3. Guṇāvabodha-tatiyapariccheda

Anusandhi

116.

Sambhavanti guṇā yasmā, dosāne’va’matikkame;

Dassessaṃ te tato dāni, sadde sambhūsayanti ye.

Saddālaṅkāra uddesa

117.

Pasādo’jo, madhuratā, samatā, sukhumālatā;

Sileso’daratā, kanti, atthabyatti, samādhayo.

Saddālaṅkāra payojana

118.

Guṇehe’tehi sampanno, bandho kavimanoharo;

Sampādiyati kattūnaṃ, kitti maccantanimmalaṃ.

Saddālaṅkāra niddesa

119.

Adūrāhitasambandha, subhagā yā padā’vali;

Supasiddhā’bhidheyyā’yaṃ, pasādaṃ janaye yathā.

120.

Alaṅkarontā vadanaṃ, munino’dhararaṃsiyo;

Sobhante’ruṇaraṃsī’va, sampatantā’mbujo’dare.

121.

Ojo samāsabāhulya, meso gajjassa jīvitaṃ;

Pajjepya’nā’kulo so’yaṃ,

Kanto kāmīyate yathā.

122.

Muninda manda sañjāta, hāsa candana limpitā;

Pallavā dhavalā tasse, veko nā’dharapallavo.

123.

Padā’bhidheyyavisayaṃ, samāsa byāsa sambhavaṃ;

Yaṃ pāriṇatyaṃ hotī’ha, sopi ojo’va taṃ yathā.

124.

Jotayitvāna saddhammaṃ, santāretvā sadevake;

Jalitvā aggikhandho’va, nibbuto so sasāvako.

125.

Matthakaṭṭhī matassā’pi, rajobhāvaṃ vajantu me;

Yato puññena te sentu, jina pāda’mbujadvaye.

126.

Iccatra niccappaṇati, gedho sādhu padissati;

Jāyate’yaṃ guṇo tikkha, paññānamabhiyogato.

127.

Madhurattaṃ padāsatti, ra’nuppāsavasā dvidhā;

Siyā samasuti pubbā, vaṇṇā’vutti paro yathā.

128.

Yadā eso’bhisambodhiṃ, sampatto munipuṅgavo;

Tadā pabhuti dhammassa, loke jāto mahu’ssavo.

129.

Munindamandahāsā te, kunda sandohavibbhamā;

Disanta manudhāvanti, hasantā candakantiyo.

130.

Sabbakomalavaṇṇehi, nā’nuppāso pasaṃsiyo;

Yathā’yaṃ mālatīmālā, lina lolā’limālinī.

131.

Mudūhi vā kevalehi, kevalehi phuṭehi vā,

Missehi vā tidhā hoti, vaṇṇehi samatā yathā.

Kevalamudusamatā

132.

Kokilā’lāpasaṃvādī, munindā’lāpavibbhamo;

Hadayaṅgamataṃ yāti, sataṃ deti ca nibbutiṃ.

Kevalaphuṭasamatā

133.

Sambhāvanīyasambhāvaṃ, bhagavantaṃ bhavantaguṃ;

Bhavantasādhanā’kaṅkhī, ko na sambhāvaye vibhuṃ.

Missakasamatā

134.

Laddhacandanasaṃsagga, sugandhi malayā’nilo;

Manda māyāti bhīto’va, munindamukhamārutā.

135.

Aniṭṭhura’kkhara’ppāyā, sabbakomala nissaṭā;

Kicchamuccāraṇā’peta, byañjanā sukhumālatā.

136.

Passantā rūpavibhavaṃ, suṇantā madhuraṃ giraṃ;

Caranti sādhū[sādhu (sī-chandhānurakkhaṇatthaṃ)]sambuddha, kāle keḷiparammukhā.

137.

Alaṅkāravihīnā’pi, sataṃ sammukhate’disī;

Ārohati visesena, ramaṇīyā ta’dujjalā.

138.

Romañcapiñcha racanā, sādhu vādāhitaddhanī;

Laḷanti’me munimeghu, mmadā sādhu sikhāvalā.

139.

Sukhumālatta matthe’va, padatthavisayampi ca;

Yathā matādisaddesu, kittisesādikittanaṃ.

140.

Siliṭṭha pada saṃsagga, ramaṇīya guṇā’layo;

Sabandhagāravo so’yaṃ, sileso nāma taṃ yathā.

141.

Bāli’nduvibbhama’cchedi, nakharā’vali kantibhi;

Sā munindapada’mbhoja, kanti vo valitā’vataṃ.

142.

Ukkaṃsavanto yokoci, guṇo yadi patīyate;

Udāro’yaṃ bhave tena, sanāthā bandhapaddhati.

143.

Pādambhoja rajo litta, gattā ye tava gotama;

Aho! Te jantavo yanti, sabbathā nirajattanaṃ.

144.

Evaṃ jinā’nubhāvassa, samukkaṃso’tra dissati;

Paññavā vidhinā’nena, cintaye para mīdisaṃ.

145.

Udāro sopi viññeyyo, yaṃ pasattha visesanaṃ;

Yathā kīḷāsaro līlā, hāso hemaṅgadā’dayo.

146.

Lokiya’tthā’na’tikkantā, kantā sabbajanānapi;

Kanti nāmā’tivuttassa, vuttā sā parihārato.

Yathā muninda iccādi.

147.

Atthabyattā’bhidheyyassā,

Neyyatā saddato’tthato;

Sā’yaṃ tadubhayā neyya, parihāre padassitā;

Yathā marīciccādi ca, manonurañjanoccādi.

Puna atthena yathā

148.

Sabhāvā’malatā dhīra, mudhā pādanakhesu te;

Yato te’vanatā’nanta, moḷicchāyā jahanti no.

149.

‘Bandhasāro’ti maññanti, yaṃ samaggāpi viññuno;

Dassanā’vasaraṃ patto, samādhi nāma’yaṃ guṇo.

150.

Aññadhammo tato’ññattha, lokasīmā’nurodhato;

Sammā ādhīyate’cce’so, ‘samādhī’ti niruccati.

Samādhi uddesa

151.

Apāṇe pāṇīnaṃ dhammo, sammā ādhīyate kvaci,;

Nirūpe rūpayuttassa, nirase sarasassa, ca.

152.

Adrave dravayuttassa, akattaripi kattutā,;

Kaṭhinassā’sarīre,pi, rūpaṃ tesaṃ kamā siyā.

Samādhiniddesa

Apāṇe pāṇīnaṃ dhammo

153.

Uṇṇā puṇṇi’ndunā nātha! Divāpi saha saṅgamā;

Viniddā sampamodanti, maññe kumudinī tava.

Nirupe rūpayuttassa

154.

Dayārasesu mujjantā, janā’matarasesvi’va;

Sukhitā hatadosā te, nātha! Pāda’mbujā’natā.

Nirase sarasassa

155.

Madhurepi guṇe dhīra, na’ppasīdanti ye tava;

Kīdisī manasovutti, tesaṃ khāraguṇāna bho’.

Adrave dravayuttassa

156.

Sabbatthasiddha! Cūḷaka, puṭapeyyā mahāguṇā;

Disā samantā dhāvanti, kundasobhā sa lakkhaṇā.

Akattaripi kattutā

157.

Mārā’ribalavissaṭṭhā, kuṇṭhā nānāvidhā’yudhā;

Lajjamānā’ññavesena, jina! Pādā’natā tava.

Kaṭhinassā sarīre

158.

Munindabhāṇumā kālo,

Dito bodho’dayā’cale;

Saddhammaraṃsinā bhāti, bhinda mandatamaṃ paraṃ.

159.

Vamanu’ggiranādye’taṃ, guṇavutya’pariccutaṃ;

Atisundara maññaṃ tu, kāmaṃ vindati gāmmataṃ.

160.

Kantīnaṃ vamanabyājā, munipādanakhā’valī;

Candakantī pivantī’va, nippabhaṃ taṃ karontiyo.

161.

Acittakattukaṃ rucya [rucca (sī.)], miccevaṃ guṇakammataṃ;

Sacittakattukaṃ pe’taṃ, guṇakammaṃ yadu’ttamaṃ.

162.

Uggiranto’va sasneha, rasaṃ jinavaro jane;

Bhāsanto madhuraṃ dhammaṃ, kaṃ na sappīṇaye janaṃ.

163.

Yo saddasatthakusalo kusalo nighaṇḍu,

Chandoalaṅkatisu niccakatā’bhiyogo;

So’yaṃ kavittavikalopi kavīsu saṅkhya,

Moggayha vindati hi kitti’ mamandarūpaṃ.

Iti saṅgharakkhitamahāsāmiviracite subodhālaṅkāre

Guṇāvabodho nāma

Tatiyo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app