3. Cakkavattisuttavaṇṇanā

Attadīpasaraṇatāvaṇṇanā

80.Evaṃme sutanti cakkavattisuttaṃ. Tatrāyamanuttānapadavaṇṇanā – mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā avidūre vanasaṇḍe viharati. ‘‘Tatra kho bhagavā bhikkhū āmantesī’’ti ettha ayamanupubbikathā –

Bhagavā kira imassa suttassa samuṭṭhānasamaye paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento imāya anāgatavaṃsadīpikāya suttantakathāya mātulanagaravāsīnaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pātova vīsatibhikkhusahassaparivāro mātulanagaraṃ sampatto. Mātulanagaravāsino khattiyā ‘‘bhagavā āgato’’ti sutvā paccuggamma dasabalaṃ nimantetvā mahāsakkārena nagaraṃ pavesetvā nisajjaṭṭhānaṃ saṃvidhāya bhagavantaṃ mahārahe pallaṅke nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Bhagavā bhattakiccaṃ niṭṭhāpetvā cintesi – ‘‘sacāhaṃ imasmiṃ ṭhāne imesaṃ manussānaṃ dhammaṃ desessāmi, ayaṃ padeso sambādho, manussānaṃ ṭhātuṃ vā nisīdituṃ vā okāso na bhavissati, mahatā kho pana samāgamena bhavitabba’’nti.

Atha rājakulānaṃ bhattānumodanaṃ akatvāva pattaṃ gahetvā nagarato nikkhami. Manussā cintayiṃsu – ‘‘satthā amhākaṃ anumodanampi akatvā gacchati, addhā bhattaggaṃ amanāpaṃ ahosi, buddhānaṃ nāma na sakkā cittaṃ gahetuṃ, buddhehi saddhiṃ vissāsakaraṇaṃ nāma samussitaphaṇaṃ āsīvisaṃ gīvāya gahaṇasadisaṃ hoti; etha bho, tathāgataṃ khamāpessāmā’’ti. Sakalanagaravāsino bhagavatā saheva nikkhantā. Bhagavā gacchantova magadhakkhette ṭhitaṃ sākhāviṭapasampannaṃ sandacchāyaṃ karīsamattabhūmipatthaṭaṃ ekaṃ mātularukkhaṃ disvā imasmiṃ rukkhamūle nisīditvā dhamme desiyamāne ‘‘mahājanassa ṭhānanisajjanokāso bhavissatī’’ti. Nivattitvā maggā okkamma rukkhamūlaṃ upasaṅkamitvā dhammabhaṇḍāgārikaṃ ānandattheraṃ olokesi. Thero olokitasaññāya eva ‘‘satthā nisīditukāmo’’ti ñatvā sugatamahācīvaraṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Athassa purato manussā nisīdiṃsu. Ubhosu passesu pacchato ca bhikkhusaṅgho, ākāse devatā aṭṭhaṃsu, evaṃ mahāparisamajjhagato tatra kho bhagavā bhikkhū āmantesi.

Te bhikkhūti tatra upaviṭṭhā dhammappaṭiggāhakā bhikkhū. Attadīpāti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇāti idaṃ tasseva vevacanaṃ. Anaññasaraṇāti idaṃ aññasaraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti, aññassa vāyāmena aññassa asujjhanato. Vuttampi cetaṃ ‘‘attā hi attano nātho, ko hi nātho paro siyā’’ti (dha. pa. 160). Tenāha ‘‘anaññasaraṇā’’ti. Ko panettha attā nāma, lokiyalokuttaro dhammo. Tenāha – ‘‘dhammadīpā dhammasaraṇā anaññasaraṇā’’ti. ‘‘Kāye kāyānupassī’’tiādīni mahāsatipaṭṭhāne vitthāritāni.

Gocareti carituṃ yuttaṭṭhāne. Saketi attano santake. Pettike visayeti pitito āgatavisaye. Caratanti carantānaṃ. ‘‘Caranta’’ntipi pāṭho, ayamevattho. Na lacchatīti na labhissati na passissati. Māroti devaputtamāropi, maccumāropi, kilesamāropi. Otāranti randhaṃ chiddaṃ vivaraṃ. Ayaṃ panattho leḍḍuṭṭhānato nikkhamma toraṇe nisīditvā bālātapaṃ tapantaṃ lāpaṃ sakuṇaṃ gahetvā. Pakkhandasenasakuṇavatthunā dīpetabbo. Vuttañhetaṃ –

‘‘Bhūtapubbaṃ, bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho, bhikkhave, lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevasi ‘mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāyaṃ sakuṇagghi alaṃ abhavissa yadidaṃ yuddhāyā’ti. Ko pana te lāpa gocaro sako pettiko visayoti? Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. Atha kho, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā lāpaṃ sakuṇaṃ pamuñci gaccha kho tvaṃ lāpa, tatrapi gantvā na mokkhasīti.

Atha kho , bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhiruhitvā sakuṇagghiṃ vadamāno aṭṭhāsi ‘‘ehi kho dāni me sakuṇagghi, ehi kho dāni me sakuṇagghī’’ti. Atha kho sā, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā ubho pakkhe sannayha lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho, bhikkhave, aññāsi lāpo sakuṇo bahuāgatā kho myāyaṃ sakuṇagghīti, atha kho tasseva leḍḍussa antaraṃ paccupādi. Atha kho, bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi. Evañhi taṃ, bhikkhave, hoti yo agocare carati paravisaye.

Tasmātiha, bhikkhave, mā agocare carittha paravisaye, agocare, bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo, yadidaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo.

Gocare, bhikkhave, caratha…pe… na lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yadidaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – ayaṃ, bhikkhave, bhikkhuno gocaro sako pettiko visayoti (saṃ. ni. 5.371).

Kusalānanti anavajjalakkhaṇānaṃ. Samādānahetūti samādāya vattanahetu. Evamidaṃ puññaṃ pavaḍḍhatīti evaṃ idaṃ lokiyalokuttaraṃ puññaphalaṃ vaḍḍhati, puññaphalanti ca uparūpari puññampi puññavipākopi veditabbo.

Daḷhanemicakkavattirājakathāvaṇṇanā

81. Tattha duvidhaṃ kusalaṃ vaṭṭagāmī ca vivaṭṭagāmī ca. Tattha vaṭṭagāmikusalaṃ nāma mātāpitūnaṃ puttadhītāsu puttadhītānañca mātāpitūsu sinehavasena mudumaddavacittaṃ. Vivaṭṭagāmikusalaṃ nāma ‘‘cattāro satipaṭṭhānā’’tiādibhedā sattatiṃsa bodhipakkhiyadhammā. Tesu vaṭṭagāmipuññassa pariyosānaṃ manussaloke cakkavattisirīvibhavo. Vivaṭṭagāmikusalassa maggaphalanibbānasampatti. Tattha vivaṭṭagāmikusalassa vipākaṃ suttapariyosāne dassessati.

Idha pana vaṭṭagāmikusalassa vipākadassanatthaṃ, bhikkhave, yadā puttadhītaro mātāpitūnaṃ ovāde na aṭṭhaṃsu, tadā āyunāpi vaṇṇenāpi issariyenāpi parihāyiṃsu. Yadā pana aṭṭhaṃsu, tadā vaḍḍhiṃsūti vatvā vaṭṭagāmikusalānusandhivasena ‘‘bhūtapubbaṃ, bhikkhave’’ti desanaṃ ārabhi. Tattha cakkavattītiādīni mahāpadāne (dī. ni. aṭṭha. 2.33) vitthāritāneva.

82.Osakkitanti īsakampi avasakkitaṃ. Ṭhānā cutanti sabbaso ṭhānā apagataṃ. Taṃ kira cakkaratanaṃ antepuradvāre akkhāhataṃ viya vehāsaṃ aṭṭhāsi. Athassa ubhosu passesu dve khadiratthambhe nikhaṇitvā cakkaratanamatthake nemiabhimukhaṃ ekaṃ suttakaṃ bandhiṃsu. Adhobhāgepi nemiabhimukhaṃ ekaṃ bandhiṃsu. Tesu uparimasuttato appamattakampi ogataṃ cakkaratanaṃ osakkitaṃ nāma hoti, heṭṭhā suttassa ṭhānaṃ uparimakoṭiyā atikkantagataṃ ṭhānā cutaṃ nāma hoti, tadetaṃ atibalavadose sati evaṃ hoti. Suttamattampi ekaṅguladvaṅgulamattaṃ vā bhaṭṭhaṃ ṭhānā cutameva hoti. Taṃ sandhāyetaṃ vuttaṃ ‘‘osakkitaṃ ṭhānā cuta’’nti.

Atha me āroceyyāsīti tāta, tvaṃ ajja ādiṃ katvā divasassa tikkhattuṃ cakkaratanassa upaṭṭhānaṃ gaccha, evaṃ gacchanto yadā cakkaratanaṃ īsakampi osakkitaṃ ṭhānā cutaṃ passasi, atha mayhaṃ ācikkheyyāsi. Jīvitañhi me tava hatthe nikkhittanti. Addasāti appamatto divasassa tikkhattuṃ gantvā olokento ekadivasaṃ addasa.

83.Athakho, bhikkhaveti bhikkhave, atha rājā daḷhanemi ‘‘cakkaratanaṃ osakkita’’nti sutvā uppannabalavadomanasso ‘‘na dāni mayā ciraṃ jīvitabbaṃ bhavissati, appāvasesaṃ me āyu, na me dāni kāme paribhuñjanakālo, pabbajjākālo me idānī’’ti roditvā paridevitvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca. Samuddapariyantanti parikkhittaekasamuddapariyantameva. Idaṃ hissa kulasantakaṃ. Cakkavāḷapariyantaṃ pana puññiddhivasena nibbattaṃ, na taṃ sakkā dātuṃ. Kulasantakaṃ pana niyyātento ‘‘samuddapariyanta’’nti āha. Kesamassunti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohārenti. Tato paṭṭhāya parūḷhakese bandhitvā vicaranti. Tena vuttaṃ – ‘‘kesamassuṃ ohāretvā’’ti.

Kāsāyānīti kasāyarasapītāni. Ādito evaṃ katvā pacchā vakkalānipi dhārenti. Pabbajīti pabbajito. Pabbajitvā ca attano maṅgalavanuyyāneyeva vasi. Rājisimhīti rājaīsimhi. Brāhmaṇapabbajitā hi ‘‘brāhmaṇisayo’’ti vuccanti. Setacchattaṃ pana pahāya rājapabbajitā rājisayoti. Antaradhāyīti antarahitaṃ nibbutadīpasikhā viya abhāvaṃ upagataṃ. Paṭisaṃvedesīti kandanto paridevanto jānāpesi. Pettikanti pitito āgataṃ dāyajjaṃ na hoti, na sakkā kusītena hīnavīriyena dasa akusalakammapathe samādāya vattantena pāpuṇituṃ. Attano pana sukataṃ kammaṃ nissāya dasavidhaṃ dvādasavidhaṃ vā cakkavattivattaṃ pūrentenevetaṃ pattabbanti dīpeti. Atha naṃ vattapaṭipattiyaṃ codento ‘‘iṅgha tva’’ntiādimāha. Tattha ariyeti niddose. Cakkavattivatteti cakkavattīnaṃ vatte.

Cakkavattiariyavattavaṇṇanā

84.Dhammanti dasakusalakammapathadhammaṃ. Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto. Dhammaṃapacayamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajodhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassūti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti . Tattha ‘‘paraṃ rakkhanto attānaṃ rakkhatī’’ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā. Vuttañhetaṃ ‘‘kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatā anuddayatā’’ti (saṃ. ni. 5.385). Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho. Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha.

Tatrāyaṃ saṅkhepattho – antojanasaṅkhātaṃ tava puttadāraṃ sīlasaṃvare patiṭṭhapehi, vatthagandhamālādīni cassa dehi, sabbopaddave cassa nivārehi. Balakāyādīsupi eseva nayo. Ayaṃ pana viseso – balakāyo kālaṃ anatikkamitvā bhattavetanasampadānenapi anuggahetabbo. Abhisittakhattiyā bhadrassājāneyyādiratanasampadānenapi upasaṅgaṇhitabbā. Anuyantakhattiyā tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā. Brāhmaṇā annapānavatthādinā deyyadhammena. Gahapatikā bhattabījanaṅgalaphālabalibaddādisampadānena. Tathā nigamavāsino negamā, janapadavāsino ca jānapadā. Samitapāpabāhitapāpā samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā. Migapakkhino abhayadānena samassāsetabbā.

Vijiteti attano āṇāpavattiṭṭhāne. Adhammakāroti adhammakiriyā. Mā pavattitthāti yathā nappavattati, tathā naṃ paṭipādehīti attho. Samaṇabrāhmaṇāti samitapāpabāhitapāpā. Madappamādāpaṭiviratāti navavidhā mānamadā, pañcasu kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā. Khantisoracce niviṭṭhāti adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā. Ekamattānanti attano rāgādīnaṃ damanādīhi ekamattānaṃ damenti samenti parinibbāpentīti vuccanti. Kālena kālanti kāle kāle . Abhinivajjeyyāsīti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu vajjeyyāsi. Samādāyāti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya pavatteyyāsi.

Idha ṭhatvā vattaṃ samānetabbaṃ. Antojanasmiṃ balakāyepi ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā gaṇentassa dvādasavidhaṃ hoti. Pubbe avuttaṃ vā gaṇentena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. Idaṃ kho tāta tanti idaṃ dasavidhaṃ dvādasavidhañca ariyacakkavattivattaṃ nāma. Vattamānassāti pūretvā vattamānassa. Tadahuposathetiādi mahāsudassane vuttaṃ.

90.Samatenāti attano matiyā. Sudanti nipātamattaṃ. Pasāsatīti anusāsati. Idaṃ vuttaṃ hoti – porāṇakaṃ rājavaṃsaṃ rājapaveṇiṃ rājadhammaṃ pahāya attano matimatte ṭhatvā janapadaṃ anusāsatīti. Evamayaṃ maghadevavaṃsassa kaḷārajanako viya daḷhanemivaṃsassa upacchedako antimapuriso hutvā uppanno. Pubbenāparanti pubbakālena sadisā hutvā aparakālaṃ. Janapadā na pabbantīti na vaḍḍhanti. Yathā taṃ pubbakānanti yathā pubbakānaṃ rājūnaṃ pubbe ca pacchā ca sadisāyeva hutvā pabbiṃsu, tathā na pabbanti. Katthaci suññā honti hataviluttā, telamadhuphāṇitādīsu ceva yāgubhattādīsu ca ojāpi parihāyitthāti attho.

Amaccā pārisajjāti amaccā ceva parisāvacarā ca. Gaṇakamahāmattāti acchiddakādipāṭhagaṇakā ceva mahāamaccā ca. Anīkaṭṭhāti hatthiācariyādayo. Dovārikāti dvārarakkhino. Mantassājīvinoti mantā vuccati paññā, taṃ nissayaṃ katvā ye jīvanti paṇḍitā mahāmattā, tesaṃ etaṃ nāmaṃ.

Āyuvaṇṇādiparihānikathāvaṇṇanā

91.Noca kho adhanānanti balavalobhattā pana adhanānaṃ daliddamanussānaṃ dhanaṃ nānuppadāsi. Nānuppadiyamāneti ananuppadiyamāne, ayameva vā pāṭho. Dāliddiyanti daliddabhāvo. Attanā ca jīvāhīti sayañca jīvaṃ yāpehīti attho. Uddhaggikantiādīsu uparūparibhūmīsu phaladānavasena uddhamaggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā. Nibbattaṭṭhāne sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ dasannaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇaṃ dānaṃ patiṭṭhapetīti attho.

92.Pavaḍḍhissatīti vaḍḍhissati bahuṃ bhavissati. Sunisedhaṃ nisedheyyanti suṭṭhu nisiddhaṃ nisedheyyaṃ. Mūlaghaccanti mūlahataṃ. Kharassarenāti pharusasaddena. Paṇavenāti vajjhabheriyā.

93.Sīsāninesaṃ chindissāmāti yesaṃ antamaso mūlakamuṭṭhimpi harissāma, tesaṃ tatheva sīsāni chindissāma, yathā koci haṭabhāvampi na jānissati, amhākaṃ dāni kimettha rājāpi evaṃ uṭṭhāya paraṃ māretīti ayaṃ nesaṃ adhippāyo. Upakkamiṃsūti ārabhiṃsu. Panthaduhananti panthaghātaṃ, panthe ṭhatvā corakammaṃ.

94.Na hi, devāti so kira cintesi – ‘‘ayaṃ rājā saccaṃ devāti mukhapaṭiññāya dinnāya mārāpeti, handāhaṃ musāvādaṃ karomī’’ti, maraṇabhayā ‘‘na hi devā’’ti avoca.

96.Ekidanti ettha idanti nipātamattaṃ, eke sattāti attho. Cārittanti micchācāraṃ. Abhijjhābyāpādāti abhijjhā ca byāpādo ca. Micchādiṭṭhīti natthi dinnantiādikā antaggāhikā paccanīkadiṭṭhi.

101.Adhammarāgoti mātā mātucchā pitucchā mātulānītiādike ayuttaṭṭhāne rāgo. Visamalobhoti paribhogayuttesupi ṭhānesu atibalavalobho. Micchādhammoti purisānaṃ purisesu itthīnañca itthīsu chandarāgo.

Amatteyyatātiādīsu mātu hito matteyyo, tassa bhāvo matteyyatā, mātari sammā paṭipattiyā etaṃ nāmaṃ. Tassā abhāvo ceva tappaṭipakkhatā ca amatteyyatā. Apetteyyatādīsupi eseva nayo. Na kule jeṭṭhāpacāyitāti kule jeṭṭhānaṃ apacitiyā nīcavuttiyā akaraṇabhāvo.

Dasavassāyukasamayavaṇṇanā

103.Yaṃ imesanti yasmiṃ samaye imesaṃ. Alaṃpateyyāti patino dātuṃ yuttā. Imāni rasānīti imāni loke aggarasāni. Atibyādippissantīti ativiya dippissanti, ayameva vā pāṭho. Kusalantipi na bhavissatīti kusalanti nāmampi na bhavissati, paññattimattampi na paññāyissatīti attho. Pujjā ca bhavissanti pāsaṃsā cāti pūjārahā ca bhavissanti pasaṃsārahā ca. Tadā kira manussā ‘‘asukena nāma mātā pahatā, pitā pahato, samaṇabrāhmaṇā jīvitā voropitā, kule jeṭṭhānaṃ atthibhāvampi na jānāti, aho puriso’’ti tameva pūjessanti ceva pasaṃsissanti ca.

Nabhavissati mātāti vāti ayaṃ mayhaṃ mātāti garucittaṃ na bhavissati. Gehe mātugāmaṃ viya nānāvidhaṃ asabbhikathaṃ kathayamānā agāravupacārena upasaṅkamissanti. Mātucchādīsupi eseva nayo. Ettha ca mātucchāti mātubhaginī. Mātulānīti mātulabhariyā. Ācariyabhariyāti sippāyatanāni sikkhāpakassa ācariyassa bhariyā. Garūnaṃ dārāti cūḷapitumahāpituādīnaṃ bhariyā. Sambhedanti missībhāvaṃ, mariyādabhedaṃ vā.

Tibbo āghāto paccupaṭṭhito bhavissatīti balavakopo punappunaṃ uppattivasena paccupaṭṭhito bhavissati. Aparāni dve etasseva vevacanāni. Kopo hi cittaṃ āghātetīti āghāto. Attano ca parassa ca hitasukhaṃ byāpādetīti byāpādo. Manopadūsanato manopadosoti vuccati. Tibbaṃ vadhakacittanti piyamānassāpi paraṃ māraṇatthāya vadhakacittaṃ. Tassa vatthuṃ dassetuṃ mātupi puttamhītiādi vuttaṃ. Māgavikassāti migaluddakassa.

104.Satthantarakappoti satthena antarakappo. Saṃvaṭṭakappaṃ appatvā antarāva lokavināso. Antarakappo ca nāmesa dubbhikkhantarakappo rogantarakappo satthantarakappoti tividho. Tattha lobhussadāya pajāya dubbhikkhantarakappo hoti. Mohussadāya rogantarakappo. Dosussadāya satthantarakappo. Tattha dubbhikkhantarakappena naṭṭhā yebhuyyena pettivisaye upapajjanti. Kasmā? Āhāranikantiyā balavattā. Rogantarakappena naṭṭhā yebhuyyena sagge nibbattanti kasmā? Tesañhi ‘‘aho vataññesaṃ sattānaṃ evarūpo rogo na bhaveyyā’’ti mettacittaṃ uppajjatīti. Satthantarakappena naṭṭhā yebhuyyena niraye upapajjanti. Kasmā? Aññamaññaṃ balavāghātatāya.

Migasaññanti ‘‘ayaṃ migo, ayaṃ migo’’ti saññaṃ. Tiṇhāni satthāni hatthesu pātubhavissantīti tesaṃ kira hatthena phuṭṭhamattaṃ yaṃkiñci antamaso tiṇapaṇṇaṃ upādāya āvudhameva bhavissati. Mā ca mayaṃ kañcīti mayaṃ kañci ekapurisampi jīvitā mā voropayimha. Mā ca amhe kocīti amhepi koci ekapuriso jīvitā mā voropayittha. Yaṃnūna mayanti ayaṃ lokavināso paccupaṭṭhito, na sakkā dvīhi ekaṭṭhāne ṭhitehi jīvitaṃ laddhunti maññamānā evaṃ cintayiṃsu. Vanagahananti vanasaṅkhātehi tiṇagumbalatādīhi gahanaṃ duppavesaṭṭhānaṃ. Rukkhagahananti rukkhehi gahanaṃ duppavesaṭṭhānaṃ. Nadīvidugganti nadīnaṃ antaradīpādīsu duggamanaṭṭhānaṃ. Pabbatavisamanti pabbatehi visamaṃ, pabbatesupi vā visamaṭṭhānaṃ. Sabhāgāyissantīti yathā ahaṃ jīvāmi diṭṭhā bho sattā, tvampi tathā jīvasīti evaṃ sammodanakathāya attanā sabhāge karissanti.

Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā

105.Āyatanti mahantaṃ. Pāṇātipātā virameyyāmāti pāṇātipātato osakkeyyāma. Pāṇātipātaṃ virameyyāmātipi sajjhāyanti, tattha pāṇātipātaṃ pajaheyyāmāti attho. Vīsativassāyukāti mātāpitaro pāṇātipātā paṭiviratā, puttā kasmā vīsativassāyukā ahesunti khettavisuddhiyā. Tesañhi mātāpitaro sīlavanto jātā. Iti sīlagabbhe vaḍḍhitattā imāya khettavisuddhiyā dīghāyukā ahesuṃ. Ye panettha kālaṃ katvā tattheva nibbattā, te attanova sīlasampattiyā dīghāyukā ahesuṃ.

Assāmāti bhaveyyāma. Cattārīsavassāyukātiādayo koṭṭhāsā adinnādānādīhi paṭiviratānaṃ vasena veditabbā.

Saṅkharājauppattivaṇṇanā

106.Icchāti mayhaṃ bhattaṃ dethāti evaṃ uppajjanakataṇhā. Anasananti na asanaṃ avipphārikabhāvo kāyālasiyaṃ, bhattaṃ bhuttānaṃ bhattasammadapaccayā nipajjitukāmatājanako kāyadubbalabhāvoti attho. Jarāti pākaṭajarā. Kukkuṭasampātikāti ekagāmassa chadanapiṭṭhato uppatitvā itaragāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasampāto. Etāsu atthīti kukkuṭasampātikā. ‘‘Kukkuṭasampādikā’’tipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasampādo etāsu atthīti attho. Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Avīci maññe phuṭo bhavissatīti avīcimahānirayo viya nirantarapūrito bhavissati.

107. ‘‘Asītivassasahassāyukesu, bhikkhave, manussesu metteyyo nāma bhagavā loke uppajjissatī’’ti na vaḍḍhamānakavasena vuttaṃ. Na hi buddhā vaḍḍhamāne āyumhi nibbattanti, hāyamāne pana nibbattanti. Tasmā yadā taṃ āyu vaḍḍhitvā asaṅkheyyataṃ patvā puna hāyamānaṃ asītivassasahassakāle ṭhassati, tadā uppajjissatīti attho. Pariharissatīti idaṃ pana parivāretvā vicarantānaṃ vasena vuttaṃ. Yūpoti pāsādo. Raññā mahāpanādena kārāpitoti raññā hetubhūtena tassatthāya sakkena devarājena vissakammadevaputtaṃ pesetvā kārāpito. Pubbe kira dve pitāputtā naḷakārā paccekabuddhassa naḷehi ca udumbarehi ca paṇṇasālaṃ kārāpetvā taṃ tattha vāsāpetvā catūhi paccayehi upaṭṭhahiṃsu. Te kālaṃ katvā devaloke nibbattā. Tesu pitā devalokeyeva aṭṭhāsi. Putto devalokā cavitvā surucissa rañño deviyā sumedhāya kucchismiṃ nibbatto. Mahāpanādo nāma kumāro ahosi. So aparabhāge chattaṃ ussāpetvā mahāpanādo nāma rājā jāto. Athassa puññānubhāvena sakko devarājā vissakammadevaputtaṃ rañño pāsādaṃ karohīti pahiṇi so tassa pāsādaṃ nimmini pañcavīsatiyojanubbedhaṃ sattaratanamayaṃ satabhūmakaṃ. Yaṃ sandhāya jātake vuttaṃ –

‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho, uddhamāhu sahassadhā.

Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā.

Evametaṃ tadā āsi, yathā bhāsasi bhaddaji;

Sakko ahaṃ tadā āsiṃ, veyyāvaccakaro tavā’’ti. (jā. 5.3.42);

So rājā tattha yāvatāyukaṃ vasitvā kālaṃ katvā devaloke nibbatti. Tasmiṃ devaloke nibbatte so pāsādo mahāgaṅgāya anusotaṃ pati. Tassa dhurasopānasammukhaṭṭhāne payāgapatiṭṭhānaṃ nāma nagaraṃ māpitaṃ. Thupikāsammukhaṭṭhāne koṭigāmo nāma. Aparabhāge amhākaṃ bhagavato kāle so naḷakāradevaputto devalokato cavitvā manussapathe bhaddajiseṭṭhi nāma hutvā satthu santike pabbajitvā arahattaṃ pāpuṇi. So nāvāya gaṅgātaraṇadivase bhikkhusaṅghassa taṃ pāsādaṃ dassetīti vatthu vitthāretabbaṃ. Kasmā panesa pāsādo na antarahitoti? Itarassa ānubhāvā. Tena saddhiṃ puññaṃ katvā devaloke nibbattakulaputto anāgate saṅkho nāma rājā bhavissati. Tassa paribhogatthāya so pāsādo uṭṭhahissati, tasmā na antarahitoti.

108.Ussāpetvāti taṃ pāsādaṃ uṭṭhāpetvā. Ajjhāvasitvāti tattha vasitvā. Taṃ datvā vissajjitvāti taṃ pāsādaṃ dānavasena datvā nirapekkho pariccāgavasena ca vissajjitvā. Kassa ca evaṃ datvāti? Samaṇādīnaṃ. Tenāha – ‘‘samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ dānaṃ datvā’’ti. Kathaṃ pana so ekaṃ pāsādaṃ bahūnaṃ dassatīti? Evaṃ kirassa cittaṃ uppajjissati ‘‘ayaṃ pāsādo vippakiriyatū’’ti. So khaṇḍakhaṇḍaso vippakirissati. So taṃ alaggamānova hutvā ‘‘yo yattakaṃ icchati, so tattakaṃ gaṇhatū’’ti dānavasena vissajjissati. Tena vuttaṃ – ‘‘dānaṃ datvā metteyyassa bhagavato…pe… viharissatī’’ti. Ettakena bhagavā vaṭṭagāmikusalassa anusandhiṃ dasseti.

109. Idāni vivaṭṭagāmikusalassa anusandhiṃ dassento puna attadīpā, bhikkhave, viharathātiādimāha.

Bhikkhuno āyuvaṇṇādivaḍḍhanakathāvaṇṇanā

110.Idaṃ kho, bhikkhave, bhikkhuno āyusminti bhikkhave yaṃ vo ahaṃ āyunāpi vaḍḍhissathāti avocaṃ, tattha idaṃ bhikkhuno āyusmiṃ idaṃ āyukāraṇanti attho. Tasmā tumhehi āyunā vaḍḍhitukāmehi ime cattāro iddhipādā bhāvetabbāti dasseti.

Vaṇṇasminti yaṃ vo ahaṃ vaṇṇenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vaṇṇakāraṇaṃ. Sīlavato hi avippaṭisārādīnaṃ vasena sarīravaṇṇopi kittivasena guṇavaṇṇopi vaḍḍhati. Tasmā tumhehi vaṇṇena vaḍḍhitukāmehi sīlasampannehi bhavitabbanti dasseti.

Sukhasminti yaṃ vo ahaṃ sukhenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vivekajaṃ pītisukhādinānappakārakaṃ jhānasukhaṃ. Tasmā tumhehi sukhena vaḍḍhitukāmehi imāni cattāri jhānāni bhāvetabbāni.

Bhogasminti yaṃ vo ahaṃ bhogenapi vaḍḍhissathāti avocaṃ, ayaṃ so appamāṇānaṃ sattānaṃ appaṭikūlatāvaho sukhasayanādi ekādasānisaṃso sabbadisāvipphāritabrahmavihārabhogo. Tasmā tumhehi bhogena vaḍḍhitukāmehi ime brahmavihārā bhāvetabbā.

Balasminti yaṃ vo ahaṃ balenapi vaḍḍhissathāti avocaṃ, idaṃ āsavakkhayapariyosāne uppannaṃ arahattaphalasaṅkhātaṃ balaṃ. Tasmā tumhehi balena vaḍḍhitukāmehi arahattappattiyā yogo karaṇīyo.

Yathayidaṃ, bhikkhave, mārabalanti yathā idaṃ devaputtamāramaccumārakilesamārānaṃ balaṃ duppasahaṃ durabhisambhavaṃ, evaṃ aññaṃ loke ekabalampi na samanupassāmi. Tampi balaṃ idameva arahattaphalaṃ pasahati abhibhavati ajjhottharati. Tasmā ettheva yogo karaṇīyoti dasseti.

Evamidaṃ puññanti evaṃ idaṃ lokuttarapuññampi yāva āsavakkhayā pavaḍḍhatīti vivaṭṭagāmikusalānusandhiṃ niṭṭhapento arahattanikūṭena desanaṃ niṭṭhapesi. Suttapariyosāne vīsati bhikkhusahassāni arahattaṃ pāpuṇiṃsu. Caturāsīti pāṇasahassāni amatapānaṃ piviṃsūti.

Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya

Cakkavattisuttavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app