3. Duṭṭhaṭṭhakasuttaniddeso

Atha duṭṭhaṭṭhakasuttaniddesaṃ vakkhati –

15.

Vadantive duṭṭhamanāpi eke,athopi[aññepi te (sī.), aññepi (syā.)]ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñci.

Vadanti ve duṭṭhamanāpi eketi te titthiyā duṭṭhamanā viruddhamanā paṭiviruddhamanā āhatamanā paccāhatamanā āghātitamanā paccāghātitamanā vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti – vadanti ve duṭṭhamanāpi eke.

Athopi ve saccamanā vadantīti ye tesaṃ titthiyānaṃ saddahantā okappentā adhimuccantā saccamanā saccasaññino bhūtamanā bhūtasaññino tathamanā tathasaññino yāthāvamanā yāthāvasaññino aviparītamanā aviparītasaññino vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti – athopi ve saccamanā vadanti.

Vādañca jātaṃ muni no upetīti. So vādo jāto hoti sañjāto nibbatto abhinibbatto pātubhūto paratoghoso akkoso upavādo bhagavato ca bhikkhusaṅghassa ca abhūtenāti – vādañca jātaṃ. Muni no upetīti. Munīti. Monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā amoho dhammavicayo sammādiṭṭhi, tena ñāṇena samannāgato muni monappatto…pe… saṅgajālamaticca so muni. Yo vādaṃ upeti so dvīhi kāraṇehi vādaṃ upeti – kārako kārakatāya vādaṃ upeti, atha vā vuccamāno upavadiyamāno kuppati byāpajjati patiṭṭhiyati kopañca dosañca appaccayañca pātukaroti. Akārakomhīti yo vādaṃ upeti so imehi dvīhi kāraṇehi vādaṃ upeti. Muni dvīhi kāraṇehi vādaṃ na upeti – akārako muni akārakatāya vādaṃ na upeti, atha vā vuccamāno upavadiyamāno na kuppati na byāpajjati na patiṭṭhiyati na kopañca dosañca appaccayañca pātukaroti. Akārakomhīti muni imehi dvīhi kāraṇehi vādaṃ na upeti na upagacchati na gaṇhāti na parāmasati na abhinivisatīti – vādañca jātaṃ muni no upeti.

Tasmā munī natthi khilo kuhiñcīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānaṃ munino āhatacittatā khilajātatāpi natthi. Pañcapi cetokhilā natthi, tayopi khilā natthi. Rāgakhilo dosakhilo mohakhilo natthi na santi na saṃvijjati nupalabbhati, pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti – tasmā munī natthi khilo kuhiñcīti.

Tenāha bhagavā –

‘‘Vadanti ve duṭṭhamanāpi eke, athopi ve saccamanā vadanti;

Vādañca jātaṃ muni no upeti, tasmā munī natthi khilo kuhiñcī’’ti.

16.

Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyya.

Sakañhidiṭṭhiṃ kathamaccayeyyāti. Yaṃ te titthiyā sundariparibbājikaṃ hantvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsayitvā ‘‘evaṃ etaṃ lābhaṃ yasasakkāraṃ sammānaṃ paccāharissāmā’’ti te evaṃdiṭṭhikā evaṃkhantikā evaṃrucikā evaṃladdhikā evaṃajjhāsayā evaṃadhippāyā, te nāsakkhiṃsu sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ atikkamituṃ; atha kho sveva ayaso te paccāgatoti, evampi – sakañhi diṭṭhiṃ kathamaccayeyya. Atha vā ‘‘sassato loko, idameva saccaṃ moghamañña’’nti yo so evaṃvādo, so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya? Taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi – sakañhi diṭṭhiṃ kathamaccayeyya? ‘‘Asassato loko…pe… antavā loko… anantavā loko… taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti yo so evaṃ vādo, so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya? Taṃ kissa hetu? Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti. Evampi – sakañhi diṭṭhiṃ kathamaccayeyya.

Chandānunīto ruciyā niviṭṭhoti. Chandānunītoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃharīyati. Yathā hatthiyānena vā assayānena vā rathayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃharīyati, evameva sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃharīyatīti – chandānunīto. Ruciyā niviṭṭhoti sakāya diṭṭhiyā sakāya ruciyā sakāya laddhiyā niviṭṭho patiṭṭhito allīno upagato ajjhosito adhimuttoti – chandānunīto ruciyā niviṭṭho.

Sayaṃ samattāni pakubbamānoti. Sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. ‘‘Ayaṃ satthā sabbaññū’’ti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti. ‘‘Ayaṃ dhammo svākkhāto…pe… ayaṃ gaṇo suppaṭipanno… ayaṃ diṭṭhi bhaddikā… ayaṃ paṭipadā supaññattā… ayaṃ maggo niyyāniko’’ti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti janeti sañjaneti nibbatteti abhinibbattetīti – sayaṃ samattāni pakubbamāno.

Yathā hi jāneyya tathā vadeyyāti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti yathā jāneyya, tathā vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – yathā hi jāneyya tathā vadeyya.

Tenāha bhagavā –

‘‘Sakañhi diṭṭhiṃ kathamaccayeyya, chandānunīto ruciyā niviṭṭho;

Sayaṃ samattāni pakubbamāno, yathā hi jāneyya tathā vadeyyā’’ti.

17.

Yo attano sīlavatāni jantu, anānupuṭṭhova[anānupuṭṭho ca (syā.)]paresa pāva pāvā (sī. syā.) ;

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāva[pāvā (sī. syā.)].

Yo attano sīlavatāni jantūti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Sīlavatānīti atthi sīlañceva vatañca [vattañca (syā.), evamuparipi], atthi vataṃ na sīlaṃ. Katamaṃ sīlañceva vatañca? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Yo tattha saṃyamo saṃvaro avītikkamo, idaṃ sīlaṃ. Yaṃ samādānaṃ taṃ vataṃ. Saṃvaraṭṭhena sīlaṃ; samādānaṭṭhena vataṃ – idaṃ vuccati sīlañceva vatañca. Katamaṃ vataṃ, na sīlaṃ? Aṭṭha dhutaṅgāni – āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅgaṃ, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅgaṃ – idaṃ vuccati vataṃ, na sīlaṃ . Vīriyasamādānampi vuccati vataṃ, na sīlaṃ. ‘‘Kāmaṃ taco ca nhāru [nahāru (sī. syā.)] ca aṭṭhi ca avasissatu [avasussatu (syā.)], sarīre upassussatu maṃsalohitaṃ. Yaṃ taṃ purisathāmena purisabalena purisavīriyena purisaparakkamena pattabbaṃ , na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī’’ti – cittaṃ paggaṇhāti padahati. Evarūpaṃ vīriyasamādānaṃ – idaṃ vuccati vataṃ, na sīlaṃ.

‘‘Nāsissaṃ na pivissāmi, vihārato na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate’’ti.

Cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. ‘‘Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’’ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. ‘‘Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi, caṅkamā orohissāmi, vihārā nikkhamissāmi, aḍḍhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā nikkhamissāmi, guhāya nikkhamissāmi, leṇā nikkhamissāmi, kuṭiyā nikkhamissāmi, kūṭāgārā nikkhamissāmi, aṭṭā nikkhamissāmi, māḷā nikkhamissāmi, uddaṇḍā [uṭṭaṇḍā (ka.)] nikkhamissāmi upaṭṭhānasālāya nikkhamissāmi maṇḍapā nikkhamissāmi, rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī’’ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. ‘‘Imasmiññeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī’’ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. ‘‘Imasmiññeva majjhanhikasamayaṃ, sāyanhasamayaṃ, purebhattaṃ, pacchābhattaṃ, purimaṃ yāmaṃ, majjhimaṃ yāmaṃ, pacchimaṃ yāmaṃ, kāḷe, juṇhe, vasse, hemante, gimhe, purime vayokhandhe, majjhime vayokhandhe, pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī’’ti – cittaṃ paggaṇhāti padahati. Evarūpampi vīriyasamādānaṃ vuccati vataṃ, na sīlaṃ. Jantūti satto naro mānavo [māṇavo (ka.)] poso puggalo jīvo jāgu jantu indagu manujoti – yo attano sīlavatāni jantu.

Anānupuṭṭhova paresa pāvāti. Paresanti paresaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Anānupuṭṭhoti apuṭṭho apucchito ayācito anajjhesito apasādito. Pāvāti attano sīlaṃ vā vataṃ vā sīlabbataṃ vā pāvadati. Ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena [vijjaṭṭhānena (syā.)] vā sutena vā paṭibhānena [paṭibhāṇena (sī. syā. ka.)] vā aññataraññatarena vā vatthunā, uccā kulā pabbajitoti vā, mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā, uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti vā, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā, khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā, ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti – anānupuṭṭhova paresaṃ pāva.

Anariyadhammaṃkusalā tamāhūti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evamāhaṃsu – ‘‘anariyānaṃ eso dhammo, neso dhammo ariyānaṃ; bālānaṃ eso dhammo, neso dhammo paṇḍitānaṃ; asappurisānaṃ eso dhammo, neso dhammo sappurisāna’’nti. Evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – anariyadhammaṃ kusalā tamāhu.

Yoātumānaṃ sayameva pāvāti. Ātumā vuccati attā. Sayameva pāvāti sayameva attānaṃ pāvadati – ‘‘ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā, uccā kulā pabbajitoti vā, mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā, uḷārabhogakulā pabbajitoti vā, ñāto yasassī sagahaṭṭhapabbajitānanti vā, lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā, suttantikoti vā, vinayadharoti vā, dhammakathikoti vā, āraññikoti vā, piṇḍapātikoti vā, paṃsukūlikoti vā, tecīvarikoti vā, sapadānacārikoti vā, khalupacchābhattikoti vā, nesajjikoti vā, yathāsanthatikoti vā, paṭhamassa jhānassa lābhīti vā, dutiyassa jhānassa lābhīti vā, tatiyassa jhānassa lābhīti vā, catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā lābhīti vā, viññāṇañcāyatanasamāpattiyā lābhīti vā,

Vibhavañca bhavañca vippahāya, vusitavā khīṇapunabbhavo sa bhikkhū’’ti.

Ākiñcaññāyatanasamāpattiyā lābhīti vā, nevasaññānāsaññāyatanasamāpattiyā lābhīti vā’’ pāvadati katheti bhaṇati dīpayati voharatīti – yo ātumānaṃ sayameva pāvāti.

Tenāha bhagavā –

‘‘Yo attano sīlavatāni jantu, anānupuṭṭhova paresa pāva;

Anariyadhammaṃ kusalā tamāhu, yo ātumānaṃ sayameva pāvā’’ti.

18.

Santo ca bhikkhu abhinibbutatto,itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke.

Santoca bhikkhu abhinibbutattoti. Santoti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, kodhassa…pe… upanāhassa… makkhassa… paḷāsassa [palāsassa (sī. ka.)] … issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo. Bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu – sakkāyadiṭṭhi bhinnā hoti, vicikicchā bhinnā hoti, sīlabbataparāmāso bhinno hoti, rāgo bhinno hoti, doso bhinno hoti, moho bhinno hoti, māno bhinno hoti . Bhinnāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā [ponobbhavikā (syā. ka.)] sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

‘‘Pajjena katena attanā, [sabhiyāti bhagavā]

Parinibbānagato vitiṇṇakaṅkho;

Vibhavañca [vibhavaṃ (sī. ka.) su. ni. 519] bhavañca vippahāya,

Vusitavā khīṇapunabbhavo sa bhikkhū’’ti.

Santo ca bhikkhu abhinibbutattoti rāgassa nibbāpitattā abhinibbutatto, dosassa nibbāpitattā abhinibbutatto, mohassa nibbāpitattā abhinibbutatto, kodhassa…pe… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ nibbāpitattā abhinibbutattoti – santo ca bhikkhu abhinibbutatto.

Itihanti sīlesu akatthamānoti. Itihanti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ [padānupubbatā metaṃ (syā. ka.)] – itihanti. Sīlesu akatthamānoti. Idhekacco katthī hoti vikatthī. So katthati vikatthati. Ahamasmi sīlasampannoti vā, vatasampannoti vā, sīlabbatasampannoti vā, jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā…pe… nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. Evaṃ na katthati na vikatthati. Katthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – itihanti sīlesu akatthamāno.

Tamariyadhammaṃkusalā vadantīti. Kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā evaṃ vadanti – ‘‘ariyānaṃ eso dhammo, neso dhammo anariyānaṃ; paṇḍitānaṃ eso dhammo, neso dhammo bālānaṃ; sappurisānaṃ eso dhammo, neso dhammo asappurisāna’’nti. Evaṃ vadanti, ariyānaṃ evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – tamariyadhammaṃ kusalā vadanti.

Yassussadā natthi kuhiñci loketi. Yassāti arahato khīṇāsavassa. Ussadāti sattussadā – rāgussado, dosussado, mohussado, mānussado, diṭṭhussado, kilesussado, kammussado. Yassime [tassime (sī. syā.)] ussadā natthi na santi na vijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi – yassussadā natthi kuhiñci loke.

Tenāha bhagavā –

‘‘Santo ca bhikkhu abhinibbutatto, itihanti sīlesu akatthamāno;

Tamariyadhammaṃ kusalā vadanti, yassussadā natthi kuhiñci loke’’ti.

19.

Pakappitā saṅkhatā yassa dhammā,purakkhatā[purekkhatā (sī. ka.)]santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasantiṃ.

Pakappitā saṅkhatā yassa dhammāti. Pakappanāti dve pakappanā – taṇhāpakappanā ca diṭṭhipakappanā ca…pe… ayaṃ taṇhāpakappanā…pe… ayaṃ diṭṭhipakappanā. Saṅkhatāti saṅkhatā abhisaṅkhatā saṇṭhapitātipi – saṅkhatā. Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammātipi – saṅkhatā . Yassāti diṭṭhigatikassa. Dhammā vuccanti dvāsaṭṭhi diṭṭhigatānīti – pakappitā saṅkhatā yassa dhammā.

Purakkhatā santi avīvadātāti. Purakkhatāti dve purekkhārā – taṇhāpurekkhāro ca diṭṭhipurekkhāro ca…pe… ayaṃ taṇhāpurekkhāro…pe… ayaṃ diṭṭhipurekkhāro. Tassa taṇhāpurekkhāro appahīno, diṭṭhipurekkhāro appaṭinissaṭṭho. Tassa taṇhāpurekkhārassa appahīnattā, diṭṭhipurekkhārassa appaṭinissaṭṭhattā so taṇhaṃ vā diṭṭhiṃ vā purato katvā carati taṇhādhajo taṇhāketu taṇhādhipateyyo, diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo, taṇhāya vā diṭṭhiyā vā parivārito caratīti – purakkhatā. Santīti santi saṃvijjanti atthi upalabbhanti. Avīvadātāti avevadātā avodātā aparisuddhā saṃkiliṭṭhā saṃkilesikāti – purakkhatā santi avīvadātā.

Yadattani passati ānisaṃsanti. Yadattanīti yaṃ attani. Attā vuccati diṭṭhigataṃ. Attano diṭṭhiyā dve ānisaṃse passati – diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? Yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. Taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti [garukaronti (sī. syā.)] mānenti pūjenti apacitiṃ karonti. Labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ – ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. Katamo diṭṭhiyā samparāyiko ānisaṃso? Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā. Ayaṃ diṭṭhi suddhiyā visuddhiyā parisuddhiyā, muttiyā vimuttiyā parimuttiyā. Imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti. Imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi, muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti – ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti – yadattani passati ānisaṃsaṃ.

Taṃnissito kuppapaṭiccasantinti. Tisso santiyo – accantasanti, tadaṅgasanti, sammutisanti. Katamā accantasanti? Accantasanti vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Ayaṃ accantasanti. Katamā tadaṅgasanti? Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇā santā honti; dutiyaṃ jhānaṃ samāpannassa vitakkavicārā santā honti; tatiyaṃ jhānaṃ samāpannassa pīti santā hoti; catutthaṃ jhānaṃ samāpannassa sukhadukkhā santā honti; ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭighasaññā nānattasaññā santā hoti; viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā santā hoti; ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā santā hoti; nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā santā hoti. Ayaṃ tadaṅgasanti. Katamā sammutisanti? Sammutisantiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisantiyo. Api ca sammutisanti imasmiṃ atthe adhippetā santīti. Taṃnissito kuppapaṭiccasantinti. Kuppasantiṃ pakuppasantiṃ eritasantiṃ sameritasantiṃ calitasantiṃ ghaṭṭitasantiṃ kappitasantiṃ pakappitasantiṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ, santiṃ nissito asito allīno upagato ajjhosito adhimuttoti – taṃ nissito kuppapaṭiccasantiṃ.

Tenāha bhagavā –

‘‘Pakappitā saṅkhatā yassa dhammā, purakkhatā santi avīvadātā;

Yadattani passati ānisaṃsaṃ, taṃ nissito kuppapaṭiccasanti’’nti.

20.

Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhammaṃ.

Diṭṭhīnivesā na hi svātivattāti. Diṭṭhīnivesāti ‘‘sassato loko, idameva saccaṃ moghamañña’’nti abhinivesaparāmāso diṭṭhinivesanaṃ. ‘‘Asassato loko…pe… antavā loko… anantavā loko … taṃ jīvaṃ taṃ sarīraṃ… aññaṃ jīvaṃ aññaṃ sarīraṃ… hoti tathāgato paraṃ maraṇā… na hoti tathāgato paraṃ maraṇā… hoti ca na ca hoti tathāgato paraṃ maraṇā… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti abhinivesaparāmāso diṭṭhinivesananti. Diṭṭhīnivesā na hi svātivattāti diṭṭhinivesā na hi svātivattā durativattā duttarā duppatarā dussamatikkamā dubbinivattāti – [dubbītivattāti (sī. syā. ka.)] diṭṭhīnivesā na hi svātivattā.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhi diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Samuggahītanti nivesanesu odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho. Idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītaṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti – dhammesu niccheyya samuggahītaṃ.

Tasmānaro tesu nivesanesūti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānaṃ. Naroti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Tesu nivesanesūti tesu diṭṭhinivesanesūti – tasmā naro tesu nivesanesu.

Nirassatī ādiyatī ca dhammanti. Nirassatīti dvīhi kāraṇehi nirassati – paravicchindanāya vā nirassati, anabhisambhuṇanto vā nirassati. Kathaṃ paravicchindanāya nirassati? Paro vicchindeti – so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā [jatukkā (sī. syā.)] parittāti – evaṃ paro vicchindeti. Evaṃ vicchindiyamāno satthāraṃ nirassati , dhammakkhānaṃ nirassati, gaṇaṃ nirassati, diṭṭhiṃ nirassati, paṭipadaṃ nirassati, maggaṃ nirassati. Evaṃ paravicchindanāya nirassati. Kathaṃ anabhisambhuṇanto nirassati? Sīlaṃ anabhisambhuṇanto sīlaṃ nirassati, vataṃ anabhisambhuṇanto vataṃ nirassati, sīlabbataṃ anabhisambhuṇanto sīlabbataṃ nirassati. Evaṃ anabhisambhuṇanto nirassati. Ādiyatī ca dhammanti. Satthāraṃ gaṇhāti, dhammakkhānaṃ gaṇhāti, gaṇaṃ gaṇhāti, diṭṭhiṃ gaṇhāti, paṭipadaṃ gaṇhāti, maggaṃ gaṇhāti parāmasati abhinivisatīti – nirassatī ādiyatī ca dhammaṃ.

Tenāha bhagavā –

‘‘Diṭṭhīnivesā na hi svātivattā, dhammesu niccheyya samuggahītaṃ;

Tasmā naro tesu nivesanesu, nirassatī ādiyatī ca dhamma’’nti.

21.

Dhonassa hi natthi kuhiñci loke,pakappitā diṭṭhi bhavābhavesu;

Māyañcamānañca pahāya dhono, sa kena gaccheyya anūpayo so.

Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti. Dhonoti. Dhonā vuccati paññā – yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; vacīduccaritaṃ… manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca; doso…pe… moho… kodho… upanāho… makkho… paḷāso dhuto ca dhoto ca sandhoto ca niddhoto ca; issā dhutā ca dhotā ca sandhotā ca niddhotā ca; macchariyaṃ dhutañca dhotañca sandhotañca niddhotañca; māyā dhutā ca dhotā ca sandhotā ca niddhotā ca; sāṭheyyaṃ dhutañca dhotañca sandhotañca niddhotañca; thambho dhuto ca dhoto ca sandhoto ca niddhoto ca; sārambho… māno… atimāno… mado… pamādo dhuto ca dhoto ca sandhoto ca niddhoto ca; sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.

Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca; sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca; sammāvācāya micchāvācā dhutā ca dhotā ca…pe… sammākammantena micchākammanto dhuto ca… sammāājīvena micchāājīvo dhuto ca… sammāvāyāmena micchāvāyāmo dhuto ca… sammāsatiyā micchāsati dhutā ca… sammāsamādhinā micchāsamādhi dhuto ca dhoto ca sandhoto ca niddhoto ca; sammāñāṇena micchāñāṇaṃ dhutaṃ ca… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato; tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti – dhono. Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. Loketi apāyaloke…pe… āyatanaloke.

Pakappitāti dve pakappanā – taṇhāpakappanā ca diṭṭhipakappanā ca…pe… ayaṃ taṇhāpakappanā…pe… ayaṃ diṭṭhipakappanā. Bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabhave punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā. Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti dhonassa kuhiñci loke bhavābhavesu ca kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti – dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.

Māyañca mānañca pahāya dhonoti. Māyā vuccati vañcanikā cariyā. Idhekacco kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati – ‘‘mā maṃ jaññā’’ti icchati, ‘‘mā maṃ jaññā’’ti saṅkappeti, ‘‘mā maṃ jaññā’’ti vācaṃ bhāsati, ‘‘mā maṃ jaññā’’ti kāyena parakkamati. Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā anuttānikammaṃ anāvikammaṃ vocchādanā pāpakiriyā, ayaṃ vuccati māyā.

Mānoti ekavidhena māno – yā cittassa unnati [uṇṇati (syā. ka.)]. Duvidhena māno – attukkaṃsanamāno, paravambhanamāno. Tividhena māno – ‘‘seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti māno. Catubbidhena māno – lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti. Pañcavidhena māno – ‘‘lābhimhi manāpikānaṃ rūpāna’’nti mānaṃ janeti, ‘‘lābhimhi manāpikānaṃ saddānaṃ…pe… gandhānaṃ… rasānaṃ… phoṭṭhabbāna’’nti mānaṃ janeti. Chabbidhena māno – cakkhusampadāya mānaṃ janeti, sotasampadāya… ghānasampadāya… jivhāsampadāya… kāyasampadāya… manosampadāya mānaṃ janeti. Sattavidhena māno – māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno. Aṭṭhavidhena māno – lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti. Navavidhena māno – seyyassa seyyohamasmīti māno, seyyassa sadisohamasmīti māno, seyyassa hīnohamasmīti māno , sadisassa seyyohamasmīti māno, sadisassa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno. Dasavidhena māno – idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnāmo [uṇṇamo (syā. ka.)] dhajo sampaggāho ketukamyatā cittassa – ayaṃ vuccati māno. Māyañca mānañca pahāya dhonoti. Dhono māyañca mānañca pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – māyañca mānañca pahāya dhono.

Sa kena gaccheyya anūpayo soti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno , diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayo puggalo kena rāgena gaccheyya, kena dosena gaccheyya, kena mohena gaccheyya, kena mānena gaccheyya, kāya diṭṭhiyā gaccheyya, kena uddhaccena gaccheyya, kāya vicikicchāya gaccheyya, kehi anusayehi gaccheyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena gaccheyya – nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi, yena gaccheyyāti – sa kena gaccheyya anūpayo so.

Tenāha bhagavā –

‘‘Dhonassa hi natthi kuhiñci loke, pakappitā diṭṭhi bhavābhavesu;

Māyañca mānañca pahāya dhono, sa kena gaccheyya anūpayo so’’ti.

22.

Upayo hi dhammesu upeti vādaṃ,anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā na hi tassa atthi, adhosi so diṭṭhimidheva sabbaṃ.

Upayohi dhammesu upeti vādanti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo appahīno, diṭṭhūpayo appaṭinissaṭṭho. Taṇhūpayassa appahīnattā , diṭṭhūpayassa appaṭinissaṭṭhattā dhammesu vādaṃ upeti – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā appahīnā. Abhisaṅkhārānaṃ appahīnattā gatiyā vādaṃ upeti. Nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā vādaṃ upeti upagacchati gaṇhāti parāmasati abhinivisatīti – upayo hi dhammesu upeti vādaṃ.

Anūpayaṃkena kathaṃ vadeyyāti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayaṃ puggalaṃ kena rāgena vadeyya, kena dosena vadeyya, kena mohena vadeyya, kena mānena vadeyya, kāya diṭṭhiyā vadeyya, kena uddhaccena vadeyya, kāya vicikicchāya vadeyya, kehi anusayehi vadeyya – rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyo kena vadeyya – nerayikoti vā…pe… nevasaññīnāsaññīti vā. So hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – anūpayaṃ kena kathaṃ vadeyya.

Attā nirattā na hi tassa atthīti. Attāti attānudiṭṭhi natthi. Nirattāti ucchedadiṭṭhi natthi. Attāti gahitaṃ natthi. Nirattāti muñcitabbaṃ natthi. Yassatthi gahitaṃ, tassatthi muñcitabbaṃ; yassatthi muñcitabbaṃ, tassatthi gahitaṃ. Gahaṇaṃ muñcanā samatikkanto arahā buddhiparihānivītivatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso jātimaraṇasaṃsāro, natthi tassa punabbhavoti – attā nirattā na hi tassa atthi.

Adhosiso diṭṭhimidheva sabbanti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So sabbadiṭṭhigataṃ idheva adhosi dhuni sandhuni niddhuni pajahi vinodesi byantiṃ akāsi anabhāvaṃ gamesīti – adhosi so diṭṭhimidheva sabbaṃ.

Tenāha bhagavā –

‘‘Upayo hi dhammesu upeti vādaṃ, anūpayaṃ kena kathaṃ vadeyya;

Attā nirattā na hi tassa atthi, adhosi so diṭṭhimidheva sabba’’nti.

Duṭṭhaṭṭhakasuttaniddeso tatiyo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app