3. Pakiṇṇakaparicchedo

1. Sampayuttā yathāyogaṃ, tepaññāsa sabhāvato.

Cittacetasikā dhammā, tesaṃ dāni yathārahaṃ.

2. Vedanāhetuto kiccadvārālambaṇavatthuto.

Cittuppādavaseneva, saṅgaho nāma nīyate.

Vedanāsaṅgaho

3. Tattha vedanāsaṅgahe tāva tividhā vedanā sukhaṃ dukkhaṃ adukkhamasukhā ceti, sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhāti ca bhedena pana pañcadhā hoti.

4. Tattha sukhasahagataṃ kusalavipākaṃ kāyaviññāṇamekameva, tathā dukkhasahagataṃ akusalavipākaṃ.

5. Somanassasahagatacittāni pana lobhamūlāni cattāri, dvādasa kāmāvacarasobhanāni, sukhasantīraṇahasanāni ca dveti aṭṭhārasa kāmāvacarasomanassasahagatacittāni ceva paṭhamadutiyatatiyacatutthajjhānasaṅkhātāni catucattālīsa mahaggatalokuttaracittāni ceti dvāsaṭṭhividhāni bhavanti.

6. Domanassasahagatacittāni pana dve paṭighasampayuttacittāneva.

7. Sesāni sabbānipi pañcapaññāsa upekkhāsahagatacittānevāti.

8. Sukhaṃ dukkhamupekkhāti, tividhā tattha vedanā.

Somanassaṃ domanassamitibhedena pañcadhā.

9. Sukhamekattha dukkhañca, domanassaṃ dvaye ṭhitaṃ.

Dvāsaṭṭhīsu somanassaṃ, pañcapaññāsaketarā.

Hetusaṅgaho

10.Hetusaṅgahe hetū nāma lobho doso moho alobho adoso amoho cāti chabbidhā bhavanti.

11. Tattha pañcadvārāvajjanadvipañcaviññāṇasampaṭicchanasantīraṇavoṭṭhabbanahasanavasena ahetukacittāni nāma.

12. Sesāni sabbānipi ekasattati cittāni sahetukāneva.

13. Tatthāpi dve momūhacittāni ekahetukāni.

14. Sesāni dasa akusalacittāni ceva ñāṇavippayuttāni dvādasa kāmāvacarasobhanāni ceti dvāvīsati dvihetukacittāni.

15. Dvādasa ñāṇasampayuttakāmāvacarasobhanāni ceva pañcatiṃsa mahaggatalokuttaracittāni ceti sattacattālīsa tihetukacittānīti.

16. Lobho doso ca moho ca,

Hetū akusalā tayo;

Alobhādosāmoho ca,

Kusalābyākatā tathā.

17. Ahetukāṭṭhārasekahetukā dve dvāvīsati.

Dvihetukā matā sattacattālīsatihetukā.

Kiccasaṅgaho

18.Kiccasaṅgahe kiccāni nāma paṭisandhibhavaṅgāvajjanadassanasavanaghāyanasāyanaphusanasampaṭicchanasantīraṇavoṭṭhabbanajavanatadārammaṇacutivasena cuddasavidhāni bhavanti.

19. Paṭisandhibhavaṅgāvajjanapañcaviññāṇaṭhānādivasena pana tesaṃ dasadhā ṭhānabhedo veditabbo.

20. Tattha dve upekkhāsahagatasantīraṇāni ceva aṭṭha mahāvipākāni ca nava rūpārūpavipākāni ceti ekūnavīsati cittāni paṭisandhibhavaṅgacutikiccāni nāma.

21. Āvajjanakiccāni pana dve.

22. Tathā dassanasavanaghāyanasāyanaphusanasampaṭicchanakiccāni ca.

23. Tīṇi santīraṇakiccāni.

24. Manodvārāvajjanameva pañcadvāre voṭṭhabbanakiccaṃ sādheti.

25. Āvajjanadvayavajjitāni kusalākusalaphalakiriyacittāni pañcapaññāsa javanakiccāni.

26. Aṭṭha mahāvipākāni ceva santīraṇattayañceti ekādasa tadārammaṇakiccāni.

27. Tesu pana dve upekkhāsahagatasantīraṇacittāni paṭisandhibhavaṅgacutitadārammaṇasantīraṇavasena pañcakiccāni nāma.

28. Mahāvipākāni aṭṭha paṭisandhibhavaṅgacutitadārammaṇavasena catukiccāni nāma.

29. Mahaggatavipākāni nava paṭisandhibhavaṅgacutivasena tikiccāni nāma.

30. Somanassasantīraṇaṃ santīraṇatadārammaṇavasena dukiccaṃ.

31. Tathā voṭṭhabbanaṃ voṭṭhabbanāvajjanavasena.

32. Sesāni pana sabbānipi javanamanodhātuttikadvipañcaviññāṇāni yathāsambhavamekakiccānīti.

33. Paṭisandhādayo nāma, kiccabhedena cuddasa.

Dasadhā ṭhānabhedena, cittuppādā pakāsitā.

34. Aṭṭhasaṭṭhi tathā dve ca, navāṭṭha dve yathākkamaṃ.

Ekadviticatupañcakiccaṭhānāni niddise.

Dvārasaṅgaho

35.Dvārasaṅgahe dvārāni nāma cakkhudvāraṃ sotadvāraṃ ghānadvāraṃ jivhādvāraṃ kāyadvāraṃ manodvārañceti chabbidhāni bhavanti.

36. Tattha cakkhumeva cakkhudvāraṃ.

37. Tathā sotādayo sotadvārādīni.

38. Manodvāraṃ pana bhavaṅganti pavuccati.

39. Tattha pañcadvārāvajjanacakkhuviññāṇasampaṭicchanasantīraṇavoṭṭhabbanakāmāvacarajavanatadārammaṇavasena chacattālīsa cittāni cakkhudvāre yathārahaṃ uppajjanti, tathā pañcadvārāvajjanasotaviññāṇādivasena sotadvārādīsupi chacattālīseva bhavantīti sabbathāpi pañcadvāre catupaññāsa cittāni kāmāvacarāneva.

40. Manodvāre pana manodvārāvajjanapañcapaññāsajavanatadārammaṇavasena sattasaṭṭhi cittāni bhavanti.

41. Ekūnavīsati paṭisandhibhavaṅgacutivasena dvāravimuttāni.

42. Tesu pana pañcaviññāṇāni ceva mahaggatalokuttarajavanāni ceti chattiṃsa yathārahamekadvārikacittāni nāma.

43. Manodhātuttikaṃ pana pañcadvārikaṃ.

44. Sukhasantīraṇavoṭṭhabbanakāmāvacarajavanāni chadvārikacittāni.

45. Upekkhāsahagatasantīraṇamahāvipākāni chadvārikāni ceva dvāravimuttāni ca.

46. Mahaggatavipākāni dvāravimuttānevāti.

47. Ekadvārikacittāni, pañcachadvārikāni ca.

Chadvārikavimuttāni, vimuttāni ca sabbathā.

Chattiṃsati tathā tīṇi, ekatiṃsa yathākkamaṃ;

Dasadhā navadhā ceti, pañcadhā paridīpaye.

Ālambaṇasaṅgaho

48.Ālambaṇasaṅgahe ārammaṇāni nāma rūpārammaṇaṃ saddārammaṇaṃ gandhārammaṇaṃ rasārammaṇaṃ phoṭṭhabbārammaṇaṃ dhammārammaṇañceti chabbidhāni bhavanti.

49. Tattha rūpameva rūpārammaṇaṃ, tathā saddādayo saddārammaṇādīni.

50. Dhammārammaṇaṃ pana pasādasukhumarūpacittacetasikanibbānapaññattivasena chadhā saṅgayhati.

51. Tattha cakkhudvārikacittānaṃ sabbesampi rūpameva ārammaṇaṃ, tañca paccuppannaṃ. Tathā sotadvārikacittādīnampi saddādīni, tāni ca paccuppannāniyeva.

52. Manodvārikacittānaṃ pana chabbidhampi paccuppannamatītaṃ anāgataṃ kālavimuttañca yathārahamārammaṇaṃ hoti.

53. Dvāravimuttānañca paṭisandhibhavaṅgacutisaṅkhātānaṃ chabbidhampi yathāsambhavaṃ yebhuyyena bhavantare chadvāraggahitaṃ paccuppannamatītaṃ paññattibhūtaṃ vā kammakammanimittagatinimittasammataṃ ārammaṇaṃ hoti.

54. Tesu cakkhuviññāṇādīni yathākkamaṃ rūpādiekekārammaṇāneva.

55. Manodhātuttikaṃ pana rūpādipañcārammaṇaṃ.

56. Sesāni kāmāvacaravipākāni hasanacittañceti sabbathāpi kāmāvacarārammaṇāneva.

57. Akusalāni ceva ñāṇavippayuttakāmāvacarajavanāni ceti lokuttaravajjitasabbārammaṇāni.

58. Ñāṇasampayuttakāmāvacarakusalāni ceva pañcamajjhānasaṅkhātaṃ abhiññākusalañceti arahattamaggaphalavajjitasabbārammaṇāni.

59. Ñāṇasampayuttakāmāvacarakiriyāni ceva kiriyābhiññāvoṭṭhabbanañceti sabbathāpi sabbārammaṇāni.

60. Āruppesu dutiyacatutthāni mahaggatārammaṇāni.

61. Sesāni mahaggatacittāni sabbānipi paññattārammaṇāni.

62. Lokuttaracittāni nibbānārammaṇānīti.

63. Pañcavīsa parittamhi, cha cittāni mahaggate.

Ekavīsati vohāre, aṭṭha nibbānagocare.

Vīsānuttaramuttamhi , aggamaggaphalujjhite;

Pañca sabbattha chacceti, sattadhā tattha saṅgaho.

Vatthusaṅgaho

64.Vatthusaṅgahe vatthūni nāma cakkhusotaghānajivhākāyahadayavatthu ceti chabbidhāni bhavanti.

65. Tāni kāmaloke sabbānipi labbhanti.

66. Rūpaloke pana ghānādittayaṃ natthi.

67. Arūpaloke pana sabbānipi na saṃvijjanti.

68. Tattha pañcaviññāṇadhātuyo yathākkamaṃ ekantena pañca pasādavatthūni nissāyeva pavattanti.

69. Pañcadvārāvajjanasampaṭicchanasaṅkhātā pana manodhātu ca hadayaṃ nissitāyeva pavattanti.

70. Avasesā pana manoviññāṇadhātusaṅkhātā ca santīraṇamahāvipākapaṭighadvayapaṭhamamaggahasanarūpāvacaravasena hadayaṃ nissāyeva pavattanti.

71. Avasesā kusalākusalakiriyānuttaravasena pana nissāya vā anissāya vā.

72. Āruppavipākavasena hadayaṃ anissāyevāti.

73. Chavatthuṃ nissitā kāme, satta rūpe catubbidhā.

Tivatthuṃ nissitāruppe, dhātvekā nissitā matā.

74. Tecattālīsa nissāya, dvecattālīsa jāyare.

Nissāya ca anissāya, pākāruppā anissitā.

Iti abhidhammatthasaṅgahe pakiṇṇakasaṅgahavibhāgo nāma

Tatiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app