3. Kuṇḍalakesīvaggo

open all | close all

1. Kuṇḍalakesātherīapadānaṃ

1.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

2.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

3.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Tato jātappasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.

4.

‘‘Tadā mahākāruṇiko, padumuttaranāmako;

Khippābhiññānamagganti, ṭhapesi bhikkhuniṃ subhaṃ.

5.

‘‘Taṃ sutvā muditā hutvā, dānaṃ datvā mahesino;

Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.

6.

‘‘Anumodi mahāvīro, ‘bhadde yaṃ tebhipatthitaṃ;

Samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā.

7.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

8.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Bhaddākuṇḍalakesāti, hessati satthu sāvikā’.

9.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

10.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;

Tato ca nimmānaratiṃ, vasavattipuraṃ tato.

11.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

12.

‘‘Tato cutā manussesu, rājūnaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

13.

‘‘Sampattiṃ anubhotvāna, devesu mānusesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

14.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

15.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

16.

‘‘Tassa dhītā catutthāsiṃ, bhikkhudāyīti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

17.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

18.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

19.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

20.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ahaṃ tadā;

Kisāgotamī dhammadinnā, visākhā hoti sattamī.

21.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

22.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, yadāhaṃ yobbane ṭhitā.

23.

‘‘Coraṃ vadhatthaṃ nīyantaṃ, disvā rattā tahiṃ ahaṃ;

Pitā me taṃ sahassena, mocayitvā vadhā tato.

24.

‘‘Adāsi tassa maṃ tāto, viditvāna manaṃ mama;

Tassāhamāsiṃ visaṭṭhā, atīva dayitā hitā.

25.

‘‘So me bhūsanalobhena, balimajjhāsayo [khalitajjhāsayo (sī.), baliṃ paccāharaṃ (syā.), mālapacchāhataṃ (pī.)] diso;

Corappapātaṃ netvāna, pabbataṃ cetayī vadhaṃ.

26.

‘‘Tadāhaṃ paṇamitvāna, sattukaṃ sukatañjalī;

Rakkhantī attano pāṇaṃ, idaṃ vacanamabraviṃ.

27.

‘‘‘Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu [varassu (ka.)] bhaddante, mañca dāsīti sāvaya’.

28.

‘‘‘Oropayassu kalyāṇī, mā bāḷhaṃ paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ’.

29.

‘‘‘Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā’.

30.

‘‘‘Ehi taṃ upagūhissaṃ, katvāna taṃ padakkhiṇaṃ;

Na ca dāni puno atthi [taṃ vandāmi puna natthi (syā.)], mama tuyhañca saṅgamo.

31.

‘‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

32.

‘‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.

33.

‘‘‘Lahuñca vata khippañca, nikaṭṭhe [nekatthe (sī. syā.)] samacetayiṃ;

Migaṃ uṇṇā yathā evaṃ [cittapuṇṇāya tāneva (syā.), migaṃ puṇṇāya teneva (pī.)], tadāhaṃ sattukaṃ vadhiṃ.

34.

‘‘‘Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññate mandamati, corova girigabbhare.

35.

‘‘‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, tadāhaṃ sattukā yathā’.

36.

‘‘Tadāhaṃ pātayitvāna, giriduggamhi sattukaṃ;

Santikaṃ setavatthānaṃ, upetvā pabbajiṃ ahaṃ.

37.

‘‘Saṇḍāsena ca kese me, luñcitvā sabbaso tadā;

Pabbajitvāna samayaṃ, ācikkhiṃsu nirantaraṃ.

38.

‘‘Tato taṃ uggahetvāhaṃ, nisīditvāna ekikā;

Samayaṃ taṃ vicintesiṃ, suvāno mānusaṃ karaṃ.

39.

‘‘Chinnaṃ gayha samīpe me, pātayitvā apakkami;

Disvā nimittamalabhiṃ, hatthaṃ taṃ puḷavākulaṃ.

40.

‘‘Tato uṭṭhāya saṃviggā, apucchiṃ sahadhammike;

Te avocuṃ vijānanti, taṃ atthaṃ sakyabhikkhavo.

41.

‘‘Sāhaṃ tamatthaṃ pucchissaṃ, upetvā buddhasāvake;

Te mamādāya gacchiṃsu, buddhaseṭṭhassa santikaṃ.

42.

‘‘So me dhammamadesesi, khandhāyatanadhātuyo;

Asubhāniccadukkhāti, anattāti ca nāyako.

43.

‘‘Tassa dhammaṃ suṇitvāhaṃ, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajjaṃ upasampadaṃ.

44.

‘‘Āyācito tadā āha, ‘ehi bhadde’ti nāyako;

Tadāhaṃ upasampannā, parittaṃ toyamaddasaṃ.

45.

‘‘Pādapakkhālanenāhaṃ , ñatvā saudayabbayaṃ;

Tathā sabbepi saṅkhāre, īdisaṃ cintayiṃ [saṅkhārā, iti saṃcintayiṃ (sī. syā. pī.)] tadā.

46.

‘‘Tato cittaṃ vimucci me, anupādāya sabbaso;

Khippābhiññānamaggaṃ me, tadā paññāpayī jino.

47.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

48.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

49.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

50.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

51.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa sāsane.

52.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāmi anāsavā.

53.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

54.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ bhaddākuṇḍalakesā bhikkhunī imā gāthāyo abhāsitthāti.

Kuṇḍalakesātheriyāpadānaṃ paṭhamaṃ.

2. Kisāgotamītherīapadānaṃ

55.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

56.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā aññatare kule;

Upetvā taṃ naravaraṃ, saraṇaṃ samupāgamiṃ.

57.

‘‘Dhammañca tassa assosiṃ, catusaccūpasañhitaṃ;

Madhuraṃ paramassādaṃ, vaṭṭasantisukhāvahaṃ [cittasanti … (syā.)].

58.

‘‘Tadā ca bhikkhuniṃ vīro, lūkhacīvaradhāriniṃ;

Ṭhapento etadaggamhi, vaṇṇayī purisuttamo.

59.

‘‘Janetvānappakaṃ pītiṃ, sutvā bhikkhuniyā guṇe;

Kāraṃ katvāna buddhassa, yathāsatti yathābalaṃ.

60.

‘‘Nipacca munivaraṃ taṃ, taṃ ṭhānamabhipatthayiṃ;

Tadānumodi sambuddho, ṭhānalābhāya nāyako.

61.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

62.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Kisāgotamī [gotamī nāma (sī. ka.)] nāmena, hessati satthu sāvikā’.

63.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

64.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

65.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

66.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

67.

‘‘Pañcamī tassa dhītāsiṃ, dhammā nāmena vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

68.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

69.

‘‘Komāribrahmacariyaṃ, rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

70.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

71.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Ahañca dhammadinnā ca, visākhā hoti sattamī.

72.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

73.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Duggate adhane naṭṭhe [nīce (syā.), niddhe (pī.)], gatā ca sadhanaṃ kulaṃ.

74.

‘‘Patiṃ ṭhapetvā sesā me, dessanti adhanā iti;

Yadā ca pasūtā [sasutā (sī. pī.)] āsiṃ, sabbesaṃ dayitā tadā.

75.

‘‘Yadā so taruṇo bhaddo [putto (sī. syā.)], komalako [komārako (syā.), komalaṅgo (sī. pī.)] sukhedhito;

Sapāṇamiva kanto me, tadā yamavasaṃ gato.

76.

‘‘Sokaṭṭā dīnavadanā , assunettā rudammukhā;

Mataṃ kuṇapamādāya, vilapantī gamāmahaṃ.

77.

‘‘Tadā ekena sandiṭṭhā, upetvābhisakkuttamaṃ;

Avocaṃ dehi bhesajjaṃ, puttasañjīvananti bho.

78.

‘‘Na vijjante matā yasmiṃ, gehe siddhatthakaṃ tato;

Āharāti jino āha, vinayopāyakovido.

79.

‘‘Tadā gamitvā sāvatthiṃ, na labhiṃ tādisaṃ gharaṃ;

Kuto siddhatthakaṃ tasmā, tato laddhā satiṃ ahaṃ.

80.

‘‘Kuṇapaṃ chaḍḍayitvāna, upesiṃ lokanāyakaṃ;

Dūratova mamaṃ disvā, avoca madhurassaro.

81.

‘‘‘Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;

Ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

82.

‘‘‘Na gāmadhammo nigamassa dhammo, na cāpiyaṃ ekakulassa dhammo;

Sabbassa lokassa sadevakassa, eseva dhammo yadidaṃ aniccatā’.

83.

‘‘Sāhaṃ sutvānimā [sahasutvānimā (ka.)] gāthā, dhammacakkhuṃ visodhayiṃ;

Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ.

84.

‘‘Tathā pabbajitā santī, yuñjantī jinasāsane;

Na cireneva kālena, arahattamapāpuṇiṃ.

85.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

86.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

87.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

88.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

89.

‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.

90.

‘‘Saṅkārakūṭā āhitvā, susānā rathiyāpi ca;

Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāremi cīvaraṃ.

91.

‘‘Jino tasmiṃ guṇe tuṭṭho, lūkhacīvaradhāraṇe;

Ṭhapesi etadaggamhi, parisāsu vināyako.

92.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

93.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

94.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ kisāgotamī bhikkhunī imā gāthāyo abhāsitthāti.

Kisāgotamītheriyāpadānaṃ dutiyaṃ.

3. Dhammadinnātherīapadānaṃ

95.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

96.

‘‘Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;

Parakammakārī āsiṃ, nipakā sīlasaṃvutā.

97.

‘‘Padumuttarabuddhassa, sujāto aggasāvako;

Vihārā abhinikkhamma, piṇḍapātāya [pattamādāya (ka.)] gacchati.

98.

‘‘Ghaṭaṃ gahetvā gacchantī, tadā udakahārikā;

Taṃ disvā adadaṃ pūpaṃ, pasannā sehi pāṇibhi.

99.

‘‘Paṭiggahetvā tattheva, nisinno paribhuñji so;

Tato netvāna taṃ gehaṃ, adāsiṃ tassa bhojanaṃ.

100.

‘‘Tato me ayyako tuṭṭho, akarī suṇisaṃ sakaṃ;

Sassuyā saha gantvāna, sambuddhaṃ abhivādayiṃ.

101.

‘‘Tadā so dhammakathikaṃ, bhikkhuniṃ parikittayaṃ;

Ṭhapesi etadaggamhi, taṃ sutvā muditā ahaṃ.

102.

‘‘Nimantayitvā sugataṃ, sasaṅghaṃ lokanāyakaṃ;

Mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.

103.

‘‘Tato maṃ sugato āha, ghananinnādasussaro [ghananinnādasussare (ka.)];

‘Mamupaṭṭhānanirate, sasaṅghaparivesike.

104.

‘‘‘Saddhammassavane yutte, guṇavaddhitamānase;

Bhadde bhavassu muditā, lacchase paṇidhīphalaṃ.

105.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

106.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Dhammadinnāti nāmena, hessati satthu sāvikā’.

107.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ mahāmuniṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

108.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

109.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

110.

‘‘Upaṭṭhāko mahesissa, tadā āsi narissaro;

Kāsirājā kikī nāma, bārāṇasipuruttame.

111.

‘‘Chaṭṭhā tassāsahaṃ dhītā, sudhammā iti vissutā;

Dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.

112.

‘‘Anujāni na no tāto, agāreva tadā mayaṃ;

Vīsavassasahassāni, vicarimha atanditā.

Tatiyaṃ bhāṇavāraṃ.

113.

‘‘Komāribrahmacariyaṃ , rājakaññā sukhedhitā;

Buddhopaṭṭhānaniratā, muditā satta dhītaro.

114.

‘‘Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;

Dhammā ceva sudhammā ca, sattamī saṅghadāyikā.

115.

‘‘Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;

Gotamī ca ahañceva, visākhā hoti sattamī.

116.

‘‘Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

117.

‘‘Pacchime ca bhave dāni, giribbajapuruttame;

Jātā seṭṭhikule phīte, sabbakāmasamiddhine.

118.

‘‘Yadā rūpaguṇūpetā, paṭhame yobbane ṭhitā;

Tadā parakulaṃ gantvā, vasiṃ sukhasamappitā.

119.

‘‘Upetvā lokasaraṇaṃ, suṇitvā dhammadesanaṃ;

Anāgāmiphalaṃ patto, sāmiko me subuddhimā.

120.

‘‘Tadāhaṃ anujānetvā, pabbajiṃ anagāriyaṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

121.

‘‘Tadā upāsako so maṃ, upagantvā apucchatha;

Gambhīre nipuṇe pañhe, te sabbe byākariṃ ahaṃ.

122.

‘‘Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;

‘Bhikkhuniṃ dhammakathikaṃ, nāññaṃ passāmi edisiṃ.

123.

‘Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo’;

‘‘Evāhaṃ paṇḍitā homi [jātā (sī.), nāma (syā.)], nāyakenānukampitā.

124.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

125.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

126.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

127.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

128.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

129.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

130.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ dhammadinnā bhikkhunī imā gāthāyo abhāsitthāti.

Dhammadinnātheriyāpadānaṃ tatiyaṃ.

4. Sakulātherīapadānaṃ

131.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

132.

‘‘Hitāya sabbasattānaṃ, sukhāya vadataṃ varo;

Atthāya purisājañño, paṭipanno sadevake.

133.

‘‘Yasaggapatto sirimā, kittivaṇṇagato jino;

Pūjito sabbalokassa, disāsabbāsu vissuto.

134.

‘‘Uttiṇṇavicikiccho so, vītivattakathaṃkatho;

Sampuṇṇamanasaṅkappo, patto sambodhimuttamaṃ.

135.

‘‘Anuppannassa maggassa, uppādetā naruttamo;

Anakkhātañca akkhāsi, asañjātañca sañjanī.

136.

‘‘Maggaññū ca maggavidū, maggakkhāyī narāsabho;

Maggassa kusalo satthā, sārathīnaṃ varuttamo.

137.

‘‘Mahākāruṇiko satthā, dhammaṃ desesi nāyako;

Nimugge kāmapaṅkamhi, samuddharati pāṇine.

138.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā khattiyanandanā;

Surūpā sadhanā cāpi, dayitā ca sirīmatī.

139.

‘‘Ānandassa mahārañño, dhītā paramasobhaṇā;

Vemātā [vemātu (sī.)] bhaginī cāpi, padumuttaranāmino.

140.

‘‘Rājakaññāhi sahitā, sabbābharaṇabhūsitā;

Upāgamma mahāvīraṃ, assosiṃ dhammadesanaṃ.

141.

‘‘Tadā hi so lokagaru, bhikkhuniṃ dibbacakkhukaṃ;

Kittayaṃ parisāmajjhe [catuparisāya majjhe (syā.)], aggaṭṭhāne ṭhapesi taṃ.

142.

‘‘Suṇitvā tamahaṃ haṭṭhā, dānaṃ datvāna satthuno;

Pūjitvāna ca sambuddhaṃ, dibbacakkhuṃ apatthayiṃ.

143.

‘‘Tato avoca maṃ satthā, ‘nande lacchasi patthitaṃ;

Padīpadhammadānānaṃ, phalametaṃ sunicchitaṃ.

144.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

145.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Sakulā nāma nāmena [sakulāti ca nāmena (syā.)], hessati satthu sāvikā’.

146.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

147.

‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

Kassapo nāma gottena, uppajji vadataṃ varo.

148.

‘‘Paribbājakinī āsiṃ, tadāhaṃ ekacārinī;

Bhikkhāya vicaritvāna, alabhiṃ telamattakaṃ.

149.

‘‘Tena dīpaṃ padīpetvā, upaṭṭhiṃ sabbasaṃvariṃ;

Cetiyaṃ dvipadaggassa [dipadaggassa (sī. syā. pī.)], vippasannena cetasā.

150.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

151.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Pajjalanti [sañjalanti (syā. ka.), saṃcaranti (pī.)] mahādīpā, tattha tattha gatāya me.

152.

‘‘Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Passāmahaṃ yadicchāmi, dīpadānassidaṃ phalaṃ.

153.

‘‘Visuddhanayanā homi, yasasā ca jalāmahaṃ;

Saddhāpaññāvatī ceva, dīpadānassidaṃ phalaṃ.

154.

‘‘Pacchime ca bhave dāni, jātā vippakule ahaṃ;

Pahūtadhanadhaññamhi, mudite rājapūjite.

155.

‘‘Ahaṃ sabbaṅgasampannā, sabbābharaṇabhūsitā;

Purappavese sugataṃ, vātapāne ṭhitā ahaṃ.

156.

‘‘Disvā jalantaṃ yasasā, devamanussasakkataṃ;

Anubyañjanasampannaṃ, lakkhaṇehi vibhūsitaṃ.

157.

‘‘Udaggacittā sumanā, pabbajjaṃ samarocayiṃ;

Na cireneva kālena, arahattamapāpuṇiṃ.

158.

‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Paracittāni jānāmi, satthusāsanakārikā.

159.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.

160.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

161.

‘‘Yassatthāya pabbajitā, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

162.

‘‘Tato mahākāruṇiko, etadagge ṭhapesi maṃ;

Dibbacakkhukānaṃ aggā, sakulāti naruttamo.

163.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

164.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

165.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ sakulā bhikkhunī imā gāthāyo abhāsitthāti.

Sakulātheriyāpadānaṃ catutthaṃ.

5. Nandātherīapadānaṃ

166.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

167.

‘‘Ovādako viññāpako, tārako sabbapāṇinaṃ;

Desanākusalo buddho, tāresi janataṃ bahuṃ.

168.

‘‘Anukampako kāruṇiko, hitesī sabbapāṇinaṃ;

Sampatte titthiye sabbe, pañcasīle patiṭṭhapi.

169.

‘‘Evaṃ nirākulaṃ āsi, suññataṃ titthiyehi ca;

Vicittaṃ arahantehi, vasībhūtehi tādibhi.

170.

‘‘Ratanānaṭṭhapaññāsaṃ , uggatova mahāmuni;

Kañcanagghiyasaṅkāso, bāttiṃsavaralakkhaṇo.

171.

‘‘Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

172.

‘‘Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;

Nānāratanapajjote, mahāsukhasamappitā.

173.

‘‘Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;

Amataṃ paramassādaṃ, paramatthanivedakaṃ.

174.

‘‘Tadā nimantayitvāna, sasaṅghaṃ lokanāyakaṃ;

Datvā tassa mahādānaṃ, pasannā sehi pāṇibhi.

175.

‘‘Jhāyinīnaṃ bhikkhunīnaṃ, aggaṭṭhānamapatthayiṃ;

Nipacca sirasā dhīraṃ, sasaṅghaṃ lokanāyakaṃ.

176.

‘‘Tadā adantadamako, tilokasaraṇo pabhū;

Byākāsi narasārathi, ‘lacchase taṃ supatthitaṃ.

177.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

178.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Nandāti nāma nāmena, hessati satthu sāvikā’.

179.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

180.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

181.

‘‘Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā [agaṃ (sī. pī. ka.)];

Tato ca nimmānaratiṃ, vasavattipuraṃ tato [gatā (syā.)].

182.

‘‘Yattha yatthūpapajjāmi, tassa kammassa vāhasā;

Tattha tattheva rājūnaṃ, mahesittamakārayiṃ.

183.

‘‘Tato cutā manussatte, rājānaṃ cakkavattinaṃ;

Maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.

184.

‘‘Sampattiṃ anubhotvāna, devesu manujesu ca;

Sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.

185.

‘‘Pacchime bhave sampatte, suramme [purasmiṃ (syā.)] kapilavhaye;

Rañño suddhodanassāhaṃ, dhītā āsiṃ aninditā.

186.

‘‘Siriyā [siriṃva (sī.), raṃsiriva (syā.)] rūpiniṃ disvā, nanditaṃ āsi taṃ kulaṃ;

Tena nandāti me nāmaṃ, sundaraṃ pavaraṃ ahu.

187.

‘‘Yuvatīnañca sabbāsaṃ, kalyāṇīti ca vissutā;

Tasmimpi nagare ramme, ṭhapetvā taṃ yasodharaṃ.

188.

‘‘Jeṭṭho bhātā tilokaggo, pacchimo [majjhimo (pī.)] arahā tathā;

Ekākinī gahaṭṭhāhaṃ, mātarā paricoditā.

189.

‘‘‘Sākiyamhi kule jātā, putte buddhānujā tuvaṃ;

Nandenapi vinā bhūtā, agāre kiṃ nu acchasi.

190.

‘‘‘Jarāvasānaṃ yobbaññaṃ, rūpaṃ asucisammataṃ;

Rogantamapicārogyaṃ, jīvitaṃ maraṇantikaṃ.

191.

‘‘‘Idampi te subhaṃ rūpaṃ, sasīkantaṃ manoharaṃ;

Bhūsanānaṃ alaṅkāraṃ, sirisaṅghāṭasannibhaṃ.

192.

‘‘‘Puñjitaṃ lokasāraṃva, nayanānaṃ rasāyanaṃ;

Puññānaṃ kittijananaṃ, ukkākakulanandanaṃ.

193.

‘‘‘Na cireneva kālena, jarā samadhisessati [samabhibhossati (sī. syā.), samadhihessati (pī.)];

Vihāya gehaṃ kāruññe [kāruññe (sī. pī.), pārayhiṃ (syā.)], cara dhammamanindite’.

194.

‘‘Sutvāhaṃ mātu vacanaṃ, pabbajiṃ anagāriyaṃ;

Dehena na tu cittena, rūpayobbanalāḷitā.

195.

‘‘Mahatā ca payattena, jhānajjhena paraṃ mama;

Kātuñca vadate mātā, na cāhaṃ tattha ussukā.

196.

‘‘Tato mahākāruṇiko, disvā maṃ kāmalālasaṃ [kamalānanaṃ (syā.)];

Nibbindanatthaṃ rūpasmiṃ, mama cakkhupathe jino.

197.

‘‘Sakena ānubhāvena, itthiṃ māpesi sobhiniṃ;

Dassanīyaṃ suruciraṃ, mamatopi surūpiniṃ.

198.

‘‘Tamahaṃ vimhitā disvā, ativimhitadehiniṃ;

Cintayiṃ saphalaṃ meti, nettalābhañca mānusaṃ.

199.

‘‘Tamahaṃ ehi subhage, yenattho taṃ vadehi me;

Kulaṃ te nāmagottañca, vada me yadi te piyaṃ.

200.

‘Na vañcakālo subhage [pañhakālo subhaṇe (sī. syā. pī.)], ucchaṅge maṃ nivāsaya;

Sīdantīva mamaṅgāni, pasuppaya muhuttakaṃ’.

201.

‘‘Tato sīsaṃ mamaṅke sā, katvā sayi sulocanā;

Tassā nalāṭe patitā, luddhā [lūtā (syā.)] paramadāruṇā.

202.

‘‘Saha tassā nipātena, piḷakā upapajjatha;

Pagghariṃsu pabhinnā ca, kuṇapā pubbalohitā.

203.

‘‘Pabhinnaṃ vadanañcāpi, kuṇapaṃ pūtigandhanaṃ;

Uddhumātaṃ vinilañca, pubbañcāpi sarīrakaṃ.

204.

‘‘Sā paveditasabbaṅgī, nissasantī muhuṃ muhuṃ;

Vedayantī sakaṃ dukkhaṃ, karuṇaṃ paridevayi.

205.

‘‘‘Dukkhena dukkhitā homi, phusayanti ca vedanā;

Mahādukkhe nimuggamhi, saraṇaṃ hohi me sakhī’.

206.

‘‘‘Kuhiṃ vadanasobhaṃ te, kuhiṃ te tuṅganāsikā;

Tambabimbavaroṭṭhaṃ te, vadanaṃ te kuhiṃ gataṃ.

207.

‘‘‘Kuhiṃ sasīnibhaṃ vaṇṇaṃ, kambugīvā kuhiṃ gatā;

Doḷālolāva [dāmāmālañca (syā.), dololullāva (ka.)] te kaṇṇā, vevaṇṇaṃ samupāgatā.

208.

‘‘‘Makuḷakhārakākārā [makulamburūhākārā (sī.), makuḷapadumākārā (syā.)], kalikāva [kalasāva (sī. syā. pī.)] payodharā;

Pabhinnā pūtikuṇapā, duṭṭhagandhittamāgatā.

209.

‘‘‘Vedimajjhāva sussoṇī [tanumajjhā puthussoṇī (sī. syā.), vedimajjhā puthussoṇī (pī.)], sūnāva nītakibbisā;

Jātā amejjhabharitā, aho rūpamasassataṃ.

210.

‘‘‘Sabbaṃ sarīrasañjātaṃ, pūtigandhaṃ bhayānakaṃ;

Susānamiva bībhacchaṃ, ramante yattha bālisā’.

211.

‘‘Tadā mahākāruṇiko, bhātā me lokanāyako;

Disvā saṃviggacittaṃ maṃ, imā gāthā abhāsatha.

212.

‘‘‘Āturaṃ kuṇapaṃ pūtiṃ, passa nande samussayaṃ;

Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ.

213.

‘‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Duggandhaṃ pūtikaṃ vāti, bālānaṃ abhinanditaṃ.

214.

‘‘‘Evametaṃ avekkhantī, rattindivamatanditā;

Tato sakāya paññāya, abhinibbijjha dakkhasi’.

215.

‘‘Tatohaṃ atisaṃviggā, sutvā gāthā subhāsitā;

Tatraṭṭhitāvahaṃ santī, arahattamapāpuṇiṃ.

216.

‘‘Yattha yattha nisinnāhaṃ, sadā jhānaparāyanā;

Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ.

217.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

218.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

219.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ nandā bhikkhunī janapadakalyāṇī imā gāthāyo abhāsitthāti.

Nandātheriyāpadānaṃ pañcamaṃ.

6. Soṇātherīapadānaṃ

220.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

Ito satasahassamhi, kappe uppajji nāyako.

221.

‘‘Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;

Upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.

222.

‘‘Āraddhavīriyānaggaṃ, vaṇṇesi [vaṇṇeti (syā.)] bhikkhuniṃ jino;

Taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.

223.

‘‘Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;

Anumodi mahāvīro, ‘sijjhataṃ paṇidhī tava.

224.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

225.

‘‘‘Tassa dhammesu dāyādā, orasā dhammanimmitā;

Soṇāti nāma nāmena, hessati satthu sāvikā’.

226.

‘‘Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacittā paricariṃ, paccayehi vināyakaṃ.

227.

‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

228.

‘‘Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;

Sāvatthiyaṃ puravare, iddhe phīte mahaddhane.

229.

‘‘Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;

Dasa puttāni ajaniṃ, surūpāni visesato.

230.

‘‘Sukhedhitā ca te sabbe, jananettamanoharā;

Amittānampi rucitā, mama pageva te piyā.

231.

‘‘Tato mayhaṃ akāmāya, dasaputtapurakkhato;

Pabbajittha sa me bhattā, devadevassa sāsane.

232.

‘‘Tadekikā vicintesiṃ, jīvitenālamatthu me;

Cattāya patiputtehi, vuḍḍhāya ca varākiyā.

233.

‘‘Ahampi tattha gacchissaṃ, sampatto yattha me pati;

Evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.

234.

‘‘Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;

Vihāya gacchumovādaṃ, tāpehi udakaṃ iti.

235.

‘‘Tadā udakamāhitvā, okiritvāna kumbhiyā;

Culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.

236.

‘‘Khandhe aniccato disvā, dukkhato ca anattato;

Khepetvā āsave sabbe, arahattamapāpuṇiṃ.

237.

‘‘Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;

Tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.

238.

‘‘Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;

Taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.

239.

‘‘‘Yo ca vassasataṃ jīve, kusīto hīnavīriyo;

Ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ’.

240.

‘‘Ārādhito mahāvīro, mayā suppaṭipattiyā;

Āraddhavīriyānaggaṃ, mamāha sa mahāmuni.

241.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

242.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

243.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.

Soṇātheriyāpadānaṃ chaṭṭhaṃ.

7. Bhaddakāpilānītherīapadānaṃ

244.

‘‘Padumuttaro nāma jino, sabbadhammāna pāragū [sabbadhammesu cakkhumā (sī. pī.)];

Ito satasahassamhi, kappe uppajji nāyako.

245.

‘‘Tadāhu haṃsavatiyaṃ, videho nāma nāmato [nāmako (syā. pī.)];

Seṭṭhī pahūtaratano, tassa jāyā ahosahaṃ.

246.

‘‘Kadāci so narādiccaṃ, upecca saparijjano;

Dhammamassosi buddhassa, sabbadukkhabhayappahaṃ [dukkhakkhayāvahaṃ (syā.)].

247.

‘‘Sāvakaṃ dhutavādānaṃ, aggaṃ kittesi nāyako;

Sutvā sattāhikaṃ dānaṃ, datvā buddhassa tādino.

248.

‘‘Nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ;

Sa hāsayanto parisaṃ, tadā hi narapuṅgavo.

249.

‘‘Seṭṭhino anukampāya, imā gāthā abhāsatha;

‘Lacchase patthitaṃ ṭhānaṃ, nibbuto hohi puttaka.

250.

‘‘‘Satasahassito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

251.

‘‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Kassapo nāma gottena, hessati satthu sāvako’.

252.

‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

Mettacitto paricari, paccayehi vināyakaṃ.

253.

‘‘Sāsanaṃ jotayitvāna, so madditvā kutitthiye;

Veneyyaṃ vinayitvā ca, nibbuto so sasāvako.

254.

‘‘Nibbute tamhi lokagge, pūjanatthāya satthuno;

Ñātimitte samānetvā, saha tehi akārayi.

255.

‘‘Sattayojanikaṃ thūpaṃ, ubbiddhaṃ ratanāmayaṃ;

Jalantaṃ sataraṃsiṃva, sālarājaṃva phullitaṃ.

256.

‘‘Sattasatasahassāni, pātiyo [cātiyo (syā.)] tattha kārayi;

Naḷaggī viya jotantī [jotante (syā. pī.)], rataneheva sattahi.

257.

‘‘Gandhatelena pūretvā, dīpānujjalayī tahiṃ;

Pūjanatthāya [pūjatthāya (sī. ka.)] mahesissa, sabbabhūtānukampino.

258.

‘‘Sattasatasahassāni, puṇṇakumbhāni kārayi;

Rataneheva puṇṇāni, pūjanatthāya mahesino.

259.

‘‘Majjhe aṭṭhaṭṭhakumbhīnaṃ, ussitā kañcanagghiyo;

Atirocanti vaṇṇena, saradeva divākaro.

260.

‘‘Catudvāresu sobhanti, toraṇā ratanāmayā;

Ussitā phalakā rammā, sobhanti ratanāmayā.

261.

‘‘Virocanti parikkhittā [parikkhāyo (syā.)], avaṭaṃsā sunimmitā;

Ussitāni paṭākāni, ratanāni virocare.

262.

‘‘Surattaṃ sukataṃ cittaṃ, cetiyaṃ ratanāmayaṃ;

Atirocati vaṇṇena, sasañjhova [sasajjhāva (syā. ka.), sasañjāva (pī.)] divākaro.

263.

‘‘Thūpassa vediyo tisso, haritālena pūrayi;

Ekaṃ manosilāyekaṃ, añjanena ca ekikaṃ.

264.

‘‘Pūjaṃ etādisaṃ rammaṃ, kāretvā varavādino;

Adāsi dānaṃ saṅghassa, yāvajīvaṃ yathābalaṃ.

265.

‘‘Sahāva seṭṭhinā tena, tāni puññāni sabbaso;

Yāvajīvaṃ karitvāna, sahāva sugatiṃ gatā.

266.

‘‘Sampattiyonubhotvāna, devatte atha mānuse;

Chāyā viya sarīrena, saha teneva saṃsariṃ.

267.

‘‘Ekanavutito kappe, vipassī nāma nāyako;

Uppajji cārudassano, sabbadhammavipassako.

268.

‘‘Tadāyaṃ bandhumatiyaṃ, brāhmaṇo sādhusammato;

Aḍḍho santo guṇenāpi [satthāgamenāsi (sī.)], dhanena ca suduggato.

269.

‘‘Tadāpi tassāhaṃ āsiṃ, brāhmaṇī samacetasā;

Kadāci so dijavaro, saṅgamesi mahāmuniṃ.

270.

‘‘Nisinnaṃ janakāyamhi, desentaṃ amataṃ padaṃ;

Sutvā dhammaṃ pamudito, adāsi ekasāṭakaṃ.

271.

‘‘Gharamekena vatthena, gantvānetaṃ sa mabravi [mamabravi (sī. syā. pī.)];

‘Anumoda mahāpuññaṃ [mahāpaññe (sī.), mahāpuññe (syā. ka.)], dinnaṃ buddhassa sāṭakaṃ’.

272.

‘‘Tadāhaṃ añjaliṃ katvā, anumodiṃ supīṇitā [suviditā (syā.), supītiyā (ka.)];

‘Sudinno sāṭako sāmi, buddhaseṭṭhassa tādino’.

273.

‘‘Sukhito sajjito hutvā, saṃsaranto bhavābhave;

Bārāṇasipure ramme, rājā āsi mahīpati.

274.

‘‘Tadā tassa mahesīhaṃ, itthigumbassa uttamā;

Tassāti dayitā [tassāvi dutiyikā (syā.)] āsiṃ, pubbasnehena bhattuno [cuttari (syā. pī. ka.)].

275.

‘‘Piṇḍāya vicarante te [so (sī. syā. pī.)], aṭṭha paccekanāyake;

Disvā pamudito hutvā, datvā piṇḍaṃ mahārahaṃ.

276.

‘‘Puno nimantayitvāna, katvā ratanamaṇḍapaṃ;

Kammārehi kataṃ pattaṃ [kataṃ chattaṃ (sī.), katamaṭṭhaṃ (syā.)], sovaṇṇaṃ vata tattakaṃ.

277.

‘‘Samānetvāna te sabbe, tesaṃ dānamadāsi so;

Soṇṇāsane paviṭṭhānaṃ, pasanno sehi pāṇibhi.

278.

‘‘Tampi dānaṃ sahādāsiṃ, kāsirājenahaṃ tadā;

Punāhaṃ bārāṇasiyaṃ, jātā kāsikagāmake.

279.

‘‘Kuṭumbikakule phīte, sukhito so sabhātuko;

Jeṭṭhassa bhātuno jāyā, ahosiṃ supatibbatā.

280.

‘‘Paccekabuddhaṃ disvāna, kaniyassa mama bhattuno [bhattukaniyaso (syā.)];

Bhāgannaṃ tassa datvāna, āgate tamhi pāvadiṃ.

281.

‘‘Nābhinandittha so dānaṃ, tato tassa adāsahaṃ;

Ukhā [buddhā (syā.)] āniya taṃ annaṃ, puno tasseva so adā.

282.

‘‘Tadannaṃ chaḍḍayitvāna, duṭṭhā buddhassahaṃ tadā;

Pattaṃ kalalapuṇṇaṃ taṃ, adāsiṃ tassa tādino.

283.

‘‘Dāne ca gahaṇe ceva, apace padusepi ca;

Samacittamukhaṃ disvā, tadāhaṃ saṃvijiṃ bhusaṃ.

284.

‘‘Puno pattaṃ gahetvāna, sodhayitvā sugandhinā;

Pasannacittā pūretvā, saghataṃ sakkaraṃ adaṃ.

285.

‘‘Yattha yatthūpapajjāmi, surūpā homi dānato;

Buddhassa apakārena, duggandhā vadanena ca.

286.

‘‘Puna kassapavīrassa, nidhāyantamhi cetiye;

Sovaṇṇaṃ iṭṭhakaṃ varaṃ, adāsiṃ muditā ahaṃ.

287.

‘‘Catujjātena gandhena, nicayitvā tamiṭṭhakaṃ;

Muttā duggandhadosamhā, sabbaṅgasusamāgatā.

288.

‘‘Sattapātisahassāni, rataneheva sattahi;

Kāretvā ghatapūrāni, vaṭṭīni [vaṭṭīyo (sī.)] ca sahassaso.

289.

‘‘Pakkhipitvā padīpetvā, ṭhapayiṃ sattapantiyo;

Pūjanatthaṃ lokanāthassa, vippasannena cetasā.

290.

‘‘Tadāpi tamhi puññamhi, bhāginīyi visesato;

Puna kāsīsu sañjāto, sumittā iti vissuto.

291.

‘‘Tassāhaṃ bhariyā āsiṃ, sukhitā sajjitā piyā;

Tadā paccekamunino, adāsiṃ ghanaveṭhanaṃ.

292.

‘‘Tassāpi bhāginī āsiṃ, moditvā dānamuttamaṃ;

Punāpi kāsiraṭṭhamhi, jāto koliyajātiyā.

293.

‘‘Tadā koliyaputtānaṃ, satehi saha pañcahi;

Pañcapaccekabuddhānaṃ, satāni samupaṭṭhahi.

294.

‘‘Temāsaṃ tappayitvāna [vāsayitvāna (syā. pī.)], adāsi ca ticīvare [ticīvaraṃ (syā.)];

Jāyā tassa tadā āsiṃ, puññakammapathānugā.

295.

‘‘Tato cuto ahu rājā, nando nāma mahāyaso;

Tassāpi mahesī āsiṃ, sabbakāmasamiddhinī.

296.

‘‘Tadā rājā bhavitvāna, brahmadatto mahīpati;

Padumavatīputtānaṃ, paccekamuninaṃ tadā.

297.

‘‘Satāni pañcanūnāni, yāvajīvaṃ upaṭṭhahiṃ;

Rājuyyāne nivāsetvā, nibbutāni ca pūjayiṃ.

298.

‘‘Cetiyāni ca kāretvā, pabbajitvā ubho mayaṃ;

Bhāvetvā appamaññāyo, brahmalokaṃ agamhase.

299.

‘‘Tato cuto mahātitthe, sujāto pipphalāyano;

Mātā sumanadevīti, kosigotto dijo pitā.

300.

‘‘Ahaṃ madde janapade, sākalāya puruttame;

Kappilassa dijassāsiṃ, dhītā mātā sucīmati.

301.

‘‘Ghanakañcanabimbena, nimminitvāna maṃ pitā;

Adā kassapadhīrassa, kāmehi vajjitassamaṃ.

302.

‘‘Kadāci so kāruṇiko, gantvā kammantapekkhako;

Kākādikehi khajjante, pāṇe disvāna saṃviji.

303.

‘‘Gharevāhaṃ tile jāte, disvānātapatāpane;

Kimi kākehi khajjante, saṃvegamalabhiṃ tadā.

304.

‘‘Tadā so pabbajī dhīro, ahaṃ tamanupabbajiṃ;

Pañcavassāni nivasiṃ, paribbājavate [paribbājapathe (syā. pī.)] ahaṃ.

305.

‘‘Yadā pabbajitā āsi, gotamī jinaposikā;

Tadāhaṃ tamupagantvā, buddhena anusāsitā.

306.

‘‘Na cireneva kālena, arahattamapāpuṇiṃ;

Aho kalyāṇamittattaṃ, kassapassa sirīmato.

307.

‘‘Suto buddhassa dāyādo, kassapo susamāhito;

Pubbenivāsaṃ yo vedi, saggāpāyañca passati.

308.

‘‘Atho jātikkhayaṃ patto, abhiññāvosito muni;

Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.

309.

‘‘Tatheva bhaddakāpilānī [bhaddākāpilānī (sī. pī.)], tevijjā maccuhāyinī;

Dhāreti antimaṃ dehaṃ, jitvā māraṃ savāhanaṃ.

310.

‘‘Disvā ādīnavaṃ loke, ubho pabbajitā mayaṃ;

Tyamha khīṇāsavā dantā, sītibhūtāmha nibbutā.

311.

‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

312.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

313.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ bhaddakāpilānī bhikkhunī imā gāthāyo abhāsitthāti.

Bhaddakāpilānītheriyāpadānaṃ sattamaṃ.

8. Yasodharātherīapadānaṃ

314.

Ekasmiṃ samaye ramme, iddhe rājagahe pure;

Pabbhāramhi varekamhi, vasante naranāyake.

315.

Vasantiyā tamhi nagare, ramme bhikkhunupassaye;

Yasodharābhikkhuniyā, evaṃ āsi vitakkitaṃ.

316.

‘‘Suddhodano mahārājā, gotamī ca pajāpatī;

Abhiññātā mahātherā, theriyo ca mahiddhikā.

317.

‘‘Santiṃ gatāva āsuṃ te, dīpaccīva nirāsavā;

Lokanāthe dharanteva, ahampi ca sivaṃ padaṃ.

318.

‘‘Gamissāmīti cintetvā, passantī āyumattano;

Passitvā āyusaṅkhāraṃ, tadaheva khayaṃ gataṃ.

319.

‘‘Pattacīvaramādāya, nikkhamitvā sakassamā;

Purakkhatā bhikkhunībhi, satehi sahassehi sā [saha pañcahi (sī. pī.)].

320.

‘‘Mahiddhikā mahāpaññā, sambuddhaṃ upasaṅkami;

Sambuddhaṃ abhivādetvā, satthuno cakkalakkhaṇe;

Nisinnā ekamantamhi, idaṃ vacanamabravi.

321.

‘‘‘Aṭṭhasattativassāhaṃ, pacchimo vattate vayo [pacchimā vattayi vayā (syā.)];

Pabbhāramhi anuppattā, ārocemi mahāmuni.

322.

‘‘‘Paripakko vayo mayhaṃ, parittaṃ mama jīvitaṃ;

Pahāya vo gamissāmi, kataṃ me saraṇamattano.

323.

‘‘‘Vayamhi pacchime kāle, maraṇaṃ uparuddhati;

Ajjarattiṃ mahāvīra, pāpuṇissāmi nibbutiṃ.

324.

‘‘‘Natthi jāti jarā byādhi, maraṇañca mahāmune;

Ajarāmaraṇaṃ puraṃ, gamissāmi asaṅkhataṃ.

325.

‘‘‘Yāvatā parisā nāma, samupāsanti satthuno;

Aparādhamajānantī [sace metthi (sī.), pajānantī (ka.)], khamantaṃ sammukhā mune.

326.

‘‘‘Saṃsaritvā ca saṃsāre, khalitañce mamaṃ tayi;

Ārocemi mahāvīra, aparādhaṃ khamassu me’.

327.

‘‘Sutvāna vacanaṃ tassā, munindo idamabravi;

‘Kimuttaraṃ te vakkhāmi, nibbānāya vajantiyā.

328.

‘‘‘Iddhiñcāpi nidassehi, mama sāsanakārike;

Parisānañca sabbāsaṃ, kaṅkhaṃ chindassu yāvatā’.

329.

‘‘Sutvā taṃ munino vācaṃ, bhikkhunī sā yasodharā;

Vanditvā munirājaṃ taṃ, idaṃ vacanamabravi.

330.

‘‘‘Yasodharā ahaṃ vīra, agāre te pajāpati;

Sākiyamhi kule jātā, itthiaṅge patiṭṭhitā.

331.

‘‘‘Thīnaṃ satasahassānaṃ, navutīnaṃ chaduttari;

Agāre te ahaṃ vīra, pāmokkhā sabbā issarā.

332.

‘‘‘Rūpācāraguṇūpetā , yobbanaṭṭhā piyaṃvadā;

Sabbā maṃ apacāyanti, devatā viya mānusā.

333.

‘‘‘Kaññāsatasahassapamukhā, sakyaputtanivesane;

Samānasukhadukkhatā, devatā viya nandane.

334.

‘‘‘Kāmadhātumatikkamma [kāmadhātumatikkantā (sī. syā. pī. ka.)], saṇṭhitā rūpadhātuyā;

Rūpena sadisā natthi, ṭhapetvā lokanāyakaṃ.

335.

‘‘‘Sambuddhaṃ abhivādetvā, iddhiṃ dassesi satthuno;

Nekā nānāvidhākārā, mahāiddhīpi dassayī [evamādīni vatvāna, upatitvāna ambaraṃ; iddhī anekā dassesi, buddhānuññā yasodharā; (sī.)].

336.

‘‘‘Cakkavāḷasamaṃ kāyaṃ, sīsaṃ uttarato kuru;

Ubho pakkhā duve dīpā, jambudīpaṃ sarīrato.

337.

‘‘‘Dakkhiṇañca saraṃ piñchaṃ, nānāsākhā tu pattakā;

Candañca sūriyañcakkhi, merupabbatato sikhaṃ.

338.

‘‘‘Cakkavālagiriṃ tuṇḍaṃ, jamburukkhaṃ samūlakaṃ;

Bījamānā upāgantvā, vandantī lokanāyakaṃ.

339.

‘‘‘Hatthivaṇṇaṃ tathevassaṃ, pabbataṃ jaladhiṃ tathā;

Candimaṃ sūriyaṃ meruṃ, sakkavaṇṇañca dassayi.

340.

‘‘‘Yasodharā ahaṃ vīra, pāde vandāmi cakkhuma;

Sahassalokadhātūnaṃ, phullapadmena chādayi.

341.

‘‘‘Brahmavaṇṇañca māpetvā, dhammaṃ desesi suññataṃ;

Yasodharā ahaṃ vīra, pāde vandāmi cakkhuma.

342.

‘‘‘Iddhīsu ca vasī homi, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homi mahāmuni.

343.

‘‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

344.

‘‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ mayhaṃ mahāvīra, uppannaṃ tava santike.

345.

‘‘‘Pubbānaṃ lokanāthānaṃ, saṅgamaṃ te nidassitaṃ [sudassitaṃ (syā. pī. ka.)];

Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmune.

346.

‘‘‘Yaṃ mayhaṃ pūritaṃ kammaṃ, kusalaṃ sarase mune;

Tuyhatthāya mahāvīra, puññaṃ upacitaṃ mayā.

347.

‘‘‘Abhabbaṭṭhāne vajjetvā, vārayitvā anācaraṃ;

Tuyhatthāya mahāvīra, sañcattaṃ jīvitaṃ mayā.

348.

‘‘‘Nekakoṭisahassāni , bhariyatthāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

349.

‘‘‘Nekakoṭisahassāni, upakārāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

350.

‘‘‘Nekakoṭisahassāni, bhojanatthāyadāsi maṃ;

Na tattha vimanā homi, tuyhatthāya mahāmuni.

351.

‘‘‘Nekakoṭisahassāni, jīvitāni pariccajiṃ;

Bhayamokkhaṃ karissanti, dadāmi mama jīvitaṃ.

352.

‘‘‘Aṅgagate [aṅge evaṃ (ka.)] alaṅkāre, vatthe nānāvidhe bahū;

Itthimaṇḍe na gūhāmi, tuyhatthāya mahāmuni.

353.

‘‘‘Dhanadhaññapariccāgaṃ , gāmāni nigamāni ca;

Khettaṃ puttā ca dhītā ca, pariccattā mahāmuni.

354.

‘‘‘Hatthī assā gavā cāpi, dāsiyo paricārikā;

Tuyhatthāya mahāvīra, pariccattā asaṅkhiyā.

355.

‘‘‘Yaṃ mayhaṃ paṭimantesi [patimantesi (sī.)], dānaṃ dassāmi yācake;

Vimanaṃ me na passāmi, dadato dānamuttamaṃ.

356.

‘‘‘Nānāvidhaṃ bahuṃ dukkhaṃ, saṃsāre ca bahubbidhe;

Tuyhatthāya mahāvīra, anubhuttaṃ asaṅkhiyaṃ.

357.

‘‘‘Sukhappattānumodāmi, na ca dukkhesu dummanā;

Sabbattha tulitā homi, tuyhatthāya mahāmuni.

358.

‘‘‘Anumaggena sambuddho, yaṃ dhammaṃ abhinīhari;

Anubhotvā sukhaṃ dukkhaṃ, patto bodhiṃ mahāmuni.

359.

‘‘‘Brahmadevañca sambuddhaṃ, gotamaṃ lokanāyakaṃ;

Aññesaṃ lokanāthānaṃ, saṅgamaṃ te bahuṃ mayā.

360.

‘‘‘Adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni;

Gavesato buddhadhamme, ahaṃ te paricārikā.

361.

‘‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro mahāvīro, uppajji lokanāyako.

362.

‘‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

363.

‘‘‘Tena kālena so āsi, sumedho nāma brāhmaṇo;

Maggañca paṭiyādesi, āyato [āyataṃ (sī.)] sabbadassino.

364.

‘‘‘Tena kālenahaṃ āsiṃ, kaññā brāhmaṇasambhavā;

Sumittānāma nāmena, upagacchiṃ samāgamaṃ.

365.

‘‘‘Aṭṭha uppalahatthāni, pūjanatthāya satthuno;

Ādāya janasaṃmajjhe, addasaṃ isi muggataṃ.

366.

‘‘‘Cirānugataṃ dayitaṃ [cirānupari āsīnaṃ (sī.)], atikkantaṃ manoharaṃ;

Disvā tadā amaññissaṃ, saphalaṃ jīvitaṃ mama.

367.

‘‘‘Parakkamaṃ taṃ saphalaṃ, addasaṃ isino tadā;

Pubbakammena sambuddhe, cittañcāpi pasīdi me.

368.

‘‘‘Bhiyyo cittaṃ pasādesiṃ, ise uggatamānase;

Deyyaṃ aññaṃ na passāmi, demi pupphāni te isi.

369.

‘‘‘Pañcahatthā tava hontu, tayo hontu mamaṃ ise;

Tena saddhiṃ samā hontu, bodhatthāya tavaṃ ise’.

Catutthaṃ bhāṇavāraṃ.

370.

‘‘Isi gahetvā pupphāni, āgacchantaṃ mahāyasaṃ;

Pūjesi janasaṃmajjhe, bodhatthāya mahāisi.

371.

‘‘Passitvā janasaṃmajjhe, dīpaṅkaro mahāmuni;

Viyākāsi mahāvīro, isi muggatamānasaṃ.

372.

‘‘Aparimeyye ito kappe, dīpaṅkaro mahāmuni;

Mama kammaṃ viyākāsi, ujubhāvaṃ mahāmuni.

373.

‘‘‘Samacittā samakammā, samakārī bhavissati;

Piyā hessati kammena, tuyhatthāya mahāisi [mahāise (syā.)].

374.

‘‘‘Sudassanā supiyā ca, manāpā piyavādinī;

Tassa dhammesu dāyādā, viharissati iddhikā.

375.

‘‘‘Yathāpi bhaṇḍasāmuggaṃ, anurakkhati sāmino;

Evaṃ kusaladhammānaṃ, anurakkhissate ayaṃ.

376.

‘‘‘Tassa te [tassa taṃ (syā.)] anukampantī, pūrayissati pāramī;

Sīhova pañjaraṃ bhetvā [hitvā (syā.), hetvā (pī.)], pāpuṇissati bodhiyaṃ’.

377.

‘‘Aparimeyye ito kappe, yaṃ maṃ buddho viyākarī;

Taṃ vācaṃ anumodentī, evaṃkārī bhaviṃ ahaṃ.

378.

‘‘Tassa kammassa sukatassa, tattha cittaṃ pasādayiṃ;

Devamanussakaṃ yoniṃ, anubhotvā asaṅkhiyaṃ.

379.

‘‘Sukhadukkhenubhotvāhaṃ, devesu mānusesu ca;

Pacchime bhave sampatte, ajāyiṃ sākiye kule.

380.

‘‘Rūpavatī bhogavatī, yasasīlavatī tato;

Sabbaṅgasampadā homi, kulesu abhisakkatā.

381.

‘‘Lābhaṃ silokaṃ sakkāraṃ, lokadhammasamāgamaṃ;

Cittañca dukkhitaṃ natthi, vasāmi akutobhayā.

382.

‘‘Vuttañhetaṃ bhagavatā, rañño antepure tadā;

Khattiyānaṃ pure vīra, upakārañca niddisi.

383.

‘‘Upakārā ca yā nārī, yā ca nārī sukhe dukhe;

Atthakkhāyī ca yā nārī, yā ca nārīnukampikā.

384.

‘‘Pañcakoṭisatā buddhā, navakoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

385.

‘‘Adhikāraṃ mahā [sadā (pī.) evamuparipi] mayhaṃ, dhammarāja suṇohi me;

Ekādasakoṭisatā, buddhā dvādasa koṭiyo [honti lokagganāyakā (sī. syā.), paṇṇākoṭisatāni ca (pī.)].

386.

‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

387.

‘‘‘Vīsakoṭisatā buddhā, tiṃsakoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

388.

‘‘‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Cattālīsakoṭisatā, paññāsa koṭisatāni ca.

389.

‘‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

390.

‘‘‘Saṭṭhikoṭisatā buddhā, sattatikoṭisatāni ca;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

391.

‘‘‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Asītikoṭisatā buddhā, navutikoṭisatāni ca.

392.

‘‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

393.

‘‘‘Koṭisatasahassāni, honti lokagganāyakā;

Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ.

394.

‘‘‘Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me;

Navakoṭisahassāni, apare lokanāyakā.

395.

‘‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

396.

‘‘‘Koṭisatasahassāni, pañcāsītimahesinaṃ;

Pañcāsītikoṭisatā, sattatiṃsā ca koṭiyo.

397.

‘‘‘Etesaṃ devadevānaṃ, mahādānaṃ pavattayiṃ;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

398.

‘‘‘Paccekabuddhā vītarāgā [dhutarāgā (pī. ka.)], aṭṭhaṭṭhamakakoṭiyo [aṭṭhamattaka… (sī.), aṭṭhamatthaka… (syā.)];

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

399.

‘‘‘Khīṇāsavā vītamalā, asaṅkhiyā buddhasāvakā;

Adhikāraṃ mahā mayhaṃ, dhammarāja suṇohi me.

400.

‘‘‘Evaṃ dhamme suciṇṇānaṃ, sadā dhammassa cārinaṃ;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

401.

‘‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

402.

‘‘‘Nibbinditvāna saṃsāre, pabbajiṃ anagāriyaṃ;

Sahassaparivārena, pabbajitvā akiñcanā.

403.

‘‘‘Agāraṃ vijahitvāna, pabbajiṃ anagāriyaṃ;

Aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.

404.

‘‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti bahū janā, sāgareyeva ūmiyo.

405.

‘‘‘Kilesā jhāpitā mayhaṃ…pe… viharāmi anāsavā.

406.

‘‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsanaṃ.

407.

‘‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’.

408.

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Visuddhibhāvaṃ sampattā, labhāmi sabbasampadā.

409.

‘‘Yā dadāti sakattānaṃ, puññatthāya mahesino;

Sahāyasampadā honti, nibbānapadamasaṅkhataṃ.

410.

‘‘Parikkhīṇaṃ atītañca, paccuppannaṃ anāgataṃ;

Sabbakammaṃ mamaṃ khīṇaṃ, pāde vandāmi cakkhuma’’.

Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharātheriyāpadānaṃ aṭṭhamaṃ.

9. Yasodharāpamukhadasabhikkhunīsahassaapadānaṃ

411.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro nāma jino, uppajji lokanāyako.

412.

‘‘Dīpaṅkaro mahāvīro, viyākāsi vināyako;

Sumedhañca sumittañca, samānasukhadukkhataṃ.

413.

‘‘Sadevakañca passanto, vicaranto sadevakaṃ;

Tesaṃ pakittane amhe, upagamma samāgamaṃ.

414.

‘‘Amhaṃ sabbapati hohi [sabbā patī honti (pī.)], anāgatasamāgame;

Sabbāva tuyhaṃ bhariyā, manāpā piyavādikā.

415.

‘‘Dānaṃ sīlamayaṃ sabbaṃ, bhāvanā ca subhāvitā;

Dīgharattañca no [dīgharattamidaṃ (syā. ka.)] sabbaṃ, pariccattaṃ mahāmune.

416.

‘‘Gandhaṃ vilepanaṃ mālaṃ, dīpañca ratanāmayaṃ;

Yaṃkiñci patthitaṃ sabbaṃ, pariccattaṃ mahāmuni.

417.

‘‘Aññaṃ vāpi kataṃ kammaṃ, paribhogañca mānusaṃ;

Dīgharattañhi no sabbaṃ, pariccattaṃ mahāmuni.

418.

‘‘Anekajātisaṃsāraṃ, bahuṃ puññampi no kataṃ;

Issaramanubhotvāna, saṃsaritvā bhavābhave.

419.

‘‘Pacchime bhave sampatte, sakyaputtanivesane;

Nānākulūpapannāyo, accharā kāmavaṇṇinī.

420.

‘‘Lābhaggena yasaṃ pattā, pūjitā sabbasakkatā;

Lābhiyo annapānānaṃ, sadā sammānitā mayaṃ.

421.

‘‘Agāraṃ pajahitvāna, pabbajimhanagāriyaṃ;

Aḍḍhamāse asampatte, sabbā pattāmha nibbutiṃ.

422.

‘‘Lābhiyo annapānānaṃ, vatthasenāsanāni ca;

Upenti paccayā sabbe, sadā sakkatapūjitā.

423.

‘‘Kilesā jhāpitā amhaṃ…pe… viharāma anāsavā.

424.

‘‘Svāgataṃ vata no āsi…pe… kataṃ buddhassa sāsanaṃ.

425.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukhadasabhikkhunīsahassāpadānaṃ navamaṃ.

10. Yasodharāpamukhaaṭṭhārasabhikkhunīsahassaapadānaṃ

426.

‘‘Aṭṭhārasasahassāni , bhikkhunī sakyasambhavā;

Yasodharāpamukhāni, sambuddhaṃ upasaṅkamuṃ.

427.

‘‘Aṭṭhārasasahassāni, sabbā honti mahiddhikā;

Vandantī munino pāde, ārocenti yathābalaṃ.

428.

‘‘‘Jāti khīṇā jarā byādhi, maraṇañca mahāmuni;

Anāsavaṃ padaṃ santaṃ, amataṃ yāma nāyaka.

429.

‘‘‘Khalitañce pure atthi, sabbāsampi mahāmuni;

Aparādhamajānantī, khama amhaṃ vināyaka.

430.

‘‘‘Iddhiñcāpi nidassetha, mama sāsanakārikā;

Parisānañca sabbāsaṃ, kaṅkhaṃ chindatha yāvatā.

431.

‘‘‘Yasodharā mahāvīra, manāpā piyadassanā;

Sabbā tuyhaṃ mahāvīra, agārasmiṃ pajāpati.

432.

‘‘‘Thīnaṃ satasahassānaṃ, navutīnaṃ chaduttari;

Agāre te mayaṃ vīra, pāmokkhā sabbā issarā.

433.

‘‘‘Rūpācāraguṇūpetā, yobbanaṭṭhā piyaṃvadā;

Sabbā no apacāyanti, devatā viya mānusā.

434.

‘‘‘Aṭṭhārasasahassāni, sabbā sākiyasambhavā;

Yasodharāsahassāni, pāmokkhā issarā tadā.

435.

‘‘‘Kāmadhātumatikkamma , saṇṭhitā rūpadhātuyā;

Rūpena sadisā natthi, sahassānaṃ mahāmuni.

436.

‘‘‘Sambuddhaṃ abhivādetvā, iddhiṃ dassaṃsu satthuno;

Nekā nānāvidhākārā, mahāiddhīpi dassayuṃ.

437.

‘‘‘Cakkavāḷasamaṃ kāyaṃ, sīsaṃ uttarato kuru;

Ubho pakkhā duve dīpā, jambudīpaṃ sarīrato.

438.

‘‘‘Dakkhiṇañca saraṃ piñchaṃ, nānāsākhā tu pattakā;

Candañca sūriyañcakkhi, merupabbatato sikhaṃ.

439.

‘‘‘Cakkavāḷagiriṃ tuṇḍaṃ, jamburukkhaṃ samūlakaṃ;

Bījamānā upāgantvā, vandantī lokanāyakaṃ.

440.

‘‘‘Hatthivaṇṇaṃ tathevassaṃ, pabbataṃ jaladhiṃ tathā;

Candañca sūriyaṃ meruṃ, sakkavaṇṇañca dassayuṃ.

441.

‘‘‘Yasodharā mayaṃ vīra, pāde vandāma cakkhuma;

Tava cirapabhāvena, nipphannā naranāyaka.

442.

‘‘‘Iddhīsu ca vasī homa, dibbāya sotadhātuyā;

Cetopariyañāṇassa, vasī homa mahāmune.

443.

‘‘‘Pubbenivāsaṃ jānāma, dibbacakkhu visodhitaṃ;

Sabbāsavaparikkhīṇā, natthi dāni punabbhavo.

444.

‘‘‘Atthadhammaniruttīsu, paṭibhāne tatheva ca;

Ñāṇaṃ amhaṃ mahāvīra, uppannaṃ tava santike.

445.

‘‘‘Pubbānaṃ lokanāthānaṃ, saṅgamaṃ no nidassitaṃ;

Adhikārā bahū amhaṃ, tuyhatthāya mahāmune.

446.

‘‘‘Yaṃ amhaṃ pūritaṃ kammaṃ, kusalaṃ sarase mune;

Tuyhatthāya mahāvīra, puññānupacitāni no.

447.

‘‘‘Abhabbaṭṭhāne vajjetvā, vārayimha anācaraṃ;

Tuyhatthāya mahāvīra, cattāni jīvitāni no [sañcattaṃ jīvitampi no (syā.)].

448.

‘‘‘Nekakoṭisahassāni , bhariyatthāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

449.

‘‘‘Nekakoṭisahassāni, upakārāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

450.

‘‘‘Nekakoṭisahassāni, bhojanatthāyadāsi no;

Na tattha vimanā homa, tuyhatthāya mahāmune.

451.

‘‘‘Nekakoṭisahassāni , jīvitāni cajimhase [cajimha no (pī. ka.)];

Bhayamokkhaṃ karissāma, jīvitāni cajimhase.

452.

‘‘‘Aṅgagate alaṅkāre, vatthe nānāvidhe bahū;

Itthibhaṇḍe na gūhāma, tuyhatthāya mahāmune.

453.

‘‘‘Dhanadhaññapariccāgaṃ , gāmāni nigamāni ca;

Khettaṃ puttā ca dhītā ca, pariccattā mahāmune.

454.

‘‘‘Hatthī assā gavā cāpi, dāsiyo paricārikā;

Tuyhatthāya mahāvīra, pariccattaṃ asaṅkhiyaṃ.

455.

‘‘‘Yaṃ amhe paṭimantesi, dānaṃ dassāma yācake;

Vimanaṃ no na passāma, dadato dānamuttamaṃ.

456.

‘‘‘Nānāvidhaṃ bahuṃ dukkhaṃ, saṃsāre ca bahubbidhe;

Tuyhatthāya mahāvīra, anubhuttaṃ asaṅkhiyaṃ.

457.

‘‘‘Sukhappattānumodāma, na ca dukkhesu dummanā;

Sabbattha tulitā homa, tuyhatthāya mahāmune.

458.

‘‘‘Anumaggena sambuddho, yaṃ dhammaṃ abhinīhari;

Anubhotvā sukhaṃ dukkhaṃ, patto bodhiṃ mahāmune.

459.

‘‘‘Brahmadevañca sambuddhaṃ, gotamaṃ lokanāyakaṃ;

Aññesaṃ lokanāthānaṃ, saṅgamaṃ tehi no bahū.

460.

‘‘‘Adhikāraṃ bahuṃ amhe, tuyhatthāya mahāmune;

Gavesato buddhadhamme, mayaṃ te paricārikā.

461.

‘‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Dīpaṅkaro mahāvīro, uppajji lokanāyako.

462.

‘‘‘Paccantadesavisaye, nimantetvā tathāgataṃ;

Tassa āgamanaṃ maggaṃ, sodhenti tuṭṭhamānasā.

463.

‘‘‘Tena kālena so āsi, sumedho nāma brāhmaṇo;

Maggañca paṭiyādesi, āyato sabbadassino.

464.

‘‘‘Tena kālena ahumha, sabbā brāhmaṇasambhavā;

Thalūdajāni pupphāni, āharimha samāgamaṃ.

465.

‘‘‘Tasmiṃ so samaye buddho, dīpaṅkaro mahāyaso;

Viyākāsi mahāvīro, isimuggatamānasaṃ.

466.

‘‘‘Calatī ravatī puthavī, saṅkampati sadevake;

Tassa kammaṃ pakittente, isimuggatamānasaṃ.

467.

‘‘‘Devakaññā manussā ca, mayañcāpi sadevakā;

Nānāpūjanīyaṃ bhaṇḍaṃ, pūjayitvāna patthayuṃ.

468.

‘‘‘Tesaṃ buddho viyākāsi, jotidīpa sanāmako;

Ajja ye patthitā atthi, te bhavissanti sammukhā.

469.

‘‘‘Aparimeyye ito kappe, yaṃ no buddho viyākari;

Taṃ vācamanumodentā, evaṃkārī ahumha no.

470.

‘‘‘Tassa kammassa sukatassa, tassa cittaṃ pasādayuṃ;

Devamānusikaṃ yoniṃ, anubhotvā asaṅkhiyaṃ.

471.

‘‘‘Sukhadukkhenubhotvāna , devesu mānusesu ca;

Pacchime bhave sampatte, jātāmha sākiye kule.

472.

‘‘‘Rūpavatī bhogavatī, yasasīlavatī tato;

Sabbaṅgasampadā homa, kulesu abhisakkatā.

473.

‘‘‘Lābhaṃ silokaṃ sakkāraṃ, lokadhammasamāgamaṃ;

Cittañca dukkhitaṃ natthi, vasāma akutobhayā.

474.

‘‘‘Vuttañhetaṃ bhagavatā, rañño antepure tadā;

Khattiyānaṃ pure vīra [tāsaṃ (syā.)], upakārañca niddisi.

475.

‘‘‘Upakārā ca yā nārī, yā ca nārī sukhe dukhe;

Atthakkhāyī ca yā nārī, yā ca nārīnukampikā.

476.

‘‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

477.

‘‘‘Agāraṃ vijahitvāna, pabbajimhanagāriyaṃ;

Aḍḍhamāse asampatte, catusaccaṃ phusimha no.

478.

‘‘‘Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;

Upanenti bahū amhe, sāgarasseva ūmiyo.

479.

‘‘‘Kilesā jhāpitā amhaṃ [mayhaṃ (syā.), amhākaṃ (ka.)], bhavā sabbe samūhatā;

Nāgīva bandhanaṃ chetvā, viharāma anāsavā.

480.

‘‘‘Svāgataṃ vata no āsi, mama buddhassa santike;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

481.

‘‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’.

482.

‘‘Evaṃ bahuvidhaṃ dukkhaṃ, sampattī ca bahubbidhā;

Visuddhabhāvaṃ sampattā, labhāma sabbasampadā.

483.

‘‘Yā dadanti sakattānaṃ, puññatthāya mahesino;

Sahāyasampadā honti, nibbānapadamasaṅkhataṃ.

484.

‘‘Parikkhīṇaṃ atītañca, paccuppannaṃ anāgataṃ;

Sabbakammampi no khīṇaṃ, pāde vandāma cakkhuma.

485.

‘‘Nibbānāya vadantīnaṃ, kiṃ vo vakkhāma uttari;

Santasaṅkhatadosañhi, pappotha [santasaṅkhatadoso yo, pajjotaṃ (syā. pī. ka.)] amataṃ padaṃ’’.

Itthaṃ sudaṃ yasodharāpamukhāni aṭṭhārasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.

Yasodharāpamukhaaṭṭhārasabhikkhunīsahassāpadānaṃ dasamaṃ.

Kuṇḍalakesīvaggo tatiyo.

Tassuddānaṃ –

Kuṇḍalā gotamī ceva, dhammadinnā ca sakulā;

Varanandā ca soṇā ca, kāpilānī yasodharā.

Dasasahassabhikkhunī, aṭṭhārasasahassakā;

Gāthāsatāni cattāri, cha ca sattatimeva ca [aṭṭhasattatimeva ca (syā.)].

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app