa virodho, jeguccho paṭikūlo. Muyhanakiriyā pana ekanta akusala jātikā eva hoti. Ettāvatā mohamūla citta dvaye moho attano dhammatāya akusalo hotīti imamatthaṃ patiṭṭhāpeti. ‘‘Evaṃ sante’’tiādikaṃ tattha dosāropanaṃ vidhamati. Idāni ahetuka cittuppāda rūpa nibbānāni attano dhammatāya abyākatāni hontīti imamatthaṃ patiṭṭhāpetuṃ ‘‘yoca dhammo’’tiādimāha. ‘‘Ettakamevā’’ti aññaṃ dukkara kāraṇaṃ natthīti adhippāyo. ‘‘Ahetuka cittānaṃ’’ti ahetuka cittuppādānaṃ. Attano dhammatāya eva siddho. Ettāvatā-ahetuka. La. Nibbānāni attano dhammatāya abyākatāni hontī-ti imamatthaṃ patiṭṭhāpeti. ‘‘Evaṃ sante’’tiādi tattha dosāropanaṃ apaneti. Idāni sabbopi moho attano dhammatāya akusala bhāveṭhatvā aññesaṃ icchā nāma atthi, akkhanti nāma atthīti evaṃ vuttānaṃ icchā akkhanti dhammānampi akusala bhāvaṃ sādhetīti dassetuṃ ‘‘tattha moho’’tiādimāha. ‘‘Muyhana nissandāni evā’’ti muyhanakiriyāya nissandapphalāni eva. Na kevalaṃ so lobhādīnaṃ akusalabhāvaṃ sādheti, atha kho alobhādīnampi kusalabhāvaṃ so eva sādhetīti dassetuṃ ‘‘alobhādīnañcā’’tiādi vuttaṃ. ‘‘Avijjānusayena saheva siddho’’ti tāni sattasantāne avijjānusaye appahīne kusalāni honti. Pahīne kiriyāni hontīti adhippāyo. Idāni lobha dosānaṃ alobhādīnañca hetu kiccaṃ dassetuṃ ‘‘tāni pana lobhādīnī’’tiādi vuttaṃ. Rajjana dussanānaṃ nissandāni rajjanādinissandāni. ‘‘Diṭṭhi mānādīnī’’ti diṭṭhi māna issā macchariyādīni. Arajjana adussana amuyhanānaṃ nissandāni arajjanādi nissandāni. ‘‘Saddhādīnī’’ti saddhā sati hiri ottappādīni. ‘‘Hetumukhenapī’’ti ahetuka cittuppāda rūpa nibbānānaṃ abyākatabhāvo attano dhammatāya siddhoti vutto. Sahetuka vipāka kriyānaṃ abyākata bhāvo pana attano dhammatāya siddhotipi sahajāta hetūnaṃ hetu kiccena siddhotipi vattuṃ vaṭṭatīti adhippāyo. Vibhāva nipāṭhe. ‘‘Maggitabbo’’ti gavesitabbo. Atha tesaṃ kusalādi bhāvo sesasampayutta hetuppaṭi baddho siyāti yojanā. ‘‘Appaṭi baddho’’ti hetunā appaṭi baddho. ‘‘Kusalādibhāvo’’ti kusalādibhāvo siyā. ‘‘So’’ti kusalādibhāvo. ‘‘Ahetukānaṃ’’ti ahetuka cittuppāda rūpa nibbānānaṃ. Idāni ‘yāni ca laddhahetu paccayānī’tiādi vacanaṃ paṭikkhipanto ‘‘yathācā’’tiādimāha. ‘‘Rūpārūpa dhammesū’’ti niddhāraṇe bhumma vacanaṃ. ‘‘Arūpa dhammesu evā’’ti niddhāraṇīyaṃ. Na rūpa dhammesu pharanti. Evaṃ sati, kasmā te rūpa dhammā jhānapaccayuppannesu vuttāti āha ‘‘te panā’’tiādiṃ. Sesamettha suviññeyyaṃ. ‘‘Taṃ pana tesaṃ’’ti tesaṃ haṃsādīnaṃ taṃ vaṇṇavisesaṃ. ‘‘Yoniyo’’ti mātāpitu jātiyo. ‘‘Abyākatānaṃ panāti sabbaṃ’’ti abyākatānaṃ pana abyākatabhāvo niranusaya santānappaṭi baddho, kammappaṭi baddho, avipākabhāvappaṭi baddho cāti daṭṭhabbanti idaṃ sabbaṃ. ‘‘Vutta pakkhepatati yevā’’ti tasmiṃ pakkhe antogadhamevāti adhippāyo.

132. Kiccasaṅgahe. Tasmiṃ parikkhīṇeti sambandho. ‘‘Kammassā’’ti kammantarassa. Cutassa sattassa abhinibbattīti sambandho. ‘‘Bhavantarādippaṭi sandhāna vasenā’’ti bhavantarassa ādikoṭiyā paṭisandhāna vasena. Bhavasantānassa pavattīti sambandho. Kathaṃ pavattīti āha ‘‘yāva taṃ kammaṃ’’tiādiṃ. ‘‘Avicchedappavatti paccayaṅgabhāvenā’’ti avicchedappavattiyā padhāna paccaya saṅkhātena aṅgabhāvena. Etena bhavaṅgapade aṅgasaddassa atthaṃ vadati . Tenāha ‘‘tassahī’’tiādiṃ. ‘‘Tassā’’ti bhavaṅgassa. Āvajjanaṃ āvaṭṭananti eko vacanattho. Taṃ vā āvajjetīti eko. ‘‘Taṃ’’ti citta santānaṃ. Āvaṭṭati vā taṃ etthāti eko. Āvaṭṭati vā taṃ etenāti eko. ‘‘Taṃ’’ti citta santānaṃ. Āvajjeti vāti eko. ‘‘Voṭṭhabbanaṃ’’ti vi-ava-ṭhapanaṃti padacchedo. Vibhāvani vicāraṇāyaṃ. ‘‘Ekāvajjana parikamma cittato’’ti maggena vā abhiññāya vā ekaṃ samānaṃ āvajjanaṃ assāti viggaho. Tassaṃ vīthiyaṃ ‘āvajjanaṃ, parikammaṃ, upacāro, anulomaṃ, gotrabhū,ti ettha parikamma javanacittaṃ idha parikamma cittanti vuttaṃ. ‘‘Tānī’’ti maggā bhiññājavanāni. ‘‘Tatthā’’ti tasmiṃ vibhāvani pāṭhe. ‘‘Dīghaṃ addhānaṃ’’ti sakalarattiyaṃ vā sakala divasaṃ vā niddokkamana vasena dīghaṃ kālaṃ. Sesamettha suviññeyyaṃ. ‘‘Paṭisandhiyāṭhānaṃ’’ti paṭisandhikiccassa ṭhānaṃ. Kālohi nāma visuṃ cittassa ārammaṇa bhūto eko paññatti dhammoti etena kālo nāma sabhāvato avijjamānattā kathaṃ kiccānaṃ pavattiṭṭhānaṃ nāma sakkā bhavitunti imaṃ āsaṅkaṃ visodheti. ‘‘Itarathā’’ti tathā aggahetvā aññathā kiccaṭṭhānānaṃ abhede gahite satīti attho. ‘‘Sayaṃ somanassa yuttaṃpī’’ti kadāci sayaṃ somanassa yuttaṃpi. ‘‘Taṃ’’ti somanassa santīraṇaṃ. ‘‘Laddhapaccaya bhāvenā’’ti laddhaanantara paccayabhāvena. ‘‘Āsevana bhāva rahitaṃ pī’’ti āsevana guṇa rahitampi. Tañhi āsevana paccaye paccayopi na hoti, paccayuppannampi na hotīti. ‘‘Parikamma bhāvanā balena ca pavattattā’’ti idaṃ phalasamāpatti vīthiyaṃ phalajavanesu pākaṭaṃ. Sesametthasubodhameva.

133. Dvārasaṅgahe. ‘‘Ādāsapaṭṭamayo’’ti ādāsapaṭṭena pakato. ‘‘Dve evā’’ti dve eva dvārāni. ‘‘Dvāra sadisattā’’ti nagara dvāra sadisattā. ‘‘Kammavisesa mahābhūta visesa siddhenā’’ti ettha kammavisesena ca mahābhūta visesena ca siddhoti viggaho. Āvajjanādīni ca vīthi cittāni gaṇhanti. ‘‘Yamhī’’ti yasmiṃ cakkhumhi. Tadeva cakkhu cakkhudvāraṃ nāmāti sambandho. ‘‘Tesaṃ dvinnaṃ’’ti rūpa nimittānañca āvajjanādi vīthicittānañca. ‘‘Visaya visayī bhāvūpagamanassā’’ti ettha rūpa nimittānaṃ visayabhāvassa upagamanaṃ nāma cakkhu maṇḍe āpātāgamanaṃ vuccati. Āvajjanādīnaṃ visayī bhāvassa upagamanaṃ nāma tesaṃ nimittānaṃ ārammaṇa karaṇaṃ vuccati. ‘‘Mukhappathabhūtattā’’ti mukhamaggabhūtattā. Evaṃ dvāra saddassa karaṇa sādhanayuttiṃ dassetvā idāni adhikaraṇa sādhana yuttiṃ dasseti ‘‘athavā’’tiādinā. ‘‘Rūpānaṃ’’ti rūpa nimittānaṃ. ‘‘Cakkhumeva cakkhu dvāra’’nti etena cakkhumeva dvāraṃ cakkhu dvāranti avadhāraṇa samāsaṃ dasseti. ‘‘Kāraṇaṃ vuttamevā’’ti heṭṭhā cittasaṅgahe manodvārāvajjanapade vuttameva. Sabbaṃ ekūna navutividhaṃ cittaṃ manodvārameva nāma hoti. Tathāhi vuttaṃ aṭṭhasāliniyaṃ ayaṃ nāmamano manodvāraṃ nāma na hotīti na vattabboti. ‘‘Upapatti dvāramevā’’ti upapattibhava pariyāpannaṃ kammajadvārameva. ‘‘Idha cā’’ti imasmiṃ saṅgahaganthe ca. Yañca sādhaka vacananti sambandho. ‘‘Tatthā’’ti vibhāvaniyaṃ. ‘‘Tattheva taṃ yuttaṃ’’ti tasmiṃ pāḷippadese eva taṃ sādhaka vacanaṃ yuttaṃ. Itare dve paccayāti sambandho. ‘‘Manañcāti etthā’’ti manañca paṭicca dhamme ca uppajjati manoviññāṇaṃti vākye manañcātipade. Tattha pana javana manoviññāṇassa uppattiyā catūsu paccayesu manañcāti ettha dvārabhūtaṃ bhavaṅgamano ca āvajjana mano cāti dve paccayā labbhanti. Dhamme cāti pade dhammārammaṇa saṅkhāto eko paccayo labbhati. Ca saddena manoviññāṇa sampayuttakkhandhā gayhanti. Evaṃ cattāro paccayā honti. ‘‘Ettha cā’’ti imasmiṃ aṭṭhakathā vacane. ‘‘Sannihita paccayānaṃ eva tattha adhippetattā’’ti paṭicca saddasāmatthiyena āsanne dharamānapaccayānaṃ eva tasmiṃ pāḷivākye adhippetattā. ‘‘Dvārabhāvārahassā’’ti visaya visayīnaṃ vutta nayena pavatti mukhabhāvārahassa. Etena ārammaṇāni āpātaṃ āgacchantu vā, māvā, vīthi cittāni pavattantuvā, māvā, appamāṇaṃ. Pabhassarappasannabhāvena dvārabhāvā rahatā eva pamāṇanti dīpeti. ‘‘Niṭṭhamettha gantabbaṃ’’ti sanniṭṭhānaṃ ettha gantabbaṃ. Dvāravikāra mūlakāni tādisāni kiccāni yesaṃ tāni taṃ kiccavantāni. ‘‘Kammavasena sijjhantī’’ti sattasantāne pavattantīti adhippāyo. Taṃ kiccavantāni cittāni. Vibhāvani pāṭhe ‘‘manodvāra saṅkhāta bhavaṅgato’’ti manodvāra saṅkhāta bhavaṅga bhāvato ca. ‘‘Ārammaṇantaraggahaṇavasena appavattito’’ti paṭisandhi cittena yathā gahitaṃ kammakammanimittādikaṃ ārammaṇaṃ muñcitvā pavattikāle chasu dvāresu āpātāgatassa ārammaṇantarassa gahaṇa vasena appavattito ca. Heṭṭhāpi pañcadvārā vajjana cakkhu viññāṇa sampaṭicchana santīraṇa voṭṭhabbana kāmāvacarajavana tadā rammaṇa vasenātiādinā kiccasīseneva. La. Vutto. Etthahi āvajjana sampaṭicchanādīni kicca visesānaṃ nāmāni honti. ‘‘Ce’’ti ce vadeyya. ‘‘Nā’’ti na vattabbaṃ. ‘‘Tathā assutattā’’ti ekūna vīsati dvāra vimuttānīti ca, cha dvārikāni ceva dvāra vimuttānīti ca, mahaggata vipākāni dvāra vimuttāne vāti ca, sutaṃ. Na pana dvārika vimuttānīti sutaṃ.

134. Ārammaṇa saṅgahe. ‘‘Dubbala purisenā’’ti gelaññābhibhūtattā vā jarābhibhūtattā vā daṇḍena vā rajjukena vā vinā uṭṭhātumpi patiṭṭhātumpi aparāparaṃ gantumpi asakkontena dubbala purisena daṇḍakaṃ vā rajjukaṃ vā ālambiyati. Ālambitvā uṭṭhāti. Patiṭṭhāti. Aparāparaṃ gacchati. Evameva. Amuñca mānehi hutvāti pāṭhaseso. ‘‘Āgantvā’’ti ārammaṇa karaṇa vasena tato tato āgantvā. ‘‘Visuṃ siddhānī’’ti ālambiyatīti etasmiṃ atthe sati, ālambaṇanti sijjhati. Ārammaṇanti na sijjhati. Tāni ettha āgantvā ramantīti etasmiṃ atthe sati, ārammaṇanti sijjhati. Ālambaṇanti na sijjhati. Evañca sati ekaṃ padaṃ dvīhivākyehi dassanaṃ na sundaranti. ‘‘Aññāni ārammaṇānī’’ti rūpārammaṇato aññāni saddārammaṇādīni. ‘‘Āgacchatī’’ti āvibhāvaṃ gacchati, uppādappavatti vasena paccakkhabhāvaṃ pāpuṇāti. ‘‘Āgacchitthā’’ti āvibhāvaṃ gacchittha, uppādappavatti vasena paccakkhabhāvaṃ pāpuṇittha. ‘‘Anāgataṃ’’ti ettha na kāro avatthā vasena paṭisedho. Yo dhammo paccaya sāmaggiyaṃ sati āgamana jātiko uppajjana sīlo. So eva idāni āgacchati, idāni āgacchittha, idāni āgamana jātiyaṃ ṭhito, nāgacchati nāgacchitthāti iminā atthena so anāgato nāma. Nibbāna paññattiyo pana āgamana jātikā na honti. Tasmā āgamanappasaṅgābhāvato anāgatāti na vuccantīti. Tenāha ‘‘uppāda jātikā’’tiādiṃ. ‘‘Taṃ vicāretabbaṃ’’ti vatvā vicāraṇākāraṃ dasseti ‘‘sabbepihī’’tiādinā. Te yadā vattabba pakkhe tiṭṭhantīti sambandho. Uppāda jātikānaññeva saṅkhata dhammānaṃ. Tāsaṃ nibbāna paññattīnaṃ. ‘‘Na tathā imesaṃ’’ti imesaṃ dvāra vimuttānaṃ ārammaṇaṃ pana tathā na hotīti yojanā. ‘‘Tatthā’’ti tasmiṃ bhava visese. Vibhāvanipāṭhe ‘‘āvajjanassaviyā’’ti āvajjanassa ārammaṇaṃ viya. Aggahitameva hutvā. ‘‘Ekavajjana vīthiyaṃ aggahita bhāvo idha na pamāṇa’’nti cha dvāraggahitanti idha appamāṇaṃ. Bhavantare gahitassa adhippetattā. ‘‘Kālavimutta sāmaññaṃ’’vāti yaṃ kiñcikāla vimuttaṃ vā na hotīti adhippāyo. Āgamasiddhi vohāro nāma ‘‘kammanti vā, kammanimittanti vā, gati nimittanti vā, pasiddho vohāro vuccati. Ajāta satturājā saṅkiccajātakepi pitaraṃ māreti. Tasmā ‘‘dvīsubhavesū’’ti vuttaṃ. ‘‘Cha hi dvārehī’’ti karaṇa bhūtehi chahi cakkhādi dvārehi. ‘‘Maraṇāsanna javanehī’’ti kattu bhūtehi maraṇāsanne pavattehi cha dvārika javanehi. ‘‘Anekaṃ sabhāvaṃ’’ti anekanta bhāvaṃ. Yañhi ārammaṇanti sambandho. ‘‘Kenaci dvārena aggahitameva hotī’’ti ettha asaññī bhavato cutānaṃ sattānaṃ kāmapaṭisandhiyā kammādi ārammaṇaṃ bhavantare kenaci dvārena aggahitanti yuttaṃ. Kasmā, tasmiṃ bhave kassacidvārasseva abhāvato. Arūpabhavato cutānaṃ pana kāmapaṭisandhiyā gati nimitta sammataṃ ārammaṇaṃ kathaṃ bhavantare kenaci dvārena aggahitaṃ bhaveyya, manodvāraggahitameva bhaveyyāti imaṃ codanaṃ visodhetuṃ ‘‘ettha ca yasmā paṭṭhāne’’tiādi vuttaṃ. Tato cutānaṃ sattānaṃ yā kāmapaṭisandhi, tassākāmapaṭi sandhiyā. Paccuppannaṃ gatinimittaṃ ārammaṇaṃ etissāti viggaho. Kāmapaṭisandhi. Paresaṃ payoga balenāpi kammādīnaṃ upaṭṭhānaṃ nāma hotītiādinā yojetabbaṃ. ‘‘Suṭṭhu āsevitānaṃ’’ti cirakālaṃ saṅgha vatta cetiyavatta karaṇādivasena taṃ taṃ bhāvanā kammavasena ca suṭṭhu āsevitānaṃ kammakammanimittānaṃ. ‘‘Hoti yevā’’ti kammādīnaṃ upaṭṭhānaṃ nāma hotiyeva. ‘‘Āgantvā’’ti imaṃ manussa lokaṃ āgantvā gaṇhantiyeva. Tadāpi nirayapālehi dassitaṃ taṃ taṃ gati nimittaṃ ārammaṇaṃ katvā cavanti. ‘‘Taṃ’’ti revatiṃ nāma itthiṃ. Nanu nirayapālā nāma tāvatiṃsā bhavanaṃ gantuṃ na sakkuṇeyyunti. No nasakkuṇeyyuṃ. Kasmā, mahiddhika yakkha jātikattāti dassetuṃ ‘‘tehī’’tiādi vuttaṃ. ‘‘Vessavaṇa dūtā’’ti vessavaṇamahārājassa dūtā. ‘‘Upacārajjhāneṭhatvā’’ti appanājhānaṃ apattatāya upacārabhāvanābhūte kāmāvacarajjhāneṭhatvā. ‘‘Tāneva nimittānī’’ti pathavīkasiṇa nimittādīni paṭibhāga nimittāni. ‘‘Kāmapaṭisandhiyā ārammaṇaṃ’’ti tehi nimittārammaṇehi aññaṃ upacāra bhāvanā kammaṃ vā yaṃ kiñci anurūpaṃ gati nimittaṃ vā. ‘‘Tāneva nimittāni gahetvā’’ti vacanena tāni nimittāni maraṇāsanna javanehi gahitānīti dasseti. Tāni ca paññatti dhammattā kāmapaṭisandhiyā ārammaṇaṃ na hontīti. ‘‘Paccuppannagati nimitte siddhe siddhamevā’’ti tasmiṃ bhave gatassa tattha yāvajīvampi anu bhavitabbaṃ ārammaṇaṃ nāma tasmiṃ khaṇe dharamānaṃ paccuppannampi atthi. Tato vaḍḍhamānaṃ anāgatampi atthi. Tattha paccuppanne upaṭṭhahante paṭisandhiyā ārammaṇaṃ sampajjati. Anāgataṃ pana anupaṭṭhahantampi paccuppanne antogadhasadisaṃ hotīti adhippāyo. Vibhāvani pāṭhena ca paccuppanna gatinimittaṃ viya āpātamāgataṃ, kasmā, paccuppanna gati nimitteneva kicca siddhito-ti adhippāyo. Sesamettha subodhaṃ. ‘‘Tānihī’’tiādīsu. Keci vadanti. Anejosanti mārabbha. Yaṃ kālamakarīmunīti vuttattā sabbaññu buddhādīnaṃ parinibbāna cuti cittaṃ santi lakkhaṇaṃ nibbānaṃ ārammaṇaṃ karotīti. Taṃ sabbathāpi kāmāvacarā lambaṇā nevāti iminā apanetabbanti dassetuṃ ‘‘tā nihi sabbaññu buddhānaṃ uppannāni pī’’tiādi vuttaṃ. ‘‘Lokuttara dhammā’’tiādīsu. ‘‘Tānī’’ti dvādasā kusala cittāni aṭṭhañāṇa vippayutta kusala kriya javanāni ca. Ajjhāna lābhino puthujjanā mahaggatajjhānānipi ālambituṃ na sakkontīti vuttaṃ ‘‘paññattiyā saha kāmāvacarā rammaṇānī’’ti. ‘‘Tāne vā’’ti ñāṇa sampayutta kāma kusalāni eva. Jhānalābhīnaṃ tāneva ñāṇa sampayuttakāma kusalāni. Heṭṭhima phalaṭṭhānaṃ tāneva attanā adhigata maggaphala nibbānā rammaṇāni. ‘‘Jhānāni patthentī’’ti āyatiṃ jhānalābhino bhaveyyāmāti patthanaṃ karonti. ‘‘Tesaṃ pī’’ti tesaṃ puthujjanānampi. ‘‘Te’’ti te lokuttara dhammā. ‘‘Anubhontī’’ti sampāpuṇanti. ‘‘Navanipāte’’ti aṅguttara nikāye navanipāte. Sesaṃ sabbaṃ suviññeyyameva.

135. Vatthusaṅgahe. ‘‘Vatthū’’ti nissaya viseso vuccati. Tāni nissaya vatthūni yesaṃ tāni tabbatthukāni. ‘‘Tesañca saddo na yujjatī’’ti tesaṃ vāde ca saddo na yujjati. Na hi alutta ca kāraṃ dvanda padaṃ nāma atthīti. ‘‘Pubbapadesu ānetabbo’’ti cakkhu vatthu ca sotavatthu cātiādinā ānetabbo. Samāsa padaṃ na yujjati. Na hi samāsa padato eka desaṃ aññattha ānetuṃ yujjatīti. Avibhattika niddeso nāma cakkhuṃ, sotaṃ, ghānaṃ, jivhā, kāyo, hadayaṃ, vatthu cāti vattabbe pubbapadesu avibhattika niddeso. Evañcasati vatthu saddo ca saddo ca pubbapadesu ānetuṃ labbhantīti. Kāmataṇhāya adhīnena āyattena kāmāvacara kammena nibbattā kāmataṇhādhīna kamma nibbattā. ‘‘Rūpādīnaṃ paribhogo’’ti rūpādīnaṃ pañcakāmaguṇānaṃ paribhogo. ‘‘Parittakammaṃ pī’’ti sabbaṃ kāmāvacara kammampi. ‘‘Pūrayamānaṃ’’ti paripūrentaṃ. Cakkhu dassanānuttariyaṃ nāma. Sotaṃ savanānuttariyaṃ nāma. Sabbesaṃ dassana kiccānaṃ majjhe buddha dassanā divasena anuttaraṃ dassanaṃ janetīti dassanānuttariyaṃ. Evaṃ savanānuttariyepi catusacca dhammassavanā divasenāti vattabbaṃ. ‘‘Ajjhatta bahiddha santā nesu pī’’ti ajjhatta santānepi bahiddha santānepi. ‘‘Suddhe’’ti kenaci ālokena ca andhakārena ca virahite. Āloko hi eko rūpa viseso. Tathā andhakāro ca. Te ca tattha natthi. ‘‘Imasmiṃ saṅgahe’’ti vatthu saṅgahe. Visiṭṭhaṃ jānanaṃ vijānanaṃ. Tañca vijānanaṃ tīsu manodhātūsu natthīti vuttaṃ ‘‘vijānana kiccābhāvato’’ti. Āvajjana kiccaṃ kimetanti, manasikāra mattaṃ hoti. Sampaṭicchana kiccañca pañcaviññāṇehi yathā gahitāneva pañcārammaṇāni sampaṭicchana mattaṃ hoti. Tenāha ‘‘visesajānana kiccāni na hontī’’ti. Dassanaṃ, savanaṃ, ghāyanaṃ, sāyanaṃ, phusana, nti imāni kiccāni thokaṃ visesa jānana kiccāni hontīti vuttaṃ ‘‘paccakkhato dassanā divasenā’’tiādiṃ. Thokaṃ visesa jānana kiccāni honti. Tasmā tāni pañcaviññāṇānīti vuttāni. Avasesā pana santīraṇādayo manoviññāṇadhātuyo nāmāti sambandho. Nanu mananaṭṭhena mano ca taṃ vijānanaṭṭhena viññāṇañcāti vuttepi pañcaviññāṇehi viseso natthīti āha ‘‘atissaya visesa jānana dhātuyoti attho’’ti. Evaṃ santepi so attho saddayuttiyā siddho na hoti. Yadicchā vasena vutto hotīti āha ‘‘pariyāya padānaṃ’’tiādi. Etena so attho saddayuttiyā eva siddho. Na yadicchāvasena vuttoti dasseti. ‘‘Visesana samāse’’ti mano ca taṃ viññāṇañcāti manoviññāṇanti evarūpe kammadhāraya samāse. ‘‘Padaṭṭhānaṃ’’ti ettha padanti ca ṭhānanti ca kāraṇattha vacanāni, tasmā pariyāya saddā nāma. Padañca taṃ ṭhānañcāti vutte atissaya kāraṇanti attho viññāyati. Tathā dukkha dukkhaṃ, rūpa rūpaṃ, rāja rājā, devadevotiādīni. ‘‘Katthaci dissati yujjati cā’’ti na hi katthaci dissati ca. Sacepi katthaci disseyya, na hi yujjati cāti attho. ‘‘Manaso viññāṇaṃ’’ti ettha paṭisandhi cittato paṭṭhāya yāvacuti cittā antare sabbaṃ citta santānaṃ satta viññāṇa dhātūnaṃ vasena vibhāgaṃ katvā attho vattabbo. Pañcadvārā vajjanañca sampaṭicchana dvayañca manodhātu mattattā mano nāma. Pañcaviññāṇāni viññāṇa mattāni nāma. Avasesāni sabbāni viññāṇāni manassa viññāṇanti atthena manoviññāṇāni nāma. Tattha ‘‘manassa viññāṇaṃ’’ti anantara paccaya bhūtassa vā manassa paccayuppanna bhūtaṃ viññāṇaṃ. Ettha sampaṭicchana dvayaṃ paccayamano nāma. Santīraṇato paṭṭhāya yāva dvārantare pañcadvārā vajjanaṃ nāgacchati, tāva antare sabbaṃ manoviññāṇa santānaṃ paccayuppanna viññāṇaṃ nāma. Puna ‘‘manassa viññāṇa’’nti paccayuppanna bhūtassa manassa paccaya bhūtaṃ viññāṇaṃ. Ettha pañcadvārā vajjanaṃ paccayuppanna mano nāma. Tato pure sabbaṃ manoviññāṇa santānaṃ paccaya mano nāma. Sesaṃ suviññeyyaṃ. Avasesāpanātiādīsu. ‘‘Manoviññāṇadhātu bhāvaṃ sambhāvetī’’ti avasesā pana dhammā manoviññāṇadhātu ca nāma honti, hadaya vatthuñca nissāyayeva vattantīti evaṃ tesaṃ dhammānaṃ manoviññāṇadhātu bhāvañca sambhāveti, vaṇṇeti. Suṭṭhu pakāsetīti attho. Ettha panātiādīsu. ‘‘Pāḷiyaṃ’’ti indriya saṃyutta pāḷiyaṃ. Dutīyajjhāne eva aparisesa nirodha vacanaṃ viruddhaṃ siyā. Kathaṃ, sace paṭigho anīvaraṇā vattho nāma natthi. Pathamajjhānato pubbe eva so niruddho siyā. Atha dutīyajjhānupacārepi so uppajjeyya, pathamajjhānampi parihīnaṃ siyā. Tasmiṃ parihīne sati, dutīyajjhānampi nuppajjeyya. Evaṃ viruddhaṃ siyā. ‘‘Purima kāraṇamevā’’ti anīvaraṇā vatthassa paṭighassa abhāvatoti kāraṇaṃ eva. Paratoghoso nāma sāvakānaṃ sammādiṭṭhippaṭilābhāya padhāna paccayo hoti. So ca arūpabhave natthi. Dhammābhisamayo nāma catusacca dhammappaṭivedho, buddhā ca pacceka sambuddhā ca sayambhuno parato ghosena vinā dhammaṃ paṭivijjhanti. Te ca tattha nuppajjanti. ‘‘Rūpavirāga bhāvanāyā’’ti rūpavirāga bhāvanā balena. Tesaṃ rūpāvacara cittānaṃ. ‘‘Samatikkantattā’’ti tesu nikantippahānavasena suṭṭhu atikkantattā. Sesaṃ sabbaṃ suviññeyyaṃ.

Pakiṇṇakasaṅgahadīpaniyāanudīpanāniṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app