3. Nikkhepakaṇḍaṃ

Tikanikkhepakathāvaṇṇanā

985.Sabbesanti cittuppādavasena rūpāsaṅkhatavasena ca bhinnānaṃ sabbesaṃ phassādicakkhādipadabhājananayena vitthārito. Tattha pana asaṅkhatassa bhedābhāvato asaṅkhatā dhātūtveva padabhājanaṃ daṭṭhabbaṃ. Yevāpanakānaṃ pana sukhumupādāyarūpassa ca indriyavikāraparicchedalakkhaṇarūpupatthambhakabhāvarahitassa hadayavatthussa paduddhārena idha niddesānarahattā niddeso na katoti daṭṭhabbo. Na hi tathāgatassa dhammesu ācariyamuṭṭhi atthīti. Nikkhipitvāti vitthāradesanaṃ ṭhapetvā, apanetvāti attho, vitthāradesanaṃ antogadhaṃ katvāti vā. Gāthāttho nidāne vutto eva.

Mūlavasena paccayabhāvo hetupaccayattho. Pabhavati etasmāti pabhavo, so eva ‘‘janako’’ti visesito. Samuṭṭhāti etenāti samuṭṭhānaṃ, tassa visesanaṃ nibbattakanti. Sabbāni vā etāni pariyāyavacanāni. Atthavasenāti kasmā vuttaṃ, nanu kusalamūlānaṃ hetubhāvato dhammavasenāti yuttanti? Saccametaṃ, alobhādīnaṃ pana tiṇṇaṃ samānassa mūlaṭṭhassa vasena dassitataṃ sandhāya ‘‘atthavasenā’’ti vuttaṃ. Iminā dhammoti bhāvo, atthoti dhammakiccaṃ adhippetanti viññāyati. ‘‘Alobho nidānaṃ kammānaṃ samudayāyā’’tiādivacanato (a. ni. 3.34) tāni kusalamūlāni samuṭṭhānaṃ etassātipi taṃsamuṭṭhānaṃ. Taṃ pana tehi samuṭṭhitaṃ hotīti ‘‘alobhādīhi samuṭṭhita’’nti āha. Te kusalamūlataṃsampayuttā samuṭṭhānaṃ etassātipi attho sambhavati. Ettha pana cetanaṃ ṭhapetvā aññe ‘‘taṃsampayuttā’’ti samuṭṭhānabhāve vattabbā. Tattha mūlehi attano paccayato kusale pariyādiyati, khandhehi sabhāvato , kammehi aññassa nibbattanakiccato. Mūlehi ca kusalānaṃ anavajjatāya hetuṃ dasseti, khandhehi taṃsampayogakataṃ anavajjasabhāvaṃ, kammehi sukhavipākataṃ. Mūlehi vā nidānasampattiyā ādikalyāṇataṃ, khandhehi sabhāvasampattiyā majjhekalyāṇataṃ, kammehi nibbattisampattiyā pariyosānakalyāṇataṃ.

986.Taṃ…pe… uddhaṃ akusalaṃ nāma natthīti kasmā vuttaṃ, nanu vicikicchuddhaccasahagatamoho atthīti? Saccametaṃ, tena pana vinā taṃsampayuttatā natthīti taṃsampayuttesu gahitesu moho gahito evāti katvā ‘‘tato uddhaṃ natthī’’ti vuttaṃ aññattha abhāvā. Ekasmiṃ ṭhitaṃ ekaṭṭhaṃ, sahajabhāvena ekaṭṭhaṃ sahajekaṭṭhaṃ. Pahātabbanti pahānaṃ, pahānabhāvena ekaṭṭhaṃ pahānekaṭṭhaṃ. Yena hi yaṃ saha pahātabbaṃ, tena taṃ ekasmiṃ puggale ṭhitaṃ hoti, ekasmiṃ samucchinne asamucchinne ca itarassa samucchinnatāya asamucchinnatāya ca vasena aññamaññāvirahitato.

987.Tīṇi lakkhaṇānīti aniccadukkhaanattatā. Nāmakasiṇasattapaññattiyo tisso paññattiyo. Paramatthe amuñcitvā vohariyamānā vihāramañcādikā upādāpaññatti sattapaññattiggahaṇena gahitāti veditabbā, etāni ca lakkhaṇādīni heṭṭhā dvīsu kaṇḍesu viññattiādīni viya na vuttāni, na ca sabhāvadhammāti katvā na labbhantīti vuttāni. Na hi koci sabhāvo kusalattikāsaṅgahitoti vattuṃ yuttanti.

988.Sukhabhūmīti kāmāvacarādayopi yujjanti. Sukhasahagatā hi kāmāvacarādibhūmi sukhabhūmi. Kāmāvacarādibhūmīti ca kāmāvacarāditāya dhammā eva vuccantīti kāmāvacarādicittuppādesūti atthato viññāyati. Evañca katvā ‘‘sukhabhūmiya’’nti vatvā tassā eva vibhāgadassanatthaṃ ‘‘kāmāvacare’’tiādi vuttaṃ. Bhūmi-saddo ca abhidhamme kāmāvacarādīsu niruḷhoti ‘‘catūsu bhūmīsu kusala’’ntiādīsu (dha. sa. 1384) aññabhūmiggahaṇaṃ na hotīti. Pāḷito cāti ‘‘visiṭṭhānaṃ pākāti vipākā’’tiādivacanatthavibhāvanena pāḷito. ‘‘Vipakkabhāvamāpannānaṃ arūpadhammānametaṃ adhivacana’’ntiādinā bhāsitatthavibhāvanena atthato ca. Nāmaparicchedādīhi tikadukānaṃ vavatthānadassanena vā pāḷito, tadatthaviññāpanena atthato.

991.Sāliphalanti sālipākamāha.

994.Amhākaṃ mātulattheroti puggalārammaṇassapi upādānassa upādānakkhandhā eva paccayo, na lokuttarā, ko pana vādo khandhārammaṇassa. Tenāha ‘‘aggahitānī’’ti.

998. Yathā upādānehi aggahetabbā anupādāniyā, evaṃ saṃkilesehi aggahetabbā asaṃkilesikāti katvā ‘‘asaṃ…pe… eseva nayo’’ti āha.

1006. Diṭṭhiyā gahito attā na vijjati. Yesu pana vipallatthagāho, te upādānakkhandhāva vijjanti. Tasmā yasmiṃ avijjamānaniccādivipariyāsākāragahaṇaṃ atthi, sova upādānakkhandhapañcakasaṅkhāto kāyo. Tattha niccādiākārassa avijjamānatādassanatthaṃ ruppanādisabhāvasseva ca vijjamānatādassanatthaṃ vijjamāno kāyoti visesetvā vutto, lokuttarā pana na kadāci avijjamānākārena gayhantīti na idaṃ visesanaṃ arahanti. Sakkāye diṭṭhi, satī vā kāye diṭṭhi sakkāyadiṭṭhi. Attanā gahitākārassa avijjamānatāya sayameva satī, na tāya gahito attā attaniyaṃ vāti attho. Ayaṃ panattho sambhavatīti katvā vutto, purimo eva pana padhāno. Dutiye hi diṭṭhiyā vatthu avisesitaṃ hoti. Kāyoti hi khandhapañcake vuccamāne lokuttarāpanayanaṃ natthi. Na hi lokuttaresu kāya-saddo na vattati. Kāyapassaddhiādīsu hi lokuttaresu kāya-saddopi lokuttarakkhandhavācakoti. Sīlenāti suddhiyā ahetubhūtena sīlena. Gahitasamādānanti uppāditaparāmāsova. So hi samādiyanti etena kukkurasīlavatādīnīti ‘‘samādāna’’nti vutto. Tattha avītikkamanīyatāya sīlaṃ, bhattivasena satataṃ caritabbatāya vataṃ daṭṭhabbaṃ.

1007.Idheva tiṭṭhamānassāti imissāyeva indasālaguhāyaṃ tiṭṭhamānassa. Vācuggatakaraṇaṃ uggaho. Atthaparipucchanaṃ paripucchā. Kusalehi saha codanāpariharaṇavasena vinicchayakaraṇaṃ vinicchayo. Bahūnaṃ nānappakārānaṃ sakkāyadiṭṭhīnaṃ avihatattā tā janenti, tāhi janitāti vā puthujjanā. Avighātameva vā jana-saddo vadati. Puthu satthārānaṃ mukhullokikāti ettha puthū janā etesanti puthujjanāti vacanattho. Puthu…pe… avuṭṭhitāti ettha janetabbā, jāyanti vā etthāti janā, gatiyo. Puthū janā etesanti puthujjanā. Ito pare jāyanti etehīti janā, abhisaṅkhārādayo. Te etesaṃ puthū vijjantīti puthujjanā. Abhisaṅkharaṇādiattho eva vā jana-saddo daṭṭhabbo. Rāgaggiādayo santāpā. Te eva sabbepi vā kilesā pariḷāhā. Puthu pañcasukāmaguṇesūti ettha jāyatīti jano, ‘‘rāgo gedho’’ti evamādiko. Puthu jano etesanti puthujjanā. Puthūsu vā janā jātā rattāti evaṃ rāgādiattho eva jana-saddo daṭṭhabbo. Palibuddhāti sambaddhā upaddutā vā. Assutavāti etena andhatā vuttāti ‘‘andhaputhujjano vutto’’ti āha.

Anayeti avaḍḍhiyaṃ. Sabbattha niruttilakkhaṇena padasiddhi veditabbā. Anekesu ca kappasatasahassesu kataṃ jānanti, pākaṭañca karonti upakāraṃ satijananaāmisapaṭiggahaṇādinā paccekasambuddhā, tatheva dukkhitassa sakkaccaṃ kātabbaṃ karonti. Sammāsambuddho pana asaṅkhyeyyaappameyyesupi kataṃ upakāraṃ maggaphalānaṃ upanissayañca jānāti, pākaṭañca karoti, sīho viya ca javaṃ sabbattha sakkaccameva dhammadesanaṃ karoti. Ariyabhāvoti yehi yogato ariyā vuccanti, te maggaphaladhammā daṭṭhabbā. Ariyakaradhammā aniccadassanādayo, vipassiyamānā vā aniccādayo.

Sotānīti taṇhādiṭṭhikilesaduccaritaavijjāsotāni. ‘‘Sotānaṃ saṃvaraṃ brūmī’’ti vatvā ‘‘paññāyete pidhīyare’’ti vacanena sotānaṃ saṃvaro pidahanaṃ samucchedañāṇanti viññāyati. Khantīti adhivāsanā, sā ca tathāpavattā khandhā. Paññāti eke, adoso eva vā. Kāyaduccaritādīnanti dussīlyasaṅkhātānaṃ kāyavacīduccaritānaṃ muṭṭhassaccasaṅkhātassa pamādassa abhijjhādomanassānaṃ pāpakānaṃ akkhantiaññāṇakosajjānañca. Anupekkhā saṅkhārehi avivaṭṭanaṃ, sālayatāti attho. Dhammaṭṭhitiyaṃ paṭiccasamuppāde paṭilomabhāvo sassatucchedagāho, tappaṭicchādakamoho vā. Nibbāne paṭilomabhāvo saṅkhāresu rati, nibbānapaṭicchādako moho vā. Saṅkhāranimittaggāhoti yādisassa kilesassa appahīnattā vipassanā saṅkhāranimittaṃ na muñcati, so kileso daṭṭhabbo. Saṅkhāranimittaggahaṇassa atikkamanaṃ vā pahānaṃ.

Catunnaṃ ariyamaggānaṃ bhāvitattā accantaṃ appavattibhāvena yaṃ pahānanti yojanā veditabbā. Kena pana pahānanti? Ariyamaggehevāti viññāyamāno ayamattho tesaṃ bhāvitattā appavattivacanena. Samudayapakkhikassāti ettha cattāropi maggā catusaccābhisamayāti katvā tehi pahātabbena tena tena samudayena saha pahātabbattā samudayasabhāgattā ca saccavibhaṅge ca sabbakilesānaṃ samudayabhāvassa vuttattā ‘‘samudayapakkhikā’’ti diṭṭhiādayo vuccanti. Kāyavācācittānaṃ virūpappavattiyā nayanaṃ apayāpanaṃ, kāyaduccaritādīnaṃ vināsanayanaṃ vā vinayo, tesaṃ vā jimhappavattiṃ vicchinditvā ujukanayanaṃ vinayanaṃ. Eseseti eso so eva, atthato anaññoti attho. Tajjāteti atthato taṃsabhāvova. Sappuriso ariyasabhāvo, ariyo ca sappurisabhāvoti attho.

Advayanti dvayatārahitaṃ, vaṇṇameva ‘‘accī’’ti gahetvā acciṃ vā ‘‘vaṇṇo evā’’ti tesaṃ ekattaṃ passanto viya yathātakkitaṃ attānaṃ ‘‘rūpa’’nti, yathādiṭṭhaṃ vā rūpaṃ ‘‘attā’’ti gahetvā tesaṃ ekattaṃ passanto daṭṭhabbo. Ettha ca ‘‘rūpaṃ attā’’ti imissā pavattiyā abhāvepi rūpe attaggahaṇaṃ pavattamānaṃ acciyaṃ vaṇṇaggahaṇaṃ viya. Upamāyo ca anaññattādiggahaṇanidassanavaseneva vuttā, na vaṇṇādīnaṃ viya attano vijjamānattassa, attano viya vā vaṇṇādīnaṃ avijjamānattassa dassanatthaṃ.

1008.Sarīranipphattiyāti sarīrapāripūriyā. Nicchetuṃ asakkonto vicinanto kicchatīti vicikicchā. Idappaccayānaṃ bhāvoti jātiādisabhāvameva āha, jātiādīnaṃ vā jarāmaraṇādiuppādanasamatthataṃ. Sā pana jātiādivinimuttā natthīti tesaṃyevādhivacanaṃ hoti ‘‘idappaccayatā’’ti.

1009. Idha anāgatakilesā ‘‘tadekaṭṭhā kilesā’’ti vuccantīti te dassetuṃ ‘‘imissā ca pāḷiyā’’tiādi āraddhaṃ. Sahajekaṭṭhavasenāti tattha uppannadiṭṭhiyā sahajekaṭṭhavasenāti atthato viññāyati. Taṃsampayuttoti tehi saṃyojanakilesehi sampayuttotipi attho yujjati. Tathā te saṃyojanakilesā samuṭṭhānaṃ etassāti taṃsamuṭṭhānanti vā. Saṃyojanarahitehi ca pana kilesehi sampayuttānaṃ samuṭṭhitānañca sabbhāvato kileseheva yojanā katā.

1011.Saṃyojanādīnaṃ viyāti saṃyojanatadekaṭṭhakilesādīnaṃ yathāvuttānaṃ viya. Tehīti dassanabhāvanāmaggehi. Abhisaṅkhāraviññāṇaṃ kusalākusalaṃ, nāmarūpañca vipākanti katvā ‘‘kusalādīnampi pahānaṃ anuññāta’’nti āha.

1013.Hetūcevāti ‘‘pahātabbahetukā’’ti etasmiṃ samāsapade ekadesena samāsapadatthaṃ vadati. Ettha ca purimanayena ‘‘ime dhammā dassanenapahātabbahetukā’’ti imeyeva dassanenapahātabbahetukā, na ito aññeti ayaṃ niyamo paññāyati, na ime dassanenapahātabbahetukāyevāti. Tasmā imesaṃ dassanenapahātabbahetukabhāvo aniyato vicikicchāsahagatamohassa ahetukattāti purimanayo vivaraṇīyatthavā hoti. Tasmā purimanayena dhammato dassanenapahātabbahetuke nikkhipitvā atthato nikkhipituṃ dutiyanayo vutto.

1029.Mahaggatā vā iddhividhādayo. Appamāṇārammaṇā mahaggatā cetopariyapubbenivāsānāgataṃsañāṇasampayuttā.

1035. Anantare niyuttāni, anantaraphalappayojanāni, anantaraphalakaraṇasīlāni vā ānantarikāni. Tāni pana paṭipakkhena anivāraṇīyaphalattā antarāyarahitānīti ‘‘anantarāyena phaladāyakānī’’ti vuttaṃ. Anantarāyāni vā ānantarikānīti niruttivasena padasiddhi veditabbā. Ekasmimpīti pi-saddena anekasmimpi āyūhite vattabbamevanatthīti dasseti. Na ca tesaṃ aññamaññapaṭibāhakattaṃ atthi appaṭipakkhattā, appaṭipakkhatā ca samānaphalattā anubalappadānato ca. ‘‘Natthi hetu natthi paccayo sattānaṃ saṃkilesāyā’’ti (dī. ni. 1.168) evamādiko ahetukavādo. ‘‘Karoto kho kārayato chindato chedāpayato…pe… karoto na karīyati pāpa’’nti (dī. ni. 1.166) evamādiko akiriyavādo. ‘‘Natthi dinna’’nti (dī. ni. 1.171; ma. ni. 2.94; 3.91) evamādiko natthikavādo. Etesu purimavādo bandhamokkhānaṃ hetuṃ paṭisedheti, dutiyo kammaṃ, tatiyo vipākanti ayametesaṃ viseso. Tañhīti ahetukādiniyatamicchādiṭṭhiṃ, na pana niyatabhāvaṃ appattaṃ.

1039.Paccayaṭṭhenāti maggapaccayasaṅkhātena sampayogavisiṭṭhena paccayabhāvenāti veditabbaṃ. Ettha ca maggaṅgānaṃ ṭhapanaṃ maggapaccayabhāvarahite maggahetuke dassetuṃ, tena maggahetuke asaṅkarato vavatthapeti. Sace pana koci vadeyya ‘‘ekekaṃ aṅgaṃ ṭhapetvā taṃtaṃsampayuttānaṃ maggahetukabhāvepi ‘maggaṅgāni ṭhapetvā’ti idaṃ vacanaṃ yujjatī’’ti. Evañhi sati tatiyanaye viya idhāpi ‘‘ṭhapetvā’’ti na vattabbaṃ siyā, vuttañcetaṃ, tasmā vuttanayenevattho veditabbo. Maggaṅgāmaggaṅgānañhi sampayuttānaṃ visesadassanattho ayaṃ nayoti. Sesamaggaṅgānaṃ pubbe ṭhapitānanti adhippāyo. Phassādīnañhi purimanayepi maggahetukatā siddhāti.

Sammādiṭṭhiyā dutiyanayepi ṭhapitāya tatiyanaye sahetukabhāvo dassito. Kathaṃ dassito, nanu ariyamaggasamaṅgissa ‘‘alobho adoso ime dhammā maggahetū’’ti (dha. sa. 1039) avatvā ‘‘alobho adoso amoho ime dhammā maggahetū’’ti visuṃ sammādiṭṭhiādike maggahetū dassetvā ‘‘taṃsampayutto…pe… viññāṇakkhandho’’ti (dha. sa. 1039) visuṃ maggahetukānaṃ dassitattā ‘‘maggahetūsu amoho’’ti (dha. sa. 1039) vuttāya sammādiṭṭhiyā maggahetukatā na dassitā siyā? No na dassitā. Yathā hi tīṇi saṃyojanāni dassetvā ‘‘tadekaṭṭho lobho doso moho, ime dhammā dassanena pahātabbahetū’’ti (dha. sa. 1017) visuṃ pahātabbahetū niyametvā ‘‘tadekaṭṭhā ca kilesā’’tiādivacanena (dha. sa. 1017) lobhadosamohā ca aññamaññasahajekaṭṭhā aññamaññasampayuttā saṅkhārakkhandhabhūtā ca dassanenapahātabbahetukāti dassitā honti, evamidhāpi ‘‘alobhādayo ime dhammā maggahetū’’ti nigamitāpi aññamaññasampayuttasaṅkhārakkhandhabhāvato taṃsampayuttasaṅkhārakkhandhavacanena ‘‘maggahetukā’’ti dassitā evāti siddhaṃ hoti, sammādiṭṭhiyāpi amohoti vuttāya maggahetukabhāvadassanaṃ. Sace pana yo dutiyanaye maggo ceva hetu cāti vutto, tato aññasseva aññena asādhāraṇena pariyāyena maggahetubhāvaṃ dassetvā taṃsampayogato sammādiṭṭhiyā maggahetukabhāvadassanattho tatiyanayo siyā. ‘‘Ariyamaggasamaṅgissa alobho adoso ime dhammā maggahetū’’tiādi vattabbaṃ siyā. Yasmā pana ‘‘maggahetū’’ti iminā aññena sādhāraṇena pariyāyena yesaṃ maggahetubhāvo sambhavati, te sabbe ‘‘maggahetū’’ti dassetvā taṃsampayuttānaṃ tesaṃ aññesañca maggahetukabhāvadassanattho tatiyanayo, tasmā tattha ‘‘amoho’’tipi vuttaṃ. Na hi so maggahetu na hotīti. Ime pana tayopi nayā atthavisesavasena nikkhittattā atthato nikkhepā daṭṭhabbā. Atha vā sarūpena vacanaṃ dhammato nikkhepo, atthena atthatoti evampi yojanā sambhavati. Tattha dutiyatatiyanayā sarūpato hetuhetumantudassanavasena dhammato nikkhepo. Paṭhamanayo tathāadassanato atthena ca maggaṅgataṃsampayuttānaṃ hetuhetumantubhāvāvagamanato atthato nikkhepoti.

1040. Yasmiṃ sabhāvadhamme ninnapoṇapabbhārabhāvena cittaṃ pavattati, so tassa ārammaṇādhipati veditabbo. Cetopariyañāṇena jānitvā paccavekkhamāno tena paccavekkhamānoti vutto. Etthāpīti etasmimpi aṭṭhakathāvacane, ettha vā paṭṭhāne maggādīni ṭhapetvā aññesaṃ adhipatipaccayabhāvassa avacaneneva paṭikkhepapāḷiyaṃ. Ayamevatthoti attano maggaphalaṃ ṭhapetvāti attho. Vīmaṃsādhipateyyanti padhānena adhipatinā sahajātādhipati nidassito, tayidaṃ nayadassanamattameva hotīti aññopi evaṃpakāro sahajāto maggādhipati nidassito hoti, tasmā vīriyādhipateyyanti ca yojetabbaṃ. Idampi hi atthato vuttamevāti.

1041. Attano sabhāvo attabhāvo. Laddhokāsassa kammassa vipāko kappasahassātikkame uppajjati anekakappasahassāyukānaṃ sattānaṃ, kappasahassātikkamepi vā laddhokāsaṃ yaṃ bhavissati, tadapi laddhokāsamevāti attano vipākaṃ sandhāya vuccati. Natthi nāma na hotīti anuppanno nāma na hotīti adhippāyo. Uppādīsu antogadhattā ‘‘uppādino dhammā’’ti etena vacanena vuccatīti katvā āha ‘‘uppādino dhammā nāma jāto’’ti. Arūpasaṅkhāto attāti arūpabhavaṅgaṃ āha. Tattha ākāsānañcāyatanasaññādimayo attāti hi atthato vohāro pavattoti.

Yadi pana āyū…pe… sabbaṃ vipākaṃ dadeyya, aladdhokāsañca vipākaṃ detīti katvā vipakkavipākañca dadeyya, tato ekasseva kammassa sabbavipākena bhavitabbanti aññassa kammassa okāso na bhaveyya niratthakattā , uppattiyāyeva okāso na bhaveyya, uppannassa vā phaladāne. Atha vā aladdhokāsassa vipākadāne paccayantararahitassapi vipākadānaṃ āpannanti avijjātaṇhādipaccayantarakhepakassa aññassa apacayagāmikammassa kammakkhayakarassa okāso na bhaveyya. Bhāvitepi magge avijjādipaccayantararahitassa ca kammassa vipaccanato samatthatā na siyāti attho. Sabbadā vā vipākappavattiyā eva bhavitabbattā vipākato aññassa pavattiokāso na bhaveyya. Taṃ panāti āyūhitaṃ kammaṃ. Idaṃ pana dhuvavipākassa vipākena adhuvavipākassapi laddhokāsassa vipākaṃ uppādīti dassetuṃ āraddhanti daṭṭhabbaṃ. Aṭṭha samāpattiyo ca balavavirahe aggamaggabhāvanāvirahe ca appahīnasabhāvato dhuvaṃ vipaccantīti dhuvavipākāti vuttā. Āyūhitakamme vuccamāne anuppannaṃ kasmā vuttanti? Yaṃ āyūhitaṃ bhavissati, tatthāpi āyūhita-saddappavattisabbhāvā.

1050.Upādinnāti ettha na upetena ādinnāti ayamattho, upasaddo pana upasaggamattameva, tasmā upādānārammaṇā upādānehi, aññe ca anabhinivesena ‘‘ahaṃ maggaṃ bhāvayiṃ, mama maggo uppanno’’tiādikena gahaṇena ādinnā icceva upādinnā. Upādinna-saddena vā amaggaphaladhammāyeva vuttā, itarehi maggaphaladhammā cāti veditabbaṃ.

Tikanikkhepakathāvaṇṇanā niṭṭhitā.

Dukanikkhepakathāvaṇṇanā

1062.Mettāyanavasenāti mettāpharaṇavasena. ‘‘Mettayanavasenā’’ti vattabbe dīghaṃ katvā vuttanti daṭṭhabbaṃ. Mettā, medanaṃ vā mettāyanaṃ, tañca sinehavasena. Anudayatīti anudāti vattabbe ‘‘anuddā’’ti da-kārāgamanaṃ katvā vuttaṃ. Anuddāyanākāroti anurakkhaṇākāro. Rakkhaṇañhi dāyanā. Anuddāyitassāti anuddāya ayitassa. ‘‘Jātipi dukkhā’’tiādiṃ suṇantassa savane, aniccādito sammasantassa sammasane, maggenettha sammohaṃ viddhaṃsentassa paṭivedhe, paṭivijjhitvā paccavekkhantassa paccavekkhaṇeti catūsu kālesu dukkhe ñāṇaṃ vattati.

1065. Cittassa saṃrañjanaṃ cittassa sārāgo. Gijjhantīti abhikaṅkhanti. Sañjaṃntīti bandhanti. Lagganaṭṭhenāti saṃvaraṇaṭṭhena, olambanaṭṭhena vā. Tassa tasseva bhavassāti kāmabhavādisaṅkhātassa vipākakaṭattārūpassa abhinibbattiatthaṃ paṭisandhiyā paccayabhāvavasena parikaḍḍhati. Cittamassa bhavantare vidhāvati nibbattati. Taṇhāvipphanditaniveso aṭṭhasatataṇhāvicaritādibhāvena taṇhāpavattiyeva.

Saritānīti rāgavasena allāni. Taṃsampayuttapītivasena siniddhāni sinehitāni. Visatāti vitthatā. Rūpādīsu tebhūmakadhammesu byāpanavasena visaṭā. Purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisappati, sahati vā. Ratto hi rāgavatthunā pādena tāliyamānopi sahatīti. Osakkanaṃ, vipphandanaṃ vā visakkananti vadanti . Aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ passantī vividhehākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṅkhipati. Visaṃ vā dukkhaṃ, taṃ harati vahatīti attho. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhavedanāmūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhasseva paribhogo hoti, na amatassāti sā ‘‘visaparibhogā’’ti vuttā. Sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visatā vā panā’’tiādi vuttaṃ. Itthabhāvaññathābhāvanti manussabhāvadevādibhāvabhūtaṃ.

Paṇidhānakavasenāti cittassa rūpādīsu ṭhapanakavasena. Aññopi bandhu taṇhāya eva hoti, so pana abandhupi hoti. Taṇhā pana niccasannissitāti ‘‘pāṭiyekko bandhū’’ti vuttā. Asanatoti byāpanato bhuñjanato ca. Tadubhayaṃ dasseti ‘‘ajjhottharaṇato’’tiādinā. Āsīsanavasenāti icchanavasena. Aññenākārenāti jappanājappitattānaṃ jappāya anaññattadassanākārena. Cittaṃ pariyuṭṭhātīti cittaṃ mūsati. Mārapāsoti mārena gahitatāya rāgo mārapāso.

1066.Saṅkhāresu uppanno kammapathabhedaṃ na karotīti etena sattesu uppanno aṭṭhānakopo karotīti viññāyati. ‘‘Atthaṃ me nācari , na carati, na carissati, piyassa me manāpassa atthaṃ nācari, na carati, na carissati, appiyassa me amanāpassa anatthaṃ nācari, na carati, na carissatī’’ti uppajjamānopi hi kopo avatthusmiṃ uppannattā aṭṭhānakopo eva bhavituṃ yutto. Āghātentoti hananto. Punaruttidoso paṭisedhitoti dosa-padassa paṭivirodha-padassa ca dvikkhattuṃ āgatattā vuttaṃ. Paṭighassa vā visesanatthaṃ pubbe ‘‘paṭivirodho’’ti, padosādivisesanatthaṃ ‘‘doso’’ti ca vuttaṃ, dussanādivisesanatthaṃ pacchā ‘‘doso’’ti, virodhavisesanatthañca ‘‘paṭivirodho’’ti vuttanti natthi punaruttidoso.

1091. Aniddhāritaparicchede dhammānaṃ atthitāmattadīpake mātikuddese aparicchedena bahuvacanena uddeso katoti bahuvacaneneva pucchati – ‘‘katame dhammā appaccayā’’ti. Sabhāvasaṅkhāparicchedādivasena hi dhamme ajānantassa vasena uddeso pucchā ca karīyatīti. Tasmā paricchedaṃ akatvā uddiṭṭhā pucchitā ca. Imeti asaṅkhatadhātuto uddhaṃ natthīti dīpanatthaṃ ekampi taṃ niddisitvā bahuvacaneneva nigamanaṃ kataṃ niddesato pubbe bodhaneyyassa ajānanakālaṃ upādāya.

1101. Kiṃ pana natthi, kiṃ tena na vuttāti yojanā kātabbā. Idameva manoviññeyyanti niyamābhāvo vavatthānābhāvo. Cakkhuviññāṇādiviññeyyameva cakkhādiviññeyyanti pāḷiyaṃ vuttanti manoviññāṇaviññeyyenapi manoviññeyyena bhavitabbanti katvā aṭṭhakathāya ‘‘kiṃ pana manoviññāṇenā’’tiādi vuttaṃ. Kehici viññeyyā kehici aviññeyyāti idaṃ kāmāvacaraṃ manoviññāṇaṃ ārammaṇādivasena bhinditvā yojetabbaṃ. Rūpāvacarādiārammaṇena hi kāmāvacaramanoviññāṇena rūparāgādisampayuttena ca kāmāvacaradhammā na viññeyyā, itarena ca viññeyyā. Evaṃ kāmāvacarānameva ārammaṇānaṃ kesañci saddādīnaṃ rūpārammaṇādīhi aviññeyyatā viññeyyatā ca yojetabbā, tathā dvārabhedavasena. Atha vā somanassasahagatasantīraṇaṃ iṭṭhārammaṇamevāti itaraṃ tena na viññeyyaṃ. Evaṃ upekkhāsahagate kusalavipāke akusalavipāke cāti sabbattha yathāyogaṃ yojetabbaṃ. Rūpāvacarādayo kāmāvacaravipākādīhi aviññeyyā, kecideva viññeyyā arūpāvacarehīti yojetabbaṃ anuvattamānattā. Nibbānena aviññeyyattāti ‘‘kehici aviññeyyā’’ti imassa padassa atthasambhavamattaṃ sandhāya vuttaṃ, na nibbānassa anuvattamānamanoviññāṇabhāvato.

1102.Pañcakāmaguṇikarāgoti ukkaṭṭhavasena vuttaṃ. Bhavāsavaṃ ṭhapetvā sabbo lobho kāmāsavoti yuttaṃ siyā. Sassatadiṭṭhisahagato rāgo bhavadiṭṭhisampayuttattā ‘‘bhavāsavo’’ti aṭṭhakathāyaṃ vutto. Bhavāsavo pana ‘‘diṭṭhigatavippayuttesu eva uppajjatī’’ti pāḷiyaṃ vutto. Sopi rāgo kāmāsavo bhavituṃ yutto. Diṭṭhadhammikasamparāyikadukkhānaṃ kāraṇabhūtā kāmāsavādayopi dvidhā vuttā.

1103. Kāmāsavaniddese ca kāmesūti kāmarāgadiṭṭhirāgādiārammaṇabhūtesu tebhūmakesu vatthukāmesūti attho sambhavati. Tattha hi uppajjamānā sā taṇhā sabbāpi na kāmacchandādināmaṃ na labhatīti. Kattukamyatāchando akusalepi uppajjati, na pana dhammacchando.

1105. Aññaṃ jīvanti gahaṇaṃ yadipi upādānakkhandhesveva pavattati, rūpe…pe… viññāṇe vā pana na patiṭṭhāti. Tato aññaṃ katvā jīvaṃ gaṇhātīti sassatadiṭṭhi hotīti. Brahmādiṃ ekaccaṃ attānaṃ ‘‘hotī’’ti niccato aññañca ‘‘na hotī’’ti aniccato gaṇhantassa ‘‘hoti ca na ca hotī’’ti ekaccasassatadiṭṭhi. ‘‘Hotī’’ti ca puṭṭhe ‘‘nevā’’ti, ‘‘na hotī’’ti ca puṭṭhe ‘‘na’’iti sabbattha paṭikkhipantassa amarāvikkhepadiṭṭhi, amarā anupacchedā, amaramacchasadisī vā vikkhepadiṭṭhīti attho.

Pañcakāmaguṇiko rāgo kāmāsavoti vuttoti katvā brahmānaṃ vimānādīsu rāgassa diṭṭhirāgassa ca kāmāsavabhāvaṃ paṭikkhipati. Yadi pana lobho kāmāsavabhavāsavavinimutto atthi, so yadā diṭṭhigatavippayuttesu uppajjati, tadā tena sampayutto avijjāsavo āsavavippayuttoti domanassavicikicchuddhaccasampayuttassa viya tassapi āsavavippayuttatā vattabbā siyā ‘‘catūsu diṭṭhigatavippayuttesu lobhasahagatesu cittuppādesu uppanno moho siyā āsavasampayutto siyā āsavavippayutto’’ti. ‘‘Kāmāsavo aṭṭhasu lobhasahagatesu cittuppādesu uppajjatī’’ti, ‘‘kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo’’ti (paṭṭhā. 3.3.1) ca vacanato diṭṭhisahagato rāgo kāmāsavo na hotīti na sakkā vattuṃ. Kilesapaṭipāṭiyāpi āharituṃ vaṭṭatīti āsavānaṃ vacanaṃ pahātabbadassanatthanti katvā te pahāne āhariyamānā pahātabbānampi tesaṃ kilesānaṃ uddesakkamena āharituṃ vaṭṭanti pajahanakānaṃ maggānampīti attho.

1121.Paṭhamakamānabhājanīyeti ‘‘seyyohamasmī’’ti mānassa niddese. Tattha hi ‘‘ekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā mānaṃ jappeti, yo evarūpo māno maññanā…pe… ketukamyatā cittassā’’ti (vibha. 866) seyyassa sadisassa hīnassa ca pavattamāno puggalavisesaṃ anāmasitvā seyyamāno vibhattoti imamatthaṃ sandhāya ‘‘eko māno tiṇṇaṃ janānaṃ uppajjatīti kathito’’ti āha. Na kevalañcāyaṃ paṭhamakamānabhājanīye eva evaṃ kathito, dutiyakatatiyakamānabhājanīyepi kathito evāti nidassanamatthaṃ etaṃ daṭṭhabbaṃ. Atha vā puggale anissāya vuttānaṃ tiṇṇampi mānānaṃ bhājanīyaṃ ‘‘paṭhamakamānabhājanīye’’ti āha. Seyyassa ‘‘seyyohamasmīti māno’’tiādīnañhi puggalaṃ āmasitvā vuttānaṃ navannaṃ mānānaṃ bhājanīyaṃ dutiyakamānabhājanīyaṃ hoti, tassa mānarāsissa puggalaṃ anāmasitvā vuttamānarāsito dutiyatatiyakattāti, athāpi ca yathāvutte dutiyakamānabhājanīye ‘‘ekekassa tayo tayo mānā uppajjantīti kathita’’nti idha vuttāya atthavaṇṇanāya samānadassanatthaṃ ‘‘paṭhamakamānabhājanīye’’ti vuttaṃ. So eva māno idhāgatoti tattha kathito eva attho yujjatīti adhippāyo. Mānakaraṇavasenāti ‘‘seyyo’’tiādikiccakaraṇavasena. Aparāpare upādāyāti idaṃ purimapurimā mānā aparāpare upanissayabhāvena te uppādentā accuggacchantīti imamatthaṃ sandhāya vuttaṃ. Ketukamyatācittaṃ accuggatabhāvaṃ gacchatīti katvā citteneva visesitaṃ.

1126. Akkhamanabhāvappakāsanaṃ khiyyanaṃ. Manena piyakaraṇanti evaṃpakāraṃ pūjanaṃ mānananti vuccatīti attho. Issākaraṇavasenāti lābhādiakkhamanakiccavasena.

1127.Ariyasāvakāti vacanaṃ ‘‘ariyasāvakānaṃyeva paṭivedho atthi, te ca taṃ na maccharāyantī’’ti paṭivedhadhamme macchariyābhāvadassanatthaṃ. Ganthoti pāḷi. Kathāmaggoti aṭṭhakathāpabandho. Dhammantaranti kusalādidhammaṃ bhinditvā akusalādiṃ attano lolatāya tathāgatabhāsitaṃ titthiyabhāsitaṃ vā karonto ālolessati. Attānaṃ āvikatvāti attānaṃ aññathā santaṃ aññathā pavedayitvā. Yo panāti titthiyo gahaṭṭho vā attano samayassa sadosabhāvaṃ daṭṭhuṃ anicchanto aññāṇena abhinivesena vā.

Byāpitumanicchoti viviccho, tassa bhāvo vevicchaṃ. Anādaroti macchariyena dāne ādararahito. Kaṭacchunā gāho bhattassa kaṭacchuggāho, kaṭacchuggāho viya kaṭacchuggāho. Yathā hi kaṭacchuggāho yathāvutte bhatte na saṃpasārayati, evaṃ macchariyampi āvāsādīsūti. Gayhati etenāti vā gāho, kaṭacchu eva gāho kaṭacchuggāho. So yathā saṅkuṭitaggo na saṃpasārayati, evaṃ macchariyampīti. Āvaritvā gahitaṃ aggahitaṃ, tassa bhāvo aggahitattaṃ, macchariyaṃ. ‘‘Āvāsādi parehi sādhāraṇamasādhāraṇaṃ vā mayheva hotū’’ti pavattivasena attasampattiggahaṇalakkhaṇatā, ‘‘mā aññassā’’ti pavattivasena attasampattinigūhaṇalakkhaṇatā ca yojetabbā. Yaṃ pana ‘‘parasantakaṃ gaṇhitukāmo’’ti vuttaṃ, taṃ macchariyassa parasantakalobhassa upanissayabhāvaṃ dassetuṃ vuttanti daṭṭhabbaṃ. Yadi hi taṃ macchariyappavattidassanaṃ, parasampattiggahaṇalakkhaṇatā ca vattabbā siyāti.

1140. Abhijjhākāmarāgānaṃ viseso āsavadvayaekāsavabhāvo siyā, naabhijjhāya noāsavabhāvo cāti noāsavalobhassa sabbhāvo vicāretabbo. Na hi atthi ‘‘āsavo ca noāsavo ca dhammā āsavassa dhammassa āsavassa ca noāsavassa ca dhammassa hetupaccayena paccayo’’ti sattamo ca navamo ca pañho. Gaṇanāya ca ‘‘hetuyā sattā’’ti vuttaṃ, na ‘‘navā’’ti. Diṭṭhisampayutte pana lobhe noāsave vijjamāne sattamanavamāpi pañhavissajjanaṃ labheyyuṃ, gaṇanā ca ‘‘hetuyā navā’’ti vattabbā siyā. Diṭṭhivippayutte ca lobhe noāsave vijjamāne pubbe dassito dosoti.

1159. Kāmacchandanīvaraṇaniddese kāmesūti tebhūmakesu sāsavesu sabbesu vatthukāmesu. Sabbo hi lobho kāmacchandanīvaraṇaṃ. Teneva tassa āruppe uppatti vuttā ‘‘nīvaraṇaṃ dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā. Āruppe kāmacchandanīvaraṇaṃ paṭicca uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ. Āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇa’’nti (paṭṭhā. 3.8.1).

1162.Iriyāpathikacittanti iriyāpathūpatthambhakaṃ aṭṭhapaññāsavidhaṃ cittaṃ. Tattha pana balavathinamiddhasahagataṃ cittaṃ ‘‘iriyāpathaṃ sandhāretuṃ asakkonta’’nti vuttaṃ. Olīyatīti olambati.

1163.Onayhatīti chādeti, avattharati vā. Nānārammaṇesu pavattinivāraṇena, vipphārikatānivāraṇeneva vā antosamorodho. Ekaccānanti sirīsādirukkhānaṃ. Rūpakāyeneva siyuṃ, tena sukhappaṭisaṃvedananibbānasacchikiriyānaṃ rūpatāpatti siyāti adhippāyo. Tasmāti ‘‘kāyassā’’ti vacanassa rūpattāsādhakattā. Na hi nāmakāyo supatīti idaṃ thinamiddhasamuṭṭhitarūpehi rūpakāyassa garubhāvappattaṃ aṅgapaccaṅgādīnaṃ saṃsīdanaṃ soppanti sandhāya vuttaṃ, na jāgaraṇacittarahitaṃ bhavaṅgasantatinti. Tassa phalattāti phalūpacārena indriyaṃ viya middhaṃ dassetuṃ middhassa phalattā indriyaniddese viya liṅgādīni middhaniddesepi soppādīni vuttānīti attho.

Rūpakāyassa antosamorodho natthīti so nāmakāye vuttoti viññāyati. Tena saha vuttā onāhapariyonāhā ca. Rūpakāyassa vā vipphārikāvipphārikabhāvo nāma attano sabhāvena natthi, nāmakāyassa nāmakāye vipphārike lahuko, avipphārike garukoti avipphārikabhāvena onāhanādi nāmakāyasseva hotīti onāhanādayopi nāmakāye viññāyanti. Tenāha ‘‘na hi rūpaṃ nāmakāyassa onāho…pe… hotī’’ti. Āvaraṇabhāvo viya hi onāhanādibhāvopi nāmakāyasseva hotīti. Itaro adhippāyaṃ ajānanto meghādīhi rūpehi rūpānaṃ onāhanādiṃ passanto ‘‘nanu cā’’tiādimāha. Yadi evanti yadi rūpassa onāhanāditā siddhā, arūpassa na siyā , setubandhādīsu rūpassa āvaraṇaṃ diṭṭhanti āvaraṇampi arūpassa na bhaveyyāti attho.

Surāmerayapānaṃ akusalanti katvā yutto tassa upakkilesabhāvo, surā…pe… pamādaṭṭhānānuyogassa ca akusalattā paññāya dubbalīkaraṇabhāvo yutto, tathāpi parassa adhippāyaṃ anujānitvā surāmerayassa upakkilesatā paññāya dubbalīkaraṇatā ca upakkilesānaṃ paññāya dubbalīkaraṇānañca paccayattā phalavohārena vuttāti dassento āha ‘‘na, paccayaniddesato’’ti. Evameva khoti yathā jātarūpassa ayo lohaṃ tipu sīsaṃ sajjanti pañcupakkilesehi upakkiliṭṭhaṃ jātarūpaṃ na ceva mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya, evameva. Paccayaniddesatoti upakkilesapaññādubbalīkaraṇānaṃ paccayabhāvaniddesato, paccaye phalaniddesatoti attho. Sayameva kileso upakkilesaniddesesu niddiṭṭhoti adhippāyo.

Nīvaraṇaṃ hutvāva nīvaraṇasampayutte dassiyamāne na nīvaraṇatādassanattho ārambho, atha kho siddhanīvaraṇabhāvassa nīvaraṇasampayuttatādassanatthoti yathālābhavasena ca asampayuttassa vacanaṃ na yujjati. Yathā hi tiṭṭhantampi carantampīti sippisambukādīsu yathālābhasambhavaṃ taṃ dvayaṃ vuttaṃ, na evaṃ ‘‘thinamiddhanīvaraṇaṃ sampayuttampi asampayuttampī’’ti vacanaṃ atthi, yaṃ yathālābhaṃ sambhaveyyāti. Cittajassāsambhavavacanatoti ‘‘cattattā’’tiādivacanassa jhānakkhaṇe cittajassa thinamiddhassa asambhavavacanabhāvatoti attho, ‘‘cattattā’’tiādivacanena vā asambhavassa vacanato pakāsanatoti attho.

Kāmesu kho pana…pe… sudiṭṭhoti iminā kāmādīnave aññāṇassa pahānamāha. Taṃ tatthapahānanti taṃ tattha rūpe pahānanti pahānaṃ apekkhitvā ‘‘ta’’nti vuttaṃ, taṃ vinayananti vā attho. Tena rūpassa appahātabbattameva dasseti, na pana ‘‘cha dhamme pahāyā’’tiādīsu middhassa appahātabbatādassanato añño pakāro vutto. Na yathā…pe… vuttanti cha dhammā pañca nīvaraṇāni ca yathā pahātabbāneva hontāni ‘‘pahātabbānī’’ti vuttāni, na evaṃ rūpaṃ pahātabbameva hontaṃ ‘‘pahātabba’’nti vuttanti attho.

Aññehi ca suttehīti vuttasuttānaṃ dassanatthaṃ ‘‘tathā hī’’tiādimāha. Kusalappavattiṃ āvarantīti āvaraṇā. Nīvārentīti nīvaraṇā. Cittaṃ abhibhavantā ārohantīti cetaso ajjhāruhā. Āvaraṇādikiccañca arūpasseva yujjati, tathā andhakaraṇādikiccaṃ. Tattha catūsu padesu purimapurimassa pacchimapacchimo attho. Saṃsāradukkhaṃ vighāto, taṃjanakatāya vighātapakkhikaṃ. Cetaso pariyuṭṭhānaṃ ayonisomanasikārato uppatti akusalarāsibhāvo ca arūpasseva hotīti arūpameva middhaṃ.

1166. Gaṇabhojanādiakappiyabhojanaṃ kappiyasaññī bhuñjitvā puna jānitvā koci vippaṭisārī hoti, anavajjañca bhikkhudassanacetiyavandanādiṃ vajjasaññī akatvā katvā ca koci assaddho vippaṭisārī hoti. Vatthunti mūlaṃ. Evarūpanti mūlavasena evaṃpakāranti attho. Kukkuccapadaṃ yevāpanakesu ‘‘kucchitaṃ kataṃ kukataṃ, tassa bhāvo’’ti vuttatthameva. Kukkuccāyanākāroti kukkuccabhāvanākāro kukkuccakaraṇākāro kukkuccagamanākāro vā. Etena kukkuccaṃ kiriyabhāvena dasseti. ‘‘Kappati na kappatī’’ti pavattacittuppādova vinayakukkuccaṃ.

1176. Cittavikkhipanakiccasāmaññena uddhaccaṃ kukkuccañca saha vuttanti veditabbaṃ. Kāmacchandassa anāgāmimaggena pahānaṃ ukkaṭṭhanīvaraṇavasena vuttanti veditabbaṃ. Yadi hi lobho nonīvaraṇo siyā, ‘‘nonīvaraṇo dhammo nīvaraṇassa dhammassa hetupaccayena paccayo’’tiādi vattabbaṃ siyā, na cetaṃ vuttaṃ. Gaṇanāya ca ‘‘hetuyā cattārī’’ti vuttaṃ, na ‘‘navā’’ti. Tasmā sabbo lobho kāmacchandanīvaraṇanti arahattamaggenassa pahānavacanaṃ yuttaṃ.

1219.Kāmo cāti kilesakāmo ca. Purimadiṭṭhiṃ uttaradiṭṭhi upādiyatīti purimadiṭṭhiṃ ‘‘sassato’’ti gaṇhantī upādiyati, purimadiṭṭhiākāreneva vā uppajjamānā uttaradiṭṭhi teneva purimadiṭṭhiṃ daḷhaṃ karontī taṃ upādiyatīti vuttaṃ. Gosīlagovatādīnīti tathābhūtaṃ diṭṭhimāha. Abhinivesatoti abhinivesabhāvato, abhinivisanato vā. Attavādamattamevāti attassa abhāvā ‘‘attā’’ti idaṃ vacanamattameva. Upādiyanti daḷhaṃ gaṇhanti. Kathaṃ? Attāti. Attāti hi abhinivisantā vacanameva daḷhaṃ katvā gaṇhantīti attho. Evaṃ attavādamattameva upādiyantīti vuttaṃ. ‘‘Attavādamatta’’nti vā vācāvatthumattamāha. Vācāvatthumattameva hi ‘‘attā’’ti upādiyanti atthassa abhāvāti.

1221.Dinnanti dānamāha, taṃ aphalattā rūpaṃ viya dānaṃ nāma na hotīti paṭikkhipati. Mahāvijitayaññasadiso yañño mahāyāgo. Āmantetvā havanaṃ dānaṃ āhunaṃ, pāhunānaṃ atithīnaṃ atithikiriyā pāhunaṃ, āvāhādīsu maṅgalatthaṃ dānaṃ maṅgalakiriyā. Paraloke ṭhito imaṃ lokaṃ ‘‘natthī’’ti gaṇhātīti imaṃ lokaṃ avekkhitvā paraloko, parañca avekkhitvā ayaṃ loko hoti gantabbato āgantabbato cāti paralokato idhāgamanassa abhāvā tattheva ucchijjanato cittena paraloke ṭhito imaṃ lokaṃ ‘‘natthī’’ti gaṇhātīti attho veditabbo. Na hi ayaṃ diṭṭhi paraloke nibbattasseva hotīti. Idhaloke ṭhitoti etthāpi ayameva nayo. Ayaṃ vā ettha attho ‘‘saṃsaraṇappadeso idhaloko ca paraloko ca nāma koci natthi saṃsaraṇassa abhāvā tattha tattheva ucchijjanato’’ti. Purimabhavato pacchimabhave upapatanaṃ upapāto, so yesaṃ sīlaṃ, te opapātikā. Te pana cavanakā upapajjanakā hontīti katvā āha ‘‘cavanakaupapajjanakasattā natthīti gaṇhātī’’ti. Anulomappaṭipadanti nibbānānukūlaṃ sīlādippaṭipadaṃ.

1236.Nippadesatova gahitoti iminā yaṃ āsavagocchake brahmānaṃ kapparukkhādīsu rāgassa ca diṭṭhirāgassa ca asaṅgahaṇena nīvaraṇagocchake ca kāmacchandassa anāgāmimaggena pahātabbatādassanena sappadesattaṃ vuttaṃ, taṃ nivāritaṃ hoti. Arahattamaggenāti vacanena catūhi maggehi pahātabbatā vuttāti daṭṭhabbaṃ. Na hi purimehi atanukatā mohādayo arahattamaggena pahīyantīti.

1287.Niratiatthenāti pītivirahena, balavanikantivirahena vā. Na hi dukkhāya vedanāya rajjantīti. Ava-saddena avagāhattho adhoattho cāti dvidhā ava-saddassa attho vutto.

1301. Vicikicchāsahagato moharaṇo pahānekaṭṭhena diṭṭhisampayuttena rāgaraṇena saraṇo, uddhaccasahagato rūparāgaarūparāgasaṅkhātena. Araṇavibhaṅgasutte (ma. ni. 3.333) pana ‘‘yo kāmapaṭisandhisukhino somanassānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito, sadukkho eso dhammo saupaghāto saupāyāso sapariḷāho micchāpaṭipadā. Tasmā eso dhammo saraṇo’’tiādivacanato phalabhūtadukkhaupaghātaupāyāsapariḷāhasabhāvabhūto micchāpaṭipadābhāvova ‘‘saraṇo’’ti viññāyatīti tehi sabbākusalānaṃ saraṇatā siddhā hotīti.

Suttantikadukanikkhepakathāvaṇṇanā

1303.Vivecitattāti visuṃ katattā pakāsitattā. Asesetvā khepetīti vajiraṃ attanā patitaṭṭhānaṃ asesetvā khepeti puna apākatikatāāpādanena.

1311.Tappatīti vippaṭisārī hoti, anusocati vā.

1313.Ahanti iti-saddaparena ahaṃ-saddena hetubhūtena yo attho viññāyati, so saṃkathīyati, udīrīyatīti attho. Aññathā hi vuccamānassa vacanena pakāsiyamānassa padatthassa saṅkhādibhāve sabbesaṃ kusalādidhammānaṃ adhivacanāditā siyāti. Bhāvoti sattavevacananti bhaṇanti, dhātuyā vā etaṃ adhivacanaṃ. Dattoti ettāvatā sattapaññattiṃ dassetvā aññampi upādāpaññattiṃ dassetuṃ ‘‘mañco’’tiādimāha. Ahanti ca pavattaṃ adhivacanaṃ vadantena suṇantena ca pubbe gahitasaññena atthappakāsanabhāvena viññāyati. Na hi tasmiṃ aviññāte tadatthavijānanaṃ atthīti visesena adhivacanaṃ ‘‘ñāyatīti samaññā’’ti vuttaṃ. Etassatthassa ahanti idaṃ adhivacananti evaṃ vā saññāgahaṇavasena ñāyati samaññāyati pākaṭā hotīti samaññā. Paññāpīyatīti ahanti idaṃ etassa adhivacananti evaṃ ṭhapīyatīti attho. Voharīyatīti vuccati. Uddheyyanti uddharitabbaṃ. Api nāmasahassatoti anekehipi nāmasahassehīti attho. Sayameva upapatanasīlaṃ nāmaṃ ‘‘opapātikanāma’’nti vuccati.

Karīyatīti kammaṃ, nāmameva kammaṃ nāmakammaṃ. Tathā nāmadheyyaṃ. Karaṇaṭhapanasaddāpi hi kammatthā hontīti. Atha karaṇatthā, karīyati ca ṭhapīyati ca etena attho evaṃnāmoti paññāpīyatīti karaṇaṃ ṭhapanañca nāma hoti. Atha bhāvatthā, ñāpanamattameva karaṇaṃ ṭhapananti ca vuttaṃ. Nāmanirutti nāmabyañjananti nāmamicceva vuttaṃ hoti. Na hi pathavīsaṅkhātaṃ atthappakāramattaṃ nivadati byañjayati vā pathavīti nāmaṃ nivadati byañjayati vā, tasmā anāmassa niruttibyañjanabhāvanivāraṇatthaṃ ‘‘nāmanirutti nāmabyañjana’’nti vuttaṃ. Evaṃ nāmābhilāpoti etthāpi nayo. Ettha pana saṅkhā samaññā paññatti vohāroti catūhi padehi paññāpitabbato paññatti vuttā, itarehi paññāpanato.

Tattha ca ‘‘purimā upādāpaññatti uppādavayakiccarahitā lokasaṅketasiddhā, pacchimā nāmapaññatti, yāya purimā paññatti rūpādayo ca sotadvāraviññāṇasantānānantaramuppannena gahitapubbasaṅketena manodvāraviññāṇasantānena gahitāya paññāpīyantī’’ti ācariyā vadanti. Etasmiṃ pana imissā pāḷiyā aṭṭhakathāya ca atthe sati yaṃ vuttaṃ mātikāyaṃ ‘‘vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma, sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma, pakārena ñāpanato paññatti nāmā’’ti (dha. sa. aṭṭha. 101-108), tena virodho siyā. Na hi uppādavayakiccarahitassa vacanamattaṃ adhikāraṃ katvā pavatti atthi uppādādisahitasseva pavattisabbhāvato, na ca vacanavacanatthavimuttassa nāmassa niddhāretvā sahetukaṃ katvā vuccamānatā atthi, nāpi aniddhāritasabhāvassa padatthassa tena tena pakārena ñāpanaṃ atthīti.

Duvidhā cāyaṃ paññatti yathāvuttappakārāti aṭṭhakathāvacanañca na dissati, aṭṭhakathāyaṃ pana vijjamānapaññattiādayo cha paññattiyova vuttā. Tattha ‘‘rūpaṃ vedanā’’tiādikā vijjamānapaññatti. ‘‘Itthī puriso’’tiādikā avijjamānapaññatti. ‘‘Tevijjo chaḷabhiñño’’tiādikā vijjamānena avijjamānapaññatti. ‘‘Itthisaddo purisasaddo’’tiādikā avijjamānena vijjamānapaññatti. ‘‘Cakkhuviññāṇaṃ sotaviññāṇa’’ntiādikā vijjamānena vijjamānapaññatti. ‘‘Khattiyakumāro brāhmaṇakumāro’’tiādikā avijjamānena avijjamānapaññatti. Na cettha yathāvuttappakārā duvidhā paññatti vuttāti sakkā viññātuṃ. Vijjamānassa hi saṅkhā…pe… abhilāpo vijjamānapaññatti. Avijjamānassa ca saṅkhādikā avijjamānapaññatti. Tesaṃyeva visesanavisesitabbabhāvena pavattā saṅkhādayo itarāti.

Avijjamānapaññattivacanena paññāpitabbā upādāpaññatti, tassā paññāpanabhūtā nāmapaññatti ca vuttā, itarehi nāmapaññattiyeva yathāvuttāti ce? Na, asiddhattā. Sati hi ujuke purime pāḷianugate atthe ayamattho imāya aṭṭhakathāya vuttoti asiddhametaṃ. Yadi ca sattarathaghaṭādidisākālakasiṇaajaṭākāsakasiṇugghāṭimākāsaākiñcaññāyatanavisayanirodhasamāpattiādippakārā upādāpaññatti avijjamānapaññatti, eteneva vacanena tassā avijjamānatā vuttāti na sā atthīti vattabbā. Yathā ca paññāpitabbato avijjamānānaṃ sattādīnaṃ avijjamānapaññattibhāvo, evaṃ rūpādīnaṃ vijjamānānaṃ paññapetabbato vijjamānapaññattibhāvo āpajjati. Tato ‘‘sabbe dhammā paññattī’’ti paññattipathehi avisiṭṭho paññattidhammaniddeso vattabbo siyā. Athāpi paññāpitabbapaññāpanavisesadassanattho saṅkhādiniddeso, tathāpi ‘‘ekadhammo sabbadhammesu nipatati, sabbadhammā ekadhammasmiṃ nipatantī’’tiādinā paññāpitabbānaṃ paññattipathabhāvassa dassitattā paññāpitabbānaṃ paññattibhāve paññattipathā paññattisaddeneva vuttāti paññattipathapadaṃ na vattabbaṃ siyā, nāpi sakkā paññāpitabbapaññāpanavisesadassanattho saṅkhādiniddesoti vattuṃ saṅkhādisaddānaṃ samānatthattā. Vuttañhi ‘‘maraṇenapi taṃ pahīyati, yaṃ puriso mamidanti maññatī’’ti (mahāni. 41) ettha ‘‘purisoti saṅkhā samaññā…pe… abhilāpo’’ti (mahāni. 41). Tathā ‘‘māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā’’tiādi (mahāni. 73). Na ca ‘‘ayaṃ itthannāmo’’ti saṅketaggahaṇaṃ ‘‘rūpaṃ tisso’’tiādivacanaggahaṇañca muñcitvā aññassa asiddhasabhāvassa atthapaññāpane samatthatā sambhavati, tesañca asamatthatā. Yadi hi tesaṃ vinā paññattiyā atthapaññāpane asamatthatā siyā, paññattipaññāpane ca asamatthatāti tassā aññā paññatti vattabbā siyā, tassā tassāti anavatthānaṃ, tato atthavijānanameva na siyā, nāpi saṅketaggahaṇaṃ saṅketassa paññattibhāve ‘‘ayaṃ imassa bhāsitassa attho’’ti vā, ‘‘imassatthassa idaṃ vacanaṃ jotaka’’nti vā. Saññuppādamatte pana saṅketaggahaṇe vacanassa vacanatthavinimuttassa kappane payojanaṃ natthi. ‘‘Buddhassa bhagavato vohāro lokiye sote paṭihaññati’’ (kathā. 347), ‘‘abhijānāsi no tvaṃ ānanda ito pubbe evarūpaṃ nāmadheyyaṃ sutaṃ yadidaṃ janavasabho’’ti (dī. ni. 2.280), ‘‘nāmañca sāveti koṇḍañño ahaṃ bhagavā’’tiādīhi (saṃ. ni. 1.217) ca paññattiyā vacanabhāvo siddho. Tasmā pāḷiyā aṭṭhakathāya ca aviruddho attho vicāretvā gahetabbo.

Yadi sattādayo avijjamānapaññatti na honti, kā pana avijjamānapaññatti nāmāti? Pakāsito ayamattho ‘‘avijjamānānaṃ sattādīnaṃ saṅkhā…pe… abhilāpo avijjamānapaññattī’’ti. Sattādīnañca avijjamānattā atthitā neva vattabbā, ye ca vadeyyuṃ ‘‘rūpādīni viya avijjamānattā avijjamānatā vuttā, na natthibhāvato’’ti, ayañca vādo hevatthikathāya paṭisiddho, na ca rūpaṃ vedanā na hotīti avijjamānaṃ nāma hoti. Evaṃ sattādayopi yadi atthi, rūpādayo na hontīti avijjamānāti na vattabbā. Yasmā pana yesu rūpādīsu cakkhādīsu ca tathā tathā pavattamānesu ‘‘satto itthī ratho ghaṭo’’tiādikā vicittasaññā uppajjati, saññānulomāni ca adhivacanāni, tehi rūpacakkhādīhi añño sattarathādisaññāvalambito vacanattho vijjamāno na hoti, tasmā sattarathādiabhilāpā ‘‘avijjamānapaññattī’’ti vuccanti, na ca te ‘‘musā’’ti vuccanti lokasamaññāvasena pavattattā. Tato eva te abhilāpā ‘‘sammutisacca’’nti vuccanti. So ca vacanattho sayaṃ avijjamānopi vijjamānassa vacanasseva vasena paññattivohāraṃ labhati, ‘‘sammutisacca’’nti ca vuccati yathāgahitasaññāvasena pavattavacanatthabhāvato. ‘‘Sammutiñāṇaṃ saccārammaṇameva, nāññārammaṇa’’nti (kathā. 434) kathāya ca ‘‘pathavīkasiṇādi cīvarādi ca sammutisaccamhī’’ti imināva adhippāyena vuttanti viññāyati. Yasmā rūpādīsu santānena pavattamānesu ekattaggahaṇavasena te amuñcitvā pavattaṃ sattādiggahaṇaṃ cakkhuviññāṇādīni viya rūpādīsu tesu khandhesu cakkhādīsu ca asantaṃ avijjamānaṃ sattarathādiṃ gaṇhāti, tasmā taṃ parittārammaṇādibhāvena na vattabbanti vuttaṃ. Tathā yaṃ khandhasamūhasantānaṃ ekattena gahitaṃ upādāya ‘‘kalyāṇamitto pāpamitto puggalo’’ti gahaṇaṃ paññatti ca pavattati, taṃ tadupādānabhūtaṃ puggalasaññāya sevamānassa kusalākusalānaṃ uppatti hotīti ‘‘puggalopi upanissayapaccayena paccayo’’ti (paṭṭhā. 1.1.9) vuttaṃ. Yasmā pana puggalo nāma koci bhāvo natthi, tasmā yathā āpodhātuādīni cittena vivecetvā pathavīdhātu upalabbhati, na evaṃ rūpādayo khandhe vivecetvā puggalo upalabbhati. Paṭisedhitā ca puggalakathāya puggaladiṭṭhi. Vajirāya ca bhikkhuniyā vuttaṃ –

‘‘Kaṃ nu sattoti paccesi, māra diṭṭhigataṃ nu te;

Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhatī’’ti. (saṃ. ni. 1.171; mahāni. 186; kathā. 233);

Sattoti pana vacanassa paññattiyā pavattiṃ dassetuṃ sā evamāha –

‘‘Yathāpi aṅgasambhārā, hoti saddo ratho iti;

Evaṃ khandhesu santesu, hoti sattoti sammutī’’ti. (saṃ. ni. 1.171; mahāni. 186; kathā. 233);

Yadi puggalo na vijjati, kathaṃ puggalaggahaṇassa sārammaṇatā siyāti? Avijjamānassapi ārammaṇassa gahaṇato. Avijjamānampi hi parikappitaṃ lokasaññātaṃ vā vijjamānaṃ vā sabhāvabhūtaṃ ārammaṇaṃ gahetvāva uppajjanato sārammaṇatā vuttā. Sārammaṇāti hi vacanaṃ cittacetasikānaṃ ārammaṇena vinā appavattiññeva dīpeti, na tehi gahitassa ārammaṇassa vijjamānataṃ avijjamānataṃ vāti. Ayaṃ saṅkhatāsaṅkhatavinimuttassa atthitāpaṭisedhaṃ sabbathā anuvattantānaṃ vinicchayo.

1316.Nāmakaraṇaṭṭhenāti aññaṃ anapekkhitvā sayameva attano nāmakaraṇasabhāvatoti attho. Yañhi parassa nāmaṃ karoti, tassa ca tadapekkhattā aññāpekkhaṃ nāmakaraṇanti nāmakaraṇasabhāvatā na hoti. Tasmā mahājanassa ñātīnaṃ guṇānañca sāmaññanāmādikārakānaṃ nāmabhāvo nāpajjati. Yassa ca aññehi nāmaṃ karīyati, tassa ca nāmakaraṇasabhāvatā natthīti natthiyeva nāmabhāvo, vedanādīnaṃ pana sabhāvasiddhattā vedanādināmassa nāmakaraṇasabhāvato nāmatā vuttā. Pathavīādinidassanena nāmassa sabhāvasiddhataṃyeva nidasseti, na nāmabhāvasāmaññaṃ, niruḷhattā pana nāmasaddo arūpadhammesu eva vutto, na pathavīādīsūti na tesaṃ nāmabhāvo. Mātikāya ca pathavīādīnaṃ nāmatānāpatti vuttāva. Na hi pathavīādināmaṃ vijahitvā kesādināmehi rūpadhammānaṃ viya vedanādināmaṃ vijahitvā aññena nāmena arūpadhammānaṃ voharitabbena piṇḍākārena pavatti atthīti.

Atha vā rūpadhammā cakkhādayo rūpādayo ca tesaṃ pakāsakapakāsitabbabhāvato vinā nāmena pākaṭā honti, na evaṃ arūpadhammāti adhivacanasamphasso viya nāmāyattagahaṇīyabhāvena ‘‘nāma’’nti vuttā, paṭighasamphassopi na cakkhādīni viya nāmena vinā pākaṭoti ‘‘nāma’’nti vutto. Arūpatāya vā aññanāmasabhāgattā saṅgahitoyaṃ, aññaphassasabhāgattā vā. Vacanatthopi hi ‘‘rūpayatīti rūpaṃ, nāmayatīti nāma’’nti idha pacchimapurimānaṃ sambhavati. Rūpayatīti vināpi nāmena attānaṃ pakāsayatīti attho, nāmayatīti nāmena vinā apākaṭabhāvato attano pakāsakaṃ nāmaṃ karotīti attho. Ārammaṇādhipatipaccayatāyāti satipi rūpassa ārammaṇādhipatipaccayabhāve na paramassāsabhūtaṃ nibbānaṃ viya sātisayaṃ taṃnāmanasabhāvena paccayoti nibbānameva ‘‘nāma’’nti vuttaṃ.

1318.Vaṭṭamūlasamudācāradassanatthanti sattānaṃ vaṭṭamūlasamudācāro nāma avijjā ca bhavataṇhā ca, taṃdassanatthanti attho. Tattha samudācaratīti samudācāro, vaṭṭamūlameva samudācāro vaṭṭamūlasamudācāro, vaṭṭamūladassanena vaṭṭamūlānaṃ pavatti dassitā hotīti vaṭṭamūlānaṃ samudācārassa dassanatthantipi attho.

1320. Ekekasmiñca attāti ca lokoti ca gahaṇavisesaṃ upādāya ‘‘attā ca loko cā’’ti vuttaṃ. Ekaṃ vā khandhaṃ attato gahetvā aññaṃ attano upabhogabhūto lokoti gaṇhantassa attano attānaṃ ‘‘attā’’ti gahetvā parassa attānaṃ ‘‘loko’’ti gaṇhantassa vā vasena ‘‘attā ca loko cā’’ti vuttaṃ. Taṃ bhavissatīti taṃ dvidhāpi gahitaṃ khandhapañcakaṃ bhavissatīti niviṭṭhā parāmasantīti attho.

1332. Saha sikkhitabbo dhammo sahadhammo, tattha bhavaṃ sahadhammikaṃ. Kammatthe vattamānato dovacassasaddato āya-saddaṃ anaññatthaṃ katvā ‘‘dovacassāya’’nti vuttanti adhippāyena ‘‘dubbacassa kamma’’nti āha. Dovacassassa vā ayanaṃ pavatti dovacassāyaṃ. Vacanassa paṭiviruddhavacanaṃ paṭāṇikagahaṇaṃ. Guṇehi garūsu gāravena vasanaṃ garuvāso. Jātiādīhi jeṭṭhakesu paṭissuṇitabbesu vasanaṃ sajeṭṭhakavāso. Ottappitabbā vā garuno. Hiriyitabbā jeṭṭhakā. Yāya cetanāya dubbaco hoti, sā dovacassatā bhavituṃ arahatīti ‘‘saṅkhārakkhandhoyevā’’ti āha.

1333. Du-saddena yuttaṃ nāmaṃ dunnāmaṃ. Anupasaṅkamantassapi anusikkhanaṃ sevanāti adhippāyena ‘‘bhajanāti upasaṅkamanā’’ti āha. Sabbatobhāgenāti kāyavācācittehi āvi ceva raho ca.

1336.Vinayoti vibhaṅgakhandhakā vuttā. Vatthuvītikkamato pubbe parato ca āpattiṃ āpajjanto nāma na hotīti saha vatthunā āpattiṃ paricchindati. Tenāha ‘‘saha vatthunā…pe… āpattikusalatā nāmā’’ti. Saha kammavācāyāti abbhānatiṇavatthārakakammavācāya ‘‘ahaṃ, bhante, itthannāmaṃ āpattiṃ āpajji’’ntiādikāya ca. Saheva hi kammavācāya āpattivuṭṭhānañca paricchindatīti. Āpattiyā vā kāraṇaṃ vatthu, vuṭṭhānassa kāraṇaṃ kammavācāti kāraṇena saha phalassa jānanavasena ‘‘saha vatthunā saha kammavācāyā’’ti vuttaṃ.

1338. Ayamevattho saha parikammenāti ettha vutto. Vuṭṭhānakapaññāyāti vuṭṭhānassa kāraṇabhūtāya parikammapaññāya.

1340. Dhātuvisayā sabbāpi paññā dhātukusalatā, tadekadesā manasikārakusalatāti adhippāyena purimapadepi uggahamanasikārajānanapaññā vuttā. Purimapade vā vācuggatāya dhātupāḷiyā manasikaraṇaṃ ‘‘manasikāro’’ti vuttaṃ. Tattha uggaṇhantī manasikarontī dhātupāḷiyā atthaṃ suṇantī ganthato ca atthato ca dhārentī ‘‘ayaṃ cakkhudhātu nāmā’’tiādinā sabhāvato aṭṭhārasevāti gaṇanato ca paricchedaṃ jānantī ca paññā uggahapaññādikā vuttā. Pacchimapade pañcavidhāpi sā paññā uggahoti tato ca pavatto aniccādimanasikāro ‘‘uggahamanasikāro’’ti vutto, tassa jānanaṃ pavattanameva, yathā pavattaṃ vā uggahaṃ, evameva pavatto uggahoti jānanaṃ uggahajānanaṃ. Manasikāropi ‘‘evaṃ pavattetabbo evañca pavatto’’ti jānanaṃ manasikārajānanaṃ. Tadubhayampi manasikārakosallanti vuttaṃ. Uggahopi hi manasikārasampayogato manasikāraniruttiṃ laddhuṃ yuttoti yo ca manasi kātabbo, yo ca manasikaraṇupāyo, sabbo so manasikāroti vattuṃ vaṭṭatīti. Tattha ca kosallaṃ manasikārakusalatāti.

1342.Tīsupi vā…pe… vaṭṭatīti tassā ca uggahādibhāvo vutto. Sammasanaṃ paññā , sā maggasampayuttā aniccādisammasanakiccaṃ sādheti niccasaññādipajahanato. Manasikāro sammasanasampayutto tatheva aniccādimanasikārakiccaṃ maggasampayutto sādheti. Tenāha ‘‘sammasanamanasikārā lokiyalokuttaramissakā’’ti. Iminā pana paccayena idaṃ hotīti evaṃ avijjādīnaṃ saṅkhārādipaccayuppannassa paccayabhāvajānanaṃ paṭiccasamuppādakusalatāti dasseti.

1344.Ambabījādīni anupādinnakadassanatthaṃ vuttāni. Sotaviññāṇādīnaṃ visabhāgā ananurūpā anuppādakāyeva cakkhādayo ‘‘visabhāgapaccayā’’ti vuttā, tehi anuppajjamānāneva ca sotaviññāṇādīni ‘‘visabhāgapaccayasamuppannadhammā’’ti. Sotaviññāṇena vā visabhāgassa cakkhuviññāṇassa paccayoti visabhāgapaccayo, cakkhāyatanassa visabhāgena sotāyatanena paccayena samuppanno visabhāgapaccayasamuppanno.

1346. Ajjavaniddese ajjavo ajjavatāti ujutā ujukatā icceva vuttaṃ hotīti ajjavamaddavaniddesesu ujukatāmudutāniddesehi visesaṃ maddavaniddese vuttaṃ ‘‘nīcacittatā’’tipadamāha. Tattha ‘‘nīcacittatā mudutā’’ti puna mudutāvacanaṃ nīcacittatāya visesanatthaṃ. Omānopi hi nīcacittatā hoti, na pana mudutāti.

1348. Paresaṃ dukkaṭaṃ duruttañca paṭivirodhākaraṇena attano upari āropetvā vāsenti. Cittassa sakamanatāti cittassa abyāpanno sako manobhāvoti attho. Cittanti vā cittappabandhaṃ ekattena gahetvā tassa antarā uppannena pītisahagatamanena sakamanattaṃ āha. Attamano vā puggalo, tassa bhāvo attamanatā. Sā na sattassāti puggaladiṭṭhinivāraṇattaṃ ‘‘cittassā’’ti vuttaṃ.

1349. Kāyavācāhi kattabbassa akaraṇena asādiyitabbassa sādiyanena ca manasāpi ācarati eva, indriyasaṃvarādibhedanavasena vā etaṃ vuttanti veditabbaṃ.

1350. Sadosavaṇe rukkhe niyyāsapiṇḍiyo, ahicchattakāni vā uṭṭhitāni ‘‘aṇḍakānī’’ti vadanti. Pheggurukkhassa pana kuthitassa aṇḍāni viya uṭṭhitā cuṇṇapiṇḍiyo gaṇṭhiyo vā ‘‘aṇḍakānī’’ti veditabbā. Padumanāḷaṃ viya sotaṃ ghaṃsayamānā viya pavisantī kakkasā daṭṭhabbā. Kodhena nibbattā tassa parivārabhūtā kodhasāmantā. Pure saṃvaḍḍhanārī porī, sā viya sukumārā mudukā vācā porī viyāti porī. Tatthāti ‘‘bhāsitā hotī’’ti vuttāya kiriyāyātipi yojanā sambhavati, tattha vācāyāti vā. Saṇhavācatātiādinā taṃ vācaṃ pavattayamānaṃ cetanaṃ dasseti.

1351. Āmisālābhena yaṃ chiddaṃ hoti, taṃ āmisālābhena ‘‘chidda’’nti vuttaṃ. Dveyeva hīti yathāvuttāni āmisadhammālābhehi pavattamānāni chiddāni āha. Gamanasabhāgenāti gamanamaggassa anucchavikadisābhāgena. Saṅgahapakkhe ṭhatvāti saṅgahaṃ karomicceva kathetabbaṃ, na lābhasakkārakāmatādīhīti attho. Avassaṃ kātabbaṃ kiccaṃ, itaraṃ karaṇīyaṃ. Abbhānato aññaṃ āpattivuṭṭhānaṃ ‘‘vuṭṭhāna’’nti vuttaṃ.

1352.Sasambhārakathāti dassanassa kāraṇasahitāti attho, sasambhārassa vā dassanassa kathā sasambhārakathā. Yassa cakkhundriyāsaṃvarassa hetūti vatvā puna ‘‘tassa cakkhundriyassa satikavāṭena pidahanatthāyā’’ti vuttaṃ, na asaṃvarassāti. Tadidaṃ yaṃ cakkhundriyāsaṃvarassa hetu abhijjhādianvāssavanaṃ dassitaṃ, taṃ asaṃvutacakkhundriyasseva hetupavattaṃ dassitanti katvā vuttanti veditabbaṃ, yatvādhikaraṇanti hi yassa cakkhundriyassa kāraṇāti attho. Kassa ca kāraṇāti? Asaṃvutassa. Kiñca asaṃvutaṃ? Yassa cakkhundriyāsaṃvarassa hetu anvāssavanti tadupalakkhitaṃ, tassa saṃvarāyāti ayamatthayojanā.

Javanakkhaṇe pana dussīlyaṃ vātiādi puna avacanatthaṃ idheva sabbaṃ vuttanti chasu dvāresu yathāsambhavaṃ yojetabbaṃ. Na hi pañcadvāre kāyavacīduccaritasaṅkhātaṃ dussīlyaṃ atthīti. Yathā kintiādinā nagaradvāre asaṃvare sati taṃsambandhānaṃ gharādīnaṃ asaṃvutatā viya javane asaṃvare sati taṃsambandhānaṃ dvārādīnaṃ asaṃvutatāti evaṃ aññesaṃ saṃvare, aññesaṃ saṃvutatāsāmaññameva nidasseti, na pubbāparasāmaññaṃ anto bahi sāmaññaṃ vā. Sati vā dvārabhavaṅgādike puna uppajjamānaṃ javanaṃ bāhiraṃ viya katvā nagaradvārasamānaṃ vuttaṃ, itarañca antonagaradvārasamānaṃ. Javane vā asaṃvare uppanne tato paraṃ dvārabhavaṅgādīnaṃ asaṃvarahetubhāvāpattito nagaradvārasadisena javanena pavisitvā dussīlyādicorānaṃ dvārabhavaṅgādimūsanaṃ kusalabhaṇḍavināsanaṃ kathitanti daṭṭhabbaṃ.

1353. Iminā āhārena nittharaṇatthena atthikabhāvo idamatthikatā. Āhāraparibhoge asantussanāti āhāraparibhogakkhaṇe pavattā asantussanā, davatthādiabhilāsoti attho. Ettha ca asantuṭṭhitā lobho, amattaññutā appaṭisaṅkhā ca mohoti ime dve dhammā ‘‘bhojane amattaññutā’’ti veditabbā.

1355. ‘‘Seyyohamasmī’’tiādinā pavattamānova mānamado. Asaddhammasevanāsamatthataṃ nissāya pavatto māno, rāgo eva vā purisamado. Sakkarasappikhīrādīni yojetvā bahalapakkaṃ bhojanaṃ piṇḍarasabhojanaṃ, bahalapakkaṃ vā maṃsarasādibhojanaṃ. Mandanti appaṃ. Ṭhitiyāti ṭhitatthaṃ. Tadatthañca bhuñjanto yasmā ‘‘kāyaṃ ṭhapessāmī’’ti bhuñjati, tasmā ‘‘ṭhapanatthāyā’’ti vuttaṃ. Abhuttapaccayā uppajjanakāti idaṃ khudāya visesanaṃ yassā appavatti bhojanena kātabbā, tassā dassanatthaṃ. Sakalaṃ sāsananti pāḷidhammampi sabbakusalepi saṅgaṇhāti. Abhuttapaccayā uppajjanakavedanā, bhuttapaccayā na uppajjanakavedanāti etāsaṃ ko viseso? Purimā yathāpavattā jighacchānimittā vedanā. Sā hi abhuñjantassa bhiyyo pavattanavasena uppajjatīti. Pacchimāpi khudānimittāva aṅgadāhasūlādivedanā appavattā. Sā hi bhuttapaccayā pubbe anuppannāva na uppajjissati. Vihiṃsānimittatā cetāsaṃ vihiṃsāya viseso.

Yātrāti yāpanā vuttā, pubbepi ‘‘yāpanāyā’’ti vuttaṃ, ko ettha viseso? Pubbe ‘‘yāpanāyāti jīvitindriyayāpanatthāyā’’ti vuttaṃ, idha pana catunnaṃ iriyāpathānaṃ avicchedasaṅkhātā yāpanā yātrāti ayamettha viseso . Dāyakadeyyadhammānaṃ attano ca pamāṇaṃ ajānitvā paṭiggahaṇaṃ, saddhādeyyavinipātanatthaṃ vā paṭiggahaṇaṃ adhammikapaṭiggahaṇaṃ, yena vā āpattiṃ āpajjeyya. Apaccavekkhitaparibhogo adhammena paribhogo. Anavajje aninditabbe paccaye sāvajjaṃ sanindaṃ paribhogena attānaṃ karoti. Anavajjatā ca bhavissatīti attano pakatiaggibalādiṃ jānitvā ‘‘evaṃ me agarahitabbatā ca bhavissatī’’ti pamāṇayuttaṃ āhāretīti attho.

Sukho iriyāpathavihāro phāsuvihāro. Ettakañhi bhuñjitvā…pe… pavattantīti iriyāpathānaṃ sukhappavattiyā kāraṇabhūtaṃ bhuñjanaṃ pivanañca iriyāpathehi kāraṇabhāvena gahitattā tehi sādhitaṃ viya vuttaṃ. ‘‘Abhutvā udakaṃ pive’’ti likhanti, ‘‘bhutvānā’’ti pana pāṭho. Punapi hi appasseva anujānanavasena –

‘‘Kappiyaṃ taṃ ce chādeti, cīvaraṃ idamatthikaṃ;

Alaṃ phāsuvihārāya.

‘‘Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;

Alaṃ phāsuvihārāyā’’ti. (theragā. 984-985) –

Āha.

Bhojanānisaṃsoti yathāvuttehi aṭṭhahaṅgehi samannāgatassa bhojanassa agarahitabbatā sukhavihāro ca ānisaṃsoti attho. Yuttassa niddosassa bhojanassa parimāṇassa ca vasena jānanaṃ yuttapamāṇajānanaṃ nāma.

1356. Vināsaṃ pattiyā naṭṭhā, paṭipakkhehi abhibhūtattā muṭṭhā ca sati yassa, so naṭṭhamuṭṭhassati, tassa bhāvo naṭṭhamuṭṭhassatitā.

1368.Visuddhippattanti maggaphalasīlaṃ vuccati. Lokuttaradhammāvāti lokuttarasatiādidhammāva. Sīlasampadā pana rūpārūpāvacarā natthīti sambhavato yojetabbā.

1373. Bhogūpakaraṇehi sabhogo. Catunnaṃ saccānaṃ anulomanti catusaccappaṭivedhassa anulomanti attho. ‘‘Saccāna’’nti hi paṭivijjhitabbehi paṭivedho vutto, catusaccappaṭivedhassa vā upanissayabhūtaṃ paṭivijjhitabbānaṃ catunnaṃ saccānaṃ anulomanti vuttaṃ.

1378. ‘‘Mama gharaṃ dhuraṃ katvā bhikkhaṃ pavisathā’’ti diyyamānaṃ dhurabhattanti vadanti. Niccabhattādi vā aññepi āṇāpetvā sayaṃ dhuraṃ hutvā dinnaṃ dhurabhattaṃ.

1379.Paṭivāsetināmāti nivatteti nāma osakketi nāma.

1380.Pubbe nivutthakkhandhāti purimajātīsu santatipariyāpanne khandhe āha. Khandhapaṭibaddhanti vatthābharaṇayānagāmajanapadādi. Khayasamayeti maggakkhaṇaṃ āha.

1381.Adhimuccanaṭṭhenāti aniggahitapakkhandanasaṅkhātena yathāsukhaṃ pavattanaṭṭhena.

1382. Khīṇānaṃ anto avasānaṃ niṭṭhitabhāvo khīṇanto, khīṇānaṃ vā ādikālo, tasmiṃ khīṇante. Esa nayo niruddhantetiādīsu.

Dukanikkhepakathāvaṇṇanā niṭṭhitā.

Nikkhepakaṇḍavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app