3. Kāmāvacarakusalapadabhājanīyaṃ

1. Idāni yathānikkhittāya mātikāya saṅgahite dhamme pabhedato dassetuṃ katame dhammā kusalāti idaṃ padabhājanīyaṃ āraddhaṃ. Tattha yadetaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotīti paṭhamaṃ kāmāvacarakusalaṃ dassitaṃ, tassa tāva niddese dhammavavatthānavāro saṅgahavāro suññatavāroti tayo mahāvārā honti. Tesu dhammavavatthānavāro uddesaniddesavasena dvidhā ṭhito. Tesu uddesavārassa pucchā, samayaniddeso, dhammuddeso, appanāti cattāro paricchedā. Tesu ‘katame dhammā kusalā’ti ayaṃ pucchā nāma. ‘Yasmiṃ samaye kāmāvacaraṃ…pe… tasmiṃ samaye’ti ayaṃ samayaniddeso nāma. ‘Phasso hoti…pe… avikkhepo hotī’ti ayaṃ dhammuddeso nāma. ‘Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā kusalā’ti ayaṃ appanā nāma.

Evaṃ catūhi paricchedehi ṭhitassa uddesavārassa yvāyaṃ paṭhamo pucchāparicchedo, tattha ‘katame dhammā kusalā’ti ayaṃ kathetukamyatāpucchā. Pañcavidhāhi pucchā – adiṭṭhajotanāpucchā, diṭṭhasaṃsandanāpucchā, vimaticchedanāpucchā, anumatipucchā, kathetukamyatāpucchāti. Tāsaṃ idaṃ nānattaṃ –

Katamā adiṭṭhajotanāpucchā? Pakatiyā lakkhaṇaṃ aññātaṃ hoti, adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ. Tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).

Katamā diṭṭhasaṃsandanāpucchā? Pakatiyā lakkhaṇaṃ ñātaṃ hoti, diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati. Ayaṃ diṭṭhasaṃsandanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).

Katamā vimaticchedanāpucchā? Pakatiyā saṃsayapakkhando hoti, vimatipakkhando dveḷhakajāto – ‘evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho’ti. So vimaticchedanatthāya pañhaṃ pucchati. Ayaṃ vimaticchedanāpucchā (mahāni. 150; cūḷani. puṇṇakamāṇavapucchāniddesa 12).

Katamā anumatipucchā? Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati – ‘taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā’ti? ‘Aniccaṃ, bhante’. ‘Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā’ti? ‘Dukkhaṃ, bhante’ . ‘Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ etaṃ mama, esohamasmi, eso me attā’ti? ‘Nohetaṃ, bhante’ti (saṃ. ni. 3.79; mahāva. 21). Ayaṃ anumatipucchā.

Katamā kathetukamyatāpucchā? Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati. ‘‘Cattārome, bhikkhave, satipaṭṭhānā. Katame cattāro’’ti (dī. ni. 2.373)? Ayaṃ kathetukamyatāpucchāti.

Tattha buddhānaṃ purimā tisso pucchā natthi. Kasmā? Buddhānañhi tīsu addhāsu kiñci saṅkhataṃ, addhāvimuttaṃ vā asaṅkhataṃ, adiṭṭhaṃ anaññātaṃ ajotitaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi. Tena tesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi. Tenassa diṭṭhasaṃsandanāpucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo, tenassa vimaticchedanāpucchā natthi. Itarā dve pana pucchā bhagavato atthi. Tāsu ayaṃ kathetukamyatāpucchāti veditabbā.

Tattha ‘katame’tipadena niddisitabbadhamme pucchati. ‘Dhammā kusalā’ti hi vacanamattena ‘kiṃ katā kiṃ vā karontī’ti na sakkā ñātuṃ. ‘Katame’ti vutte pana tesaṃ puṭṭhabhāvo paññāyati. Tena vuttaṃ ‘katametipadena niddisitabbadhamme pucchatī’ti. ‘Dhammā kusalā’tipadadvayena pucchāya puṭṭhadhamme dasseti. Tesaṃ attho heṭṭhā pakāsitova.

Kasmā panettha mātikāyaṃ viya ‘kusalā dhammā’ti avatvā ‘dhammā kusalā’ti padānukkamo katoti? Pabhedato dhammānaṃ desanaṃ dīpetvā pabhedavantadassanatthaṃ. Imasmiñhi abhidhamme dhammāva desetabbā. Te ca kusalādīhi pabhedehi anekappabhedā. Tasmā dhammāyeva idha desetabbā . Nāyaṃ vohāradesanā. Te ca anekappabhedato desetabbā, na dhammamattato. Pabhedato hi desanā ghanavinibbhogapaṭisambhidāñāṇāvahā hotīti ‘kusalā dhammā’ti evaṃ pabhedato dhammānaṃ desanaṃ dīpetvā, idāni ye tena pabhedena desetabbā dhammā te dassetuṃ, ayaṃ ‘katame dhammā kusalā’ti padānukkamo katoti veditabbo. Pabhedavantesu hi dassitesu pabhedo dassiyamāno yujjati suviññeyyo ca hotīti.

Idāni yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittanti. Ettha –

Samaye niddisi cittaṃ, cittena samayaṃ muni;

Niyametvāna dīpetuṃ, dhamme tattha pabhedato.

‘Yasmiṃ samaye kāmāvacaraṃ kusalaṃ citta’nti hi niddisanto bhagavā samaye cittaṃ niddisi. Kiṃkāraṇā? Tena samayaniyamitena cittena pariyosāne ‘tasmiṃ samaye’ti evaṃ samayaṃ niyametvāna, atha vijjamānepi samayanānatte yasmiṃ samaye cittaṃ tasmiṃyeva samaye phasso hoti, vedanā hotīti evaṃ tasmiṃ cittaniyamite samaye ete santatisamūhakiccārammaṇaghanavasena duranubodhappabhede phassavedanādayo dhamme bodhetunti attho.

Idāni ‘yasmiṃ samaye’tiādīsu ayamanupubbapadavaṇṇanā. Yasminti aniyamato bhummaniddeso. Samayeti aniyamaniddiṭṭhaparidīpanaṃ. Ettāvatā aniyamato samayo niddiṭṭho hoti. Tattha samayasaddo –

Samavāye khaṇe kāle, samūhe hetu diṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati.

Tathā hissa ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti (dī. ni. 1.447) evamādīsu samavāyo attho. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu (a. ni. 8.29) khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu (pāci. 358) kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu samūho. ‘‘Samayopi kho te, bhaddāli, appaṭividdho ahosi – bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati ‘bhaddāli nāma bhikkhu satthusāsane sikkhāya aparipūrakārī’ti. Ayampi kho te, bhaddāli, samayo appaṭividdho ahosī’’tiādīsu (ma. ni. 2.135) hetu. ‘‘Tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu (ma. ni. 2.260) diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti. (saṃ. ni. 1.129) –

Ādīsu paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu (ma. ni. 1.28) pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho’’tiādīsu (paṭi. ma. 2.8) paṭivedho. Evamanekesu samayesu –

Samavāyo khaṇo kālo, samūho hetuyeva ca;

Ete pañcapi viññeyyā, samayā idha viññunā.

‘Yasmiṃ samaye kāmāvacaraṃ kusala’nti imasmiñhi kusalādhikāre tesu navasu samayesu ete samavāyādayo pañca samayā paṇḍitena veditabbā.

Tesu paccayasāmaggī, samavāyo khaṇo pana;

Ekova navamo ñeyyo, cakkāni caturopi vā.

Yā hi esā sādhāraṇaphalanipphādakattena saṇṭhitā paccayānaṃ sāmaggī, sā idha samavāyoti ñātabbā. ‘‘Ekova kho, bhikkhave, khaṇo ca samayo ca brahmacariyavāsāyā’’ti (a. ni. 8.29) evaṃ vutto pana navamova khaṇo eko khaṇoti veditabbo. Yāni vā panetāni ‘‘cattārimāni, bhikkhave, cakkāni yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattatī’’ti – ettha ‘patirūpadesavāso, sappurisūpanissayo, attasammāpaṇidhi, pubbe ca katapuññatā’ti (a. ni. 4.31) cattāri cakkāni vuttāni, etāni vā ekajjhaṃ katvā okāsaṭṭhena khaṇoti veditabbāni. Tāni hi kusaluppattiyā okāsabhūtāni.

Evaṃ samavāyañca khaṇañca ñatvā itaresu –

Taṃ taṃ upādāya paññatto, kālo vohāramattako;

Puñjo phassādidhammānaṃ, samūhoti vibhāvito.

‘Cittakālo rūpakālo’tiādinā hi nayena dhamme vā, ‘atīto anāgato’tiādinā nayena dhammavuttiṃ vā, ‘bījakālo aṅkurakālo’ti ādinā nayena dhammapaṭipāṭiṃ vā, ‘uppādakālo jarākālo’tiādinā nayena dhammalakkhaṇaṃ vā, ‘vediyanakālo sañjānanakālo’tiādinā nayena dhammakiccaṃ vā, ‘nhānakālo pānakālo’tiādinā nayena sattakiccaṃ vā, ‘gamanakālo ṭhānakālo’tiādinā nayena iriyāpathaṃ vā, ‘pubbaṇho sāyanho divā rattī’tiādinā nayena candimasūriyādiparivattanaṃ vā, ‘aḍḍhamāso māso’tiādinā nayena ahorattādisaṅkhātaṃ kālasañcayaṃ vāti – evaṃ taṃ taṃ upādāya paññatto kālo nāma. So panesa sabhāvato avijjamānattā paññattimattako evāti veditabbo. Yo panesa phassavedanādīnaṃ dhammānaṃ puñjo, so idha samūhoti vibhāvito. Evaṃ kālasamūhepi ñatvā itaro pana –

Hetūti paccayovettha, tassa dvāravasena vā;

Anekabhāvo viññeyyo, paccayānaṃ vasena vā.

Ettha hi paccayova hetu nāma, tassa dvārānaṃ vā paccayānaṃ vā vasena anekabhāvo veditabbo. Kathaṃ? Cakkhudvārādīsu hi uppajjamānānaṃ cakkhuviññāṇādīnaṃ cakkhurūpaālokamanasikārādayo paccayā, mahāpakaraṇe ca ‘‘hetupaccayo ārammaṇapaccayo’’tiādinā nayena catuvīsati paccayā vuttā. Tesu ṭhapetvā vipākapaccayañca pacchājātapaccayañca, sesā kusaladhammānaṃ paccayā hontiyeva. Te sabbepi idha hetūti adhippetā. Evamassa iminā dvāravasena vā paccayavasena vā anekabhāvo veditabbo . Evamete samavāyādayo pañca atthā idha samayasaddena pariggahitāti veditabbā.

‘Kasmā pana etesu yaṃkiñci ekaṃ apariggahetvā sabbesaṃ pariggaho kato’ti? ‘Tena tena tassa tassa atthavisesassa dīpanato. Etesu hi samavāyasaṅkhāto samayo anekahetuto vuttiṃ dīpeti. Tena ekakāraṇavādo paṭisedhito hoti. Samavāyo ca nāma sādhāraṇaphalanipphādane aññamaññāpekkho hoti. Tasmā ‘eko kattā nāma natthī’ti imampi atthaṃ dīpeti. Sabhāvena hi kāraṇe sati kāraṇantarāpekkhā ayuttāti. Evaṃ ekassa kassaci kāraṇassa abhāvadīpanena ‘‘sayaṃkataṃ sukhadukkha’’ntiādi paṭisedhitaṃ hoti.

Tattha siyā – ‘yaṃ vuttaṃ anekahetuto vuttiṃ dīpetī’ti, taṃ na yuttaṃ. ‘Kiṃkāraṇā’ ?‘Asāmaggiyaṃ ahetūnaṃ sāmaggiyampi ahetubhāvāpattito’. ‘Na hi ekasmiṃ andhe daṭṭhuṃ asakkonte andhasataṃ passatī’ti. ‘No na yuttaṃ; sādhāraṇaphalanipphādakattena hi ṭhitabhāvo sāmaggī; na anekesaṃ samodhānamattaṃ. Na ca andhānaṃ dassanaṃ nāma sādhāraṇaphalaṃ’. ‘Kasmā’?‘Andhasate satipi tassa abhāvato. Cakkhādīnaṃ pana taṃ sādhāraṇaphalaṃ, tesaṃ bhāve bhāvato. Asāmaggiyaṃ ahetūnampi ca sāmaggiyaṃ hetubhāvo siddho. Svāyaṃ asāmaggiyaṃ phalābhāvena, sāmaggiyañcassa bhāvena, veditabbo. Cakkhādīnañhi vekalle cakkhuviññāṇādīnaṃ abhāvo, avekalle ca bhāvo, paccakkhasiddho lokassā’ti. Ayaṃ tāva samavāyasaṅkhātena samayena attho dīpito.

Yo panesa aṭṭhahi akkhaṇehi parivajjito navamo khaṇo, patirūpadesavāsādiko ca catucakkasaṅkhāto okāsaṭṭhena khaṇo vutto, so manussattabuddhuppādasaddhammaṭṭhitiādikaṃ khaṇasāmaggiṃ vinā natthi. Manussattādīnañca kāṇakacchapopamādīhi (ma. ni. 3.252) dullabhabhāvo. Iti khaṇassa dullabhattā suṭṭhutaraṃ khaṇāyattaṃ lokuttaradhammānaṃ upakārabhūtaṃ kusalaṃ dullabhameva . Evametesu khaṇasaṅkhāto samayo kusaluppattiyā dullabhabhāvaṃ dīpeti. Evaṃ dīpentena anena adhigatakhaṇānaṃ khaṇāyattasseva tassa kusalassa ananuṭṭhānena moghakhaṇaṃ kurumānānaṃ pamādavihāro paṭisedhito hoti. Ayaṃ khaṇasaṅkhātena samayena attho dīpito.

Yo panetassa kusalacittassa pavattikālo nāma hoti, so atiparitto. Sā cassa atiparittatā ‘‘yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, yathā ca yā devatā candimasūriyānaṃ purato dhāvanti tāsaṃ devatānaṃ javo, tato sīghataraṃ āyusaṅkhārā khīyantī’’ti (saṃ. ni. 2.228) – imassa suttassa aṭṭhakathāvasena veditabbā. Tatra hi so rūpajīvitindriyassa tāva parittako kālo vutto. Yāva paṭuppannaṃ rūpaṃ tiṭṭhati tāva soḷasa cittāni uppajjitvā bhijjanti. Iti tesaṃ kālaparittatāya upamāpi natthi. Tenevāha – ‘‘yāvañcidaṃ, bhikkhave, upamāpi na sukarā yāva lahuparivattaṃ citta’’nti (a. ni. 1.48). Evametesu kālasaṅkhāto samayo kusalacittappavattikālassa atiparittataṃ dīpeti. Evaṃ dīpentena cānena atiparittakālatāya, vijjulatobhāsena muttāvuṇanaṃ viya, duppaṭivijjhamidaṃ cittaṃ, tasmā etassa paṭivedhe mahāussāho ca ādaro ca kattabboti ovādo dinno hoti. Ayaṃ kālasaṅkhātena samayena attho dīpito.

Samūhasaṅkhāto pana samayo anekesaṃ sahuppattiṃ dīpeti. Phassādīnañhi dhammānaṃ puñjo samūhoti vutto. Tasmiñca uppajjamānaṃ cittaṃ saha tehi dhammehi uppajjatīti anekesaṃ sahuppatti dīpitā. Evaṃ dīpentena cānena ekasseva dhammassa uppatti paṭisedhitā hoti. Ayaṃ samūhasaṅkhātena samayena attho dīpito.

Hetusaṅkhāto pana samayo parāyattavuttitaṃ dīpeti. ‘Yasmiṃ samaye’ti hi padassa yasmā ‘yasmiṃ hetumhi sati’ uppannaṃ hotīti ayamattho, tasmā ‘hetumhi sati’ pavattito parāyattavuttitā dīpitā. Evaṃ dīpentena cānena dhammānaṃ savasavattitābhimāno paṭisedhito hoti. Ayaṃ hetusaṅkhātena samayena attho dīpito.

Tattha ‘yasmiṃ samaye’ti kālasaṅkhātassa samayassa vasena ‘yasmiṃ kāle’ti attho; samūhasaṅkhātassa ‘yasmiṃ samūhe’ti. Khaṇasamavāyahetusaṅkhātānaṃ ‘yasmiṃ khaṇe sati, yāya sāmaggiyā sati, yamhi hetumhi sati’ kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva sati ‘phassādayopī’ti ayamattho veditabbo. Adhikaraṇañhi kālasaṅkhāto samūhasaṅkhāto ca samayo. Tattha vuttadhammānanti adhikaraṇavasenettha bhummaṃ. Khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyatīti bhāvenabhāvalakkhaṇavasenettha bhummaṃ.

Kāmāvacaranti ‘‘katame dhammā kāmāvacarā? Heṭṭhato avīcinirayaṃ uparito paranimmitavasavattiṃ pariyantaṃ katvā’’tiādinā (dha. sa. 1287) nayena vuttesu kāmāvacaradhammesu pariyāpannaṃ. Tatrāyaṃ vacanattho – uddānato dve kāmā, vatthukāmo ca kilesakāmo ca. Tattha kilesakāmo atthato chandarāgova vatthukāmo tebhūmakavaṭṭaṃ. Kilesakāmo cettha kāmetīti kāmo; itaro pana kāmiyatīti kāmo. Yasmiṃ pana padese duvidhopeso kāmo pavattivasena avacarati, so catunnaṃ apāyānaṃ, manussānaṃ, channañca devalokānaṃ vasena ekādasavidho padeso. Kāmo ettha avacaratīti kāmāvacaro, sasatthāvacaro viya. Yathā hi yasmiṃ padese sasatthā purisā avacaranti, so vijjamānesupi aññesu dvipadacatuppadesu avacarantesu, tesaṃ abhilakkhitattā ‘sasatthāvacaro’tveva vuccati, evaṃ vijjamānesupi aññesu rūpāvacarādīsu tattha avacarantesu, tesaṃ abhilakkhitattā ayaṃ padeso ‘kāmāvacaro’tveva vuccati. Svāyaṃ yathā rūpabhavo rūpaṃ, evaṃ uttarapadalopaṃ katvā ‘kāmo’tveva vuccati. Evamidaṃ cittaṃ imasmiṃ ekādasapadesasaṅkhāte kāme avacaratīti kāmāvacaraṃ.

Kiñcāpi hi etaṃ rūpārūpabhavesupi avacarati, yathā pana saṅgāme avacaraṇato saṅgāmāvacaroti laddhanāmako nāgo nagare carantopi ‘saṅgāmāvacaro’tveva vuccati, thalajalacarā ca pāṇā athale ajale ca ṭhitāpi ‘thalacarā jalacarā’tveva vuccanti, evamidaṃ aññattha avacarantampi kāmāvacaramevāti veditabbaṃ. Ārammaṇakaraṇavasena vā ettha kāmo avacaratītipi kāmāvacaraṃ. Kāmañcesa rūpārūpāvacaresupi avacarati, yathā pana vadatīti ‘vaccho’, mahiyaṃ setīti ‘mahiṃso’ti vutte, na sattā yattakā vadanti, mahiyaṃ vā senti sabbesaṃ taṃ nāmaṃ hoti, evaṃsampadamidaṃ veditabbaṃ. Apica kāmabhavasaṅkhāte kāme paṭisandhiṃ avacāretītipi kāmāvacaraṃ.

Kusalanti kucchitānaṃ salanādīhi atthehi kusalaṃ. Apica ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhena ca kusalaṃ. Yatheva hi ‘kacci nu bhoto kusala’nti (jā. 1.15.146; 2.20.129) rūpakāye anāturatāya agelaññena nibyādhitāya ārogyaṭṭhena kusalaṃ vuttaṃ, evaṃ arūpadhammepi kilesāturatāya kilesagelaññassa ca kilesabyādhino abhāvena ārogyaṭṭhena kusalaṃ veditabbaṃ. Kilesavajjassa pana kilesadosassa kilesadarathassa ca abhāvā anavajjaṭṭhena kusalaṃ. Kosallaṃ vuccati paññā; kosallato sambhūtattā kosallasambhūtaṭṭhena kusalaṃ.

‘Ñāṇasampayuttaṃ’ tāva evaṃ hotu; ñāṇavippayuttaṃ kathanti. Tampi ruḷhīsaddena kusalameva. Yathā hi tālapaṇṇehi akatvā kilañjādīhi katampi taṃsarikkhattā ruḷhīsaddena tālavaṇṭantveva vuccati, evaṃ ‘ñāṇavippayutta’mpi kusalantveva veditabbaṃ. Nippariyāyena pana ‘ñāṇasampayuttaṃ’ ārogyaṭṭhena anavajjaṭṭhena kosallasambhūtaṭṭhenāti tividhenapi kusalanti nāmaṃ labhati, ñāṇavippayuttaṃ duvidheneva. Iti yañca jātakapariyāyena yañca bāhitikasuttapariyāyena yañca abhidhammapariyāyena kusalaṃ kathitaṃ sabbaṃ taṃ tīhipi atthehi imasmiṃ citte labbhati.

Tadetaṃ lakkhaṇādivasena anavajjasukhavipākalakkhaṇaṃ, akusalaviddhaṃsanarasaṃ, vodānapaccupaṭṭhānaṃ, yonisomanasikārapadaṭṭhānaṃ. Avajjapaṭipakkhattā vā anavajjalakkhaṇameva kusalaṃ, vodānabhāvarasaṃ, iṭṭhavipākapaccupaṭṭhānaṃ, yathāvuttapadaṭṭhānameva. Lakkhaṇādīsu hi tesaṃ tesaṃ dhammānaṃ sabhāvo vā sāmaññaṃ vā lakkhaṇaṃ nāma. Kiccaṃ vā sampatti vā raso nāma. Upaṭṭhānākāro vā phalaṃ vā paccupaṭṭhānaṃ nāma. Āsannakāraṇaṃ padaṭṭhānaṃ nāma. Iti yattha yattha lakkhaṇādīni vakkhāma tattha tattha imināva nayena tesaṃ nānattaṃ veditabbaṃ.

Cittanti ārammaṇaṃ cintetīti cittaṃ; vijānātīti attho. Yasmā vā ‘citta’nti sabbacittasādhāraṇo esa saddo, tasmā yadettha lokiyakusalākusalakiriyacittaṃ, taṃ javanavīthivasena attano santānaṃ cinotīti cittaṃ. Vipākaṃ kammakilesehi citanti cittaṃ. Apica sabbampi yathānurūpato cittatāya cittaṃ. Cittakaraṇatāya cittanti evampettha attho veditabbo. Tattha yasmā aññadeva sarāgaṃ cittaṃ, aññaṃ sadosaṃ , aññaṃ samohaṃ; aññaṃ kāmāvacaraṃ, aññaṃ rūpāvacarādibhedaṃ; aññaṃ rūpārammaṇaṃ, aññaṃ saddādiārammaṇaṃ; rūpārammaṇesu cāpi aññaṃ nīlārammaṇaṃ, aññaṃ pītādiārammaṇaṃ; saddādiārammaṇesupi eseva nayo; sabbesupi cetesu aññaṃ hīnaṃ aññaṃ majjhimaṃ aññaṃ paṇītaṃ; hīnādīsupi aññaṃ chandādhipateyyaṃ, aññaṃ vīriyādhipateyyaṃ aññaṃ cittādhipateyyaṃ, aññaṃ vīmaṃsādhipateyyaṃ, tasmā assa imesaṃ sampayuttabhūmiārammaṇahīnamajjhimapaṇītādhipatīnaṃ vasena cittatā veditabbā. Kāmañcettha ekameva evaṃ cittaṃ na hoti, cittānaṃ pana antogadhattā etesu yaṃkiñci ekampi cittatāya cittanti vattuṃ vaṭṭati. Evaṃ tāva cittatāya cittaṃ.

Kathaṃ cittakaraṇatāyāti? Lokasmiñhi cittakammato uttari aññaṃ cittaṃ nāma natthi. Tasmimpi caraṇaṃ nāma cittaṃ aticittameva hoti. Taṃ karontānaṃ cittakārānaṃ ‘evaṃvidhāni ettha rūpāni kātabbānī’ti cittasaññā uppajjati. Tāya cittasaññāya lekhāgahanarañjanaujjotanavattanādinipphādikā cittakiriyā uppajjanti, tato caraṇasaṅkhāte citte aññataraṃ vicittarūpaṃ nipphajjati. Tato ‘imassa rūpassa upari idaṃ hotu, heṭṭhā idaṃ, ubhayapasse ida’nti cintetvā yathācintitena kamena sesacittarūpanipphādanaṃ hoti, evaṃ yaṃkiñci loke vicittaṃ sippajātaṃ sabbaṃ taṃ citteneva kariyati, evaṃ imāya karaṇavicittatāya tassa tassa cittassa nipphādakaṃ cittampi tatheva cittaṃ hoti. Yathācintitassa vā anavasesassa anipphajjanato tatopi cittameva cittataraṃ. Tenāha bhagavā –

‘‘Diṭṭhaṃ vo, bhikkhave, caraṇaṃ nāma cittanti? ‘Evaṃ, bhante’. Tampi kho, bhikkhave, caraṇaṃ nāma cittaṃ citteneva cintitaṃ. Tenapi kho, bhikkhave, caraṇena cittena cittaṃyeva cittatara’’nti (saṃ. ni. 3.100).

Tathā yadetaṃ devamanussanirayatiracchānabhedāsu gatīsu kammaliṅgasaññāvohārādibhedaṃ ajjhattikaṃ cittaṃ tampi cittakatameva. Kāyakammādibhedañhi dānasīlavihiṃsāsāṭheyyādinayappavattaṃ kusalākusalakammaṃ cittanipphāditaṃ kammanānattaṃ. Kammanānatteneva ca tāsu tāsu gatīsu hatthapādakaṇṇaudaragīvāmukhādisaṇṭhānabhinnaṃ liṅganānattaṃ. Liṅganānattato yathāgahitasaṇṭhānavasena ‘ayaṃ itthī ayaṃ puriso’ti uppajjamānāya saññāya saññānānattaṃ. Saññānānattato saññānurūpena ‘itthī’ti vā ‘puriso’ti vā voharantānaṃ vohāranānattaṃ. Vohāranānattavasena pana yasmā ‘itthī bhavissāmi puriso bhavissāmi, khattiyo bhavissāmi brāhmaṇo bhavissāmī’ti evaṃ tassa tassa attabhāvassa janakaṃ kammaṃ karīyati, tasmā vohāranānattato kammanānattaṃ. Taṃ panetaṃ kammanānattaṃ yathāpatthitaṃ bhavaṃ nibbattentaṃ yasmā gativasena nibbatteti tasmā kammanānattato gatinānattaṃ. Kammanānatteneva ca tesaṃ tesaṃ sattānaṃ tassā tassā gatiyā apādakadvipādakāditā, tassā tassā upapattiyā uccanīcāditā, tasmiṃ tasmiṃ attabhāve suvaṇṇadubbaṇṇāditā, lokadhammesu lābhālābhāditā ca paññāyati. Tasmā sabbametaṃ devamanussanirayatiracchānabhedāsu gatīsu kammaliṅgasaññāvohārādibhedaṃ ajjhattikaṃ cittaṃ citteneva katanti veditabbaṃ. Svāyamattho imassa saṅgītianāruḷhassa suttassa vasena veditabbo. Vuttañhetaṃ –

‘‘Kammanānattaputhuttappabhedavavatthānavasena liṅganānattaputhuttappabhedavavatthānaṃ bhavati, liṅganānattaputhuttappabhedavavatthānavasena saññānānattaputhuttappabhedavavatthānaṃ bhavati, saññānānattaputhuttappabhedavavatthānavasena vohāranānattaputhuttappabhedavavatthānaṃ bhavati, vohāranānattaputhuttappabhedavavatthānavasena kammanānattaputhuttappabhedavavatthānaṃ bhavati. Kammanānākaraṇaṃ paṭicca sattānaṃ gatiyā nānākaraṇaṃ paññāyati – apadā dvipadā catuppadā bahuppadā, rūpino arūpino, saññino asaññino nevasaññīnāsaññino. Kammanānākaraṇaṃ paṭicca sattānaṃ upapattiyā nānākaraṇaṃ paññāyati – uccanīcatā hīnapaṇītatā sugataduggatatā. Kammanānākaraṇaṃ paṭicca sattānaṃ attabhāve nānākaraṇaṃ paññāyati – suvaṇṇadubbaṇṇatā sujātadujjātatā susaṇṭhitadussaṇṭhitatā. Kammanānākaraṇaṃ paṭicca sattānaṃ lokadhamme nānākaraṇaṃ paññāyati – lābhālābhe yasāyase nindāpasaṃsāyaṃ sukhadukkhe’’ti.

Aparampi vuttaṃ –

Kammato liṅgato ceva, liṅgasaññā pavattare;

Saññāto bhedaṃ gacchanti, itthāyaṃ purisoti vā.

‘‘Kammunā vattate loko, kammunā vattate pajā;

Kammanibandhanā sattā, rathassāṇīva yāyato’’. (ma. ni. 2.460; su. ni. 659);

Kammena kittiṃ labhate pasaṃsaṃ,

Kammena jāniñca vadhañca bandhaṃ;

Taṃ kammanānākaraṇaṃ viditvā,

Kasmā vade natthi kammanti loke. (kathā. 785);

‘‘Kammassakā māṇava sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā; kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā’’ti (ma. ni. 3.289).

Evaṃ imāya karaṇacittatāyapi cittassa cittatā veditabbā. Sabbānipi hi etāni vicitrāni citteneva katāni. Aladdhokāsassa pana cittassa yaṃ vā pana avasesapaccayavikalaṃ tassa ekaccacittakaraṇābhāvato yadetaṃ cittena kataṃ ajjhattikaṃ cittaṃ vuttaṃ, tatopi cittameva cittataraṃ. Tenāha bhagavā –

‘‘Nāhaṃ, bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ yathayidaṃ, bhikkhave, tiracchānagatā pāṇā… tehipi kho, bhikkhave, tiracchānagatehi pāṇehi cittaṃyeva cittatara’’nti (saṃ. ni. 3.100).

Uppannaṃ hotīti ettha vattamānabhūtāpagatokāsakatabhūmiladdhavasena uppannaṃ nāma anekappabhedaṃ. Tattha sabbampi uppādajarābhaṅgasamaṅgīsaṅkhātaṃ vattamānuppannaṃ nāma. Ārammaṇarasaṃ anubhavitvā niruddhaṃ, anubhūtāpagatasaṅkhātaṃ kusalākusalaṃ , uppādādittayaṃ anuppatvā niruddhaṃ, bhūtāpagatasaṅkhātaṃ, sesasaṅkhatañca bhūtāpagatuppannaṃ nāma. ‘‘Yānissa tāni pubbe katāni kammānī’’ti (ma. ni. 3.248) evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ, aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathā katokāsañca vipākaṃ anuppannampi samānaṃ evaṃ kate okāse ekantena uppajjanato okāsakatuppannaṃ nāma. Tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma. Ettha ca bhūmiyā bhūmiladdhassa ca nānattaṃ veditabbaṃ. Bhūmīti vipassanāya ārammaṇabhūtā tebhūmakā pañcakkhandhā. Bhūmiladdhaṃ nāma tesu khandhesu uppattārahaṃ kilesajātaṃ. Tena hesā bhūmi laddhā nāma hoti, tasmā bhūmiladdhanti vuccati. Evametesu catūsu uppannesu idha ‘vattamānuppannaṃ’ adhippetaṃ.

Tatrāyaṃ vacanattho – pubbantato uddhaṃ uppādādiabhimukhaṃ pannanti uppannaṃ. ‘Uppanna’-saddo panesa atīte paṭiladdhe samuṭṭhite avikkhambhite asamucchinne khaṇattayagateti anekesu atthesu dissati. Ayañhi ‘‘tena kho pana, bhikkhave, samayena kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno’’ti (saṃ. ni. 2.143) ettha atīte āgato. ‘‘Āyasmato ānandassa atirekacīvaraṃ uppannaṃ hotī’’ti (pārā. 461) ettha paṭiladdhe. ‘‘Seyyathāpi, bhikkhave, uppannaṃ mahāmeghaṃ tamenaṃ mahāvāto antarāyeva antaradhāpetī’’ti (saṃ. ni. 5.157) ettha samuṭṭhite. ‘‘Uppannaṃ gamiyacittaṃ duppaṭivinodanīyaṃ (a. ni. 5.160; pari. 325); uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpetī’’ti (pārā. 165) ettha avikkhambhite. ‘‘Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antarāyeva antaradhāpetī’’ti (saṃ. ni. 5.156-157) ettha asamucchinne. ‘‘Uppajjamānaṃ uppannanti? Āmantā’’ti (yama. 2.cittayamaka.81) ettha khaṇattayagate. Svāyamidhāpi khaṇattayagateva daṭṭhabbo. Tasmā ‘uppannaṃ hotī’ti ettha khaṇattayagataṃ hoti, vattamānaṃ hoti, paccuppannaṃ hotīti. Ayaṃ saṅkhepattho.

Cittaṃ uppannaṃ hotīti cetaṃ desanāsīsameva. Na pana cittaṃ ekakameva uppajjati. Tasmā yathā rājā āgatoti vutte na parisaṃ pahāya ekakova āgato, rājaparisāya pana saddhiṃyeva āgatoti paññāyati , evamidampi paropaṇṇāsakusaladhammehi saddhiṃyeva uppannanti veditabbaṃ. Pubbaṅgamaṭṭhena pana ‘‘cittaṃ uppannaṃ hoti’’cceva vuttaṃ.

Lokiyadhammañhi patvā cittaṃ jeṭṭhakaṃ cittaṃ dhuraṃ cittaṃ pubbaṅgamaṃ hoti. Lokuttaradhammaṃ patvā paññā jeṭṭhikā paññā dhurā paññā pubbaṅgamā. Teneva bhagavā vinayapariyāyaṃ patvā pañhaṃ pucchanto ‘kiṃphassosi, kiṃvedanosi, kiṃsaññosi, kiṃcetanosī’ti apucchitvā ‘‘kiṃcitto tvaṃ bhikkhū’’ti cittameva dhuraṃ katvā pucchati. ‘‘Atheyyacitto ahaṃ bhagavā’’ti ca vutte ‘anāpatti atheyyaphassassā’tiādīni avatvā ‘‘anāpatti bhikkhu atheyyacittassā’’ti vadati.

Na kevalañca vinayapariyāyaṃ, aññampi lokiyadesanaṃ desento cittameva dhuraṃ katvā deseti. Yathāha – ‘‘ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā akusalapakkhikā sabbete manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati’’ (a. ni. 1.56).

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato padaṃ.

‘‘Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinī’’. (dha. pa. 1,2);

‘‘Cittena nīyati loko, cittena parikassati;

Cittassa ekadhammassa, sabbeva vasamanvagū’’. (saṃ. ni. 1.62);

‘‘Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti cittavodānā visujjhanti’’ (saṃ. ni. 3.100);

‘‘Pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ’’ (a. ni. 1.49);

‘‘Citte , gahapati, arakkhite kāyakammampi arakkhitaṃ hoti, vacīkammampi arakkhitaṃ hoti, manokammampi arakkhitaṃ hoti; citte, gahapati, rakkhite…pe… citte, gahapati, byāpanne…pe… citte, gahapati, abyāpanne…pe… citte, gahapati, avassute…pe… citte, gahapati, anavassute kāyakammampi anavassutaṃ hoti, vacīkammampi anavassutaṃ hoti, manokammampi anavassutaṃ hotī’’ti (a. ni. 3.110).

Evaṃ lokiyadhammaṃ patvā cittaṃ jeṭṭhakaṃ hoti, cittaṃ dhuraṃ hoti, cittaṃ pubbaṅgamaṃ hotīti veditabbaṃ. Imesu pana suttesu ekaṃ vā dve vā aggahetvā suttānurakkhaṇatthāya sabbānipi gahitānīti veditabbāni.

Lokuttaradhammaṃ pucchanto pana ‘kataraphassaṃ adhigatosi, kataravedanaṃ katarasaññaṃ kataracetanaṃ kataracitta’nti apucchitvā, ‘katarapaññaṃ tvaṃ bhikkhu adhigato’si, ‘kiṃ paṭhamaṃ maggapaññaṃ, udāhu dutiyaṃ…pe… tatiyaṃ…pe… catutthaṃ maggapaññaṃ adhigato’ti paññaṃ jeṭṭhikaṃ paññaṃ dhuraṃ katvā pucchati. Paññuttarā sabbe kusalā dhammā na parihāyanti. Paññā pana kimatthiyā (ma. ni. 1.451)? ‘‘Paññavato, bhikkhave, ariyasāvakassa tadanvayā saddhā saṇṭhāti, tadanvayaṃ vīriyaṃ saṇṭhāti, tadanvayā sati saṇṭhāti, tadanvayo samādhi saṇṭhātī’’ti (saṃ. ni. 5.515) evamādīni panettha suttāni daṭṭhabbāni. Iti lokuttaradhammaṃ patvā paññā jeṭṭhikā hoti paññā dhurā paññā pubbaṅgamāti veditabbā. Ayaṃ pana lokiyadesanā. Tasmā cittaṃ dhuraṃ katvā desento ‘‘cittaṃ uppannaṃ hotī’’ti āha.

Somanassasahagatanti sātamadhuravedayitasaṅkhātena somanassena saha ekuppādādibhāvaṃ gataṃ. Ayaṃ pana ‘sahagata’-saddo tabbhāve vokiṇṇe nissaye ārammaṇe saṃsaṭṭheti imesu atthesu dissati. Tattha ‘‘yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā’’ti (vibha. 203) tabbhāve veditabbo; nandirāgabhūtāti attho. ‘‘Yā, bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā’’ti (saṃ. ni. 5.832) vokiṇṇe veditabbo; antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. ‘‘Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī’’ti (saṃ. ni. 5.238) nissaye veditabbo; aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. ‘‘Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā’’ti (pu. pa. 3-5) ārammaṇe; veditabbo rūpārūpārammaṇānanti attho. ‘‘Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayutta’’nti (vibha. 578) saṃsaṭṭhe. Imasmimpi pade ayamevattho adhippeto. Somanassasaṃsaṭṭhañhi idha somanassasahagatanti vuttaṃ.

‘Saṃsaṭṭha’-saddopi cesa sadise avassute mittasanthave sahajāteti bahūsu atthesu dissati. Ayañhi ‘‘kise thūle vivajjetvā saṃsaṭṭhā yojitā hayā’’ti (jā. 2.22.70) ettha sadise āgato. ‘‘Saṃsaṭṭhāva tumhe ayye viharathā’’ti (pāci. 727) avassute. ‘‘Gihi saṃsaṭṭho viharatī’’ti (saṃ. ni. 3.3) mittasanthave. ‘‘Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayutta’’nti sahajāte. Idhāpi sahajāte adhippeto. Tattha ‘sahagataṃ’ asahajātaṃ asaṃsaṭṭhaṃ asampayuttaṃ nāma natthi. Sahajātaṃ pana saṃsaṭṭhaṃ sampayuttaṃ hotipi, na hotipi . Rūpārūpadhammesu hi ekato jātesu rūpaṃ arūpena sahajātaṃ hoti, na saṃsaṭṭhaṃ, na sampayuttaṃ; tathā arūpaṃ rūpena; rūpañca rūpena; arūpaṃ pana arūpena saddhiṃ niyamatova sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttameva hotīti. Taṃ sandhāya vuttaṃ ‘somanassasahagata’nti.

Ñāṇasampayuttanti ñāṇena sampayuttaṃ, samaṃ ekuppādādippakārehi yuttanti attho. Yaṃ panettha vattabbaṃ siyā taṃ mātikāvaṇṇanāya vedanāttike vuttanayameva. Tasmā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti iminā lakkhaṇenetaṃ sampayuttanti veditabbaṃ. Ukkaṭṭhaniddeso cesa. Arūpe pana vināpi ekavatthukabhāvaṃ sampayogo labbhati.

Ettāvatā kiṃ kathitaṃ? Kāmāvacarakusalesu somanassasahagataṃ tihetukaṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittaṃ kathitaṃ. ‘‘Katame dhammā kusalā’’ti hi aniyamitapucchāya catubhūmakakusalaṃ gahitaṃ. ‘Kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’ti vacanena pana tebhūmakaṃ kusalaṃ pariccajitvā, aṭṭhavidhaṃ kāmāvacarakusalameva gahitaṃ. ‘Somanassasahagata’nti vacanena tato catubbidhaṃ upekkhāsahagataṃ pariccajitvā catubbidhaṃ somanassasahagatameva gahitaṃ. ‘Ñāṇasampayutta’nti vacanena tato duvidhaṃ ñāṇavippayuttaṃ pariccajitvā dve ñāṇasampayuttāneva gahitāni. Asaṅkhārikabhāvo pana anābhaṭṭhatāyeva na gahito. Kiñcāpi na gahito, parato pana ‘sasaṅkhārenā’ti vacanato idha ‘asaṅkhārenā’ti avuttepi asaṅkhārikabhāvo veditabbo. Sammāsambuddho hi āditova idaṃ mahācittaṃ bhājetvā dassetuṃ niyametvāva imaṃ desanaṃ ārabhīti evamettha sanniṭṭhānaṃ katanti veditabbaṃ.

Idāni tameva cittaṃ ārammaṇato dassetuṃ rūpārammaṇaṃ vātiādimāha. Bhagavā hi arūpadhammaṃ dassento vatthunā vā dasseti, ārammaṇena vā, vatthārammaṇehi vā, sarasabhāvena vā. ‘‘Cakkhusamphasso…pe… manosamphasso; cakkhusamphassajā vedanā…pe… manosamphassajā vedanā; cakkhuviññāṇaṃ…pe… manoviññāṇa’’ntiādīsu hi vatthunā arūpadhammā dassitā. ‘‘Rūpasaññā…pe… dhammasaññā, rūpasañcetanā…pe… dhammasañcetanā’’tiādīsu ārammaṇena. ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso…pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādīsu (saṃ. ni. 4.60) vatthārammaṇehi. ‘‘Avijjāpaccayā , bhikkhave, saṅkhārā, saṅkhārapaccayā viññāṇa’’ntiādīsu (saṃ. ni. 2.1) sarasabhāvena arūpadhammā dassitā. Imasmiṃ pana ṭhāne ārammaṇena dassento ‘rūpārammaṇaṃ’ vātiādimāha.

Tattha catusamuṭṭhānaṃ atītānāgatapaccuppannaṃ rūpameva rūpārammaṇaṃ. Dvisamuṭṭhāno atītānāgatapaccuppanno saddova saddārammaṇaṃ. Catusamuṭṭhāno atītānāgatapaccuppanno gandhova gandhārammaṇaṃ. Catusamuṭṭhāno atītānāgatapaccuppanno rasova rasārammaṇaṃ. Catusamuṭṭhānaṃ atītānāgatapaccuppannaṃ phoṭṭhabbameva phoṭṭhabbārammaṇaṃ. Ekasamuṭṭhānā dvisamuṭṭhānā tisamuṭṭhānā catusamuṭṭhānā nakutocisamuṭṭhānā atītānāgatapaccuppannā cittacetasikā, tathā navattabbā ca, vuttāvasesā cittagocarasaṅkhātā dhammāyeva dhammārammaṇaṃ. Ye pana anāpāthagatā rūpādayopi dhammārammaṇamicceva vadanti te iminā suttena paṭikkhipitabbā. Vuttañhetaṃ –

‘‘Imesaṃ kho, āvuso, pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ mano nesaṃ gocaravisayaṃ paccanubhotī’’ti (ma. ni. 1.455).

Etesañhi rūpārammaṇādīni gocaravisayo nāma. Tāni manena paccanubhaviyamānānipi rūpārammaṇādīniyevāti ayamattho siddho hoti. Dibbacakkhuñāṇādīnañca rūpādiārammaṇattāpi ayamattho siddhoyeva hoti. Anāpāthagatāneva hi rūpārammaṇādīni dibbacakkhuādīnaṃ ārammaṇāni, na ca tāni dhammārammaṇāni bhavantīti vuttanayeneva ārammaṇavavatthānaṃ veditabbaṃ.

Tattha ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpāthamāgacchati. Rūpārammaṇañhi cakkhupasādaṃ ghaṭṭetvā taṅkhaṇaññeva manodvāre āpāthamāgacchati; bhavaṅgacalanassa paccayo hotīti attho. Saddagandharasaphoṭṭhabbārammaṇesupi eseva nayo. Yathā hi sakuṇo ākāsenāgantvā rukkhagge nilīyamānova rukkhasākhañca ghaṭṭeti, chāyā cassa pathaviyaṃ paṭihaññati sākhāghaṭṭanachāyāpharaṇāni apubbaṃ acarimaṃ ekakkhaṇeyeva bhavanti, evaṃ paccuppannarūpādīnaṃ cakkhupasādādighaṭṭanañca bhavaṅgacalanasamatthatāya manodvāre āpāthagamanañca apubbaṃ acarimaṃ ekakkhaṇeyeva hoti. Tato bhavaṅgaṃ vicchinditvā cakkhudvārādīsu uppannānaṃ āvajjanādīnaṃ voṭṭhabbanapariyosānānaṃ anantarā tesaṃ ārammaṇānaṃ aññatarasmiṃ idaṃ mahācittaṃ uppajjati.

Suddhamanodvāre pana pasādaghaṭṭanakiccaṃ natthi. Pakatiyā diṭṭhasutaghāyitasāyitaphuṭṭhavaseneva etāni ārammaṇāni āpāthamāgacchanti. Kathaṃ? Idhekacco katasudhākammaṃ haritālamanosilādivaṇṇavicittaṃ paggahitanānappakāradhajapaṭākaṃ mālādāmavinaddhaṃ dīpamālāparikkhittaṃ atimanoramāya siriyā virocamānaṃ alaṅkatapaṭiyattaṃ mahācetiyaṃ padakkhiṇaṃ katvā soḷasasu pādapiṭṭhikāsu pañcapatiṭṭhitena vanditvā añjaliṃ paggayha ullokento buddhārammaṇaṃ pītiṃ gahetvā tiṭṭhati. Tassa evaṃ cetiyaṃ passitvā buddhārammaṇaṃ pītiṃ nibbattetvā aparabhāge yattha katthaci gatassa rattiṭṭhānadivāṭṭhānesu nisinnassa āvajjamānassa alaṅkatapaṭiyattaṃ mahācetiyaṃ cakkhudvāre āpāthamāgatasadisameva hoti, padakkhiṇaṃ katvā cetiyavandanakālo viya hoti. Evaṃ tāva diṭṭhavasena rūpārammaṇaṃ āpāthamāgacchati.

Madhurena pana sarena dhammakathikassa vā dhammaṃ kathentassa, sarabhāṇakassa vā sarena bhaṇantassa saddaṃ sutvā aparabhāge yattha katthaci nisīditvā āvajjamānassa dhammakathā vā sarabhaññaṃ vā sotadvāre āpāthamāgataṃ viya hoti, sādhukāraṃ datvā suṇanakālo viya hoti. Evaṃ sutavasena saddārammaṇaṃ āpāthamāgacchati.

Sugandhaṃ pana gandhaṃ vā mālaṃ vā labhitvā āsane vā cetiye vā gandhārammaṇena cittena pūjaṃ katvā aparabhāge yattha katthaci nisīditvā āvajjamānassa taṃ gandhārammaṇaṃ ghānadvāre āpāthamāgataṃ viya hoti, pūjākaraṇakālo viya hoti. Evaṃ ghāyitavasena gandhārammaṇaṃ āpāthamāgacchati.

Paṇītaṃ pana khādanīyaṃ vā bhojanīyaṃ vā sabrahmacārīhi saddhiṃ saṃvibhajitvā paribhuñjitvā aparabhāge yattha katthaci kudrūsakādibhojanaṃ labhitvā ‘asukakāle paṇītaṃ bhojanaṃ sabrahmacārīhi saddhiṃ saṃvibhajitvā paribhutta’nti āvajjamānassa taṃ rasārammaṇaṃ jivhādvāre āpāthamāgataṃ viya hoti, paribhuñjanakālo viya hoti. Evaṃ sāyitavasena rasārammaṇaṃ āpāthamāgacchati.

Mudukaṃ pana sukhasamphassaṃ mañcaṃ vā pīṭhaṃ vā attharaṇapāpuraṇaṃ vā paribhuñjitvā aparabhāge yattha katthaci dukkhaseyyaṃ kappetvā ‘asukakāle me mudukaṃ mañcapīṭhaṃ attharaṇapāvuraṇaṃ paribhutta’nti āvajjamānassa taṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthamāgataṃ viya hoti. Sukhasamphassaṃ vedayitakālo viya hoti. Evaṃ phuṭṭhavasena phoṭṭhabbārammaṇaṃ āpāthamāgacchati. Evaṃ suddhamanodvāre pasādaghaṭṭanakiccaṃ natthi. Pakatiyā diṭṭhasutaghāyitasāyitaphuṭṭhavaseneva etāni ārammaṇāni āpāthamāgacchantīti veditabbāni.

Idāni pakatiyā diṭṭhādīnaṃ vasena āpāthagamane ayamaparopi aṭṭhakathāmuttako nayo hoti. Diṭṭhaṃ sutaṃ ubhayasambandhanti ime tāva diṭṭhādayo veditabbā. Tattha ‘diṭṭhaṃ’ nāma pañcadvāravasena gahitapubbaṃ. ‘Suta’nti paccakkhato adisvā anussavavasena gahitā rūpādayova. Tehi dvīhipi sambandhaṃ ‘ubhayasambandhaṃ’ nāma. Iti imesampi diṭṭhādīnaṃ vasena etāni manodvāre āpāthamāgacchantīti veditabbāni. Tattha diṭṭhavasena tāva āpāthagamanaṃ heṭṭhā pañcahi nayehi vuttameva.

Ekacco pana suṇāti – ‘bhagavato puññātisayanibbattaṃ evarūpaṃ nāma rūpaṃ, atimadhuro saddo, kismiñci padese kesañci pupphānaṃ atimanuñño gandho, kesañci phalānaṃ atimadhuro raso, kesañci pāvuraṇādīnaṃ atisukho samphasso’ti. Tassa, cakkhupasādādighaṭṭanaṃ vinā, sutamattāneva tāni manodvāre āpāthamāgacchanti. Athassa taṃ cittaṃ tasmiṃ rūpe vā sadde vā pasādavasena gandhādīsu ariyānaṃ dātukāmatāvasena aññehi dinnesu anumodanāvasena vā pavattati. Evaṃ sutavasena etāni manodvāre āpāthamāgacchanti.

Aparena pana yathāvuttāni rūpādīni diṭṭhāni vā sutāni vā honti. Tassa ‘īdisaṃ rūpaṃ āyatiṃ uppajjanakabuddhassāpi bhavissatī’tiādinā nayena cakkhupasādādighaṭṭanaṃ vinā diṭṭhasutasambandheneva tāni manodvāre āpāthamāgacchanti. Athassa heṭṭhā vuttanayeneva tesu aññatarārammaṇaṃ idaṃ mahācittaṃ pavattati. Evaṃ ubhayasambandhavasena etāni manodvāre āpāthamāgacchanti.

Idampi ca mukhamattameva. Saddhāruciākāraparivitakkadiṭṭhinijjhānakkhantiādīnaṃ pana vasena vitthārato etesaṃ manodvāre āpāthagamanaṃ veditabbameva. Yasmā pana evaṃ āpāthaṃ āgacchantāni bhūtānipi honti abhūtānipi, tasmā ayaṃ nayo aṭṭhakathāyaṃ na gahito. Evaṃ ekekārammaṇaṃ javanaṃ dvīsu dvīsu dvāresu uppajjatīti veditabbaṃ. Rūpārammaṇañhi javanaṃ cakkhudvārepi uppajjati manodvārepi. Saddādiārammaṇesupi eseva nayo.

Tattha manodvāre uppajjamānaṃ rūpārammaṇaṃ javanaṃ dānamayaṃ sīlamayaṃ bhāvanāmayanti tividhaṃ hoti . Tesu ekekaṃ kāyakammaṃ vacīkammaṃ manokammanti tividhameva hoti. Saddagandharasaphoṭṭhabbadhammārammaṇesupi eseva nayo.

Tattha rūpaṃ tāva ārammaṇaṃ katvā uppajjamānaṃ etaṃ mahākusalacittaṃ nīlapītalohitodātavaṇṇesu pupphavatthadhātūsu aññataraṃ subhanimittasaṅkhātaṃ iṭṭhaṃ kantaṃ manāpaṃ rajanīyaṃ vaṇṇaṃ ārammaṇaṃ katvā uppajjati. Nanu cetaṃ iṭṭhārammaṇaṃ lobhassa vatthu? Kathaṃ etaṃ cittaṃ kusalaṃ nāma jātanti? Niyamitavasena pariṇāmitavasena samudācāravasena ābhujitavasenāti. Yassa hi ‘kusalameva mayā kattabba’nti kusalakaraṇe cittaṃ niyamitaṃ hoti, akusalappavattito nivattetvā kusalakaraṇeyeva pariṇāmitaṃ, abhiṇhakaraṇena kusalasamudācāreneva samudācaritaṃ, patirūpadesavāsasappurisūpanissayasaddhammasavanapubbekatapuññatādīhi ca upanissayehi yoniso ca ābhogo pavattati, tassa iminā niyamitavasena pariṇāmitavasena samudācāravasena ābhujitavasena ca kusalaṃ nāma jātaṃ hoti.

Ārammaṇavasena panettha somanassasahagatabhāvo veditabbo. Iṭṭhārammaṇasmiñhi uppannattā etaṃ somanassasahagataṃ jātaṃ. Saddhābahulatādīnipettha kāraṇāniyeva. Assaddhānañhi micchādiṭṭhīnañca ekantaiṭṭhārammaṇabhūtaṃ tathāgatarūpampi disvā somanassaṃ nuppajjati. Ye ca kusalappavattiyaṃ ānisaṃsaṃ na passanti tesaṃ parehi ussāhitānaṃ kusalaṃ karontānampi somanassaṃ nuppajjati. Tasmā saddhābahulatā visuddhadiṭṭhitā ānisaṃsadassāvitāti. Evampettha somanassasahagatabhāvo veditabbo. Apica ekādasadhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati upasamānussati lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā tadadhimuttatāti . Imehipi kāraṇehettha somanassasahagatabhāvo veditabbo. Imesaṃ pana vitthāro bojjhaṅgavibhaṅge (vibha. aṭṭha. 367 bojjhaṅgapabbavaṇṇanā, 468-469) āvi bhavissati.

Kammato, upapattito, indriyaparipākato, kilesadūrībhāvatoti imehi panettha kāraṇehi ñāṇasampayuttatā veditabbā. Yo hi paresaṃ dhammaṃ deseti anavajjāni sippāyatanakammāyatanavijjāṭṭhānāni sikkhāpeti dhammakathikaṃ sakkāraṃ katvā dhammaṃ kathāpeti, ‘āyatiṃ paññavā bhavissāmī’ti patthanaṃ paṭṭhapetvā nānappakāraṃ dānaṃ deti, tassa evarūpaṃ kammaṃ upanissāya kusalaṃ uppajjamānaṃ ñāṇasampayuttaṃ uppajjati. Abyāpajje loke uppannassa vāpi ‘‘tassa tattha sukhino dhammapadā pilavanti… dandho, bhikkhave, satuppādo, atha so satto khippaṃyeva visesagāmī hotī’’ti (a. ni. 4.191) iminā nayena upapattiṃ nissāyapi uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ uppajjati. Tathā indriyaparipākaṃ upagatānaṃ paññādasakappattānaṃ indriyaparipākaṃ nissāyapi kusalaṃ uppajjamānaṃ ñāṇasampayuttaṃ uppajjati. Yehi pana kilesā vikkhambhitā tesaṃ kilesadūrībhāvaṃ nissāyapi uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ uppajjati. Vuttampi cetaṃ –

‘‘Yogā ve jāyatī bhūri, ayogā bhūrisaṅkhayo’’ti (dha. pa. 282).

Evaṃ kammato upapattito indriyaparipākato kilesadūrībhāvatoti imehi kāraṇehi ñāṇasampayuttatā veditabbā.

Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā, vatthuvisadakiriyā, indriyasamattapaṭipādanā, duppaññapuggalaparivajjanā, paññavantapuggalasevanā, gambhīrañāṇacariyapaccavekkhaṇā, tadadhimuttatāti. Imehipi kāraṇehi ñāṇasampayuttatā veditabbā. Imesaṃ pana vitthāro bojjhaṅgavibhaṅge (vibha. aṭṭha. 367 bojjhaṅgapabbavaṇṇanā) āvi bhavissati.

Evaṃ ñāṇasampayuttaṃ hutvā uppannañcetaṃ asaṅkhārena appayogena anupāyacintanāya uppannattā asaṅkhāraṃ nāma jātaṃ. Tayidaṃ rajanīyavaṇṇārammaṇaṃ hutvā uppajjamānameva tividhena niyamena uppajjati – dānamayaṃ vā hoti, sīlamayaṃ vā, bhāvanāmayaṃ vā.

Kathaṃ? Yadā hi nīlapītalohitodātesu pupphādīsu aññataraṃ labhitvā vaṇṇavasena ābhujitvā ‘vaṇṇadānaṃ mayha’nti buddharatanādīni pūjeti, tadā dānamayaṃ hoti. Tatridaṃ vatthu – bhaṇḍāgārikasaṅghamitto kira ekaṃ suvaṇṇakhacitaṃ vatthaṃ labhitvā idampi vatthaṃ suvaṇṇavaṇṇaṃ, sammāsambuddhopi suvaṇṇavaṇṇo, suvaṇṇavaṇṇaṃ vatthaṃ suvaṇṇavaṇṇasseva anucchavikaṃ, amhākañca vaṇṇadānaṃ bhavissatīti mahācetiye āropesi. Evarūpe kāle dānamayaṃ hotīti veditabbaṃ. Yadā pana tathārūpameva deyyadhammaṃ labhitvā ‘mayhaṃ kulavaṃso, kulatanti kulappaveṇī esā, kulavattaṃ eta’nti buddharatanādīni pūjeti tadā sīlamayaṃ hoti. Yadā pana tādiseneva vatthunā ratanattayassa pūjaṃ katvā ‘ayaṃ vaṇṇo khayaṃ gacchissati, vayaṃ gacchissatī’ti khayavayaṃ paṭṭhapeti, tadā bhāvanāmayaṃ hoti.

Dānamayaṃ pana hutvā vattamānampi yadā tīṇi ratanāni sahatthena pūjentassa pavattatti, tadā kāyakammaṃ hoti. Yadā tīṇi ratanāni pūjento puttadāradāsakammakaraporisādayopi āṇāpetvā pūjāpeti tadā vacīkammaṃ hoti. Yadā tadeva vuttappakāraṃ vijjamānakavatthuṃ ārabbha vaṇṇadānaṃ dassāmīti cinteti tadā manokammaṃ hoti. Vinayapariyāyaṃ patvā hi ‘dassāmi karissāmī’ti vācā bhinnā hotīti (pārā. 659) iminā lakkhaṇena dānaṃ nāma hoti. Abhidhammapariyāyaṃ patvā pana vijjamānakavatthuṃ ārabbha ‘dassāmī’ti manasā cintitakālato paṭṭhāya kusalaṃ hoti. Aparabhāge kāyena vā vācāya vā kattabbaṃ karissatīti vuttaṃ. Evaṃ dānamayaṃ kāyavacīmanokammavaseneva tividhaṃ hoti.

Yadā pana taṃ vuttappakāraṃ vatthuṃ labhitvā kulavaṃsādivasena sahatthā ratanattayaṃ pūjeti tadā sīlamayaṃ kāyakammaṃ hoti. Yadā kulavaṃsādivaseneva puttadārādayo āṇāpetvā pūjāpeti tadā vacīkammaṃ hoti. Yadā ‘mayhaṃ kulavaṃso, kulatanti kulappaveṇī esā, kulavattameta’nti vijjamānakavatthuṃ ārabbha ‘vaṇṇadānaṃ dassāmī’ti cinteti tadā manokammaṃ hoti. Evaṃ sīlamayaṃ kāyavacīmanokammavasena tividhaṃ hoti.

Yadā pana taṃ vuttappakāraṃ vatthuṃ labhitvā tīṇi ratanāni pūjetvā caṅkamanto khayavayaṃ paṭṭhapeti tadā bhāvanāmayaṃ kāyakammaṃ hoti. Vācāya sammasanaṃ paṭṭhapentassa vacīkammaṃ hoti, kāyaṅgavācaṅgāni acopetvā manasāva sammasanaṃ paṭṭhapentassa manokammaṃ hoti. Evaṃ bhāvanāmayaṃ kāyavacīmanokammavasena tividhaṃ hoti. Evametaṃ rūpārammaṇaṃ kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā. Saddārammaṇādīsupi eseva nayo.

Bherisaddādīsu hi rajanīyasaddaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati. Tattha saddaṃ kandamūlaṃ viya uppāṭetvā nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ nāma na sakkā, savatthukaṃ pana katvā dento saddadānaṃ deti nāma. Tasmā yadā ‘saddadānaṃ dassāmī’ti bherimudiṅgādīsu aññataratūriyena tiṇṇaṃ ratanānaṃ upahāraṃ karoti, ‘saddadānaṃ me’ti bheriādīni ṭhapāpeti, dhammakathikabhikkhūnaṃ sarabhesajjatelaphāṇitādīni deti, dhammasavanaṃ ghoseti, sarabhaññaṃ bhaṇati, dhammakathaṃ katheti, upanisinnakakathaṃ anumodanakathaṃ karoti, tadā dānamayaṃyeva hoti. Yadā etadeva vidhānaṃ kulavaṃsādivasena vattavasena karoti tadā sīlamayaṃ hoti. Yadā sabbampetaṃ katvā ayaṃ ettako saddo brahmalokappamāṇopi hutvā ‘khayaṃ gamissati, vayaṃ gamissatī’ti sammasanaṃ paṭṭhapeti tadā bhāvanāmayaṃ hoti.

Tattha dānamayaṃ tāva yadā bheriādīni gahetvā sahatthā upahāraṃ karoti, niccupahāratthāya ṭhapentopi sahatthā ṭhapeti, ‘saddadānaṃ me’ti dhammasavanaṃ ghosetuṃ gacchati, dhammakathaṃ sarabhaññaṃ kātuṃ vā gacchati, tadā kāyakammaṃ hoti. Yadā ‘gacchatha, tātā, amhākaṃ saddadānaṃ tiṇṇaṃ ratanānaṃ upahāraṃ karothā’ti āṇāpeti, ‘saddadānaṃ me’ti cetiyaṅgaṇesu ‘imaṃ bheriṃ, imaṃ mudiṅgaṃ ṭhapethā’ti āṇāpeti, sayameva dhammasavanaṃ ghoseti, dhammakathaṃ katheti, sarabhaññaṃ bhaṇati, tadā vacīkammaṃ hoti. Yadā kāyaṅgavācaṅgāni acopetvā ‘saddadānaṃ dassāmī’ti vijjamānakavatthuṃ manasā pariccajati, tadā manokammaṃ hoti.

Sīlamayampi ‘saddadānaṃ nāma mayhaṃ kulavaṃso kulatanti kulappaveṇī’ti bheriādīhi sahatthā upahāraṃ karontassa, bheriādīni sahatthā cetiyaṅgaṇādīsu ṭhapentassa, dhammakathikānaṃ sarabhesajjaṃ sahatthā dadantassa, vattasīsena dhammasavanaghosanadhammakathākathanasarabhaññabhaṇanatthāya ca gacchantassa kāyakammaṃ hoti. ‘Saddadānaṃ nāma amhākaṃ kulavaṃso kulatanti kulappaveṇī, gacchatha , tātā, buddharatanādīnaṃ upahāraṃ karothā’ti āṇāpentassa kulavaṃsavaseneva attanā dhammakathaṃ vā sarabhaññaṃ vā karontassa ca vacīkammaṃ hoti. ‘Saddadānaṃ nāma mayhaṃ kulavaṃso saddadānaṃ dassāmī’ti kāyaṅgavācaṅgāni acopetvā manasāva vijjamānakavatthuṃ pariccajantassa manokammaṃ hoti.

Bhāvanāmayampi yadā caṅkamanto sadde khayavayaṃ paṭṭhapeti tadā kāyakammaṃ hoti. Kāyaṅgaṃ pana acopetvā vācāya sammasantassa vacīkammaṃ hoti. Kāyaṅgavācaṅgaṃ acopetvā manasāva saddāyatanaṃ sammasantassa manokammaṃ hoti. Evaṃ saddārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.

Mūlagandhādīsupi rajanīyagandhaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati. Tattha yadā mūlagandhādīsu yaṃkiñci gandhaṃ labhitvā gandhavasena ābhujitvā ‘gandhadānaṃ mayha’nti buddharatanādīni pūjeti, tadā dānamayaṃ hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Evaṃ gandhārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.

Mūlarasādīsu pana rajanīyarasaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati. Tattha yadā mūlarasādīsu yaṃkiñci rajanīyaṃ rasavatthuṃ labhitvā rasavasena ābhujitvā ‘rasadānaṃ mayha’nti deti pariccajati, tadā dānamayaṃ hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Sīlamaye panettha ‘saṅghassa adatvā paribhuñjanaṃ nāma amhākaṃ na āciṇṇa’nti dvādasannaṃ bhikkhusahassānaṃ dāpetvā sādurasaṃ paribhuttassa duṭṭhagāmaṇiabhayarañño vatthuṃ ādiṃ katvā mahāaṭṭhakathāyaṃ vatthūni āgatāni. Ayameva viseso. Evaṃ rasārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.

Phoṭṭhabbārammaṇepi pathavīdhātu tejodhātu vāyodhātūti tīṇi mahābhūtāni phoṭṭhabbārammaṇaṃ nāma. Imasmiṃ ṭhāne etesaṃ vasena yojanaṃ akatvā mañcapīṭhādivasena kātabbā. Yadā hi mañcapīṭhādīsu yaṃkiñci rajanīyaṃ phoṭṭhabbavatthuṃ labhitvā phoṭṭhabbavasena ābhujitvā ‘phoṭṭhabbadānaṃ mayha’nti deti pariccajati, tadā dānamayaṃ hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Evaṃ phoṭṭhabbārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.

Dhammārammaṇe cha ajjhattikāni āyatanāni, tīṇi lakkhaṇāni, tayo arūpino khandhā, pannarasa sukhumarūpāni, nibbānapaññattīti ime dhammāyatane pariyāpannā ca, apariyāpannā ca, dhammā dhammārammaṇaṃ nāma. Imasmiṃ pana ṭhāne etesaṃ vasena yojanaṃ akatvā ojadānapānadānajīvitadānavasena kātabbā. Ojādīsu hi rajanīyaṃ dhammārammaṇaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati.

Tattha yadā ‘ojadānaṃ mayha’nti sappinavanītādīni deti, pānadānanti aṭṭha pānāni deti, jīvitadānanti salākabhattasaṅghabhattādīni deti, aphāsukānaṃ bhikkhūnaṃ bhesajjaṃ deti, vejjaṃ paccupaṭṭhāpeti, jālaṃ phālāpeti, kumīnaṃ viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanamokkhaṃ kārāpeti, māghātabheriṃ carāpeti, aññānipi jīvitaparittāṇatthaṃ evarūpāni kammāni karoti tadā dānamayaṃ hoti. Yadā pana ‘ojadānapānadānajīvitadānāni mayhaṃ kulavaṃso kulatanti kulappaveṇī’ti vattasīsena ojadānādīni pavatteti tadā sīlamayaṃ hoti. Yadā dhammārammaṇasmiṃ khayavayaṃ paṭṭhapeti tadā bhāvanāmayaṃ hoti.

Dānamayaṃ pana hutvā pavattamānampi yadā ojadānapānadānajīvitadānāni sahatthā deti, tadā kāyakammaṃ hoti. Yadā puttadārādayo āṇāpetvā dāpeti, tadā vacīkammaṃ hoti. Yadā kāyaṅgavācaṅgāni acopetvā ojadānapānadānajīvitadānavasena vijjamānakavatthuṃ ‘dassāmī’ti manasā cinteti, tadā manokammaṃ hoti.

Yadā pana vuttappakāraṃ vijjamānakavatthuṃ kulavaṃsādivasena sahatthā deti, tadā sīlamayaṃ kāyakammaṃ hoti. Yadā kulavaṃsādivaseneva puttadārādayo āṇāpetvā dāpeti, tadā vacīkammaṃ hoti. Yadā kulavaṃsādivaseneva vuttappakāraṃ vijjamānakavatthuṃ ‘dassāmī’ti manasāva cinteti, tadā manokammaṃ hoti.

Caṅkamitvā dhammārammaṇe khayavayaṃ paṭṭhapentassa pana bhāvanāmayaṃ kāyakammaṃ hoti. Kāyaṅgaṃ acopetvā vācāya khayavayaṃ paṭṭhapentassa vacīkammaṃ hoti. Kāyaṅgavācaṅgāni acopetvā manasāva dhammārammaṇe khayavayaṃ paṭṭhapentassa manokammaṃ hoti. Evaṃ bhāvanāmayaṃ kāyavacīmanokammavasena tividhaṃ hoti. Evametaṃ dhammārammaṇampi kusalaṃ tividhapuññakiriyavatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.

Evamidaṃ cittaṃ nānāvatthūsu nānārammaṇavasena dīpitaṃ. Idaṃ pana ekavatthusmimpi nānārammaṇavasena labbhatiyeva. Kathaṃ? Catūsu hi paccayesu cīvare cha ārammaṇāni labbhanti – navarattassa hi cīvarassa vaṇṇo manāpo hoti dassanīyo, idaṃ vaṇṇārammaṇaṃ. Paribhogakāle paṭapaṭasaddaṃ karoti, idaṃ saddārammaṇaṃ. Yo tattha kāḷakacchakādigandho, idaṃ gandhārammaṇaṃ. Rasārammaṇaṃ pana paribhogarasavasena kathitaṃ. Yā tattha sukhasamphassatā, idaṃ phoṭṭhabbārammaṇaṃ. Cīvaraṃ paṭicca uppannā sukhā vedanā, dhammārammaṇaṃ. Piṇḍapāte rasārammaṇaṃ nippariyāyeneva labbhati. Evaṃ catūsu paccayesu nānārammaṇavasena yojanaṃ katvā dānamayādibhedo veditabbo.

Imassa pana cittassa ārammaṇameva nibaddhaṃ, vinā ārammaṇena anuppajjanato. Dvāraṃ pana anibaddhaṃ. Kasmā? Kammassa anibaddhattā. Kammasmiñhi anibaddhe dvārampi anibaddhameva hoti.

Kāmāvacarakusalaṃ dvārakathā

Kāyakammadvārakathā

Imassa panatthassa pakāsanatthaṃ imasmiṃ ṭhāne mahāaṭṭhakathāyaṃ dvārakathā kathitā. Tattha tīṇi kammāni, tīṇi kammadvārāni, pañca viññāṇāni, pañca viññāṇadvārāni, cha phassā, cha phassadvārāni, aṭṭha asaṃvarā, aṭṭha asaṃvaradvārāni, aṭṭha saṃvarā, aṭṭha saṃvaradvārāni, dasa kusalakammapathā, dasa akusalakammapathāti, idaṃ ettakaṃ dvārakathāya mātikāṭhapanaṃ nāma.

Tattha kiñcāpi tīṇi kammāni paṭhamaṃ vuttāni, tāni pana ṭhapetvā ādito tāva tīṇi kammadvārāni bhājetvā dassitāni. Katamāni tīṇi? Kāyakammadvāraṃ, vacīkammadvāraṃ, manokammadvāranti.

Tattha catubbidho kāyo – upādinnako, āhārasamuṭṭhāno, utusamuṭṭhāno, cittasamuṭṭhānoti. Tattha cakkhāyatanādīni jīvitindriyapariyantāni aṭṭha kammasamuṭṭhānarūpānipi, kammasamuṭṭhānāneva catasso dhātuyo vaṇṇo gandho raso ojāti aṭṭha upādinnakakāyo nāma. Tāneva aṭṭha āhārajāni āhārasamuṭṭhānikakāyo nāma. Aṭṭha utujāni utusamuṭṭhānikakāyo nāma. Aṭṭha cittajāni cittasamuṭṭhānikakāyo nāma.

Tesu kāyakammadvāranti neva upādinnakakāyassa nāmaṃ na itaresaṃ. Cittasamuṭṭhānesu pana aṭṭhasu rūpesu ekā viññatti atthi, idaṃ kāyakammadvāraṃ nāma. Yaṃ sandhāya vuttaṃ – ‘‘katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā, akusalacittassa vā, abyākatacittassa vā, abhikkamantassa vā paṭikkamantassa vā, ālokentassa vā vilokentassa vā, samiñjentassa vā pasārentassa vā, kāyassa thambhanā santhambhanā santhambhitattaṃ, viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ kāyaviññattī’’ti (dha. sa. 720). ‘Abhikkamissāmi paṭikkamissāmī’ti hi cittaṃ uppajjamānaṃ rūpaṃ samuṭṭhāpeti. Tattha yā pathavīdhātu āpodhātu tejodhātu vāyodhātu tannissito vaṇṇo gandho raso ojāti imesaṃ aṭṭhannaṃ rūpakalāpānaṃ abbhantare cittasamuṭṭhānā vāyodhātu, sā attanā sahajātaṃ rūpakāyaṃ santhambheti sandhāreti cāleti abhikkamāpeti paṭikkamāpeti.

Tattha ekāvajjanavīthiyaṃ sattasu javanesu paṭhamacittasamuṭṭhitā vāyodhātu attanā sahajātaṃ rūpakāyaṃ santhambhetuṃ sandhāretuṃ sakkoti, aparāparaṃ pana cāletuṃ na sakkoti. Dutiyādīsupi eseva nayo. Sattamacittena pana samuṭṭhitā vāyodhātu heṭṭhā chahi cittehi samuṭṭhitaṃ vāyodhātuṃ upatthambhanapaccayaṃ labhitvā attanā sahajātaṃ rūpakāyaṃ santhambhetuṃ sandhāretuṃ cāletuṃ abhikkamāpetuṃ paṭikkamāpetuṃ ālokāpetuṃ vilokāpetuṃ sammiñjāpetuṃ pasārāpetuṃ sakkoti. Tena gamanaṃ nāma jāyati, āgamanaṃ nāma jāyati, gamanāgamanaṃ nāma jāyati. ‘Yojanaṃ gato dasayojanaṃ gato’ti vattabbataṃ āpajjāpeti.

Yathā hi sattahi yugehi ākaḍḍhitabbe sakaṭe paṭhamayuge yuttagoṇā yugaṃ tāva santhambhetuṃ sandhāretuṃ sakkonti, cakkaṃ pana napavaṭṭenti; dutiyādīsupi eseva nayo; sattamayuge pana goṇe yojetvā yadā cheko sārathi dhure nisīditvā yottāni ādāya sabbapurimato paṭṭhāya patodalaṭṭhiyā goṇe ākoṭeti, tadā sabbeva ekabalā hutvā dhurañca sandhārenti cakkāni ca pavaṭṭenti. ‘Sakaṭaṃ gahetvā dasayojanaṃ vīsatiyojanaṃ gatā’ti vattabbataṃ āpādenti – evaṃsampadamidaṃ veditabbaṃ.

Tattha yo cittasamuṭṭhānikakāyo na so viññatti, cittasamuṭṭhānāya pana vāyodhātuyā sahajātaṃ rūpakāyaṃ santhambhetuṃ sandhāretuṃ cāletuṃ paccayo bhavituṃ samattho eko ākāravikāro atthi, ayaṃ viññatti nāma. Sā aṭṭha rūpāni viya na cittasamuṭṭhānā. Yathā pana aniccādibhedānaṃ dhammānaṃ jarāmaraṇattā, ‘‘jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhata’’ntiādi (saṃ. ni. 2.20) vuttaṃ, evaṃ cittasamuṭṭhānānaṃ rūpānaṃ viññattitāya sāpi cittasamuṭṭhānā nāma hoti.

Viññāpanattā panesā viññattīti vuccati. Kiṃ viññāpetīti? Ekaṃ kāyikakaraṇaṃ. Cakkhupathasmiñhi ṭhito hatthaṃ vā pādaṃ vā ukkhipati, sīsaṃ vā bhamukaṃ vā cāleti, ayaṃ hatthādīnaṃ ākāro cakkhuviññeyyo hoti. Viññatti pana na cakkhuviññeyyā manoviññeyyā eva. Cakkhunā hi hatthavikārādivasena vipphandamānaṃ vaṇṇārammaṇameva passati. Viññattiṃ pana manodvārikacittena cintetvā ‘idañcidañca esa kāreti maññe’ti jānāti.

Yathā hi araññe nidāghasamaye udakaṭṭhāne manussā ‘imāya saññāya idha udakassa atthibhāvaṃ jānissantī’ti rukkhagge tālapaṇṇādīni bandhāpenti, surāpānadvāre dhajaṃ ussāpenti, uccaṃ vā pana rukkhaṃ vāto paharitvā cāleti, antoudake macche calante upari bubbuḷakāni uṭṭhahanti, mahoghassa gatamaggapariyante tiṇapaṇṇakasaṭaṃ ussāritaṃ hoti. Tattha tālapaṇṇadhajasākhācalanabubbuḷakatiṇapaṇṇakasaṭe disvā yathā cakkhunā adiṭṭhampi ‘ettha udakaṃ bhavissati, surā bhavissati, ayaṃ rukkho vātena pahato bhavissati, antoudake maccho bhavissati, ettakaṃ ṭhānaṃ ajjhottharitvā ogho gato bhavissatī’ti manoviññāṇena jānāti, evameva viññattipi na cakkhuviññeyyā manoviññeyyāva. Cakkhunā hi hatthavikārādivasena vipphandamānaṃ vaṇṇārammaṇameva passati. Viññattiṃ pana manodvārikacittena cintetvā ‘idañcidañca esa kāreti maññe’ti jānāti.

Na kevalañcesā viññāpanatova viññatti nāma. Viññeyyatopi pana viññattiyeva nāma. Ayañhi paresaṃ antamaso tiracchānagatānampi pākaṭā hoti. Tattha tattha sannipatitā hi soṇasiṅgālakākagoṇādayo daṇḍaṃ vā leḍḍuṃ vā gahetvā paharaṇākāre dassite ‘ayaṃ no paharitukāmo’ti ñatvā yena vā tena vā palāyanti. Pākārakuṭṭādiantarikassa pana parassa apākaṭakālopi atthi. Kiñcāpi tasmiṃ khaṇe apākaṭā sammukhībhūtānaṃ pana pākaṭattā viññattiyeva nāma hoti.

Cittasamuṭṭhānike pana kāye calante tisamuṭṭhāniko calati na calatīti? Sopi tatheva calati. Taṃgatiko tadanuvattakova hoti. Yathā hi udake gacchante udake patitāni sukkhadaṇḍakatiṇapaṇṇādīnipi udakagatikāneva bhavanti, tasmiṃ gacchante gacchanti, tiṭṭhante tiṭṭhanti – evaṃsampadamidaṃ veditabbaṃ. Evamesā cittasamuṭṭhānesu rūpesu viññatti kāyakammadvāraṃ nāmāti veditabbā.

Yā pana tasmiṃ dvāre siddhā cetanā yāya pāṇaṃ hanati, adinnaṃ ādiyati, micchācāraṃ carati, pāṇātipātādīhi viramati, idaṃ kāyakammaṃ nāma. Evaṃ paravādimhi sati kāyo dvāraṃ, tamhi dvāre siddhā cetanā kāyakammaṃ ‘kusalaṃ vā akusalaṃ vā’ti ṭhapetabbaṃ. Paravādimhi pana asati ‘abyākataṃ vā’ti tikaṃ pūretvāva ṭhapetabbaṃ. Tattha yathā nagaradvāraṃ kataṭṭhāneyeva tiṭṭhati, aṅgulamattampi aparāparaṃ na saṅkamati, tena tena pana dvārena mahājano sañcarati, evameva dvāre dvāraṃ na sañcarati, kammaṃ pana tasmiṃ tasmiṃ dvāre uppajjanato carati. Tenāhu porāṇā –

Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitāti.

Tattha kammenāpi dvāraṃ nāmaṃ labhati, dvārenāpi kammaṃ. Yathā hi viññāṇādīnaṃ uppajjanaṭṭhānāni viññāṇadvāraṃ phassadvāraṃ asaṃvaradvāraṃ saṃvaradvāranti nāmaṃ labhanti, evaṃ kāyakammassa uppajjanaṭṭhānaṃ kāyakammadvāranti nāmaṃ labhati. Vacīmanokammadvāresupi eseva nayo. Yathā pana tasmiṃ tasmiṃ rukkhe adhivatthā devatā simbalidevatā palāsadevatā pucimandadevatā phandanadevatāti tena tena rukkhena nāmaṃ labhati, evameva kāyadvārena kataṃ kammampi kāyakammanti dvārena nāmaṃ labhati. Vacīkammamanokammesupi eseva nayo. Tattha añño kāyo, aññaṃ kammaṃ, kāyena pana katattā taṃ kāyakammanti vuccati. Tenāhu aṭṭhakathācariyā –

Kāyena ce kataṃ kammaṃ, kāyakammanti vuccati;

Kāyo ca kāyakammañca, aññamaññaṃ vavatthitā.

Sūciyā ce kataṃ kammaṃ, sūcikammanti vuccati;

Sūci ca sūcikammañca, aññamaññaṃ vavatthitā.

Vāsiyā ce kataṃ kammaṃ, vāsikammanti vuccati;

Vāsi ca vāsikammañca, aññamaññaṃ vavatthitā.

Purisena ce kataṃ kammaṃ, purisakammanti vuccati;

Puriso ca purisakammañca, aññamaññaṃ vavatthitā.

Evamevaṃ.

Kāyena ce kataṃ kammaṃ, kāyakammanti vuccati;

Kāyo ca kāyakammañca, aññamaññaṃ vavatthitāti.

Evaṃ sante neva dvāravavatthānaṃ yujjati, na kammavavatthānaṃ. Kathaṃ? Kāyaviññattiyañhi ‘‘dvāre caranti kammānī’’ti vacanato vacīkammampi pavattati, tenassā kāyakammadvāranti vavatthānaṃ na yuttaṃ. Kāyakammañca vacīviññattiyampi pavattati, tenassa kāyakammanti vavatthānaṃ na yujjatī’ti. ‘No na yujjati. Kasmā? Yebhuyyavuttitāya ceva tabbahulavuttitāya ca. Kāyakammameva hi yebhuyyena kāyaviññattiyaṃ pavattati na itarāni, tasmā kāyakammassa yebhuyyena pavattito tassā kāyakammadvārabhāvo siddho. Brāhmaṇagāmaambavananāgavanādīnaṃ brāhmaṇagāmādibhāvo viyāti dvāravavatthānaṃ yujjati. Kāyakammaṃ pana kāyadvāramhiyeva bahulaṃ pavattati appaṃ vacīdvāre . Tasmā kāyadvāre bahulaṃ pavattito etassa kāyakammabhāvo siddho, vanacarakathullakumārikādigocarānaṃ vanacarakādibhāvo viyāti. Evaṃ kammavavatthānampi yujjatī’ti.

Kāyakammadvārakathā niṭṭhitā.

Vacīkammadvārakathā

Vacīkammadvārakathāyaṃ pana cetanāviratisaddavasena tividhā vācā nāma. Tattha ‘‘catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūna’’nti (saṃ. ni. 1.213); ayaṃ cetanāvācā nāma. Yā ‘‘catūhi vacīduccaritehi ārati virati…pe… ayaṃ vuccati sammāvācā’’ti (vibha. 206), ayaṃ virativācā nāma. ‘‘Vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo’’ti (dha. sa. 850), ayaṃ saddavācā nāma. Tāsu vacīkammadvāranti neva cetanāya nāmaṃ na viratiyā. Sahasaddā pana ekā viññatti atthi, idaṃ vacīkammadvāraṃ nāma. Yaṃ sandhāya vuttaṃ – ‘‘katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ vacīviññattī’’ti (dha. sa. 636).

‘Idaṃ vakkhāmi etaṃ vakkhāmī’ti hi vitakkayato vitakkavipphārasaddo nāma uppajjati. Ayaṃ na sotaviññeyyo manoviññeyyoti mahāaṭṭhakathāyaṃ āgato. Āgamaṭṭhakathāsu pana ‘vitakkavipphārasadda’nti vitakkavipphāravasena uppannaṃ vippalapantānaṃ suttappamattādīnaṃ saddaṃ; ‘sutvā’ti taṃ sutvā, yaṃ vitakkayato tassa so saddo uppanno; tassa vasena ‘evampi te mano, itthampi te mano’ti ādisatīti vatvā vatthūnipi kathitāni. Paṭṭhānepi ‘‘cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayo’’ti āgataṃ. Tasmā vinā viññattighaṭṭanāya uppajjamāno asotaviññeyyo vitakkavipphārasaddo nāma natthi. ‘Idaṃ vakkhāmi etaṃ vakkhāmī’ti uppajjamānaṃ pana cittaṃ pathavīdhātu āpodhātu tejodhātu vāyodhātu vaṇṇo gandho raso ojāti aṭṭha rūpāni samuṭṭhāpeti. Tesaṃ abbhantare cittasamuṭṭhānā pathavīdhātu upādinnakaṃ ghaṭṭayamānāva uppajjati. Tena dhātusaṅghaṭṭanena saheva saddo uppajjatīti. Ayaṃ cittasamuṭṭhānasaddo nāma. Ayaṃ na viññatti. Tassā pana cittasamuṭṭhānāya pathavīdhātuyā upādinnakaghaṭṭanassa paccayabhūto eko ākāravikāro atthi, ayaṃ vacīviññatti nāma. Ito paraṃ sā aṭṭha rūpāni viya na cittasamuṭṭhānātiādi sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.

Idhāpi hi ‘tissa, datta, mittā’ti pakkosantassa saddaṃ sutvā viññattiṃ manodvārikacittena cintetvā ‘idañcidañca esa kāreti maññe’ti jānāti. Kāyaviññatti viya ca ayampi tiracchānagatānampi pākaṭā hoti. ‘Ehi, yāhī’ti hi saddaṃ sutvā tiracchānagatāpi ‘idaṃ nāmesa kāreti maññe’ti ñatvā āgacchanti ceva gacchanti ca. Tisamuṭṭhānikakāyaṃ cāleti na cāletīti, ayaṃ pana vāro idha na labbhati. Purimacittasamuṭṭhānāya upatthambhanakiccampi natthi. Yā pana tasmiṃ vacīdvāre siddhā cetanā, yāya musā katheti, pesuññaṃ katheti, pharusaṃ katheti, samphaṃ palapati, musāvādādīhi viramati, idaṃ vacīkammaṃ nāma. Ito paraṃ sabbaṃ kammavavatthānañca dvāravavatthānañca heṭṭhā vuttanayeneva veditabbanti.

Vacīkammadvārakathā niṭṭhitā.

Manokammadvārakathā

Manokammadvārakathāyaṃ pana kāmāvacarādivasena catubbidho mano mano nāma. Tattha kāmāvacaro catupaññāsavidho hoti, rūpāvacaro pannarasavidho, arūpāvacaro dvādasavidho, lokuttaro aṭṭhavidhoti sabbopi ekūnanavutividho hoti. Tattha ayaṃ nāma mano manodvāraṃ na hotīti na vattabbo. Yathā hi ayaṃ nāma cetanā kammaṃ na hotīti na vattabbā, antamaso pañcaviññāṇasampayuttāpi hi cetanā mahāpakaraṇe kammantveva niddiṭṭhā, evameva ayaṃ nāma mano manodvāraṃ na hotīti na vattabbo.

Etthāha – kammaṃ nāmetaṃ kiṃ karotīti? Āyūhati, abhisaṅkharoti, piṇḍaṃ karoti, ceteti, kappeti, pakappetīti. Evaṃ sante pañcaviññāṇacetanā kiṃ āyūhati, abhisaṅkharoti, piṇḍaṃ karoti, ceteti, kappeti, pakappetīti?. Sahajātadhamme. Sāpi hi sahajāte sampayuttakkhandhe āyūhati abhisaṅkharoti piṇḍaṃ karoti ceteti kappeti pakappetīti. Kiṃ vā iminā vādena? Sabbasaṅgāhikavasena hetaṃ vuttaṃ. Idaṃ panettha sanniṭṭhānaṃ – tebhūmakakusalākusalo ekūnatiṃsavidho mano manokammadvāraṃ nāma. Yā pana tasmiṃ manodvāre siddhā cetanā yāya abhijjhābyāpādamicchādassanāni ceva anabhijjhāabyāpādasammādassanāni ca gaṇhāti, idaṃ manokammaṃ nāma. Ito paraṃ sabbaṃ kammavavatthānañca dvāravavatthānañca heṭṭhā vuttanayeneva veditabbanti. Imāni tīṇi kammadvārāni nāma.

Manokammadvārakathā niṭṭhitā.

Kammakathā

Idāni yāni tīṇi kammāni ṭhapetvā imāni kammadvārāni dassitāni, tāni ādiṃ katvā avasesassa dvārakathāya mātikāṭhapanassa vitthārakathā hoti. Tīṇi hi kammāni – kāyakammaṃ vacīkammaṃ manokammanti. Kiṃ panetaṃ kammaṃ nāmāti? Cetanā ceva, ekacce ca cetanāsampayuttakā dhammā. Tattha cetanāya kammabhāve imāni suttāni –

‘‘Cetanāhaṃ, bhikkhave, kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā’’ (a. ni. 6.63; kathā. 539). ‘‘Kāye vā hi, ānanda, sati kāyasañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ, vācāya vā, ānanda, sati vacīsañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ; mane vā, ānanda, sati manosañcetanāhetu uppajjati ajjhattaṃ sukhadukkhaṃ’’ (saṃ. ni. 2.25; a. ni. 4.171). ‘‘Tividhā, bhikkhave, kāyasañcetanā akusalaṃ kāyakammaṃ dukkhudrayaṃ, dukkhavipākaṃ; catubbidhā, bhikkhave, vacīsañcetanā…pe… tividhā, bhikkhave, manosañcetanā akusalaṃ manokammaṃ dukkhudrayaṃ dukkhavipākaṃ tividhā , bhikkhave, kāyasañcetanā kusalaṃ kāyakammaṃ sukhudrayaṃ sukhavipākaṃ catubbidhā, bhikkhave, vacīsañcetanā…pe… tividhā, bhikkhave, manosañcetanā, kusalaṃ manokammaṃ sukhudrayaṃ sukhavipākaṃ’’ (kathā. 539; a. ni. 10.217 thokaṃ visadisaṃ). ‘‘Sacāyaṃ, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa evaṃ puṭṭho evaṃ byākareyya – sañcetaniyaṃ, āvuso pāṭaliputta, kammaṃ katvā kāyena vācāya manasā, sukhavedanīyaṃ sukhaṃ so vedayati…pe… adukkhamasukhavedanīyaṃ adukkhamasukhaṃ so vedayatīti; evaṃ byākaramāno kho, ānanda, samiddhi moghapuriso pāṭaliputtassa paribbājakassa sammā byākaramāno byākareyyā’’ti (ma. ni. 3.300; kathā. 539).

Imāni tāva cetanāya kammabhāve suttāni. Cetanāsampayuttadhammānaṃ pana kammabhāvo kammacatukkena dīpito. Vuttañhetaṃ –

‘‘Cattārimāni , bhikkhave, kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni. Katamāni cattāri? Atthi, bhikkhave, kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi, bhikkhave, kammaṃ sukkaṃ sukkavipākaṃ, atthi, bhikkhave, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati (a. ni. 4.232-233).… Katamañca, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Yadidaṃ satta bojjhaṅgā – satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo, idaṃ vuccati, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati (a. ni. 4.238).… Katamañca, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo – seyyathidaṃ, sammādiṭṭhi …pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattatī’’ti (a. ni. 4.237).

Evaṃ ime bojjhaṅgamaggaṅgappabhedato pannarasa dhammā kammacatukkena dīpitā. Abhijjhā, byāpādo, micchādiṭṭhi, anabhijjhā, abyāpādo, sammādiṭṭhīti imehi pana chahi saddhiṃ ekavīsati cetanāsampayuttakā dhammā veditabbā.

Tattha lokuttaramaggo bhajāpiyamāno kāyakammādīni tīṇi kammāni bhajati. Yañhi kāyena dussīlyaṃ ajjhācarati, tamhā saṃvaro kāyikoti veditabbo. Yaṃ vācāya dussīlyaṃ ajjhācarati, tamhā saṃvaro vācasikoti veditabbo. Iti sammākammanto kāyakammaṃ, sammāvācā vacīkammaṃ. Etasmiṃ dvaye gahite sammāājīvo tappakkhikattā gahitova hoti. Yaṃ pana manena dussīlyaṃ ajjhācarati, tamhā saṃvaro mānasikoti veditabbo. So diṭṭhisaṅkappavāyāmasatisamādhivasena pañcavidho hoti. Ayaṃ pañcavidhopi manokammaṃ nāma. Evaṃ lokuttaramaggo bhajāpiyamāno tīṇi kammāni bhajati.

Imasmiṃ ṭhāne dvārasaṃsandanaṃ nāma hoti. Kāyavacīdvāresu hi copanaṃ patvā kammapathaṃ appattampi atthi, manodvāre ca samudācāraṃ patvā kammapathaṃ appattampi atthi; taṃ gahetvā taṃtaṃdvārapakkhikameva akaṃsu.

Tatrāyaṃ nayo – yo ‘migavaṃ gamissāmī’ti dhanuṃ sajjeti, jiyaṃ vaṭṭeti, sattiṃ niseti, bhattaṃ bhuñjati, vatthaṃ paridahati, ettāvatā kāyadvāre copanaṃ pattaṃ hoti. So araññe divasaṃ caritvā antamaso sasabiḷāramattampi na labhati, idaṃ akusalaṃ kāyakammaṃ nāma hoti na hotīti? Na hoti. Kasmā? Kammapathaṃ appattatāya. Kevalaṃ pana kāyaduccaritaṃ nāma hotīti veditabbaṃ. Macchaggahaṇādī supayogesupi eseva nayo.

Vacīdvārepi ‘migavaṃ gamissāmi’ ‘vegena dhanuādīni sajjethā’ti āṇāpetvā purimanayeneva araññe kiñci alabhantassa kiñcāpi vacīdvāre copanaṃ pattaṃ, kammapathaṃ appattatāya pana kāyakammaṃ na hoti. Kevalaṃ vacīduccaritaṃ nāma hotīti veditabbaṃ.

Manodvāre pana vadhakacetanāya uppannamattāya eva kammapathabhedova hoti. So ca kho byāpādavasena na pāṇātipātavasena. Akusalañhi kāyakammaṃ kāyavacīdvāresu samuṭṭhāti, na manodvāre; tathā akusalaṃ vacīkammaṃ. Akusalaṃ manokammaṃ pana tīsupi dvāresu samuṭṭhāti; tathā kusalāni kāyavacīmanokammāni.

Kathaṃ ? Sahatthā hi pāṇaṃ hanantassa adinnaṃ ādiyantassa micchācāraṃ carantassa kammaṃ kāyakammameva hoti. Dvārampi kāyadvārameva hoti. Evaṃ tāva akusalaṃ kāyakammaṃ kāyadvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti, abbohārikā vā. ‘Gaccha itthannāmaṃ jīvitā voropehi, itthannāmaṃ bhaṇḍaṃ avaharā’ti āṇāpentassa pana kammaṃ kāyakammaṃ hoti, dvāraṃ pana vacīdvāraṃ. Evaṃ akusalaṃ kāyakammaṃ vacīdvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti abbohārikā vā. Ettakā ācariyānaṃ samānatthakathā nāma.

Vitaṇḍavādī panāha – ‘akusalaṃ kāyakammaṃ manodvārepi samuṭṭhātī’ti. So ‘tayo saṅgahe āruḷhaṃ suttaṃ āharāhī’ti vutto idaṃ kulumbasuttaṃ nāma āhari –

‘‘Puna caparaṃ , bhikkhave, idhekacco samaṇo vā brāhmaṇo vā iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasā anupekkhako hoti – ‘aho vatāyaṃ kucchigato gabbho na sotthinā abhinikkhameyyā’ti. Evaṃ, bhikkhave, kulumbassa upaghāto hotī’’ti.

Idaṃ suttaṃ āharitvā āha – ‘evaṃ cintitamatteyeva manasā kucchigato gabbho pheṇapiṇḍo viya vilīyati. Ettha kuto kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā? Manodvārasmiṃyeva pana idaṃ akusalaṃ kāyakammaṃ samuṭṭhātī’ti.

Tamenaṃ ‘tava suttassa atthaṃ tulayissāmā’ti vatvā evaṃ tulayiṃsu – ‘tvaṃ iddhiyā parūpaghātaṃ vadesi. Iddhi nāma cesā – adhiṭṭhāniddhi, vikubbaniddhi, manomayiddhi, ñāṇavipphāriddhi, samādhivipphāriddhi, ariyiddhi, kammavipākajiddhi, puññavato iddhi, vijjāmayiddhi , tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhīti dasavidhā (paṭi. ma. 3.10). Tattha kataraṃ iddhiṃ vadesī’ti? ‘Bhāvanāmaya’nti. ‘Kiṃ pana bhāvanāmayiddhiyā parūpaghātakammaṃ hotī’ti? ‘Āma, ekacce ācariyā ekavāraṃ hotī’ti; vadanti yathā hi paraṃ paharitukāmena udakabharite ghaṭe khitte ghaṭopi bhijjati, udakampi nassati, evameva bhāvanāmayiddhiyā ekavāraṃ parūpaghātakammaṃ hoti. Tato paṭṭhāya pana sā nassatīti. Atha naṃ ‘bhāvanāmayiddhiyā neva ekavāraṃ na dve vāre parūpaghātakammaṃ hotī’ti vatvā taṃ saññattiṃ āgacchantaṃ pucchiṃsu – ‘bhāvanāmayiddhi kiṃ kusalā, akusalā, abyākatā? Sukhāya vedanāya sampayuttā, dukkhāya vedanāya sampayuttā, adukkhamasukhāya vedanāya sampayuttā? Savitakkasavicārā, avitakkavicāramattā, avitakkaavicārā? Kāmāvacarā, rūpāvacarā, arūpāvacarā’ti?

Imaṃ pana pañhaṃ yo jānāti so evaṃ vakkhati – ‘bhāvanāmayiddhi kusalā vā hoti, abyākatā vā; adukkhamasukhavedanīyā eva, avitakkaavicārā eva, rūpāvacarā evā’ti. So vattabbo – ‘pāṇātipātacetanā kusalādīsu kataraṃ koṭṭhāsaṃ bhajatī’ti? Jānanto vakkhati – ‘pāṇātipātacetanā akusalā eva, dukkhavedanīyā eva, savitakkasavicārā eva kāmāvacarā evā’ti. ‘Evaṃ sante tava pañho neva kusalattikena sameti, na vedanāttikena , na vitakkattikena, na bhūmantarenā’ti.

‘Kiṃ pana evaṃ mahantaṃ suttaṃ niratthaka’nti? ‘No niratthakaṃ; tvaṃ panassa atthaṃ na jānāsi. ‘‘Iddhimā cetovasippatto’’ti ettha hi neva bhāvanāmayiddhi adhippetā, āthabbaṇiddhi pana adhippetā. Sā hi ettha labbhamānā labbhati. Sā pana kāyavacīdvārāni muñcitvā kātuṃ na sakkā. Āthabbaṇiddhikā hi sattāhaṃ aloṇakaṃ bhuñjitvā dabbe attharitvā pathaviyaṃ sayamānā tapaṃ caritvā sattame divase susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā vaṭṭetvā mukhena vijjaṃ parijappanti. Atha nesaṃ kammaṃ samijjhati. Evaṃ ayampi iddhi kāyavacīdvārāni muñcitvā kātuṃ na sakkāti. ‘Na kāyakammaṃ manodvāre samuṭṭhātī’ti niṭṭhamettha gantabbaṃ.

Hatthamuddāya pana musāvādādīni kathentassa kammaṃ vacīkammaṃ, dvāraṃ pana kāyadvāraṃ hoti . Evaṃ akusalaṃ vacīkammampi kāyadvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti, abbohārikā vā. Vacībhedaṃ pana katvā musāvādādīni kathentassa kammampi vacīkammaṃ dvārampi vacīdvārameva. Evaṃ akusalaṃ vacīkammaṃ vacīdvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti abbohārikā vā. Ettakā ācariyānaṃ samānatthakathā nāma.

Vitaṇḍavādī panāha – ‘akusalaṃ vacīkammaṃ manodvārepi samuṭṭhātī’ti. So ‘tayo saṅgahe āruḷhaṃ suttaṃ āharāhī’ti vutto idaṃ uposathakkhandhakato suttaṃ āhari –

‘‘Yo pana bhikkhu yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya sampajānamusāvādassa hotī’’ti (mahāva. 134).

Idaṃ suttaṃ āharitvā āha – ‘evaṃ āpattiṃ anāvikaronto tuṇhībhūtova aññaṃ āpattiṃ āpajjati, ettha kuto kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā? Manodvārasmiṃyeva pana idaṃ akusalaṃ vacīkammaṃ samuṭṭhātī’ti.

So vattabbo – ‘kiṃ panetaṃ suttaṃ neyyatthaṃ udāhu nītattha’nti? ‘Nītatthameva mayhaṃ sutta’nti. So ‘mā evaṃ avaca, tulayissāmassa attha’nti vatvā evaṃ pucchitabbo – ‘sampajānamusāvāde kiṃ hotī’ti? Jānanto ‘sampajānamusāvāde dukkaṭaṃ hotī’ti vakkhati. Tato vattabbo ‘vinayassa dve mūlāni – kāyo ca vācā ca; sammāsambuddhena hi sabbāpattiyo imesuyeva dvīsu dvāresu paññattā, manodvāre āpattipaññapanaṃ nāma natthi. Tvaṃ ativiya vinaye pakataññū, yo satthārā apaññatte ṭhāne āpattiṃ paññapesi, sammāsambuddhaṃ abbhācikkhasi, jinacakkaṃ paharasī’tiādivacanehi niggaṇhitvā uttari pañhaṃ pucchitabbo – ‘sampajānamusāvādo kiriyato samuṭṭhāti udāhu akiriyato’ti? Jānanto ‘kiriyato’ti vakkhati. Tato vattabbo – ‘anāvikaronto kataraṃ kiriyaṃ karotī’ti? Addhā hi kiriyaṃ apassanto vighātaṃ āpajjissati. Tato imassa suttassa atthena saññāpetabbo. Ayañhettha attho – yvāyaṃ ‘sampajānamusāvādo hotī’ti vutto, so āpattito kiṃ hoti? ‘Katarāpatti hotī’ti attho. ‘Dukkaṭāpatti hoti’. Sā ca kho na musāvādalakkhaṇena, bhagavato pana vacanena vacīdvāre akiriyasamuṭṭhānā āpatti hotīti veditabbā. Vuttampi cetaṃ –

‘‘Anālapanto manujena kenaci,

Vācāgiraṃ no ca pare bhaṇeyya;

Āpajjeyya vācasikaṃ na kāyikaṃ,

Pañhā mesā kusalehi cintitā’’ti. (paṭi. 479);

Evaṃ akusalaṃ vacīkammaṃ na manodvāre samuṭṭhātīti niṭṭhamettha gantabbaṃ.

Yadā pana abhijjhāsahagatena cetasā kāyaṅgaṃ copento hatthaggāhādīni karoti, byāpādasahagatena cetasā daṇḍaparāmāsādīni, micchādiṭṭhisahagatena cetasā ‘khandasivādayo seṭṭhā’ti tesaṃ abhivādanaañjalikammabhūtapīṭhakaparibhaṇḍādīni karoti, tadā kammaṃ manokammaṃ hoti, dvāraṃ pana kāyadvāraṃ. Evaṃ akusalaṃ manokammaṃ kāyadvāre samuṭṭhāti. Cetanā panettha abbohārikā.

Yadā pana abhijjhāsahagatena cetasā vācaṅgaṃ copento ‘aho vata yaṃ parassa, taṃ mamassā’ti paravittūpakaraṇaṃ abhijjhāyati, byāpādasahagatena cetasā ‘ime sattā haññantu vā, bajjhantu vā, ucchijjantu vā, mā vā ahesu’nti vadati, micchādiṭṭhisahagatena cetasā ‘natthi dinnaṃ, natthi yiṭṭha’ntiādīni vadati, tadā kammaṃ manokammaṃ hoti, dvāraṃ pana vacīdvāraṃ. Evaṃ akusalaṃ manokammaṃ vacīdvāre samuṭṭhāti. Cetanā panettha abbohārikā.

Yadā pana kāyaṅgavācaṅgāni acopetvā raho nisinno abhijjhābyāpādamicchādiṭṭhisahagatāni cittāni uppādeti, tadā kammaṃ manokammaṃ, dvārampi manodvārameva. Evaṃ akusalaṃ manokammaṃ manodvāre samuṭṭhāti. Imasmiṃ pana ṭhāne cetanāpi cetanāsampayuttakā dhammāpi manodvāreyeva samuṭṭhahanti. Evaṃ akusalaṃ manokammaṃ tīsupi dvāresu samuṭṭhātīti veditabbaṃ.

Yaṃ pana vuttaṃ ‘tathā kusalāni kāyavacīmanokammānī’ti, tatrāyaṃ nayo – yadā hi kenaci kāraṇena vattuṃ asakkonto ‘pāṇātipātā adinnādānā kāmesumicchācārā paṭiviramāmī’ti imāni sikkhāpadāni hatthamuddāya gaṇhāti, tadā kammaṃ kāyakammaṃ dvārampi kāyadvārameva. Evaṃ kusalaṃ kāyakammaṃ kāyadvāre samuṭṭhāti. Tehi cittehi sahagatā anabhijjhādayo cetanāpakkhikā vā honti, abbohārikā vā.

Yadā pana tāneva sikkhāpadāni vacībhedaṃ katvā gaṇhāti, tadā kammaṃ kāyakammaṃ, dvāraṃ pana vacīdvāraṃ hoti. Evaṃ kusalaṃ kāyakammaṃ vacīdvāre samuṭṭhāti. Tehi cittehi sahagatā anabhijjhādayo cetanāpakkhikā vā honti, abbohārikā vā.

Yadā pana tesu sikkhāpadesu diyyamānesu kāyaṅgavācaṅgāni acopetvā manasāva ‘pāṇātipātā adinnādānā kāmesumicchācārā paṭiviramāmī’ti gaṇhāti, tadā kammaṃ kāyakammaṃ, dvāraṃ pana manodvāraṃ hoti. Evaṃ kusalaṃ kāyakammaṃ manodvāre samuṭṭhāti. Tehi cittehi sahagatā anabhijjhādayo cetanāpakkhikā vā honti, abbohārikā vā.

‘Musāvādā veramaṇī’ādīni pana cattāri sikkhāpadāni vuttanayeneva kāyādīhi gaṇhantassa kusalaṃ vacīkammaṃ tīsu dvāresu samuṭṭhātīti veditabbaṃ. Idhāpi anabhijjhādayo cetanāpakkhikā vā honti, abbohārikā vā.

Anabhijjhādisahagatehi pana cittehi kāyaṅgaṃ copetvā cetiyaṅgaṇasammajjanagandhamālādipūjanacetiyavandanādīni karontassa kammaṃ manokammaṃ hoti, dvāraṃ pana kāyadvāraṃ. Evaṃ kusalaṃ manokammaṃ kāyadvāre samuṭṭhāti. Cetanā panettha abbohārikā. Anabhijjhāsahagatena cittena vācaṅgaṃ copetvā ‘aho vata yaṃ parassa vittūpakaraṇaṃ na taṃ mamassā’ti anabhijjhāyato abyāpādasahagatena cittena ‘sabbe sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantū’ti vadantassa sammādiṭṭhisahagatena cittena ‘atthi dinna’ntiādīni udāharantassa kammaṃ manokammaṃ hoti, dvāraṃ pana vacīdvāraṃ. Evaṃ kusalaṃ manokammaṃ vacīdvāre samuṭṭhāti. Cetanā panettha abbohārikā. Kāyaṅgavācaṅgāni pana acopetvā raho nisinnassa manasāva anabhijjhādisahagatāni cittāni uppādentassa kammaṃ manokammaṃ, dvārampi manodvārameva. Evaṃ kusalaṃ manokammaṃ manodvāre samuṭṭhāti. Imasmiṃ pana ṭhāne cetanāpi cetanāsampayuttakā dhammāpi manodvāreyeva samuṭṭhahanti.

Tattha āṇattisamuṭṭhitesu pāṇātipātaadinnādānesu kammampi kāyakammaṃ dvārampi kammavaseneva kāyadvāranti vadanto kammaṃ rakkhati, dvāraṃ bhindati nāma. Hatthamuddāya samuṭṭhitesu musāvādādīsu dvārampi kāyadvāraṃ, kammampi dvāravaseneva kāyakammanti vadanto dvāraṃ rakkhati kammaṃ bhindati nāma. Tasmā ‘kammaṃ rakkhāmī’ti dvāraṃ na bhinditabbaṃ, ‘dvāraṃ rakkhāmī’ti kammaṃ na bhinditabbaṃ. Yathāvutteneva pana nayena kammañca dvārañca veditabbaṃ. Evaṃ kathento hi neva kammaṃ na dvāraṃ bhindatīti.

Kammakathā niṭṭhitā.

Idāni ‘pañca viññāṇāni pañcaviññāṇadvārānī’tiādīsu cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇanti imāni pañca viññāṇāni nāma. Cakkhuviññāṇadvāraṃ sota… ghāna… jivhā… kāyaviññāṇadvāranti imāni pañca viññāṇadvārāni nāma. Imesaṃ pañcannaṃ dvārānaṃ vasena uppannā cetanā neva kāyakammaṃ hoti, na vacīkammaṃ, manokammameva hotīti veditabbā. Cakkhusamphasso sota… ghāna… jivhā… kāya… manosamphassoti ime pana cha samphassā nāma. Cakkhusamphassadvāraṃ sota… ghāna… jivhā… kāya… manosamphassadvāranti imāni cha samphassadvārāni nāma.

Cakkhuasaṃvaro sota… ghāna… jivhā… pasādakāya… copanakāyaasaṃvaro vācāasaṃvaro manoasaṃvaroti – ime aṭṭha asaṃvarā nāma. Te atthato ‘dussīlyaṃ muṭṭhassaccaṃ aññāṇaṃ akkhanti kosajja’nti ime pañca dhammā honti. Tesu ekadhammopi pañcadvāre voṭṭhabbanapariyosānesu cittesu nuppajjati, javanakkhaṇeyeva uppajjati. Javane uppannopi pañcadvāre asaṃvaroti vuccati.

Cakkhuviññāṇasahajāto hi phasso cakkhusamphasso nāma, cetanā manokammaṃ nāma, taṃ cittaṃ manokammadvāraṃ nāma. Ettha pañcavidho asaṃvaro natthi . Sampaṭicchanasahajāto phasso manosamphasso nāma, cetanā manokammaṃ nāma, taṃ cittaṃ manokammadvāraṃ nāma. Etthāpi asaṃvaro natthi. Santīraṇavoṭṭhabbanesupi eseva nayo. Javanasahajāto pana phasso manosamphasso nāma, cetanā manokammaṃ nāma, taṃ cittaṃ manokammadvāraṃ nāma. Ettha asaṃvaro cakkhuasaṃvaro nāma hoti. Sotaghānajivhāpasādakāyadvāresupi eseva nayo. Yadā pana rūpādīsu aññatarārammaṇaṃ manodvārikajavanaṃ vinā vacīdvārena suddhaṃ kāyadvārasaṅkhātaṃ copanaṃ pāpayamānaṃ uppajjati, tadā tena cittena sahajāto phasso manosamphasso nāma, cetanā kāyakammaṃ nāma, taṃ pana cittaṃ abbohārikaṃ, copanassa uppannattā manodvāranti saṅkhyaṃ na gacchati. Ettha asaṃvaro copanakāyaasaṃvaro nāma. Yadā tādisaṃyeva javanaṃ vinā kāyadvārena suddhaṃ vacīdvārasaṅkhātaṃ copanaṃ pāpayamānaṃ uppajjati, tadā tena cittena sahajāto phasso manosamphasso nāma, cetanā vacīkammaṃ nāma, taṃ pana cittaṃ abbohārikaṃ, copanassa uppannattā manodvāranti saṅkhyaṃ na gacchati. Ettha asaṃvaro vācāasaṃvaro nāma. Yadā pana tādisaṃ javanacittaṃ vinā kāyavacīdvārehi suddhaṃ manodvārameva hutvā uppajjati, tadā tena cittena sahajāto phasso manosamphasso nāma, cetanā manokammaṃ nāma, taṃ pana cittaṃ manokammadvāraṃ nāma. Ettha asaṃvaro manoasaṃvaro nāma. Iti imesaṃ aṭṭhannaṃ asaṃvarānaṃ vasena cakkhuasaṃvaradvāraṃ, sota… ghāna… jivhā… pasādakāya… copanakāya… vācā… manoasaṃvaradvāranti imāni aṭṭha asaṃvaradvārāni veditabbāni.

Cakkhusaṃvaro sota… ghāna… jivhā… pasādakāya… copanakāya… vācā… manosaṃvaroti ime pana aṭṭha saṃvarā nāma. Te atthato ‘sīlaṃ sati ñāṇaṃ khanti vīriya’nti ime pañca dhammā honti. Tesupi ekadhammopi pañcadvāre voṭṭhabbanapariyosānesu cittesu nuppajjati. Javanakkhaṇeyeva uppajjati. Javane uppannopi pañcadvāre saṃvaroti vuccati. Tassa sabbassāpi cakkhuviññāṇasahajāto hi phasso cakkhusamphassotiādinā asaṃvare vuttanayeneva uppatti veditabbā. Iti imesaṃ aṭṭhannaṃ saṃvarānaṃ vasena cakkhusaṃvaradvāraṃ…pe… manosaṃvaradvāranti imāni aṭṭha saṃvaradvārāni veditabbāni.

Akusalakammapathakathā

Pāṇātipāto , adinnādānaṃ, kāmesumicchācāro, musāvādo, pisuṇavācā, pharusavācā, samphappalāpo, abhijjhā, byāpādo, micchādiṭṭhīti ime pana dasa akusalakammapathā nāma.

Tattha pāṇassa atipāto pāṇātipāto nāma; pāṇavadho, pāṇaghātoti vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? Payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.

Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atipapañco hoti. Tasmā taṃ na vitthārayāma. Aññañca evarūpaṃ atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ (pārā. aṭṭha. 2.172) oloketvā gahetabbaṃ.

Adinnassa ādānaṃ ‘adinnādānaṃ’; parassaharaṇaṃ, theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anupavajjo ca hoti. Tasmiṃ parapariggahite parapariggahitasaññino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? Vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ.

Tassa pañca sambhārā honti – parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo , tena haraṇanti. Cha payogā – sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro, pasayhāvahāro, paṭicchannāvahāro, parikappāvahāro, kusāvahāroti imesaṃ pañcannaṃ avahārānaṃ vasena pavattanti. Ayamettha saṅkhepo. Vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 1.138) vutto.

‘Kāmesu micchācāro’ti ettha pana ‘kāmesū’ti methunasamācāresu; ‘micchācāro’ti ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.

Tattha agamanīyaṭṭhānaṃ nāma – purisānaṃ tāva māturakkhitā, piturakkhitā, mātāpiturakkhitā, bhāturakkhitā, bhaginirakkhitā, ñātirakkhitā, gottarakkhitā, dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa; dhanakkītā, chandavāsinī, bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbaṭā, dāsī ca bhariyā, kammakārī ca bhariyā, dhajāhaṭā, muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ sārakkhasaparidaṇḍānaṃ, dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā idaṃ agamanīyaṭṭhānaṃ nāma.

So panesa micchācāro sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo, sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā – agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggenamaggappaṭipattiadhivāsananti. Eko payogo sāhatthiko eva.

Musā’ti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo, kāyapayogo vā. Visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo – ‘musā’ti abhūtaṃ atacchaṃ vatthu. ‘Vādo’ti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya ‘natthī’tiādinayappavatto appasāvajjo. Sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ appakampi telaṃ vā sappiṃ vā labhitvā hasādhippāyena ‘ajja gāme telaṃ nadī maññe sandatī’ti pūraṇakathānayena pavatto appasāvajjo. Adiṭṭhaṃyeva pana diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.

Tassa cattāro sambhārā honti – atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo – sāhatthikova. So ca kāyena vā kāyappaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇe daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā bajjhati. Yasmā pana yathā kāyakāyappaṭibaddhavācāhi paraṃ visaṃvādeti, tathā imassa ‘imaṃ bhaṇāhī’ti āṇāpentopi, paṇṇaṃ likhitvā purato nissajjantopi, ‘ayamattho evaṃ daṭṭhabbo’ti kuṭṭādīsu likhitvā ṭhapentopi; tasmā ettha āṇattikanissaggiyathāvarāpi payogā yujjanti. Aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā.

Pisuṇavācā’tiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati tassa hadaye attano piyabhāvaṃ parassa ca suññabhāvaṃ karoti, sā pisuṇavācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā neva kaṇṇasukhā, na hadayaṅgamā, ayaṃ ‘pharusavācā’. Yena samphaṃ palapati, niratthakaṃ, so ‘samphappalāpo’. Tesaṃ mūlabhūtā cetanāpi pisuṇavācādināmameva labhati. Sā eva ca idha adhippetāti.

Tattha saṃkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā nāma. Sā yassa bhedaṃ karoti tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.

Tassā cattāro sambhārā – ‘bhinditabbo paro’ iti ‘ime nānā bhavissa’nti vinā bhavissantīti bhedapurekkhāratā vā, ‘iti ahaṃ piyo bhavissāmi vissāsiko’ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti . Pare pana abhinne kammapathabhedo natthi, bhinne eva hoti.

Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā ‘pharusavācā’. Tassā āvibhāvatthamidaṃ vatthu – eko kira dārako mātu vacanaṃ anādiyitvā araññaṃ gacchati. Taṃ mātā nivattetuṃ asakkontī ‘caṇḍā taṃ mahiṃsī anubandhatū’ti akkosi. Athassa tatheva araññe mahiṃsī uṭṭhāsi. Dārako ‘yaṃ mama mātā mukhena kathesi taṃ mā hotu, yaṃ cittena cintesi taṃ hotū’ti saccakiriyaṃ akāsi. Mahiṃsī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro hi kadāci puttake evampi vadanti – ‘corā vo khaṇḍākhaṇḍikaṃ karontū’ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti – ‘kiṃ ime ahirikā anottappino caranti, niddhamatha ne’ti; atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa ‘imaṃ sukhaṃ sayāpethā’ti vacanaṃ apharusavācā hoti. Cittapharusatāya panesā pharusavācāva. Sā yaṃ sandhāya pavattitā tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā – akkositabbo paro, kupitacittaṃ, akkosananti.

Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā ‘samphappalāpo’. So āsevanamandatāya appasāvajjo. Āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā – bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathanañcāti. Pare pana taṃ kathaṃ agaṇhante kammapathabhedo natthi, parena samphappalāpe gahiteyeva hoti.

Abhijjhāyatīti ‘abhijjhā’. Parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti attho. Sā ‘aho tava idaṃ mamassā’ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā. Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā – parabhaṇḍaṃ, attano pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti yāva na ‘aho vata idaṃ mamassā’ti attano pariṇāmeti.

Hitasukhaṃ byāpādayatīti ‘byāpādo’. So paravināsāya manopadosalakkhaṇo. Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā – parasatto ca, tassa ca vināsacintāti. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti yāva ‘aho vatāyaṃ ucchijjeyya vinasseyyā’ti tassa vināsanaṃ na cintesi.

Yathābhuccagahaṇābhāvena micchā passatīti ‘micchādiṭṭhi’. Sā ‘natthi dinna’ntiādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā – vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti tathābhāvena tassupaṭṭhānanti. Tattha natthikāhetukaakiriyadiṭṭhīhi eva kammapathabhedo hoti, na aññadiṭṭhīhi.

Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlato cāti pañcahākārehi vinicchayo veditabbo –

Tattha ‘dhammato’ti etesu hi paṭipāṭiyā satta cetanādhammāva honti, abhijjhādayo tayo cetanāsampayuttā.

Koṭṭhāsato’ti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha kammapathā eva honti; no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ patvā ‘lobho akusalamūlaṃ’ hoti, byāpādo ‘doso akusalamūlaṃ’.

Ārammaṇato’ti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti. Adinnādānaṃ sattārammaṇaṃ vā hoti saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena saṅkhārārammaṇo hoti; sattārammaṇotipi eke. Musāvādo sattārammaṇo vā, saṅkhārārammaṇo vā. Tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmakadhammavasena saṅkhārārammaṇāva.

Vedanāto’ti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi ‘gacchatha naṃ ghātethā’ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ dukkhasampayuttāva hoti . Adinnādānaṃ tivedanaṃ. Tañhi parabhaṇḍaṃ disvā haṭṭhatuṭṭhassa gaṇhato sukhavedanaṃ hoti, bhītatasitassa gaṇhato dukkhavedanaṃ. Tathā vipākanissandaphalāni paccavekkhantassa. Gahaṇakāle majjhattabhāve ṭhitassa pana gaṇhato adukkhamasukhavedanaṃ hotīti. Micchācāro sukhamajjhattavasena dvivedano. Sanniṭṭhāpakacitte pana majjhattavedano na hoti. Musāvādo adinnādāne vuttanayeneva tivedano; tathā pisuṇavācā. Pharusavācā dukkhavedanā. Samphappalāpo tivedano. Paresu hi sādhukāraṃ dentesu celukkhepādīni khipantesu haṭṭhatuṭṭhassa sītāharaṇabhāratayuddhādīni kathanakāle so sukhavedano hoti. Paṭhamaṃ dinnavetanena ekena pacchā āgantvā ‘ādito paṭṭhāya kathehī’ti vutte ‘ananusandhikaṃ pakiṇṇakakathaṃ kathessāmi nu kho no’ti domanassitassa kathanakāle dukkhavedano hoti, majjhattassa kathayato adukkhamasukhavedano hoti. Abhijjhā sukhamajjhattavasena dvivedanā; tathā micchādiṭṭhi. Byāpādo dukkhavedano.

Mūlato’ti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena. Musāvādo dosamohavasena vā lobhamohavasena vā; tathā pisuṇavācā samphappalāpo ca. Pharusavācā dosamohavasena. Abhijjhā mohavasena ekamūlā; tathā byāpādo. Micchādiṭṭhi lobhamohavasena dvimūlāti.

Akusalakammapathakathā niṭṭhitā.

Kusalakammapathakathā

Pāṇātipātādīhi pana viratiyo anabhijjhāabyāpādasammādiṭṭhiyo cāti ime dasa kusalakammapathā nāma. Tattha pāṇātipātādayo vuttatthā eva. Pāṇātipātādīhi etāya viramanti, sayaṃ vā viramati, viramaṇamattameva vā etanti virati. Yā pāṇātipātā viramantassa ‘‘yā tasmiṃ samaye pāṇātipātā ārati viratī’’ti (dha. sa. 299-301) evaṃ vuttā kusalacittasampayuttā virati, sā pabhedato tividhā hoti – sampattavirati, samādānavirati, samucchedaviratīti.

Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā ‘ayuttaṃ amhākaṃ evarūpaṃ pāpaṃ kātu’nti sampattaṃ vatthuṃ avītikkamantānaṃ uppajjamānā virati ‘sampattaviratī’ti veditabbā – sīhaḷadīpe cakkanaupāsakassa viya. Tassa kira daharakāleyeva mātuyā rogo uppajji. Vejjena ca ‘allasasamaṃsaṃ laddhuṃ vaṭṭatī’ti vuttaṃ. Tato cakkanassa bhātā ‘gaccha, tāta, khettaṃ āhiṇḍāhī’ti cakkanaṃ pesesi. So tattha gato. Tasmiñca samaye eko saso taruṇasassaṃ khādituṃ āgato hoti. So taṃ disvāva vegena dhāvanto valliyā baddho ‘kiri kirī’ti saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā cintesi – ‘mātu bhesajjaṃ karomī’ti. Puna cintesi – ‘na metaṃ patirūpaṃ yvāhaṃ mātu jīvitakāraṇā paraṃ jīvitā voropeyya’nti. Atha naṃ ‘gaccha, araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā’ti muñci. Bhātarā ca ‘kiṃ tāta saso laddho’ti pucchito taṃ pavattiṃ ācikkhi. Tato naṃ bhātā paribhāsi. So mātusantikaṃ gantvā ‘yato ahaṃ jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā’ti saccaṃ vatvā aṭṭhāsi. Tāvadevassa mātā arogā ahosi.

Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca tatuttariñca attano jīvitampi pariccajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati ‘samādānaviratī’ti veditabbā. Uttaravaḍḍhamānapabbatavāsīupāsakassa viya. So kira ambariyavihāravāsino piṅgalabuddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kasati. Athassa goṇo naṭṭho. So taṃ gavesanto uttaravaḍḍhamānapabbataṃ āruhi. Tatra naṃ mahāsappo aggahesi. So cintesi – ‘imāyassa tikhiṇavāsiyā sīsaṃ chindāmī’ti. Puna cintesi – ‘na metaṃ patirūpaṃ yvāhaṃ bhāvanīyassa garuno santike sikkhāpadāni gahetvā bhindeyya’nti evaṃ yāvatatiyaṃ cintetvā ‘jīvitaṃ pariccajāmi, na sikkhāpada’nti aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi. Tāvadeva naṃ mahāvāḷo muñcitvā agamāsīti.

Ariyamaggasampayuttā pana virati ‘samucchedaviratī’ti veditabbā, yassā uppattito pabhuti ‘pāṇaṃ ghātessāmī’ti ariyapuggalānaṃ cittampi nuppajjatīti.

Idāni yathā akusalānaṃ evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo –

Tattha ‘dhammato’ti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti, viratiyopi; ante tayo cetanāsampayuttāva.

Koṭṭhāsato’ti paṭipāṭiyā satta kammapathā eva, no mūlāni. Ante tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā ‘alobho kusalamūlaṃ’ hoti. Abyāpādo ‘adoso kusalamūlaṃ’, sammādiṭṭhi ‘amoho kusalamūlaṃ’.

Ārammaṇato’ti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni. Vītikkamitabbatoyeva hi veramaṇī nāma hoti. Yathā pana nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā.

Vedanāto’ti sabbe sukhavedanā vā honti majjhattavedanā vā. Kusalaṃ patvā hi dukkhavedanā nāma natthi.

Mūlato’ti paṭipāṭiyā satta kammapathā ñāṇasampayuttacittena viramantassa alobhaadosaamohavasena timūlā honti; ñāṇavippayuttacittena viramantassa dvimūlā. Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti; ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāva hoti. Ime dasa kusalakammapathā nāma.

Kammapathasaṃsandanakathā

Idāni imasmiṃ ṭhāne kammapathasaṃsandanaṃ nāma veditabbaṃ. Pañcaphassadvāravasena hi uppanno asaṃvaro akusalaṃ manokammameva hoti. Manophassadvāravasena uppanno tīṇipi kammāni honti – so hi kāyadvāre copanappatto akusalaṃ kāyakammaṃ hoti, vacīdvāre akusalaṃ vacīkammaṃ, ubhayattha copanaṃ appatto akusalaṃ manokammaṃ. Pañcaasaṃvaradvāravasena uppannopi akusalaṃ manokammameva hoti. Copanakāyaasaṃvaradvāravasena uppanno akusalaṃ kāyakammameva hoti, vācāasaṃvaradvāravasena uppanno akusalaṃ vacīkammameva hoti, manoasaṃvaradvāravasena uppanno akusalaṃ manokammameva hoti. Tividhaṃ kāyaduccaritaṃ akusalaṃ kāyakammameva hoti, catubbidhaṃ vacīduccaritaṃ akusalaṃ vacīkammameva hoti, tividhaṃ manoduccaritaṃ akusalaṃ manokammameva hoti.

Pañcaphassadvāravasena uppanno saṃvaropi kusalaṃ manokammameva hoti. Manophassadvāravasena uppanno pana ayampi, asaṃvaro viya, tīṇipi kammāni honti. Pañcasaṃvaradvāravasena uppannopi kusalaṃ manokammameva hoti, copanakāyasaṃvaradvāravasena uppanno kusalaṃ kāyakammameva hoti, vācāsaṃvaradvāravasena uppanno kusalaṃ vacīkammameva hoti, manosaṃvaradvāravasena uppanno kusalaṃ manokammameva hoti. Tividhaṃ kāyasucaritaṃ kusalaṃ kāyakammameva hoti, catubbidhaṃ vacīsucaritaṃ kusalaṃ vacīkammameva hoti, tividhaṃ manosucaritaṃ kusalaṃ manokammameva hoti.

Akusalaṃ kāyakammaṃ pañcaphassadvāravasena nuppajjati; manophassadvāravaseneva uppajjati. Tathā akusalaṃ vacīkammaṃ. Akusalaṃ manokammaṃ pana chaphassadvāravasena uppajjati; taṃ kāyavacīdvāresu copanaṃ pattaṃ akusalaṃ kāyavacīkammaṃ hoti, copanaṃ appattaṃ akusalaṃ manokammameva. Yathā ca pañcaphassadvāravasena, evaṃ pañcaasaṃvaradvāravasenapi akusalaṃ kāyakammaṃ nuppajjati, copanakāyaasaṃvaradvāravasena pana vācāasaṃvaradvāravasena ca uppajjati; manoasaṃvaradvāravasena nuppajjati. Akusalaṃ vacīkammampi pañcaasaṃvaradvāravasena nuppajjati, copanakāyavācāasaṃvaradvāravasena uppajjati; manoasaṃvaradvāravasena nuppajjati. Akusalaṃ manokammaṃ aṭṭhaasaṃvaradvāravasenapi uppajjateva. Kusalakāyakammādīsupi eseva nayo.

Ayaṃ pana viseso – yathā akusalakāyakammavacīkammāni manoasaṃvaradvāravasena nuppajjanti, na tathā etāni. Etāni pana kāyaṅgavācaṅgaṃ acopetvā sikkhāpadāni gaṇhantassa manosaṃvaradvārepi uppajjanti eva. Tattha kāmāvacaraṃ kusalaṃ cittaṃ tividhakammadvāravasena uppajjati, pañcaviññāṇadvāravasena nuppajjati; ‘yamidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā’ti iminā pana nayena chaphassadvāravasena uppajjati; aṭṭhaasaṃvaradvāravasena nuppajjati, aṭṭhasaṃvaradvāravasena uppajjati; dasaakusalakammapathavasena nuppajjati, dasakusalakammapathavasena uppajjati; tasmā idampi cittaṃ tividhakammadvāravasena vā uppannaṃ hotu, chaphassadvāravasena vā, aṭṭhasaṃvaradvāravasena vā dasakusalakammapathavasena vā. ‘‘Kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā’’ti vutte sabbaṃ vuttameva hotīti.

Dvārakathā niṭṭhitā.

Yaṃ yaṃ vā panārabbhāti ettha ayaṃ yojanā – heṭṭhā vuttesu rūpārammaṇādīsu rūpārammaṇaṃ vā ārabbha, ārammaṇaṃ katvāti attho. Saddārammaṇaṃ vā…pe… dhammārammaṇaṃ vā ārabbha uppannaṃ hoti. Ettāvatā etassa cittassa etesu ārammaṇesu yaṃkiñci ekameva ārammaṇaṃ anuññātasadisaṃ hoti. Idañca ekasmiṃ samaye ekassa vā puggalassa rūpārammaṇaṃ ārabbha uppannaṃ puna aññasmiṃ samaye aññassa vā puggalassa saddādīsupi aññataraṃ ārammaṇaṃ ārabbha uppajjati eva. Evaṃ uppajjamānassa cassa ekasmiṃ bhave paṭhamaṃ rūpārammaṇaṃ ārabbha pavatti hoti, pacchā saddārammaṇanti ayampi kamo natthi. Rūpādīsu cāpi paṭhamaṃ nīlārammaṇaṃ pacchā pītārammaṇanti ayampi niyamo natthi. Iti imaṃ sabbārammaṇatañceva, kamābhāvañca, kamābhāvepi ca nīlapītādīsu niyamābhāvaṃ dassetuṃ ‘yaṃ yaṃ vā panārabbhā’ti āha. Idaṃ vuttaṃ hoti – imesu rūpādīsu na yaṃkiñci ekameva, atha kho yaṃ yaṃ vā panārabbha uppannaṃ hoti. Evaṃ uppajjamānampi ca ‘paṭhamaṃ rūpārammaṇaṃ pacchā saddārammaṇaṃ ārabbhā’ti evampi anuppajjitvā yaṃ yaṃ vā panārabbha uppannaṃ hoti; ‘paṭilomato vā anulomato vā, ekantarikadvantarikādinayena vā, rūpārammaṇādīsu yaṃ vā taṃ vā ārammaṇaṃ katvā uppannaṃ hotī’ti attho. Rūpārammaṇesupi ca ‘paṭhamaṃ nīlārammaṇaṃ pacchā pītārammaṇa’nti imināpi niyamena anuppajjitvā, yaṃ yaṃ vā panārabbha ‘nīlapītakādīsu rūpārammaṇesu yaṃ vā taṃ vā rūpārammaṇaṃ ārabbha uppannaṃ hotī’ti attho. Saddārammaṇādīsupi eseva nayo. Ayaṃ tāva ekā yojanā.

Ayaṃ pana aparā – rūpaṃ ārammaṇaṃ etassāti rūpārammaṇaṃ…pe… dhammo ārammaṇaṃ etassāti dhammārammaṇaṃ . Iti rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā cittaṃ uppannaṃ hotīti vatvā puna ‘yaṃ yaṃ vā panārabbhā’ti āha. Tassattho – etesu rūpādīsu heṭṭhā vuttanayeneva yaṃ vā taṃ vā pana ārabbha uppannaṃ hotīti. Mahāaṭṭhakathāyaṃ pana yevāpanake abhinavaṃ natthi, heṭṭhā gahitameva gahita’nti vatvā ‘rūpaṃ vā ārabbha…pe… dhammaṃ vā ārabbha, idaṃ vā idaṃ vā ārabbhāti kathetuṃ idaṃ vutta’nti ettakameva āgataṃ.

Dhammuddesavāro

Phassapañcamakarāsivaṇṇanā

Tasmiṃ samayeti idaṃ aniyamaniddiṭṭhassa samayassa niyamato paṭiniddesavacanaṃ. Tasmā ‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva samaye phasso hoti…pe… avikkhepo hotī’ti ayamattho veditabbo. Tattha yatheva cittaṃ evaṃ phassādīsupi phasso hoti. Kiṃ hoti? ‘Kāmāvacaro hoti, kusalo hoti, uppanno hoti, somanassasahagato hotī’tiādinā nayena labbhamānapadavasena yojanā kātabbā. Vedanāyañhi ‘somanassasahagatā’ti paññindriye ca ‘ñāṇasampayutta’nti na labbhati, tasmā ‘labbhamānapadavasenā’ti vuttaṃ. Idaṃ aṭṭhakathāmuttakaṃ ācariyānaṃ mataṃ; na panetaṃ sārato daṭṭhabbaṃ.

Kasmā panettha phassova paṭhamaṃ vuttoti? Cittassa paṭhamābhinipātattā. Ārammaṇasmiñhi cittassa paṭhamābhinipāto hutvā phasso ārammaṇaṃ phusamāno uppajjati, tasmā paṭhamaṃ vutto. Phassena pana phusitvā vedanāya vedayati, saññāya sañjānāti, cetanāya ceteti. Tena vuttaṃ – ‘‘phuṭṭho, bhikkhave, vedeti, phuṭṭho sañjānāti phuṭṭho cetetī’’ti.

Apica , ayaṃ phasso nāma yathā pāsādaṃ patvā thambho nāma sesadabbasambhārānaṃ balavapaccayo, tulāsaṅghāṭabhittipādakūṭagopānasīpakkhapāsakamukhavaṭṭiyo thambhābaddhā thambhe patiṭṭhitā, evameva sahajātasampayuttadhammānaṃ balavapaccayo hoti. Thambhasadiso hi esa. Avasesā dabbasambhārasadisāti. Tasmāpi paṭhamaṃ vutto. Idaṃ pana akāraṇaṃ. Ekacittasmiñhi uppannadhammānaṃ ‘ayaṃ paṭhamaṃ uppanno ayaṃ pacchā’ti idaṃ vattuṃ na labbhā. Balavapaccayabhāvepi phassassa kāraṇaṃ na dissati. Desanāvāreneva pana phasso paṭhamaṃ vutto. Vedanā hoti phasso hoti, saññā hoti phasso hoti, cetanā hoti phasso hoti, cittaṃ hoti phasso hoti, vedanā hoti saññā hoti, cetanā hoti vitakko hotīti āharitumpi hi vaṭṭeyya. Desanāvārena pana phassova paṭhamaṃ vuttoti veditabbo. Yathā cettha evaṃ sesadhammesupi pubbāparakkamo nāma na pariyesitabbo. Vacanatthalakkhaṇarasādīhi pana dhammā eva pariyesitabbā.

Seyyathidaṃ – phusatīti phasso. Svāyaṃ phusanalakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno.

Ayañhi arūpadhammopi samāno ārammaṇe phusanākāreneva pavattatīti phusanalakkhaṇo. Ekadesena ca anallīyamānopi rūpaṃ viya cakkhuṃ, saddo viya ca sotaṃ, cittaṃ ārammaṇañca saṅghaṭṭetīti saṅghaṭṭanaraso. Vatthārammaṇasaṅghaṭṭanato vā uppannattā sampattiatthenapi rasena saṅghaṭṭanarasoti veditabbo. Vuttañhetaṃ aṭṭhakathāyaṃ – ‘‘catubhūmakaphasso hi nophusanalakkhaṇo nāma natthi. Saṅghaṭṭanaraso pana pañcadvārikova hoti. Pañcadvārikassa hi phusanalakkhaṇotipi saṅghaṭṭanarasotipi nāmaṃ; manodvārikassa phusanalakkhaṇotveva nāmaṃ, na saṅghaṭṭanaraso’’ti.

Idañca vatvā idaṃ suttaṃ ābhataṃ – ‘‘yathā, mahārāja, dve meṇḍā yujjheyyuṃ, tesu yathā eko meṇḍo evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo meṇḍo evaṃ rūpaṃ daṭṭhabbaṃ; yathā tesaṃ sannipāto evaṃ phasso daṭṭhabbo’’. Evaṃ phusanalakkhaṇo ca phasso, saṅghaṭṭanaraso ca. ‘‘Yathā, mahārāja, dve sammā vajjeyyuṃ…pe… dve pāṇī vajjeyyuṃ, yathā eko pāṇi evaṃ cakkhu daṭṭhabbaṃ, yathā dutiyo pāṇi evaṃ rūpaṃ daṭṭhabbaṃ, yathā tesaṃ sannipāto evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca phasso saṅghaṭṭanaraso cā’’ti (mi. pa. 2.3.8) vitthāro.

Yathā vā ‘‘cakkhunā rūpaṃ disvā’’tiādīsu (dha. sa. 1352, 1354) cakkhuviññāṇādīni cakkhuādināmena vuttāni, evamidhāpi tāni cakkhuādināmena vuttānīti veditabbāni. Tasmā ‘evaṃ cakkhu daṭṭhabba’ntiādīsu evaṃ cakkhuviññāṇaṃ daṭṭhabbanti iminā nayena attho veditabbo. Evaṃ sante cittārammaṇasaṅghaṭṭanato imasmimpi sutte kiccaṭṭheneva rasena saṅghaṭṭanarasoti siddho hoti.

Tikasannipātasaṅkhātassa pana attano kāraṇassa vasena paveditattā sannipātapaccupaṭṭhāno. Ayañhi tattha tattha ‘‘tiṇṇaṃ saṅgati phasso’’ti evaṃ kāraṇassa vasena paveditoti. Imassa ca suttapadassa tiṇṇaṃ saṅgatiyā phassoti ayamattho; na saṅgatimattameva phassoti.

Evaṃ paveditattā pana tenevākārena paccupaṭṭhātīti sannipātapaccupaṭṭhānoti vutto. Phalaṭṭhena pana paccupaṭṭhānenesa vedanāpaccupaṭṭhāno nāma hoti. Vedanañhesa paccupaṭṭhāpeti uppādetīti attho. Uppādayamāno ca yathā bahiddhā uṇhapaccayāpi lākhāsaṅkhātadhātunissitā usmā attano nissaye mudubhāvakārī hoti, na attano paccayabhūtepi bahiddhā vītaccitaṅgārasaṅkhāte uṇhabhāve, evaṃ vatthārammaṇasaṅkhātaaññapaccayopi samāno, cittanissitattā attano nissayabhūte citte eva esa vedanuppādako hoti, na attano paccayabhūtepi vatthumhi ārammaṇe vāti veditabbo. Tajjāsamannāhārena pana indriyena ca parikkhate visaye anantarāyena uppajjanato esa āpāthagatavisayapadaṭṭhānoti vuccati.

Vedayatīti vedanā. Sā vedayitalakkhaṇā, anubhavanarasā iṭṭhākārasambhogarasā vā, cetasikaassādapaccupaṭṭhānā, passaddhipadaṭṭhānā.

‘Catubhūmikavedanā hi novedayitalakkhaṇā nāma natthi. Anubhavanarasatā pana sukhavedanāyameva labbhatī’ti vatvā puna taṃ vādaṃ paṭikkhipitvā ‘sukhavedanā vā hotu, dukkhavedanā vā, adukkhamasukhavedanā vā, sabbā anubhavanarasā’ti vatvā ayamattho dīpito – ārammaṇarasānubhavanaṭṭhānaṃ patvā sesasampayuttadhammā ekadesamattakameva anubhavanti. Phassassa hi phusanamattakameva hoti, saññāya sañjānanamattakameva, cetanāya cetanāmattakameva, viññāṇassa vijānanamattakameva. Ekaṃsato pana issaravatāya vissavitāya sāmibhāvena vedanāva ārammaṇarasaṃ anubhavati.

Rājā viya hi vedanā, sūdo viya sesadhammā. Yathā sūdo nānārasabhojanaṃ sampādetvā peḷāya pakkhipitvā lañchanaṃ datvā rañño santike otāretvā lañchanaṃ bhinditvā peḷaṃ vivaritvā sabbasūpabyañjanehi aggaggaṃ ādāya bhājane pakkhipitvā sadosaniddosabhāvavīmaṃsanatthaṃ ajjhoharati, tato rañño nānaggarasabhojanaṃ upanāmeti. Rājā issaravatāya vissavitāya sāmī hutvā icchiticchitaṃ bhuñjati. Tattha hi sūdassa bhattavīmaṃsanamattamiva avasesadhammānaṃ ārammaṇarasassa ekadesānubhavanaṃ. Yathā hi sūdo bhattekadesamattameva vīmaṃsati evaṃ sesadhammāpi ārammaṇarasekadesameva anubhavanti. Yathā pana rājā issaravatāya vissavitāya sāmī hutvā yadicchakaṃ bhuñjati, evaṃ vedanāpi issaravatāya vissavitāya sāmibhāvena ārammaṇarasaṃ anubhavati. Tasmā anubhavanarasāti vuccati.

Dutiye atthavikappe ayaṃ idha adhippetā vedanā yathā vā tathā vā ārammaṇassa iṭṭhākārameva sambhuñjatīti iṭṭhākārasambhogarasāti vuttā. Cetasikaassādato panesā attano sabhāveneva upaṭṭhānaṃ sandhāya cetasikaassādapaccupaṭṭhānāti vuttā. Yasmā pana ‘‘passaddhikāyo sukhaṃ vedeti’’ tasmā passaddhipadaṭṭhānāti veditabbā.

Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā. Sā sañjānanalakkhaṇā paccābhiññāṇarasā. Catubhūmikasaññā hi nosañjānanalakkhaṇā nāma natthi . Sabbā sañjānanalakkhaṇāva. Yā panettha abhiññāṇena sañjānāti sā paccābhiññāṇarasā nāma hoti.

Tassā, vaḍḍhakissa dārumhi abhiññāṇaṃ katvā puna tena abhiññāṇena taṃ paccābhijānanakāle, purisassa kāḷatilakādiabhiññāṇaṃ sallakkhetvā puna tena abhiññāṇena asuko nāma esoti tassa paccābhijānanakāle, rañño piḷandhanagopakabhaṇḍāgārikassa tasmiṃ tasmiṃ piḷandhane nāmapaṇṇakaṃ bandhitvā ‘asukaṃ piḷandhanaṃ nāma āharā’ti vutte dīpaṃ jāletvā ratanagabbhaṃ pavisitvā paṇṇaṃ vācetvā tassa tasseva piḷandhanassa āharaṇakāle ca pavatti veditabbā.

Aparo nayo – sabbasaṅgāhikavasena hi sañjānanalakkhaṇā saññā. Punasañjānanapaccayanimittakaraṇarasā, dāruādīsu tacchakādayo viya. Yathāgahitanimittavasena abhinivesakaraṇapaccupaṭṭhānā, hatthidassakaandhā viya. Ārammaṇe anogāḷhavuttitāya aciraṭṭhānapaccupaṭṭhānā vā, vijju viya. Yathāupaṭṭhitavisayapadaṭṭhānā, tiṇapurisakesu migapotakānaṃ ‘purisā’ti uppannasaññā viya. Yā panettha ñāṇasampayuttā hoti sā saññā ñāṇameva anuvattati. Sasambhārapathavīādīsu sesadhammā pathavīādīni viyāti veditabbā.

Cetayatīti cetanā saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti attho. Sā cetayitalakkhaṇā, cetanābhāvalakkhaṇāti attho. Āyūhanarasā. Catubhūmikacetanā hi nocetayitalakkhaṇā nāma natthi. Sabbā cetayitalakkhaṇāva. Āyūhanarasatā pana kusalākusalesu eva hoti. Kusalākusalakammāyūhanaṭṭhānañhi patvā sesasampayuttadhammānaṃ ekadesamattakameva kiccaṃ hoti. Cetanā pana atirekaussāhā atirekavāyāmā, diguṇussāhā diguṇavāyāmā. Tenāhu porāṇā – ‘‘thāvariyasabhāvasaṇṭhitā ca panesā cetanā’’ti. Thāvariyoti khettasāmī vuccati. Yathā khettasāmī puriso pañcapaṇṇāsa balipurise gahetvā ‘lāyissāmī’ti ekato khettaṃ otarati. Tassa atireko ussāho atireko vāyāmo, diguṇo ussāho diguṇo vāyāmo hoti, ‘nirantaraṃ gaṇhathā’tiādīni vadati, sīmaṃ ācikkhati, tesaṃ surābhattagandhamālādīni jānāti, maggaṃ samakaṃ harati. Evaṃsampadamidaṃ veditabbaṃ . Khettasāmipuriso viya hi cetanā. Pañcapaṇṇāsa balipurisā viya cittaṅgavasena uppannā pañcapaṇṇāsa kusalā dhammā. Khettasāmipurisassa diguṇussāhadiguṇavāyāmakaraṇakālo viya kusalākusalakammāyūhanaṭṭhānaṃ patvā cetanāya diguṇussāho diguṇavāyāmo hoti. Evamassā āyūhanarasatā veditabbā.

Sā panesā saṃvidahanapaccupaṭṭhānā. Saṃvidahamānā hi ayaṃ upaṭṭhāti, sakiccaparakiccasādhakā, jeṭṭhasissamahāvaḍḍhakīādayo viya. Yathā hi jeṭṭhasisso upajjhāyaṃ dūratova āgacchantaṃ disvā sayaṃ adhīyamāno itarepi dārake attano attano ajjhayanakamme pavattayati, tasmiñhi adhīyituṃ āraddhe tepi adhīyanti, tadanuvattitāya. Yathā ca mahāvaḍḍhakī sayaṃ tacchanto itarepi tacchake attano attano tacchanakamme pavattayati, tasmiñhi tacchituṃ āraddhe tepi tacchanti, tadanuvattitāya. Yathā ca yodhanāyako sayaṃ yujjhamāno itarepi yodhe sampahāravuttiyaṃ pavattayati, tasmiñhi yujjhituṃ āraddhe tepi anivattamānā yujjhanti, tadanuvattitāya. Evamesāpi attano kiccena ārammaṇe pavattamānā aññepi sampayuttadhamme attano attano kiriyāya pavatteti. Tassā hi attano kiccaṃ āraddhāya, taṃsampayuttāpi ārabhanti. Tena vuttaṃ – ‘sakiccaparakiccasādhakā, jeṭṭhasissamahāvaḍḍhakīādayo viyā’ti. Accāyikakammānussaraṇādīsu ca panāyaṃ sampayuttānaṃ ussāhanabhāvena pavattamānā pākaṭā hotīti veditabbā.

‘Ārammaṇaṃ cintetī’ti cittanti nayena cittassa vacanattho vutto eva. Lakkhaṇādito pana vijānanalakkhaṇaṃ cittaṃ, pubbaṅgamarasaṃ, sandahanapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. Catubhūmakacittañhi novijānanalakkhaṇaṃ nāma natthi. Sabbaṃ vijānanalakkhaṇameva. Dvāraṃ pana patvā ārammaṇavibhāvanaṭṭhāne cittaṃ pubbaṅgamaṃ purecārikaṃ hoti. Cakkhunā hi diṭṭhaṃ rūpārammaṇaṃ citteneva vijānāti…pe… manena viññātaṃ dhammārammaṇaṃ citteneva vijānāti. Yathā hi nagaraguttiko nāma nagaramajjhe siṅghāṭake nisīditvā ‘ayaṃ nevāsiko ayaṃ āgantuko’ti āgatāgataṃ janaṃ upadhāreti vavatthapeti – evaṃsampadamidaṃ daṭṭhabbaṃ. Vuttampi cetaṃ mahātherena – ‘‘yathā, mahārāja , nagaraguttiko nāma majjhe nagarassa siṅghāṭake nisinno puratthimato disato purisaṃ āgacchantaṃ passeyya… pacchimato… dakkhiṇato… uttarato disato purisaṃ āgacchantaṃ passeyya, evameva kho, mahārāja, yaṃ cakkhunā rūpaṃ passati taṃ viññāṇena vijānāti, yaṃ sotena saddaṃ suṇāti, ghānena gandhaṃ ghāyati, jivhāya rasaṃ sāyati, kāyena phoṭṭhabbaṃ phusati, manasā dhammaṃ vijānāti, taṃ viññāṇena vijānātī’’ti (mi. pa. 2.3.12). Evaṃ dvāraṃ patvā ārammaṇavibhāvanaṭṭhāne cittameva pubbaṅgamaṃ purecārikaṃ. Tasmā pubbaṅgamarasanti vuccati.

Tadetaṃ pacchimaṃ pacchimaṃ uppajjamānaṃ purimaṃ purimaṃ nirantaraṃ katvā sandahanameva upaṭṭhātīti sandahanapaccupaṭṭhānaṃ. Pañcavokārabhave panassa niyamato nāmarūpaṃ, catuvokārabhave nāmameva padaṭṭhānaṃ. Tasmā nāmarūpapadaṭṭhānanti vuttaṃ.

Kiṃ panetaṃ cittaṃ purimaniddiṭṭhacittena saddhiṃ ekameva udāhu aññanti? Ekameva. Atha kasmā purimaniddiṭṭhaṃ puna vuttanti? Avicāritaṃ etaṃ aṭṭhakathāyaṃ. Ayaṃ panettha yutti – yathā hi rūpādīni upādāya paññattā sūriyādayo na atthato rūpādīhi aññe honti, teneva yasmiṃ samaye sūriyo udeti tasmiṃ samaye tassa tejasaṅkhātaṃ rūpampīti. Evaṃ vuccamānepi na rūpādīhi añño sūriyo nāma atthi. Na tathā cittaṃ; phassādayo dhamme upādāya paññāpiyati; atthato panetaṃ tehi aññameva. Tena ‘yasmiṃ samaye cittaṃ uppannaṃ hoti ekaṃseneva tasmiṃ samaye phassādīhi atthato aññameva taṃ hotī’ti imassatthassa dīpanatthāya etaṃ puna vuttanti veditabbaṃ.

Yathā ca ‘‘yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti…pe… pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti vedanā hotī’’tiādīsu (dha. sa. 160) pana bhāventena vavatthāpite samaye yo bhāveti na so atthato uppajjati nāma, teneva tattha yathā ‘‘phasso hoti vedanā hotī’’ti vuttaṃ, na evaṃ ‘‘yo bhāveti so hotī’’ti vuttaṃ. ‘‘Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī’’tiādīsu pana cittena vavatthāpite samaye samayavavatthāpitaṃ cittaṃ na tathā atthato nuppajjati . Yatheva pana tadā ‘phasso hoti vedanā hoti’, tathā ‘cittampi hotī’ti imassapi atthassa dīpanatthamidaṃ puna vuttanti veditabbaṃ. Idaṃ panettha sanniṭṭhānaṃ – uddesavāre saṅgaṇhanatthaṃ niddesavāre ca vibhajanatthaṃ purimena hi ‘citta’-saddena kevalaṃ samayo vavatthāpito. Tasmiṃ pana cittena vavatthāpitasamaye ye dhammā honti tesaṃ dassanatthaṃ ‘‘phasso hotī’’tiādi āraddhaṃ. Cittañcāpi tasmiṃ samaye hotiyeva. Tasmā tassāpi saṅgaṇhanatthametaṃ puna vuttaṃ. Imasmiñca ṭhāne etasmiṃ avuccamāne ‘‘katamaṃ tasmiṃ samaye citta’’nti na sakkā bhaveyya niddesavāre vibhajituṃ. Evamassa vibhajanaṃyeva parihāyetha. Tasmā tassa niddesavāre vibhajanatthampi etañca vuttanti veditabbaṃ.

Yasmā vā ‘‘uppannaṃ hotī’’ti ettha cittaṃ uppannanti etaṃ desanāsīsameva, ‘na pana cittaṃ ekameva uppajjatī’ti aṭṭhakathāyaṃ vicāritaṃ, tasmā cittaṃ ‘‘uppanna’’nti etthāpi cittamattameva aggahetvā paropaṇṇāsakusaladhammehi saddhiṃyeva cittaṃ gahitaṃ. Evaṃ tattha saṅkhepato sabbepi cittacetasikadhamme gahetvā idha sarūpena pabhedato dassetuṃ ‘‘phasso hotī’’tiādi āraddhaṃ. Iti phassādayo viya cittampi vuttamevāti veditabbaṃ.

Dhammuddesavāro

Jhānaṅgarāsivaṇṇanā

Vitakketīti vitakko; vitakkanaṃ vā vitakko; ūhananti vuttaṃ hoti. Svāyaṃ ārammaṇe cittassa abhiniropanalakkhaṇo. So hi ārammaṇe cittaṃ āropeti. Yathā hi koci rājavallabhaṃ ñātiṃ vā mittaṃ vā nissāya rājagehaṃ ārohati, evaṃ vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati. Tasmā so ārammaṇe cittassa abhiniropanalakkhaṇoti vutto. Nāgasenatthero panāha – ākoṭanalakkhaṇo vitakko. ‘‘Yathā, mahārāja, bherī ākoṭitā atha pacchā anuravati anusaddāyati, evameva kho, mahārāja, yathā ākoṭanā evaṃ vitakko daṭṭhabbo. Yathā pacchā anuravanā anusaddāyanā evaṃ vicāro daṭṭhabbo’’ti (mi. pa. 2.3.14 thokaṃ visadisaṃ). Svāyaṃ āhananapariyāhananaraso. Tathā hi tena yogāvacaro ārammaṇaṃ vitakkāhataṃ vitakkapariyāhataṃ karotīti vuccati. Ārammaṇe cittassa ānayanapaccupaṭṭhāno.

Ārammaṇe tena cittaṃ vicaratīti vicāro; vicaraṇaṃ vā vicāro. Anusañcaraṇanti vuttaṃ hoti. Svāyaṃ ārammaṇānumajjanalakkhaṇo. Tattha sahajātānuyojanaraso. Cittassa anuppabandhapaccupaṭṭhāno. Santepi ca nesaṃ katthaci aviyoge oḷārikaṭṭhena pubbaṅgamaṭṭhena ca ghaṇṭābhighāto viya abhiniropanaṭṭhena ca cetaso paṭhamābhinipāto vitakko . Sukhumaṭṭhena anumajjanasabhāvaṭṭhena ca ghaṇṭānuravo viya anuppabandho vicāro. Vipphāravā cettha vitakko, paṭhamuppattikāle paripphandabhūto cittassa. Ākāse uppatitukāmassa pakkhino pakkhavikkhepo viya. Padumābhimukhapāto viya ca gandhānubaddhacetaso bhamarassa. Santavutti vicāro nātiparipphandanabhāvo cittassa, ākāse uppatitassa pakkhino pakkhappasāraṇaṃ viya, paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa padumassa uparibhāge.

Aṭṭhakathāyaṃ pana ‘‘ākāse gacchato mahāsakuṇassa ubhohi pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso abhiniropanabhāvena pavatto vitakko. So hi ekaggo hutvā appeti vātaggahaṇatthaṃ pakkhe phandāpayamānassa gamanaṃ viya. Anumajjabhāvena pavatto vicāro. So hi ārammaṇaṃ anumajjatīti vuttaṃ, taṃ anuppabandhanena pavattiyaṃ ativiya yujjati. So pana nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Apica malaggahitaṃ kaṃsabhājanaṃ ekena hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavālaṇḍupakena parimajjantassa daḷhaggahaṇahattho viya vitakko, parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷanahattho viya vitakko, ito cito ca sañcaraṇahattho viya vicāro. Tathā maṇḍalaṃ karontassa majjhe sannirumbhitvā ṭhitakaṇṭako viya abhiniropano vitakko, bahiparibbhamanakaṇṭako viya anumajjamāno vicāro.

Piṇayatīti pīti. Sā sampiyāyanalakkhaṇā. Kāyacittapīṇanarasā, pharaṇarasā vā. Odagyapaccupaṭṭhānā. Sā panesā khuddikāpīti, khaṇikāpīti, okkantikāpīti, ubbegāpīti, pharaṇāpītīti pañcavidhā hoti.

Tattha khuddikāpīti sarīre lomahaṃsamattameva kātuṃ sakkoti. Khaṇikāpīti khaṇe khaṇe vijjuppādasadisā hoti. Okkantikāpīti , samuddatīraṃ vīci viya, kāyaṃ okkamitvā okkamitvā bhijjati. Ubbegāpīti balavatī hoti, kāyaṃ uddhaggaṃ katvā ākāse laṅghāpanappamāṇappattā. Tathā hi puṇṇavallikavāsī mahātissatthero puṇṇamadivase sāyaṃ cetiyaṅgaṇaṃ gantvā candālokaṃ disvā mahācetiyābhimukho hutvā ‘imāya vata velāya catasso parisā mahācetiyaṃ vandantī’ti pakatiyā diṭṭhārammaṇavasena buddhārammaṇaṃ ubbegaṃ pītiṃ uppādetvā sudhātale pahaṭacitrageṇḍuko viya ākāse uppatitvā mahācetiyaṅgaṇeyeva aṭṭhāsi.

Tathā girikaṇḍakavihārassa upanissaye vattakālakagāme ekā kuladhītāpi balavabuddhārammaṇāya ubbegāya pītiyā ākāse laṅghesi. Tassā kira mātāpitaro sāyaṃ dhammasavanatthāya vihāraṃ gacchantā ‘amma, tvaṃ garubhārā, akāle vicarituṃ na sakkosi, mayaṃ tuyhaṃ pattiṃ katvā dhammaṃ sossāmā’ti agamaṃsu. Sā gantukāmāpi tesaṃ vacanaṃ paṭibāhituṃ asakkontī ghare ohīyitvā gharadvāre ṭhatvā candālokena girikaṇḍake ākāsacetiyaṅgaṇaṃ olokentī cetiyassa dīpapūjaṃ addasa. Catasso ca parisā mālāgandhādīhi cetiyapūjaṃ katvā padakkhiṇaṃ karontiyo bhikkhusaṅghassa ca gaṇasajjhāyasaddaṃ assosi. Athassā ‘dhaññā vatime manussā ye vihāraṃ gantvā evarūpe cetiyaṅgaṇe anusañcarituṃ evarūpañca madhuraṃ dhammakathaṃ sotuṃ labhantī’ti muttarāsisadisaṃ cetiyaṃ passantiyā eva ubbegāpīti udapādi. Sā ākāse laṅghitvā mātāpitūnaṃ purimataraṃyeva ākāsato cetiyaṅgaṇe oruyha cetiyaṃ vanditvā dhammaṃ suṇamānā aṭṭhāsi. Atha naṃ mātāpitaro āgantvā ‘amma, tvaṃ katarena maggena āgatāsī’ti pucchiṃsu. Sā ‘ākāsena āgatāmhi, na maggenā’ti vatvā ‘amma, ākāsena nāma khīṇāsavā sañcaranti, tvaṃ kathaṃ āgatā’ti puṭṭhā āha – ‘mayhaṃ candālokena cetiyaṃ olokentiyā ṭhitāya buddhārammaṇā balavapīti uppajjati, athāhaṃ neva attano ṭhitabhāvaṃ na nisinnabhāvaṃ aññāsiṃ, gahitanimitteneva pana ākāsaṃ laṅghitvā cetiyaṅgaṇe patiṭṭhitāmhī’ti. Evaṃ ubbegāpīti ākāse laṅghāpanappamāṇā hoti.

Pharaṇapītiyā pana uppannāya sakalasarīraṃ dhamitvā pūritavatthi viya, mahatā udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Sā panesā pañcavidhā pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti – kāyapassaddhiñca cittapassaddhiñca. Passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ sukhaṃ paripūreti – kāyikaṃ cetasikañca. Sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ samādhiṃ paripūreti – khaṇikasamādhiṃ upacārasamādhiṃ appanāsamādhinti. Tāsu ṭhapetvā appanāsamādhipūrikaṃ itarā dvepi idha yujjanti.

Sukhayatīti sukhaṃ; yassa uppajjati taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati, khanati ca kāyacittābādhanti sukhaṃ. Somanassavedanāyetaṃ nāmaṃ. Tassa lakkhaṇādīni vedanāpade vuttanayeneva veditabbāni.

Aparo nayo – sātalakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhanarasaṃ, anuggahaṇapaccupaṭṭhānaṃ. Satipi ca nesaṃ pītisukhānaṃ katthaci avippayoge, iṭṭhārammaṇapaṭilābhatuṭṭhi pīti; paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti tattha sukhaṃ. Yattha sukhaṃ tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ sukhaṃ. Kantārakhinnassa vanantodakadassanasavanesu viya pīti. Vanacchāyāpavesanaudakaparibhogesu viya sukhaṃ.

Yathā hi puriso mahākantāramaggaṃ paṭipanno ghammapareto tasito pipāsito paṭipathe purisaṃ disvā ‘kattha pānīyaṃ atthī’ti puccheyya. So ‘aṭaviṃ uttaritvā jātassaravanasaṇḍo atthi, tattha gantvā labhissasī’ti vadeyya. So tassa kathaṃ sutvā haṭṭhapahaṭṭho bhaveyya. Tato gacchanto bhūmiyaṃ patitāni uppaladalanālapattādīni disvā suṭṭhutaraṃ haṭṭhapahaṭṭho hutvā gacchanto allavatthe allakese purise passeyya, vanakukkuṭamorādīnaṃ saddaṃ suṇeyya, jātassarapariyante jātaṃ maṇijālasadisaṃ nīlavanasaṇḍaṃ passeyya, sare jātāni uppalapadumakumudādīni passeyya, acchaṃ vippasannaṃ udakaṃ passeyya. So bhiyyo bhiyyo haṭṭhapahaṭṭho hutvā jātassaraṃ otaritvā yathāruci nhatvā ca pivitvā ca paṭippassaddhadaratho bhisamuḷālapokkharādīni khāditvā nīluppalādīni piḷandhitvā mandālakamūlāni khandhe karitvā uttaritvā sāṭakaṃ nivāsetvā, udakasāṭakaṃ ātape katvā, sītacchāyāya mandamande vāte paharante nipanno ‘aho sukhaṃ, aho sukha’nti vadeyya. Evaṃsampadamidaṃ daṭṭhabbaṃ.

Tassa hi purisassa jātassaravanasaṇḍasavanato paṭṭhāya yāva udakadassanā haṭṭhapahaṭṭhakālo viya pubbabhāgārammaṇe haṭṭhapahaṭṭhākārā pīti. Nhatvā ca pivitvā ca sītacchāyāya mandamande vāte paharante ‘aho sukhaṃ, aho sukha’nti vadato nipannakālo viya balavappattaṃ ārammaṇarasānubhavanākārasaṇṭhitaṃ sukhaṃ. Tasmiṃ tasmiṃ samaye pākaṭabhāvato cetaṃ vuttanti veditabbaṃ. Yattha pana pīti sukhampi tattha atthīti vuttamevetaṃ.

Cittassekaggatāti cittassa ekaggabhāvo; samādhissetaṃ nāmaṃ. Lakkhaṇādīsu panassa aṭṭhakathāyaṃ tāva vuttaṃ – ‘‘pāmokkhalakkhaṇo ca samādhi avikkhepalakkhaṇo ca’’. Yathā hi kūṭāgārakaṇṇikā sesadabbasambhārānaṃ ābandhanato pamukhā hoti evameva sabbakusaladhammānaṃ samādhicittena ijjhanato sabbesampi tesaṃ dhammānaṃ samādhi pāmokkho hoti. Tena vuttaṃ –

‘‘Yathā, mahārāja, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā honti, kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati, evameva kho, mahārāja, ye keci kusalā dhammā sabbe te samādhininnā honti, samādhipoṇā, samādhipabbhārā, samādhi tesaṃ aggamakkhāyatī’’ti (mi. pa. 2.1.14).

Yathā ca senaṅgaṃ patvā rājā nāma yattha yattha senā osīdati taṃ taṃ ṭhānaṃ gacchati, tassa gatagataṭṭhāne senā paripūrati, parasenā bhijjitvā rājānameva anuvattati, evameva sahajātadhammānaṃ vikkhipituṃ vippakirituṃ appadānato samādhi avikkhepalakkhaṇo nāma hotīti.

Aparo pana nayo – ayaṃ cittassekaggatāsaṅkhāto samādhi nāma avisāralakkhaṇo vā avikkhepalakkhaṇo vā, sahajātadhammānaṃ, sampiṇḍanaraso nhāniyacuṇṇānaṃ udakaṃ viya, upasamapaccupaṭṭhāno ñāṇapaccupaṭṭhāno vā. ‘‘Samāhito yathābhūtaṃ jānāti passatī’’ti hi vuttaṃ. Visesato sukhapadaṭṭhāno, nivāte dīpaccīnaṃ ṭhiti viya cetaso ṭhitīti daṭṭhabbo.

Indriyarāsivaṇṇanā

Saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā. Sāva assaddhiyassa abhibhavanato adhipatiyaṭṭhena indriyaṃ. Adhimokkhalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Saddhāva indriyaṃ saddhindriyaṃ. Sā panesā sampasādanalakkhaṇā ca saddhā sampakkhandanalakkhaṇā ca.

Yathā hi rañño cakkavattissa udakappasādako maṇi udake pakkhitto paṅkasevālapaṇakakaddamaṃ sannisīdāpeti, udakaṃ acchaṃ karoti vippasannaṃ anāvilaṃ, evameva saddhā uppajjamānā nīvaraṇe vikkhambheti, kilese sannisīdāpeti, cittaṃ pasādeti, anāvilaṃ karoti. Pasannena cittena yogāvacaro kulaputto dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, bhāvanaṃ ārabhati. Evaṃ tāva saddhā sampasādanalakkhaṇāti veditabbā. Tenāha āyasmā nāgaseno –

‘‘Yathā, mahārāja, rājā cakkavatti caturaṅginiyā senāya saddhiṃ addhānamaggappaṭipanno parittaṃ udakaṃ tareyya, taṃ udakaṃ hatthīhi ca assehi ca rathehi ca pattīhi ca saṅkhubhitaṃ bhaveyya āvilaṃ lulitaṃ kalalībhūtaṃ, uttiṇṇo ca rājā cakkavatti manusse āṇāpeyya ‘pānīyaṃ bhaṇe āharatha, taṃ pivissāmī’ti. Rañño ca udakappasādako maṇi bhaveyya. ‘Evaṃ devā’ti kho te manussā rañño cakkavattissa paṭissutvā taṃ udakappasādakaṃ maṇiṃ udake pakkhipeyyuṃ. Tasmiṃ udake pakkhittamatte paṅkasevālapaṇakaṃ vigaccheyya, kaddamo ca sannisīdeyya, acchaṃ bhaveyya udakaṃ vippasannaṃ anāvilaṃ, tato rañño cakkavattissa pānīyaṃ upanāmeyyuṃ – ‘pivatu devo pānīya’nti.

‘‘Yathā , mahārāja, udakaṃ evaṃ cittaṃ daṭṭhabbaṃ. Yathā te manussā evaṃ yogāvacaro daṭṭhabbo. Yathā paṅkasevālapaṇakaṃ kaddamo ca evaṃ kilesā daṭṭhabbā. Yathā udakappasādako maṇi evaṃ saddhā daṭṭhabbā. Yathā udakappasādake maṇimhi pakkhittamatte paṅkasevālapaṇakaṃ vigacchati kaddamo ca sannisīdati, acchaṃ bhavati udakaṃ vippasannaṃ anāvilaṃ, evameva kho, mahārāja, saddhā uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti acchaṃ vippasannaṃ anāvila’’nti (mi. pa. 2.1.10).

Yathā pana kumbhilamakaragāharakkhasādikiṇṇaṃ pūraṃ mahānadiṃ āgamma bhīrukajano ubhosu tīresu tiṭṭhati. Saṅgāmasūro pana mahāyodho āgantvā ‘kasmā ṭhitatthā’ti pucchitvā ‘sappaṭibhayabhāvena otarituṃ na visahāmā’ti vutte sunisitaṃ asiṃ gahetvā ‘mama pacchato etha, mā bhāyitthā’ti vatvā nadiṃ otaritvā āgatāgate kumbhilādayo paṭibāhitvā orimatīrato manussānaṃ sotthibhāvaṃ karonto pārimatīraṃ neti. Pārimatīratopi sotthinā orimatīraṃ āneti. Evameva dānaṃ dadato sīlaṃ rakkhato uposathakammaṃ karoto bhāvanaṃ ārabhato saddhā pubbaṅgamā purecārikā hoti. Tena vuttaṃ ‘sampakkhandanalakkhaṇā ca saddhā’ti.

Aparo nayo – saddahanalakkhaṇā saddhā, okappanalakkhaṇā vā. Pasādanarasā udakappasādakamaṇi viya, pakkhandanarasā vā oghuttaraṇo viya. Akālusiyapaccupaṭṭhānā, adhimuttipaccupaṭṭhānā vā. Saddheyyavatthupadaṭṭhānā sotāpattiyaṅgapadaṭṭhānā vā, sā hatthavittabījāni viya daṭṭhabbā.

Vīrassa bhāvo vīriyaṃ, vīrānaṃ vā kammaṃ vīriyaṃ. Vidhinā vā nayena upāyena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Tadeva kosajjassa abhibhavanato adhipatiyaṭṭhena indriyaṃ. Paggahaṇalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Vīriyameva indriyaṃ vīriyindriyaṃ. Taṃ panetaṃ upatthambhanalakkhaṇañca vīriyaṃ paggahaṇalakkhaṇañca. Yathā hi jiṇṇagharaṃ āgantukena thūṇupatthambhena tiṭṭhati, evameva yogāvacaro vīriyupatthambhena upatthambhito hutvā sabbakusaladhammehi na hāyati, na parihāyati. Evaṃ tāvassa upatthambhanalakkhaṇatā veditabbā. Tenāha thero nāgaseno –

‘‘Yathā , mahārāja, puriso gehe patante tamaññena dārunā upatthambheyya, upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na pateyya, evameva kho mahārāja upatthambhanalakkhaṇaṃ vīriyaṃ, vīriyupatthambhitā sabbe kusalā dhammā na hāyanti na parihāyantī’’ti (mi. pa. 2.1.12).

Yathā vā pana khuddikāya ca mahatikāya ca senāya saṅgāme pavatte khuddikā senā olīyeyya, tato rañño āroceyya, rājā balavāhanaṃ peseyya, tena paggahitā sakasenā parasenaṃ parājeyya, evameva vīriyaṃ sahajātasampayuttadhammānaṃ olīyituṃ osakkituṃ na deti, ukkhipati, paggaṇhāti. Tena vuttaṃ ‘paggahaṇalakkhaṇañca vīriya’nti.

Aparo nayo – ussāhalakkhaṇaṃ vīriyaṃ, sahajātānaṃ upatthambhanarasaṃ, asaṃsīdanabhāvapaccupaṭṭhānaṃ, ‘‘saṃviggo yoniso padahatī’’ti (a. ni. 4.113) vacanato saṃvegapadaṭṭhānaṃ, vīriyārambhavatthupadaṭṭhānaṃ vā. Sammā āraddhaṃ sabbāsaṃ sampattīnaṃ mūlaṃ hotīti daṭṭhabbaṃ.

Saranti etāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sāva muṭṭhassaccassa abhibhavanato adhipatiyaṭṭhena indriyaṃ, upaṭṭhānalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Sati eva indriyaṃ satindriyaṃ. Sā panesā apilāpanalakkhaṇā ca sati upaggaṇhanalakkhaṇā ca. Yathā hi rañño bhaṇḍāgāriko dasavidhaṃ ratanaṃ gopayanto sāyaṃpātaṃ rājānaṃ issariyasampattiṃ sallakkhāpeti sāreti, evameva sati kusalaṃ dhammaṃ sallakkhāpeti sarāpeti. Tenāha thero –

‘‘Yathā, mahārāja, rañño cakkavattissa bhaṇḍāgāriko rājānaṃ cakkavattiṃ sāyaṃpātaṃ yasaṃ sarāpeti – ‘ettakā, deva, hatthī, ettakā assā, ettakā rathā, ettakā pattī, ettakaṃ hiraññaṃ, ettakaṃ suvaṇṇaṃ, ettakaṃ sabbaṃ sāpateyyaṃ, taṃ devo saratū’ti, evameva kho, mahārāja, sati kusale dhamme apilāpeti – ime cattāro satipaṭṭhānā, ime cattāro sammappadhānā, ime cattāro iddhipādā, imāni pañcindriyāni, imāni pañca balāni, ime satta bojjhaṅgā, ayaṃ ariyo aṭṭhaṅgiko maggo, ayaṃ samatho, ayaṃ vipassanā, ayaṃ vijjā, ayaṃ vimutti, ime lokuttarā dhammāti. Evaṃ kho, mahārāja, apilāpanalakkhaṇā satī’’ti (mi. pa. 2.1.13).

Yathā pana rañño cakkavattissa pariṇāyakaratanaṃ rañño ahite ca hite ca ñatvā ahite apayāpeti, hite upayāpeti, evameva sati hitāhitānaṃ dhammānaṃ gatiyo samanvesitvā ‘ime kāyaduccaritādayo dhammā ahitā’ti ahite dhamme apanudeti , ‘ime kāyasucaritādayo dhammā hitā’ti hite dhamme upaggaṇhāti. Tenāha thero –

‘‘Yathā, mahārāja, rañño cakkavattissa pariṇāyakaratanaṃ rañño hitāhite jānāti ‘ime rañño hitā ime ahitā, ime upakārā ime anupakārā’ti, tato ahite apanudeti hite upaggaṇhāti, evameva kho, mahārāja, sati uppajjamānā hitāhitānaṃ dhammānaṃ gatiyo samanvesati ‘ime dhammā hitā ime dhammā ahitā, ime dhammā upakārā ime dhammā anupakārā’ti , tato ahite dhamme apanudeti hite dhamme upaggaṇhāti. Evaṃ kho, mahārāja, upaggaṇhanalakkhaṇā satī’’ti (mi. pa. 2.1.13).

Aparo nayo – apilāpanalakkhaṇā sati, asammosanarasā, ārakkhapaccupaṭṭhānā visayābhimukhībhāvapaccupaṭṭhānā vā, thirasaññāpadaṭṭhānā, kāyādisatipaṭṭhānapadaṭṭhānā vā, ārammaṇe daḷhaṃ patiṭṭhitattā pana esikā viya, cakkhudvārādirakkhaṇato dovāriko viya ca daṭṭhabbā.

Ārammaṇe cittaṃ sammā adhiyati ṭhapetīti samādhi. Sova vikkhepassa abhibhavanato adhipatiyaṭṭhena indriyaṃ. Avikkhepalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Samādhiyeva indriyaṃ samādhindriyaṃ. Lakkhaṇādīni panassa heṭṭhā vuttanayeneva veditabbāni.

Pajānātīti paññā. Kiṃ pajānāti? ‘Idaṃ dukkha’ntiādinā nayena ariyasaccāni. Aṭṭhakathāyaṃ pana ‘paññāpetīti paññā’ti vuttaṃ. Kinti paññāpetīti? Aniccaṃ dukkhaṃ anattāti paññāpeti. Sāva avijjāya abhibhavanato adhipatiyaṭṭhena indriyaṃ. Dassanalakkhaṇe vā indaṭṭhaṃ kāretīti indriyaṃ. Paññāva indriyaṃ paññindriyaṃ. Sā panesā obhāsanalakkhaṇā ca paññā pajānanalakkhaṇā ca. Yathā hi catubhittike gehe rattibhāge dīpe jalite andhakāro nirujjhati āloko pātubhavati, evameva obhāsanalakkhaṇā paññā. Paññobhāsasamo obhāso nāma natthi. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā hoti. Tenāha thero –

‘‘Yathā, mahārāja, puriso andhakāre gehe padīpaṃ paveseyya, paviṭṭho padīpo andhakāraṃ viddhaṃseti, obhāsaṃ janeti, ālokaṃ vidaṃseti, pākaṭāni ca rūpāni karoti, evameva kho, mahārāja, paññā uppajjamānā avijjandhakāraṃ viddhaṃseti, vijjobhāsaṃ janeti, ñāṇālokaṃ vidaṃseti, pākaṭāni ca ariyasaccāni karoti. Evaṃ kho, mahārāja, obhāsanalakkhaṇā paññā’’ti (mi. pa. 2.1.15).

Yathā pana cheko bhisakko āturānaṃ sappāyāsappāyāni bhojanāni jānāti, evaṃ paññā uppajjamānā kusalākusale sevitabbāsevitabbe hīnappaṇītakaṇhasukkasappaṭibhāgaappaṭibhāge dhamme pajānāti. Vuttampi cetaṃ dhammasenāpatinā – ‘‘pajānāti pajānātīti kho, āvuso, tasmā paññavāti vuccati. Kiñca pajānāti? Idaṃ dukkhanti pajānātī’’ti (ma. ni. 1.449) vitthāretabbaṃ. Evamassā pajānanalakkhaṇatā veditabbā.

Aparo nayo – yathāsabhāvapaṭivedhalakkhaṇā paññā; akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhittausupaṭivedho viya. Visayobhāsarasā padīpo viya. Asammohapaccupaṭṭhānā araññagatasudesako viya.

Manatīti mano; vijānātīti attho. Aṭṭhakathācariyā panāhu – nāḷiyā minamāno viya, mahātulāya dhārayamāno viya ca, ārammaṇaṃ minati pajānātīti manoti. Tadeva mananalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Manova indriyaṃ manindriyaṃ. Heṭṭhā vuttacittassevetaṃ vevacanaṃ.

Pītisomanassasampayogato sobhanaṃ mano assāti sumano. Sumanassa bhāvo somanassaṃ. Sātalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Somanassameva indriyaṃ somanassindriyaṃ. Heṭṭhā vuttavedanāyevetaṃ vevacanaṃ.

Jīvanti tena taṃsampayuttakā dhammāti jīvitaṃ. Anupālanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Jīvitameva indriyaṃ jīvitindriyaṃ. Taṃ pavattasantatādhipateyyaṃ hoti. Lakkhaṇādīhi pana attanā avinibhuttānaṃ dhammānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti udakaṃ viya uppalādīni, yathāsakaṃpaccayuppannepi ca dhamme pāleti dhātī viya kumāraṃ, sayaṃpavattitadhammasambandheneva ca pavattati niyāmako viya, na bhaṅgato uddhaṃ pavattayati attano ca pavattayitabbānañca abhāvā, na bhaṅgakkhaṇe ṭhapeti sayaṃ bhijjamānattā khīyamāno viya vaṭṭisineho dīpasikhaṃ. Na ca anupālanapavattanaṭṭhapanānubhāvavirahitaṃ yathāvuttakkhaṇe tassa tassa sādhanatoti daṭṭhabbaṃ.

Maggaṅgarāsivaṇṇanā

Sammādiṭṭhiādīsu dassanaṭṭhena sammādiṭṭhi. Abhiniropanaṭṭhena sammāsaṅkappo, paggahanaṭṭhena sammāvāyāmo, upaṭṭhānaṭṭhena sammāsati, avikkhepanaṭṭhena sammāsamādhīti veditabbo. Vacanatthato pana sammā passati, sammā vā tāya passantīti sammādiṭṭhi. Sammā saṅkappeti, sammā vā tena saṅkappentīti sammāsaṅkappo. Sammā vāyāmeti, sammā vā tena vāyamantīti sammāvāyāmo. Sammā sarati, sammā vā tāya sarantīti sammāsati. Sammā samādhiyati, sammā vā tena samādhiyantīti sammāsamādhi. Apica, pasatthā sundarā vā diṭṭhi sammādiṭṭhīti. Imināpi nayena tesaṃ vacanattho veditabbo. Lakkhaṇādīni pana heṭṭhā vuttāneva.

Balarāsivaṇṇanā

Saddhābalādīsupi saddhādīni vuttatthāneva. Akampiyaṭṭhena pana balanti veditabbaṃ. Evametesu assaddhiye na kampatīti saddhābalaṃ. Kosajje na kampatīti vīriyabalaṃ. Muṭṭhassacce na kampatīti satibalaṃ. Uddhacce na kampatīti samādhibalaṃ. Avijjāya na kampatīti paññābalaṃ. Ahirike na kampatīti hiribalaṃ. Anottappe na kampatīti ottappabalanti. Ayaṃ ubhayapadavasena atthavaṇṇanā hoti.

Tattha purimāni pañca heṭṭhā lakkhaṇādīhi pakāsitāneva. Pacchimadvaye kāyaduccaritādīhi hiriyatīti hirī; lajjāyetaṃ adhivacanaṃ. Tehi eva ottappatīti ottappaṃ; pāpato ubbegassetaṃ adhivacanaṃ. Tesaṃ nānākaraṇadīpanatthaṃ ‘samuṭṭhānaṃ adhipati lajjā bhayalakkhaṇena cā’ti imaṃ mātikaṃ ṭhapetvā ayaṃ vitthārakathā vuttā.

Ajjhattasamuṭṭhānā hirī nāma; bahiddhāsamuṭṭhānaṃ ottappaṃ nāma. Attādhipati hirī nāma; lokādhipati ottappaṃ nāma. Lajjāsabhāvasaṇṭhitā hirī nāma; bhayasabhāvasaṇṭhitaṃ ottappaṃ nāma. Sappatissavalakkhaṇā hirī nāma; vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ nāma.

Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti – jātiṃ paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ? ‘Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ idaṃ kammaṃ. Mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yutta’nti, evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘pāpakaraṇaṃ nāmetaṃ daharehi kattabbaṃ kammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yutta’nti, evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘pāpakammaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, na sūrabhāvānaṃ. Mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yutta’nti, evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā ‘pāpakammaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ. Mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yutta’nti, evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānahiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ ajjhattasamuṭṭhānā hirī nāma hoti.

Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma? Sace tvaṃ pāpakammaṃ karissasi catūsu parisāsu garahappatto bhavissasi.

Garahissanti taṃ viññū, asuciṃ nāgariko yathā;

Vajjito sīlavantehi, kathaṃ bhikkhu karissasīti.

Evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma hoti.

Kathaṃ attādhipati hirī nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā ‘mādisassa saddhāpabbajitassa bahussutassa dhutaṅgadharassa na yuttaṃ pāpakammaṃ kātu’nti pāpaṃ na karoti. Evaṃ attādhipati hirī nāma hoti. Tenāha bhagavā – ‘‘so attānaṃyeva adhipatiṃ jeṭṭhakaṃ karitvā akusalaṃ pajahati kusalaṃ bhāveti, sāvajjaṃ pajahati anavajjaṃ bhāveti, suddhamattānaṃ pariharatī’’ti (a. ni. 3.40).

Kathaṃ lokādhipati ottappaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha – ‘‘mahā kho panāyaṃ lokasannivāso. Mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tepimaṃ evaṃ jānissanti ‘passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo. Tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ jānissanti ‘passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti… so lokaṃyeva adhipatiṃ jeṭṭhakaṃ katvā akusalaṃ pajahati kusalaṃ bhāveti, sāvajjaṃ pajahati anavajjaṃ bhāveti, suddhamattānaṃ pariharatī’’ti (a. ni. 3.146). Evaṃ lokādhipati ottappaṃ nāma hoti.

Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappanti. Ettha pana lajjāti lajjanākāro; tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ; tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi, yathā nāma eko kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya hīḷito, evameva ajjhattaṃ lajjidhammaṃ okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti.

Tatridaṃ opammaṃ – yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti, itaraṃ ḍāhabhayena. Tattha sītalassa gūthamakkhanajigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ okkamitvā pāpassa akaraṇaṃ. Uṇhassa ḍāhabhayena agaṇhanaṃ viya apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.

Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappanti. Idampi dvayaṃ pāpaparivajjane eva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā sabrahmacārīmahattapaccavekkhaṇāti catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhi kāraṇehi vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbāni.

Mūlarāsivaṇṇanā

Na lubbhanti etena, sayaṃ vā na lubbhati, alubbhanamattameva vā tanti alobho. Adosāmohesupi eseva nayo. Tesu alobho ārammaṇe cittassa agedhalakkhaṇo, alaggabhāvalakkhaṇo vā kamaladale jalabindu viya. Apariggahaṇaraso muttabhikkhu viya . Anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya. Adoso acaṇḍikkalakkhaṇo, avirodhalakkhaṇo vā anukūlamitto viya. Āghātavinayaraso pariḷāhavinayaraso vā candanaṃ viya. Sommabhāvapaccupaṭṭhāno puṇṇacando viya. Amoho lakkhaṇādīhi heṭṭhā paññindriyapade vibhāvito eva.

Imesu pana tīsu alobho maccheramalassa paṭipakkho, adoso dussīlyamalassa, amoho kusalesu dhammesu abhāvanāya paṭipakkho. Alobho cettha dānahetu, adoso sīlahetu, amoho bhāvanāhetu. Tesu ca alobhena anadhikaṃ gaṇhāti, luddhassa adhikaggahaṇato. Adosena anūnaṃ, duṭṭhassa ūnaggahaṇato. Amohena aviparītaṃ, mūḷhassa viparītaggahaṇato.

Alobhena cettha vijjamānaṃ dosaṃ dosato dhārento dose pavattati; luddho hi dosaṃ paṭicchādeti. Adosena vijjamānaṃ guṇaṃ guṇato dhārento guṇe pavattati; duṭṭho hi guṇaṃ makkheti. Amohena yāthāvasabhāvaṃ yāthāvasabhāvato dhārento yāthāvasabhāve pavattati. Mūḷho hi ‘tacchaṃ atacchanti atacchaṃ ca taccha’nti gaṇhāti. Alobhena ca piyavippayogadukkhaṃ na hoti, luddhassa piyasabhāvato piyavippayogāsahanato ca. Adosena appiyasampayogadukkhaṃ na hoti, duṭṭhassa hi appiyasabhāvato appiyasampayogāsahanato ca. Amohena icchitālābhadukkhaṃ na hoti, amūḷhassa hi ‘taṃ kutettha labbhā’tievamādipaccavekkhaṇasambhavato (dī. ni. 3.34; a. ni. 9.30).

Alobhena cettha jātidukkhaṃ na hoti, alobhassa taṇhāpaṭipakkhato taṇhāmūlakattā ca jātidukkhassa. Adosena jarādukkhaṃ na hoti, tikkhadosassa khippaṃ jarāsambhavato. Amohena maraṇadukkhaṃ na hoti, sammohamaraṇañhi dukkhaṃ, na cetaṃ amūḷhassa hoti. Alobhena ca gahaṭṭhānaṃ, amohena pabbajitānaṃ, adosena pana sabbesampi sukhasaṃvāsatā hoti.

Visesato cettha alobhena pettivisaye upapatti na hoti. Yebhuyyena hi sattā taṇhāya pettivisayaṃ upapajjanti, taṇhāya ca paṭipakkho alobho. Adosena niraye upapatti na hoti. Dosena hi caṇḍajātitāya dosasadisaṃ nirayaṃ upapajjanti. Dosassa ca paṭipakkho adoso. Amohena tiracchānayoniyaṃ nibbatti na hoti. Mohena hi niccasammūḷhaṃ tiracchānayoniṃ upapajjanti. Mohassa paṭipakkho ca amoho. Etesu ca alobho rāgavasena upagamanassa abhāvakaro, adoso dosavasena apagamanassa, amoho mohavasena amajjhattabhāvassa.

Tīhipi cetehi yathāpaṭipāṭiyā nekkhammasaññā abyāpādasaññā avihiṃsāsaññāti imā tisso. Asubhasaññā appamāṇasaññā dhātusaññāti imā ca tisso saññāyo honti. Alobhena pana kāmasukhallikānuyogaantassa, adosena attakilamathānuyogaantassa parivajjanaṃ hoti; amohena majjhimāya paṭipattiyā paṭipajjanaṃ. Tathā alobhena abhijjhākāyaganthassa pabhedanaṃ hoti, adosena byāpādakāyaganthassa, amohena sesaganthadvayassa. Purimāni ca dve satipaṭṭhānāni purimānaṃ dvinnaṃ ānubhāvena, pacchimāni pacchimasseva ānubhāvena ijjhanti.

Alobho cettha ārogyassa paccayo hoti; aluddho hi lobhanīyampi asappāyaṃ na sevati, tena kho arogo hoti. Adoso yobbanassa; aduṭṭho hi valipalitāvahena dosagginā aḍayhamāno dīgharattaṃ yuvā hoti. Amoho dīghāyukatāya; amūḷho hi hitāhitaṃ ñatvā ahitaṃ parivajjanto hitañca paṭisevamāno dīghāyuko hoti.

Alobho cettha bhogasampattiyā paccayo hoti, aluddhassa hi cāgena bhogapaṭilābho. Adoso mittasampattiyā, mettāya mittānaṃ paṭilābhato ceva aparihānato ca. Amoho attasampattiyā , amūḷho hi attano hitameva karonto attānaṃ sampādeti . Alobho ca dibbavihārassa paccayo hoti, adoso brahmavihārassa, amoho ariyavihārassa.

Alobhena cettha sakapakkhesu sattasaṅkhāresu nibbuto hoti, tesaṃ vināsena abhisaṅgahetukassa dukkhassa abhāvā; adosena parapakkhesu, aduṭṭhassa hi verīsupi verisaññāya abhāvato; amohena udāsīnapakkhesu, amūḷhassa sabbābhisaṅgatāya abhāvato.

Alobhena ca aniccadassanaṃ hoti; luddho hi upabhogāsāya aniccepi saṅkhāre aniccato na passati. Adosena dukkhadassanaṃ; adosajjhāsayo hi pariccattaāghātavatthupariggaho saṅkhāreyeva dukkhato passati. Amohena anattadassanaṃ; amūḷho hi yāthāvagahaṇakusalo apariṇāyakaṃ khandhapañcakaṃ apariṇāyakato bujjhati. Yathā ca etehi aniccadassanādīni evametepi aniccadassanādīhi honti. Aniccadassanena hi alobho hoti, dukkhadassanena adoso, anattadassanena amoho hoti. Ko hi nāma ‘aniccamida’nti sammā ñatvā tassatthāya pihaṃ uppādeyya, saṅkhāre vā ‘dukkha’nti jānanto aparampi accantatikhiṇaṃ kodhadukkhaṃ uppādeyya, attasuññatañca bujjhitvā puna sammohamāpajjeyyāti?

Kammapatharāsivaṇṇanā

Nābhijjhāyatīti anabhijjhā. Kāyikacetasikasukhaṃ idhalokaparalokahitaṃ guṇānubhāvapaṭiladdhaṃ kittisaddañca na byāpādetīti abyāpādo. Sammā passati, sobhanā vā diṭṭhīti sammādiṭṭhi. Alobhādīnaṃyeva tāni nāmāni. Heṭṭhā panete dhammā mūlavasena gahitā, idha kammapathavasenāti veditabbā.

Lokapāladukavaṇṇanā

Hirottappānipi heṭṭhā balavasena gahitāni, idha lokapālavasena. Lokañhi ime dve dhammā pālayanti. Yathāha –

‘‘Dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca ottappañca . Ime kho, bhikkhave, dve sukkā dhammā lokaṃ pālenti . Sace, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā, mātucchāti vā, mātulānīti vā, ācariyabhariyāti vā, garūnaṃ dārāti vā. Sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā. Yasmā ca kho, bhikkhave, ime dve sukkā dhammā lokaṃ pālenti, tasmā paññāyati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā’’ti (a. ni. 2.9).

Passaddhādiyugalavaṇṇanā

Kāyassa passambhanaṃ kāyapassaddhi. Cittassa passambhanaṃ cittapassaddhi. Kāyoti cettha vedanādayo tayo khandhā. Ubhopi panetā ekato katvā kāyacittadarathavūpasamalakkhaṇā kāyacittapassaddhiyo, kāyacittadarathanimmaddanarasā, kāyacittānaṃ aparipphandasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ avūpasamakarauddhaccādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyassa lahubhāvo kāyalahutā. Cittassa lahubhāvo cittalahutā. Tā kāyacittagarubhāvavūpasamalakkhaṇā, kāyacittagarubhāvanimmaddanarasā, kāyacittānaṃ adandhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ garubhāvakarathinamiddhādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyassa mudubhāvo kāyamudutā. Cittassa mudubhāvo cittamudutā. Tā kāyacittathaddhabhāvavūpasamalakkhaṇā, kāyacittathaddhabhāvanimmaddanarasā, appaṭighātapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ thaddhabhāvakaradiṭṭhimānādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyassa kammaññabhāvo kāyakammaññatā. Cittassa kammaññabhāvo cittakammaññatā. Tā kāyacittaakammaññabhāvavūpasamalakkhaṇā, kāyacittānaṃ akammaññabhāvanimmaddanarasā, kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ akammaññabhāvakarāvasesanīvaraṇapaṭipakkhabhūtāti daṭṭhabbā. Tā pasādanīyavatthūsu pasādāvahā, hitakiriyāsu viniyogakkhemabhāvāvahā suvaṇṇavisuddhi viyāti daṭṭhabbā.

Kāyassa pāguññabhāvo kāyapāguññatā. Cittassa pāguññabhāvo cittapāguññatā. Tā kāyacittānaṃ agelaññabhāvalakkhaṇā, kāyacittagelaññanimmaddanarasā, nirādīnavapaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittagelaññakaraassaddhiyādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Kāyassa ujukabhāvo kāyujukatā. Cittassa ujukabhāvo cittujukatā. Tā kāyacittānaṃ ajjavalakkhaṇā, kāyacittakuṭilabhāvanimmaddanarasā, ajimhatāpaccupaṭṭhānā, kāyacittapadaṭṭhānā. Kāyacittānaṃ kuṭilabhāvakaramāyāsāṭheyyādikilesapaṭipakkhabhūtāti daṭṭhabbā.

Saratīti sati. Sampajānātīti sampajaññaṃ; samantato pakārehi jānātīti attho. Sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imesaṃ catunnaṃ panassa vasena bhedo veditabbo. Lakkhaṇādīni ca tesaṃ satindriyapaññindriyesu vuttanayeneva veditabbāni. Iti heṭṭhā vuttamevetaṃ dhammadvayaṃ puna imasmiṃ ṭhāne upakāravasena gahitaṃ.

Kāmacchandādayo paccanīkadhamme sametīti samatho. Aniccādivasena vividhehi ākārehi dhamme passatīti vipassanā. Paññāvesā atthato. Imesampi dvinnaṃ lakkhaṇādīni heṭṭhā vuttāneva. Idha panete yuganaddhavasena gahitā.

Sahajātadhamme paggaṇhātīti paggāho. Uddhaccasaṅkhātassa vikkhepassa paṭipakkhabhāvato na vikkhepoti avikkhepo. Etesampi lakkhaṇādīni heṭṭhā vuttāneva. Idha panetaṃ dvayaṃ vīriyasamādhiyojanatthāya gahitanti veditabbaṃ.

Yevāpanakavaṇṇanā

Ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā, ime dhammā kusalāti ‘phasso hoti…pe… avikkhepo hotī’ti na kevalaṃ padapaṭipāṭiyā uddiṭṭhā ime paropaṇṇāsadhammā eva, atha kho yasmiṃ samaye kāmāvacaraṃ tihetukaṃ somanassasahagataṃ paṭhamaṃ asaṅkhārikaṃ mahācittaṃ uppannaṃ hoti, tasmiṃ samaye ye vā pana aññepi tehiyeva phassādīhi sampayuttā hutvā pavattamānā atthi, attano attano anurūpaṃ paccayaṃ paṭicca samuppannā rūpābhāvena arūpino, sabhāvato upalabbhamānā dhammā sabbepi ime dhammā kusalā.

Ettāvatā cittaṅgavasena pāḷiyaṃ āruḷhe paropaṇṇāsadhamme dīpetvā yevāpanakavasena aparepi nava dhamme dhammarājā dīpeti. Tesu tesu hi suttapadesu ‘chando adhimokkho manasikāro tatramajjhattatā karuṇā muditā kāyaduccaritavirati vacīduccaritavirati micchājīvaviratī’ti ime nava dhammā paññāyanti. Imasmiñcāpi mahācitte kattukamyatākusaladhammacchando atthi, cittaṅgavasena pana pāḷiyaṃ na āruḷho. So idha yevāpanakavasena gahito.

Adhimokkho atthi, manasikāro atthi, tatramajjhattatā atthi. Mettāpubbabhāgo atthi; so adose gahite gahito eva hoti. Karuṇāpubbabhāgo atthi, muditāpubbabhāgo atthi. Upekkhāpubbabhāgo atthi; so pana tatramajjhattatāya gahitāya gahitova hoti. Sammāvācā atthi, sammākammanto atthi. Sammāājīvo atthi; cittaṅgavasena pana pāḷiyaṃ na āruḷho. Sopi idha yevāpanakavasena gahito.

Imesu pana navasu chando adhimokkho manasikāro tatramajjhattatāti ime cattārova ekakkhaṇe labbhanti, sesā nānākkhaṇe. Yadā hi iminā cittena micchāvācaṃ pajahati, virativasena sammāvācaṃ pūreti, tadā chandādayo cattāro, sammāvācā cāti ime pañca ekakkhaṇe labbhanti. Yadā micchākammantaṃ pajahati, virativasena sammākammantaṃ pūreti…pe… micchāājīvaṃ pajahati, virativasena sammāājīvaṃ pūreti…pe… yadā karuṇāya parikammaṃ karoti…pe… yadā muditāya parikammaṃ karoti, tadā chandādayo cattāro, muditāpubbabhāgo cāti ime pañca ekakkhaṇe labbhanti. Ito pana muñcitvā, dānaṃ dentassa sīlaṃ pūrentassa yoge kammaṃ karontassa cattāri apaṇṇakaṅgāneva labbhanti.

Evametesu navasu yevāpanakadhammesu ‘chando’ti kattukamyatāyetaṃ adhivacanaṃ. Tasmā so kattukamyatālakkhaṇo chando, ārammaṇapariyesanaraso, ārammaṇena atthikatāpaccupaṭṭhāno . Tadevassa padaṭṭhānaṃ . Ārammaṇassa gahaṇe cāyaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo.

Adhimuccanaṃ ‘adhimokkho’. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso, nicchayapaccupaṭṭhāno sanniṭṭhātabbadhammapadaṭṭhāno. Ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo.

Kiriyā kāro, manasmiṃ kāro ‘manasikāro’. Purimamanato visadisaṃ manaṃ karotītipi manasikāro. Svāyaṃ ārammaṇapaṭipādako vīthipaṭipādako javanapaṭipādakoti tippakāro. Tattha ārammaṇapaṭipādako manasmiṃ kāroti manasikāro. So sāraṇalakkhaṇo, sampayuttānaṃ ārammaṇe sampayojanaraso, ārammaṇābhimukhabhāvapaccupaṭṭhāno, saṅkhārakkhandhapariyāpanno. Ārammaṇapaṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo. Vīthipaṭipādakoti pana pañcadvārāvajjanassetaṃ adhivacanaṃ. Javanapaṭipādakoti manodvārāvajjanassa. Na te idha adhippetā.

Tesu dhammesu majjhattatā ‘tatramajjhattatā’. Sā cittacetasikānaṃ samavāhitalakkhaṇā, ūnādhikanivāraṇarasā, pakkhapātupacchedanarasā vā; majjhattabhāvapaccupaṭṭhānā. Cittacetasikānaṃ ajjhupekkhanavasena samappavattānaṃ ājāneyyānaṃ ajjhupekkhanasārathi viya daṭṭhabbā.

Karuṇāmuditā’ brahmavihāraniddese āvi bhavissanti. Kevalañhi tā appanappattā rūpāvacarā, idha kāmāvacarāti ayameva viseso.

Kāyaduccaritato virati ‘kāyaduccaritavirati’. Sesapadadvayepi eseva nayo. Lakkhaṇādito panetā tissopi kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā; amaddanalakkhaṇāti vuttaṃ hoti. Kāyaduccaritādivatthuto saṅkocanarasā, akiriyapaccupaṭṭhānā, saddhāhirottappaappicchatādiguṇapadaṭṭhānā. Pāpakiriyato cittassa vimukhībhāvabhūtāti daṭṭhabbā.

Iti phassādīni chappaññāsa yevāpanakavasena vuttāni navāti sabbānipi imasmiṃ dhammuddesavāre pañcasaṭṭhi dhammapadāni bhavanti. Tesu ekakkhaṇe kadāci ekasaṭṭhi bhavanti, kadāci samasaṭṭhi. Tāni hi sammāvācāpūraṇādivasena. Uppattiyaṃ pañcasu ṭhānesu ekasaṭṭhi bhavanti. Tehi mutte ekasmiṃ ṭhāne samasaṭṭhi bhavanti. Ṭhapetvā pana yevāpanake pāḷiyaṃ yathārutavasena gayhamānāni chappaññāsāva honti. Aggahitaggahaṇena panettha phassapañcakaṃ, vitakko vicāro pīti cittekaggatā, pañcindriyāni, hiribalaṃ ottappabalanti dve balāni, alobho adosoti dve mūlāni, kāyapassaddhicittapassaddhiādayo dvādasa dhammāti samatiṃsa dhammā honti.

Tesu samatiṃsāya dhammesu aṭṭhārasa dhammā avibhattikā honti, dvādasa savibhattikā. Katame aṭṭhārasa? Phasso saññā cetanā vicāro pīti jīvitindriyaṃ, kāyapassaddhiādayo dvādasa dhammāti ime aṭṭhārasa avibhattikā. Vedanā cittaṃ vitakko cittekaggatā, saddhindriyaṃ vīriyindriyaṃ satindriyaṃ paññindriyaṃ, hiribalaṃ ottappabalaṃ, alobho adosoti ime dvādasa dhammā savibhattikā. Tesu satta dhammā dvīsu ṭhānesu vibhattā, eko tīsu, dve catūsu, eko chasu, eko sattasu ṭhānesu vibhatto.

Kathaṃ? Cittaṃ vitakko saddhā hirī ottappaṃ alobho adosoti ime satta dvīsu ṭhānesu vibhattā.

Etesu hi cittaṃ tāva phassapañcakaṃ patvā cittaṃ hotīti vuttaṃ, indriyāni patvā manindriyanti. Vitakko jhānaṅgāni patvā vitakko hotīti vutto, maggaṅgāni patvā sammāsaṅkappoti. Saddhā indriyāni patvā saddhindriyaṃ hotīti vuttā, balāni patvā saddhābalanti. Hirī balāni patvā hiribalaṃ hotīti vuttā, lokapāladukaṃ patvā hirīti. Ottappepi eseva nayo. Alobho mūlaṃ patvā alobho hotīti vutto, kammapathaṃ patvā anabhijjhāti. Adoso mūlaṃ patvā adoso hotīti vutto, kammapathaṃ patvā abyāpādoti. Ime satta dvīsu ṭhānesu vibhattā.

Vedanā pana phassapañcakaṃ patvā vedanā hotīti vuttā, jhānaṅgāni patvā sukhanti, indriyāni patvā somanassindriyanti. Evaṃ eko dhammo tīsu ṭhānesu vibhatto.

Vīriyaṃ pana indriyāni patvā vīriyindriyaṃ hotīti vuttaṃ, maggaṅgāni patvā sammāvāyāmoti, balāni patvā vīriyabalanti, piṭṭhidukaṃ patvā paggāhoti. Satipi indriyāni patvā satindriyaṃ hotīti vuttā, maggaṅgāni patvā sammāsatīti, balāni patvā satibalanti, piṭṭhidukaṃ patvā sati hotīti vuttā. Evaṃ ime dve dhammā catūsu ṭhānesu vibhattā.

Samādhi pana jhānaṅgāni patvā cittassekaggatā hotīti vutto, indriyāni patvā samādhindriyanti, maggaṅgāni patvā sammāsamādhīti. Balāni patvā samādhibalanti, piṭṭhidukaṃ patvā samatho avikkhepoti. Evamayaṃ eko dhammo chasu ṭhānesu vibhatto.

Paññā pana indriyāni patvā paññindriyaṃ hotīti vuttā, maggaṅgāni patvā sammādiṭṭhīti, balāni patvā paññābalanti, mūlāni patvā amohoti, kammapathaṃ patvā sammādiṭṭhīti, piṭṭhidukaṃ patvā sampajaññaṃ vipassanāti. Evaṃ eko dhammo sattasu ṭhānesu vibhatto.

Sace pana koci vadeyya – ‘ettha apubbaṃ nāma natthi, heṭṭhā gahitameva gaṇhitvā tasmiṃ tasmiṃ ṭhāne padaṃ pūritaṃ, ananusandhikā kathā uppaṭipāṭiyā corehi ābhatabhaṇḍasadisā, goyūthena gatamagge ālulitatiṇasadisā ajānitvā kathitā’ti, so ‘māheva’nti paṭisedhetvā vattabbo – ‘buddhānaṃ desanā ananusandhikā nāma natthi, sānusandhikā va hoti. Ajānitvā kathitāpi natthi, sabbā jānitvā kathitāyeva. Sammāsambuddho hi tesaṃ tesaṃ dhammānaṃ kiccaṃ jānāti, taṃ ñatvā kiccavasena vibhattiṃ āropento aṭṭhārasa dhammā ekekakiccāti ñatvā ekekasmiṃ ṭhāne vibhattiṃ āropesi. Satta dhammā dvedvekiccāti ñatvā dvīsu dvīsu ṭhānesu vibhattiṃ āropesi. Vedanā tikiccāti ñatvā tīsu ṭhānesu vibhattiṃ āropesi. Vīriyasatīnaṃ cattāri cattāri kiccānīti ñatvā catūsu catūsu ṭhānesu vibhattiṃ āropesi. Samādhi chakiccoti ñatvā chasu ṭhānesu vibhattiṃ āropesi. Paññā sattakiccāti ñatvā sattasu ṭhānesu vibhattiṃ āropesi’.

Tatridaṃ opammaṃ – eko kira paṇḍito rājā rahogato cintesi – ‘imaṃ rājakulasantakaṃ na yathā vā tathā vā khāditabbaṃ, sippānucchavikaṃ vetanaṃ vaḍḍhessāmī’ti. So sabbe sippike sannipātāpetvā ‘ekekasippajānanake pakkosathā’ti āha. Evaṃ pakkosiyamānā aṭṭhārasa janā uṭṭhahiṃsu. Tesaṃ ekekaṃ paṭivīsaṃ dāpetvā vissajjesi. ‘Dve dve sippāni jānantā āgacchantū’ti vutte pana satta janā āgamaṃsu. Tesaṃ dve dve paṭivīse dāpesi. ‘Tīṇi sippāni jānantā āgacchantū’ti vutte ekova āgacchi. Tassa tayo paṭivīse dāpesi. ‘Cattāri sippāni jānantā āgacchantū’ti vutte dve janā āgamaṃsu. Tesaṃ cattāri cattāri paṭivīse dāpesi. ‘Pañca sippāni jānantā āgacchantū’ti vutte ekopi nāgacchi . ‘Cha sippāni jānantā āgacchantū’ti vutte ekova āgacchi. Tassa cha paṭivīse dāpesi. ‘Satta sippāni jānantā āgacchantū’ti vutte ekova āgacchi. Tassa satta paṭivīse dāpesi.

Tattha paṇḍito rājā viya anuttaro dhammarājā. Sippajānanakā viya cittacittaṅgavasena uppannā dhammā. Sippānucchavikavetanavaḍḍhanaṃ viya kiccavasena tesaṃ tesaṃ dhammānaṃ vibhattiāropanaṃ.

Sabbepi panete dhammā phassapañcakavasena jhānaṅgavasena indriyavasena maggavasena balavasena mūlavasena kammapathavasena lokapālavasena passaddhivasena lahutāvasena mudutāvasena kammaññatāvasena pāguññatāvasena ujukatāvasena satisampajaññavasena samathavipassanāvasena paggāhāvikkhepavasenāti sattarasa rāsayo hontīti.

Dhammuddesavārakathā niṭṭhitā.

Kāmāvacarakusalaṃ niddesavārakathā

2. Idāni tāneva dhammuddesavāre pāḷiāruḷhāni chappaññāsa padāni vibhajitvā dassetuṃ ‘katamo tasmiṃ samaye phasso hotī’tiādinā nayena niddesavāro āraddho.

Tattha pucchāya tāva ayamattho – yasmiṃ samaye kāmāvacaraṃ kusalaṃ somanassasahagataṃ tihetukaṃ asaṅkhārikaṃ mahācittaṃ uppajjati, tasmiṃ samaye phasso hotīti vutto, katamo so phassoti iminā nayena sabbapucchāsu attho veditabbo.

Yo tasmiṃ samaye phassoti tasmiṃ samaye yo phusanakavasena uppanno phasso, so phassoti. Idaṃ phassassa sabhāvadīpanato sabhāvapadaṃ nāma. Phusanāti phusanākāro. Samphusanāti phusanākārova upasaggena padaṃ vaḍḍhetvā vutto. Samphusitattanti samphusitabhāvo. Ayaṃ panettha yojanā – yo tasmiṃ samaye phusanakavasena phasso, yā tasmiṃ samaye phusanā, yā tasmiṃ samaye samphusanā, yaṃ tasmiṃ samaye samphusitattaṃ; atha vā, yo tasmiṃ samaye phusanavasena phasso, aññenāpi pariyāyena phusanā samphusanā samphusitattanti vuccati, ayaṃ tasmiṃ samaye phasso hotīti. Vedanādīnampi niddesesu imināva nayena padayojanā veditabbā.

Ayaṃ panettha sabbasādhāraṇo vibhattivinicchayo. Yānimāni bhagavatā paṭhamaṃ kāmāvacaraṃ kusalaṃ mahācittaṃ bhājetvā dassentena atirekapaṇṇāsapadāni mātikāvasena ṭhapetvā puna ekekapadaṃ gahetvā vibhattiṃ āropitāni, tāni vibhattiṃ gacchantāni tīhi kāraṇehi vibhattiṃ gacchanti; nānā hontāni catūhi kāraṇehi nānā bhavanti. Aparadīpanā panettha dve ṭhānāni gacchati. Kathaṃ? Etānihi byañjanavasena upasaggavasena atthavasenāti imehi tīhi kāraṇehi vibhattiṃ gacchanti. Tattha kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattanti evaṃ byañjanavasena vibhattigamanaṃ veditabbaṃ. Ettha hi ekova kodho byañjanavasena evaṃ vibhattiṃ gato. Cāro vicāro anuvicāro upavicāroti evaṃ pana upasaggavasena vibhattigamanaṃ veditabbaṃ. Paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhāti evaṃ atthavasena vibhattigamanaṃ veditabbaṃ. Tesu phassapadaniddese tāva imā tissopi vibhattiyo labbhanti. ‘Phasso phusanā’ti hi byañjanavasena vibhattigamanaṃ hoti. ‘Samphusanā’ti upasaggavasena. ‘Samphusitatta’nti atthavasena. Iminā nayena sabbapadaniddesesu vibhattigamanaṃ veditabbaṃ.

Nānā hontānipi pana nāmanānattena lakkhaṇanānattena kiccanānattena paṭikkhepanānattenāti imehi catūhi kāraṇehi nānā honti. Tattha katamo tasmiṃ samaye byāpādo hoti? Yo tasmiṃ samaye doso dussanāti (dha. sa. 419) ettha byāpādoti vā, dosoti vā, dvepi ete kodho eva, nāmena nānattaṃ gatāti. Evaṃ ‘nāmanānattena’ nānattaṃ veditabbaṃ.

Rāsaṭṭhena ca pañcapi khandhā ekova khandho hoti. Ettha pana rūpaṃ ruppanalakkhaṇaṃ, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇanti iminā lakkhaṇanānattena pañcakkhandhā honti. Evaṃ ‘lakkhaṇanānattena’ nānattaṃ veditabbaṃ.

Cattāro sammappadhānā – ‘‘idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya…pe… cittaṃ paggaṇhāti padahatī’’ti (vibha. 390; dī. ni. 2.402) ekameva vīriyaṃ kiccanānattena catūsu ṭhānesu āgataṃ. Evaṃ ‘kiccanānattena’ nānattaṃ veditabbaṃ.

Cattāro asaddhammā – kodhagarutā na saddhammagarutā, makkhagarutā na saddhammagarutā, lābhagarutā na saddhammagarutā, sakkāragarutā na saddhammagarutāti, evamādīsu (a. ni. 4.44) pana ‘paṭikkhepanānattena’ nānattaṃ veditabbaṃ.

Imāni pana cattāri nānattāni na phasseyeva labbhanti, sabbesupi phassapañcakādīsu labbhanti. Phassassa hi phassoti nāmaṃ…pe… cittassa cittanti. Phasso ca phusanalakkhaṇo, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇaṃ. Tathā phasso phusanakicco, vedanā anubhavanakiccā, saññā sañjānanakiccā, cetanā cetayitakiccā, viññāṇaṃ vijānanakiccanti. Evaṃ kiccanānattena nānattaṃ veditabbaṃ.

Paṭikkhepanānattaṃ phassapañcamake natthi. Alobhādiniddese pana alobho alubbhanā alubbhitattantiādinā nayena labbhatīti evaṃ paṭikkhepanānattena nānattaṃ veditabbaṃ. Evaṃ sabbapadaniddesesu labbhamānavasena catubbidhampi nānattaṃ veditabbaṃ.

Aparadīpanā pana padatthuti vā hoti daḷhīkammaṃ vāti evaṃ dve ṭhānāni gacchati. Yaṭṭhikoṭiyā uppīḷentena viya hi sakimeva phassoti vutte etaṃ padaṃ phullitamaṇḍitavibhūsitaṃ nāma na hoti. Punappunaṃ byañjanavasena upasaggavasena atthavasena ‘phasso phusanā samphusanā samphusitatta’nti vutte phullitamaṇḍitavibhūsitaṃ nāma hoti. Yathā hi daharakumāraṃ nhāpetvā, manoramaṃ vatthaṃ paridahāpetvā pupphāni piḷandhāpetvā akkhīni añjetvā athassa nalāṭe ekameva manosilābinduṃ kareyyuṃ, tassa na ettāvatā cittatilako nāma hoti. Nānāvaṇṇehi pana parivāretvā bindūsu katesu cittatilako nāma hoti. Evaṃsampadamidaṃ veditabbaṃ. Ayaṃ ‘padatthuti’ nāma.

Byañjanavasena upasaggavasena atthavasena ca punappunaṃ bhaṇanameva daḷhīkammaṃ nāma. Yathā hi ‘āvuso’ti vā ‘bhante’ti vā ‘yakkho’ti vā ‘sappo’ti vā vutte daḷhīkammaṃ nāma na hoti. ‘Āvuso āvuso’‘bhante bhante’‘yakkho yakkho’‘sappo sappo’ti vutte pana daḷhīkammaṃ nāma hoti. Evameva sakideva yaṭṭhikoṭiyā uppīḷentena viya ‘phasso’ti vutte padaṃ daḷhīkammaṃ nāma na hoti. Punappunaṃ byañjanavasena upasaggavasena atthavasena ‘phasso phusanā samphusanā samphusitatta’nti vutteyeva ‘daḷhīkammaṃ’ nāma hotīti. Evaṃ aparadīpanā dve ṭhānāni gacchati. Etassāpi vasena labbhamānakapadaniddesesu sabbattha attho veditabbo.

Ayaṃ tasmiṃ samaye phasso hotīti yasmiṃ samaye paṭhamaṃ kāmāvacaraṃ mahākusalacittaṃ uppajjati, tasmiṃ samaye ayaṃ phasso nāma hotīti attho. Ayaṃ tāva phassapadaniddesassa vaṇṇanā. Ito paresu pana vedanādīnaṃ padānaṃ niddesesu visesamattameva vaṇṇayissāma. Sesaṃ idha vuttanayeneva veditabbaṃ.

3.Yaṃ tasmiṃ samayeti ettha kiñcāpi katamā tasmiṃ samaye vedanā hotīti āraddhaṃ, ‘sātapadavasena pana ‘ya’nti vuttaṃ. Tajjāmanoviññāṇadhātusamphassajanti ettha ‘tajjā’ vuccati tassa sātasukhassa anucchavikā sāruppā. Anucchavikatthopi hi ayaṃ ‘tajjā’-saddo hoti. Yathāha – ‘‘tajjaṃ tassāruppaṃ kathaṃ mantetī’’ti (ma. ni. 3.246). Tehi vā rūpādīhi ārammaṇehi imassa ca sukhassa paccayehi jātātipi tajjā. Manoviññāṇameva nissattaṭṭhena dhātūti manoviññāṇadhātu. Samphassato jātaṃ, samphasse vā jātanti samphassajaṃ. Cittanissitattā cetasikaṃ. Madhuraṭṭhena sātaṃ. Idaṃ vuttaṃ hoti – yaṃ tasmiṃ samaye yathāvuttena atthena tajjāya manoviññāṇadhātuyā samphassajaṃ cetasikaṃ sātaṃ, ayaṃ tasmiṃ samaye vedanā hotīti. Evaṃ sabbapadehi saddhiṃ yojanā veditabbā.

Idāni cetasikaṃ sukhantiādīsu cetasikapadena kāyikasukhaṃ paṭikkhipati, sukhapadena cetasikaṃ dukkhaṃ. Cetosamphassajanti cittasamphasse jātaṃ. Sātaṃ sukhaṃ vedayitanti sātaṃ vedayitaṃ, na asātaṃ vedayitaṃ; sukhaṃ vedayitaṃ, na dukkhaṃ vedayitaṃ. Parato tīṇi padāni itthiliṅgavasena vuttāni. Sātā vedanā, na asātā; sukhā vedanā, na dukkhāti. Ayameva panettha attho.

4. Saññāniddese tajjāmanoviññāṇadhātusamphassajāti tassākusalasaññāya anucchavikāya manoviññāṇadhātuyā samphassamhi jātā. Saññāti sabhāvanāmaṃ. Sañjānanāti sañjānanākāro. Sañjānitattanti sañjānitabhāvo.

5.Cetanāniddesepi imināva nayena veditabbo.

Cittaniddese cittavicittatāya cittaṃ. Ārammaṇaṃ minamānaṃ jānātīti mano. Mānasanti mano eva. ‘‘Antalikkhacaro pāso yvāyaṃ carati mānaso’’ti (saṃ. ni. 1.151; mahāva. 33) hi ettha pana sampayuttakadhammo ‘mānaso’ti vutto.

‘‘Kathañhi bhagavā tuyhaṃ, sāvako sāsane rato;

Appattamānaso sekkho, kālaṃ kayirā jane sutā’’ti. (saṃ. ni. 1.159);

Ettha arahattaṃ ‘mānasa’nti vuttaṃ. Idha pana ‘manova’ mānasaṃ. Byañjanavasena hetaṃ padaṃ vaḍḍhitaṃ.

Hadayanti cittaṃ. ‘‘Cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī’’ti (saṃ. ni. 1.237; su. ni. āḷavakasutta) ettha uro hadayanti vuttaṃ. ‘‘Hadayā hadayaṃ maññe aññāya tacchatī’’ti (ma. ni. 1.63) ettha cittaṃ. ‘‘Vakkaṃ hadaya’’nti (dī. ni. 2.377; ma. ni. 1.110) ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena ‘hadaya’nti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ. Bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha – ‘‘pabhassaramidaṃ, bhikkhave, cittaṃ, tañca kho āgantukehi upakkilesehi upakkiliṭṭha’’nti (a. ni. 1.49). Tato nikkhantattā pana akusalampi, gaṅgāya nikkhantā nadī gaṅgā viya, godhāvarito nikkhantā godhāvarī viya ca, paṇḍarantveva vuttaṃ.

Mano manāyatananti idha pana manoggahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ. Tenetaṃ dīpeti – ‘nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, atha kho mano eva āyatanaṃ manāyatana’nti. Tattha nivāsaṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke ‘issarāyatanaṃ vāsudevāyatana’ntiādīsu nivāsaṭṭhānaṃ āyatananti vuccati. ‘Suvaṇṇāyatanaṃ rajatāyatana’ntiādīsu ākaro. Sāsane pana ‘‘manorame āyatane sevanti naṃ vihaṅgamā’’tiādīsu (a. ni. 5.38) samosaraṇaṭṭhānaṃ. ‘‘Dakkhiṇāpatho gunnaṃ āyatana’’ntiādīsu sañjātideso. ‘‘Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane’’tiādīsu (ma. ni. 3.158) kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi vaṭṭati.

Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenapi etaṃ āyatanaṃ. Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti samosaraṇaṭhānaṭṭhenapi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā kāraṇaṭṭhenapi āyatananti veditabbaṃ. Manindriyaṃ vuttatthameva.

Vijānātīti viññāṇaṃ viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena attho veditabbo. Mahāudakakkhandhotveva saṅkhyaṃ gacchatīti (a. ni. 4.51). Ettha hi rāsaṭṭhena khandho vutto. ‘‘Sīlakkhandho samādhikkhandho’’tiādīsu (dī. ni. 3.355) guṇaṭṭhena. ‘‘Addasā kho bhagavā mahantaṃ dārukkhandha’’nti (saṃ. ni. 4.241) ettha paṇṇattimattaṭṭhena. Idha pana ruḷhito khandho vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa ekadesabhūtaṃ ekampi viññāṇaṃ ruḷhito viññāṇakkhandhoti vuttaṃ.

Tajjāmanoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu. Imasmiñhi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ. Iti imasmiṃ phassapañcamake phasso tāva yasmā phasso eva, na tajjāmanoviññāṇadhātusamphassajo, cittañca yasmā tajjāmanoviññāṇadhātu eva, tasmā imasmiṃ padadvaye ‘tajjāmanoviññāṇadhātusamphassajā’ti paññatti na āropitā. Vitakkapadādīsu pana labbhamānāpi idha pacchinnattā na uddhaṭā.

Imesañca pana phassapañcamakānaṃ dhammānaṃ pāṭiyekkaṃ pāṭiyekkaṃ vinibbhogaṃ katvā paññattiṃ uddharamānena bhagavatā dukkaraṃ kataṃ. Nānāudakānañhi nānātelānaṃ vā ekabhājane pakkhipitvā divasaṃ nimmathitānaṃ vaṇṇa gandharasānaṃ nānatāya disvā vā ghāyitvā vā sāyitvā vā nānākaraṇaṃ sakkā bhaveyya ñātuṃ. Evaṃ santepi taṃ dukkaranti vuttaṃ. Sammāsambuddhena pana imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ pāṭiyekkaṃ pāṭiyekkaṃ vinibbhogaṃ katvā paññattiṃ uddharamānena atidukkaraṃ kataṃ. Tenāha āyasmā nāgasenatthero –

‘‘Dukkaraṃ, mahārāja, bhagavatā katanti. ‘Kiṃ, bhante nāgasena, bhagavatā dukkaraṃ kata’nti. ‘Dukkaraṃ, mahārāja, bhagavatā kataṃ, yaṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ – ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ citta’nti. ‘Opammaṃ, bhante, karohī’ti. ‘Yathā, mahārāja, kocideva puriso nāvāya samuddaṃ ajjhogāhetvā hatthapuṭena udakaṃ gahetvā jivhāya sāyitvā jāneyya nu kho, mahārāja, so puriso – idaṃ gaṅgāya udakaṃ, idaṃ yamunāya udakaṃ, idaṃ aciravatiyā udakaṃ, idaṃ sarabhuyā udakaṃ, idaṃ mahiyā udaka’nti? ‘Dukkaraṃ, bhante, jānitu’nti. ‘Tato dukkarataraṃ kho, mahārāja, bhagavatā kataṃ yaṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ…pe… idaṃ citta’’’nti (mi. pa. 2.7.16).

7. Vitakkaniddese takkanavasena takko. Tassa tittakaṃ takkesi kumbhaṃ takkesi sakaṭaṃ takkesi yojanaṃ takkesi addhayojanaṃ takkesīti evaṃ takkanavasena pavatti veditabbā. Idaṃ takkassa sabhāvapadaṃ. Vitakkanavasena vitakko. Balavataratakkassetaṃ nāmaṃ. Suṭṭhu kappanavasena saṅkappo. Ekaggaṃ cittaṃ ārammaṇe appetīti appanā. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ . Balavatarā vā appanā byappanā. Ārammaṇe cittaṃ abhiniropeti patiṭṭhāpetīti cetaso abhiniropanā. Yāthāvatāya niyyānikatāya ca kusalabhāvappatto pasattho saṅkappoti sammāsaṅkappo.

8. Vicāraniddese ārammaṇe caraṇakavasena cāro. Idamassa sabhāvapadaṃ. Vicaraṇavasena vicāro. Anugantvā vicaraṇavasena anuvicāro. Upagantvā vicaraṇavasena upavicāroti. Upasaggavasena vā padāni vaḍḍhitāni. Ārammaṇe cittaṃ, saraṃ viya jiyāya, anusandahitvā ṭhapanato cittassa anusandhānatā. Ārammaṇaṃ anupekkhamāno viya tiṭṭhatīti anupekkhanatā. Vicaraṇavasena vā upekkhanatā anupekkhanatā.

9. Pītiniddese pītīti sabhāvapadaṃ. Pamuditassa bhāvo pāmojjaṃ. Āmodanākāro āmodanā. Pamodanākāro pamodanā. Yathā vā bhesajjānaṃ vā telānaṃ vā uṇhodakasītodakānaṃ vā ekatokaraṇaṃ modanāti vuccati, evamayampi pīti dhammānaṃ ekatokaraṇena modanā. Upasaggavasena pana maṇḍetvā āmodanā pamodanāti vuttā. Hāsetīti hāso. Pahāsetīti pahāso. Haṭṭhapahaṭṭhākārānametaṃ adhivacanaṃ. Vittīti vittaṃ; dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhatāya vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimatopi pītiṃ paṭicca somanassaṃ uppajjati, tasmā vittīti vuttā. Tuṭṭhisabhāvasaṇṭhitāya pītiyā etaṃ nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā udaggoti vuccati . Udaggassa bhāvo odagyaṃ. Attano manatā attamanatā. Anabhiraddhassa hi mano dukkhapadaṭṭhānattā attano mano nāma na hoti, abhiraddhassa pana sukhapadaṭṭhānattā attano mano nāma hoti. Iti attano manatā attamanatā, sakamanatā. Sakamanassa bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva paneso bhāvo, cetasiko dhammo, tasmā attamanatā cittassāti vuttā.

11. Ekaggatāniddese acalabhāvena ārammaṇe tiṭṭhatīti ṭhiti. Parato padadvayaṃ upasaggavasena vaḍḍhitaṃ. Apica sampayuttadhamme ārammaṇamhi sampiṇḍetvā tiṭṭhatīti saṇṭhiti. Ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhiti. Kusalapakkhasmiñhi cattāro dhammā ārammaṇaṃ ogāhanti – saddhā sati samādhi paññāti. Teneva saddhā okappanāti vuttā, sati apilāpanatāti, samādhi avaṭṭhitīti, paññā pariyogāhanāti. Akusalapakkhe pana tayo dhammā ārammaṇaṃ ogāhanti – taṇhā diṭṭhi avijjāti. Teneva te oghāti vuttā. Cittekaggatā panettha na balavatī hoti. Yathā hi rajuṭṭhānaṭṭhāne udakena siñcitvā sammaṭṭhe thokameva kālaṃ rajo sannisīdati, sukkhante sukkhante puna pakatibhāvena vuṭṭhāti, evameva akusalapakkhe cittekaggatā na balavatī hoti. Yathā pana tasmiṃ ṭhāne ghaṭehi udakaṃ āsiñcitvā kudālena khanitvā ākoṭanamaddanaghaṭṭanāni katvā upalitte ādāse viya chāyā paññāyati, vassasatātikkamepi taṃmuhuttakataṃ viya hoti, evameva kusalapakkhe cittekaggatā balavatī hoti.

Uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāro. Uddhaccavicikicchāvaseneva gacchantaṃ cittaṃ vikkhipati nāma. Ayaṃ pana tathāvidho vikkhepo na hotīti avikkhepo. Uddhaccavicikicchāvaseneva ca cittaṃ visāhaṭaṃ nāma hoti, ito cito ca harīyati. Ayaṃ pana evaṃ avisāhaṭassa mānasassa bhāvoti avisāhaṭamānasatā.

Samathoti tividho samatho – cittasamatho, adhikaraṇasamatho, sabbasaṅkhārasamathoti. Tattha aṭṭhasu samāpattīsu cittekaggatā cittasamatho nāma. Tañhi āgamma cittacalanaṃ cittavipphanditaṃ sammati vūpasammati, tasmā so cittasamathoti vuccati. Sammukhāvinayādisattavidho samatho adhikaraṇasamatho nāma. Tañhi āgamma tāni tāni adhikaraṇāni sammanti vūpasammanti, tasmā so adhikaraṇasamathoti vuccati. Yasmā pana sabbe saṅkhārā nibbānaṃ āgamma sammanti vūpasammanti, tasmā taṃ sabbasaṅkhārasamathoti vuccati. Imasmiṃ atthe cittasamatho adhippeto. Samādhilakkhaṇe indaṭṭhaṃ kāretīti samādhindriyaṃ. Uddhacce na kampatīti samādhibalaṃ. Sammāsamādhīti yāthāvasamādhi niyyānikasamādhi kusalasamādhi.

12. Saddhindriyaniddese buddhādiguṇānaṃ saddahanavasena saddhā. Buddhādīni vā ratanāni saddahati pattiyāyatīti saddhā. Saddahanāti saddahanākāro. Buddhādīnaṃ guṇe ogāhati, bhinditvā viya anupavisatīti okappanā. Buddhādīnaṃ guṇesu etāya sattā ativiya pasīdanti, sayaṃ vā abhippasīdatīti abhippasādo. Idāni yasmā saddhindriyādīnaṃ samāsapadānaṃ vasena aññasmiṃ pariyāye āraddhe ādipadaṃ gahetvāva padabhājanaṃ karīyati – ayaṃ abhidhamme dhammatā – tasmā puna saddhāti vuttaṃ. Yathā vā itthiyā indriyaṃ itthindriyaṃ, na tathā idaṃ. Idaṃ pana saddhāva indriyaṃ saddhindriyanti. Evaṃ samānādhikaraṇabhāvañāpanatthampi puna saddhāti vuttaṃ. Evaṃ sabbapadaniddesesu ādipadassa puna vacane payojanaṃ veditabbaṃ. Adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ. Asaddhiye na kampatīti saddhābalaṃ.

13. Vīriyindriyaniddese cetasikoti idaṃ vīriyassa niyamato cetasikabhāvadīpanatthaṃ vuttaṃ. Idañhi vīriyaṃ ‘‘yadapi, bhikkhave, kāyikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgo, yadapi cetasikaṃ vīriyaṃ tadapi vīriyasambojjhaṅgoti. Itihidaṃ uddesaṃ gacchatī’’ti (saṃ. ni. 5.233) evamādīsu suttesu caṅkamādīni karontassa uppannattā ‘kāyika’nti vuccamānampi kāyaviññāṇaṃ viya kāyikaṃ nāma natthi, cetasikameva panetanti dassetuṃ ‘cetasiko’ti vuttaṃ. Vīriyārambhoti vīriyasaṅkhāto ārambho. Iminā sesārambhe paṭikkhipati. Ayañhi ‘ārambha’-saddo kamme āpattiyaṃ kiriyāyaṃ vīriye hiṃsāya vikopaneti anekesu atthesu āgato.

‘‘Yaṃkiñci dukkhaṃ sambhoti, sabbaṃ ārambhapaccayā;

Ārambhānaṃ nirodhena, natthi dukkhassa sambhavo’’ti. (su. ni. 749);

Ettha hi kammaṃ ‘ārambho’ti āgataṃ. ‘‘Ārambhati ca vippaṭisārī ca hotī’’ti (a. ni. 5.142; pu. pa. 191) ettha āpatti. ‘‘Mahāyaññā mahārambhā na te honti mahapphalā’’ti (a. ni. 4.39; saṃ. ni. 1.120) ettha yūpussāpanādikiriyā. ‘‘Ārambhatha nikkamatha yuñjatha buddhasāsane’’ti (saṃ. ni. 1.185) ettha vīriyaṃ. ‘‘Samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī’’ti (ma. ni. 2.51-52) ettha hiṃsā. ‘‘Bījagāmabhūtagāmasamārambhā paṭivirato hotī’’ti (dī. ni. 1.10; ma. ni. 1.293) ettha chedanabhañjanādikaṃ vikopanaṃ. Idha pana vīriyameva adhippetaṃ. Tenāha – ‘vīriyārambhoti vīriyasaṅkhāto ārambho’ti. Vīriyañhi ārambhanakavasena ārambhoti vuccati. Idamassa sabhāvapadaṃ. Kosajjato nikkhamanavasena nikkamo. Paraṃ paraṃ ṭhānaṃ akkamanavasena parakkamo. Uggantvā yamanavasena uyyāmo. Byāyamanavasena vāyāmo. Ussāhanavasena ussāho. Adhimattussāhanavasena ussoḷhī. Thirabhāvaṭṭhena thāmo. Cittacetasikānaṃ dhāraṇavasena avicchedato vā pavattanavasena kusalasantānaṃ dhāretīti dhiti.

Aparo nayo – nikkamo ceso kāmānaṃ panudanāya, parakkamo ceso bandhanacchedāya, uyyāmo ceso oghanittharaṇāya, vāyāmo ceso pāraṅgamanaṭṭhena, ussāho ceso pubbaṅgamaṭṭhena, ussoḷhī ceso adhimattaṭṭhena, thāmo ceso palighugghāṭanatāya, dhiti ceso avaṭṭhitikāritāyāti.

‘‘Kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū’’ti (ma. ni. 2.184; saṃ. ni. 2.22, 237; a. ni. 2.5; mahāni. 196; cūḷani. khaggavisāṇasuttaniddesa 154) evaṃ pavattikāle asithilaparakkamavasena asithilaparakkamatā; thiraparakkamo, daḷhaparakkamoti attho. Yasmā panetaṃ vīriyaṃ kusalakammakaraṇaṭṭhāne chandaṃ na nikkhipati, dhuraṃ na nikkhipati, na otāreti, na vissajjeti, anosakkitamānasataṃ āvahati, tasmā anikkhittachandatā anikkhittadhuratāti vuttaṃ. Yathā pana tajjātike udakasambhinnaṭṭhāne dhuravāhagoṇaṃ gaṇhathāti vadanti , so jaṇṇunā bhūmiṃ uppīḷetvāpi dhuraṃ vahati, bhūmiyaṃ patituṃ na deti, evameva vīriyaṃ kusalakammakaraṇaṭṭhāne dhuraṃ ukkhipati paggaṇhāti, tasmā dhurasampaggāhoti vuttaṃ. Paggahalakkhaṇe indaṭṭhaṃ kāretīti vīriyindriyaṃ. Kosajje na kampatīti vīriyabalaṃ. Yāthāvaniyyānikakusalavāyāmatāya sammāvāyāmo.

14. Satindriyaniddese saraṇakavasena sati. Idaṃ satiyā sabhāvapadaṃ. Punappunaṃ saraṇato anussaraṇavasena anussati. Abhimukhaṃ gantvā viya saraṇato paṭisaraṇavasena paṭissati. Upasaggavasena vā vaḍḍhitamattametaṃ. Saraṇākāro saraṇatā. Yasmā pana saraṇatāti tiṇṇaṃ saraṇānampi nāmaṃ, tasmā taṃ paṭisedhetuṃ puna satiggahaṇaṃ kataṃ. Satisaṅkhātā saraṇatāti ayañhettha attho. Sutapariyattassa dhāraṇabhāvato dhāraṇatā. Anupavisanasaṅkhātena ogāhanaṭṭhena apilāpanabhāvo apilāpanatā. Yathā hi lābukaṭāhādīni udake plavanti, na anupavisanti, na tathā ārammaṇe sati. Ārammaṇañhesā anupavisati, tasmā apilāpanatāti vuttā. Cirakatacirabhāsitānaṃ asammussanabhāvato asammussanatā. Upaṭṭhānalakkhaṇe jotanalakkhaṇe ca indaṭṭhaṃ kāretīti indriyaṃ. Satisaṅkhātaṃ indriyaṃ satindriyaṃ. Pamāde na kampatīti satibalaṃ. Yāthāvasati niyyānikasati kusalasatīti sammāsati.

16. Paññindriyaniddese tassa tassa atthassa pākaṭakaraṇasaṅkhātena paññāpanaṭṭhena paññā. Tena tena vā aniccādinā pakārena dhamme jānātītipi paññā. Idamassā sabhāvapadaṃ. Pajānanākāro pajānanā. Aniccādīni vicinātīti vicayo. Pavicayoti upasaggena padaṃ vaḍḍhitaṃ . Catusaccadhamme vicinātīti dhammavicayo. Aniccādīnaṃ sallakkhaṇavasena sallakkhaṇā. Sāyeva puna upasagganānattena upalakkhaṇā paccupalakkhaṇāti vuttā. Paṇḍitassa bhāvo paṇḍiccaṃ. Kusalassa bhāvo kosallaṃ. Nipuṇassa bhāvo nepuññaṃ. Aniccādīnaṃ vibhāvanavasena vebhabyā. Aniccādīnaṃ cintanakavasena cintā. Yassa vā uppajjati taṃ aniccādīni cintāpetītipi cintā. Aniccādīni upaparikkhatīti upaparikkhā. Bhūrīti pathaviyā nāmaṃ. Ayampi saṇhaṭṭhena vitthaṭaṭṭhena ca bhūrī viyāti bhūrī. Tena vuttaṃ – ‘‘bhūrī vuccati pathavī . Tāya pathavīsamāya vitthaṭāya vipulāya paññāya samannāgatoti bhūripaññoti (mahāni. 27). Apica paññāya etaṃ adhivacanaṃ bhūrī’’ti. Bhūte atthe ramatītipi bhūrī. Asani viya siluccaye kilese medhati hiṃsatīti medhā. Khippaṃ gahaṇadhāraṇaṭṭhena vā medhā. Yassa uppajjati taṃ attahitapaṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇapaṭivedhe parinetīti pariṇāyikā. Aniccādivasena dhamme vipassatīti vipassanā. Sammā pakārehi aniccādīni jānātīti sampajaññaṃ. Uppathapaṭipanne sindhave vīthiāropanatthaṃ patodo viya uppathe dhāvanakaṃ kūṭacittaṃ vīthiāropanatthaṃ vijjhatīti patodo viya patodo. Dassanalakkhaṇe indaṭṭhaṃ kāretīti indriyaṃ. Paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Avijjāya na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena paññāva pāsādo paññāpāsādo.

Ālokanaṭṭhena paññāva āloko paññāāloko. Obhāsanaṭṭhena paññāva obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto. Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā ekobhāsā ekapajjotā hoti, tenetaṃ vuttaṃ. Imesu pana tīsu padesu ekapadenapi etasmiṃ atthe siddhe, yāni panetāni ‘‘cattārome, bhikkhave, ālokā. Katame cattāro? Candāloko sūriyāloko agyāloko paññāloko. Ime kho, bhikkhave, cattāro ālokā. Etadaggaṃ, bhikkhave, imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko’’. Tathā ‘‘cattārome, bhikkhave, obhāsā…pe… cattārome, bhikkhave, pajjotā’’ti (a. ni. 4.144) sattānaṃ ajjhāsayavasena suttāni desitāni, tadanurūpeneva idhāpi desanā katā. Attho hi anekehi ākārehi vibhajjamāno suvibhatto hoti. Aññathā ca añño bujjhati, aññathā ca aññoti.

Ratikaraṇaṭṭhena pana ratidāyakaṭṭhena ratijanakaṭṭhena cittīkataṭṭhena dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ. Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhatīti amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti? Amohassa mohapaṭipakkhabhāvadīpanatthaṃ . Tenetaṃ dīpeti – yvāyaṃ amoho so na kevalaṃ mohato añño dhammo, mohassa pana paṭipakkho, dhammavicayasaṅkhāto amoho nāma idha adhippetoti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi.

19. Jīvitindriyaniddese yo tesaṃ arūpīnaṃ dhammānaṃ āyūti tesaṃ sampayuttakānaṃ arūpadhammānaṃ yo āyāpanaṭṭhena āyu, tasmiñhi sati arūpadhammā ayanti gacchanti pavattanti, tasmā āyūti vuccati. Idamassa sabhāvapadaṃ. Yasmā panete dhammā āyusmiṃyeva sati tiṭṭhanti yapenti yāpenti iriyanti vattanti pālayanti, tasmā ṭhitītiādīni vuttāni. Vacanattho panettha – etāya tiṭṭhantīti ṭhiti. Yapentīti yapanā. Tathā yāpanā. Evaṃ bujjhantānaṃ pana vasena purimapade rassattaṃ kataṃ. Etāya iriyantīti iriyanā. Vattantīti vattanā. Pālayantīti pālanā. Jīvanti etenāti jīvitaṃ. Anupālanalakkhaṇe indaṭṭhaṃ kāretīti jīvitindriyaṃ.

30. Hiribalaniddese yaṃ tasmiṃ samayeti yena dhammena tasmiṃ samaye. Liṅgavipallāsaṃ vā katvā yo dhammo tasmiṃ samayetipi attho veditabbo. Hiriyitabbenāti upayogatthe karaṇavacanaṃ. Hiriyitabbayuttakaṃ kāyaduccaritādidhammaṃ hiriyati jigucchatīti attho. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Samāpattiyāti idampi upayogatthe karaṇavacanaṃ. Tesaṃ dhammānaṃ samāpattiṃ paṭilābhaṃ samaṅgībhāvaṃ hiriyati jigucchatīti attho.

31. Ottappabalaniddese ottappitabbenāti hetvatthe karaṇavacanaṃ. Ottappitabbayuttakena ottappassa hetubhūtena kāyaduccaritādinā vuttappakārāya ca samāpattiyā ottappassa hetubhūtāya ottappati, bhāyatīti attho.

32. Alobhaniddese alubbhanakavasena alobho. Na lubbhatītipi alobho. Idamassa sabhāvapadaṃ. Alubbhanāti alubbhanākāro. Lobhasamaṅgī puggalo lubbhito nāma. Na lubbhito alubbhito . Alubbhitassa bhāvo alubbhitattaṃ. Sārāgapaṭipakkhato na sārāgoti asārāgo. Asārajjanāti asārajjanākāro. Asārajjitassa bhāvo asārajjitattaṃ. Na abhijjhāyatīti anabhijjhā. Alobho kusalamūlanti alobhasaṅkhātaṃ kusalamūlaṃ. Alobho hi kusalānaṃ dhammānaṃ mūlaṃ paccayaṭṭhenāti kusalamūlaṃ. Kusalañca taṃ paccayaṭṭhena mūlañcātipi kusalamūlaṃ.

33. Adosaniddese adussanakavasena adoso. Na dussatītipi adoso. Idamassa sabhāvapadaṃ. Adussanāti adussanākāro. Adussitassa bhāvo adussitattaṃ. Byāpādapaṭipakkhato na byāpādoti abyāpādo. Kodhadukkhapaṭipakkhato na byāpajjoti abyāpajjo. Adosasaṅkhātaṃ kusalamūlaṃ adoso kusalamūlaṃ. Taṃ vuttatthameva.

40-41. Kāyapassaddhiniddesādīsu yasmā kāyoti tayo khandhā adhippetā, tasmā vedanākkhandhassātiādi vuttaṃ. Passambhanti etāya te dhammā, vigatadarathā bhavanti, samassāsappattāti passaddhi. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Passambhanāti passambhanākāro. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Passaddhisamaṅgitāya paṭippassambhitassa khandhattayassa bhāvo paṭippassambhitattaṃ. Sabbapadehipi tiṇṇaṃ khandhānaṃ kilesadarathapaṭippassaddhi eva kathitā. Dutiyanayena viññāṇakkhandhassa darathapaṭippassaddhi kathitā.

42-43.Lahutāti lahutākāro. Lahupariṇāmatāti lahupariṇāmo etesaṃ dhammānanti lahupariṇāmā; tesaṃ bhāvo lahupariṇāmatā; sīghaṃ sīghaṃ parivattanasamatthatāti vuttaṃ hoti. Adandhanatāti garubhāvapaṭikkhepavacanametaṃ; abhāriyatāti attho. Avitthanatāti mānādikilesabhārassa abhāvena athaddhatā. Evaṃ paṭhamena tiṇṇaṃ khandhānaṃ lahutākāro kathito. Dutiyena viññāṇakkhandhassa lahutākāro kathito.

44-45.Mudutāti mudubhāvo. Maddavatāti maddavaṃ vuccati siniddhaṃ, maṭṭhaṃ; maddavassa bhāvo maddavatā. Akakkhaḷatāti akakkhaḷabhāvo. Akathinatāti akathinabhāvo. Idhāpi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa mudutākārova kathito.

46-47.Kammaññatāti kammani sādhutā; kusalakiriyāya viniyogakkhamatāti attho. Sesapadadvayaṃ byañjanavasena vaḍḍhitaṃ. Padadvayenāpi hi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa kammaniyākārova kathito.

48-49.Paguṇatāti paguṇabhāvo, anāturatā niggilānatāti attho. Sesapadadvayaṃ byañjanavasena vaḍḍhitaṃ. Idhāpi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa niggilānākārova kathito.

50-51.Ujukatāti ujukabhāvo, ujukenākārena pavattanatāti attho. Ujukassa khandhattayassa viññāṇakkhandhassa ca bhāvo ujukatā. Ajimhatāti gomuttavaṅkabhāvapaṭikkhepo. Avaṅkatāti candalekhāvaṅkabhāvapaṭikkhepo. Akuṭilatāti naṅgalakoṭivaṅkabhāvapaṭikkhepo.

Yo hi pāpaṃ katvāva ‘na karomī’ti bhāsati, so gantvā paccosakkanatāya ‘gomuttavaṅko’ nāma hoti. Yo pāpaṃ karontova ‘bhāyāmahaṃ pāpassā’ti bhāsati, so yebhuyyena kuṭilatāya ‘candalekhāvaṅko’ nāma hoti. Yo pāpaṃ karontova ‘ko pāpassa na bhāyeyyā’ti bhāsati, so nātikuṭilatāya ‘naṅgalakoṭivaṅko’ nāma hoti. Yassa vā tīṇipi kammadvārāni asuddhāni, so ‘gomuttavaṅko’ nāma hoti. Yassa yāni kānici dve, so ‘candalekhāvaṅko’ nāma. Yassa yaṃkiñci ekaṃ, so ‘naṅgalakoṭivaṅko nāma.

Dīghabhāṇakā panāhu – ekacco bhikkhu sabbavaye ekavīsatiyā anesanāsu, chasu ca agocaresu carati, ayaṃ ‘gomuttavaṅko’ nāma. Eko paṭhamavaye catupārisuddhisīlaṃ paripūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavayapacchimavayesu purimasadiso, ayaṃ ‘candalekhāvaṅko’ nāma. Eko paṭhamavaye majjhimavayepi catupārisuddhisīlaṃ pūreti, lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso. Ayaṃ ‘naṅgalakoṭivaṅko’ nāma.

Tassa kilesavasena evaṃ vaṅkassa puggalassa bhāvo jimhatā vaṅkatā kuṭilatāti vuccati. Tāsaṃ paṭikkhepavasena ajimhatādikā vuttā. Khandhādhiṭṭhānāva desanā katā. Khandhānañhi etā ajimhatādikā, no puggalassāti. Evaṃ sabbehipi imehi padehi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassāti arūpīnaṃ dhammānaṃ nikkilesatāya ujutākārova kathitoti veditabbo.

Idāni yvāyaṃ yevāpanāti appanāvāro vutto, tena dhammuddesavāre dassitānaṃ ‘yevāpanakānaṃ’yeva saṅkhepato niddeso kathito hotīti.

Niddesavārakathā niṭṭhitā.

Ettāvatā pucchā samayaniddeso dhammuddeso appanāti uddesavāre catūhi paricchedehi, pucchā samayaniddeso dhammuddeso appanāti niddesavāre catūhi paricchedehīti aṭṭhaparicchedapaṭimaṇḍito dhammavavatthānavāro niṭṭhitova hoti.

Koṭṭhāsavāro

58-120. Idāni tasmiṃ kho pana samaye cattāro khandhā hontīti saṅgahavāro āraddho. So uddesaniddesapaṭiniddesānaṃ vasena tividho hoti. Tattha ‘tasmiṃ kho pana samaye cattāro khandhā’ti evamādiko uddeso. Katame tasmiṃ samaye cattāro khandhā’tiādiko niddeso. Katamo tasmiṃ samaye vedanākkhandhotiādiko paṭiniddesoti veditabbo.

Tattha uddesavāre cattāro khandhātiādayo tevīsati koṭṭhāsā honti. Tesaṃ evamattho veditabbo – yasmiṃ samaye kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, ye tasmiṃ samaye cittaṅgavasena uppannā, ṭhapetvā yevāpanake, pāḷiāruḷhā atirekapaṇṇāsadhammā, te sabbepi saṅgayhamānā rāsaṭṭhena cattārova khandhā honti . Heṭṭhā vuttena āyatanaṭṭhena dve āyatanāni honti. Sabhāvaṭṭhena suññataṭṭhena nissattaṭṭhena dveva dhātuyo honti. Paccayasaṅkhātena āhāraṭṭhena tayovettha dhammā āhārā honti. Avasesā no āhārā.

‘Kiṃ panete aññamaññaṃ vā taṃsamuṭṭhānarūpassa vā paccayā na hontī’ti? ‘No na honti. Ime pana tathā ca honti, aññathā cāti samānepi paccayatte atirekapaccayā honti, tasmā āhārāti vuttā. Kathaṃ? Etesu hi phassāhāro, yesaṃ dhammānaṃ avasesā cittacetasikā paccayā honti, tesañca paccayo hoti, tisso ca vedanā āharati. Manosañcetanāhāro tesañca paccayo hoti tayo ca bhave āharati. Viññāṇāhāro tesañca paccayo hoti paṭisandhināmarūpañca āharatī’ti. ‘Nanu ca so vipākova idaṃ pana kusalaviññāṇa’nti? ‘Kiñcāpi kusalaviññāṇaṃ, taṃsarikkhatāya pana viññāṇāhāro’tveva vuttaṃ. Upatthambhakaṭṭhena vā ime tayo āhārāti vuttā. Ime hi sampayuttadhammānaṃ, kabaḷīkārāhāro viya rūpakāyassa, upatthambhakapaccayā honti. Teneva vuttaṃ – ‘‘arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo’’ti (paṭṭhā. 1.1.15).

Aparo nayo – ajjhattikasantatiyā visesapaccayattā kabaḷīkārāhāro ca ime ca tayo dhammā āhārāti vuttā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkāro āhāro; nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha –

‘‘Seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati’’ (saṃ. ni. 5.183). Tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti (saṃ. ni. 2.1).

Adhipatiyaṭṭhena pana aṭṭheva dhammā indriyāni honti, na avasesā. Tena vuttaṃ – aṭṭhindriyāni hontīti. Upanijjhāyanaṭṭhena pañceva dhammā jhānaṅgāni honti. Tena vuttaṃ – pañcaṅgikaṃ jhānaṃ hotīti.

Niyyānaṭṭhena ca hetvaṭṭhena ca pañceva dhammā maggaṅgāni honti. Tena vuttaṃ – pañcaṅgiko maggo hotīti. Kiñcāpi hi aṭṭhaṅgiko ariyamaggo, lokiyacitte pana ekakkhaṇe tisso viratiyo na labbhanti, tasmā pañcaṅgikoti vutto. ‘Nanu ca ‘‘yathāgatamaggoti kho, bhikkhu, ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacana’’nti (saṃ. ni. 4.245) imasmiṃ sutte ‘yatheva lokuttaramaggo aṭṭhaṅgiko, pubbabhāgavipassanāmaggopi tatheva aṭṭhaṅgiko’ti yathāgatavacanena imassatthassa dīpitattā, lokiyamaggenāpi aṭṭhaṅgikena bhavitabbanti? Na bhavitabbaṃ . Ayañhi suttantikadesanā nāma pariyāyadesanā. Tenāha – ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti (ma. ni. 3.431). Ayaṃ pana nippariyāyadesanā. Lokiyacittasmiñhi tisso viratiyo ekakkhaṇe na labbhanti, tasmā ‘pañcaṅgiko’va vuttoti.

Akampiyaṭṭhena pana satteva dhammā balāni honti. Mūlaṭṭhena tayova dhammā hetū. Phusanaṭṭhena ekova dhammo phasso. Vedayitaṭṭhena ekova dhammo vedanā. Sañjānanaṭṭhena ekova dhammo saññā. Cetayanaṭṭhena ekova dhammo cetanā. Cittavicittaṭṭhena ekova dhammo cittaṃ. Rāsaṭṭhena ceva vedayitaṭṭhena ca ekova dhammo vedanākkhandho. Rāsaṭṭhena ca sañjānanaṭṭhena ca ekova dhammo saññākkhandho. Rāsaṭṭhena ca abhisaṅkharaṇaṭṭhena ca ekova dhammo saṅkhārakkhandho. Rāsaṭṭhena ca cittavicittaṭṭhena ca ekova dhammo viññāṇakkhandho. Vijānanaṭṭhena ceva heṭṭhā vuttaāyatanaṭṭhena ca ekameva manāyatanaṃ. Vijānanaṭṭhena ca adhipatiyaṭṭhena ca ekameva manindriyaṃ. Vijānanaṭṭhena ca sabhāvasuññatanissattaṭṭhena ca ekova dhammo manoviññāṇadhātu nāma hoti, na avasesā. Ṭhapetvā pana cittaṃ, yathāvuttena atthena avasesā sabbepi dhammā ekaṃ dhammāyatanameva, ekā ca dhammadhātuyeva hotīti.

Ye vā pana tasmiṃ samayeti iminā pana appanāvārena idhāpi heṭṭhā vuttā yevāpanakāva saṅgahitā. Yathā ca idha evaṃ sabbattha . Ito parañhi ettakampi na vicārayissāma. Niddesapaṭiniddesavāresu heṭṭhā vuttanayeneva attho veditabboti.

Saṅgahavāro niṭṭhito.

Koṭṭhāsavārotipi etasseva nāmaṃ.

Suññatavāro

121-145. Idāni tasmiṃ kho pana samaye dhammā hontīti suññatavāro āraddho. So uddesaniddesavasena dvidhā vavatthito. Tattha uddesavāre ‘dhammā hontī’ti iminā saddhiṃ catuvīsati koṭṭhāsā honti. Sabbakoṭṭhāsesu ca ‘cattāro dve tayo’ti gaṇanaparicchedo na vutto. Kasmā? Saṅgahavāre paricchinnattā. Tattha paricchinnadhammāyeva hi idhāpi vuttā. Na hettha satto vā bhāvo vā attā vā upalabbhati. Dhammāva ete dhammamattā asārā apariṇāyakāti imissā suññatāya dīpanatthaṃ vuttā. Tasmā evamettha attho veditabbo – yasmiṃ samaye kāmāvacaraṃ paṭhamaṃ mahākusalacittaṃ uppajjati, tasmiṃ samaye cittaṅgavasena uppannā atirekapaṇṇāsadhammā sabhāvaṭṭhena dhammā eva honti. Na añño koci satto vā bhāvo vā poso vā puggalo vā hotīti. Tathā rāsaṭṭhena khandhāva hontīti. Evaṃ purimanayeneva sabbapadesu atthayojanā veditabbā. Yasmā pana jhānato aññaṃ jhānaṅgaṃ, maggato vā aññaṃ maggaṅgaṃ natthi, tasmā idha ‘jhānaṃ hoti, maggo hoti’ icceva vuttaṃ. Upanijjhāyanaṭṭhena hi jhānameva hetvaṭṭhena maggova hoti. Na añño koci satto vā bhāvo vāti. Evaṃ sabbapadesu atthayojanā kātabbā. Niddesavāro uttānatthoyevāti.

Suññatavāro niṭṭhito.

Niṭṭhitā ca tīhi mahāvārehi maṇḍetvā niddiṭṭhassa

Paṭhamacittassa atthavaṇṇanā.

Dutiyacittaṃ

146. Idāni dutiyacittādīni dassetuṃ puna ‘‘katame dhammā’’tiādi āraddhaṃ. Tesu sabbesupi paṭhamacitte vuttanayeneva tayo tayo mahāvārā veditabbā. Na kevalañca mahāvārā eva, paṭhamacitte vuttasadisānaṃ sabbapadānaṃ atthopi vuttanayeneva veditabbo. Ito parampi apubbapadavaṇṇanaṃyeva karissāma. Imasmiṃ tāva dutiyacittaniddese sasaṅkhārenāti idameva apubbaṃ. Tassattho – saha saṅkhārenāti sasaṅkhāro. Tena sasaṅkhārena sappayogena saupāyena paccayagaṇenāti attho. Yena hi ārammaṇādinā paccayagaṇena paṭhamaṃ mahācittaṃ uppajjati, teneva sappayogena saupāyena idaṃ uppajjati.

Tassevaṃ uppatti veditabbā – idhekacco bhikkhu vihārapaccante vasamāno cetiyaṅgaṇasammajjanavelāya vā therupaṭṭhānavelāya vā sampattāya, dhammasavanadivase vā sampatte ‘mayhaṃ gantvā paccāgacchato atidūraṃ bhavissati, na gamissāmī’ti cintetvā puna cinteti – ‘bhikkhussa nāma cetiyaṅgaṇaṃ vā therupaṭṭhānaṃ vā dhammasavanaṃ vā agantuṃ asāruppaṃ, gamissāmī’ti gacchati. Tassevaṃ attano payogena vā, parena vā vattādīnaṃ akaraṇe ca ādīnavaṃ karaṇe ca ānisaṃsaṃ dassetvā ovadiyamānassa, niggahavaseneva vā ‘ehi, idaṃ karohī’ti kāriyamānassa uppannaṃ kusalacittaṃ sasaṅkhārena paccayagaṇena uppannaṃ nāma hotīti.

Dutiyacittaṃ.

Tatiyacittaṃ

147-148. Tatiye ñāṇena vippayuttanti ñāṇavippayuttaṃ. Idampi hi ārammaṇe haṭṭhapahaṭṭhaṃ hoti paricchindakañāṇaṃ panettha na hoti. Tasmā idaṃ daharakumārakānaṃ bhikkhuṃ disvā ‘ayaṃ thero mayha’nti vandanakāle, teneva nayena cetiyavandanadhammasavanakālādīsu ca uppajjatīti veditabbaṃ. Pāḷiyaṃ panettha sattasu ṭhānesu paññā parihāyati. Sesaṃ pākatikamevāti.

Tatiyacittaṃ.

Catutthacittaṃ

149. Catutthacittepi eseva nayo. Idaṃ pana sasaṅkhārenāti vacanato yadā mātāpitaro daharakumārake sīse gahetvā cetiyādīni vandāpenti te ca anatthikā samānāpi haṭṭhapahaṭṭhāva vandanti. Evarūpe kāle labbhatīti veditabbaṃ.

Catutthacittaṃ.

Pañcamacittaṃ

150. Pañcame upekkhāsahagatanti upekkhāvedanāya sampayuttaṃ . Idañhi ārammaṇe majjhattaṃ hoti. Paricchindakañāṇaṃ panettha hotiyeva. Pāḷiyaṃ panettha jhānacatukke upekkhā hotīti indriyaṭṭhake upekkhindriyaṃ hotīti vatvā sabbesampi vedanādipadānaṃ niddese sātāsātasukhadukkhapaṭikkhepavasena desanaṃ katvā adukkhamasukhavedanā kathitā. Tassā majjhattalakkhaṇe indattakaraṇavasena upekkhindriyabhāvo veditabbo. Padapaṭipāṭiyā ca ekasmiṃ ṭhāne pīti parihīnā. Tasmā cittaṅgavasena pāḷiāruḷhā pañcapaṇṇāseva dhammā honti. Tesaṃ vasena sabbakoṭṭhāsesu sabbavāresu ca vinicchayo veditabbo.

Pañcamacittaṃ.

Chaṭṭhacittādi

156-9. Chaṭṭhasattamaaṭṭhamāni dutiyatatiyacatutthesu vuttanayeneva veditabbāni. Kevalañhi imesu vedanāparivattanañceva pītiparihānañca hoti. Sesaṃ saddhiṃ uppattinayena tādisameva. Karuṇāmuditā parikammakālepi hi imesaṃ uppatti mahāaṭṭhakathāyaṃ anuññātā eva. Imāni aṭṭha kāmāvacarakusalacittāni nāma.

Puññakiriyavatthādikathā

Tāni sabbānipi dasahi puññakiriyavatthūhi dīpetabbāni. Kathaṃ? Dānamayaṃ puññakiriyavatthu, sīlamayaṃ… bhāvanāmayaṃ… apacitisahagataṃ… veyyāvaccasahagataṃ… pattānuppadānaṃ… abbhanumodanaṃ… desanāmayaṃ… savanamayaṃ… diṭṭhijukammaṃ puññakiriyavatthūti imāni dasa puññakiriyavatthūni nāma. Tattha dānameva dānamayaṃ. Puññakiriyā ca sā tesaṃ tesaṃ ānisaṃsānaṃ vatthu cāti puññakiriyavatthu. Sesesupi eseva nayo.

Tattha cīvarādīsu catūsu paccayesu, rūpādīsu vā chasu ārammaṇesu, annādīsu vā dasasu dānavatthūsu, taṃ taṃ dentassa tesaṃ tesaṃ uppādanato paṭṭhāya pubbabhāge, pariccāgakāle, pacchā somanassacittena anussaraṇakāle cāti tīsu kālesu pavattā cetanā ‘dānamayaṃ puññakiriyavatthu’ nāma.

Pañcasīlaṃ aṭṭhasīlaṃ dasasīlaṃ samādiyantassa, ‘pabbajissāmī’ti vihāraṃ gacchantassa, pabbajantassa, ‘manorathaṃ matthakaṃ pāpetvā pabbajito vata’mhi, ‘sādhu sādhū’ti āvajjentassa, pātimokkhaṃ saṃvarantassa, cīvarādayo paccaye paccavekkhantassa, āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa , ājīvaṃ sodhentassa ca pavattā cetanā ‘sīlamayaṃ puññakiriyavatthu’ nāma.

Paṭisambhidāyaṃ vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato bhāventassa…pe… manaṃ… rūpe…pe… dhamme… cakkhuviññāṇaṃ…pe… manoviññāṇaṃ,… cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ, …pe… rūpasaññaṃ…pe… jarāmaraṇaṃ aniccato dukkhato anattato bhāventassa pavattā cetanā, aṭṭhatiṃsāya vā ārammaṇesu appanaṃ appattā sabbāpi cetanā ‘bhāvanāmayaṃ puññakiriyavatthu’ nāma.

Mahallakaṃ pana disvā paccuggamanapattacīvarapaṭiggahaṇaabhivādanamaggasampadānādivasena ‘apacitisahagataṃ’ veditabbaṃ.

Vuḍḍhatarānaṃ vattappaṭipattikaraṇavasena gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ samādapetvā upasaṃharaṇavasena, ‘gaccha bhikkhūnaṃ pattaṃ āharā’ti sutvā vegena gantvā pattāharaṇādivasena ca kāyaveyyāvaṭikakāle ‘veyyāvaccasahagataṃ’ veditabbaṃ.

Dānaṃ datvā gandhādīhi pūjaṃ katvā ‘asukassa nāma patti hotū’ti vā, ‘sabbasattānaṃ hotū’ti vā pattiṃ dadato ‘pattānuppadānaṃ’ veditabbaṃ. Kiṃ panevaṃ pattiṃ dadato puññakkhayo hotīti? Na hoti. Yathā pana ekaṃ dīpaṃ jāletvā tato dīpasahassaṃ jālentassa paṭhamadīpo khīṇoti na vattabbo; purimālokena pana saddhiṃ pacchimāloko ekato hutvā atimahā hoti. Evameva pattiṃ dadato parihāni nāma natthi. Vuḍḍhiyeva pana hotīti veditabbo.

Parehi dinnāya pattiyā vā aññāya vā puññakiriyāya ‘sādhu sādhū’ti anumodanavasena ‘abbhanumodanaṃ’ veditabbaṃ.

Eko ‘evaṃ maṃ dhammakathikoti maṃ jānissantī’ti icchāya ṭhatvā lābhagaruko hutvā deseti, taṃ na mahapphalaṃ. Eko attano paguṇaṃ dhammaṃ apaccāsīsamāno vimuttāyatanasīsena paresaṃ deseti, idaṃ ‘desanāmayaṃ puññakiriyavatthu’ nāma.

Eko suṇanto ‘iti maṃ saddhoti jānissantī’ti suṇāti, taṃ na mahapphalaṃ. Eko ‘evaṃ me mahapphalaṃ bhavissatī’ti hitapharaṇena muducittena dhammaṃ suṇāti, idaṃ ‘savanamayaṃ puññakiriyavatthu’ nāma.

Diṭṭhiṃ ujuṃ karontassa ‘diṭṭhijukammaṃ puññakiriyavatthu’ nāma. Dīghabhāṇakā panāhu – ‘diṭṭhijukammaṃ sabbesaṃ niyamalakkhaṇaṃ, yaṃkiñci puññaṃ karontassa hi diṭṭhiyā ujukabhāveneva mahapphalaṃ hotī’ti.

Etesu pana puññakiriyavatthūsu dānamayaṃ tāva ‘dānaṃ dassāmī’ti cintentassa uppajjati, dānaṃ dadato uppajjati, ‘dinnaṃ me’ti paccavekkhantassa uppajjati. Evaṃ pubbacetanaṃ muñcanacetanaṃ aparacetananti tissopi cetanā ekato katvā ‘dānamayaṃ puññakiriyavatthu’ nāma hoti. Sīlamayampi ‘sīlaṃ pūressāmī’ti cintentassa uppajjati, sīlapūraṇakāle uppajjati, ‘pūritaṃ me’ti paccavekkhantassa uppajjati. Tā sabbāpi ekato katvā ‘sīlamayaṃ puññakiriyavatthu’ nāma hoti…pe… diṭṭhijukammampi ‘diṭṭhiṃ ujukaṃ karissāmī’ti cintentassa uppajjati, diṭṭhiṃ ujuṃ karontassa uppajjati, ‘diṭṭhi me ujukā katā’ti paccavekkhantassa uppajjati. Tā sabbāpi ekato katvā ‘diṭṭhijukammaṃ puññakiriyavatthu’ nāma hoti.

Sutte pana tīṇiyeva puññakiriyavatthūni āgatāni. Tesu itaresampi saṅgaho veditabbo. Apacitiveyyāvaccāni hi sīlamaye saṅgahaṃ gacchanti. Pattānuppadānaabbhanumodanāni dānamaye. Desanāsavanadiṭṭhijukammāni bhāvanāmaye. Ye pana ‘diṭṭhijukammaṃ sabbesaṃ niyamalakkhaṇa’nti vadanti tesaṃ taṃ tīsupi saṅgahaṃ gacchati. Evametāni saṅkhepato tīṇi hutvā vitthārato dasa honti.

Tesu ‘dānaṃ dassāmī’ti cintento aṭṭhannaṃ kāmāvacarakusalacittānaṃ aññatareneva cinteti; dadamānopi tesaṃyeva aññatarena deti; ‘dānaṃ me dinna’nti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. ‘Sīlaṃ pūressāmī’ti cintentopi tesaṃyeva aññatarena cinteti; sīlaṃ pūrentopi tesaṃyeva aññatarena pūreti, ‘sīlaṃ me pūrita’nti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. ‘Bhāvanaṃ bhāvessāmī’ti cintentopi tesaṃyeva aññatarena cinteti; bhāventopi tesaṃyeva aññatarena bhāveti; ‘bhāvanā me bhāvitā’ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati.

‘Jeṭṭhāpacitikammaṃ karissāmī’ti cintentopi tesaṃyeva aññatarena cinteti, karontopi tesaṃyeva aññatarena karoti, ‘kataṃ me’ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. ‘Kāyaveyyāvaṭikakammaṃ karissāmī’ti cintentopi, karontopi, ‘kataṃ me’ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. ‘Pattiṃ dassāmī’ti cintentopi, dadantopi, ‘dinnaṃ me’ti paccavekkhantopi, ‘pattiṃ vā sesakusalaṃ vā anumodissāmī’ti cintentopi tesaṃyeva aññatarena cinteti; anumodantopi tesaṃyeva aññatarena anumodati, ‘anumoditaṃ me’ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. ‘Dhammaṃ desessāmī’ti cintentopi tesaṃyeva aññatarena cinteti, desentopi tesaṃyeva aññatarena deseti, ‘desito me’ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. ‘Dhammaṃ sossāmī’ti cintentopi tesaṃyeva aññatarena cinteti, suṇantopi tesaṃyeva aññatarena suṇāti, ‘suto me’ti paccavekkhantopi tesaṃyeva aññatarena paccavekkhati. ‘Diṭṭhiṃ ujukaṃ karissāmī’ti cintentopi tesaṃyeva aññatarena cinteti, ujuṃ karonto pana catunnaṃ ñāṇasampayuttānaṃ aññatarena karoti, ‘diṭṭhi me ujukā katā’ti paccavekkhanto aṭṭhannaṃ aññatarena paccavekkhati.

Imasmiṃ ṭhāne cattāri anantāni nāma gahitāni. Cattāri hi anantāni – ākāso ananto, cakkavāḷāni anantāni, sattanikāyo ananto, buddhaññāṇaṃ anantaṃ. Ākāsassa hi puratthimāya disāya vā pacchimuttaradakkhiṇāsu vā ettakāni vā yojanasatāni ettakāni vā yojanasahassānīti paricchedo natthi. Sinerumattampi ayokūṭaṃ pathaviṃ dvidhā katvā heṭṭhā khittaṃ bhassetheva, no patiṭṭhaṃ labhetha, evaṃ ākāsaṃ anantaṃ nāma.

Cakkavāḷānampi satehi vā sahassehi vā paricchedo natthi. Sacepi hi akaniṭṭhabhavane nibbattā, daḷhathāmadhanuggahassa lahukena sarena tiriyaṃ tālacchāyaṃ atikkamanamattena kālena cakkavāḷasatasahassaṃ atikkamanasamatthena javena samannāgatā cattāro mahābrahmāno ‘cakkavāḷapariyantaṃ passissāmā’ti tena javena dhāveyyuṃ, cakkavāḷapariyantaṃ adisvāva parinibbāyeyyuṃ, evaṃ cakkavāḷāni anantāni nāma.

Ettakesu pana cakkavāḷesu udakaṭṭhakathalaṭṭhakasattānaṃ pamāṇaṃ natthi. Evaṃ sattanikāyo ananto nāma. Tatopi buddhañāṇaṃ anantameva.

Evaṃ aparimāṇesu cakkavāḷesu aparimāṇānaṃ sattānaṃ kāmāvacarasomanassasahagatañāṇasampayuttaasaṅkhārikakusalacittāni ekassa bahūni uppajjanti. Bahūnampi bahūni uppajjanti. Tāni sabbānipi kāmāvacaraṭṭhena somanassasahagataṭṭhena ñāṇasampayuttaṭṭhena asaṅkhārikaṭṭhena ekattaṃ gacchanti. Ekameva somanassasahagataṃ tihetukaṃ asaṅkhārikaṃ mahācittaṃ hoti. Tathā sasaṅkhārikaṃ mahācittaṃ…pe… tathā upekkhāsahagataṃ ñāṇavippayuttaṃ dvihetukaṃ sasaṅkhārikacittanti. Evaṃ sabbānipi aparimāṇesu cakkavāḷesu aparimāṇānaṃ sattānaṃ uppajjamānāni kāmāvacarakusalacittāni sammāsambuddho mahātulāya tulayamāno viya, tumbe pakkhipitvā minamāno viya, sabbaññutaññāṇena paricchinditvā ‘aṭṭhevetānī’ti sarikkhaṭṭhena aṭṭheva koṭṭhāse katvā dassesi.

Puna imasmiṃ ṭhāne chabbidhena puññāyūhanaṃ nāma gahitaṃ. Puññañhi atthi sayaṃkāraṃ atthi paraṃkāraṃ, atthi sāhatthikaṃ atthi āṇattikaṃ, atthi sampajānakataṃ atthi asampajānakatanti.

Tattha attano dhammatāya kataṃ ‘sayaṃkāraṃ’ nāma. Paraṃ karontaṃ disvā kataṃ ‘paraṃkāraṃ’ nāma. Sahatthena kataṃ ‘sāhatthikaṃ’ nāma. Āṇāpetvā kāritaṃ ‘āṇattikaṃ’ nāma. Kammañca phalañca saddahitvā kataṃ ‘sampajānakataṃ’ nāma. Kammampi phalampi ajānitvā kataṃ ‘asampajānakataṃ’ nāma. Tesu sayaṃkāraṃ karontopi imesaṃ aṭṭhannaṃ kusalacittānaṃ aññatareneva karoti. Paraṃkāraṃ karontopi, sahatthena karontopi, āṇāpetvā karontopi imesaṃ aṭṭhannaṃ kusalacittānaṃ aññatareneva karoti. Sampajānakaraṇaṃ pana catūhi ñāṇasampayuttehi hoti. Asampajānakaraṇaṃ catūhi ñāṇavippayuttehi.

Aparāpi imasmiṃ ṭhāne catasso dakkhiṇāvisuddhiyo gahitā – paccayānaṃ dhammikatā, cetanāmahattaṃ, vatthusampatti, guṇātirekatāti. Tattha dhammena samena uppannā paccayā ‘dhammikā’ nāma. Saddahitvā okappetvā dadato pana ‘cetanāmahattaṃ’ nāma hoti. Khīṇāsavabhāvo ‘vatthusampatti’ nāma. Khīṇāsavasseva nirodhā vuṭṭhitabhāvo ‘guṇātirekatā’ nāma. Imāni cattāri samodhānetvā dātuṃ sakkontassa kāmāvacaraṃ kusalaṃ imasmiṃyeva attabhāve vipākaṃ deti. Puṇṇakaseṭṭhikākavaliyasumanamālākārādīnaṃ (dha. pa. aṭṭha. 2.225 puṇṇadāsīvatthu) (dha. pa. aṭṭha. 1.67 sumanamālākāravatthu) viya.

Saṅkhepato panetaṃ sabbampi kāmāvacarakusalacittaṃ ‘citta’nti karitvā cittavicittaṭṭhena ekameva hoti. Vedanāvasena somanassasahagataṃ upekkhāsahagatanti duvidhaṃ hoti. Ñāṇavibhattidesanāvasena catubbidhaṃ hoti. Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittañhi upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikaṃ mahācittañca ñāṇasampayuttaṭṭhena asaṅkhārikaṭṭhena ca ekameva hoti. Tathā ñāṇasampayuttaṃ sasaṅkhārikaṃ, ñāṇavippayuttaṃ asaṅkhārikaṃ, ñāṇavippayuttaṃ sasaṅkhārikañcāti. Evaṃ ñāṇavibhattidesanāvasena catubbidhe panetasmiṃ asaṅkhārasasaṅkhāravibhattito cattāri asaṅkhārikāni cattāri sasaṅkhārikānīti aṭṭheva kusalacittāni honti. Tāni yāthāvato ñatvā bhagavā sabbaññū gaṇīvaro muniseṭṭho ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkarotīti.

Aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya

Kāmāvacarakusalaniddeso samatto.

Rūpāvacarakusalavaṇṇanā

Catukkanayo paṭhamajjhānaṃ

160. Idāni rūpāvacarakusalaṃ dassetuṃ katame dhammā kusalātiādi āraddhaṃ. Tattha rūpūpapattiyā maggaṃ bhāvetīti rūpaṃ vuccati rūpabhavo. Upapattīti nibbatti jāti sañjāti. Maggoti upāyo. Vacanattho panettha – taṃ upapattiṃ maggati gavesati janeti nipphādetīti maggo. Idaṃ vuttaṃ hoti – yena maggena rūpabhave upapatti hoti nibbatti jāti sañjāti, taṃ maggaṃ bhāvetīti. Kiṃ panetena niyamato rūpabhave upapatti hotīti? Na hoti. ‘‘Samādhiṃ, bhikkhave, bhāvetha, samāhito yathābhūtaṃ pajānāti passatī’’ti (saṃ. ni. 3.5; 4.99; 5.1071; netti. 40; mi. pa. 2.1.15) evaṃ vuttena hi nibbedhabhāgiyena rūpabhavātikkamopi hoti. Rūpūpapattiyā pana ito añño maggo nāma natthi, tena vuttaṃ ‘rūpūpapattiyā maggaṃ bhāvetī’ti. Atthato cāyaṃ maggo nāma cetanāpi hoti, cetanāya sampayuttadhammāpi, tadubhayampi. ‘‘Nirayañcāhaṃ, sāriputta, pajānāmi nirayagāmiñca magga’’nti (ma. ni. 1.153) hi ettha cetanā maggo nāma.

‘‘Saddhā hiriyaṃ kusalañca dānaṃ, dhammā ete sappurisānuyātā;

Etañhi maggaṃ diviyaṃ vadanti, etena hi gacchati devaloka’’nti. (a. ni. 8.32);

Ettha cetanāsampayuttadhammā maggo nāma. ‘‘Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā’’ti saṅkhārupapattisuttādīsu (ma. ni. 3.161 ādayo) cetanāpi cetanāsampayuttadhammāpi maggo nāma. Imasmiṃ pana ṭhāne ‘jhāna’nti vacanato cetanāsampayuttā adhippetā. Yasmā pana jhānacetanā paṭisandhiṃ ākaḍḍhati, tasmā cetanāpi cetanāsampayuttadhammāpi vaṭṭantiyeva.

Bhāvetīti janeti uppādeti vaḍḍheti. Ayaṃ tāva idha bhāvanāya attho. Aññattha pana upasaggavasena sambhāvanā paribhāvanā vibhāvanāti evaṃ aññathāpi attho hoti. Tattha ‘‘idhudāyi mama sāvakā adhisīle sambhāventi – sīlavā samaṇo gotamo, paramena sīlakkhandhena samannāgato’’ti (ma. ni. 2.243) ayaṃ sambhāvanā nāma; okappanāti attho. ‘‘Sīlaparibhāvito samādhi mahapphalo hoti mahānisaṃso, samādhiparibhāvitā paññā mahapphalā hoti mahānisaṃsā, paññāparibhāvitaṃ cittaṃ sammadeva āsavehi vimuccatī’’ti (dī. ni. 2.186) ayaṃ paribhāvanā nāma; vāsanāti attho. ‘‘Iṅgha rūpaṃ vibhāvehi, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ vibhāvehī’’ti ayaṃ vibhāvanā nāma; antaradhāpanāti attho. ‘‘Puna caparaṃ, udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī’’ti (ma. ni. 2.247), ayaṃ pana uppādanavaḍḍhanaṭṭhena bhāvanā nāma. Imasmimpi ṭhāne ayameva adhippetā. Tena vuttaṃ – ‘bhāvetīti janeti uppādeti vaḍḍhetī’ti.

Kasmā panettha, yathā kāmāvacarakusalaniddese dhammapubbaṅgamā desanā katā tathā akatvā, puggalapubbaṅgamā katāti? Paṭipadāya sādhetabbato. Idañhi catūsu paṭipadāsu aññatarāya sādhetabbaṃ; na kāmāvacaraṃ viya vinā paṭipadāya uppajjati. Paṭipadā ca nāmesā paṭipannake sati hotīti etamatthaṃ dassetuṃ puggalapubbaṅgamaṃ desanaṃ karonto ‘rūpūpapattiyā maggaṃ bhāvetī’ti āha.

Vivicceva kāmehīti kāmehi viviccitvā, vinā hutvā, apakkamitvā. Yo panāyamettha ‘eva’-kāro so niyamatthoti veditabbo. Yasmā ca niyamattho, tasmā tasmiṃ paṭhamaṃ jhānaṃ upasampajja viharaṇasamaye avijjamānānampi kāmānaṃ tassa paṭhamajjhānassa paṭipakkhabhāvaṃ, kāmapariccāgeneva cassa adhigamaṃ dīpeti. Kathaṃ? ‘Vivicceva kāmehī’ti evañhi niyame kariyamāne idaṃ paññāyati – nūnimassa kāmā paṭipakkhabhūtā yesu sati idaṃ na pavattati, andhakāre sati padīpobhāso viya? Tesaṃ pariccāgeneva cassa adhigamo hoti orimatīrapariccāgena pārimatīrasseva. Tasmā niyamaṃ karotīti.

Tattha siyā – ‘kasmā panesa pubbapadeyeva vutto, na uttarapade? Kiṃ akusalehi dhammehi aviviccāpi jhānaṃ upasampajja vihareyyā’ti? Na kho panetaṃ evaṃ daṭṭhabbaṃ. Taṃnissaraṇato hi pubbapade esa vutto. Kāmadhātusamatikkamanato hi kāmarāgapaṭipakkhato ca idaṃ jhānaṃ kāmānameva nissaraṇaṃ. Yathāha – ‘‘kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhamma’’nti (itivu. 72; dī. ni. 3.353). Uttarapadepi pana, yathā ‘‘idheva, bhikkhave, samaṇo, idha dutiyo samaṇo’’ti (ma. ni. 1.139; a. ni. 4.241) ettha ‘eva’-kāro ānetvā vuccati, evaṃ vattabbo. Na hi sakkā ito aññehipi nīvaraṇasaṅkhātehi akusalehi dhammehi avivicca jhānaṃ upasampajja viharituṃ, tasmā ‘vivicceva kāmehi vivicceva akusalehi dhammehī’ti evaṃ padadvayepi esa daṭṭhabbo. Padadvayepi ca kiñcāpi viviccāti iminā sādhāraṇavacanena tadaṅgavivekādayo kāyavivekādayo ca sabbepi vivekā saṅgahaṃ gacchanti, tathāpi kāyaviveko cittaviveko vikkhambhanavivekoti tayo eva idha daṭṭhabbā.

Kāmehīti iminā pana padena ye ca niddese ‘‘katame vatthukāmā? Manāpiyā rūpā’’tiādinā (mahāni. 1) nayena vatthukāmā vuttā, ye ca tattheva vibhaṅge ca ‘‘chando kāmo, rāgo kāmo, chandarāgo kāmo; saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo; ime vuccanti kāmā’’ti (mahāni. 1; vibha. 564) evaṃ kilesakāmā vuttā, te sabbepi saṅgahitāicceva daṭṭhabbā. Evañhi sati vivicceva kāmehīti vatthukāmehipi viviccevāti attho yujjati. Tena kāyaviveko vutto hoti.

Vivicca akusalehi dhammehīti kilesakāmehi sabbākusalehi vā viviccāti attho yujjati. Tena cittaviveko vutto hoti. Purimena cettha vatthukāmehi vivekavacanato eva kāmasukhapariccāgo, dutiyena kilesakāmehi vivekavacanato nekkhammasukhapariggaho vibhāvito hoti. Evaṃ vatthukāmakilesakāmavivekavacanatoyeva ca etesaṃ paṭhamena saṃkilesavatthuppahānaṃ, dutiyena saṃkilesappahānaṃ; paṭhamena lolabhāvassa hetupariccāgo, dutiyena bālabhāvassa; paṭhamena ca payogasuddhi, dutiyena āsayaposanaṃ vibhāvitaṃ hotīti ñātabbaṃ. Esa tāva nayo ‘kāmehī’ti ettha vuttakāmesu vatthukāmapakkhe.

Kilesakāmapakkhe pana ‘chandoti ca rāgo’ti ca evamādīhi anekabhedo kāmacchandoyeva kāmoti adhippeto. So ca akusalapariyāpannopi samāno ‘‘tattha katamo kāmacchando kāmo’’tiādinā nayena vibhaṅge (vibha. 564) jhānapaṭipakkhato visuṃ vutto. Kilesakāmattā vā purimapade vutto, akusalapariyāpannattā dutiyapade. Anekabhedato cassa ‘kāmato’ti avatvā ‘kāmehī’ti vuttaṃ. Aññesampi ca dhammānaṃ akusalabhāve vijjamāne ‘‘tattha katame akusalā dhammā? Kāmacchando’’tiādinā nayena vibhaṅge uparijhānaṅgapaccanīkapaṭipakkhabhāvadassanato nīvaraṇāneva vuttāni. Nīvaraṇāni hi jhānaṅgapaccanīkāni. Tesaṃ jhānaṅgāneva paṭipakkhāni, viddhaṃsakāni, vighātakānīti vuttaṃ hoti. Tathā hi ‘‘samādhi kāmacchandassa paṭipakkho, pīti byāpādassa, vitakko thinamiddhassa, sukhaṃ uddhaccakukkuccassa, vicāro vicikicchāyā’’ti peṭake vuttaṃ.

Evamettha ‘vivicceva kāmehī’ti iminā kāmacchandassa vikkhambhanaviveko vutto hoti. ‘Vivicca akusalehi dhammehī’ti iminā pañcannampi nīvaraṇānaṃ. Aggahitaggahaṇena pana paṭhamena kāmacchandassa, dutiyena sesanīvaraṇānaṃ; tathā paṭhamena tīsu akusalamūlesu pañcakāmaguṇabhedavisayassa lobhassa, dutiyena āghātavatthubhedādivisayānaṃ dosamohānaṃ. Oghādīsu vā dhammesu paṭhamena kāmoghakāmayogakāmāsavakāmupādānaabhijjhākāyaganthakāmarāgasaṃyojanānaṃ, dutiyena avasesaoghayogāsavaupādānaganthasaṃyojanānaṃ. Paṭhamena ca taṇhāya taṃsampayuttakānañca, dutiyena avijjāya taṃsampayuttakānañca. Apica paṭhamena lobhasampayuttaaṭṭhacittuppādānaṃ, dutiyena sesānaṃ catunnaṃ akusalacittuppādānaṃ vikkhambhanaviveko vutto hotīti veditabbo. Ayaṃ tāva ‘vivicceva kāmehi vivicca akusalehi dhammehī’ti ettha atthappakāsanā.

Ettāvatā ca paṭhamassa jhānassa pahānaṅgaṃ dassetvā idāni sampayogaṅgaṃ dassetuṃ savitakkaṃ savicārantiādi vuttaṃ. Tattha heṭṭhā vuttalakkhaṇādivibhāgena appanāsampayogato rūpāvacarabhāvappattena vitakkena ceva vicārena ca saha vattati. Rukkho viya pupphena ca phalena cāti idaṃ jhānaṃ savitakkaṃ savicāranti vuccati. Vibhaṅge pana ‘‘iminā ca vitakkena iminā ca vicārena upeto hoti samupeto’’tiādinā (vibha. 565) nayena puggalādhiṭṭhānā desanā katā. Attho pana tatrapi evameva daṭṭhabbo.

Vivekajanti – ettha vivitti viveko. Nīvaraṇavigamoti attho. Vivittoti vā viveko, nīvaraṇavivitto jhānasampayuttadhammarāsīti attho. Tasmā vivekā, tasmiṃ vā viveke, jātanti vivekajaṃ. Pītisukhanti – ettha pītisukhāni heṭṭhā pakāsitāneva. Tesu pana vuttappakārāya pañcavidhāya pītiyā yā appanāsamādhissa mūlaṃ hutvā vaḍḍhamānā samādhisampayogaṃ gatā pharaṇāpīti – ayaṃ imasmiṃ atthe adhippetā pītīti. Ayañca pīti idañca sukhaṃ assa jhānassa, asmiṃ vā jhāne atthīti idaṃ jhānaṃ pītisukhanti vuccati. Atha vā pīti ca sukhañca pītisukhaṃ, dhammavinayādayo viya. Vivekajaṃ pītisukhamassa jhānassa, asmiṃ vā jhāne, atthīti evampi vivekajaṃ pītisukhaṃ. Yatheva hi jhānaṃ evaṃ pītisukhampettha vivekajameva hoti. Tañcassa atthi. Tasmā ekapadeneva ‘vivekajaṃ pītisukha’nti vattuṃ yujjati. Vibhaṅge pana ‘‘idaṃ sukhaṃ imāya pītiyā sahagata’’ntiādinā nayena vuttaṃ. Attho pana tatthāpi evameva daṭṭhabbo.

Paṭhamaṃjhānanti – ettha gaṇanānupubbatā paṭhamaṃ. Paṭhamaṃ uppannanti paṭhamaṃ. Paṭhamaṃ samāpajjitabbantipi paṭhamaṃ. Idaṃ pana na ekantalakkhaṇaṃ. Ciṇṇavasībhāvo hi aṭṭhasamāpattilābhī ādito paṭṭhāya matthakaṃ pāpentopi samāpajjituṃ sakkoti. Matthakato paṭṭhāya ādiṃ pāpentopi samāpajjituṃ sakkoti. Antarantarā okkamantopi sakkoti. Evaṃ pubbuppattiyaṭṭhena pana paṭhamaṃ nāma hoti.

Jhānanti duvidhaṃ jhānaṃ – ārammaṇūpanijjhānaṃ lakkhaṇūpanijjhānanti. Tattha aṭṭha samāpattiyo pathavikasiṇādiārammaṇaṃ upanijjhāyantīti ārammaṇūpanijjhānanti saṅkhyaṃ gatā. Vipassanāmaggaphalāni pana lakkhaṇūpanijjhānaṃ nāma. Tattha vipassanā aniccādilakkhaṇassa upanijjhānato lakkhaṇūpanijjhānaṃ. Vipassanāya katakiccassa maggena ijjhanato maggo lakkhaṇūpanijjhānaṃ. Phalaṃ pana nirodhasaccaṃ tathalakkhaṇaṃ upanijjhāyatīti lakkhaṇūpanijjhānaṃ nāma. Tesu imasmiṃ atthe ārammaṇūpanijjhānaṃ adhippetaṃ. Tasmā ārammaṇūpanijjhānato paccanīkajjhāpanato vā jhānanti veditabbaṃ.

Upasampajjāti upagantvā, pāpuṇitvāti vuttaṃ hoti. Upasampādayitvā vā nipphādetvāti vuttaṃ hoti. Vibhaṅge pana ‘‘upasampajjāti paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā’’ti (vibha. 570) vuttaṃ. Tassāpi evamevattho daṭṭhabbo. Viharatīti tadanurūpena iriyāpathavihārena itivuttappakārajjhānasamaṅgī hutvā attabhāvassa iriyanaṃ vuttiṃ pālanaṃ yapanaṃ yāpanaṃ cāraṃ vihāraṃ abhinipphādeti. Vuttañhetaṃ vibhaṅge – ‘‘viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati, tena vuccati viharatī’’ti (vibha. 512, 571).

Pathavikasiṇanti ettha pathavimaṇḍalampi sakalaṭṭhena pathavikasiṇanti vuccati. Taṃ nissāya paṭiladdhaṃ nimittampi. Pathavikasiṇanimitte paṭiladdhajjhānampi. Tattha imasmiṃ atthe jhānaṃ pathavīkasiṇanti veditabbaṃ. Pathavikasiṇasaṅkhātaṃ jhānaṃ upasampajja viharatīti ayañhettha saṅkhepattho. Imasmiṃ pana pathavikasiṇe parikammaṃ katvā catukkapañcakajjhānāni nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhetvā arahattaṃ pattukāmena kulaputtena kiṃ kattabbanti? Ādito tāva pātimokkhasaṃvaraindriyasaṃvaraājīvapārisuddhipaccayasannissitasaṅkhātāni cattāri sīlāni visodhetvā suparisuddhe sīle patiṭṭhitena, yvāssa āvāsādīsu dasasu palibodhesu palibodho atthi, taṃ upacchinditvā kammaṭṭhānadāyakaṃ kalyāṇamittaṃ upasaṅkamitvā pāḷiyā āgatesu aṭṭhatiṃsāya kammaṭṭhānesu attano cariyānukūlaṃ kammaṭṭhānaṃ upaparikkhantena sacassa idaṃ pathavikasiṇaṃ anukūlaṃ hoti, idameva kammaṭṭhānaṃ gahetvā jhānabhāvanāya ananurūpaṃ vihāraṃ pahāya anurūpe vihāre viharantena khuddakapalibodhupacchedaṃ katvā kasiṇaparikammanimittānurakkhaṇasattaasappāyaparivajjanasattasappāyasevanadasavidhaappanākosallappabhedaṃ sabbaṃ bhāvanāvidhānaṃ aparihāpentena jhānādhigamatthāya paṭipajjitabbaṃ. Ayamettha saṅkhepo. Vitthāro pana visuddhimagge (visuddhi. 1.51 ādayo) vuttanayeneva veditabbo. Yathā cettha evaṃ ito paresupi. Sabbakammaṭṭhānānañhi bhāvanāvidhānaṃ sabbaṃ aṭṭhakathānayena gahetvā visuddhimagge vitthāritaṃ. Kiṃ tena tattha tattha puna vuttenāti na naṃ puna vitthārayāma. Pāḷiyā pana heṭṭhā anāgataṃ atthaṃ aparihāpentā nirantaraṃ anupadavaṇṇanameva karissāma.

Tasmiṃ samayeti tasmiṃ paṭhamajjhānaṃ upasampajja viharaṇasamaye. Phasso hoti…pe… avikkhepo hotīti ime kāmāvacarapaṭhamakusalacitte vuttappakārāya padapaṭipāṭiyā chapaṇṇāsa dhammā honti. Kevalañhi te kāmāvacarā, ime bhūmantaravasena mahaggatā rūpāvacarāti ayamettha viseso. Sesaṃ tādisameva. Yevāpanakā panettha chandādayo cattārova labbhanti. Koṭṭhāsavārasuññatavārā pākatikā evāti.

Paṭhamaṃ.

Dutiyajjhānaṃ

161-162. Dutiyajjhānaniddese vitakkavicārānaṃ vūpasamāti vitakkassa ca vicārassa cāti imesaṃ dvinnaṃ vūpasamā, samatikkamā; dutiyajjhānakkhaṇe apātubhāvāti vuttaṃ hoti. Tattha kiñcāpi dutiyajjhāne sabbepi paṭhamajjhānadhammā na santi, aññeyeva hi paṭhamajjhāne phassādayo aññe idha, oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ adhigamo hotīti dīpanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vuttanti veditabbaṃ. Ajjhattanti idha – niyakajjhattaṃ adhippetaṃ. Vibhaṅge pana ‘‘ajjhattaṃ paccatta’’nti (vibha. 573) ettakameva vuttaṃ. Yasmā niyakajjhattaṃ adhippetaṃ, tasmā attani jātaṃ, attano santāne nibbattanti ayamettha attho.

Sampasādananti sampasādanaṃ vuccati saddhā. Sampasādanayogato jhānampi sampasādanaṃ, nīlavaṇṇayogato nīlavatthaṃ viya. Yasmā vā taṃ jhānaṃ sampasādanasamannāgatattā vitakkavicārakkhobhavūpasamanena ca ceto sampasādayati, tasmāpi sampasādananti vuttaṃ. Imasmiñca atthavikappe ‘sampasādanaṃ cetaso’ti evaṃ padasambandho veditabbo. Purimasmiṃ pana atthavikappe ‘cetaso’ti etaṃ ekodibhāvena saddhiṃ yojetabbaṃ.

Tatrāyaṃ atthayojanā – eko udetīti ekodi, vitakkavicārehi anajjhāruḷhattā aggo seṭṭho hutvā udetīti attho. Seṭṭhopi hi loke ekoti vuccati. Vitakkavicāravirahato vā eko asahāyo hutvātipi vattuṃ vaṭṭati. Atha vā sampayuttadhamme udāyatīti udi. Uṭṭhāpetīti attho. Seṭṭhaṭṭhena eko ca so udi cāti ekodi. Samādhissetaṃ adhivacanaṃ. Iti imaṃ ekodiṃ bhāveti vaḍḍhetīti idaṃ dutiyajjhānaṃ ekodibhāvaṃ. So panāyaṃ ekodi yasmā cetaso, na sattassa, na jīvassa, tasmā etaṃ ‘cetaso ekodibhāva’nti vuttaṃ.

‘Nanu cāyaṃ saddhā paṭhamajjhānepi atthi, ayañca ekodināmako samādhi, atha kasmā idameva sampasādanaṃ cetaso ekodibhāvañcāti vuttanti? Vuccate – ‘aduñhi paṭhamajjhānaṃ vitakkavicārakkhobhena vīcitaraṅgasamākulamiva jalaṃ na suppasannaṃ hoti, tasmā satiyāpi saddhāya sampasādana’nti na vuttaṃ. Na suppasannattā eva cettha samādhipi na suṭṭhu pākaṭo. Tasmā ekodibhāvantipi na vuttaṃ. Imasmiṃ pana jhāne vitakkavicārapalibodhābhāvena laddhokāsā balavatī saddhā, balavasaddhāsahāyapaṭilābheneva samādhipi pākaṭo. Tasmā idameva evaṃ vuttanti veditabbaṃ. Vibhaṅge pana ‘‘sampasādananti yā saddhā saddahanā okappanā abhippasādo; cetaso ekodibhāvanti yā cittassa ṭhiti…pe… sammāsamādhī’’ti (vibha. 574-575) ettakameva vuttaṃ. Evaṃ vuttena panetena saddhiṃ ayaṃ atthavaṇṇanā yathā na virujjhati aññadatthu saṃsandati ceva sameti ca, evaṃ veditabbā.

Avitakkaṃ avicāranti bhāvanāya pahīnattā etasmiṃ etassa vā vitakko natthīti avitakkaṃ. Imināva nayena avicāraṃ. Vibhaṅgepi vuttaṃ – ‘‘iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā, tena vuccati avitakkaṃ avicāra’’nti.

Etthāha – nanu ca vitakkavicārānaṃ vūpasamāti imināpi ayamattho siddho? Atha kasmā puna ‘vuttaṃ avitakkaṃ avicāra’nti? Vuccate – evametaṃ, siddhovāyamattho, na panetaṃ tadatthadīpakaṃ. Nanu avocumha – ‘oḷārikassa pana oḷārikassa aṅgassa samatikkamā paṭhamajjhānato paresaṃ dutiyajjhānādīnaṃ samadhigamo hotīti dīpanatthaṃ vitakkavicārānaṃ vūpasamāti evaṃ vutta’nti.

Apica vitakkavicārānaṃ vūpasamā idaṃ sampasādanaṃ, na kilesakālusiyassa; vitakkavicārānañca vūpasamā ekodibhāvaṃ, na upacārajjhānamiva nīvaraṇappahānā; na paṭhamajjhānamiva ca aṅgapātubhāvāti evaṃ sampasādanaekodibhāvānaṃ hetuparidīpakamidaṃ vacanaṃ. Tathā vitakkavicārānaṃ vūpasamā idaṃ avitakkaṃ avicāraṃ, na tatiyacatutthajjhānāni viya, cakkhuviññāṇādīni viya ca, abhāvāti evaṃ avitakkaavicārabhāvassa hetuparidīpakañca, na vitakkavicārābhāvamattaparidīpakaṃ. Vitakkavicārābhāvamattaparidīpakameva pana avitakkaṃ avicāranti idaṃ vacanaṃ, tasmā purimaṃ vatvāpi puna vattabbamevāti.

Samādhijanti paṭhamajjhānasamādhito sampayuttasamādhito vā jātanti attho. Tattha kiñcāpi paṭhamampi sampayuttasamādhito jātaṃ, atha kho ayameva samādhi ‘samādhī’ti vattabbataṃ arahati, vitakkavicārakkhobhavirahena ativiya acalattā suppasannattā ca. Tasmā imassa vaṇṇabhaṇanatthaṃ idameva samādhijanti vuttaṃ. Pītisukhanti idaṃ vuttanayameva.

Dutiyanti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ samāpajjatītipi dutiyaṃ. Tasmiṃ samaye phasso hotītiādīsu jhānapañcake vitakkavicārapadāni maggapañcake ca sammāsaṅkappapadaṃ parihīnaṃ. Tesaṃ vasena savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi tivaṅgikaṃ jhānaṃ hoti, caturaṅgiko maggo hotīti āgataṃ. Sesaṃ paṭhamajjhānasadisamevāti.

Dutiyaṃ.

Tatiyajjhānaṃ

163. Tatiyajjhānaniddese pītiyā ca virāgāti virāgo nāma vuttappakārāya pītiyā jigucchanaṃ vā samatikkamo vā. Ubhinnaṃ pana antarā ‘ca’-saddo sampiṇḍanattho. So vūpasamaṃ vā sampiṇḍeti vitakkavicāravūpasamaṃ vā. Tattha yadā vūpasamameva sampiṇḍeti tadā pītiyā virāgā ca, kiñca bhiyyo ‘vūpasamā’ cāti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo jigucchanattho hoti. Tasmā pītiyā jigucchanā ca vūpasamā cāti ayamattho daṭṭhabbo. Yadā pana vitakkavicārānaṃ vūpasamaṃ sampiṇḍeti tadā pītiyā ca virāgā kiñca bhiyyo ‘vitakkavicārānañca vūpasamā’ti evaṃ yojanā veditabbā. Imissā ca yojanāya virāgo samatikkamanattho hoti, tasmā pītiyā ca samatikkamā vitakkavicārānañca vūpasamāti ayamattho daṭṭhabbo.

Kāmañcete vitakkavicārā dutiyajjhāneyeva vūpasantā, imassa pana jhānassa maggaparidīpanatthaṃ vaṇṇabhaṇanatthañcetaṃ vuttaṃ. Vitakkavicārānañca vūpasamāti hi vutte idaṃ paññāyati – nūna vitakkavicāravūpasamo maggo imassa jhānassāti? Yathā ca tatiye ariyamagge appahīnānampi sakkāyadiṭṭhādīnaṃ ‘‘pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānā’’ti (ma. ni. 2.132) evaṃ pahānaṃ vuccamānaṃ vaṇṇabhaṇanaṃ hoti, tadadhigamāya ussukkānaṃ ussāhajanakaṃ, evameva idha avūpasantānampi vitakkavicārānaṃ vūpasamo vuccamāno vaṇṇabhaṇanaṃ hoti. Tenāyamattho vutto – ‘pītiyā ca samatikkamā vitakkavicārānañca vūpasamā’ti.

Upekkhako ca viharatīti – ettha upapattito ikkhatīti upekkhā. Samaṃ passati, apakkhapatitā hutvā passatīti attho. Tāya visadāya vipulāya thāmagatāya samannāgatattā tatiyajjhānasamaṅgī upekkhakoti vuccati.

Upekkhā pana dasavidhā hoti – chaḷaṅgupekkhā brahmavihārupekkhā bojjhaṅgupekkhā vīriyupekkhā saṅkhārupekkhā vedanupekkhā vipassanupekkhā tatramajjhattupekkhā jhānupekkhā pārisuddhupekkhāti.

Tattha yā ‘‘idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako ca viharati sato sampajāno’’ti (a. ni. 5.1; mahāni. 90; cūḷani. mettagūmāṇavapucchāniddesa 18; paṭi. ma. 3.17) evamāgatā khīṇāsavassa chasu dvāresu iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanākārabhūtā upekkhā, ayaṃ ‘chaḷaṅgupekkhā’ nāma.

Yā pana ‘‘upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī’’ti (dī. ni. 1.556; ma. ni. 1.77) evamāgatā sattesu majjhattākārabhūtā upekkhā, ayaṃ ‘brahmavihārupekkhā’ nāma.

Yā ‘‘upekkhāsambojjhaṅgaṃ bhāveti vivekanissita’’nti (ma. ni. 1.27; 3.247) evamāgatā sahajātadhammānaṃ majjhattākārabhūtā upekkhā, ayaṃ ‘bojjhaṅgupekkhā’ nāma.

Yā pana ‘‘kālena kālaṃ upekkhānimittaṃ manasi karotī’’ti (a. ni. 3.103) evamāgatā anaccāraddhanātisithilavīriyasaṅkhātā upekkhā, ayaṃ ‘vīriyupekkhā’ nāma.

Yā ‘‘kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjantī’’ti (paṭi. ma. 1.57) evamāgatā nīvaraṇādipaṭisaṅkhāsantiṭṭhanāgahaṇe majjhattabhūtā upekkhā, ayaṃ ‘saṅkhārupekkhā’ nāma.

Yā pana ‘‘yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagata’’nti (dha. sa. 150) evamāgatā adukkhamasukhasaṅkhātā upekkhā ayaṃ ‘vedanupekkhā’ nāma.

Yā ‘‘yadatthi, yaṃ bhūtaṃ, taṃ pajahati, upekkhaṃ paṭilabhatī’’ti (ma. ni. 3.71; a. ni. 7.55) evamāgatā vicinane majjhattabhūtā upekkhā, ayaṃ ‘vipassanupekkhā’ nāma.

Yā pana chandādīsu yevāpanakesu āgatā sahajātānaṃ samavāhitabhūtā upekkhā ayaṃ, ‘tatramajjhattupekkhā’ nāma.

Yā ‘‘upekkhako ca viharatī’’ti (dha. sa. 163; dī. ni. 1.230) evamāgatā aggasukhepi tasmiṃ apakkhapātajananī upekkhā, ayaṃ ‘jhānupekkhā’ nāma.

Yā ‘‘upekkhāsatipārisuddhiṃ catutthaṃ jhāna’’nti evamāgatā sabbapaccanīkaparisuddhā paccanīkavūpasamanepi abyāpārabhūtā upekkhā, ayaṃ ‘pārisuddhupekkhā’ nāma.

Tattha chaḷaṅgupekkhā ca brahmavihārupekkhā ca bojjhaṅgupekkhā ca tatramajjhattupekkhā ca jhānupekkhā ca pārisuddhupekkhā ca atthato ekā tatramajjhattupekkhāva hoti. Tena tena avatthābhedena panassā ayaṃ bhedo . Ekassāpi sato sattassa kumārayuvathera senāpatirājādivasena bhedo viya. Tasmā tāsu yattha chaḷaṅgupekkhā na tattha bojjhaṅgupekkhādayo, yattha vā pana bojjhaṅgupekkhā na tattha chaḷaṅgupekkhādayo hontīti veditabbā.

Yathā cetāsaṃ atthato ekībhāvo, evaṃ saṅkhārupekkhāvipassanupekkhānampi. Paññā eva hi esā kiccavasena dvidhā bhinnā. Yathā hi purisassa sāyaṃ gehaṃ paviṭṭhaṃ sappaṃ ajapadadaṇḍaṃ gahetvā pariyesamānassa taṃ thusakoṭṭhake nipannaṃ disvā ‘sappo nu kho no’ti avalokentassa sovatthikattayaṃ disvā nibbematikassa ‘sappo, na sappo’ti vicinane majjhattatā hoti; evameva yā āraddhavipassakassa vipassanāñāṇena lakkhaṇattaye diṭṭhe saṅkhārānaṃ aniccabhāvādivicinane majjhattatā uppajjati, ayaṃ ‘vipassanupekkhā’. Yathā pana tassa purisassa ajapadadaṇḍakena gāḷhaṃ sappaṃ gahetvā ‘kintāhaṃ imaṃ sappaṃ aviheṭhento attānañca iminā aḍaṃsāpento muñceyya’nti muñcanākārameva pariyesato gahaṇe majjhattatā hoti; evameva yā lakkhaṇattayassa diṭṭhattā, āditte viya tayo bhave passato, saṅkhāraggahaṇe majjhattatā, ayaṃ ‘saṅkhārupekkhā’. Iti vipassanupekkhāya siddhāya saṅkhārupekkhāpi siddhāva hoti. Iminā panesā vicinanaggahaṇesu majjhattasaṅkhātena kiccena dvidhā bhinnāti. Viriyupekkhā pana vedanupekkhā ca aññamaññañca avasesāhi ca atthato bhinnāyevāti.

Imāsu dasasu upekkhāsu ‘jhānupekkhā’ idha adhippetā. Sā majjhattalakkhaṇā anābhogarasā abyāpārapaccupaṭṭhānā pītivirāgapadaṭṭhānāti. Etthāha – nanu cāyaṃ atthato tatramajjhattupekkhāva hoti? Sā ca paṭhamadutiyajjhānesupi atthi, tasmā tatrāpi ‘upekkhako ca viharatī’ti evamayaṃ vattabbā siyā. Sā kasmā na vuttāti? Aparibyattakiccato. Aparibyattañhi tassā tattha kiccaṃ, vitakkādīhi abhibhūtattā. Idha panāyaṃ vitakkavicārapītīhi anabhibhūtattā ukkhittasirā viya hutvā paribyattakiccā jātā, tasmā vuttāti.

Niṭṭhitā upekkhako ca viharatīti etassa

Sabbaso atthavaṇṇanā.

Idāni sato ca sampajānoti ettha saratīti sato. Sampajānātīti sampajāno. Iti puggalena sati ca sampajaññañca vuttaṃ. Tattha saraṇalakkhaṇā sati, asammussanarasā, ārakkhapaccupaṭṭhānā. Asammohalakkhaṇaṃ sampajaññaṃ, tīraṇarasaṃ, pavicayapaccupaṭṭhānaṃ.

Tattha kiñcāpi idaṃ satisampajaññaṃ purimajjhānesupi atthi – muṭṭhassatissa hi asampajānassa upacāramattampi na sampajjati, pageva appanā – oḷārikattā pana tesaṃ jhānānaṃ, bhūmiyaṃ viya purisassa, cittassa gati sukhā hoti, abyattaṃ tattha satisampajaññakiccaṃ. Oḷārikaṅgappahānena pana sukhumattā imassa jhānassa, purisassa khuradhārāyaṃ viya, satisampajaññakiccapariggahitā eva cittassa gati icchitabbāti idheva vuttaṃ. Kiñca bhiyyo? Yathā dhenupago vaccho dhenuto apanīto arakkhiyamāno punadeva dhenuṃ upagacchati, evamidaṃ tatiyajjhānasukhaṃ pītito apanītampi satisampajaññārakkhena arakkhiyamānaṃ punadeva pītiṃ upagaccheyya, pītisampayuttameva siyā. Sukhe vāpi sattā sārajjanti, idañca atimadhuraṃ sukhaṃ, tato paraṃ sukhābhāvā. Satisampajaññānubhāvena panettha sukhe asārajjanā hoti, no aññathāti imampi atthavisesaṃ dassetuṃ idamidheva vuttanti veditabbaṃ.

Idāni sukhañca kāyena paṭisaṃvedetīti ettha kiñcāpi tatiyajjhānasamaṅgino sukhapaṭisaṃvedanābhogo natthi, evaṃ santepi yasmā tassa nāmakāyena sampayuttaṃ sukhaṃ, yaṃ vā taṃ nāmakāyasampayuttaṃ sukhaṃ, taṃsamuṭṭhānenassa yasmā atipaṇītena rūpena rūpakāyo phuṭo, yassa phuṭattā jhānā vuṭṭhitopi sukhaṃ paṭisaṃvedeyya, tasmā etamatthaṃ dassento ‘sukhañca kāyena paṭisaṃvedetī’ti āha.

Idāni yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti ettha yaṃjhānahetu yaṃjhānakāraṇā taṃ tatiyajjhānasamaṅgīpuggalaṃ buddhādayo ariyā ‘‘ācikkhanti desenti paññāpenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti pakāse’’nti pasaṃsantīti adhippāyo – kinti? ‘Upekkhako satimā sukhavihārī’ti – taṃ tatiyajjhānaṃ upasampajja viharatīti evamettha yojanā veditabbā.

Kasmā pana taṃ te evaṃ pasaṃsantīti? Pasaṃsārahato. Ayañhi yasmā atimadhurasukhe sukhapāramippattepi tatiyajjhāne upekkhako, na tattha sukhābhisaṅgena ākaḍḍhīyati, ‘yathā ca pīti na uppajjati’ evaṃ upaṭṭhitasatitāya satimā, yasmā ca ariyakantaṃ ariyajanasevitameva asaṃkiliṭṭhaṃ sukhaṃ nāmakāyena paṭisaṃvedeti tasmā pasaṃsāraho; iti pasaṃsārahato naṃ ariyā te evaṃ pasaṃsāhetubhūte guṇe pakāsentā ‘upekkhako satimā sukhavihārī’ti evaṃ pasaṃsantīti veditabbaṃ.

Tatiyanti gaṇanānupubbatā tatiyaṃ. Idaṃ tatiyaṃ samāpajjatītipi tatiyaṃ. Tasmiṃ samaye phasso hotītiādīsu jhānapañcake pītipadampi parihīnaṃ. Tassāpi vasena savibhattikāvibhattikapadavinicchayo veditabbo. Koṭṭhāsavārepi duvaṅgikaṃ jhānaṃ hotīti āgataṃ. Sesaṃ dutiyajjhānasadisamevāti.

Tatiyaṃ.

Catutthajjhānaṃ

165. Catutthajjhānaniddese sukhassa ca pahānā dukkhassa ca pahānāti kāyikasukhassa ca kāyikadukkhassa ca pahānā. Pubbevāti tañca kho pubbeva na catutthajjhānakkhaṇe. Somanassadomanassānaṃ atthaṅgamāti cetasikasukhassa ca cetasikadukkhassa cāti imesampi dvinnaṃ pubbeva atthaṅgamā; pahānā icceva vuttaṃ hoti. Kadā pana nesaṃ pahānaṃ hoti? Catunnaṃ jhānānaṃ upacārakkhaṇe. Somanassañhi catutthajjhānassa upacārakkhaṇeyeva pahīyati. Dukkhadomanassasukhāni paṭhamadutiyatatiyajjhānānaṃ upacārakkhaṇesu. Evametesaṃ pahānakkamena avuttānaṃ indriyavibhaṅge pana indriyānaṃ uddesakkameneva idhāpi vuttānaṃ sukhadukkhasomanassadomanassānaṃ pahānaṃ veditabbaṃ.

Yadi panetāni tassa tassa jhānassa upacārakkhaṇeyeva pahīyanti, atha kasmā ‘‘kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati. Kattha cuppannaṃ domanassindriyaṃ… sukhindriyaṃ… somanassindriyaṃ aparisesaṃ nirujjhati? Idha, bhikkhave, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Etthuppannaṃ somanassindriyaṃ aparisesaṃ nirujjhatī’’ti (saṃ. ni. 5.510) evaṃ jhānesveva nirodho vuttoti? Atisayanirodhattā. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva. Nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānupacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā, visamāsanupatāpena vā siyā uppatti, natveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti, paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti. Sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ, paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati; yattha pana uppajjati tattha vitakkavicārabhāve; appahīnā eva ca dutiyajjhānupacāre vitakkavicārāti tatthassa siyā uppatti, natveva dutiyajjhāne, pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭakāyassa siyā uppatti, natveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhāti. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā, appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca, siyā uppatti, natveva catutthajjhāne. Tasmā eva ca ‘etthuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī’ti tattha tattha aparisesaggahaṇaṃ katanti.

Etthāha – ‘athevaṃ tassa tassa jhānassupacāre pahīnāpi etā vedanā idha kasmā samāhaṭā’ti? ‘Sukhaggahaṇatthaṃ’. Yā hi ayaṃ ‘adukkhamasukha’nti ettha adukkhamasukhā vedanā vuttā, sā sukhumā, dubbiññeyyā, na sakkā sukhena gahetuṃ. Tasmā yathā nāma duṭṭhassa yathā tathā vā upasaṅkamitvā gahetuṃ asakkuṇeyyassa goṇassa gahaṇatthaṃ gopo ekasmiṃ vaje sabbā gāvo samāharati, athekekaṃ nīharanto paṭipāṭiyā āgataṃ ‘ayaṃ so, gaṇhatha na’nti tampi gāhāpayati; evameva bhagavā sukhagahaṇatthaṃ sabbāpi etā samāharīti. Evañhi samāhaṭā etā dassetvā yaṃ neva sukhaṃ na dukkhaṃ, na somanassaṃ na domanassaṃ, ayaṃ adukkhamasukhāvedanāti sakkā hoti esā gāhayituṃ.

Apica adukkhamasukhāya cetovimuttiyā paccayadassanatthañcāpi etā vuttāti veditabbā. Sukhadukkhappahānādayo hi tassā paccayā. Yathāha – ‘‘cattāro kho, āvuso, paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā. Idhāvuso bhikkhu, sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, ime kho, āvuso, cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā’’ti (ma. ni. 1.458). Yathā vā aññattha pahīnāpi sakkāyadiṭṭhiādayo tatiyamaggassa vaṇṇabhaṇanatthaṃ tattha pahīnāti vuttā, evaṃ vaṇṇabhaṇanatthampetassa jhānassetā idha vuttāti veditabbā. Paccayaghātena vā ettha rāgadosānaṃ atidūrabhāvaṃ dassetumpetā vuttāti veditabbā. Etāsu hi sukhaṃ somanassassa paccayo, somanassaṃ rāgassa; dukkhaṃ domanassassa, domanassaṃ dosassa. Sukhādighātena ca sappaccayā rāgadosā hatāti atidūre hontīti.

Adukkhamasukhanti dukkhābhāvena adukkhaṃ, sukhābhāvena asukhaṃ. Etenettha dukkhasukhappaṭipakkhabhūtaṃ tatiyavedanaṃ dīpeti, na dukkhasukhābhāvamattaṃ. Tatiyavedanā nāma adukkhamasukhā. Upekkhātipi vuccati. Sā iṭṭhāniṭṭhaviparītānubhavanalakkhaṇā, majjhattarasā, avibhūtapaccupaṭṭhānā, sukhanirodhapadaṭṭhānāti veditabbā.

Upekkhāsatipārisuddhinti upekkhāya janitasatipārisuddhiṃ. Imasmiñhi jhāne suparisuddhā sati. Yā ca tassā satiyā pārisuddhi sā upekkhāya katā, na aññena. Tasmā etaṃ upekkhāsatipārisuddhīti vuccati. Vibhaṅgepi vuttaṃ – ‘‘ayaṃ sati imāya upekkhāya visadā hoti parisuddhā pariyodātā, tena vuccati upekkhāsatipārisuddhī’’ti (vibha. 597). Yāya ca upekkhāya ettha sati pārisuddhi hoti sā atthato tatramajjhattatāti veditabbā. Na kevalañcettha tāya satiyeva parisuddhā apica kho sabbepi sampayuttadhammā. Satisīsena pana desanā vuttā.

Tattha kiñcāpi ayaṃ upekkhā heṭṭhāpi tīsu jhānesu vijjati – yathā pana divā sūriyappabhābhibhavā sommabhāvena ca attano upakārakattena vā sabhāgāya rattiyā alābhā divā vijjamānāpi candalekhā aparisuddhā hoti apariyodātā – evamayampi tatramajjhattupekkhācandalekhā vitakkādipaccanīkadhammatejābhibhavā sabhāgāya ca upekkhāvedanārattiyā appaṭilābhā vijjamānāpi paṭhamādijjhānabhedesu aparisuddhā hoti. Tassā ca aparisuddhāya divā aparisuddhacandalekhāya pabhā viya sahajātāpi satiādayo aparisuddhāva honti. Tasmā tesu ekampi ‘upekkhāsatipārisuddhī’ti na vuttaṃ. Idha pana vitakkādipaccanīkadhammatejābhibhavābhāvā sabhāgāya ca upekkhā vedanārattiyā paṭilābhā ayaṃ tatramajjhattupekkhācandalekhā ativiya parisuddhā. Tassā parisuddhattā parisuddhacandalekhāya pabhā viya sahajātāpi satiādayo parisuddhā honti pariyodātā. Tasmā idameva upekkhāsatipārisuddhīti vuttanti veditabbaṃ.

Catutthanti gaṇanānupubbatā catutthaṃ. Idaṃ catutthaṃ samāpajjatītipi catutthaṃ. Phasso hotītiādīsu phassapañcake tāva vedanāti upekkhāvedanā veditabbā. Jhānapañcakaindriyaaṭṭhakesu pana upekkhā hoti upekkhindriyaṃ hotīti (dha. sa. 165) vuttameva. Sesāni tatiye parihīnapadāni idhāpi parihīnāneva. Koṭṭhāsavārepi duvaṅgikaṃ jhānanti upekkhācittekaggatāvaseneva veditabbaṃ. Sesaṃ sabbaṃ tatiyasadisamevāti.

Catukkanayo niṭṭhito.

Pañcakanayo

167. Idāni katame dhammā kusalāti pañcakanayo āraddho. Kasmāti ce, puggalajjhāsayavasena ceva desanāvilāsena ca. Sannisinnadevaparisāya kira ekaccānaṃ devānaṃ vitakko eva oḷārikato upaṭṭhāsi, vicārapītisukhacittekaggatā santato. Tesaṃ sappāyavasena satthā caturaṅgikaṃ avitakkaṃ vicāramattaṃ dutiyajjhānaṃ nāma bhājesi. Ekaccānaṃ vicāro oḷārikato upaṭṭhāsi, pītisukhacittekaggatā santato. Tesaṃ sappāyavasena tivaṅgikaṃ tatiyajjhānaṃ nāma bhājesi. Ekaccānaṃ pīti oḷārikato upaṭṭhāsi, sukhacittekaggatā santato. Tesaṃ sappāyavasena duvaṅgikaṃ catutthajjhānaṃ nāma bhājesi. Ekaccānaṃ sukhaṃ oḷārikato upaṭṭhāsi, upekkhācittekaggatā santato. Tesaṃ sappāyavasena duvaṅgikaṃ pañcamajjhānaṃ nāma bhājesi. Ayaṃ tāva ‘puggalajjhāsayo’.

Yassā pana dhammadhātuyā suppaṭividdhattā desanāvilāsappatto nāma hoti – sā tathāgatassa suṭṭhu paṭividdhā – tasmā ñāṇamahattatāya desanāvidhānesu kusalo desanāvilāsappatto satthā yaṃ yaṃ aṅgaṃ labbhati tassa tassa vasena yathā yathā icchati tathā tathā desanaṃ niyāmetīti so idha pañcaṅgikaṃ paṭhamajjhānaṃ bhājesi, caturaṅgikaṃ avitakkaṃ vicāramattaṃ dutiyajjhānaṃ, bhājesi tivaṅgikaṃ tatiyajjhānaṃ, bhājesi duvaṅgikaṃ catutthajjhānaṃ, duvaṅgikameva pañcamajjhānaṃ bhājesi. Ayaṃ ‘desanāvilāso’ nāma.

Apica ye bhagavatā ‘‘tayome, bhikkhave, samādhī – savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhī’’ti (dī. ni. 3.305) suttante tayo samādhī desitā, tesu heṭṭhā savitakkasavicāro samādhi avitakkaavicāro samādhi ca bhājetvā dassito, avitakkavicāramatto na dassito. Taṃ dassetumpi ayaṃ pañcakanayo āraddhoti veditabbo.

Tattha dutiyajjhānaniddese phassādīsu vitakkamattaṃ parihāyati, koṭṭhāsavāre ‘‘caturaṅgikaṃ jhānaṃ hoti caturaṅgiko maggo hotī’’ti ayameva viseso. Sesaṃ sabbaṃ paṭhamajjhānasadisameva. Yāni ca catukkanaye dutiyatatiyacatutthāni tāneva idha tatiyacatutthapañcamāni. Tesaṃ adhigamapaṭipāṭidīpanatthaṃ ayaṃ nayo veditabbo –

Eko kira amaccaputto rājānaṃ upaṭṭhātuṃ janapadato nagaraṃ āgato. So ekadivasameva rājānaṃ disvā pānabyasanena sabbaṃ vibhavajātaṃ nāsesi. Taṃ ekadivasaṃ surāmadamattaṃ niccoḷaṃ katvā jiṇṇakaṭasārakamattena paṭicchādetvā pānāgārato nīhariṃsu. Tamenaṃ saṅkārakūṭe nipajjitvā niddāyantaṃ eko aṅgavijjāpāṭhako disvā ‘ayaṃ puriso mahājanassa avassayo bhavissati, paṭijaggitabbo eso’ti sanniṭṭhānaṃ katvā mattikāya nhāpetvā thūlasāṭakayugaṃ nivāsāpetvā puna gandhodakena nhāpetvā sukhumena dukūlayugaḷena acchādetvā pāsādaṃ āropetvā subhojanaṃ bhojetvā ‘evaṃ naṃ paricāreyyāthā’ti paricārake paṭipādetvā pakkāmi. Atha naṃ te sayanaṃ āropesuṃ. Pānāgāragamanapaṭibāhanatthañca naṃ cattāro tāva janā catūsu hatthapādesu uppīḷetvā aṭṭhaṃsu. Eko pāde parimajji. Eko tālavaṇṭaṃ gahetvā bīji. Eko vīṇaṃ vādayamāno gāyanto nisīdi.

So sayanupagamanena vigatakilamatho thokaṃ niddāyitvā vuṭṭhito hatthapādanippīḷanaṃ asahamāno ‘ko me hatthapāde uppīḷeti? Apagacchathā’ti tajjesi. Te ekavacaneneva apagacchiṃsu. Tato puna thokaṃ niddāyitvā vuṭṭhito pādaparimajjanaṃ asahamāno ‘ko me pāde parimajjati? Apagacchā’ti āha. Sopi ekavacaneneva apagacchi. Puna thokaṃ niddāyitvā vuṭṭhito vātavuṭṭhi viya tālavaṇṭavātaṃ asahanto ‘ko esa? Apagacchatū’ti āha. Sopi ekavacaneneva apagacchi. Puna thokaṃ niddāyitvā vuṭṭhito kaṇṇasūlaṃ viya gītavāditasaddaṃ asahamāno vīṇāvādakaṃ tajjesi. Sopi ekavacaneneva apagacchi. Athevaṃ anukkamena pahīnakilamathuppīḷanaparimajjanavātappahāragītavāditasaddupaddavo sukhaṃ sayitvā vuṭṭhāya rañño santikaṃ agamāsi. Rājāpissa mahantaṃ issariyamadāsi. So mahājanassa avassayo jāto.

Tattha pānabyasanena pārijuññappatto so amaccaputto viya anekabyasanapārijuññappatto gharāvāsagato kulaputto daṭṭhabbo. Aṅgavijjāpāṭhako puriso viya tathāgato. Tassa purisassa ‘ayaṃ mahājanassa avassayo bhavissati, paṭijagganaṃ arahatī’ti sanniṭṭhānaṃ viya tathāgatassa ‘ayaṃ mahājanassa avassayo bhavissati, pabbajjaṃ arahati kulaputto’ti sanniṭṭhānakaraṇaṃ.

Athassa amaccaputtassa mattikāmattena nhāpanaṃ viya kulaputtassāpi pabbajjāpaṭilābho. Athassa thūlasāṭakanivāsanaṃ viya imassāpi dasasikkhāpadasaṅkhātasīlavatthanivāsanaṃ. Puna tassa gandhodakanhāpanaṃ viya imassāpi pātimokkhasaṃvarādisīlagandhodakanhāpanaṃ. Puna tassa sukhumadukūlayugaḷacchādanaṃ viya imassāpi yathāvuttasīlavisuddhisampadāsaṅkhātadukūlacchādanaṃ.

Dukūlacchāditassa panassa pāsādāropanaṃ viya imassāpi sīlavisuddhidukūlacchāditassa samādhibhāvanāpāsādārohanaṃ. Tato tassa subhojanabhuñjanaṃ viya imassāpi samādhiupakārakasatisampajaññādidhammāmataparibhuñjanaṃ.

Bhuttabhojanassa pana tassa paricārakehi sayanāropanaṃ viya imassāpi vitakkādīhi upacārajjhānāropanaṃ. Puna tassa pānāgāragamanapaṭibāhanatthaṃ hatthapāduppīḷanakapurisacatukkaṃ viya imassāpi kāmasaññābhimukhagamanapaṭibāhanatthaṃ ārammaṇe cittuppīḷanako nekkhammavitakko. Tassa pādaparimajjakapuriso viya imassāpi ārammaṇe cittānumajjanako vicāro. Tassa tālavaṇṭavātadāyako viya imassāpi cetaso sītalabhāvadāyikā pīti.

Tassa sotānuggahakaro gandhabbapuriso viya imassāpi cittānuggāhakaṃ somanassaṃ. Tassa sayanupagamanena vigatakilamathassa thokaṃ niddupagamanaṃ viya imassāpi upacārajjhānasannissayena vigatanīvaraṇakilamathassa paṭhamajjhānupagamanaṃ.

Athassa niddāyitvā vuṭṭhitassa hatthapāduppīḷanāsahanena hatthapāduppīḷakānaṃ santajjanaṃ tesañca apagamanena puna thokaṃ niddupagamanaṃ viya imassāpi paṭhamajjhānato vuṭṭhitassa cittuppīḷakavitakkāsahanena vitakkadosadassanaṃ, vitakkappahānā ca puna avitakkavicāramattadutiyajjhānupagamanaṃ.

Tato tassa punappunaṃ niddāyitvā vuṭṭhitassa yathāvuttena kamena pādaparimajjanādīnaṃ asahanena paṭipāṭiyā pādaparimajjakādīnaṃ santajjanaṃ, tesaṃ tesañca apagamanena punappunaṃ thokaṃ niddupagamanaṃ viya imassāpi punappunaṃ dutiyādīhi jhānehi vuṭṭhitassa yathāvuttadosānaṃ vicārādīnaṃ asahanena paṭipāṭiyā vicārādidosadassanaṃ. Tesaṃ tesañca pahānā punappunaṃ avitakkaavicāranippītika pahīnasomanassajjhānupagamanaṃ.

Tassa pana sayanā vuṭṭhāya rañño santikaṃ gatassa issariyappatti viya imassāpi pañcamajjhānato vuṭṭhitassa vipassanā maggaṃ upagatassa arahattappatti.

Tassa pattissariyassa bahūnaṃ janānaṃ avassayabhāvo viya imassāpi arahattappattassa bahūnaṃ avassayabhāvo veditabbo. Ettāvatā hi esa anuttaraṃ puññakkhettaṃ nāma hotīti.

Pañcakanayo niṭṭhito.

Ettāvatā catukkapañcakanayadvayabhedo suddhikanavako nāma pakāsito hoti. Atthato panesa pañcakanaye catukkanayassa paviṭṭhattā jhānapañcako evāti veditabbo.

Paṭipadācatukkaṃ

176-180. Idāni yasmā etaṃ jhānaṃ nāma paṭipadākamena sijjhati, tasmā tassa paṭipadābhedaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha dukkhā paṭipadā assāti dukkhapaṭipadaṃ. Dandhā abhiññā assāti dandhābhiññaṃ. Iti dukkhapaṭipadanti vā dandhābhiññanti vā pathavīkasiṇanti vā tīṇipi jhānasseva nāmāni. Dukkhapaṭipadaṃ khippābhiññantiādīsupi eseva nayo.

Tattha paṭhamasamannāhārato paṭṭhāya yāva tassa tassa jhānassa upacāraṃ uppajjati tāva pavattā jhānabhāvanā ‘paṭipadā’ti vuccati. Upacārato pana paṭṭhāya yāva appanā tāva pavattā paññā ‘abhiññā’ti vuccati. Sā panesā paṭipadā ekaccassa dukkhā hoti. Nīvaraṇādipaccanīkadhammasamudācāragahanatāya kicchā asukhasevanāti attho. Ekaccassa tadabhāvena sukhā. Abhiññāpi ekaccassa dandhā hoti, mandā, asīghappavatti. Ekaccassa khippā amandā sīghappavatti. Tasmā yo ādito kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti , tassa dukkhā paṭipadā nāma hoti. Yo pana vikkhambhitakileso appanāparivāsaṃ vasanto cirena aṅgapātubhāvaṃ pāpuṇāti, tassa dandhābhiññā nāma hoti. Yo khippaṃ aṅgapātubhāvaṃ pāpuṇāti tassa khippābhiññā nāma hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti, tassa sukhā paṭipadā nāma hoti.

Tattha yāni sappāyāsappāyāni ca palibodhupacchedādīni pubbakiccāni ca appanākosallāni ca visuddhimagge cittabhāvanāniddese niddiṭṭhāni, tesu yo asappāyasevī hoti, tassa dukkhā paṭipadā dandhā ca abhiññā hoti. Sappāyasevino sukhā paṭipadā khippā ca abhiññā. Yo pana pubbabhāge asappāyaṃ sevitvā aparabhāge sappāyasevī hoti, pubbabhāge vā sappāyaṃ sevitvā aparabhāge asappāyasevī, tassa vomissakatā veditabbā. Tathā palibodhupacchedādikaṃ pubbakiccaṃ asampādetvā bhāvanaṃ anuyuttassa dukkhā paṭipadā hoti, vipariyāyena sukhā. Appanākosallāni pana asampādentassa dandhā abhiññā hoti, sampādentassa khippā.

Apica taṇhāavijjāvasena samathavipassanākatādhikāravasena cāpi etāsaṃ pabhedo veditabbo. Taṇhābhibhūtassa hi dukkhā paṭipadā hoti, anabhibhūtassa sukhā. Avijjābhibhūtassa ca dandhā abhiññā hoti, anabhibhūtassa khippā. Yo ca samathe akatādhikāro tassa dukkhā paṭipadā hoti, katādhikārassa sukhā. Yo pana vipassanāya akatādhikāro hoti, tassa dandhā abhiññā hoti, katādhikārassa khippā.

Kilesindriyavasena cāpi etāsaṃ pabhedo veditabbo. Tibbakilesassa hi mudindriyassa dukkhā paṭipadā hoti dandhā ca abhiññā, tikkhindriyassa pana khippā abhiññā. Mandakilesassa ca mudindriyassa sukhā paṭipadā hoti dandhā ca abhiññā, tikkhindriyassa pana khippā abhiññāti.

Iti imāsu paṭipadāabhiññāsu yo puggalo dukkhāya paṭipadāya dandhāya abhiññāya jhānaṃ pāpuṇāti, tassa taṃ jhānaṃ dukkhapaṭipadaṃ dandhābhiññanti vuccati. Sesesupi eseva nayo.

Tattha ‘tadanudhammatā sati santiṭṭhati ṭhitibhāginī paññā’ti (vibha. 799) evaṃ vuttasatiyā vā taṃtaṃjhānanikantiyā vā vikkhambhane paṭipadā, taṃtaṃjhānupacārappattassa appanāya parivāse abhiññā ca veditabbā. Āgamanavasenāpi ca paṭipadā abhiññā hontiyeva. Dukkhapaṭipadañhi dandhābhiññaṃ paṭhamajjhānaṃ patvā pavattaṃ dutiyampi tādisameva hoti. Tatiyacatutthesupi eseva nayo. Yathā ca catukkanaye evaṃ pañcakanayepi paṭipadāvasena catudhā bhedo veditabbo. Iti paṭipadāvasenapi cattāro navakā vuttā honti. Tesu pāṭhato chattiṃsa cittāni, atthato pana pañcakanaye catukkanayassa paviṭṭhattā vīsatimeva bhavantīti.

Paṭipadācatukkaṃ.

Ārammaṇacatukkaṃ

181. Idāni yasmā etaṃ jhānaṃ nāma yathā paṭipadābhedena evaṃ ārammaṇabhedenāpi catubbidhaṃ hoti. Tasmāssa taṃ pabhedaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha parittaṃ parittārammaṇantiādīsu yaṃ appaguṇaṃ hoti, uparijjhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃ nāma. Yaṃ pana avaḍḍhite suppamatte vā sarāvamatte vā ārammaṇe pavattaṃ, taṃ parittaṃ ārammaṇaṃ assāti parittārammaṇaṃ. Yaṃ paguṇaṃ subhāvitaṃ uparijjhānassa paccayo bhavituṃ sakkoti, idaṃ appamāṇaṃ nāma. Yaṃ vipule ārammaṇe pavattaṃ taṃ vuḍḍhippamāṇattā appamāṇaṃ ārammaṇaṃ assāti appamāṇārammaṇaṃ. Vuttalakkhaṇavomissakatāya pana vomissakanayo veditabbo. Iti ārammaṇavasenapi cattāro navakā vuttā honti. Cittagaṇanāpettha purimasadisā evāti.

Ārammaṇacatukkaṃ.

Ārammaṇapaṭipadāmissakaṃ

186. Idāni ārammaṇapaṭipadāmissakaṃ soḷasakkhattukanayaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha paṭhamanaye vuttajjhānaṃ dukkhapaṭipadattā dandhābhiññattā parittattā parittārammaṇattāti catūhi kāraṇehi hīnaṃ, soḷasamanaye vuttajjhānaṃ sukhapaṭipadattā khippābhiññattā appamāṇattā appamāṇārammaṇattāti catūhi kāraṇehi paṇītaṃ. Sesesu cuddasasu ekena dvīhi tīhi ca kāraṇehi hīnappaṇītatā veditabbā.

Kasmā panāyaṃ nayo desitoti? Jhānuppattikāraṇattā. Sammāsambuddhena hi pathavīkasiṇe suddhikajjhānaṃ catukkanayavasena pañcakanayavasena ca dassitaṃ; tathā suddhikapaṭipadā, tathā suddhikārammaṇaṃ. Tattha yā devatā pathavīkasiṇe suddhikajjhānaṃ catukkanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena suddhikajjhāne catukkanayo desito. Yā pañcakanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena pañcakanayo. Yā suddhikapaṭipadāya , suddhikārammaṇe catukkanayavasena desiyamānaṃ bujjhituṃ sakkonti, tāsaṃ sappāyavasena suddhikapaṭipadāya suddhikārammaṇe catukkanayo desito. Yā pañcakanayavasena desiyamānaṃ bujjhituṃ sakkonti tāsaṃ sappāyavasena pañcakanayo. Iti heṭṭhā puggalajjhāsayavasena desanā katā.

Desanāvilāsappatto cesa pabhinnapaṭisambhido dasabalacatuvesārajjavisadañāṇo dhammānaṃ yāthāvasarasalakkhaṇassa suppaṭividdhattā dhammapaññattikusalatāya yo yo nayo labbhati tassa tassa vasena desanaṃ niyametuṃ sakkoti, tasmā imāya desanāvilāsappattiyāpi tena esā pathavīkasiṇe suddhikacatukkanayādivasena desanā katā.

Yasmā pana ye keci jhānaṃ uppādenti nāma na te ārammaṇapaṭipadāhi vinā uppādetuṃ sakkonti, tasmā niyamato jhānuppattikāraṇattā ayaṃ soḷasakkhattukanayo kathito.

Ettāvatā suddhikanavako, cattāro paṭipadānavakā, cattāro ārammaṇanavakā, ime ca soḷasa navakāti pañcavīsati navakā kathitā honti. Tattha ekekasmiṃ navake catukkapañcakavasena dve dve nayāti paññāsa nayā. Tattha ‘‘pañcavīsatiyā catukkanayesu sataṃ, pañcakanayesu pañcavīsasata’’nti pāṭhato pañcavīsādhikāni dve jhānacittasatāni honti. Pañcakanaye pana catukkanayassa paviṭṭhattā atthato pañcavīsādhikameva cittasataṃ hoti. Yāni cetāni pāṭhe pañcavīsādhikāni dve cittasatāni tesu ekekassa niddese dhammavavatthānādayo tayo tayo mahāvārā honti. Te pana tattha tattha nayamattameva dassetvā saṃkhittāti.

Pathavīkasiṇaṃ.

203. Idāni yasmā āpokasiṇādīsupi etāni jhānāni uppajjanti, tasmā tesaṃ dassanatthaṃ puna katame dhammā kusalātiādi āraddhaṃ. Tesu sabbo pāḷinayo ca atthavibhāvanā ca cittagaṇanā ca vārasaṅkhepo ca pathavīkasiṇe vuttanayeneva veditabbo. Bhāvanānayo pana kasiṇaparikammaṃ ādiṃ katvā sabbo visuddhimagge (visuddhi 1.91 ādayo) pakāsitoyeva. Mahāsakuludāyisutte pana dasakasiṇāni (ma. ni. 2.250) vuttāni. Tesu viññāṇakasiṇaṃ ākāse pavattitamahaggataviññāṇampi tattha parikammaṃ katvā nibbattā viññāṇañcāyatanasamāpattipi hotīti sabbappakārena āruppadesanameva bhajati, tasmā imasmiṃ ṭhāne na kathitaṃ.

Ākāsakasiṇanti pana kasiṇugghāṭimamākāsampi, taṃ ārammaṇaṃ katvā pavattakkhandhāpi, bhitticchiddādīsu aññatarasmiṃ gahetabbanimittaparicchedākāsampi, taṃ ārammaṇaṃ katvā uppannaṃ catukkapañcakajjhānampi vuccati. Tattha purimanayo āruppadesanaṃ bhajati, pacchimanayo rūpāvacaradesanaṃ. Iti missakattā imaṃ rūpāvacaradesanaṃ na āruḷhaṃ. Paricchedākāse nibbattajjhānaṃ pana rūpūpapattiyā maggo hoti tasmā taṃ gahetabbaṃ. Tasmiṃ pana catukkapañcakajjhānameva uppajjati, arūpajjhānaṃ nuppajjati. Kasmā? Kasiṇugghāṭanassa alābhato. Tañhi punappunaṃ ugghāṭiyamānampi ākāsameva hotīti na tattha kasiṇugghāṭanaṃ labbhati, tasmā tatthuppannaṃ jhānaṃ diṭṭhadhammasukhavihārāya saṃvattati, abhiññāpādakaṃ hoti, vipassanāpādakaṃ hoti, nirodhapādakaṃ na hoti. Anupubbanirodho panettha yāva pañcamajjhānā labbhati vaṭṭapādakaṃ hotiyeva. Yathā cetaṃ evaṃ purimakasiṇesu uppannaṃ jhānampi. Nirodhapādakabhāvo panettha viseso. Sesamettha ākāsakasiṇe yaṃ vattabbaṃ siyā taṃ sabbaṃ visuddhimagge (visuddhi. 1.98-99) vuttameva.

‘Ekopi hutvā bahudhā hotī’tiādinayaṃ (dī. ni. 1.239; paṭi. ma. 1.102) pana vikubbanaṃ icchantena purimesu aṭṭhasu kasiṇesu aṭṭha samāpattiyo nibbattetvā kasiṇānulomato kasiṇapaṭilomato, kasiṇānulomapaṭilomato; jhānānulomato, jhānapaṭilomato, jhānānulomapaṭilomato; jhānukkantikato, kasiṇukkantikato, jhānakasiṇukkantikato; aṅgasaṅkantikato, ārammaṇasaṅkantikato, aṅgārammaṇasaṅkantikato; aṅgavavatthānato, ārammaṇavavatthānatoti imehi cuddasahākārehi cittaṃ paridametabbaṃ. Tesaṃ vitthārakathā visuddhimagge (visuddhi. 2.365-366) vuttāyeva.

Evaṃ pana cuddasahākārehi cittaṃ aparidametvā, pubbe abhāvitabhāvano ādikammiko yogāvacaro iddhivikubbanaṃ sampādessatīti netaṃ ṭhānaṃ vijjati. Ādikammikassa hi kasiṇaparikammampi bhāro; satesu sahassesu vā ekova sakkoti. Katakasiṇaparikammassa nimittuppādanaṃ bhāro; satesu sahassesu vā ekova sakkoti. Uppanne nimitte taṃ vaḍḍhetvā appanādhigamo bhāro, satesu sahassesu vā ekova sakkoti. Adhigatappanassa cuddasahākārehi cittaparidamanaṃ bhāro; satesu sahassesu vā ekova sakkoti. Cuddasahākārehi paridamitacittassāpi iddhivikubbanaṃ nāma bhāro, satesu sahassesu vā ekova sakkoti. Vikubbanappattassāpi khippanisantibhāvo nāma bhāro; satesu sahassesu vā ekova khippanisanti hoti. Therambatthale mahārohanaguttattherassa gilānupaṭṭhānaṃ āgatesu tiṃsamattesu iddhimantasahassesu upasampadāya aṭṭhavassiko rakkhitatthero viya. Sabbaṃ vatthu visuddhimagge (visuddhi. 2.367) vitthāritamevāti.

Kasiṇakathā.

Abhibhāyatanakathā

204. Evaṃ aṭṭhasu kasiṇesu rūpāvacarakusalaṃ niddisitvā, idāni yasmā samānepi ārammaṇe bhāvanāya asamānaṃ imesu aṭṭhasu kasiṇesu aññampi abhibhāyatanasaṅkhātaṃ rūpāvacarakusalaṃ pavattati, tasmā taṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito. Bahiddhā rūpāni passatīti bahiddhā aṭṭhasu kasiṇesu kataparikammatāya parikammavasena ceva appanāvasena ca tāni bahiddhā aṭṭhasu kasiṇesu rūpāni passati. Parittānīti avaḍḍhitāni. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘kiṃ ettha bhuñjitabbaṃ atthī’ti saṅkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo ‘kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’ti tāni rūpāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ nibbattetīti attho. Jānāmi passāmīti iminā panassa pubbabhāgo kathito. Āgamaṭṭhakathāsu pana vuttaṃ – imināssa pana ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyanti (a. ni. aṭṭha. 3.8.65).

Appamāṇānīti vaḍḍhitappamāṇāni. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā ‘aññāpi hotu ‘kimesā mayhaṃ karissatī’ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadaññāṇo ‘kimettha samāpajjitabbaṃ, na idaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’ti tāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ nibbattetīti attho.

Parittaṃ parittārammaṇaṃ appamāṇaṃ parittārammaṇanti idha parittānīti āgatattā appamāṇārammaṇatā na gahitā, parato appamāṇānīti āgatattā parittārammaṇatā. Aṭṭhakathāyaṃ pana vuttaṃ – ‘imasmiṃ ṭhāne cattāri cattāri ārammaṇāni aggahetvā dve dveva gahitāni . Kiṃ kāraṇā? Catūsu hi gahitesu desanā soḷasakkhattukā hoti, satthārā ca heṭṭhā soḷasakkhattukā desanā kilañjamhi tile pattharantena viya vitthārato kathitā. Tassa imasmiṃ ṭhāne aṭṭhakkhattukaṃ desanaṃ kātuṃ ajjhāsayo. Tasmā dve dveyeva gahitānīti veditabbānīti.

Suvaṇṇadubbaṇṇānīti parisuddhāparisuddhavaṇṇāni. Parisuddhāni hi nīlādīni suvaṇṇāni, aparisuddhāni ca dubbaṇṇānīti idha adhippetāni. Āgamaṭṭhakathāsu pana ‘suvaṇṇāni vā hontu dubbaṇṇāni vā, parittaappamāṇavaseneva imāni abhibhāyatanāni desitānī’ti (a. ni. aṭṭha. 3.8.65) vuttaṃ. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca tesaṃ sappāyatā vitthārato visuddhimagge (visuddhi. 1.43) cariyaniddese vuttā.

Kasmā pana, yathā suttante ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānī’’tiādi (dī. ni. 2.173; ma. ni. 2.249; a. ni. 8.65) vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttāti? Ajjhattarūpānaṃ anabhibhavanīyato. Tattha vā hi idha vā bahiddhārūpāneva abhibhavitabbāni, tasmā tāni niyamato vattabbānīti tatrapi idhapi vuttāni. Ajjhattaṃ arūpasaññīti idaṃ pana satthu desanāvilāsamattameva. Ayaṃ tāva catūsu abhibhāyatanesu apubbapadavaṇṇanā. Suddhikanayapaṭipadābhedo panettha pathavīkasiṇe vuttanayeneva ekekasmiṃ abhibhāyatane veditabbo. Kevalañcettha ārammaṇacatukkaṃ ārammaṇadukaṃ hoti, soḷasakkhattukañca aṭṭhakkhattukaṃ. Sesaṃ tādisameva. Evamettha ekekasmiṃ abhibhāyatane eko suddhikanavako, cattāro paṭipadānavakā, dve ārammaṇanavakā, ārammaṇapaṭipadāmissake aṭṭha navakāti pannarasa navakāti catūsupi abhibhāyatanesu samasaṭṭhi navakā veditabbā.

246. Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena, nīlanidassanānīti nidassanavasena, apaññāyamānavivarāni, asambhinnavaṇṇāni, ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsanavasena vuttaṃ; nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Suvisuddhavaṇṇavasena hi imāni cattāri abhibhāyatanāni vuttāni. Pītānītiādīsupi imināva nayena attho veditabbo. Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti. Pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vātiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge (visuddhi. 1.93 ādayo) vitthārato vuttameva. Yathā ca pathavīkasiṇe evamettha ekekasmiṃ abhibhāyatane pañcavīsati pañcavīsati navakā veditabbā.

Abhibhāyatanakathā.

Vimokkhakathā

248. Idāni yasmā idaṃ rūpāvacarakusalaṃ nāma na kevalaṃ ārammaṇasaṅkhātānaṃ āyatanānaṃ abhibhavanato abhibhāyatanavaseneva uppajjati, atha kho vimokkhavasenapi uppajjati, tasmā tampi nayaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ.

Kenaṭṭhena pana vimokkho veditabboti? Adhimuccanaṭṭhena. Ko ayaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu vimuccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu vimuccanaṭṭho . Pituaṅke vissaṭṭhaaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Evaṃlakkhaṇañhi vimokkhabhāvappattaṃ rūpāvacarakusalaṃ dassetuṃ ayaṃ nayo āraddho.

Tattha rūpīti ajjhattaṃ kesādīsu uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā akkhīnaṃ pītaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā hatthatalapādatalesu vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Evaṃ parikammaṃ katvā uppannajjhānasamaṅginaṃ sandhāyetaṃ vuttaṃ. Rūpāni passatīti bahiddhāpi nīlakasiṇādirūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhāvatthukesu kasiṇesu jhānapaṭilābho dassito.

Ajjhattaṃarūpasaññīti ajjhattaṃ na rūpasaññī. Attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva paṭiladdhajjhānatā dassitā.

Subhanti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāya ‘subha’nti ābhogo natthi, yo pana suvisuddhaṃ subhakasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā ‘subha’nti…pe… paṭhamaṃ jhānaṃ upasampajja viharati, tathā dutiyādīni, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana ‘‘kathaṃ subhantveva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ…pe… viharati, mettāya bhāvitattā sattā appaṭikūlā honti; karuṇā… muditā… upekkhāsahagatena cetasā ekaṃ disaṃ…pe… viharati, upekkhāya bhāvitattā sattā appaṭikūlā honti, evaṃ subhantveva adhimutto hotī’’ti vimokkhoti (paṭi. ma. 1.212) vuttaṃ. Idha pana upari pāḷiyaṃyeva brahmavihārānaṃ āgatattā taṃ nayaṃ paṭikkhipitvā sunīlakasupītakasulohitakasuodātakaparisuddhanīlakaparisuddhapītakaparisuddhalohitakaparisuddhaodātakavaseneva subhavimokkho anuññāto. Iti kasiṇanti vā abhibhāyatananti vā vimokkhoti vā rūpāvacarajjhānameva . Tañhi ārammaṇassa sakalaṭṭhena kasiṇaṃ nāma, ārammaṇaṃ abhibhavanaṭṭhena abhibhāyatanaṃ nāma, ārammaṇe adhimuccanaṭṭhena paccanīkadhammehi ca vimuccanaṭṭhena vimokkho nāmāti vuttaṃ. Tattha kasiṇadesanā abhidhammavasena, itarā pana suttantadesanāvasena vuttāti veditabbā. Ayamettha apubbapadavaṇṇanā. Ekekasmiṃ pana vimokkhe pathavīkasiṇe viya pañcavīsati pañcavīsatīti katvā pañcasattati navakā veditabbā.

Vimokkhakathā.

Brahmavihārakathā

251. Idāni mettādibrahmavihāravasena pavattamānaṃ rūpāvacarakusalaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha mettāsahagatanti mettāya samannāgataṃ. Parato karuṇāsahagatādīsupi eseva nayo. Yena panesa vidhānena paṭipanno mettādisahagatāni jhānāni upasampajja viharati, taṃ mettādīnaṃ bhāvanāvidhānaṃ sabbaṃ visuddhimagge (visuddhi. 1.240) vitthāritameva. Avasesāya pāḷiyā attho pathavīkasiṇe vuttanayeneva veditabbo.

Kevalañhi pathavīkasiṇe pañcavīsati navakā, idha purimāsu tīsu tikacatukkajjhānikavasena pañcavīsati sattakā, upekkhāya catutthajjhānavasena pañcavīsati ekakā, karuṇāmuditāsu ca chandādīhi catūhi saddhiṃ karuṇāmuditāti imepi yevāpanakā labbhanti. Dukkhapaṭipadādibhāvo cettha mettāya tāva byāpādavikkhambhanavasena, karuṇāya vihiṃsāvikkhambhanavasena, muditāya arativikkhambhanavasena, upekkhāya rāgapaṭighavikkhambhanavasena veditabbo. Parittārammaṇatā pana nabahusattārammaṇavasena; appamāṇārammaṇatā bahusattārammaṇavasena hotīti ayaṃ viseso. Sesaṃ tādisameva.

Evaṃ tāva pāḷivaseneva –

Brahmuttamena kathite, brahmavihāre ime iti viditvā;

Bhiyyo etesu ayaṃ, pakiṇṇakakathāpi viññeyyā.

Etāsu hi mettākaruṇāmuditāupekkhāsu atthato tāva mejjatīti mettā, siniyhatīti attho. Mitte vā bhavā, mittassa vā esā pavattatīpi mettā. Paradukkhe sati sādhūnaṃ hadayakampanaṃ karotīti karuṇā. Kiṇāti vā paradukkhaṃ hiṃsati vināsetīti karuṇā. Kirīyati vā dukkhitesu pharaṇavasena pasāriyatīti karuṇā. Modanti tāya taṃsamaṅgino, sayaṃ vā modati, modanamattameva vā tanti muditā. ‘Averā hontū’tiādibyāpārappahānena majjhattabhāvūpagamanena ca upekkhatīti upekkhā.

Lakkhaṇādito panettha hitākārappavattilakkhaṇā ‘mettā’, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā, sattānaṃ manāpabhāvadassanapadaṭṭhānā. Byāpādūpasamo etissā sampatti, sinehasambhavo vipatti. Dukkhāpanayanākārappavattilakkhaṇā ‘karuṇā’, paradukkhāsahanarasā, avihiṃsāpaccupaṭṭhānā , dukkhābhibhūtānaṃ anāthabhāvadassanapadaṭṭhānā. Vihiṃsūpasamo tassā sampatti, sokasambhavo vipatti. Sattesu pamodanalakkhaṇā ‘muditā’, anissāyanarasā, arativighātapaccupaṭṭhānā, sattānaṃ sampattidassanapadaṭṭhānā. Arativūpasamo tassā sampatti, pahāsasambhavo vipatti. Sattesu majjhattākārappavattilakkhaṇā ‘upekkhā’, sattesu samabhāvadassanarasā, paṭighānunayavūpasamapaccupaṭṭhānā, ‘‘kammassakā sattā, te kassa ruciyā sukhitā vā bhavissanti, dukkhato vā muccissanti, pattasampattito vā na parihāyissantī’’ti? Evaṃ pavattakammassakatādassanapadaṭṭhānā. Paṭighānunayavūpasamo tassā sampatti, gehassitāya aññāṇupekkhāya sambhavo vipatti.

Catunnampi panetesaṃ brahmavihārānaṃ vipassanāsukhañceva bhavasampatti ca sādhāraṇappayojanaṃ, byāpādādipaṭighāto āveṇikaṃ. Byāpādapaṭighātappayojanā hettha mettā, vihiṃsāaratirāgapaṭighātappayojanā itarā. Vuttampi cetaṃ –

‘‘Nissaraṇañhetaṃ, āvuso, byāpādassa yadidaṃ mettācetovimutti, nissaraṇañhetaṃ, āvuso, vihesāya yadidaṃ karuṇācetovimutti; nissaraṇañhetaṃ, āvuso, aratiyā yadidaṃ muditācetovimutti, nissaraṇañhetaṃ, āvuso, rāgassa yadidaṃ upekkhācetovimuttī’’ti (dī. ni. 3.326; a. ni. 6.13).

Ekamekassa cettha āsannadūravasena dve dve paccatthikā. Mettābrahmavihārassa hi, samīpacāro viya purisassa sapatto, guṇadassanasabhāgatāya rāgo āsannapaccatthiko. So lahuṃ otāraṃ labhati. Tasmā tato suṭṭhu mettā rakkhitabbā. Pabbatādigahananissito viya purisassa sapatto sabhāvavisabhāgatāya byāpādo dūrapaccatthiko. Tasmā tato nibbhayena mettāyitabbaṃ. Mettāyissati ca nāma kopañca karissatīti aṭṭhānametaṃ.

Karuṇābrahmavihārassa ‘‘cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati gehassitaṃ domanassa’’ntiādinā nayena āgataṃ gehassitaṃ domanassaṃ vipattidassanasabhāgatāya āsannapaccatthikaṃ. Sabhāvavisabhāgatāya vihesā dūrapaccatthikā. Tasmā tato nibbhayena karuṇāyitabbaṃ. Karuṇañca nāma karissati pāṇiādīhi ca vihesissatīti aṭṭhānametaṃ.

Muditābrahmavihārassa ‘‘cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati gehassitaṃ somanassa’’ntiādinā (ma. ni. 3.306) nayena āgataṃ gehassitaṃ somanassaṃ sampattidassanasabhāgatāya āsannapaccatthikaṃ. Sabhāvavisabhāgatāya arati dūrapaccatthikā. Tasmā tato nibbhayena muditā bhāvetabbā. Pamudito ca nāma bhavissati pantasenāsanesu ca adhikusaladhammesu ca ukkaṇṭhissatīti aṭṭhānametaṃ.

Upekkhābrahmavihārassa pana ‘‘cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa. Yā evarūpā upekkhā rūpaṃ sā nātivattati. Tasmā sā upekkhā gehassitāti vuccatī’’tiādinā (ma. ni. 3.308) nayena āgatā gehassitā aññāṇupekkhā dosaguṇānaṃ avicāraṇavasena sabhāgattā āsannapaccatthikā. Sabhāvavisabhāgatāya rāgapaṭighā dūrapaccatthikā. Tasmā tato nibbhayena upekkhitabbaṃ. Upekkhissati ca nāma rajjissati ca paṭihaññissati cāti aṭṭhānametaṃ.

Sabbesampi ca etesaṃ kattukāmatāchando ādi, nīvaraṇādivikkhambhanaṃ majjhaṃ, appanā pariyosānaṃ, paññattidhammavasena eko vā satto anekā vā sattā ārammaṇaṃ, upacāre vā appanāya vā pattāya ārammaṇavaḍḍhanaṃ.

Tatrāyaṃ vaḍḍhanakkamo – yathā hi kusalo kassako kasitabbaṭṭhānaṃ paricchinditvā kasati, evaṃ paṭhamameva ekaṃ āvāsaṃ paricchinditvā tattha sattesu ‘imasmiṃ āvāse sattā averā hontū’tiādinā nayena mettā bhāvetabbā. Tattha cittaṃ muduṃ kammaniyaṃ katvā dve āvāsā paricchinditabbā . Tato anukkamena tayo cattāro pañca cha satta aṭṭha nava dasa, ekā racchā, upaḍḍhagāmo, gāmo, janapado, rajjaṃ, ekā disāti evaṃ yāva ekaṃ cakkavāḷaṃ, tato vā pana bhiyyo tattha tattha sattesu mettā bhāvetabbā. Tathā karuṇādayoti. Ayamettha ārammaṇavaḍḍhanakkamo.

Yathā pana kasiṇānaṃ nissando āruppā, samādhīnaṃ nissando nevasaññānāsaññāyatanaṃ, vipassanānaṃ nissando phalasamāpatti, samathavipassanānaṃ nissando nirodhasamāpatti, evaṃ purimabrahmavihārattayassa nissando ettha upekkhābrahmavihāro. Yathā hi thambhe anussāpetvā tulāsaṅghāṭaṃ anāropetvā na sakkā ākāse kūṭagopānasiyo ṭhapetuṃ, evaṃ purimesu tatiyajjhānaṃ vinā na sakkā catutthaṃ bhāvetuṃ. Kasiṇesu pana uppannatatiyajjhānassapesā nuppajjati visabhāgārammaṇattāti.

Ettha siyā – ‘kasmā panetā mettā karuṇā muditā upekkhā brahmavihārāti vuccanti? Kasmā ca, catassova? Ko ca etāsaṃ kamo? Vibhaṅge ca kasmā appamaññāti vuttā’ti? Vuccate – seṭṭhaṭṭhena tāva niddosabhāvena cettha brahmavihāratā veditabbā. Sattesu sammāpaṭipattibhāvena hi seṭṭhā ete vihārā. Yathā ca brahmāno niddosacittā viharanti, evaṃ etehi sampayuttā yogino brahmasamāva hutvā viharantīti seṭṭhaṭṭhena niddosabhāvena ca brahmavihārāti vuccanti.

Kasmā ca catassotiādipañhassa pana idaṃ vissajjanaṃ –

Visuddhimaggādivasā catasso,

Hitādiākāravasā panāsaṃ;

Kamo pavattanti ca appamāṇe,

Tā gocare yena tadappamaññā.

Etāsu hi yasmā mettā byāpādabahulassa, karuṇā vihiṃsābahulassa, muditā aratibahulassa, upekkhā rāgabahulassa visuddhimaggo; yasmā ca hitūpasaṃhāraahitāpanayanasampattimodanaanābhogavasena catubbidhoyeva sattesu manasikāro; yasmā ca yathā mātā daharagilānayobbanappattasakiccapasutesu catūsu puttesu daharassa abhivuḍḍhikāmā hoti, gilānassa gelaññāpanayanakāmā, yobbanappattassa yobbanasampattiyā ciraṭṭhitikāmā, sakiccapasutassa kismiñcipi pariyāye abyāvaṭā hoti, tathā appamaññāvihārikenāpi sabbasattesu mettādivasena bhavitabbaṃ, tasmā ito visuddhimaggādivasā catassova appamaññā.

Yasmā pana catassopetā bhāvetukāmena paṭhamaṃ hitākārappavattivasena sattesu paṭipajjitabbaṃ, hitākārappavattilakkhaṇā ca mettā; tato evaṃ patthitahitānaṃ sattānaṃ dukkhābhibhavaṃ disvā vā sutvā vā sambhāvetvā vā dukkhāpanayanākārappavattivasena, dukkhāpanayanākārappavattilakkhaṇā ca karuṇā; athevaṃ patthitahitānaṃ patthitadukkhāpagamānañca nesaṃ sampattiṃ disvā sampattippamodanavasena, pamodanalakkhaṇā ca muditā; tato paraṃ pana kattabbābhāvato ajjhupekkhakatāsaṅkhātena majjhattākārena paṭipajjitabbaṃ, majjhattākārappavattilakkhaṇā ca upekkhā; tasmā ito hitādiākāravasā panāsaṃ paṭhamaṃ mettā vuttā. Atha karuṇā muditā upekkhāti ayaṃ kamo veditabbo.

Yasmā pana sabbāpetā appamāṇe gocare pavattanti, tasmā appamaññāti vuccanti. Appamāṇā hi sattā etāsaṃ gocarabhūtā, ‘ekasattassāpi ca ettake padese mettādayo bhāvetabbā’ti evaṃ pamāṇaṃ aggahetvā sakalapharaṇavaseneva pavattāti, tena vuttaṃ –

Visuddhimaggādivasā catasso,

Hitādiākāravasā panāsaṃ;

Kamo pavattanti ca appamāṇe,

Tā gocare yena tadappamaññāti.

Evaṃ appamāṇagocaratāya ekalakkhaṇāsu cāpi etāsu purimā tisso tikacatukkajjhānikāva honti. Kasmā? Somanassāvippayogato. Kasmā panāsaṃ somanassena avippayogoti? Domanassasamuṭṭhitānaṃ byāpādādīnaṃ nissaraṇattā. Pacchimā pana avasesekajjhānikāva. Kasmā? Upekkhāvedanāsampayogato. Na hi sattesu majjhattākārappavattā brahmavihārupekkhā upekkhāvedanaṃ vinā vattatīti.

Brahmavihārakathā.

Asubhakathā

263. Idāni rāgacaritasattānaṃ ekantahitaṃ nānārammaṇesu ekekajjhānavaseneva pavattamānaṃ rūpāvacarakusalaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ.

Tattha uddhumātakasaññāsahagatantiādīsu, bhastā viya vāyunā, uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ. Uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vinīlaṃ vuccati viparibhinnanīlavaṇṇaṃ. Vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa, pubbasannicayaṭṭhānesu setavaṇṇassa, yebhuyyena ca nīlavaṇṇassa , nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānesu vissandamānaṃ pubbaṃ vipubbaṃ. Vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vicchiddaṃ vuccati dvidhā chindanena apadhāritaṃ, vicchiddameva vicchiddakaṃ. Paṭikūlattā vā kucchitaṃ vicchiddanti vicchiddakaṃ. Vemajjhe chinnassa chavasarīrassetaṃ adhivacanaṃ. Ito ca etto ca vividhākārena soṇasiṅgālādīhi khāyitaṃ vikkhāyitaṃ. Vikkhāyitameva vikkhāyitakaṃ. Paṭikūlattā vā kucchitaṃ vikkhāyitanti vikkhāyitakaṃ. Tathārūpassa chavasarīrassetaṃ adhivacanaṃ. Vividhā khittaṃ vikkhittaṃ. Vikkhittameva vikkhittakaṃ. Paṭikūlattā vā kucchitaṃ vikkhittanti vikkhittakaṃ. ‘Aññena hatthaṃ aññena pādaṃ aññena sīsa’nti evaṃ tato tato khittassa chavasarīrassetaṃ adhivacanaṃ. Hatañca taṃ purimanayeneva vikkhittakañcāti hatavikkhittakaṃ. Kākapadākārena aṅgapaccaṅgesu satthena hanitvā vuttanayena vikkhittakassa chavasarīrassetaṃ adhivacanaṃ. Lohitaṃ kirati, vikkhipati, ito cito ca paggharatīti lohitakaṃ. Paggharitalohitamakkhitassa chavasarīrassetaṃ adhivacanaṃ. Puḷavā vuccanti kimayo. Puḷave vikiratīti puḷavakaṃ. Kimiparipuṇṇassa chavasarīrassetaṃ adhivacanaṃ. Aṭṭhiyeva aṭṭhikaṃ. Paṭikūlattā vā kucchitaṃ aṭṭhīti aṭṭhikaṃ. Aṭṭhisaṅkhalikāyapi ekaṭṭhikassapi etaṃ adhivacanaṃ. Imāni ca pana uddhumātakādīni nissāya uppannanimittānampi nimittesu paṭiladdhajjhānānampi etāneva nāmāni.

Tattha uddhumātakanimitte appanāvasena uppannā saññā uddhumātakasaññā. Tāya uddhumātakasaññāya sampayogaṭṭhena sahagataṃ uddhumātakasaññāsahagataṃ. Vinīlakasaññāsahagatādīsupi eseva nayo. Yaṃ panettha bhāvanāvidhānaṃ vattabbaṃ bhaveyya, taṃ sabbākārena visuddhimagge (visuddhi. 1.103 ādayo) vuttameva. Avasesā pāḷivaṇṇanā heṭṭhā vuttanayeneva veditabbā. Kevalañhi idha, catutthajjhānavasena upekkhābrahmavihāre viya, paṭhamajjhānavasena ekekasmiṃ pañcavīsati ekakā honti. Asubhārammaṇassa ca avaḍḍhanīyattā, paritte uddhumātakaṭṭhāne uppannanimittārammaṇaṃ parittārammaṇaṃ, mahante appamāṇārammaṇaṃ veditabbaṃ. Sesesupi eseva nayoti.

Iti asubhāni subhaguṇo,

Dasasatalocanena thutakitti;

Yāni avoca dasabalo,

Ekekajjhānahetūni.

Evaṃ pāḷinayeneva, tāva sabbāni tāni jānitvā;

Tesveva ayaṃ bhiyyo, pakiṇṇakakathāpi viññeyyā. (visuddhi. 1.120);

Etesu hi yattha katthaci adhigatajjhāno suvikkhambhitarāgattā vītarāgo viya nilloluppacāro hoti. Evaṃ santepi yvāyaṃ asubhabhedo vutto, so sarīrasabhāvappattivasena ca rāgacaritabhedavasena cāti veditabbo.

Chavasarīrañhi paṭikūlabhāvaṃ āpajjamānaṃ uddhumātakasabhāvappattaṃ vā siyā, vinīlakādīnaṃ vā aññatarasabhāvappattaṃ. Iti yādisaṃ yādisaṃ sakkā hoti laddhuṃ tādise tādise uddhumātakapaṭikūlaṃ vinīlakapaṭikūlanti evaṃ nimittaṃ gaṇhitabbamevāti sarīrasabhāvappattivasena dasadhā asubhappabhedo vuttoti veditabbo.

Visesato cettha uddhumātakaṃ sarīrasaṇṭhānavipattippakāsanato sarīrasaṇṭhānarāgino sappāyaṃ. Vinīlakaṃ chavirāgavipattippakāsanato sarīravaṇṇarāgino sappāyaṃ. Vipubbakaṃ kāyavaṇapaṭibaddhassa duggandhabhāvassa pakāsanato mālāgandhādivasena samuṭṭhāpitasarīragandharāgino sappāyaṃ. Vicchiddakaṃ antosusirabhāvappakāsanato sarīre ghanabhāvarāgino sappāyaṃ. Vikkhāyitakaṃ maṃsūpacayasampattivināsappakāsanato thanādīsu sarīrappadesesu maṃsūpacayarāgino sappāyaṃ. Vikkhittakaṃ aṅgapaccaṅgānaṃ vikkhepappakāsanato aṅgapaccaṅgalīlārāgino sappāyaṃ. Hatavikkhittakaṃ sarīrasaṅghāṭabhedavikārappakāsanato sarīrasaṅghāṭasampattirāgino sappāyaṃ. Lohitakaṃ lohitamakkhitapaṭikūlabhāvappakāsanato alaṅkārajanitasobharāgino sappāyaṃ. Puḷavakaṃ kāyassa anekakimikulasādhāraṇabhāvappakāsanato kāye mamattarāgino sappāyaṃ. Aṭṭhikaṃ sarīraṭṭhīnaṃ paṭikūlabhāvappakāsanato dantasampattirāgino sappāyanti. Evaṃ rāgacaritavasenāpi dasadhā asubhappabhedo vuttoti veditabbo.

Yasmā pana dasavidhepi etasmiṃ asubhe seyyathāpi nāma aparisaṇṭhitajalāya sīghasotāya nadiyā arittabaleneva nāvā tiṭṭhati, vinā arittena na sakkā ṭhapetuṃ, evameva dubbalattā ārammaṇassa vitakkabaleneva cittaṃ ekaggaṃ hutvā tiṭṭhati, vinā vitakkena na sakkā ṭhapetuṃ, tasmā paṭhamajjhānamevettha hoti, na dutiyādīni. Paṭikūlepi cetasmiṃ ārammaṇe ‘addhā imāya paṭipadāya jarāmaraṇamhā parimuccissāmī’ti evaṃ ānisaṃsadassāvitāya ceva nīvaraṇasantāpappahānena ca pītisomanassaṃ uppajjati, ‘bahuṃ dāni vetanaṃ labhissāmī’ti ānisaṃsadassāvino pupphachaḍḍakassa gūtharāsimhi viya, ussannabyādhidukkhassa rogino vamanavirecanappavattiyaṃ viya ca.

Dasavidhampi cetaṃ asubhaṃ lakkhaṇato ekameva hoti. Dasavidhassapi hi etassa asuciduggandhajegucchapaṭikūlabhāvo eva lakkhaṇaṃ. Tadetaṃ iminā lakkhaṇena na kevalaṃ matasarīreyeva dantaṭṭhikadassāvino pana cetiyapabbatavāsino mahātissattherassa viya, hatthikkhandhagataṃ rājānaṃ ullokentassa saṅgharakkhitattherupaṭṭhākasāmaṇerassa viya ca, jīvamānakasarīrepi upaṭṭhāti. Yatheva hi matasarīraṃ evaṃ jīvamānakampi asubhameva. Asubhalakkhaṇaṃ panettha āgantukena alaṅkārena paṭicchannattā na paññāyatīti.

Asubhakathā.

Kiṃ pana pathavīkasiṇaṃ ādiṃ katvā aṭṭhikasaññāpariyosānāvesā rūpāvacarappanā, udāhu aññāpi atthīti? Atthi; ānāpānajjhānañhi kāyagatāsatibhāvanā ca idha na kathitā. Kiñcāpi na kathitā vāyokasiṇe pana gahite ānāpānajjhānaṃ gahitameva; vaṇṇakasiṇesu ca gahitesu kesādīsu catukkapañcakajjhānavasena uppannā kāyagatāsati, dasasu asubhesu gahitesu dvattiṃsākāre paṭikūlamanasikārajjhānavasena ceva navasivathikāvaṇṇajjhānavasena ca pavattā kāyagatāsati gahitāvāti. Sabbāpi rūpāvacarappanā idha kathitāva hotīti.

Rūpāvacarakusalakathā niṭṭhitā.

Arūpāvacarakusalavaṇṇanā

Ākāsānañcāyatanaṃ

265. Idāni arūpāvacarakusalaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha arūpūpapattiyāti arūpabhavo arūpaṃ, arūpe upapatti arūpūpapatti, tassā arūpūpapattiyā. Maggaṃ bhāvetīti upāyaṃ hetuṃ kāraṇaṃ uppādeti vaḍḍheti. Sabbasoti sabbākārena. Sabbāsaṃ vā anavasesānanti attho. Rūpasaññānanti saññāsīsena vuttarūpāvacarajjhānānañceva tadārammaṇānañca. Rūpāvacarajjhānampi hi rūpanti vuccati ‘rūpī rūpāni passatī’tiādīsu (dha. sa. 248; dī. ni. 2.129). Tassa ārammaṇampi ‘‘bahiddhā rūpāni passati suvaṇṇadubbaṇṇānī’’tiādīsu (dha. sa. 244-246; dī. ni. 2.173); tasmā idha rūpe saññā rūpasaññāti evaṃ saññāsīsena vuttarūpāvacarajjhānassetaṃ adhivacanaṃ. Rūpaṃ saññā assāti rūpasaññaṃ, rūpamassa nāmanti vuttaṃ hoti. Evaṃ pathavīkasiṇādibhedassa tadārammaṇassa cetaṃ adhivacananti veditabbaṃ.

Samatikkamāti virāgā nirodhā ca. Kiṃ vuttaṃ hoti? Etāsaṃ kusalavipākakiriyavasena pañcadasannaṃ jhānasaṅkhātānaṃ rūpasaññānaṃ, etesañca pathavīkasiṇādivasena aṭṭhannaṃ ārammaṇasaṅkhātānaṃ rūpasaññānaṃ, sabbākārena anavasesānaṃ vā virāgā ca nirodhā ca virāgahetu ceva nirodhahetu ca ākāsānañcāyatanaṃ upasampajja viharati. Na hi sakkā sabbaso anatikkantarūpasaññena etaṃ upasampajja viharitunti.

Tattha yasmā ārammaṇe avirattassa saññāsamatikkamo na hoti, samatikkantāsu ca saññāsu ārammaṇaṃ samatikkantameva hoti, tasmā ārammaṇasamatikkamaṃ avatvā ‘‘tattha katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti rūpasaññāyo. Imā rūpasaññāyo atikkanto hoti, vītikkanto, samatikkanto, tena vuccati sabbaso rūpasaññānaṃ samatikkamā’’ti (vibha. 602) evaṃ vibhaṅge saññānaṃyeva samatikkamo vutto. Yasmā pana ārammaṇasamatikkamena pattabbā etā samāpattiyo, na ekasmiṃyeva ārammaṇe paṭhamajjhānādīni viya, tasmā ayaṃ ārammaṇasamatikkamavasenāpi atthavaṇṇanā katāti veditabbā.

Paṭighasaññānaṃ atthaṅgamāti cakkhādīnaṃ vatthūnaṃ rūpādīnaṃ ārammaṇānañca paṭighātena samuppannā saññā paṭighasaññā. Rūpasaññādīnaṃ etaṃ adhivacanaṃ. Yathāha – ‘‘tattha katamā paṭighasaññā? Rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā, imā vuccanti paṭighasaññāyo’’ti (vibha. 603). Tāsaṃ kusalavipākānaṃ pañcannaṃ akusalavipākānaṃ pañcannanti sabbaso dasannampi paṭighasaññānaṃ atthaṅgamā pahānā asamuppādā appavattiṃ katvāti vuttaṃ hoti.

Kāmañcetā paṭhamajjhānādīni samāpannassāpi na santi – na hi tasmiṃ samaye pañcadvāravasena cittaṃ pavattati – evaṃ santepi, aññattha pahīnānaṃ sukhadukkhānaṃ catutthajjhāne viya, sakkāyadiṭṭhādīnaṃ tatiyamagge viya ca, imasmiṃ jhāne ussāhajananatthaṃ imassa jhānassa pasaṃsāvasena etāsaṃ ettha vacanaṃ veditabbaṃ. Atha vā kiñcāpi tā rūpāvacaraṃ samāpannassa na santi, atha kho na pahīnattā na santi. Na hi rūpavirāgāya rūpāvacarabhāvanā saṃvattati, rūpāyattā ca etāsaṃ pavatti. Ayaṃ pana bhāvanā rūpavirāgāya saṃvattati. Tasmā tā ettha pahīnāti vattuṃ vaṭṭati. Na kevalañca vattuṃ, ekaṃseneva evaṃ dhāretumpi vaṭṭati. Tāsañhi ito pubbe appahīnattāyeva paṭhamajjhānaṃ samāpannassa ‘‘saddo kaṇṭako’’ti (a. ni. 10.72) vutto bhagavatā. Idha ca pahīnattāyeva arūpasamāpattīnaṃ āneñjatā santavimokkhatā ca vuttā. Āḷāro ca kāḷāmo āruppasamāpanno pañcamattāni sakaṭasatāni nissāya nissāya atikkantāni neva addasa, na pana saddaṃ assosīti (dī. ni. 2.192).

Nānattasaññānaṃ amanasikārāti nānatte gocare pavattānaṃ saññānaṃ nānattānaṃ vā saññānaṃ. Yasmā hi etā ‘‘tattha katamā nānattasaññā? Asamāpannassa manodhātusamaṅgissa vā manoviññāṇadhātusamaṅgissa vā saññā sañjānanā sañjānitattaṃ, imā vuccanti nānattasaññāyo’’ti (vibha. 604) evaṃ vibhaṅge vibhajitvā vuttā idha adhippetā; asamāpannassa manodhātumanoviññāṇadhātusaṅgahitā saññā rūpasaddādibhede nānatte nānāsabhāve gocare pavattanti; yasmā cetā aṭṭha kāmāvacarakusalasaññā, dvādasa akusalasaññā, ekādasa kāmāvacarakusalavipākasaññā , dve akusalavipākasaññā, ekādasa kāmāvacarakiriyasaññāti evaṃ catucattālīsampi saññā nānattā nānāsabhāvā aññamaññaṃ asadisā, tasmā nānattasaññāti vuttā. Tāsaṃ sabbaso nānattasaññānaṃ amanasikārā anāvajjanā asamannāhārā apaccavekkhaṇā. Yasmā tā nāvajjati, na manasikaroti, na paccavekkhati, tasmāti vuttaṃ hoti.

Yasmā cettha purimā rūpasaññā paṭighasaññā ca iminā jhānena nibbatte bhavepi na vijjanti, pageva tasmiṃ bhave imaṃ jhānaṃ upasampajja viharaṇakāle, tasmā tāsaṃ ‘samatikkamā atthaṅgamā’ti dvedhāpi abhāvoyeva vutto. Nānattasaññāsu pana yasmā aṭṭha kāmāvacarakusalasaññā, nava kiriyāsaññā, dasa akusalasaññāti imā sattavīsati saññā iminā jhānena nibbatte bhave vijjanti, tasmā tāsaṃ amanasikārāti vuttanti veditabbaṃ. Tatrāpi hi imaṃ jhānaṃ upasampajja viharanto tāsaṃ amanasikārāyeva upasampajja viharati. Tā pana manasikaronto asamāpanno hotīti. Saṅkhepato cettha ‘rūpasaññānaṃ samatikkamā’ti iminā sabbarūpāvacaradhammānaṃ pahānaṃ vuttaṃ. ‘Paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā’ti iminā sabbesaṃ kāmāvacaracittacetasikānañca pahānaṃ amanasikāro ca vuttoti veditabbo.

Iti bhagavā ‘pannarasannaṃ rūpasaññānaṃ samatikkamena, dasannaṃ paṭighasaññānaṃ atthaṅgamena, catucattālīsāya nānattasaññānaṃ amanasikārenā’ti tīhi padehi ākāsānañcāyatanasamāpattiyā vaṇṇaṃ kathesi. Kiṃ kāraṇāti ce sotūnaṃ ussāhajananatthañceva palobhanatthañca. Sace hi keci apaṇḍitā vadeyyuṃ ‘satthā ākāsānañcāyatanasamāpattiṃ nibbattethāti vadati, ko nu kho etāya nibbattitāya attho? Ko ānisaṃso’ti te evaṃ vattuṃ mā labhantūti imehi ākārehi samāpattiyā vaṇṇaṃ kathesi. Tañhi nesaṃ sutvā evaṃ bhavissati – ‘evaṃsantā kira ayaṃ samāpatti, evaṃpaṇītā, nibbattessāma na’nti. Athassa nibbattanatthāya ussāhaṃ karissantīti.

Palobhanatthañcāpi nesaṃ etissā vaṇṇaṃ kathesi, visakaṇṭakavāṇijo viya. Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira guḷaphāṇitakhaṇḍasakkarādīni sakaṭenādāya paccantagāmaṃ gantvā ‘visakaṇṭakaṃ gaṇhatha visakaṇṭakaṃ gaṇhathā’ti ugghosesi. Taṃ sutvā gāmikā ‘visaṃ nāma kakkhaḷaṃ, yo naṃ khādati so marati, kaṇṭakopi vijjhitvā māreti. Ubhopete kakkhaḷā, ko ettha ānisaṃso’ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo ‘avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī’ti ‘atimadhuraṃ gaṇhatha atisāduṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī’ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā niggantvā bahumpi mūlaṃ datvā gahesuṃ.

Tattha vāṇijassa ‘visakaṇṭakaṃ gaṇhathā’ti ugghosanaṃ viya bhagavato ‘ākāsānañcāyatanasamāpattiṃ nibbattethā’ti vacanaṃ. ‘Ubhopete kakkhaḷā , ko ettha ānisaṃso’ti? Gāmikānaṃ cintanaṃ viya ‘bhagavā ākāsānañcāyatanaṃ nibbattethāti āha, ko ettha ānisaṃso? Nāssa guṇaṃ jānāmā’ti sotūnaṃ cintanaṃ. Athassa vāṇijassa ‘atimadhuraṃ gaṇhathā’tiādivacanaṃ viya bhagavato rūpasaññāsamatikkamanādikaṃ ānisaṃsappakāsanaṃ. Idañhi sutvā te bahumpi mūlaṃ datvā, gāmikā viya guḷaṃ, iminā ānisaṃsena palobhitacittā mahantampi ussāhaṃ katvā imaṃ samāpattiṃ nibbattessantīti ussāhajananatthaṃ palobhanatthañca kathesi.

Ākāsānañcāyatanasaññāsahagatanti ettha nāssa antoti anantaṃ. Ākāsaṃ anantaṃ ākāsānantaṃ. Ākāsānantameva ākāsānañcaṃ. Taṃ ākāsānañcaṃ adhiṭṭhānaṭṭhena āyatanamassa sasampayuttadhammassa jhānassa, devānaṃ devāyatanamivāti ākāsānañcāyatanaṃ. Iti ākāsānañcaṃ ca taṃ āyatanañcātipi ākāsānañcāyatanaṃ. Kasiṇugghāṭimākāsassetaṃ adhivacanaṃ. Tasmiṃ ākāsānañcāyatane appanāppattāya saññāya sahagataṃ ākāsānañcāyatanasaññāsahagataṃ.

Yathā pana aññattha ‘ananto ākāso’ti (vibha. 508; dī. ni. 2.129) vuttaṃ, evamidha anantanti vā parittanti vā na gahitaṃ. Kasmā? Anante hi gahite parittaṃ na gayhati, paritte gahite anantaṃ na gayhati. Evaṃ sante ārammaṇacatukkaṃ na pūrati, desanā soḷasakkhattukā na hoti. Sammāsambuddhassa ca imasmiṃ ṭhāne desanaṃ soḷasakkhattukaṃ kātuṃ ajjhāsayo, tasmā anantanti vā parittanti vā avatvā ‘ākāsānañcāyatanasaññāsahagata’nti āha. Evañhi sati ubhayampi gahitameva hoti. Ārammaṇacatukkaṃ pūrati, desanā soḷasakkhattukā sampajjati. Avaseso pāḷiattho heṭṭhā vuttanayeneva veditabbo. Rūpāvacaracatutthajjhānanikantipariyādānadukkhatāya cettha dukkhā paṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā hoti. Vipariyāyena sukhā paṭipadā khippābhiññā ca veditabbā. Parittakasiṇugghāṭimākāse pana pavattaṃ jhānaṃ parittārammaṇaṃ vipulakasiṇugghāṭimākāse pavattaṃ appamāṇārammaṇanti veditabbaṃ. Upekkhābrahmavihāre viya ca idhāpi catutthajjhānavasena pañcavīsati ekakā honti . Yathā cettha evaṃ ito paresupi. Visesamattameva pana tesu vaṇṇayissāma.

Viññāṇañcāyatanaṃ

266.Ākāsānañcāyatanaṃ samatikkammāti, ettha tāva pubbe vuttanayena ākāsānañcaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākāsānañcāyatanaṃ. Vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ viññāṇañcāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ‘ākāsānañcāyatanaṃ samatikkammā’ti idaṃ vuttanti veditabbaṃ.

Viññāṇañcāyatanasaññāsahagatanti, ettha pana anantanti manasikātabbavasena nāssa antoti anantaṃ. Anantameva ānañcaṃ. Viññāṇaṃ ānañcaṃ viññāṇānañcanti avatvā viññāṇañcanti vuttaṃ. Ayañhettha rūḷhīsaddo. Tadeva viññāṇañcaṃ adhiṭṭhānaṭṭhena imāya saññāya āyatananti viññāṇañcāyatanaṃ. Tasmiṃ viññāṇañcāyatane pavattāya saññāya sahagatanti viññāṇañcāyatanasaññāsahagataṃ. Ākāse pavattaviññāṇārammaṇassa jhānassetaṃ adhivacanaṃ. Idha ākāsānañcāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhā paṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā. Vipariyāyena sukhā paṭipadā khippābhiññā ca. Parittakasiṇugghāṭimākāsārammaṇaṃ samāpattiṃ ārabbha pavattiyā parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva.

Ākiñcaññāyatanaṃ

267.Viññāṇañcāyatanaṃsamatikkammāti etthāpi pubbe vuttanayeneva viññāṇañca āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi viññāṇañcāyatanaṃ. Vuttanayeneva ca ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇena ca samatikkamitvāva yasmā idaṃ ākiñcaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ‘viññāṇañcāyatanaṃ samatikkammā’ti idaṃ vuttanti veditabbaṃ.

Ākiñcaññāyatanasaññāsahagatanti ettha pana nāssa kiñcananti akiñcanaṃ; antamaso bhaṅgamattampi assa avasiṭṭhaṃ natthīti vuttaṃ hoti. Akiñcanassa bhāvo ākiñcaññaṃ. Ākāsānañcāyatanaviññāṇāpagamassetaṃ adhivacanaṃ. Taṃ ākiñcaññaṃ adhiṭṭhānaṭṭhena imissā saññāya āyatananti ākiñcaññāyatanaṃ. Tasmiṃ ākiñcaññāyatane pavattāya saññāya sahagatanti ākiñcaññāyatanasaññāsahagataṃ. Ākāse pavattitaviññāṇāpagamārammaṇassa jhānassetaṃ adhivacanaṃ. Idha viññāṇañcāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhā paṭipadā, pariyādinnanikantikassa appanā parivāsadandhatāya dandhābhiññā. Vipariyāyena sukhā paṭipadā khippābhiññā ca. Parittakasiṇugghāṭimākāse pavattitaviññāṇāpagamārammaṇatāya parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva.

Nevasaññānāsaññāyatanaṃ

Ākiñcaññāyatanaṃ samatikkammāti etthāpi pubbe vuttanayeneva ākiñcaññaṃ āyatanamassa adhiṭṭhānaṭṭhenāti jhānampi ākiñcaññāyatanaṃ. Vuttanayeneva ārammaṇampi. Evametaṃ jhānañca ārammaṇañcāti ubhayampi appavattikaraṇena ca amanasikaraṇe ca samatikkamitvāva yasmā idaṃ nevasaññānāsaññāyatanaṃ upasampajja vihātabbaṃ, tasmā ubhayampetaṃ ekajjhaṃ katvā ‘ākiñcaññāyatanaṃ samatikkammā’ti idaṃ vuttanti veditabbaṃ.

Nevasaññānāsaññāyatanasaññāsahagatanti ettha pana yāya saññāya bhāvato taṃ nevasaññānāsaññāyatananti vuccati, yathā paṭipannassa sā saññā hoti, taṃ tāva dassetuṃ vibhaṅge ‘‘nevasaññīnāsaññī’’ti uddharitvā ‘‘taññeva ākiñcaññāyatanaṃ santato manasikaroti saṅkhārāvasesasamāpattiṃ bhāveti, tena vuccati nevasaññīnāsaññī’’ti (vibha. 619) vuttaṃ. Tattha ‘santato manasikarotī’ti ‘santā vatāyaṃ samāpatti, yatra hi nāma natthibhāvampi ārammaṇaṃ karitvā ṭhassatī’ti evaṃ santārammaṇatāya naṃ ‘santā’ti manasikaroti. Santato ce manasikaroti, kathaṃ samatikkamo hotīti? Anāvajjitukāmatāya. So hi kiñcāpi naṃ santato manasikaroti, atha khvassa ‘ahametaṃ āvajjissāmi samāpajjissāmi adhiṭṭhahissāmi vuṭṭhahissāmi paccavekkhissāmī’ti esa ābhogo samannāhāro manasikāro na hoti. Kasmā? Ākiñcaññāyatanato nevasaññānāsaññāyatanassa santatarapaṇītataratāya.

Yathā hi rājā mahaccarājānubhāvena hatthikkhandhagato nagaravīthiyaṃ vicaranto dantakārādayo sippike ekaṃ vatthaṃ daḷhaṃ nivāsetvā ekena sīsaṃ veṭhetvā dantacuṇṇādīhi samokiṇṇagatte anekāni dantavikatiādīni karonte disvā ‘aho vata re chekā ācariyā, īdisānipi nāma sippāni karissantī’ti, evaṃ tesaṃ chekatāya tussati, na cassa evaṃ hoti – ‘aho vatāhaṃ rajjaṃ pahāya evarūpo sippiko bhaveyya’nti. Taṃ kissa hetu? Rajjasiriyā mahānisaṃsatāya. So sippike samatikkamitvāva gacchati. Evamevesa kiñcāpi taṃ samāpattiṃ santato manasikaroti, atha khvassa ‘ahametaṃ samāpattiṃ āvajjissāmi samāpajjissāmi adhiṭṭhahissāmi vuṭṭhahissāmi paccavekkhissāmī’ti neva esa ābhogo samannāhāro manasikāro hoti. So taṃ santato manasi karonto taṃ paramasukhumaṃ appanāppattaṃ saññaṃ pāpuṇāti, yāya ‘nevasaññīnāsaññī nāma hoti, saṅkhārāvasesasamāpattiṃ bhāvetī’ti vuccati. ‘Saṅkhārāvasesasamāpatti’nti accantasukhumabhāvappattasaṅkhāraṃ catutthāruppasamāpattiṃ.

Idāni yaṃ taṃ evaṃ adhigatāya saññāya vasena nevasaññānāsaññāyatananti vuccati, taṃ atthato dassetuṃ ‘‘nevasaññānāsaññāyatananti nevasaññānāsaññāyatanaṃ samāpannassa vā, upapannassa vā, diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā’’ti (vibha. 620) vuttaṃ. Tesu idha samāpannassa cittacetasikā dhammā adhippetā.

Vacanattho panettha – oḷārikāya saññāya abhāvato, sukhumāya ca bhāvato, nevassa sasampayuttadhammassa jhānassa saññā, nāsaññāti nevasaññānāsaññaṃ. Nevasaññānāsaññañca taṃ manāyatanadhammāyatanapariyāpannattā āyatanañcāti nevasaññānāsaññāyatanaṃ. Atha vā yāyamettha saññā, sā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā , saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññāti nevasaññānāsaññā. Nevasaññānāsaññā ca sā sesadhammānaṃ adhiṭṭhānaṭṭhena āyatanañcāti nevasaññānāsaññāyatanaṃ.

Na kevalañcettha saññāva edisī, atha kho vedanāpi nevavedanā nāvedanā, cittampi nevacittaṃ nācittaṃ, phassopi nevaphasso nāphassoti. Esa nayo sesasampayuttadhammesu. Saññāsīsena panāyaṃ desanā katāti veditabbā. Pattamakkhanatelappabhutīhi ca upamāhi esamattho vibhāvetabbo – sāmaṇero kira telena pattaṃ makkhetvā ṭhapesi. Taṃ yāgupānakāle thero ‘pattamāharā’ti āha. So ‘patte telamatthi, bhante’ti āha. Tato ‘āhara, sāmaṇera, telaṃ nāḷiṃ pūressāmī’ti vutte ‘natthi, bhante, tela’nti āha. Tattha yathā antovutthattā yāguyā saddhiṃ akappiyaṭṭhena telaṃ atthīti hoti, nāḷipūraṇādīnaṃ abhāvavasena natthīti hoti, evaṃ sāpi saññā paṭusaññākiccaṃ kātuṃ asamatthatāya nevasaññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti.

Kimpanettha saññākiccanti? Ārammaṇasañjānanañceva vipassanāya ca visayabhāvaṃ upagantvā nibbidājananaṃ. Dahanakiccamiva hi sukhodake tejodhātu, sañjānanakiccampesā paṭuṃ kātuṃ na sakkoti. Sesasamāpattīsu saññā viya vipassanāya visayabhāvaṃ upagantvā nibbidājananampi kātuṃ na sakkoti. Aññesu hi khandhesu akatābhiniveso bhikkhu nevasaññānāsaññāyatanakkhandhe sammasitvā nibbidaṃ pattuṃ samattho nāma natthi. Apica āyasmā sāriputto, pakativipassako pana mahāpañño sāriputtasadisova sakkuṇeyya. Sopi ‘‘evaṃ kirime dhammā ahutvā sambhonti, hutvā paṭiventī’’ti (ma. ni. 3.95) evaṃ kalāpasammasanavaseneva, no anupadadhammavipassanāvasena. Evaṃ sukhumattaṃ gatā esā samāpatti.

Yathā ca pattamakkhanatelūpamāya evaṃ maggudakūpamāyapi ayamattho vibhāvetabbo. Maggapaṭipannassa kira therassa purato gacchanto sāmaṇero thokamudakaṃ disvā ‘udakaṃ, bhante, upāhanā omuñcathā’ti āha. Tato therena ‘sace udakamatthi, āhara nhānasāṭakaṃ, nhāyissāmī’ti vutte ‘natthi, bhante’ti āha. Tattha yathā upāhanatemanamattaṭṭhena udakaṃ atthīti hoti , nhānaṭṭhena natthīti hoti, evampi sā paṭusaññākiccaṃ kātuṃ asamatthatāya neva saññā, saṅkhārāvasesasukhumabhāvena vijjamānattā nāsaññā hoti. Na kevalañca etāheva, aññāhipi anurūpāhi upamāhi esa attho vibhāvetabbo. Iti imāya nevasaññānāsaññāyatane pavattāya saññāya nevasaññānāsaññāyatanabhūtāya vā saññāya sahagatanti nevasaññānāsaññāyatanasaññāsahagataṃ. Ākiñcaññāyatanasamāpattiārammaṇassa jhānassetaṃ adhivacanaṃ.

Idha ākiñcaññāyatanasamāpattiyā nikantipariyādānadukkhatāya dukkhā paṭipadā, pariyādinnanikantikassa appanāparivāsadandhatāya dandhābhiññā. Vipariyāyena sukhā paṭipadā khippābhiññā ca. Parittakasiṇugghāṭimākāse pavattitaviññāṇāpagamārammaṇaṃ samāpattiṃ ārabbha pavattitāya parittārammaṇatā, vipariyāyena appamāṇārammaṇatā veditabbā. Sesaṃ purimasadisameva.

Asadisarūpo nātho, āruppaṃ yaṃ catubbidhaṃ āha;

Taṃ iti ñatvā tasmiṃ, pakiṇṇakakathāpi viññeyyā.

Arūpasamāpattiyo hi –

Ārammaṇātikkamato, catassopi bhavantimā;

Aṅgātikkamametāsaṃ, na icchanti vibhāvino.

Etāsu hi rūpanimittātikkamato paṭhamā, ākāsātikkamato dutiyā, ākāse pavattitaviññāṇātikkamato tatiyā, ākāse pavattitaviññāṇassa apagamātikkamato catutthāti sabbathā ‘ārammaṇātikkamato catassopi bhavantimā’ arūpasamāpattiyoti veditabbā. Aṅgātikkamaṃ pana etāsaṃ na icchanti paṇḍitā. Na hi rūpāvacarasamāpattīsu viya etāsu aṅgātikkamo atthi. Sabbāsupi hi etāsu upekkhā cittekaggatāti dve eva jhānaṅgāni honti. Evaṃ santepi –

Supaṇītatarā honti, pacchimā pacchimā idha;

Upamā tattha viññeyyā, pāsādatalasāṭikā.

Yathā hi catubhūmakapāsādassa heṭṭhimatale dibbanaccagītavāditasurabhigandhamālāsādurasapānabhojanasayanacchādanādivasena paṇītā pañca kāmaguṇā paccupaṭṭhitā assu, dutiye tato paṇītatarā, tatiye tato paṇītatamā, catutthe sabbapaṇītā; tattha kiñcāpi tāni cattāripi pāsādatalāneva, natthi nesaṃ pāsādatalabhāvena viseso, pañcakāmaguṇasamiddhivisesena pana heṭṭhimato heṭṭhimato uparimaṃ uparimaṃ paṇītataraṃ hoti.

Yathā ca ekāya itthiyā kantitathūlasaṇhasaṇhatarasaṇhatamasuttānaṃ catupalatipaladvipalaekapalasāṭikā assu, āyāmena vitthārena ca samappamāṇā; tattha kiñcāpi tā sāṭikā catassopi āyāmato ca vitthārato ca samappamāṇā, natthi tāsaṃ pamāṇato viseso, sukhasamphassasukhumabhāvamahagghabhāvehi pana purimāya purimāya pacchimā pacchimā paṇītatarā honti, evameva kiñcāpi catūsupi etāsu upekkhā cittekaggatāti etāni dveyeva aṅgāni honti, atha kho bhāvanāvisesena tesaṃ aṅgānaṃ paṇītapaṇītatarabhāvena supaṇītatarā honti pacchimā pacchimā idhāti veditabbā. Evaṃ anupubbena paṇītapaṇītā cetā –

Asucimhi maṇḍape laggo, eko taṃ nissito paro;

Añño bahi anissāya, taṃ taṃ nissāya cāparo.

Ṭhito catūhi etehi, purisehi yathākkamaṃ;

Samānatāya ñātabbā, catassopi vibhāvinā. (visuddhi. 1.291);

Tatrāyamatthayojanā – asucimhi kira dese eko maṇḍapo. Atheko puriso āgantvā taṃ asuciṃ jigucchamāno taṃ maṇḍapaṃ hatthehi ālambitvā tattha laggo, laggito viya aṭṭhāsi. Athāparo āgantvā taṃ maṇḍapalaggaṃ purisaṃ nissito. Athañño āgantvā cintesi – ‘yo esa maṇḍape laggo, yo ca taṃ nissito, ubhopete duṭṭhitā; dhuvo ca nesaṃ maṇḍapapapāte pāto, handāhaṃ bahiyeva tiṭṭhāmī’ti so tannissitaṃ anissāya bahiyeva aṭṭhāsi. Athāparo āgantvā maṇḍapalaggassa tannissitassa ca akhemabhāvaṃ cintetvā bahiṭhitañca suṭṭhitoti mantvā taṃ nissāya aṭṭhāsi.

Tattha asucimhi dese maṇḍapo viya kasiṇugghāṭimākāsaṃ daṭṭhabbaṃ. Asucijigucchāya maṇḍapalaggo puriso viya rūpanimittajigucchāya ākāsārammaṇaṃ ākāsānañcāyatanaṃ . Maṇḍapalaggaṃ purisaṃ nissito viya ākāsārammaṇaṃ ākāsānañcāyatanaṃ ārabbha pavattaṃ viññāṇañcāyatanaṃ. Tesaṃ dvinnampi akhemabhāvaṃ cintetvā anissāya taṃ maṇḍapalaggaṃ, bahiṭhito viya, ākāsānañcāyatanaṃ ārammaṇaṃ akatvā tadabhāvārammaṇaṃ ākiñcaññāyatanaṃ. Maṇḍapalaggassa tannissitassa ca akhemataṃ cintetvā bahiṭhitañca ‘suṭṭhito’ti mantvā taṃ nissāya ṭhito viya viññāṇābhāvasaṅkhāte bahipadese ṭhitaṃ ākiñcaññāyatanaṃ ārabbha pavattaṃ nevasaññānāsaññāyatanaṃ daṭṭhabbaṃ. Evaṃ pavattamānañca –

Ārammaṇaṃ karoteva, aññābhāvena taṃ idaṃ;

Diṭṭhadosampi rājānaṃ, vuttihetu yathā jano. (visuddhi. 1.292);

Idañhi nevasaññānāsaññāyatanaṃ ‘āsannaviññāṇañcāyatanapaccatthikā ayaṃ samāpattī’ti evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññassa ārammaṇassa abhāvā ārammaṇaṃ karoteva. Yathā kiṃ? ‘Diṭṭhadosampi rājānaṃ vuttihetu yathā jano’. Yathā hi asaṃyataṃ pharusakāyavacīmanosamācāraṃ kañci sabbadisampatiṃ rājānaṃ ‘pharusasamācāro aya’nti evaṃ diṭṭhadosampi aññattha vuttiṃ alabhamāno jano vuttihetu nissāya vattati, evaṃ diṭṭhadosampi taṃ ākiñcaññāyatanaṃ aññaṃ ārammaṇaṃ alabhamānamidaṃ nevasaññānāsaññāyatanaṃ ārammaṇaṃ karoteva. Evaṃ kurumānañca –

Āruḷho dīghanisseṇiṃ, yathā nisseṇibāhukaṃ;

Pabbataggañca āruḷho, yathā pabbatamatthakaṃ.

Yathā vā girimāruḷho, attanoyeva jaṇṇukaṃ;

Olubbhati tathevetaṃ, jhānamolubbha vattatīti. (visuddhi. 1.293);

Arūpāvacarakusalakathā niṭṭhitā.

Tebhūmakakusalavaṇṇanā

269. Idāni yasmā sabbānipetāni tebhūmakakusalāni hīnādinā pabhedena vattanti, tasmā tesaṃ taṃ pabhedaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha hīnanti lāmakaṃ. Taṃ āyūhanavasena veditabbaṃ. Hīnuttamānaṃ majjhe bhavaṃ majjhimaṃ. Padhānabhāvaṃ nītaṃ paṇītaṃ, uttamanti attho. Tānipi āyūhanavaseneva veditabbāni. Yassa hi āyūhanakkhaṇe chando vā hīno hoti, vīriyaṃ vā, cittaṃ vā, vīmaṃsā vā, taṃ hīnaṃ nāma. Yassa te dhammā majjhimā ceva paṇītā, ca taṃ majjhimañceva paṇītañca. Yaṃ pana kattukāmatāsaṅkhātaṃ chandaṃ dhuraṃ chandaṃ jeṭṭhakaṃ chandaṃ pubbaṅgamaṃ katvā āyūhitaṃ, taṃ chandādhipatito āgatattā chandādhipateyyaṃ nāma. Vīriyādhipateyyādīsupi eseva nayo.

Imasmiṃ pana ṭhāne ṭhatvā nayā gaṇetabbā. Sabbapaṭhamaṃ vibhatto hi eko nayo, hīnanti eko, majjhimanti eko, paṇītanti eko, chandādhipateyyanti eko. Ime tāva chandādhipateyye pañca nayā. Evaṃ vīriyādhipateyyādīsupīti cattāro pañcakā vīsati honti. Purimo vā eko suddhikanayo, hīnantiādayo tayo, chandādhipateyyantiādayo cattāro, chandādhipateyyaṃ hīnantiādayo dvādasāti evampi vīsati nayā honti.

Ime vīsati mahānayā kattha vibhattāti? Mahāpakaraṇe (paṭṭhā. 2.14.1) hīnattike vibhattā. Imasmiṃ pana ṭhāne hīnattikato majjhimarāsiṃ gahetvā hīnamajjhimapaṇītavasena tayo koṭṭhāsā kātabbā. Tatopi majjhimarāsiṃ ṭhapetvā hīnapaṇīte gahetvā nava nava koṭṭhāsā kātabbā. Hīnasmiṃyeva hi hīnaṃ atthi majjhimaṃ atthi paṇītaṃ atthi. Paṇītasmimpi hīnaṃ atthi majjhimaṃ atthi paṇītaṃ atthi. Tathā hīnahīnasmiṃ hīnaṃ, hīnahīnasmiṃ majjhimaṃ, hīnahīnasmiṃ paṇītaṃ. Hīnamajjhimasmiṃ hīnaṃ, hīnamajjhimasmiṃ majjhimaṃ, hīnamajjhimasmiṃ paṇītaṃ. Hīnapaṇītasmiṃ hīnaṃ, hīnapaṇītasmiṃ majjhimaṃ, hīnapaṇītasmiṃ paṇītanti ayameko navako. Paṇītahīnasmimpi hīnaṃ nāma atthi, paṇītahīnasmiṃ majjhimaṃ, paṇītahīnasmiṃ paṇītaṃ. Tathā paṇītamajjhimasmiṃ hīnaṃ, paṇītamajjhimasmiṃ majjhimaṃ, paṇītamajjhimasmiṃ paṇītaṃ. Paṇītapaṇītasmiṃ hīnaṃ, paṇītapaṇītasmiṃ majjhimaṃ, paṇītapaṇītasmiṃ paṇītanti. Ayaṃ dutiyo navakoti dve navakā aṭṭhārasa. Imāni aṭṭhārasa kammadvārāni nāma . Imehi pabhāvitattā , imesaṃ vasena, aṭṭhārasa khattiyā, aṭṭhārasa brāhmaṇā, aṭṭhārasa vessā, aṭṭhārasa suddā, aṭṭhacattālīsa gottacaraṇāni veditabbāni.

Imesu ca pana tebhūmakesu kusalesu kāmāvacarakusalaṃ tihetukampi duhetukampi hoti ñāṇasampayuttavippayuttavasena. Rūpāvacarārūpāvacaraṃ pana tihetukameva ñāṇasampayuttameva. Kāmāvacarampettha adhipatinā sahāpi uppajjati vināpi. Rūpāvacarārūpāvacaraṃ adhipatisampannameva hoti. Kāmāvacarakusale cettha ārammaṇādhipati sahajātādhipatīti dvepi adhipatayo labbhanti. Rūpāvacarārūpāvacaresu ārammaṇādhipati na labbhati, sahajātādhipatiyeva labbhati. Tattha cittassa cittādhipateyyabhāvo sampayuttadhammānaṃ vasena vutto. Dvinnaṃ pana cittānaṃ ekato abhāvena sampayuttacittassa cittādhipati nāma natthi. Tathā chandādīnaṃ chandādhipatiādayo. Keci pana ‘sace cittavato kusalaṃ hoti, mayhaṃ bhavissatīti evaṃ yaṃ cittaṃ dhuraṃ katvā jeṭṭhakaṃ katvā aparaṃ kusalacittaṃ āyūhitaṃ, tassa taṃ purimacittaṃ cittādhipati nāma hoti, tato āgatattā idaṃ cittādhipateyyaṃ nāmā’ti evaṃ āgamanavasenāpi adhipatiṃ nāma icchanti. Ayaṃ pana nayo neva pāḷiyaṃ na aṭṭhakathāyaṃ dissati. Tasmā vuttanayeneva adhipatibhāvo veditabbo. Imesu ca ekūnavīsatiyā mahānayesu purime suddhikanaye vuttaparimāṇāneva cittāni ca navakā ca pāṭhavārā ca honti. Tasmā ñāṇasampayuttesu vuttaparimāṇato vīsatiguṇo cittanavakavārabhedo veditabbo, catūsu ñāṇavippayuttesu soḷasaguṇoti, ayaṃ tebhūmakakusale pakiṇṇakakathā nāmāti.

Tebhūmakakusalaṃ.

Lokuttarakusalavaṇṇanā

277. Evaṃ bhavattayasampattinibbattakaṃ kusalaṃ dassetvā idāni sabbabhavasamatikkamanāya lokuttarakusalaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha lokuttaranti kenaṭṭhena lokuttaraṃ? Lokaṃ taratīti, lokuttaraṃ lokaṃ uttaratīti lokuttaraṃ; lokaṃ samatikkamma abhibhuyya tiṭṭhatīti lokuttaraṃ (paṭi. ma. 2.43). Jhānaṃ bhāvetīti ekacittakkhaṇikaṃ appanājhānaṃ bhāveti janeti vaḍḍheti.

Lokato niyyāti vaṭṭato niyyātīti niyyānikaṃ. Niyyāti vā etenāti niyyānikaṃ. Taṃsamaṅgī hi puggalo dukkhaṃ parijānanto niyyāti, samudayaṃ pajahanto niyyāti, nirodhaṃ sacchikaronto niyyāti, maggaṃ bhāvento niyyāti. Yathā ca pana tebhūmakakusalaṃ vaṭṭasmiṃ cutipaṭisandhiyo ācināti vaḍḍhetīti ācayagāmī nāma hoti, na tathā idaṃ. Idaṃ pana yathā ekasmiṃ purise aṭṭhārasahatthaṃ pākāraṃ cinante aparo mahāmuggaraṃ gahetvā tena citacitaṭṭhānaṃ apacinanto viddhaṃsento eva gaccheyya, evameva tebhūmakakusalena citā cutipaṭisandhiyo paccayavekallakaraṇena apacinantaṃ viddhaṃsentaṃ gacchatīti apacayagāmi.

Diṭṭhigatānaṃ pahānāyāti, ettha diṭṭhiyo eva diṭṭhigatāni, gūthagataṃ muttagatantiādīni (a. ni. 9.11) viya. Dvāsaṭṭhiyā vā diṭṭhīnaṃ antogadhattā diṭṭhīsu gatānītipi diṭṭhigatāni. Diṭṭhiyā vā gataṃ etesantipi diṭṭhigatāni. Diṭṭhisadisagamanāni diṭṭhisadisappavattānīti attho. Kāni pana tānīti? Sasampayuttāni sakkāyadiṭṭhivicikicchāsīlabbataparāmāsaapāyagamanīyarāgadosamohākusalāni. Tāni hi yāva paṭhamamaggabhāvanā tāva pavattisabbhāvato diṭṭhisadisagamanānīti vuccanti. Iti diṭṭhiyo ca diṭṭhigatāni ca diṭṭhigatāni. Tesaṃ diṭṭhigatānaṃ. Pahānāyāti samucchedavaseneva pajahanatthāya. Paṭhamāyāti gaṇanavasenapi paṭhamuppattivasenapi paṭhamāya. Bhūmiyāti ‘‘anantarahitāya bhūmiyā’’tiādīsu (pārā. 27; ma. ni. 2.296) tāva ayaṃ mahāpathavī bhūmīti vuccati. ‘‘Sukhabhūmiyaṃ kāmāvacare’’tiādīsu (dha. sa. 988) cittuppādo. Idha pana sāmaññaphalaṃ adhippetaṃ. Tañhi sampayuttānaṃ nissayabhāvato te dhammā bhavanti etthāti bhūmi. Yasmā vā samānepi lokuttarabhāve sayampi bhavati uppajjati, na nibbānaṃ viya apātubhāvaṃ, tasmāpi bhūmīti vuccati; tassā paṭhamāya bhūmiyā. Pattiyāti sotāpattiphalasaṅkhātassa paṭhamassa sāmaññaphalassa pattatthāya paṭilābhatthāyāti evamettha attho veditabbo. Viviccāti samucchedavivekavasena viviccitvā, vinā hutvā.

Idāni kiñcāpi lokiyajjhānampi na vinā paṭipadāya ijjhati, evaṃ santepi idha suddhikanayaṃ pahāya lokuttarajjhānaṃ paṭipadāya saddhiṃyeva garuṃ katvā desetukāmatāya dukkhapaṭipadaṃ dandhābhiññantiādimāha.

Tattha yo āditova kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti tassa dukkhā paṭipadā hoti; yo pana vikkhambhita kileso vipassanāparivāsaṃ vasanto cirena maggapātubhāvaṃ pāpuṇāti tassa dandhābhiññā hoti. Iti yo koci vāro dukkhapaṭipadadandhābhiñño nāma kato.

Katamaṃ pana vāraṃ rocesunti? Yattha sakiṃ vikkhambhitā kilesā samudācaritvā dutiyampi vikkhambhitā puna samudācaranti, tatiyaṃ vikkhambhite pana tathāvikkhambhiteva katvā maggena samugghātaṃ pāpeti, imaṃ vāraṃ rocesuṃ. Imassa vārassa dukkhāpaṭipadā dandhābhiññāti nāmaṃ kataṃ. Ettakena pana na pākaṭaṃ hoti. Tasmā evamettha ādito paṭṭhāya vibhāvanā veditabbā – yo hi cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti, arūpaṃ pariggaṇhāti, ‘rūpārūpaṃ’ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhā paṭipadā nāma hoti. Pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti.

Yopi rūpārūpaṃ pariggahetvā ‘nāmarūpaṃ’ vavatthapento dukkhena kasirena kilamanto vavatthapeti, vavatthāpite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti, tassāpi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo nāmarūpampi vavatthapetvā ‘paccaye’ pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti, paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo paccayepi pariggahetvā ‘lakkhaṇāni’ paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhā paṭipadā dandhābhiññā nāma hoti.

Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre pasanne vahante uppannaṃ ‘vipassanānikantiṃ’ pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhā paṭipadā dandhābhiññā nāma hoti. Imaṃ vāraṃ rocesuṃ. Imassa vārassa etaṃ nāmaṃ kataṃ. Imināva upāyena parato tisso paṭipadā veditabbā.

Phasso hotītiādīsu anaññātaññassāmītindriyaṃ, sammāvācā, sammākammanto, sammāājīvoti cattāri padāni adhikāni. Niddesavāre ca vitakkādiniddesesu ‘maggaṅga’ntiādīni padāni adhikāni. Sesaṃ sabbaṃ heṭṭhā vuttasadisameva. Bhūmantaravasena pana lokuttaratāva idha viseso.

Tattha anaññātaññassāmītindriyanti ‘anamatagge saṃsāravaṭṭe anaññātaṃ amataṃ padaṃ catusaccadhammameva vā jānissāmī’ti paṭipannassa iminā pubbābhogena uppannaṃ indriyaṃ. Lakkhaṇādīni panassa heṭṭhā paññindriye vuttanayeneva veditabbāni.

Sundarā pasatthā vā vācā sammāvācā. Vacīduccaritasamugghāṭikāya micchāvācāviratiyā etaṃ adhivacanaṃ. Sā pariggahalakkhaṇā viramaṇarasā micchāvācappahānapaccupaṭṭhānā. Sundaro pasattho vā kammanto sammākammanto. Micchākammantasamucchedikāya pāṇātipātādiviratiyā etaṃ nāmaṃ. So samuṭṭhānalakkhaṇo viramaṇaraso micchākammantappahānapaccupaṭṭhāno. Sundaro pasattho vā ājīvo sammāājīvo. Micchājīvaviratiyā etaṃ adhivacanaṃ. So vodānalakkhaṇo ñāyājīvappavattiraso micchājīvappahānapaccupaṭṭhāno.

Apica heṭṭhā viratittaye vuttavasenapettha lakkhaṇādīni veditabbāni. Iti imesaṃ tiṇṇaṃ dhammānaṃ vasena heṭṭhā vuttaṃ maggapañcakaṃ idha maggaṭṭhakaṃ veditabbaṃ. Yevāpanakesu ca imesaṃ abhāvo. Tathā karuṇāmuditānaṃ. Ime hi tayo dhammā idha pāḷiyaṃ āgatattāva yevāpanakesu na gahitā. Karuṇāmuditā pana sattārammaṇā, ime dhammā nibbānārammaṇāti tāpettha na gahitā. Ayaṃ tāva uddesavāre visesattho.

283. Niddesavāre pana maggaṅgaṃ maggapariyāpannanti ettha tāva maggassa aṅganti maggaṅgaṃ; maggakoṭṭhāsoti attho. Yathā pana araññe pariyāpannaṃ araññapariyāpannaṃ nāma hoti, evaṃ magge pariyāpannanti maggapariyāpannaṃ. Maggasannissitanti attho.

285.Pītisambojjhaṅgoti ettha pīti eva sambojjhaṅgoti pītisambojjhaṅgo. Tattha bodhiyā bodhissa vā aṅgoti bojjhaṅgo. Idaṃ vuttaṃ hoti – yā ayaṃ dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikaroti. Tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgotipi bojjhaṅgo, jhānaṅgamaggaṅgādīni viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgotipi bojjhaṅgo; senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti (vibha. aṭṭha. 466; saṃ. ni. aṭṭha. 3.5.182).

Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā’’ti (paṭi. ma. 2.17) iminā paṭisambhidānayenāpi bojjhaṅgattho veditabbo. Pasattho sundaro vā bojjhaṅgoti sambojjhaṅgo. Evaṃ pīti eva sambojjhaṅgo pītisambojjhaṅgoti. Cittekaggatāniddesādīsupi imināva nayena attho veditabbo.

296.Tesaṃ dhammānanti ye tasmiṃ samaye paṭivedhaṃ gacchanti catusaccadhammā, tesaṃ dhammānaṃ. Anaññātānanti kiñcāpi paṭhamamaggena te dhammā ñātā nāma honti, yathā pana pakatiyā anāgatapubbaṃ vihāraṃ āgantvā vihāramajjhe ṭhitopi puggalo pakatiyā anāgatabhāvaṃ upādāya ‘anāgatapubbaṃ ṭhānaṃ āgatomhī’ti vadati, yathā ca pakatiyā apiḷandhapubbaṃ mālaṃ piḷandhitvā, anivatthapubbaṃ vatthaṃ nivāsetvā, abhuttapubbaṃ bhojanaṃ bhuñjitvā, pakatiyā abhuttabhāvaṃ upādāya abhuttapubbaṃ bhojanaṃ bhuttomhīti vadati, evamidhāpi yasmā pakatiyā iminā puggalena ime dhammā na ñātapubbā tasmā anaññātānanti vuttaṃ. Adiṭṭhādīsupi eseva nayo. Tattha adiṭṭhānanti ito pubbe paññācakkhunā adiṭṭhānaṃ. Appattānanti adhigamanavasena appattānaṃ. Aviditānanti ñāṇena apākaṭakatānaṃ. Asacchikatānanti apaccakkhakatānaṃ. Sacchikiriyāyāti paccakkhakaraṇatthaṃ. Yathā ca iminā padena, evaṃ sesehipi saddhiṃ anaññātānaṃ ñāṇāya, adiṭṭhānaṃ dassanāya, appattānaṃ pattiyā, aviditānaṃ vedāyāti yojanā kātabbā.

299.Catūhi vacīduccaritehītiādīsu vacīti vacīviññatti veditabbā. Tiṇṇaṃ dosānaṃ yena kenaci duṭṭhāni caritānīti duccaritāni. Vacīto pavattāni duccaritāni vacīduccaritāni, vaciyā vā nipphāditāni duccaritāni vacīduccaritāni. Tehi vacīduccaritehi. Ārakā ramatīti ārati. Vinā tehi ramatīti virati. Tato tato paṭinivattāva hutvā tehi vinā ramatīti paṭivirati. Upasaggavasena vā padaṃ vaḍḍhitaṃ. Sabbamidaṃ oramaṇabhāvassevādhivacanaṃ. Veraṃ maṇati, vināsetīti veramaṇī. Idampi oramaṇasseva vevacanaṃ. Yāya pana cetanāya musāvādādīni bhāsamāno karoti nāma, ayaṃ lokuttaramaggavirati. Uppajjitvā taṃ kiriyaṃ kātuṃ na deti, kiriyāpathaṃ pacchindatīti akiriyā. Tathā taṃ karaṇaṃ kātuṃ na deti, karaṇapathaṃ pacchindatīti akaraṇaṃ. Yāya ca cetanāya catubbidhaṃ vacīduccaritaṃ bhāsamāno ajjhāpajjati nāma, ayaṃ uppajjitvā tathā ajjhāpajjituṃ na detīti anajjhāpatti.

Velāanatikkamoti ettha ‘‘tāya velāyā’’tiādīsu (dī. ni. 2.154; mahāva. 1-3; udā. 1 ādayo) tāva kālo velāti āgato. ‘‘Uruvelāyaṃ viharatī’’ti (mahāva. 1; saṃ. ni. 1.137) ettha rāsi. ‘‘Ṭhitadhammo velaṃ nātivattatī’’ti (cūḷava. 384; a. ni. 8.19; udā. 45) ettha sīmā. Idhāpi sīmāva. Anatikkamanīyaṭṭhena hi cattāri vacīsucaritāni velāti adhippetāni. Iti yāya cetanāya cattāri vacīduccaritāni bhāsamāno velaṃ atikkamati nāma, ayaṃ uppajjitvā taṃ velaṃ atikkamituṃ na detīti velāanatikkamoti vuttā. Velāyatīti vā velā, calayati viddhaṃsetīti attho. Kiṃ velāyati? Catubbidhaṃ vacīduccaritaṃ. Iti velāyanato ‘velā’. Purisassa pana hitasukhaṃ anatikkamitvā vattatīti ‘anatikkamo’. Evamettha padadvayavasenāpi attho veditabbo.

Setuṃ hanatīti setughāto; catunnaṃ vacīduccaritānaṃ padaghāto paccayaghātoti attho. Paccayo hi idha setūti adhippeto. Tatrāyaṃ vacanattho – rāgādiko catunnaṃ vacīduccaritānaṃ paccayo vaṭṭasmiṃ puggalaṃ sinoti bandhatīti setu. Setussa ghāto setughāto. Vacīduccaritapaccayasamugghāṭikāya viratiyā etaṃ adhivacanaṃ. Ayaṃ pana sammāvācāsaṅkhātā virati pubbabhāge nānācittesu labbhati. Aññeneva hi cittena musāvādā viramati, aññena pesuññādīhi. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati. Catubbidhāya hi vacīduccaritacetanāya padapacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjati.

300.Kāyaduccaritehīti kāyato pavattehi kāyena vā nipphāditehi pāṇātipātādīhi duccaritehi. Sesaṃ purimanayeneva veditabbaṃ. Ayampi sammākammantasaṅkhātā virati pubbabhāge nānācittesu labbhati. Aññeneva hi cittena pāṇātipātā viramati, aññena adinnādānamicchācārehi. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati. Tividhāya hi kāyaduccaritacetanāya padapacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjati.

301. Sammāājīvaniddese akiriyātiādīsu yāya cetanāya micchājīvaṃ ājīvamāno kiriyaṃ karoti nāma, ayaṃ uppajjitvā taṃ kiriyaṃ kātuṃ na detīti akiriyāti. Iminā nayena yojanā veditabbā. Ājīvo ca nāmesa pāṭiyekko natthi, vācākammantesu gahitesu gahitova hoti, tappakkhikattā. Dhuvapaṭisevanavasena panāyaṃ tato nīharitvā dassitoti. Evaṃ sante sammāājīvo sakiccako na hoti , aṭṭha maggaṅgāni na paripūrenti, tasmā sammāājīvo sakiccako kātabbo, aṭṭha maggaṅgāni paripūretabbānīti. Tatrāyaṃ nayo – ājīvo nāma bhijjamāno kāyavacīdvāresuyeva bhijjati. Manodvāre ājīvabhedo nāma natthi. Pūrayamānopi tasmiṃyeva dvāradvaye pūrati. Manodvāre ājīvapūraṇaṃ nāma natthi. Kāyadvāre pana vītikkamo ājīvahetukopi atthi naājīvahetukopi. Tathā vacīdvāre.

Tattha yaṃ rājarājamahāmattā khiḍḍāpasutā sūrabhāvaṃ dassentā migavadhaṃ vā panthaduhanaṃ vā paradāravītikkamaṃ vā karonti, idaṃ akusalaṃ kāyakammaṃ nāma. Tato viratipi ‘sammākammanto’ nāma. Yaṃ pana naājīvahetukaṃ catubbidhaṃ vacīduccaritaṃ bhāsanti, idaṃ akusalaṃ vacīkammaṃ nāma. Tato viratipi ‘sammāvācā’ nāma.

Yaṃ pana ājīvahetu nesādamacchabandhādayo pāṇaṃ hananti, adinnaṃ ādiyanti, micchācāraṃ caranti, ayaṃ micchājīvo nāma. Tato virati ‘sammāājīvo’ nāma. Yampi lañjaṃ gahetvā musā bhaṇanti, pesuññapharusasamphappalāpe pavattenti, ayampi micchājīvo nāma. Tato virati sammāājīvo nāma.

Mahāsīvatthero panāha – ‘kāyavacīdvāresupi vītikkamo ājīvahetuko vā hotu no vā ājīvahetuko, akusalaṃ kāyakammaṃ vacīkammantveva saṅkhyaṃ gacchati. Tato viratipi sammākammanto sammāvācātveva vuccatī’ti. ‘Ājīvo kuhi’nti vutte pana ‘tīṇi kuhanavatthūni nissāya cattāro paccaye uppādetvā tesaṃ paribhogo’ti āha. Ayaṃ pana koṭippatto micchājīvo. Tato virati sammāājīvo nāma.

Ayampi sammāājīvo pubbabhāge nānācittesu labbhati, aññeneva hi cittena kāyadvāravītikkamā viramati, aññena vacīdvāravītikkamā. Lokuttaramaggakkhaṇe pana ekacittasmiṃyeva labbhati. Kāyavacīdvāresu hi sattakammapathavasena uppannāya micchājīvasaṅkhātāya dussīlyacetanāya padapacchedaṃ kurumānā maggaṅgaṃ pūrayamānā ekāva virati uppajjatīti. Ayaṃ niddesavāre viseso.

Yaṃ panetaṃ indriyesu anaññātaññassāmītindriyaṃ vaḍḍhitaṃ, maggaṅgesu ca sammāvācādīni, tesaṃ vasena saṅgahavāre ‘‘navindriyāni, aṭṭhaṅgiko maggo’’ti vuttaṃ. Suññatavāro pākatikoyevāti. Ayaṃ tāva suddhikapaṭipadāya viseso.

343. Ito paraṃ suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitā appaṇihitapaṭipadāti ayaṃ desanābhedo hoti. Tattha suññatanti lokuttaramaggassa nāmaṃ. So hi āgamanato saguṇato ārammaṇatoti tīhi kāraṇehi nāmaṃ labhati. Kathaṃ? Idha bhikkhu anattato abhinivisitvā anattato saṅkhāre passati. Yasmā pana anattato diṭṭhamatteneva maggavuṭṭhānaṃ nāma na hoti, aniccatopi dukkhatopi daṭṭhumeva vaṭṭati, tasmā ‘aniccaṃ dukkhamanattā’ti tividhaṃ anupassanaṃ āropetvā sammasanto carati. Vuṭṭhānagāminivipassanā panassa tebhūmakepi saṅkhāre suññatova passati. Ayaṃ vipassanā suññatā nāma hoti. Sā āgamanīyaṭṭhāne ṭhatvā attano maggassa ‘suññata’nti nāmaṃ deti. Evaṃ maggo ‘āgamanato’ suññatanāmaṃ labhati. Yasmā pana so rāgādīhi suñño tasmā ‘saguṇeneva’ suññatanāmaṃ labhati. Nibbānampi rāgādīhi suññattā suññatanti vuccati. Taṃ ārammaṇaṃ katvā uppannattā maggo ‘ārammaṇato’ suññatanāmaṃ labhati.

Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā. Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ duvidhaṃ hoti – vipassanāgamanaṃ maggāgamananti. Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ, phalassa āgataṭṭhāne maggāgamanaṃ dhuraṃ. Idha maggassa āgatattā vipassanāgamanameva dhuraṃ jātaṃ.

350.Appaṇihitanti, etthāpi appaṇihitanti maggasseva nāmaṃ. Idampi nāmaṃ maggo tīheva kāraṇehi labhati. Kathaṃ? Idha bhikkhu āditova dukkhato abhinivisitvā dukkhatova saṅkhāre passati. Yasmā pana dukkhato diṭṭhamatteneva maggavuṭṭhānaṃ nāma na hoti, aniccatopi anattatopi daṭṭhumeva vaṭṭati, tasmā aniccaṃ dukkhamanattā’ti tividhaṃ anupassanaṃ āropetvā sammasanto carati. Vuṭṭhānagāminivipassanā panassa tebhūmakasaṅkhāresu paṇidhiṃ sosetvā pariyādiyitvā vissajjeti. Ayaṃ vipassanā appaṇihitā nāma hoti. Sā āgamanīyaṭṭhāne ṭhatvā attano maggassa ‘appaṇihita’nti nāmaṃ deti. Evaṃ maggo ‘āgamanato’ appaṇihitanāmaṃ labhati. Yasmā pana tattha rāgadosamohapaṇidhayo natthi, tasmā ‘saguṇeneva’ appaṇihitanāmaṃ labhati. Nibbānampi tesaṃ paṇidhīnaṃ abhāvā appaṇihitanti vuccati. Taṃ ārammaṇaṃ katvā uppannattā maggo appaṇihitanāmaṃ labhati.

Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā . Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ duvidhaṃ hoti – vipassanāgamanaṃ maggāgamananti. Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ, phalassa āgataṭṭhāne maggāgamanaṃ dhuraṃ. Idha maggassa āgatattā vipassanāgamanameva dhuraṃ jātaṃ.

Nanu ca suññato animitto appaṇihitoti tīṇi maggassa nāmāni? Yathāha – ‘‘tayome, bhikkhave, vimokkhā – suññato vimokkho, animitto vimokkho, appaṇihito vimokkho’’ti (paṭi. ma. 1.209). Tesu idha dve magge gahetvā animitto kasmā na gahitoti? Āgamanābhāvato. Animittavipassanā hi sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkoti. Sammāsambuddho pana attano puttassa rāhulattherassa.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasī’’ti. (su. ni. 344);

Animittavipassanaṃ kathesi. Vipassanā hi niccanimittaṃ dhuvanimittaṃ sukhanimittaṃ attanimittañca ugghāṭeti. Tasmā animittāti kathitā. Sā ca kiñcāpi taṃ nimittaṃ ugghāṭeti, sayaṃ pana nimittadhammesu caratīti sanimittāva hoti. Tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkoti.

Aparo nayo – abhidhammo nāma paramatthadesanā. Animittamaggassa ca paramatthato hetuvekallameva hoti. Kathaṃ? Aniccānupassanāya hi vasena animittavimokkho kathito. Tena ca vimokkhena saddhindriyaṃ adhimattaṃ hoti. Taṃ ariyamagge ekaṅgampi na hoti, amaggaṅgattā attano maggassa paramatthato nāmaṃ dātuṃ na sakkoti. Itaresu pana dvīsu anattānupassanāya tāva vasena suññatavimokkho, dukkhānupassanāya vasena appaṇihitavimokkho kathito. Tesu suññatavimokkhena paññindriyaṃ adhimattaṃ hoti, appaṇihitavimokkhena samādhindriyaṃ. Tāni ariyamaggassa aṅgattā attano maggassa paramatthato nāmaṃ dātuṃ sakkonti. Maggārammaṇattikepi hi maggādhipatidhammavibhajane chandacittānaṃ adhipatikāle tesaṃ dhammānaṃ amaggaṅgattāva maggādhipatibhāvo na vutto. Evaṃsampadamidaṃ veditabbanti. Ayamettha aṭṭhakathāmuttako ekassa ācariyassa mativinicchayo.

Evaṃ sabbathāpi animittavipassanā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ dātuṃ na sakkotīti animittamaggo na gahito. Keci pana ‘animittamaggo āgamanato nāmaṃ alabhantopi suttantapariyāyena saguṇato ca ārammaṇato ca nāmaṃ labhatī’ti āhaṃsu. Te idaṃ vatvā paṭikkhittā – animittamagge saguṇato ca ārammaṇato ca nāmaṃ labhante suññataappaṇihitamaggāpi saguṇatoyeva ārammaṇatoyeva ca idha nāmaṃ labheyyuṃ. Na pana labhanti. Kiṃ kāraṇā? Ayañhi maggo nāma dvīhi kāraṇehi nāmaṃ labhati – sarasato ca paccanīkato ca; sabhāvato ca paṭipakkhato cāti attho. Tattha suññataappaṇihitamaggā sarasatopi paccanīkatopi nāmaṃ labhanti. Suññataappaṇihitamaggā hi rāgādīhi suññā, rāgapaṇidhiādīhi ca appaṇihitāti evaṃ ‘sarasato’ nāmaṃ labhanti. Suññato ca attābhinivesassa paṭipakkho, appaṇihito paṇidhissāti evaṃ ‘paccanīkato’ nāmaṃ labhanti. Animittamaggo pana rāgādinimittānaṃ niccanimittādīnañca abhāvena sarasatova nāmaṃ labhati, no paccanīkato. Na hi so saṅkhāranimittārammaṇāya aniccānupassanāya paṭipakkho. Aniccānupassanā panassa anulomabhāve ṭhitāti. Sabbathāpi abhidhammapariyāyena animittamaggo nāma natthīti.

Suttantikapariyāyena panesa evaṃ āharitvā dīpito – yasmiñhi vāre maggavuṭṭhānaṃ hoti, tīṇi lakkhaṇāni ekāvajjanena viya āpāthamāgacchanti, tiṇṇañca ekato āpāthagamanaṃ nāma natthi. Kammaṭṭhānassa pana vibhūtabhāvadīpanatthaṃ evaṃ vuttaṃ. Ādito hi yattha katthaci abhiniveso hotu, vuṭṭhānagāminī pana vipassanā yaṃ yaṃ sammasitvā vuṭṭhāti tassa tasseva vasena āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ deti. Kathaṃ? Aniccādīsu hi yattha katthaci abhinivisitvā itarampi lakkhaṇadvayaṃ daṭṭhuṃ vaṭṭati eva. Ekalakkhaṇadassanamatteneva hi maggavuṭṭhānaṃ nāma na hoti, tasmā aniccato abhiniviṭṭho bhikkhu na kevalaṃ aniccatova vuṭṭhāti, dukkhatopi anattatopi vuṭṭhātiyeva. Dukkhato anattato abhiniviṭṭhepi eseva nayo. Iti ādito yattha katthaci abhiniveso hotu, vuṭṭhānagāminī pana vipassanā yaṃ yaṃ sammasitvā vuṭṭhāti tassa tasseva vasena āgamanīyaṭṭhāne ṭhatvā attano maggassa nāmaṃ deti. Tattha aniccato vuṭṭhahantassa maggo animitto nāma hoti, dukkhato vuṭṭhahantassa appaṇihito, anattato vuṭṭhahantassa suññatoti. Evaṃ suttantapariyāyena āharitvā dīpito.

Vuṭṭhānagāminī pana vipassanā kimārammaṇāti? Lakkhaṇārammaṇāti. Lakkhaṇaṃ nāma paññattigatikaṃ na vattabbadhammabhūtaṃ. Yo pana aniccaṃ dukkhamanattāti tīṇi lakkhaṇāni sallakkheti, tassa pañcakkhandhā kaṇṭhe baddhakuṇapaṃ viya honti. Saṅkhārārammaṇameva ñāṇaṃ saṅkhārato vuṭṭhāti. Yathā hi eko bhikkhu pattaṃ kiṇitukāmo pattavāṇijena pattaṃ ābhataṃ disvā haṭṭhapahaṭṭho gaṇhissāmīti cintetvā vīmaṃsamāno tīṇi chiddāni passeyya, so na chiddesu nirālayo hoti, patte pana nirālayo hoti; evameva tīṇi lakkhaṇāni sallakkhetvā saṅkhāresu nirālayo hoti. Saṅkhārārammaṇeneva ñāṇena saṅkhārato vuṭṭhātīti veditabbaṃ. Dussopamāyapi eseva nayo.

Iti bhagavā lokuttaraṃ jhānaṃ bhājento suddhikapaṭipadāya catukkanayaṃ pañcakanayanti dvepi naye āhari. Tathā suddhikasuññatāya suññatapaṭipadāya suddhikaappaṇihitāya appaṇihitapaṭipadāyāti. Kasmā evaṃ āharīti? Puggalajjhāsayena ceva desanāvilāsena ca. Tadubhayampi heṭṭhā vuttanayeneva veditabbaṃ. Evaṃ lokuttaraṃ jhānaṃ bhāvetīti ettha suddhikapaṭipadāya catukkapañcakavasena dve nayā, tathā sesesūti sabbesupi pañcasu koṭṭhāsesu dasa nayā bhājitā.

Lokuttarakusalaṃ pakiṇṇakakathā

Tatridaṃ pakiṇṇakaṃ –

Ajjhattañca bahiddhā ca, rūpārūpesu pañcasu;

Sattaṭṭhaṅgapariṇāmaṃ, nimittaṃ paṭipadāpatīti.

Lokuttaramaggo hi ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti , ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā bahiddhā vuṭṭhāti, bahiddhā abhinivisitvā ajjhattaṃ vuṭṭhāti. Rūpe abhinivisitvā rūpā vuṭṭhāti, rūpe abhinivisitvā arūpā vuṭṭhāti. Arūpe abhinivisitvā arūpā vuṭṭhāti, arūpe abhinivisitvā rūpā vuṭṭhāti, ekappahāreneva pañcahi khandhehi vuṭṭhāti.

Sattaṭṭhaṅgapariṇāma’nti so panesa maggo aṭṭhaṅgikopi hoti sattaṅgikopi. Bojjhaṅgāpi satta vā honti cha vā. Jhānaṃ pana pañcaṅgikaṃ vā hoti caturaṅgikaṃ vā; tivaṅgikaṃ vā duvaṅgikaṃ vā. Evaṃ sattaaṭṭhādīnaṃ aṅgānaṃ pariṇāmo veditabboti attho.

Nimittaṃ paṭipadāpatī’ti nimittanti yato vuṭṭhānaṃ hoti; ‘paṭipadāpatī’ti paṭipadāya ca adhipatino ca calanācalanaṃ veditabbaṃ.

Tattha ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhātītiādīsu tāva idhekacco āditova ajjhattaṃ pañcasu khandhesu abhinivisati, abhinivisitvā te aniccādito passati, yasmā pana na suddhaajjhattadassanamatteneva maggavuṭṭhānaṃ hoti, bahiddhāpi daṭṭhabbameva, tasmā parassa khandhepi anupādinnasaṅkhārepi aniccaṃ dukkhamanattāti passati. So kālena ajjhattaṃ sammasati kālena bahiddhāti. Tassevaṃ sammasato ajjhattaṃ sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ ajjhattaṃ abhinivisitvā ajjhattaṃ vuṭṭhāti nāma. Sace panassa bahiddhā sammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, evaṃ ajjhattaṃ abhinivisitvā bahiddhā vuṭṭhāti nāma. Eseva nayo bahiddhā abhinivisitvā bahiddhā ca ajjhattañca vuṭṭhānepi.

Aparo āditova rūpe abhinivisati abhinivisitvā bhūtarūpañca upādārūpañca paricchinditvā aniccādito passati, yasmā pana na suddharūpadassanamatteneva vuṭṭhānaṃ hoti arūpampi daṭṭhabbameva, tasmā taṃ rūpaṃ ārammaṇaṃ katvā uppannaṃ vedanaṃ saññaṃ saṅkhāre viññāṇañca idaṃ arūpanti paricchinditvā aniccādito passati. So kālena rūpaṃ sammasati kālena arūpaṃ. Tassevaṃ sammasato rūpasammasanakāle vipassanā maggena saddhiṃ ghaṭiyati. Evaṃ rūpe abhinivisitvā rūpā vuṭṭhāti nāma. Sace panassa arūpasammasanakāle vipassanā maggena saddhiṃ ghaṭiyati, evaṃ rūpe abhinivisitvā arūpā vuṭṭhāti nāma. Esa nayo arūpe abhinivisitvā arūpā ca rūpā ca vuṭṭhānepi.

‘‘Yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti (mahāva. 16; dī. ni. 1.298) evaṃ abhinivisitvā evameva vuṭṭhānakāle pana ekappahārena pañcahi khandhehi vuṭṭhāti nāmāti. Ayaṃ tikkhavipassakassa mahāpaññassa bhikkhuno vipassanā.

Yathā hi chātajjhattassa purisassa majjhe gūthapiṇḍaṃ ṭhapetvā nānaggarasabhojanapuṇṇaṃ pātiṃ upaneyyuṃ, so byañjanaṃ hatthena viyūhanto taṃ gūthapiṇḍaṃ disvā ‘kimida’nti pucchitvā gūthapiṇḍoti vutte ‘dhi dhi, apanethā’ti bhattepi pātiyampi nirālayo hoti. Evaṃsampadamidaṃ daṭṭhabbaṃ.

Bhojanapātidassanasmiñhi tassa attamanakālo viya imassa bhikkhuno bālaputhujjanakāle pañcakkhandhe ‘ahaṃ mamā’ti gahitakālo. Gūthapiṇḍassa diṭṭhakālo viya tiṇṇaṃ lakkhaṇānaṃ sallakkhitakālo. Bhattepi pātiyampi nirālayakālo viya tikkhavipassakassa mahāpaññassa bhikkhuno ‘‘yaṃkiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti pañcahi khandhehi ekappahārena vuṭṭhitakālo veditabbo.

‘Sattaṭṭhaṅgapariṇāma’nti ettha ayaṃ vuttappabhedo aṅgapariṇāmo yathā hoti tathā veditabbo. Saṅkhārupekkhāñāṇameva hi ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ niyameti. Keci pana therā ‘bojjhaṅgamaggaṅgajhānaṅgavisesaṃ pādakajjhānaṃ niyametī’ti vadanti. Keci ‘vipassanāya ārammaṇabhūtā khandhā niyamentī’ti vadanti. Keci ‘puggalajjhāsayo niyametī’ti vadanti. Tesampi vādesu ayaṃ saṅkhārupekkhāsaṅkhātā pubbabhāgā vuṭṭhānagāminivipassanāva niyametīti veditabbā.

Tatrāyaṃ anupubbīkathā – vipassanāniyamena hi sukkhavipassakassa uppannamaggopi samāpattilābhino jhānaṃ pādakaṃ akatvā uppannamaggopi paṭhamajjhānaṃ pādakaṃ katvā pakiṇṇakasaṅkhāre sammasitvā uppāditamaggopi paṭhamajjhānikova hoti. Sabbesu satta bojjhaṅgāni aṭṭha maggaṅgāni pañca jhānaṅgāni honti. Tesañhi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hutvā vuṭṭhānakāle saṅkhārupekkhābhāvaṃ pattā somanassasahagatāva hoti.

Pañcakanaye dutiyatatiyacatutthajjhānāni pādakāni katvā uppāditamaggesu yathākkameneva jhānaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikañca hoti. Sabbesu pana satta maggaṅgāni honti, catutthe cha bojjhaṅgāni. Ayaṃ viseso pādakajjhānaniyamena ceva vipassanāniyamena ca hoti. Tesampi hi pubbabhāgavipassanā somanassasahagatāpi upekkhāsahagatāpi hoti. Vuṭṭhānagāminī somanassasahagatāva.

Pañcamajjhānaṃ pādakaṃ katvā nibbattitamagge pana upekkhācittekaggatāvasena dve jhānaṅgāni bojjhaṅgamaggaṅgāni cha satta ceva. Ayampi viseso ubhayaniyamavasena hoti. Imasmiñhi naye pubbabhāgavipassanā somanassasahagatā vā upekkhāsahagatā vā hoti, vuṭṭhānagāminī upekkhāsahagatāva. Arūpajjhānāni pādakāni katvā uppāditamaggepi eseva nayo. Evaṃ pādakajjhānato vuṭṭhāya ye keci saṅkhāre sammasitvā nibbattitamaggassa āsannapadese vuṭṭhitā samāpatti attanā sadisabhāvaṃ karoti, bhūmivaṇṇo viya godhāvaṇṇassa.

Dutiyattheravāde pana yato yato samāpattito vuṭṭhāya ye ye samāpattidhamme sammasitvā maggo nibbattito hoti taṃtaṃsamāpattisadisova hoti, sammasitasamāpattisadisoti attho. Sace pana kāmāvacaradhamme sammasati paṭhamajjhānikova hoti. Tatrāpi vipassanāniyamo vuttanayeneva veditabbo.

Tatiyattheravāde ‘aho vatāhaṃ sattaṅgikaṃ maggaṃ pāpuṇeyyaṃ, aṭṭhaṅgikaṃ maggaṃ pāpuṇeyya’nti attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye vā ye vā jhānadhamme sammasitvā maggo nibbattito taṃtaṃjhānasadisova hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā, ajjhāsayamatteneva taṃ na ijjhati. Svāyamattho nandakovādasuttena dīpetabbo. Vuttañhetaṃ –

‘‘Seyyathāpi, bhikkhave, tadahuposathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā ‘ūno nu kho cando puṇṇo nu kho cando’ti, atha kho puṇṇo candotveva hoti, evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. Tāsaṃ, bhikkhave, pañcannaṃ bhikkhunisatānaṃ yā pacchimikā bhikkhunī sā sotāpannā avinipātadhammā niyatā sambodhiparāyaṇā’’ti (ma. ni. 3.415).

Tāsu hi yassā bhikkhuniyā sotāpattiphalassa upanissayo, sā sotāpattiphaleneva paripuṇṇasaṅkappā ahosi…pe… yassā arahattassa upanissayo sā arahatteneva. Evameva attano ajjhāsayānurūpena yaṃ yaṃ jhānaṃ pādakaṃ katvā ye vā ye vā jhānadhamme sammasitvā maggo nibbattito taṃtaṃjhānasadisova so hoti. Pādakajjhānaṃ pana sammasitajjhānaṃ vā vinā, ajjhāsayamatteneva taṃ na ijjhatīti. Etthāpi ca vipassanāniyamo vuttanayeneva veditabbo.

Tattha ‘pādakajjhānameva niyametī’ti evaṃvādiṃ tipiṭakacūḷanāgattheraṃ antevāsikā āhaṃsu – ‘bhante, yattha tāva pādakajjhānaṃ atthi tattha taṃ niyametu; yasmiṃ pana pādakajjhānaṃ natthi, tasmiṃ arūpabhave kiṃ niyametī’ti? ‘Āvuso, tatthapi pādakajjhānameva niyameti. Yo hi bhikkhu aṭṭhasamāpattilābhī paṭhamajjhānaṃ pādakaṃ katvā sotāpattimaggaphalāni nibbattetvā aparihīnajjhāno kālaṃ katvā arūpabhave nibbatto, paṭhamajjhānikāya sotāpattiphalasamāpattiyā vuṭṭhāya vipassanaṃ paṭṭhapetvā upari tīṇi maggaphalāni nibbatteti, tassa tāni paṭhamajjhānikāneva honti. Dutiyajjhānikādīsupi eseva nayo. Arūpe tikacatukkajjhānaṃ uppajjati, tañca kho lokuttaraṃ na lokiyaṃ. Evaṃ tatthāpi pādakajjhānameva niyameti āvuso’ti. ‘Sukathito, bhante, pañho’ti.

‘Vipassanāya ārammaṇabhūtā khandhā niyamenti; yaṃ yaṃ hi pañcakkhandhaṃ sammasitvā vuṭṭhāti taṃtaṃsadisova maggo hotī’ti vādiṃ moravāpivāsimahādattattherampi antevāsikā āhaṃsu ‘bhante, tumhākaṃ vāde doso paññāyati – rūpaṃ sammasitvā vuṭṭhitabhikkhuno hi rūpasadisena abyākatena maggena bhavitabbaṃ, nevasaññānāsaññāyatanaṃ nayato pariggahetvā vuṭṭhitassa taṃsadiseneva nevasaññānāsaññābhāvappattena maggena bhavitabba’nti. ‘Na, āvuso, evaṃ hoti. Lokuttaramaggo hi appanaṃ appatto nāma natthi, tasmā rūpaṃ sammasitvā vuṭṭhitassa aṭṭhaṅgiko somanassasahagatamaggo hoti, nevasaññānāsaññāyatanaṃ sammasitvā vuṭṭhitassapi na sabbākārena tādiso hoti, sattaṅgiko pana upekkhāsahagatamaggo hotī’ti.

‘Puggalajjhāsayo niyametī’tivādino cūḷābhayattherassāpi vādaṃ āharitvā tipiṭakacūḷanāgattherassa kathayiṃsu. So āha – ‘yassa tāva pādakajjhānaṃ atthi tassa puggalajjhāsayo niyametu, yassa taṃ natthi tassa katarajjhāsayo niyamessati niddhanassa vuḍḍhigavesanakālo viya hotī’ti.

Taṃ kathaṃ āharitvā tipiṭakacūḷābhayattherassa puna kathayiṃsu. So ‘pādakajjhānavato idaṃ kathitaṃ āvuso’ti āha. Yathā pana pādakajjhānavato, sammasitajjhānavatopi tatheva veditabbaṃ. Pañcamajjhānato vuṭṭhāya hi paṭhamādīni sammasato uppannamaggo paṭhamattheravādena pañcamajjhāniko. Dutiyavādena paṭhamādijjhāniko āpajjatīti dvepi vādā virujjhanti. Tatiyavādena panettha ‘yaṃ icchati tajjhāniko hotī’ti te ca vādā na virujjhanti, ajjhāsayo ca sātthako hotīti. Evaṃ tayopi therā paṇḍitā byattā buddhisampannāva . Tena tesaṃ vādaṃ tantiṃ katvā ṭhapayiṃsu. Idha pana atthameva uddharitvā tayopete vāde vipassanāva niyametīti dassitaṃ.

Idāni ‘nimittaṃ paṭipadāpatī’ti ettha evaṃ aṅgapariṇāmavato maggassa uppādakāle gotrabhu kuto vuṭṭhāti? Maggo kutoti? Gotrabhu tāva nimittato vuṭṭhāti, pavattaṃ chettuṃ na sakkoti, ekatovuṭṭhāno hesa. Maggo nimittato vuṭṭhāti, pavattampi chindati ubhatovuṭṭhāno hesa. Tesaṃ ayaṃ uppattinayo – yasmiñhi vāre maggavuṭṭhānaṃ hoti, tasmiṃ anulomaṃ neva ekaṃ hoti, na pañcamaṃ. Ekañhi āsevanaṃ na labhati, pañcamaṃ bhavaṅgassa āsannattā pavedhati. Tadā hi javanaṃ patitaṃ nāma hoti. Tasmā neva ekaṃ hoti na pañcamaṃ. Mahāpaññassa pana dve anulomāni honti, tatiyaṃ gotrabhu, catutthaṃ maggacittaṃ, tīṇi phalāni, tato bhavaṅgotaraṇaṃ. Majjhimapaññassa tīṇi anulomāni honti, catutthaṃ gotrabhu, pañcamaṃ maggacittaṃ, dve phalāni, tato bhavaṅgotaraṇaṃ. Mandapaññassa cattāri anulomāni, honti pañcamaṃ gotrabhu, chaṭṭhaṃ maggacittaṃ, sattamaṃ phalaṃ, tato bhavaṅgotaraṇaṃ. Tatra mahāpaññamandapaññānaṃ vasena akathetvā majjhimapaññassa vasena kathetabbaṃ.

Yasmiñhi vāre maggavuṭṭhānaṃ hoti, tasmiṃ kiriyāhetukamanoviññāṇadhātu upekkhāsahagatā manodvārāvajjanaṃ hutvā vipassanāgocare khandhe ārammaṇaṃ katvā bhavaṅgaṃ āvaṭṭeti. Tadanantaraṃ teneva āvajjanena gahitakkhandhe gahetvā uppajjati paṭhamaṃ javanaṃ anulomañāṇaṃ. Taṃ tesu khandhesu aniccāti vā dukkhāti vā anattāti vā pavattitvā oḷārikaṃ oḷārikaṃ saccapaṭicchādakatamaṃ vinodetvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati. Tadanantaraṃ uppajjati dutiyānulomaṃ. Tesu purimaṃ anāsevanaṃ. Dutiyassa purimaṃ āsevanaṃ hoti. Tampi laddhāsevanattā tikkhaṃ sūraṃ pasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena pavattitvā majjhimappamāṇaṃ saccapaṭicchādakatamaṃ vinodetvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati. Tadanantaraṃ uppajjati tatiyānulomaṃ. Tassa dutiyaṃ āsevanaṃ hoti. Tampi laddhāsevanattā tikkhaṃ sūraṃ pasannaṃ hutvā tasmiṃyevārammaṇe tenevākārena pavattitvā tadavasesaṃ aṇusahagataṃ saccapaṭicchādakatamaṃ vinodetvā niravasesaṃ katvā tīṇi lakkhaṇāni bhiyyo bhiyyo pākaṭāni katvā nirujjhati. Evaṃ tīhi anulomehi saccapaṭicchādakatame vinodite tadanantaraṃ uppajjati gotrabhuññāṇaṃ nibbānaṃ ārammaṇaṃ kurumānaṃ.

Tatrāyaṃ upamā – eko kira cakkhumā puriso nakkhattayogaṃ jānissāmīti rattibhāge nikkhamitvā candaṃ passituṃ uddhaṃ ullokesi. Tassa valāhakehi paṭicchannattā cando na paññāyittha. Atheko vāto uṭṭhahitvā thūlathūle valāhake viddhaṃsesi. Aparo majjhime. Aparo sukhume. Tato so puriso vigatavalāhake nabhe candaṃ disvā nakkhattayogaṃ aññāsi.

Tattha tayo valāhakā viya saccapaṭicchādakathūlamajjhimasukhumakilesandhakārā. Tayo vātā viya tīṇi anulomacittāni. Cakkhumā puriso viya gotrabhuññāṇaṃ. Cando viya nibbānaṃ. Ekekassa vātassa yathākkamena valāhakattayaviddhaṃsanaṃ viya ekekassa anulomacittassa saccapaṭicchādakatamavinodanaṃ. Vigatavalāhake nabhe tassa purisassa visuddhacandadassanaṃ viya vigate saccapaṭicchādake tame gotrabhuññāṇassa suvisuddhanibbānārammaṇakaraṇaṃ.

Yatheva hi tayo vātā candapaṭicchādake valāhakeyeva viddhaṃsetuṃ sakkonti, na candaṃ daṭṭhuṃ, evaṃ anulomāni saccapaṭicchādakatameyeva vinodetuṃ sakkonti, na nibbānaṃ ārammaṇaṃ kātuṃ . Yathā so puriso candameva daṭṭhuṃ sakkoti na valāhake viddhaṃsetuṃ, evaṃ gotrabhuññāṇaṃ nibbānameva ārammaṇaṃ kātuṃ sakkoti na kilesatamaṃ vinodetuṃ. Evaṃ anulomaṃ saṅkhārārammaṇaṃ hoti, gotrabhu nibbānārammaṇaṃ.

Yadi hi gotrabhu anulomena gahitārammaṇaṃ gaṇheyya puna anulomaṃ taṃ anubandheyyāti maggavuṭṭhānameva na bhaveyya. Gotrabhuññāṇaṃ pana anulomassa ārammaṇaṃ aggahetvā taṃ apacchatopavattikaṃ katvā sayaṃ anāvajjanampi samānaṃ āvajjanaṭṭhāne ṭhatvā evaṃ nibbattāhīti maggassa saññaṃ datvā viya nirujjhati. Maggopi tena dinnasaññaṃ amuñcitvāva avīcisantativasena taṃ ñāṇaṃ anubandhamāno anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhamānova padālayamānova nibbattati.

Tatrāyaṃ upamā – eko kira issāso dhanusatamatthake phalakasataṃ ṭhapāpetvā vatthena mukhaṃ veṭhetvā saraṃ sannayhitvā cakkayante aṭṭhāsi. Añño puriso cakkayantaṃ āvañchitvā yadā issāsassa phalakasataṃ abhimukhaṃ hoti tadā tattha daṇḍakena saññaṃ deti, issāso daṇḍakasaññaṃ amuñcitvāva saraṃ khipitvā phalakasataṃ nibbijjhati. Tattha daṇḍakasaññā viya gotrabhuññāṇaṃ. Issāso viya maggañāṇaṃ. Issāsassa daṇḍakasaññaṃ amuñcitvāva phalakasatanibbijjhanaṃ viya maggañāṇassa gotrabhuññāṇena dinnasaññaṃ amuñcitvāva nibbānaṃ ārammaṇaṃ katvā anibbiddhapubbaapadālitapubbānaṃ lobhakkhandhādīnaṃ nibbijjhanapadālanaṃ. Bhūmiladdhavaṭṭasetusamugghātakaraṇantipi etadeva. Maggassa hi ekameva kiccaṃ anusayappajahanaṃ. Iti so anusaye pajahanto nimittā vuṭṭhāti nāma, pavattaṃ chindati nāma. ‘Nimitta’nti rūpavedanāsaññāsaṅkhāraviññāṇanimittaṃ. ‘Pavatta’mpi rūpavedanāsaññāsaṅkhāraviññāṇapavattameva. Taṃ duvidhaṃ hoti – upādinnakaṃ anupādinnakanti. Tesu maggassa anupādinnakato vuṭṭhānacchāyā dissatīti vatvā anupādinnakato vuṭṭhātīti vadiṃsu.

Sotāpattimaggena hi cattāri diṭṭhigatasampayuttāni vicikicchāsahagatanti pañca cittāni pahīyanti. Tāni rūpaṃ samuṭṭhāpenti. Taṃ anupādinnakarūpakkhandho. Tāni cittāni viññāṇakkhandho. Taṃsampayuttā vedanā saññā saṅkhārā tayo arūpakkhandhā. Tattha sace sotāpannassa sotāpattimaggo abhāvito abhavissa tāni pañca cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Sotāpattimaggo pana tesaṃ pariyuṭṭhānenappattiṃ vārayamāno setusamugghātaṃ abhabbuppattikabhāvaṃ kurumāno anupādinnakato vuṭṭhāti nāma.

Sakadāgāmimaggena cattāri diṭṭhigatavippayuttāni dve domanassasahagatānīti oḷārikakāmarāgabyāpādavasena cha cittāni pahīyanti. Anāgāmimaggena aṇusahagatakāmarāgabyāpādavasena tāni eva cha cittāni pahīyanti. Arahattamaggena cattāri diṭṭhigatavippayuttāni uddhaccasahagatañcāti pañca akusalacittāni pahīyanti. Tattha sace tesaṃ ariyānaṃ te maggā abhāvitā assu, tāni cittāni chasu ārammaṇesu pariyuṭṭhānaṃ pāpuṇeyyuṃ. Te pana tesaṃ maggā pariyuṭṭhānappattiṃ vārayamānā setusamugghātaṃ abhabbuppattikabhāvaṃ kurumānā anupādinnakato vuṭṭhahanti nāma.

Upādinnakato vuṭṭhānacchāyā dissatīti vatvā upādinnakato vuṭṭhātītipi vadiṃsu. Sace hi sotāpannassa sotāpattimaggo abhāvito abhavissa, ṭhapetvā satta bhave anamatagge saṃsāravaṭṭe upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Tīṇi saṃyojanāni diṭṭhānusayo vicikicchānusayoti ime pana pañca kilese sotāpattimaggo uppajjamānova samugghāteti. Idāni kuto sotāpannassa satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe upādinnakappavattaṃ pavattissati? Evaṃ sotāpattimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.

Sace sakadāgāmissa sakadāgāmimaggo abhāvito abhavissa, ṭhapetvā dve bhave pañcasu bhavesu upādinnakapavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Oḷārikāni kāmarāgapaṭighasaṃyojanāni oḷāriko kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu upādinnakappavattaṃ pavattissati? Evaṃ sakadāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.

Sace anāgāmissa anāgāmimaggo abhāvito abhavissa, ṭhapetvā ekaṃ bhavaṃ dutiyabhave upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya. Aṇusahagatāni kāmarāgapaṭighasaṃyojanāni aṇusahagato kāmarāgānusayo paṭighānusayoti ime pana cattāro kilese so maggo uppajjamānova samugghāteti. Idāni kuto anāgāmissa ekaṃ bhavaṃ ṭhapetvā dutiyabhave upādinnakappavattaṃ pavattissati? Evaṃ anāgāmimaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.

Sace arahato arahattamaggo abhāvito abhavissa, rūpārūpabhavesu upādinnakappavattaṃ pavatteyya. Kasmā? Tassa pavattiyā hetūnaṃ atthitāya . Rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayoti ime pana aṭṭha kilese so maggo uppajjamānova samugghāteti. Idāni kuto khīṇāsavassa punabbhave upādinnakappavattaṃ pavattissati? Evaṃ arahattamaggo upādinnakappavattaṃ appavattaṃ kurumāno upādinnakato vuṭṭhāti nāma.

Sotāpattimaggo cettha apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatikāmabhavekadesato, anāgāmimaggo kāmabhavato, arahattamaggo rūpārūpabhavato sabbabhavehipi vuṭṭhāti evāti vadanti.

Imassa panatthassa vibhāvanatthaṃ ayaṃ pāḷi – ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāravaṭṭe ye uppajjeyyuṃ, nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti.

‘Sakadāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena dve bhave ṭhapetvā pañcasu bhavesu ye uppajjeyyuṃ, nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti.

‘Anāgāmimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ekaṃ bhavaṃ ṭhapetvā kāmadhātuyā dvīsu bhavesu ye uppajjeyyuṃ, nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti.

‘Arahattamaggañāṇena abhisaṅkhāraviññāṇassa nirodhena rūpadhātuyā vā arūpadhātuyā vā ye uppajjeyyuṃ , nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhanti. Arahato anupādisesāya nibbānadhātuyā parinibbāyantassa carimaviññāṇassa nirodhena paññā ca sati ca nāmañca rūpañca etthete nirujjhanti vūpasamanti atthaṃ gacchanti paṭippassambhantī’’ti (cūḷani. ajitamāṇavapucchāniddesa 6). Ayaṃ tāva nimitte vinicchayo.

Paṭipadāpatī’ti – ettha pana paṭipadā calati na calatīti? Calati. Tathāgatassa hi sāriputtattherassa ca cattāropi maggā sukhapaṭipadā khippābhiññā ahesuṃ. Mahāmoggallānattherassa paṭhamamaggo sukhapaṭipado khippābhiñño, upari tayo maggā dukkhapaṭipadā khippābhiññā. Kasmā? Niddābhibhūtattā. Sammāsambuddho kira sattāhaṃ daharakumārakaṃ viya theraṃ parihari. Theropi ekadivasaṃ niddāyamāno nisīdi. Atha naṃ satthā āha – ‘‘pacalāyasi no tvaṃ, moggallāna, pacalāyasi no tvaṃ moggallānā’’ti (a. ni. 7.61). Evarūpassapi mahābhiññappattassa sāvakassa paṭipadā calati, sesānaṃ kiṃ na calissati? Ekaccassa hi bhikkhuno cattāropi maggā dukkhapaṭipadā dandhābhiññā honti, ekaccassa dukkhapaṭipadā khippābhiññā, ekaccassa sukhapaṭipadā dandhābhiññā, ekaccassa sukhapaṭipadā khippābhiññā. Ekaccassa paṭhamamaggo dukkhapaṭipado dandhābhiñño hoti, dutiyamaggo dukkhapaṭipado khippābhiñño, tatiyamaggo sukhapaṭipado dandhābhiñño, catutthamaggo sukhapaṭipado khippābhiññoti.

Yathā ca paṭipadā evaṃ adhipatipi calati eva. Ekaccassa hi bhikkhuno cattāropi maggā chandādhipateyyā honti, ekaccassa vīriyādhipateyyā, ekaccassa cittādhipateyyā, ekaccassa vīmaṃsādhipateyyā. Ekaccassa pana paṭhamamaggo chandādhipateyyo hoti, dutiyo vīriyādhipateyyo, tatiyo cittādhipateyyo, catuttho vīmaṃsādhipateyyoti.

Pakiṇṇakakathā niṭṭhitā.

Paṭhamamaggavīsatimahānayo

357. Idāni yasmā lokuttarakusalaṃ bhāvento na kevalaṃ upanijjhāyanaṭṭhena jhānaṃyeva bhāveti, niyyānaṭṭhena pana maggampi bhāveti, upaṭṭhānaṭṭhena satipaṭṭhānampi, padahanaṭṭhena sammappadhānampi, ijjhanaṭṭhena iddhipādampi, adhipatiyaṭṭhena indriyampi, akampiyaṭṭhena balampi, bujjhanaṭṭhena bojjhaṅgampi, tathaṭṭhena saccampi, avikkhepaṭṭhena samathampi, suññataṭṭhena dhammampi, rāsaṭṭhena khandhampi, āyatanaṭṭhena āyatanampi, suññasabhāvanissattaṭṭhena dhātumpi, paccayaṭṭhena āhārampi, phusanaṭṭhena phassampi, vedayitaṭṭhena vedanampi, sañjānanaṭṭhena saññampi, cetayitaṭṭhena cetanampi, vijānanaṭṭhena cittampi bhāveti, tasmā etesaṃ ekūnavīsatiyā padānaṃ dassanatthaṃ puna katame dhammā kusalātiādi vuttaṃ. Evaṃ ‘idampi bhāveti, idampi bhāvetī’ti puggalajjhāsayena ceva desanāvilāsena ca vīsati nayā desitā honti . Dhammaṃ sotuṃ nisinnadevaparisāya hi ye upanijjhāyanaṭṭhena lokuttaraṃ ‘jhāna’nti kathite bujjhanti, tesaṃ sappāyavasena jhānanti kathitaṃ…pe… ye vijānanaṭṭhena ‘citta’nti vutte bujjhanti, tesaṃ sappāyavasena cittanti kathitaṃ. Ayamettha ‘puggalajjhāsayo’.

Sammāsambuddho pana attano buddhasubodhitāya dasabalacatuvesārajjacatupaṭisambhidatāya chaasādhāraṇañāṇayogena ca desanaṃ yadicchakaṃ niyametvā dasseti. Icchanto upanijjhāyanaṭṭhena lokuttaraṃ jhānanti dasseti, icchanto niyyānaṭṭhena…pe… vijānanaṭṭhena lokuttaraṃ cittanti. Ayaṃ ‘desanāvilāso’ nāma. Tattha yatheva lokuttaraṃ jhānanti vuttaṭṭhāne dasa nayā vibhattā, evaṃ maggādīsupi teyeva veditabbā. Iti vīsatiyā ṭhānesu dasa dasa katvā dve nayasatāni vibhattāni honti.

358. Idāni adhipatibhedaṃ dassetuṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha chandaṃ dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā nibbattitaṃ lokuttaraṃ jhānaṃ chandādhipateyyaṃ nāma. Sesesupi eseva nayo. Iti purimasmiṃ suddhike dvenayasatāni chandādhipateyyādīsupi dve dveti nayasahassena bhājetvā paṭhamamaggaṃ dassesi dhammarājā.

Paṭhamamaggo niṭṭhito.

Dutiyamaggo

361. Idāni dutiyamaggādīnaṃ dassanatthaṃ puna katame dhammā kusalātiādi āraddhaṃ. Tattha kāmarāgabyāpādānaṃ tanubhāvāyāti etesaṃ kilesānaṃ tanubhāvatthāya. Tattha dvīhi kāraṇehi tanubhāvo veditabbo – adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi, vaṭṭānusārimahājanasseva, kilesā abhiṇhaṃ nuppajjanti, kadāci kadāci uppajjanti; uppajjantāpi viraḷākārā hutvā uppajjanti, viraḷavāpitakhette aṅkurā viya. Uppajjamānāpi, ca vaṭṭānusārimahājanasseva, maddantā pharantā chādentā andhakāraṃ karontā nuppajjanti. Dvīhi pana maggehi pahīnattā mandā mandā uppajjanti. Tanukākārā hutvā uppajjanti, abbhapaṭalaṃ viya makkhikāpattaṃ viya ca.

Tattha keci therā vadanti – ‘sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva pana hutvā uppajjanti, tathā hissa puttā ca dhītaro ca dissantī’ti. Etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi honti. Dvīhi pana maggehi pahīnattā natthi kilesānaṃ bahalatāti. Dvīhi eva kāraṇehissa kilesānaṃ tanubhāvo veditabbo – adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti.

Dutiyāyāti gaṇanavasenāpi dutiyuppattivasenāpi dutiyāya. Bhūmiyā pattiyāti sāmaññaphalassa paṭilābhatthāya. Tatiyacatutthesupi eseva nayo. Visesamattaṃyeva pana vakkhāma.

Aññindriyanti ājānanakaṃ indriyaṃ. Paṭhamamaggena ñātamariyādaṃ anatikkamitvā tesaṃyeva tena maggena ñātānaṃ catusaccadhammānaṃ jānanakaṃ indriyanti vuttaṃ hoti. Niddesavārepissa imināva nayena attho veditabbo. Koṭṭhāsavārepi imināva saddhiṃ navindriyāni honti. Sesaṃ purimanayeneva veditabbaṃ.

Dutiyamaggo niṭṭhito.

Tatiyacatutthamaggā

362. Tatiye anavasesappahānāyāti tesaṃyeva sakadāgāmimaggena tanubhūtānaṃ saṃyojanānaṃ nissesapajahanatthāya.

Catutthe rūparāgaarūparāgamānauddhaccaavijjāya anavasesappahānāyāti etesaṃ pañcannaṃ uddhambhāgiyasaṃyojanānaṃ nissesapajahanatthāya. Tattha rūparāgoti rūpabhave chandarāgo. Arūparāgoti arūpabhave chandarāgo. Mānoti arahattamaggavajjhako māno eva. Tathā uddhaccāvijjā. Imesupi dvīsu maggesu navamaṃ aññindriyameva hoti.

Catumagganayasahassaṃ

Sabbamaggesu padapaṭipāṭiyā samasaṭṭhipadāni, catūhi apaṇṇakaṅgehi saddhiṃ catusaṭṭhi honti. Asambhinnato pana tettiṃsa. Koṭṭhāsavārasuññatavārā pākatikā eva. Yathā ca pana paṭhamamagge evaṃ dutiyādīsupi nayasahassamevāti cattāro magge catūhi nayasahassehi bhājetvā dassesi dhammarājā.

Saccavibhaṅge pana saṭṭhi nayasahassāni lokuttarāni imesaṃ eva vasena nikkhittāni. Satipaṭṭhānavibhaṅge vīsati nayasahassāni lokuttarāni, sammappadhānavibhaṅge vīsati, iddhipādavibhaṅge dvattiṃsa, bojjhaṅgavibhaṅge dvattiṃsa, maggaṅgavibhaṅge aṭṭhavīsati nayasahassāni lokuttarāni imesaṃ eva vasena nikkhittāni.

Idha pana catūsu maggesu cattāriyeva nayasahassāni. Tesu paṭhamajjhānike paṭhamamagge aṭṭhaṅgāni bhājitāni; tathā dutiyādīsu. Tattha paṭhamamagge sammādiṭṭhi micchādiṭṭhiṃ pajahatīti sammādiṭṭhi. Sammāsaṅkappādayopi micchāsaṅkappādīnaṃ pajahanaṭṭheneva veditabbā. Evaṃ sante ‘paṭhamamaggeneva dvāsaṭṭhiyā diṭṭhigatānaṃ pahīnattā uparimaggattayena pahātabbā diṭṭhi nāma natthi. Tattha sammādiṭṭhīti nāmaṃ kathaṃ hotī’ti? ‘Yathā visaṃ atthi vā, hotu mā vā, agado agado tveva vuccati, evaṃ micchādiṭṭhi atthi vā, hotu mā vā, ayaṃ sammādiṭṭhi eva nāma’.

‘Yadi evaṃ nāmamattamevetaṃ hoti, uparimaggattaye pana sammādiṭṭhiyā kiccābhāvo āpajjati, maggaṅgāni na paripūrenti, tasmā sammādiṭṭhi sakiccakā kātabbā maggaṅgāni pūretabbānī’ti. Sakiccakā cettha sammādiṭṭhi yathālābhaniyamena dīpetabbā. Uparimaggattayavajjho hi eko māno atthi, so diṭṭhiṭṭhāne tiṭṭhati. Sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Sotāpattimaggasmiñhi sammādiṭṭhi micchādiṭṭhiṃ pajahati. Sotāpannassa pana sakadāgāmimaggavajjho māno atthi, so diṭṭhiṭṭhāne tiṭṭhati sā taṃ mānaṃ pajahatīti sammādiṭṭhi. Tasseva sattaakusalacittasahajāto saṅkappo atthi. Teheva cittehi vācaṅgacopanaṃ atthi, kāyaṅgacopanaṃ atthi , paccayaparibhogo atthi, sahajātavāyāmo atthi, asatibhāvo atthi, sahajātacittekaggatā atthi. Ete micchāsaṅkappādayo nāma sakadāgāmimagge sammāsaṅkappādayo. Tesaṃ pahānena sammāsaṅkappādayoti veditabbā. Evaṃ sakadāgāmimagge aṭṭhaṅgāni sakiccakāni katvā āgatāni. Sakadāgāmissa anāgāmimaggavajjho māno atthi. So diṭṭhiṭṭhāne tiṭṭhati. Tasseva sattahi cittehi sahajātā saṅkappādayo. Tesaṃ pahānena anāgāmimagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā. Anāgāmissa arahattamaggavajjho māno atthi. So diṭṭhiṭṭhāne tiṭṭhati. Yāni panassa pañca akusalacittāni, tehi sahajātā saṅkappādayo. Tesaṃ pahānena arahattamagge aṭṭhannaṃ aṅgānaṃ sakiccakatā veditabbā.

Imesu catūsu maggesu paṭhamamaggena cattāri saccāni diṭṭhāni. ‘Uparimaggattayaṃ diṭṭhakameva passati, adiṭṭhakaṃ passatī’ti diṭṭhakameva passatīti ayaṃ ācariyānaṃ samānatthakathā. Vitaṇḍavādī panāha ‘adiṭṭhaṃ passatī’ti. So vattabbo – ‘paṭhamamagge katamaṃ indriyaṃ bhājesī’ti? Jānamāno ‘anaññātaññassāmītindriya’nti vakkhati. ‘Uparimaggesu katara’nti? Vuttepi ‘aññindriya’nti vakkhati. So vattabbo – ‘adiṭṭhasaccadassane sati uparimaggesupi anaññātaññassāmītindriyameva bhājehi. Evaṃ te pañho samessatī’ti. ‘Kilese pana aññe añño pajahati; pahīne eva pajahatī’ti? ‘Aññe añño pajahatī’ti. ‘Yadi aññe añño, appahīne kilese pajahati. Saccānipi adiṭṭhāneva passatī’ti evaṃvādī puggalo pucchitabbo – ‘saccāni nāma katī’ti? Jānanto ‘cattārī’ti vakkhati. So vattabbo – ‘tava vāde soḷasa saccāni āpajjanti. Tvaṃ buddhehipi adiṭṭhaṃ passasi. Bahusaccako nāma tvaṃ. Evaṃ mā gaṇha. Saccadassanaṃ nāma apubbaṃ natthi, kilese pana appahīne pajahatī’ti.

Tattha saccadassanassa apubbābhāve peḷopamaṃ nāma gahitaṃ – ekassa kira cattāro ratanapeḷā sāragabbhe ṭhapitā. So rattibhāge peḷāsu uppannakicco dvāraṃ vivaritvā, dīpaṃ jāletvā, dīpena vihate andhakāre, peḷāsu pākaṭabhāvaṃ gatāsu, tāsu kiccaṃ katvā dvāraṃ pidahitvā gato. Puna andhakāraṃ avatthari. Dutiyavārepi tatiyavārepi tatheva akāsi. Catutthavāre dvāre vivaṭe andhakāre peḷā na paññāyantīti vīmaṃsantasseva sūriyo uggañchi, sūriyobhāsena vihate andhakāre peḷāsu kiccaṃ katvā pakkāmi.

Tattha cattāro peḷā viya cattāri saccāni. Tāsu kicce uppanne dvāravivaraṇakālo viya sotāpattimaggassa vipassanābhinīharaṇakālo. Andhakāraṃ viya saccapaṭicchādakatamaṃ. Dīpo bhāso viya sotāpattimaggobhāso. Vihate andhakāre tassa purisassa peḷānaṃ pākaṭabhāvo viya maggañāṇassa saccānaṃ pākaṭabhāvo. Maggañāṇassa pākaṭāni pana maggasamaṅgissa puggalassa pākaṭāneva honti. Peḷāsu kiccaṃ katvā gatakālo viya sotāpattimaggassa attanā pahātabbakilese pajahitvā niruddhakālo. Puna andhakārāvattharaṇaṃ viya uparimaggattayavajjhasaccapaṭicchādakatamaṃ.

Dutiyavāre dvāravivaraṇakālo viya sakadāgāmimaggassa vipassanābhinīharaṇakālo. Dīpobhāso viya sakadāgāmimaggobhāso. Peḷāsu kiccaṃ katvā gatakālo viya sakadāgāmimaggassa attanā pahātabbakilese pajahitvā niruddhakālo. Puna andhakārāvattharaṇaṃ viya uparimaggadvayavajjhasaccapaṭicchādakatamaṃ.

Tatiyavāre dvāravivaraṇakālo viya anāgāmimaggassa vipassanābhinīharaṇakālo. Dīpobhāso viya anāgāmimaggobhāso. Peḷāsu kiccaṃ katvā gatakālo viya anāgāmimaggassa attanā pahātabbakilese pajahitvā niruddhakālo. Puna andhakārāvattharaṇaṃ viya upariarahattamaggavajjhasaccapaṭicchādakatamaṃ.

Catutthavāre dvāravivaraṇakālo viya arahattamaggassa vipassanābhinīharaṇakālo. Sūriyuggamanaṃ viya arahattamagguppādo. Andhakāravidhamanaṃ viya arahattamaggassa saccapaṭicchādakatamavinodanaṃ . Vihate andhakāre tassa peḷānaṃ pākaṭabhāvo viya arahattamaggañāṇassa catunnaṃ saccānaṃ pākaṭabhāvo. Ñāṇassa pākaṭāni pana puggalassa pākaṭāneva honti. Peḷāsu kiccaṃ katvā gatakālo viya arahattamaggassa sabbakilesakhepanaṃ. Sūriyuggamanato paṭṭhāya ālokasseva pavattikālo viya arahattamaggassa uppannakālato paṭṭhāya puna saccapaṭicchādakatamābhāvo . Idaṃ tāva saccadassanassa apubbābhāve opammaṃ.

Diṭṭhakameva hi passati. ‘Kilese pana aññe añño pajahatī’ti ettha khāropamaṃ nāma gahitaṃ. Eko puriso kiliṭṭhaṃ vatthaṃ rajakassa adāsi. Rajako ūsakhāraṃ chārikakhāraṃ gomayakhāranti tayo khāre datvā khārehi khāditabhāvaṃ ñatvā udake vikkhāletvā oḷārikoḷārikaṃ malaṃ pavāhesi. Tato na tāva parisuddhanti dutiyampi tatheva khāre datvā, udake vikkhāletvā, tato nātisaṇhataraṃ malaṃ pavāhesi. Tato na tāva parisuddhanti tatiyampi te khāre datvā udake vikkhāletvā tato saṇhataraṃ malaṃ pavāhesi. Tato na tāva parisuddhanti catutthampi te khāre datvā, udake vikkhāletvā aṃsuabbhantaragatampi nissesaṃ malaṃ pavāhetvā sāmikassa adāsi. So gandhakaraṇḍake pakkhipitvā icchiticchitakāle paridahati.

Tattha kiliṭṭhavatthaṃ viya kilesānugataṃ cittaṃ. Tividhakhāradānakālo viya tīsu anupassanāsu kammassa pavattanakālo. Udake vikkhāletvā oḷārikoḷārikamalappavāhanaṃ viya sotāpattimaggena pañcakilesakhepanaṃ. Dutiyampi tesaṃ khārānaṃ anuppadānaṃ viya ‘na tāva parisuddhaṃ idaṃ citta’nti tāsuyeva tīsu anupassanāsu kammappavattanaṃ. Tato nātisaṇhataramalappavāhanaṃ viya sakadāgāmimaggena oḷārikasaṃyojanadvayakhepanaṃ. Tato ‘na tāva parisuddhaṃ vattha’nti puna khārattayadānaṃ viya ‘na tāva parisuddhaṃ idaṃ citta’nti tāsuyeva tīsu anupassanāsu kammappavattanaṃ. Tato saṇhataramalappavāhanaṃ viya anāgāmimaggena aṇusahagatasaṃyojanadvayakhepanaṃ. ‘Na tāva parisuddhaṃ vattha’nti puna khārattayadānaṃ viya ‘na tāva parisuddhaṃ idaṃ citta’nti tāsuyeva tīsu anupassanāsu kammappavattanaṃ. Tato vikkhālanena aṃsuabbhantaragate male pavāhetvā parisuddhassa rajatapaṭṭasadisassa gandhakaraṇḍake nikkhittassa vatthassa icchiticchitakkhaṇe paridahanaṃ viya arahattamaggena aṭṭhannaṃ kilesānaṃ khepitattā parisuddhassa khīṇāsavacittassa icchiticchitakkhaṇe phalasamāpattivihārena vītināmanaṃ. Idaṃ ‘aññe añño kilese pajahatī’ti ettha opammaṃ. Vuttampi cetaṃ –

‘‘Seyyathāpi , āvuso, vatthaṃ saṃkiliṭṭhaṃ malaggahitaṃ, tamenaṃ sāmikā rajakassa anupadajjeyyuṃ. Tamenaṃ rajako ūse vā khāre vā gomaye vā sammadditvā acche udake vikkhāleti. Kiñcāpi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ, atha khvassa hotiyeva ‘aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato’. Tamenaṃ rajako sāmikānaṃ deti. Tamenaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yopissa hoti aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, sopi samugghātaṃ gacchati. Evameva kho, āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saṃyojanāni pahīnāni bhavanti, atha khvassa hotiyeva pañcasu upādānakkhandhesu aṇusahagato ‘asmī’ti māno, ‘asmī’ti chando, ‘asmī’ti anusayo asamūhato, so aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati – ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā iti saññā iti saṅkhārā iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Tassimesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu aṇusahagato ‘asmī’ti māno, ‘asmī’ti chando, ‘asmī’ti anusayo asamūhato, sopi samugghātaṃ gacchatī’’ti (saṃ. ni. 3.89).

Tattha sotāpattimaggena pañca akusalacittāni pahīyanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi. Sakadāgāmimaggena dve domanassasahagatacittāni tanukāni bhavanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi. Anāgāmimaggena tāniyeva pahīyanti saddhiṃ sampayuttadhammehi. Arahattamaggena pañca akusalacittāni pahīyanti saddhiṃ cittaṅgavasena uppajjanakapāpadhammehi. Imesaṃ dvādasannaṃ akusalacittānaṃ pahīnakālato paṭṭhāya khīṇāsavassa cittaṅgavasena puna pacchatopavattanakakileso nāma na hoti.

Tatridaṃ opammaṃ – eko kira mahārājā paccante ārakkhaṃ datvā mahānagare issariyaṃ anubhavanto vasati. Athassa paccanto kuppi. Tasmiṃ samaye dvādasa corajeṭṭhakā anekehi purisasahassehi saddhiṃ raṭṭhaṃ vilumpanti. Paccantavāsino mahāmattā ‘paccanto kupito’ti rañño pahiṇiṃsu. Rājā ‘vissaṭṭhā gaṇhatha, ahaṃ tumhākaṃ kattabbaṃ karissāmī’ti sāsanaṃ pahiṇi . Te paṭhamasampahāreneva anekehi purisasahassehi saddhiṃ pañca corajeṭṭhake ghātayiṃsu. Sesā satta janā attano attano parivāre gahetvā pabbataṃ pavisiṃsu. Amaccā taṃ pavattiṃ rañño pesayiṃsu.

Rājā ‘tumhākaṃ kattabbayuttaṃ ahaṃ jānissāmi, tepi gaṇhathā’ti dhanaṃ pahiṇi. Te dutiyasampahārena dve corajeṭṭhake pahariṃsu, parivārepi tesaṃ dubbale akaṃsu. Te sabbepi palāyitvā pabbataṃ pavisiṃsu. Tampi pavattiṃ amaccā rañño pesayiṃsu.

Puna rājā ‘vissaṭṭhā gaṇhantū’ti dhanaṃ pahiṇi. Te tatiyasampahārena saddhiṃ sahāyapurisehi dve corajeṭṭhake ghātayitvā taṃ pavattiṃ rañño pesayiṃsu.

Puna rājā ‘avasese vissaṭṭhā gaṇhantū’ti dhanaṃ pahiṇi. Te catutthasampahārena saparivāre pañca corajeṭṭhake ghātayiṃsu. Dvādasannaṃ corajeṭṭhakānaṃ ghātitakālato paṭṭhāya koci coro nāma natthi. Khemā janapadā ure putte naccentā maññe viharanti. Rājā vijitasaṅgāmehi yodhehi parivuto varapāsādagato mahāsampattiṃ anubhavi.

Tattha mahanto rājā viya dhammarājā. Paccantavāsino amaccā viya yogāvacarā kulaputtā. Dvādasa corajeṭṭhakā viya dvādasa akusalacittāni. Tesaṃ sahāyā anekasahassapurisā viya cittaṅgavasena uppajjanakapāpadhammā. Rañño paccanto kupitoti pahitakālo viya ārammaṇe kilesesu uppannesu ‘bhante, kileso me uppanno’ti satthu ārocanakālo. ‘Vissaṭṭhā gaṇhantū’ti dhanadānaṃ viya ‘kilese niggaṇha bhikkhū’ti dhammarañño kammaṭṭhānācikkhanaṃ. Saparivārānaṃ pañcannaṃ corajeṭṭhakānaṃ ghātitakālo viya sotāpattimaggena sampayuttānaṃ pañcannaṃ akusalacittānaṃ pahānaṃ.

Puna rañño pavattipesanaṃ viya sammāsambuddhassa paṭiladdhaguṇārocanaṃ. ‘Sesake ca gaṇhantū’ti puna dhanadānaṃ viya bhagavato sakadāgāmimaggassa vipassanācikkhanaṃ. Dutiyasampahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ dubbalīkaraṇaṃ viya sakadāgāmimaggena sasampayuttānaṃ dvinnaṃ domanassacittānaṃ tanubhāvakaraṇaṃ.

Puna rañño pavattipesanaṃ viya satthu paṭiladdhaguṇārocanaṃ. ‘Vissaṭṭhā gaṇhantū’ti puna dhanadānaṃ viya bhagavato anāgāmimaggassa vipassanācikkhanaṃ. Tatiyasampahārena saparivārānaṃ dvinnaṃ corajeṭṭhakānaṃ ghātanaṃ viya anāgāmimaggena sasampayuttānaṃ dvinnaṃ domanassacittānaṃ pahānaṃ.

Puna rañño pavattipesanaṃ viya tathāgatassa paṭiladdhaguṇārocanaṃ. ‘Vissaṭṭhā gaṇhantū’ti puna dhanadānaṃ viya bhagavato arahattamaggassa vipassanācikkhanaṃ. Catutthasampahārena saparivārānaṃ pañcannaṃ corajeṭṭhakānaṃ ghātitakālato paṭṭhāya janapadassa khemakālo viya arahattamaggena sasampayuttesu pañcasu akusalacittesu pahīnesu dvādasannaṃ akusalacittānaṃ pahīnakālato paṭṭhāya puna cittaṅgavasena uppajjanakassa akusaladhammassa abhāvo. Rañño vijitasaṅgāmassa amaccagaṇaparivutassa varapāsāde mahāsampattianubhavanaṃ viya khīṇāsavaparivutassa dhammarañño suññataanimittaappaṇihitabhedesu samāpattisukhesu icchiticchitaphalasamāpattisukhānubhavanaṃ veditabbanti.

Kusalā dhammātipadassa vaṇṇanā niṭṭhitā.

Akusalapadaṃ

Dhammuddesavārakathā

Paṭhamacittaṃ

365. Idāni akusaladhammapadaṃ bhājetvā dassetuṃ katame dhammā akusalātiādi āraddhaṃ. Tattha dhammavavatthānādivārappabhedo ca heṭṭhā āgatānaṃ padānaṃ atthavinicchayo ca heṭṭhā vuttanayeneva veditabbo. Tattha tattha pana visesamattameva vaṇṇayissāma. Tattha samayavavatthāne tāva yasmā, kusalassa viya, akusalassa bhūmibhedo natthi, tasmā ekantaṃ kāmāvacarampi samānaṃ etaṃ ‘kāmāvacara’nti na vuttaṃ. Diṭṭhigatasampayuttanti ettha diṭṭhi eva diṭṭhigataṃ ‘gūthagataṃ muttagata’ntiādīni (a. ni. 9.11) viya. Gantabbābhāvato vā diṭṭhiyā gatamattamevetantipi diṭṭhigataṃ. Tena sampayuttaṃ diṭṭhigatasampayuttaṃ.

Tattha asaddhammasavanaṃ, akalyāṇamittatā, ariyānaṃ adassanakāmatādīni ayoniso manasikāroti evamādīhi kāraṇehi imassa diṭṭhigatasaṅkhātassa micchādassanassa uppatti veditabbā. Ye hi ete diṭṭhivādapaṭisaṃyuttā asaddhammā tesaṃ bahumānapubbaṅgamena atikkantamajjhattena upaparikkhārahitena savanena, ye ca diṭṭhivipannā akalyāṇamittā taṃsampavaṅkatāsaṅkhātāya akalyāṇamittatāya, buddhādīnaṃ ariyānañceva sappurisānañca adassanakāmatāya catusatipaṭṭhānādibhede ariyadhamme akovidattena pātimokkhasaṃvaraindriyasaṃvarasatisaṃvarañāṇasaṃvarapahānasaṃvarappabhede ariyadhamme ceva sappurisadhamme ca saṃvarabhedasaṅkhātena avinayena teheva kāraṇehi paribhāvitena ayoniso manasikārena kotūhalamaṅgalādipasutatāya ca etaṃ uppajjatīti veditabbaṃ. Asaṅkhārabhāvo panassa cittassa heṭṭhā vuttanayeneva veditabbo.

Dhammuddesavāre phassoti akusalacittasahajāto phasso. Vedanādīsupi eseva nayo. Iti akusalamattameva etesaṃ purimehi viseso.

Cittassekaggatā hotīti pāṇātipātādīsupi avikkhittabhāvena cittassa ekaggatā hoti. Manussā hi cittaṃ samādahitvā avikkhittā hutvā avirajjhamānāni satthāni pāṇasarīresu nipātenti, susamāhitā paresaṃ santakaṃ haranti, ekarasena cittena micchācāraṃ āpajjanti. Evaṃ akusalappavattiyampi cittassa ekaggatā hoti.

Micchādiṭṭhīti ayāthāvadiṭṭhi, virajjhitvā gahaṇato vā vitathā diṭṭhi micchādiṭṭhi. Anatthāvahattā paṇḍitehi jigucchitā diṭṭhītipi micchādiṭṭhi. Micchāsaṅkappādīsupi eseva nayo. Apica micchā passanti tāya, sayaṃ vā micchā passati, micchādassanamattameva vā esāti micchādiṭṭhi. Sā ayoniso abhinivesalakkhaṇā, parāmāsarasā, micchābhinivesapaccupaṭṭhānā, ariyānaṃ adassanakāmatādipadaṭṭhānā; paramaṃ vajjanti daṭṭhabbā. Micchāsaṅkappādīsu ‘micchā’ti padamattameva viseso. Sesaṃ kusalādhikāre vuttanayeneva veditabbaṃ.

Ahirikabalaṃanottappabalanti ettha balattho niddesavāre āvi bhavissati. Itaresu pana – na hiriyatīti ahiriko. Ahirikassa bhāvo ahirikaṃ. Na ottappaṃ anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, alajjālakkhaṇaṃ vā. Anottappaṃ teheva asārajjanalakkhaṇaṃ anuttāsanalakkhaṇaṃ vā. Ahirikameva balaṃ ahirikabalaṃ. Anottappameva balaṃ anottappabalaṃ. Ayamettha saṅkhepattho. Vitthāro pana heṭṭhā vuttapaṭipakkhavasena veditabbo.

Lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti lobho. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva vā tanti moho. Tesu lobho ārammaṇaggahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso tattakapāle khittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya, saṃyojaniyadhammesu assādadassanapadaṭṭhāno. So taṇhānadībhāvena vaḍḍhamāno, sīghasotā nadī viya mahāsamuddaṃ, apāyameva gahetvā gacchatīti daṭṭhabbo.

Moho cittassa andhabhāvalakkhaṇo aññāṇalakkhaṇo vā, asampaṭivedharaso ārammaṇasabhāvacchādanaraso vā, asammāpaṭipattipaccupaṭṭhāno andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno. Sabbākusalānaṃ mūlanti daṭṭhabbo.

Abhijjhāyanti tāya, sayaṃ vā abhijjhāyati, abhijjhāyanamattameva vā esāti abhijjhā. Sā parasampattīnaṃ sakakaraṇaicchālakkhaṇā, tenākārena esanabhāvarasā, parasampatti-abhimukhabhāvapaccupaṭṭhānā, parasampattīsu abhiratipadaṭṭhānā. Parasampattiabhimukhā eva hi sā upaṭṭhahati. Tāsu ca abhiratiyā sati pavattati, parasampattīsu cetaso hatthappasāroviyāti daṭṭhabbā.

Samatho hotītiādīsu aññesu kiccesu vikkhepasamanato samatho. Akusalappavattiyaṃ cittaṃ paggaṇhātīti paggāho. Na vikkhipatīti avikkhepo.

Imasmiṃ citte saddhā, sati, paññā, cha yugaḷakānīti ime dhammā na gahitā. Kasmā? Assaddhiyacitte pasādo nāma natthi. Tasmā tāva saddhā na gahitā. Kiṃ pana diṭṭhigatikā attano attano satthārānaṃ na saddahantīti? Saddahanti. Sā pana saddhā nāma na hoti, vacanasampaṭicchanamattamevetaṃ. Atthato anupaparikkhā vā hoti, diṭṭhi vā. Asatiyacitte pana sati natthīti na gahitā. Kiṃ diṭṭhigatikā attanā katakammaṃ na sarantīti? Saranti. Sā pana sati nāma na hoti. Kevalaṃ tenākārena akusalacittappavatti. Tasmā sati na gahitā. Atha kasmā ‘‘micchāsatī’’ti (dī. ni. 3.333; saṃ. ni. 5.1) suttante vuttā? Sā pana akusalakkhandhānaṃ sativirahitattā satipaṭipakkhattā ca micchāmaggamicchattānaṃ pūraṇatthaṃ tattha pariyāyena desanā katā. Nippariyāyena panesā natthi. Tasmā na gahitā. Andhabālacitte pana paññā natthīti na gahitā. Kiṃ diṭṭhigatikānaṃ vañcanāpaññā natthīti? Atthi. Na panesā paññā, māyā nāmesā hoti. Sā atthato taṇhāva. Idaṃ pana cittaṃ sadarathaṃ garukaṃ bhāriyaṃ kakkhaḷaṃ thaddhaṃ akammaññaṃ gilānaṃ vaṅkaṃ kuṭilaṃ. Tasmā passaddhādīni cha yugaḷakāni na gahitāni.

Ettāvatā padapaṭipāṭiyā cittaṅgavasena pāḷiāruḷhāni dvattiṃsa padāni dassetvā idāni yevāpanakadhamme dassetuṃ ye vā pana tasmiṃ samayetiādimāha. Tattha sabbesupi akusalacittesu chando adhimokkho manasikāro māno issā macchariyaṃ thinaṃ middhaṃ uddhaccaṃ kukkuccanti ime daseva yevāpanakā honti dhammā, suttāgatā, suttapadesu dissareti vuttā. Imasmiṃ pana citte chando adhimokkho manasikāro uddhaccanti ime apaṇṇakaṅgasaṅkhātā cattārova yevāpanakā honti.

Tattha chandādayo heṭṭhā vuttanayeneva veditabbā. Kevalañhi te kusalā, ime akusalā. Itaraṃ pana uddhatassa bhāvo ‘uddhaccaṃ’. Taṃ cetaso avūpasamalakkhaṇaṃ vātābhighātacalajalaṃ viya, anavaṭṭhānarasaṃ vātābhighātacaladhajapaṭākā viya, bhantattapaccupaṭṭhānaṃ pāsāṇābhighātasamuddhatabhasmā viya, cetaso avūpasame ayonisomanasikārapadaṭṭhānaṃ. Cittavikkhepoti daṭṭhabbaṃ.

Iti phassādīni dvattiṃsa, yevāpanakavasena vuttāni cattārīti sabbānipi imasmiṃ dhammuddesavāre chattiṃsa dhammapadāni bhavanti. Cattāri apaṇṇakaṅgāni hāpetvā pāḷiyaṃ āgatāni dvattiṃsameva. Aggahitaggahaṇena panettha phassapañcakaṃ, vitakko vicāro pīti cittassekaggatā vīriyindriyaṃ jīvitindriyaṃ micchādiṭṭhi ahirikaṃ anottappaṃ lobho mohoti soḷasa dhammā honti.

Tesu soḷasasu satta dhammā avibhattikā nava savibhattikā honti. Katame satta? Phasso saññā cetanā vicāro pīti jīvitindriyaṃ mohoti ime satta avibhattikā. Vedanā cittaṃ vitakko cittassekaggatā vīriyindriyaṃ micchādiṭṭhi ahirikaṃ anottappaṃ lobhoti ime nava savibhattikā.

Tesu cha dhammā dvīsu ṭhānesu vibhattā, eko tīsu, eko catūsu, eko chasu. Kathaṃ? Cittaṃ vitakko micchādiṭṭhi ahirikaṃ anottappaṃ lobhoti ime cha dvīsu ṭhānesu vibhattā. Tesu hi cittaṃ tāva phassapañcakaṃ patvā cittaṃ hotīti vuttaṃ, indriyāni patvā manindriyanti. Vitakko jhānaṅgāni patvā vitakko hotīti vutto, maggaṅgāni patvā micchāsaṅkappoti. Micchādiṭṭhi maggaṅgesupi kammapathesupi micchādiṭṭhiyeva. Ahirikaṃ balāni patvā ahirikabalaṃ hotīti vuttaṃ, lokanāsakadukaṃ patvā ahirikanti. Anottappepi eseva nayo. Lobho mūlaṃ patvā lobho hotīti vutto. Kammapathaṃ patvā abhijjhāti. Ime cha dvīsu ṭhānesu vibhattā.

Vedanā pana phassapañcakaṃ patvā vedanā hotīti vuttā, jhānaṅgāni patvā sukhanti, indriyāni patvā somanassindriyanti. Evaṃ ekova dhammo tīsu ṭhānesu vibhatto.

Vīriyaṃ pana indriyāni patvā vīriyindriyaṃ hotīti vuttaṃ, maggaṅgāni patvā micchāvāyāmo hotīti, balāni patvā vīriyabalanti, piṭṭhidukaṃ patvā paggāho hotīti. Evaṃ ayaṃ eko dhammo catūsu ṭhānesu vibhatto.

Samādhi pana jhānaṅgāni patvā cittassekaggatā hotīti vutto, indriyāni patvā samādhindriyanti, maggaṅgāni patvā micchāsamādhīti, balāni patvā samādhibalanti, piṭṭhidukaṃ patvā dutiyaduke ekakavaseneva samathoti , tatiye avikkhepoti. Evamayaṃ eko dhammo chasu ṭhānesu vibhatto.

Sabbepi panete dhammā phassapañcakavasena jhānaṅgavasena indriyavasena maggaṅgavasena balavasena mūlavasena kammapathavasena lokanāsakavasena piṭṭhidukavasenāti nava rāsayo honti. Tattha yaṃ vattabbaṃ taṃ paṭhamakusalacittaniddese vuttamevāti.

Dhammuddesavārakathā niṭṭhitā.

Niddesavārakathā

375. Niddesavāre cittassekaggatāniddese tāva saṇṭhiti avaṭṭhitīti. Idaṃ dvayaṃ ṭhitivevacanameva. Yaṃ pana kusalaniddese ‘ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti avaṭṭhitī’ti vuttaṃ, taṃ idha na labbhati. Akusalasmiñhi dubbalā cittassekaggatāti heṭṭhā dīpitameva.

384. Uddhaccavicikicchāvasena pavattassa visāhārassa paṭipakkhato avisāhāroti evarūpopi attho idha na labbhati. Sahajātadhamme pana na visāharatīti avisāhāro. Na vikkhipatīti avikkhepo. Akusalacittekaggatāvasena avisāhaṭassa mānasassa bhāvo avisāhaṭamānasatā. Sahajātadhammesu na kampatīti samādhibalaṃ. Ayāthāvasamādhānato micchāsamādhīti evamidha attho daṭṭhabbo.

385. Vīriyindriyaniddese yo heṭṭhā ‘nikkamo ceso kāmānaṃ panudanāyā’tiādi nayo vutto, so idha na labbhati. Sahajātadhammesu akampanaṭṭheneva vīriyabalaṃ veditabbaṃ.

386. Micchādiṭṭhiniddese ayāthāvadassanaṭṭhena micchādiṭṭhi. Diṭṭhīsu gataṃ idaṃ dassanaṃ, dvāsaṭṭhidiṭṭhiantogatattāti diṭṭhigataṃ. Heṭṭhāpissa attho vuttoyeva. Diṭṭhiyeva duratikkamanaṭṭhena diṭṭhigahanaṃ, tiṇagahanavanagahanapabbatagahanāni viya. Diṭṭhiyeva sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāro, corakantāravāḷakantāramarukantāranirudakakantāradubbhikkhakantārā viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena ca diṭṭhivisūkāyikaṃ. Micchādassanañhi uppajjamānaṃ sammādassanaṃ vinivijjhati ceva vilometi ca. Kadāci sassatassa kadāci ucchedassa gahaṇato diṭṭhiyā virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na sakkoti, kadāci sassataṃ anupatati kadāci ucchedaṃ. Diṭṭhiyeva bandhanaṭṭhena saṃyojananti diṭṭhisaṃyojanaṃ.

Susumārādayo viya purisaṃ, ārammaṇaṃ daḷhaṃ gaṇhātīti gāho. Patiṭṭhahanato patiṭṭhāho. Ayañhi balavappavattibhāvena patiṭṭhahitvā gaṇhāti. Niccādivasena abhinivisatīti abhiniveso. Dhammasabhāvaṃ atikkamitvā niccādivasena parato āmasatīti parāmāso. Anatthāvahattā kucchito maggo, kucchitānaṃ vā apāyānaṃ maggoti kummaggo. Ayāthāvapathato micchāpatho. Yathā hi disāmūḷhena ayaṃ asukagāmassa nāma pathoti gahitopi taṃ gāmaṃ na sampāpeti, evaṃ diṭṭhigatikena sugatipathoti gahitāpi diṭṭhi sugatiṃ na pāpetīti ayāthāvapathato, micchāpatho. Micchāsabhāvato micchattaṃ. Tattheva paribbhamanato taranti ettha bālāti titthaṃ. Titthañca taṃ anatthānañca āyatananti titthāyatanaṃ. Titthiyānaṃ vā sañjātidesaṭṭhena nivāsaṭhānaṭṭhena ca āyatanantipi titthāyatanaṃ. Vipariyesabhūto gāho, vipariyesato vā gāhoti vipariyesaggāho; vipallattha gāhoti attho.

387-388. Ahirikānottappaniddesesu hirottappaniddesavipariyāyena attho veditabbo. Sahajātadhammesu pana akampanaṭṭheneva ahirikabalaṃ anottappabalañca veditabbaṃ.

389. Lobhamohaniddesesu lubbhatīti lobho. Lubbhanāti lubbhanākāro. Lobhasampayuttacittaṃ, puggalo vā lubbhito; lubbhitassa bhāvo lubbhitattaṃ. Sārajjatīti sārāgo. Sārajjanākāro sārajjanā. Sārajjitassa bhāvo sārajjitattaṃ. Abhijjhāyanaṭṭhena abhijjhā. Puna ‘lobha’-vacane kāraṇaṃ vuttameva. Akusalañca taṃ mūlañca akusalānaṃ vā mūlanti akusalamūlaṃ.

390. Ñāṇadassanapaṭipakkhato aññāṇaṃ adassanaṃ. Abhimukho hutvā dhammena na sameti, na samāgacchatīti anabhisamayo. Anurūpato dhamme bujjhatīti anubodho. Tappaṭipakkhatāya ananubodho. Aniccādīhi saddhiṃ yojetvā na bujjhatīti asambodho. Asantaṃ asamañca bujjhatītipi asambodho. Catusaccadhammaṃ nappaṭivijjhatīti appaṭivedho. Rūpādīsu ekadhammampi aniccādisāmaññato na saṅgaṇhātīti asaṃgāhanā. Tameva dhammaṃ na pariyogāhatīti apariyogāhanā. Na samaṃ pekkhatīti asamapekkhaṇā. Dhammānaṃ sabhāvaṃ pati na apekkhatīti apaccavekkhaṇā.

Kusalākusalakammesu viparītavuttiyā sabhāvaggahaṇābhāvena vā ekampi kammaṃ etassa paccakkhaṃ natthi, sayaṃ vā kassaci kammassa paccakkhakaraṇaṃ nāma na hotīti appaccakkhakammaṃ. Yaṃ etasmiṃ anuppajjamāne cittasantānaṃ mejjhaṃ bhaveyya, suci, vodānaṃ, taṃ duṭṭhaṃ mejjhaṃ imināti dummejjhaṃ. Bālānaṃ bhāvoti bālyaṃ. Muyhatīti moho. Balavataro moho pamoho. Samantato muyhatīti sammoho. Vijjāya paṭipakkhabhāvato na vijjāti avijjā. Oghayogattho vuttoyeva. Thāmagataṭṭhena anusetīti anusayo. Cittaṃ pariyuṭṭhāti, abhibhavatīti pariyuṭṭhānaṃ. Hitaggahaṇābhāvena hitābhimukhaṃ gantuṃ na sakkoti, aññadatthu laṅgatiyevāti laṅgī; khañjatīti attho. Durugghāṭanaṭṭhena vā laṅgī. Yathā hi mahāpalighasaṅkhātā laṅgī durugghāṭā hoti, evamayampi laṅgī viyāti laṅgī. Sesaṃ uttānatthameva. Saṅgahavārasuññatavārāpi heṭṭhā vuttanayeneva atthato veditabbāti.

Dutiyacittaṃ

399. Dutiyacitte sasaṅkhārenāti padaṃ visesaṃ. Tampi heṭṭhā vuttatthameva. Idaṃ pana cittaṃ kiñcāpi chasu ārammaṇesu somanassitassa lobhaṃ uppādetvā ‘satto satto’tiādinā nayena parāmasantassa uppajjati, tathāpi sasaṅkhārikattā sappayogena saupāyena uppajjanato – yadā kulaputto micchādiṭṭhikassa kulassa kumārikaṃ pattheti. Te ca ‘aññadiṭṭhikā tumhe’ti kumārikaṃ na denti. Athaññe ñātakā ‘yaṃ tumhe karotha tamevāyaṃ karissatī’ti dāpenti. So tehi saddhiṃ titthiye upasaṅkamati. Āditova vematiko hoti. Gacchante gacchante kāle etesaṃ kiriyā manāpāti laddhiṃ roceti, diṭṭhiṃ gaṇhāti – evarūpe kāle idaṃ labbhatīti veditabbaṃ.

Yevāpanakesu panettha thinamiddhaṃ adhikaṃ. Tattha thinanatā ‘thinaṃ’. Middhanatā ‘middhaṃ’; anussāhasaṃhananatā asattivighāto cāti attho. Thinañca middhañca thinamiddhaṃ. Tattha thinaṃ anussāhalakkhaṇaṃ, vīriyavinodanarasaṃ, saṃsīdanapaccupaṭṭhānaṃ. Middhaṃ akammaññatālakkhaṇaṃ, onahanarasaṃ, līnabhāvapaccupaṭṭhānaṃ pacalāyikāniddāpaccupaṭṭhānaṃ vā. Ubhayampi aratitandīvijambhitādīsu ayonisomanasikārapadaṭṭhānanti.

Tatiyacittaṃ

400. Tatiyaṃ chasu ārammaṇesu somanassitassa lobhaṃ uppādetvā ‘satto satto’tiādinā nayena aparāmasantassa nārāyaṇavirājanamallayuddhanaṭasamajjādīni passato manāpiyasaddasavanādipasutassa vā uppajjati. Idha mānena saddhiṃ pañca apaṇṇakaṅgāni honti. Tattha maññatīti ‘māno’. So unnatilakkhaṇo, sampaggaharaso, ketukamyatāpaccupaṭṭhāno, diṭṭhivippayuttalobhapadaṭṭhāno, ummādo viya daṭṭhabboti.

Catutthacittaṃ

402. Catutthaṃ vuttappakāresu eva ṭhānesu yadā sīse kheḷaṃ khipanti, pādapaṃsuṃ okiranti, tadā tassa pariharaṇatthaṃ saussāhena antarantarā olokentānaṃ rājanāṭakesu nikkhantesu ussāraṇāya vattamānāya tena tena chiddena olokentānañcāti evamādīsu ṭhānesu uppajjati. Idha pana thinamiddhehi saddhiṃ satta yevāpanakā honti. Ubhayatthāpi micchādiṭṭhi parihāyati. Taṃ ṭhapetvā sesānaṃ vasena dhammagaṇanā veditabbāti.

Pañcamacittaṃ

403. Pañcamaṃ chasu ārammaṇesu vedanāvasena majjhattassa lobhaṃ uppādetvā ‘satto satto’tiādinā nayena parāmasantassa uppajjati. Somanassaṭṭhāne panettha upekkhāvedanā hoti, pītipadaṃ parihāyati. Sesaṃ sabbaṃ paṭhamacittasadisameva.

Chaṭṭhacittādi

409-412. Chaṭṭhasattamaṭṭhamānipi vedanaṃ parivattetvā pītipadañca hāpetvā dutiyatatiyacatutthesu vuttanayeneva veditabbāni. Imesu aṭṭhasu lobhasahagatacittesu sahajātādhipati ārammaṇādhipatīti dvepi adhipatayo labbhanti.

Navamacittaṃ

413. Navamaṃ chasu ārammaṇesu domanassitassa paṭighaṃ uppādayato uppajjati. Tassa samayavavatthānavāre tāva duṭṭhu mano, hīnavedanattā vā kucchitaṃ manoti dummano; dummanassa bhāvo domanassaṃ. Tena sahagatanti domanassasahagataṃ. Asampiyāyanabhāvena ārammaṇasmiṃ paṭihaññatīti paṭighaṃ. Tena sampayuttanti paṭighasampayuttaṃ.

Dhammuddese tīsupi ṭhānesu domanassavedanāva āgatā. Tattha vedanāpadaṃ vuttameva. Tathā dukkhadomanassapadāni lakkhaṇādito pana aniṭṭhārammaṇānubhavanalakkhaṇaṃ domanassaṃ, yathātathā vā aniṭṭhākārasambhogarasaṃ, cetasikābādhapaccupaṭṭhānaṃ, ekanteneva hadayavatthupadaṭṭhānaṃ.

Mūlakammapathesu yathā purimacittesu lobho hoti, abhijjhā hotīti āgataṃ, evaṃ doso hoti, byāpādo hotīti vuttaṃ. Tattha dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti doso so caṇḍikkalakkhaṇo pahaṭāsiviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, āghātavatthupadaṭṭhāno visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo.

Byāpajjati tena cittaṃ, pūtibhāvaṃ upagacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo. Atthato panesa dosoyeva. Idha padapaṭipāṭiyā ekūnatiṃsa padāni honti. Aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsibhedo veditabbo.

Yevāpanakesu chandādhimokkhamanasikārauddhaccāni niyatāni. Issāmacchariyakukkuccesu pana aññatarena saddhiṃ pañca pañca hutvāpi uppajjanti. Evamepi tayo dhammā aniyatayevāpanakā nāma. Tesu issatīti ‘issā’. Sā parasampattīnaṃ usūyanalakkhaṇā, tattheva anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā, parasampattipadaṭṭhānā. Saṃyojananti daṭṭhabbā. Maccherabhāvo ‘macchariyaṃ’. Taṃ laddhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhanalakkhaṇaṃ, tāsaṃyeva parehi sādhāraṇabhāvaakkhamanarasaṃ, saṅkocanapaccupaṭṭhānaṃ kaṭukañcukatāpaccupaṭṭhānaṃ vā, attasampattipadaṭṭhānaṃ. Cetaso virūpabhāvoti daṭṭhabbaṃ. Kucchitaṃ kataṃ kukataṃ. Tassa bhāvo ‘kukkuccaṃ’. Taṃ pacchānutāpalakkhaṇaṃ, katākatānusocanarasaṃ, vippaṭisārapaccupaṭṭhānaṃ, katākatapadaṭṭhānaṃ. Dāsabyaṃ viya daṭṭhabbaṃ. Ayaṃ tāva uddesavāre viseso.

415. Niddesavāre vedanāniddese asātaṃ sātapaṭipakkhavasena veditabbaṃ.

418. Dosaniddese dussatīti doso. Dussanāti dussanākāro. Dussitattanti dussitabhāvo. Pakatibhāvavijahanaṭṭhena byāpajjanaṃ byāpatti. Byāpajjanāti byāpajjanākāro. Virujjhatīti virodho. Punappunaṃ virujjhatīti paṭivirodho. Viruddhākārapaṭiviruddhākāravasena vā idaṃ vuttaṃ. Caṇḍiko vuccati caṇḍo, thaddhapuggalo; tassa bhāvo caṇḍikkaṃ. Na etena suropitaṃ vacanaṃ hoti, duruttaṃ aparipuṇṇameva hotīti asuropo. Kuddhakāle hi paripuṇṇavacanaṃ nāma natthi. Sacepi kassaci hoti taṃ appamāṇaṃ. Apare pana assujananaṭṭhena assuropanato assuropoti vadanti. Taṃ akāraṇaṃ, somanassassāpi assujananato. Heṭṭhā vuttaattamanatāpaṭipakkhato na attamanatāti anattamanatā. Sā pana yasmā cittasseva, na sattassa, tasmā cittassāti vuttaṃ. Sesamettha saṅgahasuññatavāresu ca heṭṭhā vuttanayeneva veditabbanti.

Dasamacittaṃ

421. Dasamaṃ sasaṅkhārattā parehi ussāhitassa vā, paresaṃ vā aparādhaṃ sāritassa, sayameva vā paresaṃ aparādhaṃ anussaritvā kujjhamānassa uppajjati.

Idhāpi padapaṭipāṭiyā ekūnatiṃsa, aggahitaggahaṇena ca cuddaseva padāni honti. Yevāpanakesu pana thinamiddhampi labbhati. Tasmā ettha vinā issāmacchariyakukkuccehi cattāri apaṇṇakaṅgāni thinamiddhanti ime cha issādīnaṃ uppattikāle tesu aññatarena saddhiṃ satta yevāpanakā ekakkhaṇe uppajjanti. Sesaṃ sabbaṃ sabbavāresu navamasadisameva. Imesu pana dvīsu domanassacittesu sahajātādhipatiyeva labbhati, na ārammaṇādhipati. Na hi kuddho kiñci garuṃ karotīti.

Ekādasamacittaṃ

422. Ekādasamaṃ chasu ārammaṇesu vedanāvasena majjhattassa kaṅkhāpavattikāle uppajjati. Tassa samayavavatthāne vicikicchāsampayuttanti padaṃ apubbaṃ. Tassattho – vicikicchāya sampayuttanti vicikicchāsampayuttaṃ. Dhammuddese ‘vicikicchā hotī’ti padameva viseso. Tattha vigatā cikicchāti vicikicchā. Sabhāvaṃ vā vicinanto etāya kicchati kilamatīti vicikicchā. Sā saṃsayalakkhaṇā, kampanarasā, anicchayapaccupaṭṭhānā anekaṃsagāhapaccupaṭṭhānā vā, ayonisomanasikārapadaṭṭhānā. Paṭipattiantarāyakarāti daṭṭhabbā.

Idha padapaṭipāṭiyā tevīsati padāni honti. Aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsivinicchayo veditabbo. Manasikāro uddhaccanti dveyeva yevāpanakā.

424. Niddesavārassa cittassekaggatāniddese yasmā idaṃ dubbalaṃ cittaṃ pavattiṭṭhitimattakamevettha hoti, tasmā ‘saṇṭhitī’tiādīni avatvā cittassa ‘ṭhitī’ti ekameva padaṃ vuttaṃ. Teneva ca kāraṇena uddesavārepi ‘samādhindriya’ntiādi na vuttaṃ.

425. Vicikicchāniddese kaṅkhanavasena kaṅkhā. Kaṅkhāya āyanāti kaṅkhāyanā. Purimakaṅkhā hi uttarakaṅkhaṃ āneti nāma. Ākāravasena vā etaṃ vuttaṃ. Kaṅkhāsamaṅgicittaṃ kaṅkhāya āyitattā kaṅkhāyitaṃ nāma. Tassa bhāvo kaṅkhāyitattaṃ. Vimatīti namati. Vicikicchā vuttatthā eva. Kampanaṭṭhena dvidhā eḷayatīti dveḷhakaṃ. Paṭipattinivāraṇena dvidhāpatho viyāti dvedhāpatho. ‘Niccaṃ nu kho idaṃ, aniccaṃ nu kho’tiādipavattiyā ekasmiṃ ākāre saṇṭhātuṃ asamatthatāya samantato setīti saṃsayo. Ekaṃsaṃ gahetuṃ asamatthatāya na ekaṃsaggāhoti anekaṃsaggāho. Nicchetuṃ asakkontī ārammaṇato osakkatīti āsappanā. Ogāhituṃ asakkontī parisamantato sappatīti parisappanā. Pariyogāhituṃ asamatthatāya apariyogāhanā. Nicchayavasena ārammaṇe pavattituṃ asamatthatāya thambhitattaṃ; cittassa thaddhabhāvoti attho. Vicikicchā hi uppajjitvā cittaṃ thaddhaṃ karoti. Yasmā panesā uppajjamānā ārammaṇaṃ gahetvā manaṃ vilikhantī viya, tasmā manovilekhoti vuttā. Sesaṃ sabbattha uttānatthameva.

Dvādasamacittaṃ

427. Dvādasamassa samayavavatthāne uddhaccena sampayuttanti uddhaccasampayuttaṃ. Idañhi cittaṃ chasu ārammaṇesu vedanāvasena majjhattaṃ hutvā uddhataṃ hoti. Idha dhammuddese ‘vicikicchā’-ṭhāne ‘uddhaccaṃ hotī’ti āgataṃ. Padapaṭipāṭiyā aṭṭhavīsati padāni honti. Aggahitaggahaṇena cuddasa. Tesaṃ vasena savibhattikāvibhattikarāsividhānaṃ veditabbaṃ. Adhimokkho manasikāroti dveyeva yevāpanakā.

429. Niddesavārassa uddhaccaniddese cittassāti na sattassa, na posassa. Uddhaccanti uddhatākāro. Na vūpasamoti avūpasamo. Ceto vikkhipatīti cetasovikkhepo. Bhantattaṃ cittassāti cittassa bhantabhāvo, bhantayānabhantagoṇādīni viya. Iminā ekārammaṇasmiṃyeva vipphandanaṃ kathitaṃ. Uddhaccañhi ekārammaṇe vipphandati, vicikicchā nānārammaṇe. Sesaṃ sabbavāresu heṭṭhā vuttanayeneva veditabbaṃ.

Idāni imasmiṃ cittadvaye pakiṇṇakavinicchayo hoti. ‘Ārammaṇe pavaṭṭanakacittāni nāma katī’ti? Hi vutte ‘imāneva dve’ti vattabbaṃ. Tattha vicikicchāsahagataṃ ekantena pavaṭṭati, uddhaccasahagataṃ pana laddhādhimokkhattā laddhapatiṭṭhaṃ pavaṭṭati. Yathā hi vaṭṭacaturassesu dvīsu maṇīsu pabbhāraṭṭhāne pavaṭṭetvā vissaṭṭhesu vaṭṭamaṇi ekanteneva pavaṭṭati, caturasso patiṭṭhāya patiṭṭhāya pavaṭṭati, evaṃsampadamidaṃ veditabbaṃ. Sabbesupi hīnādibhedo na uddhaṭo, sabbesaṃ ekantahīnattā. Sahajātādhipati labbhamānopi na uddhaṭo, heṭṭhā dassitanayattā. Ñāṇābhāvato panettha vīmaṃsādhipati nāma natthi. Pacchimadvaye sesopi natthi eva. Kasmā? Kañci dhammaṃ dhuraṃ katvā anuppajjanato, paṭṭhāne ca paṭisiddhato.

Imehi pana dvādasahipi akusalacittehi kamme āyūhite, ṭhapetvā uddhaccasahagataṃ, sesāni ekādaseva paṭisandhiṃ ākaḍḍhanti. Vicikicchāsahagate aladdhādhimokkhe dubbalepi paṭisandhiṃ ākaḍḍhamāne uddhaccasahagataṃ laddhādhimokkhaṃ balavaṃ kasmā nākaḍḍhatīti? Dassanena pahātabbābhāvato. Yadi hi ākaḍḍheyya ‘dassanenapahātabba’-padavibhaṅge āgaccheyya, tasmā, ṭhapetvā taṃ, sesāni ekādasa ākaḍḍhanti. Tesu hi yena kenaci kamme āyūhite tāya cetanāya catūsu apāyesu paṭisandhi hoti. Akusalavipākesu ahetukamanoviññāṇadhātuupekkhāsahagatāya paṭisandhiṃ gaṇhāti. Itarassāpi ettheva paṭisandhidānaṃ bhaveyya. Yasmā panetaṃ natthi, tasmā ‘dassanenapahātabba’-padavibhaṅge nāgatanti.

Akusalā dhammātipadassa vaṇṇanā niṭṭhitā.

Abyākatapadaṃ

Ahetukakusalavipāko

431. Idāni abyākatapadaṃ bhājetvā dassetuṃ katame dhammā abyākatātiādi āraddhaṃ. Tattha catubbidhaṃ abyākataṃ – vipākaṃ kiriyaṃ rūpaṃ nibbānanti. Tesu vipākābyākataṃ. Vipākābyākatepi kusalavipākaṃ. Tasmimpi parittavipākaṃ. Tasmimpi ahetukaṃ. Tasmimpi pañcaviññāṇaṃ. Tasmimpi dvārapaṭipāṭiyā cakkhuviññāṇaṃ . Tassāpi, ṭhapetvā dvārārammaṇādisādhāraṇapaccayaṃ, asādhāraṇakammapaccayavaseneva uppattiṃ dīpetuṃ kāmāvacarassa kusalassa kammassa katattātiādi vuttaṃ. Tattha katattāti katakāraṇā. Upacitattāti ācitattā, vaḍḍhitakāraṇā. Cakkhuviññāṇanti kāraṇabhūtassa cakkhussa viññāṇaṃ, cakkhuto vā pavattaṃ, cakkhusmiṃ vā nissitaṃ viññāṇanti cakkhuviññāṇaṃ. Parato sotaviññāṇādīsupi eseva nayo.

Tattha cakkhusannissitarūpavijānanalakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattārammaṇarasaṃ, rūpābhimukhabhāvapaccupaṭṭhānaṃ , rūpārammaṇāya kiriyamanodhātuyā apagamapadaṭṭhānaṃ. Parato āgatāni sotādisannissitasaddādivijānanalakkhaṇāni sotaghānajivhākāyaviññāṇāni saddādimattārammaṇarasāni, saddādiabhimukhabhāvapaccupaṭṭhānāni, saddādiārammaṇānaṃ kiriyamanodhātūnaṃ apagamapadaṭṭhānāni.

Idha padapaṭipāṭiyā dasa padāni honti. Aggahitaggahaṇena satta. Tesu pañca avibhattikāni, dve savibhattikāni. Tesu cittaṃ phassapañcakavasena ceva indriyavasena ca dvīsu ṭhānesu vibhattiṃ gacchati, vedanā phassapañcakajhānaṅgaindriyavasena tīsuyeva. Rāsayopi imeva tayo honti. Yevāpanako eko manasikāro eva.

436. Niddesavāre cakkhuviññāṇaṃ paṇḍaranti vatthuto vuttaṃ. Kusalañhi attano parisuddhatāya paṇḍaraṃ nāma, akusalaṃ bhavaṅganissandena, vipākaṃ vatthupaṇḍarattā.

439. Cittassekaggatāniddese cittassa ṭhitīti ekameva padaṃ vuttaṃ. Idampi hi dubbalaṃ cittaṃ pavattiṭṭhitimattamevettha labbhati, ‘saṇṭhitiavaṭṭhiti’-bhāvaṃ pāpuṇituṃ na sakkoti. Saṅgahavāre jhānaṅgamaggaṅgāni na uddhaṭāni. Kasmā? Vitakkapacchimakañhi jhānaṃ nāma, hetupacchimako maggo nāma. Pakatiyā avitakkacitte jhānaṅgaṃ na labbhati, ahetukacitte ca maggaṅgāni. Tasmā idha ubhayampi na uddhaṭaṃ. Saṅkhārakkhandhopettha caturaṅgikoyeva bhājito. Suññatavāro pākatikoyeva. Sotaviññāṇādiniddesāpi imināva nayena veditabbā.

Kevalañhi cakkhuviññāṇādīsu ‘upekkhā’ bhājitā, kāyaviññāṇe ‘sukha’nti, ayamettha viseso. Sopi ca ghaṭṭanavasena hotīti veditabbo. Cakkhudvārādīsu hi catūsu upādārūpameva upādārūpaṃ ghaṭṭeti, upādārūpeyeva upādārūpaṃ ghaṭṭente paṭighaṭṭanānighaṃso balavā na hoti. Catunnaṃ adhikaraṇīnaṃ upari cattāro kappāsapicupiṇḍe ṭhapetvā picupiṇḍeheva pahatakālo viya phuṭṭhamattameva hoti. Vedanā majjhattaṭṭhāne tiṭṭhati. Kāyadvāre pana bahiddhā mahābhūtārammaṇaṃ ajjhattikakāyapasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati. Yathā adhikaraṇīmatthake kappāsapicupiṇḍaṃ ṭhapetvā kūṭena paharantassa kappāsapicupiṇḍaṃ chinditvā kūṭaṃ adhikaraṇiṃ gaṇhatīti, nighaṃso balavā hoti, evameva paṭighaṭṭanānighaṃso balavā hoti. Iṭṭhe ārammaṇe sukhasahagataṃ kāyaviññāṇaṃ uppajjati, aniṭṭhe dukkhasahagataṃ.

Imesaṃ pana pañcannaṃ cittānaṃ vatthudvārārammaṇāni nibaddhāneva honti, vatthādisaṅkamanaṃ nāmettha natthi. Kusalavipākacakkhuviññāṇañhi cakkhupasādaṃ vatthuṃ katvā iṭṭhe ca iṭṭhamajjhatte ca catusamuṭṭhānikarūpārammaṇe dassanakiccaṃ sādhayamānaṃ cakkhudvāre ṭhatvā vipaccati. Sotaviññāṇādīni sotapasādādīni vatthuṃ katvā iṭṭhaiṭṭhamajjhattesu saddādīsu savanaghāyanasāyanaphusanakiccāni sādhayamānāni sotadvārādīsu ṭhatvā vipaccanti. Saddo panettha dvisamuṭṭhānikoyeva hoti.

455. Manodhātuniddese sabhāvasuññatanissattaṭṭhena manoyeva dhātu manodhātu. Sā cakkhuviññāṇādīnaṃ anantaraṃ rūpādivijānanalakkhaṇā, rūpādīnaṃ sampaṭicchanarasā, tathābhāvapaccupaṭṭhānā, cakkhuviññāṇādiapagamapadaṭṭhānā . Idha dhammuddese dvādasa padāni honti. Aggahitaggahaṇena nava. Tesu satta avibhattikāni dve savibhattikāni. Adhimokkho manasikāroti dve yevāpanakā. Vitakkaniddeso abhiniropanaṃ pāpetvā ṭhapito. Yasmā panetaṃ cittaṃ neva kusalaṃ nākusalaṃ, tasmā sammāsaṅkappoti vā micchāsaṅkappoti vā na vuttaṃ. Saṅgahavāre labbhamānampi jhānaṅgaṃ pañcaviññāṇasote patitvā gatanti. Maggaṅgaṃ pana na labbhatiyevāti na uddhaṭaṃ. Suññatavāro pākatikoyeva. Imassa cittassa vatthu nibaddhaṃ hadayavatthumeva hoti. Dvārārammaṇāni anibaddhāni. Tattha kiñcāpi dvārārammaṇāni saṅkamanti, ṭhānaṃ pana ekaṃ. Sampaṭicchanakiccameva hetaṃ hoti. Idañhi pañcadvāre pañcasu ārammaṇesu sampaṭicchanaṃ hutvā vipaccati. Kusalavipākesu cakkhuviññāṇādīsu niruddhesu taṃsamanantarā tāneva ṭhānappattāni rūpārammaṇādīni sampaṭicchati.

469. Manoviññāṇadhātuniddesesu paṭhamamanoviññāṇadhātuyaṃ ‘pīti’padaṃ adhikaṃ. Vedanāpi ‘somanassa’-vedanā hoti. Ayañhi iṭṭhārammaṇasmiṃyeva pavattati. Dutiyamanoviññāṇadhātu iṭṭhamajjhattārammaṇe. Tasmā tattha ‘upekkhā’ vedanā hotīti. Padāni manodhātuniddesasadisāneva. Ubhayatthāpi pañcaviññāṇasote patitvā gatattāyeva jhānaṅgāni na uddhaṭāni. Maggaṅgāni alābhatoyeva. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. Lakkhaṇādito panesā duvidhāpi manoviññāṇadhātu ahetukavipākā, chaḷārammaṇavijānanalakkhaṇā, santīraṇādirasā, tathābhāvapaccupaṭṭhānā, hadayavatthupadaṭṭhānāti veditabbā.

Tattha paṭhamā dvīsu ṭhānesu vipaccati. Sā hi pañcadvāre kusalavipākacakkhuviññāṇādianantaraṃ, vipākamanodhātuyā taṃ ārammaṇaṃ sampaṭicchitvā niruddhāya, tasmiṃ yevārammaṇe santīraṇakiccaṃ sādhayamānā pañcasu dvāresu ṭhatvā vipaccati. Chasu dvāresu pana balavārammaṇe tadārammaṇā hutvā vipaccati. Kathaṃ? Yathā hi caṇḍasote, tiriyaṃ nāvāya gacchantiyā, udakaṃ chijjitvā thokaṃ ṭhānaṃ nāvaṃ anubandhitvā yathāsotameva gacchati, evameva chasu dvāresu balavārammaṇe palobhayamāne āpāthagate javanaṃ javati. Tasmiṃ javite bhavaṅgassa vāro. Idaṃ pana cittaṃ bhavaṅgassa vāraṃ adatvā javanena gahitārammaṇaṃ gahetvā ekaṃ dve cittavāre pavattitvā bhavaṅgameva otarati. Gavakkhandhe nadiṃ tarantepi evameva upamā vitthāretabbā. Evamesā yaṃ javanena gahitārammaṇaṃ tasseva gahitattā tadārammaṇaṃ nāma hutvā vipaccati.

Dutiyā pana pañcasu ṭhānesu vipaccati. Kathaṃ? Manussaloke tāva jaccandhajaccabadhirajaccaeḷajaccummattakaubhatobyañjanakanapuṃsakānaṃ paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccati. Paṭisandhiyā vītivattāya yāvatāyukaṃ bhavaṅgaṃ hutvā vipaccati. Iṭṭhamajjhatte pañcārammaṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti imesu pañcasu ṭhānesu vipaccatīti.

Manoviññāṇadhātudvayaṃ niṭṭhitaṃ.

Aṭṭhamahāvipākacittavaṇṇanā

498. Idāni aṭṭhamahāvipākacittāni dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha pāḷiyaṃ nayamattaṃ dassetvā sabbavārā saṃkhittā. Tesaṃ attho heṭṭhā vuttanayeneva veditabbo. Yo panettha viseso taṃ dassetuṃ alobho abyākatamūlantiādi vuttaṃ. Yampi na vuttaṃ taṃ evaṃ veditabbaṃ – yo hi kāmāvacarakusalesu kammadvārakammapathapuññakiriyavatthubhedo vutto so idha natthi. Kasmā? Aviññattijanakato avipākadhammato tathā appavattito ca. Yāpi tā yevāpanakesu karuṇāmuditā vuttā, tā sattārammaṇattā vipākesu na santi. Ekantaparittārammaṇāni hi kāmāvacaravipākāni. Na kevalañca karuṇāmuditā, viratiyopettha na santi. ‘Pañca sikkhāpadāni kusalānevā’ti (vibha. 715) hi vuttaṃ.

Asaṅkhārasasaṅkhāravidhānañcettha kusalato ceva paccayabhedato ca veditabbaṃ. Asaṅkhārikassa hi kusalassa asaṅkhārikameva vipākaṃ, sasaṅkhārikassa sasaṅkhārikaṃ. Balavapaccayehi ca uppannaṃ asaṅkhārikaṃ, itarehi itaraṃ. Hīnādibhedepi imāni hīnamajjhimapaṇītehi chandādīhi anipphāditattā hīnamajjhimapaṇītāni nāma na honti. Hīnassa pana kusalassa vipākaṃ hīnaṃ, majjhimassa majjhimaṃ, paṇītassa paṇītaṃ. Adhipatino pettha na santi. Kasmā? Chandādīni dhuraṃ katvā anuppādetabbato. Sesaṃ sabbaṃ aṭṭhasu kusalesu vuttasadisameva.

Idāni imesaṃ aṭṭhannaṃ mahāvipākacittānaṃ vipaccanaṭṭhānaṃ veditabbaṃ. Etāni hi catūsu ṭhānesu vipaccanti – paṭisandhiyaṃ, bhavaṅge, cutiyaṃ, tadārammaṇeti. Kathaṃ? Manussesu tāva kāmāvacaradevesu ca puññavantānaṃ duhetukatihetukānaṃ paṭisandhiggahaṇakāle paṭisandhi hutvā vipaccanti. Paṭisandhiyā vītivattāya pavatte saṭṭhipi asītipi vassāni asaṅkhyeyyampi āyukālaṃ bhavaṅgaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti. Evaṃ catūsu ṭhānesu vipaccanti.

Tattha sabbepi sabbaññubodhisattā pacchimapaṭisandhiggahaṇe paṭhamena somanassasahagatatihetukaasaṅkhārikamahāvipākacittena paṭisandhiṃ gaṇhanti. Taṃ pana mettāpubbabhāgacittassa vipākaṃ hoti. Tena dinnāya paṭisandhiyā asaṅkhyeyyaṃ āyu. Kālavasena pana pariṇamati. Mahāsīvatthero panāha – ‘somanassasahagatato upekkhāsahagataṃ balavataraṃ. Tena paṭisandhiṃ gaṇhanti. Tena gahitapaṭisandhikā hi mahajjhāsayā honti. Dibbesupi ārammaṇesu uppilāvino na honti, tipiṭakacūḷanāgattherādayo viyā’ti . Aṭṭhakathāyaṃ pana – ‘ayaṃ therassa manoratho,’‘natthi eta’nti paṭikkhipitvā ‘sabbaññubodhisattānaṃ hitūpacāro balavā hoti , tasmā mettāpubbabhāgakāmāvacarakusalavipākasomanassasahagatatihetukaasaṅkhārikacittena paṭisandhiṃ gaṇhantī’ti vuttaṃ.

Vipākuddhārakathā

Idāni vipākuddhārakathāya mātikā ṭhapetabbā – tipiṭakacūḷanāgatthero tāva āha – ekāya kusalacetanāya soḷasa vipākacittāni uppajjanti. Ettheva dvādasakamaggopi ahetukaṭṭhakampīti. Moravāpivāsī mahādattatthero panāha – ekāya kusalacetanāya dvādasa vipākacittāni uppajjanti. Ettheva dasakamaggopi ahetukaṭṭhakampīti. Tipiṭakamahādhammarakkhitatthero āha – ekāya kusalacetanāya dasa vipākacittāni uppajjanti, ettheva ahetukaṭṭhakanti.

Imasmiṃ ṭhāne sāketapañhaṃ nāma gaṇhiṃsu. Sākete kira upāsakā sālāyaṃ nisīditvā ‘kiṃ nu kho ekāya cetanāya kamme āyūhite ekā paṭisandhi hoti udāhu nānā’ti? Pañhaṃ nāma samuṭṭhāpetvā nicchetuṃ asakkontā ābhidhammikatthere upasaṅkamitvā pucchiṃsu. Therā ‘yathā ekasmā ambabījā ekova aṅkuro nikkhamati, evaṃ ekāva paṭisandhi hotī’ti saññāpesuṃ. Athekadivasaṃ ‘kiṃ nu kho nānācetanāhi kamme āyūhite paṭisandhiyo nānā honti udāhu ekā’ti? Pañhaṃ samuṭṭhāpetvā nicchetuṃ asakkontā there pucchiṃsu. Therā ‘yathā bahūsu ambabījesu ropitesu bahū aṅkurā nikkhamanti, evaṃ bahukāva paṭisandhiyo hontī’ti saññāpesuṃ.

Aparampi imasmiṃ ṭhāne ussadakittanaṃ nāma gahitaṃ. Imesañhi sattānaṃ lobhopi ussanno hoti, dosopi mohopi; alobhopi adosopi amohopi. Taṃ nesaṃ ussannabhāvaṃ ko niyāmetīti? Pubbahetu niyāmeti. Kammāyūhanakkhaṇeyeva nānattaṃ hoti. Kathaṃ? ‘‘Yassa hi kammāyūhanakkhaṇe lobho balavā hoti alobho mando, adosāmohā balavanto dosamohā mandā, tassa mando alobho lobhaṃ pariyādātuṃ na sakkoti, adosāmohā pana balavanto dosamohe pariyādātuṃ sakkonti. Tasmā so tena kammena dinnapaṭisandhivasena nibbatto luddho hoti, sukhasīlo akkodhano, paññavā pana hoti vajirūpamañāṇo’’ti.

‘Yassa pana kammāyūhanakkhaṇe lobhadosā balavanto honti alobhādosā mandā, amoho balavā moho mando, so purimanayeneva luddho ceva hoti duṭṭho ca, paññavā pana hoti vajirūpamañāṇo dattābhayatthero viya.

‘Yassa pana kammāyūhanakkhaṇe lobhādosamohā balavanto honti itare mandā, so purimanayeneva luddho ceva hoti dandho ca, sukhasīlako pana hoti akkodhano.

‘Tathā yassa kammāyūhanakkhaṇe tayopi lobhadosamohā balavanto honti alobhādayo mandā, so purimanayeneva luddho ceva hoti duṭṭho ca mūḷho ca.

‘Yassa pana kammāyūhanakkhaṇe alobhadosamohā balavanto honti itare mandā, so purimanayeneva appakileso hoti, dibbārammaṇampi disvā niccalo, duṭṭho pana hoti dandhapañño cāti.

‘Yassa pana kammāyūhanakkhaṇe alobhādosamohā balavanto honti itare mandā, so purimanayeneva aluddho ceva hoti, sukhasīlako ca, dandho pana hoti.

‘Tathā yassa kammāyūhanakkhaṇe alobhadosāmohā balavanto honti itare mandā, so purimanayeneva aluddho ceva hoti paññavā ca, duṭṭho ca pana hoti kodhano.

‘Yassa pana kammāyūhanakkhaṇe tayopi alobhādayo balavanto honti lobhādayo mandā, so mahāsaṅgharakkhitatthero viya aluddho aduṭṭho paññavā ca hotī’ti.

Aparampi imasmiṃ ṭhāne hetukittanaṃ nāma gahitaṃ. Tihetukakammañhi tihetukampi duhetukampi ahetukampi vipākaṃ deti. Duhetukakammaṃ tihetukavipākaṃ na deti, itaraṃ deti. Tihetukakammena paṭisandhi tihetukāpi hoti, duhetukāpi; ahetukā na hoti. Duhetukena duhetukāpi hoti ahetukāpi; tihetukā na hoti. Asaṅkhārikaṃ kusalaṃ asaṅkhārikampi sasaṅkhārikampi vipākaṃ deti. Sasaṅkhārikaṃ sasaṅkhārikampi asaṅkhārikampi vipākaṃ deti. Ārammaṇena vedanā parivattetabbā. Javanena tadārammaṇaṃ niyāmetabbaṃ.

Idāni tassa tassa therassa vāde soḷasamaggādayo veditabbā. Paṭhamakāmāvacarakusalasadisena hi paṭhamamahāvipākacittena gahitapaṭisandhikassa gabbhāvāsato nikkhamitvā saṃvarāsaṃvare paṭṭhapetuṃ samatthabhāvaṃ upagatassa cakkhudvārasmiṃ ‘iṭṭhārammaṇe’ āpāthamāgate kiriyamanodhātuyā bhavaṅge anāvaṭṭiteyeva atikkamanaārammaṇānaṃ pamāṇaṃ natthi. Kasmā evaṃ hoti? Ārammaṇadubbalatāya. Ayaṃ tāva eko moghavāro.

Sace pana bhavaṅgaṃ āvaṭṭeti, kiriyamanodhātuyā bhavaṅge āvaṭṭite, voṭṭhabbanaṃ apāpetvāva antarā, cakkhuviññāṇe vā sampaṭicchane vā santīraṇe vā ṭhatvā nivattissatīti netaṃ ṭhānaṃ vijjati. Voṭṭhabbanavasena pana ṭhatvā ekaṃ vā dve vā cittāni pavattanti. Tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvā puna bhavaṅgaṃ otarati idampi ārammaṇadubbalatāya eva hoti. Ayaṃ pana vāro ‘diṭṭhaṃ viya me, sutaṃ viya me’tiādīni vadanakāle labbhati. Ayampi dutiyo moghavāro.

Aparassa kiriyamanodhātuyā bhavaṅge āvaṭṭite vīthicittāni uppajjanti, javanaṃ javati. Javanapariyosāne pana tadārammaṇassa vāro. Tasmiṃ anuppanneyeva bhavaṅgaṃ otarati. Tatrāyaṃ upamā – yathā hi nadiyā āvaraṇaṃ bandhitvā mahāmātikābhimukhe udake kate udakaṃ gantvā ubhosu tīresu kedāre pūretvā atirekaṃ kakkaṭakamaggādīhi palāyitvā puna nadiṃyeva otarati, evametaṃ daṭṭhabbaṃ. Ettha hi nadiyaṃ udakappavattanakālo viya bhavaṅgavīthippavattanakālo . Āvaraṇabandhanakālo viya kiriyamanodhātuyā bhavaṅgassa āvaṭṭanakālo. Mahāmātikāya udakappavattanakālo viya vīthicittappavatti. Ubhosu tīresu kedārapūraṇaṃ viya javanaṃ. Kakkaṭakamaggādīhi palāyitvā puna udakassa nadīotaraṇaṃ viya javanaṃ javitvā tadārammaṇe anuppanneyeva puna bhavaṅgotaraṇaṃ. Evaṃ bhavaṅgaṃ otaraṇacittānampi gaṇanapatho natthi. Idañcāpi ārammaṇadubbalatāya eva hoti. Ayaṃ tatiyo moghavāro.

Sace pana balavārammaṇaṃ āpāthagataṃ hoti kiriyamanodhātuyā bhavaṅge āvaṭṭite cakkhuviññāṇādīni uppajjanti. Javanaṭṭhāne pana paṭhamakāmāvacarakusalacittaṃ javanaṃ hutvā chasattavāre javitvā tadārammaṇassa vāraṃ deti. Tadārammaṇaṃ patiṭṭhahamānaṃ taṃsadisameva mahāvipākacittaṃ patiṭṭhāti. Idaṃ dve nāmāni labhati – paṭisandhicittasadisattā ‘mūlabhavaṅga’nti ca, yaṃ javanena gahitaṃ ārammaṇaṃ tassa gahitattā ‘tadārammaṇa’nti ca. Imasmiṃ ṭhāne cakkhuviññāṇaṃ sampaṭicchanaṃ santīraṇaṃ tadārammaṇanti cattāri vipākacittāni gaṇanūpagāni honti.

Yadā pana dutiyakusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ dutiyavipākacittameva tadārammaṇaṃ hutvā patiṭṭhāti. Idañca dve nāmāni labhati . Paṭisandhicittena asadisattā ‘āgantukabhavaṅga’nti ca purimanayeneva ‘tadārammaṇa’nti ca. Iminā saddhiṃ purimāni cattāri pañca honti.

Yadā pana tatiyakusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ tatiyavipākacittaṃ tadārammaṇaṃ hutvā patiṭṭhāti. Idampi vuttanayeneva ‘āgantukabhavaṅgaṃ’‘tadārammaṇa’nti ca dve nāmāni labhati. Iminā saddhiṃ purimāni pañca cha honti.

Yadā pana catutthakusalacittaṃ javanaṃ hoti, tadā taṃsadisaṃ catutthavipākacittaṃ tadārammaṇaṃ hutvā patiṭṭhāti. Idampi vuttanayeneva ‘āgantukabhavaṅgaṃ’‘tadārammaṇa’nti ca dve nāmāni labhati. Iminā saddhiṃ purimāni cha satta honti.

Yadā pana tasmiṃ dvāre ‘iṭṭhamajjhattārammaṇaṃ’ āpāthamāgacchati, tatrāpi vuttanayeneva tayo moghavārā labbhanti. Yasmā pana ārammaṇena vedanā parivattati tasmā tattha upekkhāsahagatasantīraṇaṃ. Catunnañca upekkhāsahagatamahākusalajavanānaṃ pariyosāne cattāri upekkhāsahagatamahāvipākacittāneva tadārammaṇabhāvena patiṭṭhahanti. Tānipi vuttanayeneva ‘āgantukabhavaṅgaṃ’‘tadārammaṇa’nti ca dve nāmāni labhanti. ‘Piṭṭhibhavaṅgānī’tipi vuccanti eva. Iti imāni pañca purimehi sattahi saddhiṃ dvādasa honti. Evaṃ cakkhudvāre dvādasa, sotadvārādīsu dvādasa dvādasāti, samasaṭṭhi honti. Evaṃ ekāya cetanāya kamme āyūhite samasaṭṭhi vipākacittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre dvādasa, sotaghānajivhākāyaviññāṇāni cattārīti soḷasa honti.

Imasmiṃ ṭhāne ambopamaṃ nāma gaṇhiṃsu – eko kira puriso phalitambarukkhamūle sasīsaṃ pārupitvā nipanno niddāyati. Athekaṃ ambapakkaṃ vaṇṭato muccitvā tassa kaṇṇasakkhaliṃ puñchamānaṃ viya ‘tha’nti bhūmiyaṃ pati. So tassa saddena pabujjhitvā ummīletvā olokesi. Tato hatthaṃ pasāretvā phalaṃ gahetvā madditvā upasiṅghitvā paribhuñji.

Tattha, tassa purisassa ambarukkhamūle niddāyanakālo viya bhavaṅgasamaṅgikālo. Ambapakkassa vaṇṭato muccitvā kaṇṇasakkhaliṃ puñchamānassa patanakālo viya ārammaṇassa pasādaghaṭṭanakālo. Tena saddena pabuddhakālo viya kiriyamanodhātuyā bhavaṅgassa āvaṭṭitakālo. Ummīletvā olokitakālo viya cakkhuviññāṇassa dassanakiccasādhanakālo. Hatthaṃ pasāretvā gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchitakālo. Gahetvā madditakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo. Upasiṅghitakālo viya kiriyamanoviññāṇadhātuyā ārammaṇassa vavatthāpitakālo . Paribhuttakālo viya javanassa ārammaṇarasaṃ anubhavitakālo. Ayaṃ upamā kiṃ dīpeti? Ārammaṇassa pasādaghaṭṭanameva kiccaṃ. Tena pasāde ghaṭṭite kiriyamanodhātuyā bhavaṅgāvaṭṭanameva, cakkhuviññāṇassa dassanamattakameva, vipākamanodhātuyā ārammaṇasampaṭicchanamattakameva, vipākamanoviññāṇadhātuyā ārammaṇasantīraṇamattakameva, kiriyamanoviññāṇadhātuyā ārammaṇavavatthāpanamattakameva kiccaṃ. Ekantena pana ārammaṇarasaṃ javanameva anubhavatīti dīpeti.

Ettha ca ‘tvaṃ bhavaṅgaṃ nāma hohi, tvaṃ āvajjanaṃ nāma, tvaṃ dassanaṃ nāma, tvaṃ sampaṭicchanaṃ nāma, tvaṃ santīraṇaṃ nāma, tvaṃ voṭṭhabbanaṃ nāma, tvaṃ javanaṃ nāma, hohī’ti koci kattā vā kāretā vā natthi.

Imasmiṃ pana ṭhāne pañcavidhaṃ niyāmaṃ nāma gaṇhiṃsu – bījaniyāmaṃ utuniyāmaṃ kammaniyāmaṃ dhammaniyāmaṃ cittaniyāmanti. Tattha kulatthagacchassa uttaraggabhāvo, dakkhiṇavalliyā dakkhiṇato rukkhapariharaṇaṃ, sūriyāvaṭṭapupphānaṃ sūriyābhimukhabhāvo, māluvalatāya rukkhābhimukhagamanameva, nāḷikerassa matthake chiddasabbhāvoti tesaṃ tesaṃ bījānaṃ taṃtaṃsadisaphaladānaṃ bījaniyāmo nāma. Tasmiṃ tasmiṃ samaye tesaṃ tesaṃ rukkhānaṃ ekappahāreneva pupphaphalapallavaggahaṇaṃ utuniyāmo nāma. Tihetukakammaṃ tihetukaduhetukāhetukavipākaṃ deti. Duhetukakammaṃ duhetukāhetukavipākaṃ deti, tihetukaṃ na detīti, evaṃ tassa tassa kammassa taṃtaṃsadisavipākadānameva kammaniyāmo nāma.

Aparopi kammasarikkhakavipākavaseneva kammaniyāmo hoti. Tassa dīpanatthamidaṃ vatthuṃ kathenti – sammāsambuddhakāle sāvatthiyā dvāragāmo jhāyi . Tato pajjalitaṃ tiṇakaraḷaṃ uṭṭhahitvā ākāsena gacchato kākassa gīvāya paṭimuñci. So viravanto bhūmiyaṃ patitvā kālamakāsi. Mahāsamuddepi ekā nāvā niccalā aṭṭhāsi. Heṭṭhā kenaci niruddhabhāvaṃ apassantā kāḷakaṇṇisalākaṃ vicāresuṃ. Sā nāvikasseva upāsikāya hatthe pati. Tato ekissā kāraṇā mā sabbe nassantu, udake naṃ khipāmāti āhaṃsu. Nāviko ‘na sakkhissāmi etaṃ udake uppilavamānaṃ passitu’nti vālikāghaṭaṃ gīvāyaṃ bandhāpetvā khipāpesi. Taṅkhaṇaññeva nāvā khittasaro viya pakkhandi. Eko bhikkhu leṇe vasati. Mahantaṃ pabbatakūṭaṃ patitvā dvāraṃ pidahi. Taṃ sattame divase sayameva apagataṃ. Sammāsambuddhassa jetavane nisīditvā dhammaṃ kathentassa imāni tīṇi vatthūni ekappahāreneva ārocesuṃ. Satthā ‘na etaṃ aññehi kataṃ, tehi katakammameva ta’nti atītaṃ āharitvā dassento āha –

Kāko purimattabhāve manusso hutvā ekaṃ duṭṭhagoṇaṃ dametuṃ asakkonto gīvāya palālaveṇiṃ bandhitvā aggiṃ adāsi. Goṇo teneva mato. Idāni taṃ kammaṃ etassa ākāsena gacchatopi na muccituṃ adāsi. Sāpi itthī purimattabhāve ekā itthīyeva. Eko kukkuro tāya paricito hutvā araññaṃ gacchantiyā saddhiṃ gacchati, saddhimevāgacchati. Manussā ‘nikkhanto idāni amhākaṃ sunakhaluddako’ti uppaṇḍenti. Sā tena aṭṭīyamānā kukkuraṃ nivāretuṃ asakkontī vālikāghaṭaṃ gīvāya bandhitvā udake khipi. Taṃ kammaṃ tassā samuddamajjhe muccituṃ nādāsi. Sopi bhikkhu purimattabhāve gopālako hutvā bilaṃ paviṭṭhāya godhāya sākhābhaṅgamuṭṭhiyā dvāraṃ thakesi. Tato sattame divase sayaṃ āgantvā vivari. Godhā kampamānā nikkhami. Karuṇāya taṃ na māresi. Taṃ kammaṃ tassa pabbatantaraṃ pavisitvā nisinnassa muccituṃ nādāsīti. Imāni tīṇi vatthūni samodhānetvā imaṃ gāthamāha –

‘‘Na antalikkhe na samuddamajjhe,

Na pabbatānaṃ vivaraṃ pavissa;

Na vijjate so jagatippadeso,

Yatthaṭṭhito mucceyya pāpakammā’’ti. (dha. pa. 127);

Ayampi kammaniyāmoyeva nāma. Aññānipi evarūpāni vatthūni kathetabbāni.

Bodhisattānaṃ pana paṭisandhiggahaṇe, mātukucchito nikkhamane, abhisambodhiyaṃ tathāgatassa dhammacakkappavattane, āyusaṅkhārassa ossajjane, parinibbāne ca dasasahassacakkavāḷakampanaṃ dhammaniyāmo nāma.

Ārammaṇena pana pasāde ghaṭṭite ‘tvaṃ āvajjanaṃ nāma hohi…pe… tvaṃ javanaṃ nāma hohī’ti koci kattā vā kāretā vā natthi, attano attano pana dhammatāya eva ārammaṇena pasādassa ghaṭṭitakālato paṭṭhāya kiriyamanodhātucittaṃ bhavaṅgaṃ āvaṭṭeti, cakkhuviññāṇaṃ dassanakiccaṃ sādheti, vipākamanodhātu sampaṭicchanakiccaṃ sādheti, vipākamanoviññāṇadhātu santīraṇakiccaṃ sādheti, kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādheti, javanaṃ ārammaṇarasaṃ anubhavatīti ayaṃ cittaniyāmo nāma. Ayaṃ idha adhippeto.

Sasaṅkhārikatihetukakusalenāpi upekkhāsahagatehi asaṅkhārikasasaṅkhārikakusalacittehipi kamme āyūhite taṃsadisavipākacittehi ādinnāya paṭisandhiyā eseva nayo. Upekkhāsahagatadvaye pana paṭhamaṃ ‘iṭṭhamajjhattārammaṇavasena’ pavattiṃ dassetvā pacchā ‘iṭṭhārammaṇavasena’ dassetabbā.

Evampi ekekasmiṃ dvāre dvādasa dvādasa hutvā samasaṭṭhi honti. Aggahitaggahaṇena soḷasa vipākacittāni uppajjanti.

Imasmiṃ ṭhāne pañcaucchunāḷiyantopamaṃ nāma gaṇhiṃsu. Ucchupīḷanasamaye kira ekasmā gāmā ekādasa yantavāhā nikkhamitvā ekaṃ ucchuvāṭaṃ disvā tassa paripakkabhāvaṃ ñatvā ucchusāmikaṃ upasaṅkamitvā ‘yantavāhā maya’nti ārocesuṃ. So ‘ahaṃ tumheyeva pariyesāmī’ti ucchusālaṃ te gahetvā agamāsi. Te tattha nāḷiyantaṃ sajjetvā ‘mayaṃ ekādasa janā, aparampi ekaṃ laddhuṃ vaṭṭati, vetanena gaṇhathā’ti āhaṃsu. Ucchusāmiko ‘ahameva sahāyo bhavissāmī’ti ucchūnaṃ sālaṃ pūrāpetvā tesaṃ sahāyo ahosi. Te attano attano kiccāni katvā, phāṇitapācakena ucchurase pakke, guḷabandhakena baddhe, ucchusāmikena tulayitvā bhāgesu dinnesu, attano attano bhāgaṃ ādāya ucchusālaṃ sāmikassa paṭicchāpetvā, eteneva upāyena aparāsupi catūsu sālāsu kammaṃ katvā pakkamiṃsu.

Tattha pañca yantasālā viya pañca pasādā daṭṭhabbā. Pañca ucchuvāṭā viya pañca ārammaṇāni. Ekādasa vicaraṇakayantavāhā viya ekādasa vipākacittāni. Pañca ucchusālāsāmino viya pañcaviññāṇāni. Paṭhamakasālāyaṃ sāmikena saddhiṃ dvādasannaṃ janānaṃ ekatova hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ vipākacittānaṃ cakkhuviññāṇena saddhiṃ ekato hutvā cakkhudvāre rūpārammaṇe sakasakakiccakaraṇakālo. Sālāsāmikassa sālāya sampaṭicchanakālo viya cakkhuviññāṇassa dvārasaṅkantiakaraṇaṃ. Dutiya tatiya catuttha pañcamasālāya dvādasannaṃ ekato hutvā katakammānaṃ bhāgaggahaṇakālo viya ekādasannaṃ vipākacittānaṃ kāyaviññāṇena saddhiṃ ekato hutvā kāyadvāre phoṭṭhabbārammaṇe sakasakakiccakaraṇakālo. Sālāsāmikassa sālāya sampaṭicchanakālo viya kāyaviññāṇassa dvārasaṅkantiakaraṇaṃ veditabbaṃ. Ettāvatā tihetukakammena paṭisandhi tihetukā hotīti vāro kathito. Yā pana tena duhetukapaṭisandhi hoti, sā paṭicchannāva hutvā gatā.

Idāni duhetukakammena duhetukā paṭisandhi hotīti vāro kathetabbo. Duhetukena hi somanassasahagataasaṅkhārikacittena kamme āyūhite taṃsadiseneva duhetukavipākacittena gahitapaṭisandhikassa vuttanayeneva cakkhudvāre ‘iṭṭhārammaṇe’ āpāthamāgate tayo moghavārā. Duhetukasomanassasahagataasaṅkhārikajavanāvasāne taṃsadisameva mūlabhavaṅgasaṅkhātaṃ tadārammaṇaṃ. Sasaṅkhārikajavanāvasāne taṃsadisameva āgantukabhavaṅgasaṅkhātaṃ tadārammaṇaṃ. ‘Iṭṭhamajjhattārammaṇe’ dvinnaṃ upekkhāsahagatajavanānaṃ avasāne tādisāneva dve tadārammaṇāni uppajjanti. Idha ekekasmiṃ dvāre aṭṭha aṭṭha katvā samacattālīsa cittāni. Aggahitaggahaṇena pana cakkhudvāre aṭṭha, sotaghānajivhākāyaviññāṇāni cattārīti dvādasa honti. Evaṃ ekāya cetanāya kamme āyūhite dvādasa vipākacittāni uppajjanti. Ambopamapañcaniyāmakathā pākatikā eva. Duhetukasesacittattayasadisavipākena gahitapaṭisandhikepi eseva nayo. Yantavāhopamāya panettha satta yantavāhā. Tehi tattha yante nāma sajjite sālāsāmikaṃ aṭṭhamaṃ katvā vuttanayānusārena yojanā veditabbā. Ettāvatā duhetukakammena duhetukapaṭisandhi hotīti vāro kathito.

Idāni ahetukapaṭisandhikathā hoti – catunnañhi duhetukakusalacittānaṃ aññatarena kamme āyūhite kusalavipākaupekkhāsahagatāhetukamanoviññāṇadhātucittena gahitapaṭisandhikassa paṭisandhi kammasadisāti na vattabbā. Kammañhi duhetukaṃ paṭisandhi ahetukā. Tassa vuḍḍhippattassa cakkhudvāre ‘iṭṭhamajjhattārammaṇe’ āpāthamāgate purimanayeneva tayo moghavārā veditabbā. Catunnaṃ pana duhetukakusalacittānaṃ aññatarajavanassa pariyosāne ahetukacittaṃ tadārammaṇabhāvena patiṭṭhāti. Taṃ ‘mūlabhavaṅgaṃ’‘tadārammaṇa’nti dve nāmāni labhati. Evamettha cakkhuviññāṇaṃ sampaṭicchanaṃ upekkhāsahagatasantīraṇaṃ tadārammaṇampi upekkhāsahagatamevāti tesu ekaṃ gahetvā gaṇanūpagāni tīṇeva honti.

‘Iṭṭhārammaṇe’ pana santīraṇampi tadārammaṇampi somanassasahagatameva. Tesu ekaṃ gahetvā purimāni tīṇi cattāri honti. Evaṃ pañcasu dvāresu cattāri cattāri katvā ekāya cetanāya kamme āyūhite vīsati vipākacittāni uppajjantīti veditabbāni. Aggahitaggahaṇena pana cakkhudvāre cattāri sotaghānajivhākāyaviññāṇāni cattārīti aṭṭha honti. Idaṃ ‘ahetukaṭṭhakaṃ’ nāma. Idaṃ manussalokena gahitaṃ.

Catūsu pana apāyesu pavatte labbhati. Yadā hi mahāmoggallānatthero niraye padumaṃ māpetvā padumakaṇṇikāya nisinno nerayikānaṃ dhammakathaṃ kathesi, tadā tesaṃ theraṃ passantānaṃ kusalavipākaṃ cakkhuviññāṇaṃ uppajjati. Saddaṃ suṇantānaṃ sotaviññāṇaṃ, candanavane divāvihāraṃ nisīditvā gatassa cīvaragandhaghāyanakāle ghānaviññāṇaṃ, nirayaggiṃ nibbāpetuṃ devaṃ vassāpetvā pānīyadānakāle jivhāviññāṇaṃ, mandamandavātasamuṭṭhāpanakāle kāyaviññāṇanti evaṃ cakkhuviññāṇādīni pañca , ekaṃ sampaṭicchanaṃ, dve santīraṇānīti ahetukaṭṭhakaṃ labbhati . Nāgasupaṇṇavemānikapetānampi akusalena paṭisandhi hoti. Pavatte kusalaṃ vipaccati. Tathā cakkavattino maṅgalahatthiassādīnaṃ. Ayaṃ tāva ‘iṭṭhaiṭṭhamajjhattārammaṇesu’ kusalajavanavasena kathāmaggo.

‘Iṭṭhārammaṇe’ pana catūsu somanassasahagatākusalacittesu javitesu kusalavipākaṃ somanassasahagatāhetukacittaṃ tadārammaṇaṃ hoti. ‘Iṭṭhamajjhattārammaṇe’ catūsu upekkhāsahagatalobhasampayuttesu javitesu kusalavipākaṃ upekkhāsahagatāhetukacittaṃ tadārammaṇaṃ hoti. Yaṃ pana ‘javanena tadārammaṇaṃ niyametabba’nti vuttaṃ taṃ kusalaṃ sandhāya vuttanti veditabbaṃ. Domanassasahagatajavanānantaraṃ tadārammaṇaṃ uppajjamānaṃ kiṃ uppajjatīti? Akusalavipākāhetukamanoviññāṇadhātucittaṃ uppajjati.

Idaṃ pana javanaṃ kusalatthāya vā akusalatthāya vā ko niyāmetīti? Āvajjanañceva voṭṭhabbanañca. Āvajjanena hi yoniso āvaṭṭite voṭṭhabbanena yoniso vavatthāpite javanaṃ akusalaṃ bhavissatīti aṭṭhānametaṃ. Āvajjanena ayoniso āvaṭṭite voṭṭhabbanena ayoniso vavatthāpite javanaṃ kusalaṃ bhavissatītipi aṭṭhānametaṃ. Ubhayena pana yoniso āvaṭṭite vavatthāpite ca javanaṃ kusalaṃ hoti, ayoniso akusalanti veditabbaṃ.

‘Iṭṭhārammaṇe’ pana kaṅkhato uddhatassa ca tadārammaṇaṃ kiṃ hotīti? Iṭṭhārammaṇasmiṃ kaṅkhatu vā mā vā, uddhato vā hotu mā vā, kusalavipākāhetukasomanassacittameva tadārammaṇaṃ hoti, ‘iṭṭhamajjhattārammaṇe’ ‘kusalavipākāhetukaupekkhāsahagata’nti, ayaṃ panettha saṅkhepato atthadīpano mahādhammarakkhitattheravādo nāma. Somanassasahagatasmiñhi javane javite pañca tadārammaṇāni gavesitabbānīti. Upekkhāsahagatasmiṃ javane javite cha gavesitabbānīti.

Atha yadā somanassasahagatapaṭisandhikassa pavatte jhānaṃ nibbattetvā pamādena parihīnajjhānassa ‘paṇītadhammo me naṭṭho’ti paccavekkhato vippaṭisāravasena domanassaṃ uppajjati, tadā kiṃ uppajjati? ‘Somanassānantarañhi domanassaṃ domanassānantarañca somanassaṃ’ paṭṭhāne paṭisiddhaṃ. Mahaggatadhammaṃ ārabbha javane javite tadārammaṇampi tattheva paṭisiddhanti? Kusalavipākā vā akusalavipākā vā upekkhāsahagatāhetukamanoviññāṇadhātu uppajjati , kimassā āvajjananti? ‘Bhavaṅgāvajjanānaṃ viya natthassā āvajjanakicca’nti. ‘Etāni tāva attano ninnattā ca ciṇṇattā ca samudācārattā ca uppajjantu, ayaṃ kathaṃ uppajjatī’ti? ‘Yathā nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ, nirodhā vuṭṭhahantassa phalasamāpatticittaṃ, ariyamaggacittaṃ, maggānantarāni phalacittāni, evaṃ asantepi āvajjane, ninnaciṇṇasamudācārabhāvena uppajjati. Vinā hi āvajjanena cittaṃ uppajjati, ārammaṇena pana vinā nuppajjatī’ti. ‘Atha kimassārammaṇa’nti? ‘Rūpādīsu parittadhammesu aññataraṃ. Etesu hi yadeva tasmiṃ samaye āpāthamāgataṃ hoti, taṃ ārabbha etaṃ cittaṃ uppajjatī’ti veditabbaṃ.

Idāni sabbesampi etesaṃ cittānaṃ pākaṭabhāvatthaṃ ayaṃ pakiṇṇakanayo vutto –

Suttaṃ dovāriko ca, gāmillo ambo koliyakena ca;

Jaccandho pīṭhasappī ca, visayaggāho ca upanissayamatthasoti.

Tattha ‘sutta’nti, eko panthamakkaṭako pañcasu disāsu suttaṃ pasāretvā jālaṃ katvā majjhe nipajjati. Paṭhamadisāya pasāritasutte pāṇakena vā paṭaṅgena vā makkhikāya vā pahaṭe nipannaṭṭhānato calitvā nikkhamitvā suttānusārena gantvā tassa yūsaṃ pivitvā punaāgantvā tattheva nipajjati. Dutiyadisādīsu pahaṭakālepi evameva karoti.

Tattha pañcasu disāsu pasāritasuttaṃ viya pañcapasādā. Majjhe nipannamakkaṭako viya cittaṃ. Pāṇakādīhi suttaghaṭṭanakālo viya ārammaṇena pasādassa ghaṭṭitakālo. Majjhe nipannamakkaṭakassa calanaṃ viya pasādaghaṭṭanakaṃ ārammaṇaṃ gahetvā kiriyamanodhātuyā bhavaṅgassa āvaṭṭitakālo. Suttānusārena gamanakālo viya vīthicittappavatti. Sīse vijjhitvā yūsapivanaṃ viya javanassa ārammaṇe javitakālo. Punaāgantvā majjhe nipajjanaṃ viya cittassa hadayavatthumeva nissāya pavattanaṃ.

Idaṃ opammaṃ kiṃ dīpeti? Ārammaṇena pasāde ghaṭṭite pasādavatthukacittato hadayarūpavatthukacittaṃ paṭhamataraṃ uppajjatīti dīpeti. Ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpāthamāgacchatītipi.

Dovāriko’ti , eko rājā sayanagato niddāyati. Tassa paricārako pāde parimajjanto nisīdi. Badhiradovāriko dvāre ṭhito. Tayo paṭihārā paṭipāṭiyā ṭhitā. Atheko paccantavāsī manusso paṇṇākāraṃ ādāya āgantvā dvāraṃ ākoṭesi. Badhiradovāriko saddaṃ na suṇāti. Pādaparimajjako saññaṃ adāsi. Tāya saññāya dvāraṃ vivaritvā passi. Paṭhamapaṭihāro paṇṇākāraṃ gahetvā dutiyassa adāsi, dutiyo tatiyassa, tatiyo rañño. Rājā paribhuñji.

Tattha so rājā viya javanaṃ daṭṭhabbaṃ. Pādaparimajjako viya āvajjanaṃ. Badhiradovāriko viya cakkhuviññāṇaṃ. Tayo paṭihārā viya sampaṭicchanādīni tīṇi vīthicittāni. Paccantavāsino paṇṇākāraṃ ādāya āgantvā dvārākoṭanaṃ viya ārammaṇassa pasādaghaṭṭanaṃ. Pādaparimajjakena saññāya dinnakālo viya kiriyamanodhātuyā bhavaṅgassa āvaṭṭitakālo. Tena dinnasaññāya badhiradovārikassa dvāravivaraṇakālo viya cakkhuviññāṇassa ārammaṇe dassanakiccasādhanakālo. Paṭhamapaṭihārena paṇṇākārassa gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchitakālo. Paṭhamena dutiyassa dinnakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo. Dutiyena tatiyassa dinnakālo viya kiriyamanoviññāṇadhātuyā ārammaṇassa vavatthāpitakālo. Tatiyena rañño dinnakālo viya voṭṭhabbanena javanassa niyyāditakālo. Rañño paribhogakālo viya javanassa ārammaṇarasānubhavanakālo.

Idaṃ opammaṃ kiṃ dīpeti? Ārammaṇassa pasādaghaṭṭamattanameva kiccaṃ, kiriyamanodhātuyā bhavaṅgāvaṭṭanamattameva, cakkhuviññāṇādīnaṃ dassanasampaṭicchanasantīraṇavavatthāpanamattāneva kiccāni. Ekantena pana javanameva ārammaṇarasaṃ anubhotīti dīpeti.

Gāmillo’ti , sambahulā gāmadārakā antaravīthiyaṃ paṃsukīḷaṃ kīḷanti. Tatthekassa hatthe kahāpaṇo paṭihaññi. So ‘mayhaṃ hatthe paṭihataṃ, kiṃ nu kho eta’nti āha. Atheko ‘paṇḍaraṃ eta’nti āha. Aparo saha paṃsunā gāḷhaṃ gaṇhi. Añño ‘puthulaṃ caturassaṃ eta’nti āha. Aparo ‘kahāpaṇo eso’ti āha. Atha naṃ āharitvā mātu adāsi. Sā kamme upanesi.

Tattha sambahulānaṃ dārakānaṃ antaravīthiyaṃ kīḷantānaṃ nisinnakālo viya bhavaṅgacittappavatti daṭṭhabbā. Kahāpaṇassa hatthe paṭihatakālo viya ārammaṇena pasādassa ghaṭṭitakālo. ‘Kiṃ nu kho eta’nti vuttakālo viya taṃ ārammaṇaṃ gahetvā kiriyamanodhātuyā bhavaṅgassa āvaṭṭitakālo. ‘Paṇḍaraṃ eta’nti vuttakālo viya cakkhuviññāṇena dassanakiccassa sādhitakālo. Saha paṃsunā gāḷhaṃ gahitakālo viya vipākamanodhātuyā ārammaṇassa sampaṭicchitakālo. ‘Puthulaṃ caturassaṃ eta’nti vuttakālo viya vipākamanoviññāṇadhātuyā ārammaṇassa santīraṇakālo. ‘Eso kahāpaṇo’ti vuttakālo viya kiriyamanoviññāṇadhātuyā ārammaṇassa vavatthāpitakālo. Mātarā kamme upanītakālo viya javanassa ārammaṇarasānubhavanaṃ veditabbaṃ.

Idaṃ opammaṃ kiṃ dīpeti? Kiriyamanodhātu adisvāva bhavaṅgaṃ āvaṭṭeti, vipākamanodhātu adisvāva sampaṭicchati, vipākamanoviññāṇadhātu adisvāva santīreti, kiriyamanoviññāṇadhātu adisvāva vavatthāpeti, javanaṃ adisvāva ārammaṇarasaṃ anubhoti. Ekantena pana cakkhuviññāṇameva dassanakiccaṃ sādhetīti dīpeti.

Ambo koliyakena cā’ti, idaṃ heṭṭhā vuttaṃ ambopamañca ucchusālāsāmikopamañca sandhāya vuttaṃ.

Jaccandho pīṭhasappī cā’ti, ubhopi kira te nagaradvāre sālāyaṃ nisīdiṃsu. Tattha pīṭhasappī āha – ‘bho andhaka, kasmā tvaṃ idha sussamāno vicarasi, asuko padeso subhikkho bahvannapāno, kiṃ tattha gantvā sukhena jīvituṃ na vaṭṭatī’ti? ‘Mayhaṃ tāva tayā ācikkhitaṃ, tuyhaṃ pana tattha gantvā sukhena jīvituṃ kiṃ na vaṭṭatī’ti? ‘Mayhaṃ gantuṃ pādā natthī’ti. ‘Mayhampi passituṃ cakkhūni natthī’ti. ‘Yadi evaṃ, tava pādā hontu, mama cakkhūnī’ti ubhopi ‘sādhū’ti sampaṭicchitvā jaccandho pīṭhasappiṃ khandhaṃ āropesi. So tassa khandhe nisīditvā vāmahatthenassa sīsaṃ parikkhipitvā dakkhiṇahatthena ‘imasmiṃ ṭhāne mūlaṃ āvaritvā ṭhitaṃ, imasmiṃ pāsāṇo, vāmaṃ muñca dakkhiṇaṃ gaṇha, dakkhiṇaṃ muñca vāmaṃ gaṇhā’ti maggaṃ niyametvā ācikkhati. Evaṃ jaccandhassa pādā pīṭhasappissa cakkhūnīti ubhopi sampayogena icchitaṭṭhānaṃ gantvā sukhena jīviṃsu.

Tattha jaccandho viya rūpakāyo, pīṭhasappī viya arūpakāyo. Pīṭhasappinā vinā jaccandhassa disaṃ gantuṃ gamanābhisaṅkhārassa anibbattitakālo viya rūpassa arūpena vinā ādānagahaṇacopanaṃ pāpetuṃ asamatthatā. Jaccandhena vinā pīṭhasappissa disaṃ gantuṃ gamanābhisaṅkhārassa appavattanaṃ viya pañcavokāre rūpaṃ, vinā arūpassa appavatti. Dvinnampi sampayogena icchitaṭṭhānaṃ gantvā sukhena jīvitakālo viya rūpārūpadhammānaṃ aññamaññayogena sabbakiccesu pavattisambhāvoti. Ayaṃ pañho pañcavokārabhavavasena kathito.

Visayaggāho’ cāti, cakkhu rūpavisayaṃ gaṇhāti. Sotādīni saddādivisaye.

Upanissayamatthaso’ti, ‘upanissayato’ ca ‘atthato’ ca. Tattha asambhinnattā cakkhussa, āpāthagatattā rūpānaṃ, ālokasannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati cakkhuviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha matassāpi cakkhu sambhinnaṃ hoti. Jīvato niruddhampi, pittena vā semhena vā ruhirena vā palibuddhampi, cakkhuviññāṇassa paccayo bhavituṃ asakkontaṃ ‘sambhinnaṃ’ nāma hoti. Sakkontaṃ asambhinnaṃ nāma. Sotādīsupi eseva nayo. Cakkhusmiṃ pana asambhinnepi bahiddhā rūpārammaṇe āpāthaṃ anāgacchante cakkhuviññāṇaṃ nuppajjati. Tasmiṃ pana āpāthaṃ āgacchantepi ālokasannissaye asati nuppajjati. Tasmiṃ santepi kiriyamanodhātuyā bhavaṅge anāvaṭṭite nuppajjati. Āvaṭṭiteyeva uppajjati. Evaṃ uppajjamānaṃ sampayuttadhammehi saddhiṃyeva uppajjati. Iti ime cattāro paccaye labhitvā uppajjati cakkhuviññāṇaṃ (ma. ni. 1.306 thokaṃ visadisaṃ).

Asambhinnattā sotassa, āpāthagatattā saddānaṃ, ākāsasannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati sotaviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha ‘ākāsasannissita’nti ākāsasannissayaṃ laddhāva uppajjati, na vinā tena. Na hi pihitakaṇṇacchiddassa sotaviññāṇaṃ pavattati. Sesaṃ purimanayeneva veditabbaṃ. Yathā cettha evaṃ ito paresupi. Visesamattaṃ pana vakkhāma.

Asambhinnattā ghānassa, āpāthagatattā gandhānaṃ, vāyosannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati ghānaviññāṇaṃ , saddhiṃ sampayuttadhammehi. Tattha ‘vāyosannissita’nti ghānabilaṃ vāyumhi pavisanteyeva uppajjati, tasmiṃ asati nuppajjatīti attho.

Asambhinnattā jivhāya, āpāthagatattā rasānaṃ, āposannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati jivhāviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha ‘āposannissita’nti jivhātemanaṃ āpaṃ laddhāva uppajjati, na vinā tena. Sukkhajivhānañhi sukkhakhādanīye jivhāya ṭhapitepi jivhāviññāṇaṃ nuppajjateva.

Asambhinnattā kāyassa, āpāthagatattā phoṭṭhabbānaṃ, pathavisannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati kāyaviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha ‘pathavisannissita’nti kāyapasādapaccayaṃ pathavisannissayaṃ laddhāva uppajjati, na tena vinā. Kāyadvārasmiñhi bahiddhāmahābhūtārammaṇaṃ ajjhattikaṃ kāyapasādaṃ ghaṭṭetvā pasādapaccayesu mahābhūtesu paṭihaññati.

Asambhinnattā manassa, āpāthagatattā dhammānaṃ, vatthusannissitaṃ, manasikārahetukaṃ catūhi paccayehi uppajjati manoviññāṇaṃ, saddhiṃ sampayuttadhammehi. Tattha ‘mano’ti bhavaṅgacittaṃ. Taṃ niruddhampi, āvajjanacittassa paccayo bhavituṃ asamatthaṃ mandathāmagatameva pavattamānampi, sambhinnaṃ nāma hoti. Āvajjanassa pana paccayo bhavituṃ samatthaṃ asambhinnaṃ nāma. ‘Āpāthagatattā dhammāna’nti dhammārammaṇe āpāthagate. ‘Vatthusannissita’nti hadayavatthusannissayaṃ laddhāva uppajjati, na tena vinā. Ayampi pañho pañcavokārabhavaṃ sandhāya kathito. ‘Manasikārahetuka’nti kiriyamanoviññāṇadhātuyā bhavaṅge āvaṭṭiteyeva uppajjatīti attho. Ayaṃ tāva ‘upanissayamatthaso’ti ettha upanissayavaṇṇanā.

‘Atthato’ pana cakkhu dassanatthaṃ, sotaṃ savanatthaṃ, ghānaṃ ghāyanatthaṃ, jivhā sāyanatthā, kāyo phusanattho , mano vijānanattho. Tattha dassanaṃ attho assa. Tañhi tena nipphādetabbanti dassanatthaṃ. Sesesupi eseva nayo. Ettāvatā tipiṭakacūḷanāgattheravāde soḷasakamaggo niṭṭhito, saddhiṃ dvādasakamaggena ceva ahetukaṭṭhakena cāti.

Idāni moravāpīvāsīmahādattattheravāde dvādasakamaggakathā hoti. Tattha sāketapañhaussadakittanahetukittanāni pākatikāneva. Ayaṃ pana thero asaṅkhārikasasaṅkhārikesu dosaṃ disvā ‘asaṅkhārikaṃ asaṅkhārikameva vipākaṃ deti, no sasaṅkhārikaṃ; sasaṅkhārikampi sasaṅkhārikameva no asaṅkhārika’nti āha. Javanena cesa cittaniyāmaṃ na katheti. Ārammaṇena pana vedanāniyāmaṃ katheti. Tenassa vipākuddhāre dvādasakamaggo nāma jāto. Dasakamaggopi, ahetukaṭṭhakampi ettheva paviṭṭhaṃ.

Tatrāyaṃ nayo – somanassasahagatatihetukaasaṅkhārikacittena hi kamme āyūhite tādiseneva vipākacittena gahitapaṭisandhikassa vuḍḍhippattassa cakkhudvāre ‘iṭṭhārammaṇe’ āpāthagate heṭṭhā vuttanayeneva tayo moghavārā honti. Tassa kusalato cattāri somanassasahagatāni, akusalato cattāri, kiriyato pañcāti imesaṃ terasannaṃ cittānaṃ aññatarena javitapariyosāne tadārammaṇaṃ patiṭṭhahamānaṃ somanassasahagataasaṅkhārikatihetukacittampi duhetukacittampi patiṭṭhāti. Evamassa cakkhudvāre cakkhuviññāṇādīni tīṇi, tadārammaṇāni dveti, pañca gaṇanūpagacittāni honti.

Ārammaṇena pana vedanaṃ parivattetvā kusalato catunnaṃ, akusalato catunnaṃ, kiriyato catunnanti, dvādasannaṃ upekkhāsahagatacittānaṃ aññatarena javitāvasāne upekkhāsahagatatihetukaasaṅkhārikavipākampi duhetukaasaṅkhārikavipākampi tadārammaṇaṃ hutvā uppajjati. Evamassa cakkhudvāre upekkhāsahagatasantīraṇaṃ, imāni dve tadārammaṇānīti, tīṇi gaṇanūpagacittāni honti. Tāni purimehi pañcahi saddhiṃ aṭṭha. Sotadvārādīsupi aṭṭha aṭṭhāti ekāya cetanāya kamme āyūhite samacattālīsa cittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre aṭṭha, sotaviññāṇādīni cattārīti, dvādasa honti. Tattha ‘mūlabhavaṅgatā’‘āgantukabhavaṅgatā’‘ambopamaniyāmakathā’ ca vuttanayeneva veditabbā.

Somanassasahagatatihetukasasaṅkhārikakusalacittena kamme āyūhitepi upekkhāsahagatatihetukaasaṅkhārikasasaṅkhārikehi kamme āyūhitepi eseva nayo. Tattha yantopamāpi ettha pākatikā eva. Ettāvatā tihetukakammena tihetukapaṭisandhi hotīti vāro kathito. Tihetukakammena duhetukapaṭisandhi hotīti vāro pana paṭicchanno hutvā gato.

Idāni duhetukakammena duhetukapaṭisandhikathā hoti. Somanassasahagataduhetukaasaṅkhārikacittena hi kamme āyūhite tādiseneva vipākacittena gahitapaṭisandhikassa vuḍḍhippattassa cakkhudvāre iṭṭhārammaṇe āpāthagate heṭṭhā vuttanayeneva tayo moghavārā honti. Duhetukassa pana javanakiriyā natthi. Tasmā kusalato cattāri somanassasahagatāni, akusalato cattārīti imesaṃ aṭṭhannaṃ aññatarena javitapariyosāne duhetukameva somanassasahagataasaṅkhārikaṃ tadārammaṇaṃ hoti. Evamassa cakkhuviññāṇādīni tīṇi, idañca tadārammaṇanti, cattāri gaṇanūpagacittāni honti. ‘Iṭṭhamajjhattārammaṇe’ pana kusalato upekkhāsahagatānaṃ catunnaṃ, akusalato catunnanti, aṭṭhannaṃ aññatarena javitapariyosāne duhetukameva upekkhāsahagataṃ asaṅkhārikaṃ tadārammaṇaṃ hoti. Evamassa upekkhāsahagatasantīraṇaṃ, idañca tadārammaṇanti, dve gaṇanūpagacittāni honti. Tāni purimehi catūhi saddhiṃ cha. Sotadvārādīsupi cha chāti ekāya cetanāya kamme āyūhite samatiṃsa cittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre cha, sotaviññāṇādīni cattārīti dasa honti. Ambopamaniyāmakathā pākatikā eva. Yantopamā idha na labbhatīti vuttaṃ.

Somanassasahagataduhetukasasaṅkhārikakusalacittena kamme āyūhitepi upekkhāsahagataduhetukaasaṅkhārikasasaṅkhārikehi kamme āyūhitepi eseva nayo. Ettāvatā duhetukakammena duhetukapaṭisandhi hotīti vāro kathito.

Ahetukapaṭisandhi hotīti vāro pana evaṃ veditabbo – kusalato catūhi ñāṇavippayuttehi kamme āyūhite, kusalavipākāhetukamanoviññāṇadhātuyā upekkhāsahagatāya paṭisandhiyā gahitāya, kammasadisā paṭisandhīti na vattabbā. Ito paṭṭhāya heṭṭhā vuttanayeneva kathetvā iṭṭhepi iṭṭhamajjhattepi cittappavatti veditabbā. Imassa hi therassa vāde piṇḍajavanaṃ javati. Sesā idaṃ pana javanaṃ kusalatthāya vā akusalatthāya vā ko niyāmetītiādikathā sabbā heṭṭhā vuttanayeneva veditabbāti. Ettāvatā moravāpīvāsīmahādattattheravāde dvādasakamaggo niṭṭhito saddhiṃ dasakamaggena ceva ahetukaṭṭhakena ca.

Idāni mahādhammarakkhitattheravāde dasakamaggakathā hoti. Tattha sāketapañhaussadakittanāni pākatikāneva. Hetukittane pana ayaṃ viseso. Tihetukakammaṃ tihetukavipākampi duhetukavipākampi ahetukavipākampi deti. Duhetukakammaṃ tihetukameva na deti, itaraṃ deti. Tihetukakammena paṭisandhi tihetukāva hoti; duhetukāhetukā na hoti. Duhetukakammena duhetukāhetukā hoti, tihetukā na hoti. Asaṅkhārikakammaṃ vipākaṃ asaṅkhārikameva deti, no sasaṅkhārikaṃ. Sasaṅkhārikampi sasaṅkhārikameva deti, no asaṅkhārikaṃ. Ārammaṇena vedanā parivattetabbā. Javanaṃ piṇḍajavanameva javati. Ādito paṭṭhāya cittāni kathetabbāni.

Tatrāyaṃ kathā – eko paṭhamakusalacittena kammaṃ āyūhati, paṭhamavipākacitteneva paṭisandhiṃ gaṇhāti. Ayaṃ kammasadisā paṭisandhi. Tassa vuḍḍhippattassa cakkhudvāre ‘iṭṭhārammaṇe’ āpāthagate vuttanayeneva tayo moghavārā honti. Athassa heṭṭhā vuttānaṃ terasannaṃ somanassasahagatajavanānaṃ aññatarena javitapariyosāne paṭhamavipākacittameva tadārammaṇaṃ hoti. Taṃ ‘mūlabhavaṅgaṃ’ ‘tadārammaṇa’nti dve nāmāni labhati. Evamassa cakkhuviññāṇādīni tīṇi, idañca tadārammaṇanti, cattāri gaṇanūpagacittāni honti. ‘Iṭṭhamajjhattārammaṇe’ heṭṭhā vuttānaṃyeva dvādasannaṃ upekkhāsahagatajavanānaṃ aññatarena javitapariyosāne upekkhāsahagataṃ tihetukaṃ asaṅkhārikacittaṃ tadārammaṇatāya pavattati. Taṃ ‘āgantukabhavaṅgaṃ’‘tadārammaṇa’nti dve nāmāni labhati. Evamassa upekkhāsahagatasantīraṇaṃ idañca tadārammaṇanti dve gaṇanūpagacittāni. Tāni purimehi catūhi saddhiṃ cha honti. Evaṃ ekāya cetanāya kamme āyūhite pañcasu dvāresu samatiṃsa cittāni uppajjanti. Aggahitaggahaṇena pana cakkhudvāre cha, sotaviññāṇādīni cattārīti dasa honti. Ambopamaniyāmakathā pākatikāyeva.

Dutiyatatiyacatutthakusalacittehi kamme āyūhitepi ettakāneva vipākacittāni honti. Catūhi upekkhāsahagatacittehi āyūhitepi eseva nayo. Idha pana paṭhamaṃ iṭṭhamajjhattārammaṇaṃ dassetabbaṃ. Pacchā iṭṭhārammaṇena vedanā parivattetabbā. Ambopamaniyāmakathā pākatikā eva. Yantopamā na labbhati. ‘Kusalato pana catunnaṃ ñāṇavippayuttānaṃ aññatarena kamme āyūhite’ti ito paṭṭhāya sabbaṃ vitthāretvā ahetukaṭṭhakaṃ kathetabbaṃ. Ettāvatā mahādhammarakkhitattheravāde dasakamaggo niṭṭhito hoti, saddhiṃ ahetukaṭṭhakenāti.

Imesaṃ pana tiṇṇaṃ therānaṃ katarassa vādo gahetabboti? Na kassaci ekaṃsena. Sabbesaṃ pana vādesu yuttaṃ gahetabbaṃ. Paṭhamavādasmiñhi sasaṅkhārāsaṅkhāravidhānaṃ paccayabhedato adhippetaṃ. Tenettha , asaṅkhārikakusalassa dubbalapaccayehi uppannaṃ sasaṅkhārikavipākaṃ, sasaṅkhārikakusalassa balavapaccayehi uppannaṃ asaṅkhārikavipākañca gahetvā, labbhamānānipi kiriyajavanāni pahāya, kusalajavanena tadārammaṇaṃ ārammaṇena ca vedanaṃ niyāmetvā, sekkhaputhujjanavasena soḷasakamaggo kathito. Yaṃ panettha akusalajavanāvasāne ahetukavipākameva tadārammaṇaṃ dassitaṃ, taṃ itaresu na dassitameva. Tasmā taṃ tattha tesu vuttaṃ sahetukavipākañca, etthāpi sabbamidaṃ labbhateva. Tatrāyaṃ nayo – yadā hi kusalajavanānaṃ antarantarā akusalaṃ javati, tadā kusalāvasāne āciṇṇasadisameva, akusalāvasāne sahetukaṃ tadārammaṇaṃ yuttaṃ. Yadā nirantaraṃ akusalameva tadā ahetukaṃ. Evaṃ tāva paṭhamavāde yuttaṃ gahetabbaṃ.

Dutiyavāde pana kusalato sasaṅkhārāsaṅkhāravidhānaṃ adhippetaṃ. Tenettha asaṅkhārikakusalassa asaṅkhārikameva vipākaṃ, sasaṅkhārikakusalassa ca sasaṅkhārikameva gahetvā, javanena tadārammaṇaniyāmaṃ akatvā, sabbesampi sekkhāsekkhaputhujjanānaṃ uppattiraho piṇḍajavanavaseneva dvādasakamaggo kathito. Tihetukajavanāvasāne panettha tihetukaṃ tadārammaṇaṃ yuttaṃ. Duhetukajavanāvasāne duhetukaṃ, ahetukajavanāvasāne ahetukaṃ bhājetvā pana na vuttaṃ. Evaṃ dutiyavāde yuttaṃ gahetabbaṃ.

Tatiyavādepi kusalatova asaṅkhārasasaṅkhāravidhānaṃ adhippetaṃ. ‘Tihetukakammaṃ tihetukavipākampi duhetukavipākampi ahetukavipākampi detī’ti pana vacanato asaṅkhārikatihetukapaṭisandhikassa asaṅkhārikaduhetukenapi tadārammaṇena bhavitabbaṃ. Taṃ adassetvā hetusadisameva tadārammaṇaṃ dassitaṃ. Taṃ purimāya hetukittanaladdhiyā na yujjati. Kevalaṃ dasakamaggavibhāvanatthameva vuttaṃ. Itarampi pana labbhateva. Evaṃ tatiyavādepi yuttaṃ gahetabbaṃ. Ayañca sabbāpi paṭisandhijanakasseva kammassa vipākaṃ sandhāya tadārammaṇakathā. ‘Sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayo’ti (paṭṭhā. 3.1.102) vacanato pana nānākammena ahetukapaṭisandhikassāpi sahetukavipākaṃ tadārammaṇaṃ uppajjati. Tassa uppattividhānaṃ mahāpakaraṇe āvi bhavissatīti.

Kāmāvacarakusalavipākakathā niṭṭhitā.

Rūpāvacarārūpāvacaravipākakathā

499. Idāni rūpāvacarādivipākaṃ dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha yasmā kāmāvacaravipākaṃ attano kusalena sadisampi hoti, asadisampi, tasmā na taṃ kusalānugatikaṃ katvā bhājitaṃ. Rūpāvacarārūpāvacaravipākaṃ pana yathā hatthiassapabbatādīnaṃ chāyā hatthiādisadisāva honti, tathā attano kusalasadisameva hotīti kusalānugatikaṃ katvā bhājitaṃ. Kāmāvacarakammañca yadā kadāci vipākaṃ deti, rūpāvacarārūpāvacaraṃ pana anantarāyena, dutiyasmiṃyeva attabhāve, vipākaṃ detītipi kusalānugatikameva katvā bhājitaṃ. Sesaṃ kusale vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – paṭipadādibhedo ca hīnapaṇītamajjhimabhāvo ca etesu jhānāgamanato veditabbo. Chandādīnaṃ pana aññataraṃ dhuraṃ katvā anuppādanīyattā niradhipatikāneva etānīti.

Rūpāvacarārūpāvacaravipākakathā niṭṭhitā.

Lokuttaravipākakathā

505. Lokuttaravipākampi kusalasadisattā kusalānugatikameva katvā bhājitaṃ. Yasmā pana tebhūmakakusalaṃ cutipaṭisandhivasena vaṭṭaṃ ācināti vaḍḍheti, tasmā tattha katattā upacitattāti vuttaṃ. Lokuttaraṃ pana tena ācitampi apacināti, sayampi cutipaṭisandhivasena na ācināti, tenettha ‘katattā upacitattā’ti avatvā katattā bhāvitattāti vuttaṃ.

Suññatantiādīsu ‘maggo’ tāva ‘āgamanato saguṇato ārammaṇatoti tīhi kāraṇehi nāmaṃ labhatī’ti, idaṃ heṭṭhā kusalādhikāre vitthāritaṃ. Tattha suttantikapariyāyena saguṇatopi ārammaṇatopi nāmaṃ labhati. Pariyāyadesanā hesā. Abhidhammakathā pana nippariyāyadesanā. Tasmā idha saguṇato vā ārammaṇato vā nāmaṃ na labhati, āgamanatova labhati. Āgamanameva hi dhuraṃ. Taṃ duvidhaṃ hoti – vipassanāgamanaṃ maggāgamananti.

Tattha maggassa āgataṭṭhāne vipassanāgamanaṃ dhuraṃ, phalassa āgataṭṭhāne maggāgamanaṃ dhuranti, idampi heṭṭhā vuttameva. Tesu idaṃ phalassa āgataṭṭhānaṃ, tasmā idha maggāgamanaṃ dhuranti veditabbaṃ. So panesa maggo āgamanato ‘suññata’nti nāmaṃ labhitvā saguṇato ca ārammaṇato ca ‘animitto’‘appaṇihito’tipi vuccati. Tasmā sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa tīṇi nāmāni deti. Kathaṃ? Ayañhi suddhāgamanavaseneva laddhanāmo ‘suññatamaggo’ sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno ‘suññata’nti nāmaṃ akāsi. ‘Suññataanimittamaggo’ sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno ‘animitta’nti nāmaṃ akāsi. ‘Suññataappaṇihitamaggo’ sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno ‘appaṇihita’nti nāmaṃ akāsi. Imāni pana tīṇi nāmāni maggānantare phalacittasmiṃyeva iminā nayena labbhanti, no aparabhāge vaḷañjanakaphalasamāpattiyā. Aparabhāge pana aniccatādīhi tīhi vipassanāhi vipassituṃ sakkoti. Athassa vuṭṭhitavuṭṭhitavipassanāvasena animittaappaṇihitasuññatasaṅkhātāni tīṇi phalāni uppajjanti. Tesaṃ tāneva saṅkhārārammaṇāni. Aniccānupassanādīni ñāṇāni anulomañāṇāni nāma honti.

Yo cāyaṃ suññatamagge vutto. Appaṇihitamaggepi eseva nayo. Ayampi hi suddhāgamanavasena laddhanāmo ‘appaṇihitamaggo’ sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno ‘appaṇihita’nti nāmaṃ akāsi. ‘Appaṇihitaanimittamaggo’ sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno ‘animitta’nti nāmaṃ akāsi. ‘Appaṇihitasuññatamaggo’ sayaṃ āgamanīyaṭṭhāne ṭhatvā attano phalassa nāmaṃ dadamāno ‘suññata’nti nāmaṃ akāsi. Imānipi tīṇi nāmāni maggānantare phalacittasmiṃyeva iminā nayena labbhanti, na aparabhāge vaḷañjanakaphalasamāpattiyāti. Evaṃ imasmiṃ vipākaniddese kusalacittehi tiguṇāni vipākacittāni veditabbāni.

Yathā pana tebhūmakakusalāni attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkonti, na evaṃ lokuttarakusalāni. Kasmā? Tebhūmakakusalānañhi añño āyūhanakālo añño vipaccanakālo. Tena tāni attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkonti. Lokuttarāni pana tāya saddhāya, tasmiṃ vīriye, tāya satiyā, tasmiṃ samādhimhi, tāya paññāya avūpasantāya , apaṇṇakaṃ aviraddhaṃ maggānantarameva vipākaṃ paṭilabhanti, tena attano vipākaṃ adhipatiṃ labhāpetuṃ sakkonti.

Yathā hi parittakassa aggino gataṭṭhāne aggismiṃ nibbutamatteyeva uṇhākāro nibbāyitvā kiñci na hoti, mahantaṃ pana ādittaṃ aggikkhandhaṃ nibbāpetvā gomayaparibhaṇḍe katepi uṇhākāro avūpasantova hoti, evameva tebhūmakakusale añño kammakkhaṇo añño vipākakkhaṇo parittaaggiṭṭhāne uṇhabhāvanibbutakālo viya hoti. Tasmā taṃ attano vipākaṃ adhipatiṃ labhāpetuṃ na sakkoti. Lokuttare pana tāya saddhāya…pe… tāya paññāya avūpasantāya, maggānantarameva phalaṃ uppajjati, tasmā taṃ attano vipākaṃ adhipatiṃ labhāpetīti veditabbaṃ. Tenāhu porāṇā – ‘vipāke adhipati natthi ṭhapetvā lokuttara’nti.

555. Catutthaphalaniddese aññātāvindriyanti aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa indriyaṃ, aññātāvīnaṃ vā catūsu saccesu niṭṭhitakiccānaṃ cattāri saccāni ñatvā paṭivijjhitvā ṭhitānaṃ dhammānaṃ abbhantare indaṭṭhasādhanena indriyaṃ. Niddesavārepissa aññātāvīnanti ājānitvā ṭhitānaṃ. Dhammānanti sampayuttadhammānaṃ abbhantare. Aññāti ājānanā, paññā pajānanātiādīni vuttatthāneva. Maggaṅgaṃ maggapariyāpannanti phalamaggassa aṅgaṃ, phalamagge ca pariyāpannanti attho.

Apicettha idaṃ pakiṇṇakaṃ – ekaṃ indriyaṃ ekaṃ ṭhānaṃ gacchati, ekaṃ cha ṭhānāni gacchati, ekaṃ ekaṃ ṭhānaṃ gacchati. Ekañhi ‘anaññātaññassāmītindriyaṃ’ ekaṃ ṭhānaṃ gacchati sotāpattimaggaṃ. Ekaṃ ‘aññindriyaṃ’ heṭṭhā tīṇi phalāni, upari tayo maggeti cha ṭhānāni gacchati. Ekaṃ ‘aññātāvindriyaṃ’ ekaṃ ṭhānaṃ gacchati arahattaphalaṃ. Sabbesupi maggaphalesu atthato aṭṭha aṭṭha indriyānīti catusaṭṭhi lokuttarindriyāni kathitāni. Pāḷito pana nava nava katvā dvāsattati honti. Magge maggaṅganti vuttaṃ. Phalepi maggaṅgaṃ. Magge bojjhaṅgoti vutto phalepi bojjhaṅgo. Maggakkhaṇe ārati viratīti vuttā phalakkhaṇepi ārati viratīti. Tattha maggo maggabhāveneva maggo, phalaṃ pana maggaṃ upādāya maggo nāma; phalaṅgaṃ phalapariyāpannanti vattumpi vaṭṭati. Magge bujjhanakassa aṅgoti sambojjhaṅgo, phale buddhassa aṅgoti sambojjhaṅgo. Magge āramaṇaviramaṇavaseneva ārati virati. Phale pana ārativirativasenāti.

Lokuttaravipākakathā niṭṭhitā.

Akusalavipākakathā

556. Ito parāni akusalavipākāni – pañca cakkhusotaghānajivhākāyaviññāṇāni, ekā manodhātu, ekā manoviññāṇadhātūti imāni satta cittāni – pāḷito ca atthato ca heṭṭhā vuttehi tādiseheva kusalavipākacittehi sadisāni.

Kevalañhi tāni kusalakammapaccayāni imāni akusalakammapaccayāni. Tāni ca iṭṭhaiṭṭhamajjhattesu ārammaṇesu vattanti, imāni aniṭṭhaaniṭṭhamajjhattesu. Tattha ca sukhasahagataṃ kāyaviññāṇaṃ, idha dukkhasahagataṃ . Tattha ca upekkhāsahagatā manoviññāṇadhātu manussesu jaccandhādīnaṃ paṭisandhiṃ ādiṃ katvā pañcasu ṭhānesu vipaccati. Idha pana ekādasavidhenāpi akusalacittena kamme āyūhite kammakammanimittagatinimittesu aññataraṃ ārammaṇaṃ katvā catūsu apāyesu paṭisandhi hutvā vipaccati; dutiyavārato paṭṭhāya yāvatāyukaṃ bhavaṅgaṃ hutvā, aniṭṭhaaniṭṭhamajjhattārammaṇāya pañcaviññāṇavīthiyā santīraṇaṃ hutvā, balavārammaṇe chasu dvāresu tadārammaṇaṃ hutvā, maraṇakāle cuti hutvāti, evaṃ pañcasu eva ṭhānesu vipaccatīti.

Akusalavipākakathā niṭṭhitā.

Kiriyābyākatavaṇṇanā

Manodhātucittaṃ

566. Idāni kiriyābyākataṃ bhājetvā dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha kiriyāti karaṇamattaṃ. Sabbesuyeva hi kiriyacittesu yaṃ javanabhāvaṃ appattaṃ taṃ vātapupphaṃ viya. Yaṃ javanabhāvappattaṃ taṃ chinnamūlakarukkhapupphaṃ viya aphalaṃ hoti, taṃtaṃ kiccasādhanavasena pavattattā pana karaṇamattameva hoti. Tasmā kiriyāti vuttaṃ. Nevakusalānākusalātiādīsu kusalamūlasaṅkhātassa kusalahetuno abhāvā ‘nevakusalā’; akusalamūlasaṅkhātassa akusalahetuno abhāvā ‘nevaakusalā’; yonisomanasikāraayonisomanasikārasaṅkhātānampi kusalākusalapaccayānaṃ abhāvā ‘nevakusalānākusalā’. Kusalākusalasaṅkhātassa janakahetuno abhāvā nevakammavipākā.

Idhāpi cittassekaggatāniddese pavattiṭṭhitimattameva labbhati. Dve pañcaviññāṇāni, tisso manodhātuyo, tisso manoviññāṇadhātuyo, vicikicchāsahagatanti imesu sattarasasu cittesu dubbalattā saṇṭhiti avaṭṭhitiādīni na labbhanti. Sesaṃ sabbaṃ vipākamanodhātuniddese vuttanayeneva veditabbaṃ, aññatra uppattiṭṭhānā. Tañhi cittaṃ pañcaviññāṇānantaraṃ uppajjati. Idaṃ pana pañcadvāre vaḷañjanakappavattikāle sabbesaṃ pure uppajjati. Kathaṃ? Cakkhudvāre tāva iṭṭhaiṭṭhamajjhattaaniṭṭhaaniṭṭhamajjhattesu rūpārammaṇesu yena kenaci pasāde ghaṭṭite taṃ ārammaṇaṃ gahetvā āvajjanavasena purecārikaṃ hutvā bhavaṅgaṃ āvaṭṭayamānaṃ uppajjati. Sotadvārādīsupi eseva nayoti.

Kiriyamanodhātucittaṃ niṭṭhitaṃ.

Kiriyamanoviññāṇadhātucittāni

568.Manoviññāṇadhātuuppannā hoti…pe… somanassasahagatāti, idaṃ cittaṃ aññesaṃ asādhāraṇaṃ. Khīṇāsavasseva pāṭipuggalikaṃ. Chasu dvāresu labbhati. Cakkhudvāre hi padhānasāruppaṃ ṭhānaṃ disvā khīṇāsavo iminā cittena somanassito hoti. Sotadvāre bhaṇḍabhājanīyaṭṭhānaṃ patvā mahāsaddaṃ katvā luddhaluddhesu gaṇhantesu ‘evarūpā nāma me loluppataṇhā pahīnā’ti iminā cittena somanassito hoti. Ghānadvāre gandhehi vā pupphehi vā cetiyaṃ pūjento iminā cittena somanassito hoti. Jivhādvāre rasasampannaṃ piṇḍapātaṃ laddhā bhājetvā paribhuñjanto ‘sāraṇīyadhammo vata me pūrito’ti iminā cittena somanassito hoti. Kāyadvāre abhisamācārikavattaṃ karonto ‘kāyadvāre me vattaṃ pūrita’nti iminā cittena somanassito hoti. Evaṃ tāva pañcadvāre labbhati.

Manodvāre pana atītānāgatamārabbha uppajjati. Jotipālamāṇava(ma. ni. 2.282 ādayo) magghadevarāja(ma. ni. 2.308 ādayo) kaṇhatāpasādikālasmiñhi (jā. 1.10.11 ādayo) kataṃ kāraṇaṃ āvajjetvā tathāgato sitaṃ pātvākāsi. Taṃ pana pubbenivāsañāṇasabbaññutaññāṇānaṃ kiccaṃ. Tesaṃ pana dvinnaṃ ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ hāsayamānaṃ uppajjati. Anāgate ‘tantissaro mudiṅgassaro paccekabuddho bhavissatī’ti sitaṃ pātvākāsi. Tampi anāgataṃsañāṇasabbaññutaññāṇānaṃ kiccaṃ. Tesaṃ pana dvinna ñāṇānaṃ ciṇṇapariyante idaṃ cittaṃ hāsayamānaṃ uppajjati.

Niddesavāre panassa sesaahetukacittehi balavataratāya cittekaggatā samādhibalaṃ pāpetvā ṭhapitā. Vīriyampi vīriyabalaṃ pāpetvā. Uddesavāre pana ‘samādhibalaṃ hoti vīriyabalaṃ hotī’ti anāgatattā paripuṇṇena balaṭṭhenetaṃ dvayaṃ balaṃ nāma na hoti. Yasmā pana ‘neva kusalaṃ nākusalaṃ’ tasmā balanti vatvāna ṭhapitaṃ. Yasmā ca na nippariyāyena balaṃ, tasmā saṅgahavārepi ‘dve balāni hontī’ti na vuttaṃ. Sesaṃ sabbaṃ somanassasahagatāhetukamanoviññāṇadhātuniddese vuttanayeneva veditabbaṃ.

574.Upekkhāsahagatāti idaṃ cittaṃ tīsu bhavesu sabbesaṃ sacittakasattānaṃ sādhāraṇaṃ, na kassaci sacittakassa nuppajjati nāma. Uppajjamānaṃ pana pañcadvāre voṭṭhabbanaṃ hoti, manodvāre āvajjanaṃ. Cha asādhāraṇañāṇānipi iminā gahitārammaṇameva gaṇhanti. Mahāgajaṃ nāmetaṃ cittaṃ; imassa anārammaṇaṃ nāma natthi. ‘Asabbaññutaññāṇaṃ sabbaññutaññāṇagatikaṃ nāma katama’nti vutte ‘ida’nti vattabbaṃ. Sesamettha purimacitte vuttanayeneva veditabbaṃ. Kevalañhi tattha sappītikattā navaṅgiko saṅkhārakkhandho vibhatto. Idha nippītikattā aṭṭhaṅgiko.

Idāni yāni kusalato aṭṭha mahācittāneva khīṇāsavassa uppajjanatāya kiriyāni jātāni, tasmā tāni kusalaniddese vuttanayeneva veditabbāni.

Idha ṭhatvā hasanakacittāni samodhānetabbāni. Kati panetāni hontīti? Vuccate terasa. Puthujjanā hi kusalato catūhi somanassasahagatehi, akusalato catūhīti, aṭṭhahi cittehi hasanti. Sekkhā kusalato catūhi somanassasahagatehi, akusalato dvīhi diṭṭhigatavippayuttehi somanassasahagatehīti, chahi cittehi hasanti. Khīṇāsavā kiriyato pañcahi somanassasahagatehi hasantīti.

Rūpāvacarārūpāvacarakiriyaṃ

577. Rūpāvacarārūpāvacarakiriyaniddesesu diṭṭhadhammasukhavihāranti diṭṭhadhamme, imasmiṃyeva attabhāve, sukhavihāramattaṃ. Tattha khīṇāsavassa puthujjanakāle nibbattitā samāpatti yāva na naṃ samāpajjati tāva kusalāva samāpannakāle kiriyā hoti. Khīṇāsavakāle panassa nibbattitā samāpatti kiriyāva hoti. Sesaṃ sabbaṃ taṃsadisattā kusalaniddese vuttanayeneva veditabbanti.

Aṭṭhasāliniyā dhammasaṅgahaaṭṭhakathāya

Cittuppādakaṇḍakathā niṭṭhitā.

Abyākatapadaṃ pana neva tāva niṭṭhitanti.

Cittuppādakaṇḍavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app