3. Dīpaṅkarabuddhavaṃso

open all | close all

1.

Tadā te bhojayitvāna, sasaṅghaṃ lokanāyakaṃ;

Upagacchuṃ saraṇaṃ tassa, dīpaṅkarassa satthuno.

2.

Saraṇāgamane kañci, nivesesi tathāgato;

Kañci pañcasu sīlesu, sīle dasavidhe paraṃ.

3.

Kassaci deti sāmaññaṃ, caturo phalamuttame;

Kassaci asame dhamme, deti so paṭisambhidā.

4.

Kassaci varasamāpattiyo, aṭṭha deti narāsabho;

Tisso kassaci vijjāyo, chaḷabhiññā pavecchati.

5.

Tena yogena janakāyaṃ, ovadati mahāmuni;

Tena vitthārikaṃ āsi, lokanāthassa sāsanaṃ.

6.

Mahāhanusabhakkhandho , dīpaṅkarassa nāmako;

Bahū jane tārayati, parimoceti duggatiṃ.

7.

Bodhaneyyaṃ janaṃ disvā, satasahassepi yojane;

Khaṇena upagantvāna, bodheti taṃ mahāmuni.

8.

Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye nātho, navutikoṭimabodhayi.

9.

Yadā ca devabhavanamhi, buddho dhammamadesayi;

Navutikoṭisahassānaṃ, tatiyābhisamayo ahu.

10.

Sannipātā tayo āsuṃ, dīpaṅkarassa satthuno;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

11.

Puna nāradakūṭamhi, pavivekagate jine;

Khīṇāsavā vītamalā, samiṃsu satakoṭiyo.

12.

Yamhi kāle mahāvīro, sudassanasiluccaye;

Navakoṭisahassehi, pavāresi mahāmuni.

13.

Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayā, gaṇanāto asaṅkhiyā.

14.

Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ ahū tadā;

Dīpaṅkarassa bhagavato, sāsanaṃ suvisodhitaṃ.

15.

Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā.

16.

Ye keci tena samayena, jahanti mānusaṃ bhavaṃ;

Apattamānasā sekhā, garahitā bhavanti te.

17.

Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Khīṇāsavehi vimalehi, upasobhati sabbadā.

18.

Nagaraṃ rammavatī nāma, sudevo nāma khattiyo;

Sumedhā nāma janikā, dīpaṅkarassa satthuno.

19.

Dasavassasahassāni , agāraṃ ajjha so vasi [ajjhāvasī jino (syā. ka.)];

Haṃsā koñcā mayūrā ca, tayo pāsādamuttamā.

20.

Tīṇisatasahassāni, nāriyo samalaṅkatā;

Padumā nāma sā nārī, usabhakkhandho atrajo.

21.

Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnadasamāsāni, padhāne padahī jino.

22.

Padhānacāraṃ caritvāna, abujjhi mānasaṃ muni;

Brahmunā yācito santo, dīpaṅkaro mahāmuni.

23.

Vatti cakkaṃ mahāvīro, nandārāme sirīghare [sirīdhare (sī.)];

Nisinno sirīsamūlamhi, akā titthiyamaddanaṃ.

24.

Sumaṅgalo ca tisso ca, ahesuṃ aggasāvakā;

Sāgato [sobhito (ka.)] nāmupaṭṭhāko, dīpaṅkarassa satthuno.

25.

Nandā ceva sunandā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, pipphalīti pavuccati.

26.

Tapussabhallikā [tapassubhallikā (sī.)] nāma, ahesuṃ aggupaṭṭhakā;

Sirimā koṇā upaṭṭhikā, dīpaṅkarassa satthuno.

27.

Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

28.

Satasahassavassāni, āyu tassa mahesino;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

Jotayitvāna saddhammaṃ, santāretvā mahājanaṃ;

Jalitvā aggikkhandhova, nibbuto so sasāvako.

30.

Sā ca iddhi so ca yaso, tāni ca pādesu cakkaratanāni;

Sabbaṃ tamantarahitaṃ [samantarahitaṃ (sī. syā. ka.)], nanu rittā sabbasaṅkhārā [sabbasaṅkhārāti (sabbattha)].

31.

Dīpaṅkaro jino satthā, nandārāmamhi nibbuto;

Tatthevassa jinathūpo, chattiṃsubbedhayojanoti.

Dīpaṅkarassa bhagavato vaṃso paṭhamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app