3. Bhesajjādikaraṇavinicchayakathā

15.Bhesajjakaraṇaparittapaṭisanthāresu pana bhesajjakaraṇe tāva ayaṃ vinicchayo (pārā. aṭṭha. 2.185-7) – āgatāgatassa parajanassa bhesajjaṃ na kātabbaṃ, karonto dukkaṭaṃ āpajjati. Pañcannaṃ pana sahadhammikānaṃ kātabbaṃ bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyāti. Samasīlasaddhāpaññānañhi etesaṃ tīsu sikkhāsu yuttānaṃ bhesajjaṃ akātuṃ na labbhati. Karontena ca sace tesaṃ atthi, tesaṃ santakaṃ gahetvā yojetvā dātabbaṃ, sace natthi, attano santakaṃ kātabbaṃ. Sace attanopi natthi, bhikkhācāravattena vā ñātakapavāritaṭṭhānato vā pariyesitabbaṃ, alabhantena gilānassa atthāya akataviññattiyāpi āharitvā kātabbaṃ.

16. Aparesampi pañcannaṃ kātuṃ vaṭṭati mātu pitu tadupaṭṭhākānaṃ attano veyyāvaccakarassa paṇḍupalāsassa cāti. Paṇḍupalāso nāma yo pabbajjāpekkho yāva pattacīvaraṃ paṭiyādiyati, tāva vihāre vasati. Tesu sace mātāpitaro issarā honti na paccāsīsanti, akātuṃ vaṭṭati. Sace pana rajjepi ṭhitā paccāsīsanti, akātuṃ na vaṭṭati. Bhesajjaṃ paccāsīsantānaṃ bhesajjaṃ dātabbaṃ, yojetuṃ ajānantānaṃ yojetvā dātabbaṃ. Sabbesaṃ atthāya sahadhammikesu vuttanayeneva pariyesitabbaṃ. Sace pana mātaraṃ vihāraṃ ānetvā jaggati, sabbaṃ parikammaṃ anāmasantena kātabbaṃ, khādanīyabhojanīyaṃ sahatthā dātabbaṃ. Pitā pana yathā sāmaṇero, evaṃ sahatthena nhāpanasambāhanādīni katvā upaṭṭhātabbo. Ye ca mātāpitaro upaṭṭhahanti paṭijagganti, tesampi evameva kātabbaṃ. Veyyāvaccakaro nāma yo vetanaṃ gahetvā araññe dārūni vā chindati, aññaṃ vā kiñci kammaṃ karoti, tassa roge uppanne yāva ñātakā na passanti, tāva bhesajjaṃ kātabbaṃ. Yo pana bhikkhunissitakova hutvā sabbakammāni karoti, tassa bhesajjaṃ kātabbameva. Paṇḍupalāsepi sāmaṇere viya paṭipajjitabbaṃ.

17. Aparesampi dasannaṃ kātuṃ vaṭṭati jeṭṭhabhātu kaniṭṭhabhātu jeṭṭhabhaginiyā kaniṭṭhabhaginiyā cūḷamātuyā mahāmātuyā cūḷapituno mahāpituno pitucchāya mātulassāti. Tesaṃ pana sabbesampi karontena tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabbaṃ. Sace pana nappahonti yācanti ca ‘‘detha no, bhante, tumhākaṃ paṭidassāmā’’ti, tāvakālikaṃ dātabbaṃ. Sacepi na yācanti, ‘‘amhākaṃ bhesajjaṃ atthi, tāvakālikaṃ gaṇhathā’’ti vatvā vā ‘‘yadā tesaṃ bhavissati, tadā dassantī’’ti ābhogaṃ vā katvā dātabbaṃ. Sace paṭidenti, gahetabbaṃ. No ce denti, na codetabbā. Ete dasa ñātake ṭhapetvā aññesaṃ na kātabbaṃ.

Etesaṃ puttaparamparāya pana yāva sattamā kulaparivaṭṭā, tāva cattāro paccaye āharāpentassa akataviññatti vā bhesajjaṃ karontassa vejjakammaṃ vā kuladūsakāpatti vā na hoti. Sace bhātu jāyā, bhaginiyā sāmiko vā gilāno hoti, ñātakā ce, tesampi vaṭṭati. Aññātakā ce, bhātu ca bhaginiyā ca katvā dātabbaṃ ‘‘tumhākaṃ jagganaṭṭhāne dethā’’ti. Atha vā tesaṃ puttānaṃ katvā dātabbaṃ ‘‘tumhākaṃ mātāpitūnaṃ dethā’’ti. Etenupāyena sabbapadesu vinicchayo veditabbo.

Tesaṃ atthāya ca sāmaṇerehi araññato bhesajjaṃ āharāpentena ñātisāmaṇerehi vā āharāpetabbaṃ, aññātakehi attano atthāya vā āharāpetvā dātabbaṃ. Tehipi ‘‘upajjhāyassa āharāmā’’ti vattasīsena āharitabbaṃ. Upajjhāyassa mātāpitaro gilānā vihāraṃ āgacchanti, upajjhāyo ca disāpakkanto hoti, saddhivihārikena upajjhāyassa santakaṃ bhesajjaṃ dātabbaṃ. No ce atthi, attano bhesajjaṃ upajjhāyassa pariccajitvā dātabbaṃ. Attanopi asante vuttanayeneva pariyesitvā upajjhāyassa santakaṃ katvā dātabbaṃ. Upajjhāyenapi saddhivihārikassa mātāpitūsu evameva paṭipajjitabbaṃ. Eseva nayo ācariyantevāsikesupi. Aññopi yo āgantuko vā coro vā yuddhaparājito issaro vā ñātakehi pariccatto kapaṇo vā gamiyamanusso vā gilāno hutvā vihāraṃ pavisati, sabbesaṃ apaccāsīsantena bhesajjaṃ kātabbaṃ.

18. Saddhaṃ kulaṃ hoti catūhi paccayehi upaṭṭhāyakaṃ bhikkhusaṅghassa mātāpituṭṭhāniyaṃ, tatra ce koci gilāno hoti, tassatthāya vissāsena ‘‘bhesajjaṃ katvā bhante dethā’’ti vadanti, neva dātabbaṃ na kātabbaṃ. Atha pana kappiyaṃ ñatvā evaṃ pucchanti ‘‘bhante, asukassa nāma rogassa kiṃ bhesajjaṃ karontī’’ti, ‘‘idañcidañca gahetvā karontī’’ti vattuṃ vaṭṭati. ‘‘Bhante, mayhaṃ mātā gilānā, bhesajjaṃ tāva ācikkhathā’’ti evaṃ pucchite pana na ācikkhitabbaṃ, aññamaññaṃ pana kathā kātabbā ‘‘āvuso, asukassa nāma bhikkhuno imasmiṃ roge kiṃ bhesajjaṃ kariṃsū’’ti. Idañcidañca bhesajjaṃ bhanteti. Taṃ sutvā itaro mātu bhesajjaṃ karoti, vaṭṭati. Mahāpadumatthero kira vasabharaññopi deviyā roge uppanne ekāya itthiyā āgantvā pucchito ‘‘na jānāmī’’ti avatvā evameva bhikkhūhi saddhiṃ samullapesi. Taṃ sutvā tassā bhesajjamakaṃsu. Vūpasante ca roge ticīvarena tīhi ca kahāpaṇasatehi saddhiṃ bhesajjacaṅkoṭakaṃ pūretvā āharitvā therassa pādamūle ṭhapetvā ‘‘bhante, pupphapūjaṃ karothā’’ti āhaṃsu. Thero ‘‘ācariyabhāgo nāma aya’’nti kappiyavasena gāhāpetvā pupphapūjamakāsi. Evaṃ tāva bhesajje paṭipajjitabbaṃ.

19.Paritte pana ‘‘gilānassa parittaṃ karotha, bhante’’ti vutte na kātabbaṃ, ‘‘parittaṃ bhaṇathā’’ti vutte pana bhaṇitabbaṃ. Sacepissa evaṃ hoti ‘‘manussā nāma na jānanti, akariyamāne vippaṭisārino bhavissantī’’ti, kātabbaṃ. ‘‘Parittodakaṃ parittasuttaṃ katvā dethā’’ti vutte pana tesaṃyeva udakaṃ hatthena cāletvā suttaṃ parimajjitvā dātabbaṃ. Sace vihārato udakaṃ attano santakaṃ vā suttaṃ deti, dukkaṭaṃ. Manussā udakañca suttañca gahetvā nisīditvā ‘‘parittaṃ bhaṇathā’’ti vadanti, kātabbaṃ. No ce jānanti, ācikkhitabbaṃ. Bhikkhūnaṃ nisinnānaṃ pādesu udakaṃ ākiritvā suttañca ṭhapetvā gacchanti ‘‘parittaṃ karotha, parittaṃ bhaṇathā’’ti, na pādā apanetabbā. Manussā hi vippaṭisārino honti. Antogāmepi gilānassa atthāya vihāraṃ pesenti ‘‘parittaṃ bhaṇantū’’ti, bhaṇitabbaṃ. Antogāme rājagehādīsu roge vā upaddave vā uppanne pakkosāpetvā bhaṇāpenti, āṭānāṭiyasuttādīni bhaṇitabbāni. ‘‘Āgantvā gilānassa sikkhāpadāni dentu, dhammaṃ kathentu, rājantepure vā amaccagehe vā āgantvā sikkhāpadāni dentu, dhammaṃ kathentū’’ti pesitepi gantvā sikkhāpadāni dātabbāni, dhammo kathetabbo. ‘‘Matānaṃ parivāratthaṃ āgacchantū’’ti pakkosanti, na gantabbaṃ. ‘‘Sīvathikadassane asubhadassane ca maraṇassatiṃ paṭilabhissāmā’’ti kammaṭṭhānasīsena gantuṃ vaṭṭati. ‘‘Pahāredinne matepi amaraṇādhippāyassa anāpatti vuttā’’ti na ettakeneva amanussagahitassa pahāro dātabbo , tālapaṇṇaṃ pana parittasuttaṃ vā hatthe vā pāde vā bandhitabbaṃ, ratanasuttādīni parittāni bhaṇitabbāni, ‘‘mā sīlavantaṃ bhikkhuṃ viheṭhehī’’ti dhammakathā kātabbā, āṭānāṭiyaparittaṃ vā bhaṇitabbaṃ.

Idha pana āṭānāṭiyaparittassa parikammaṃ veditabbaṃ (dī. ni. aṭṭha. 3.282). Paṭhamameva hi āṭānāṭiyasuttaṃ na bhaṇitabbaṃ, mettasuttaṃ (khu. pā. 9.1 ādayo; su. ni. 143 ādayo) dhajaggasuttaṃ (saṃ. ni. 1.249) ratanasuttanti (khu. pā. 6.1 ādayo; su. ni. 224 ādayo) imāni sattāhaṃ bhaṇitabbāni. Sace muñcati, sundaraṃ. No ce muñcati, āṭānāṭiyasuttaṃ bhaṇitabbaṃ. Taṃ bhaṇantena ca bhikkhunā piṭṭhaṃ vā maṃsaṃ vā na khāditabbaṃ, susāne na vasitabbaṃ. Kasmā? Amanussā otāraṃ labhanti. Parittakaraṇaṭṭhānaṃ haritūpalittaṃ kāretvā tattha parisuddhaṃ āsanaṃ paññapetvā nisīditabbaṃ. Parittakārako bhikkhu vihārato gharaṃ nentehi phalakāvudhehi parivāretvā netabbo. Abbhokāse nisīditvā na vattabbaṃ, dvāravātapānāni pidahitvā nisinnena āvudhahatthehi samparivāritena mettacittaṃ purecārikaṃ katvā vattabbaṃ, paṭhamaṃ sikkhāpadāni gāhāpetvā sīle patiṭṭhitassa parittaṃ kātabbaṃ. Evampi mocetuṃ asakkontena vihāraṃ netvā cetiyaṅgaṇe nipajjāpetvā āsanapūjaṃ kāretvā dīpe jālāpetvā cetiyaṅgaṇaṃ sammajjitvā maṅgalakathā vattabbā, sabbasannipāto ghosetabbo, vihārassa upavane jeṭṭhakarukkho nāma hoti, tattha ‘‘bhikkhusaṅgho tumhākaṃ āgamanaṃ patimānetī’’ti pahiṇitabbaṃ. Sabbasannipātaṭṭhāne anāgantuṃ nāma na labhati, tato amanussagahitako ‘‘tvaṃ konāmosī’’ti pucchitabbo, nāme kathite nāmeneva ālapitabbo, ‘‘itthannāma tuyhaṃ mālāgandhādīsu patti, āsanapūjāyaṃ patti, piṇḍapāte patti, bhikkhusaṅghena tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā, bhikkhusaṅghe gāravena etaṃ muñcāhī’’ti mocetabbo. Sace na muñcati, devatānaṃ ārocetabbaṃ ‘‘tumhe jānātha, ayaṃ amanusso amhākaṃ vacanaṃ na karoti, mayaṃ buddhaāṇaṃ karissāmā’’ti parittaṃ kātabbaṃ. Etaṃ tāva gihīnaṃ parikammaṃ. Sace pana bhikkhu amanussena gahito hoti, āsanāni dhovitvā sabbasannipātaṃ ghosāpetvā gandhamālādīsu pattiṃ datvā parittaṃ bhaṇitabbaṃ, idaṃ bhikkhūnaṃ parikammaṃ. Evaṃ paritte paṭipajjitabbaṃ.

20.Paṭisanthāre pana ayaṃ vinicchayo (pārā. aṭṭha. 2.185-7) – anāmaṭṭhapiṇḍapāto kassa dātabbo, kassa na dātabbo? Mātāpitūnaṃ tāva dātabbo. Sacepi kahāpaṇagghanako hoti, saddhādeyyavinipātanaṃ natthi. Mātāpituupaṭṭhākānaṃ veyyāvaccakarassa paṇḍupalāsassa cāti etesampi dātabbo. Tattha paṇḍupalāsassa thālake pakkhipitvāpi dātuṃ vaṭṭati, taṃ ṭhapetvā aññesaṃ agārikānaṃ mātāpitūnampi na vaṭṭati. Pabbajitaparibhogo hi agārikānaṃ cetiyaṭṭhāniyo. Apica anāmaṭṭhapiṇḍapātho nāmesa sampattassa dāmarikacorassapi issariyassapi dātabbo. Kasmā? Te hi adīyamānepi ‘‘na dentī’’ti āmasitvā dīyamānepi ‘‘ucchiṭṭhakaṃ dentī’’ti kujjhanti, kuddhā jīvitāpi voropenti, sāsanassapi antarāyaṃ karonti. Rajjaṃ patthayamānassa vicarato coranāgassa vatthu cettha kathetabbaṃ. Evaṃ anāmaṭṭhapiṇḍapāte paṭipajjitabbaṃ.

Paṭisanthāro ca nāmāyaṃ kassa kātabbo, kassa na kātabbo? Paṭisanthāro nāma vihāraṃ sampattassa yassa kassaci āgantukassa vā daliddassa vā corassa vā issarassa vā kātabboyeva. Kathaṃ? Āgantukaṃ tāva khīṇaparibbayaṃ vihāraṃ sampattaṃ disvā ‘‘pānīyaṃ pivā’’ti dātabbaṃ, pādamakkhanatelaṃ dātabbaṃ, kāle āgatassa yāgubhattaṃ, vikāle āgatassa sace taṇḍulā atthi, taṇḍulā dātabbā. Avelāya sampattopi ‘‘gacchāhī’’ti na vattabbo, sayanaṭṭhānaṃ dātabbaṃ. Sabbaṃ apaccāsīyanteneva kātabbaṃ. ‘‘Manussā nāma catupaccayadāyakā, evaṃ saṅgahe kariyamāne punappunaṃ pasīditvā upakāraṃ karissantī’’ti cittaṃ na uppādetabbaṃ. Corānaṃ pana saṅghikampi dātabbaṃ. Paṭisanthārānisaṃsadīpanatthañca coranāgavatthu, bhātarā saddhiṃ jambudīpagatassa mahānāgarañño vatthu, piturājassa rajje catunnaṃ amaccānaṃ vatthu, abhayacoravatthūti evamādīni bahūni vatthūni mahāaṭṭhakathāyaṃ vitthārato vuttāni.

Tatrāyaṃ ekavatthudīpanā – sīhaḷadīpe kira abhayo nāma coro pañcasataparivāro ekasmiṃ ṭhāne khandhāvāraṃ bandhitvā samantā tiyojanaṃ ubbāsetvā vasati. Anurādhapuravāsino kadambanadiṃ na uttaranti, cetiyagirimagge janasañcāro upacchinno. Athekadivasaṃ coro ‘‘cetiyagiriṃ vilumpissāmī’’ti agamāsi. Ārāmikā disvā dīghabhāṇakaabhayattherassa ārocesuṃ. Thero ‘‘sappiphāṇitādīni atthī’’ti pucchi. ‘‘Atthi, bhante’’ti. ‘‘Corānaṃ detha’’. ‘‘Taṇḍulā atthī’’ti. ‘‘Atthi, bhante, saṅghassatthāya āhaṭā taṇḍulā ca pakkasākañca goraso cā’’ti. ‘‘Bhattaṃ sampādetvā corānaṃ dethā’’ti. Ārāmikā tathā kariṃsu. Corā bhattaṃ bhuñjitvā ‘‘kenāyaṃ paṭisanthāro kato’’ti pucchiṃsu. ‘‘Amhākaṃ ayyena abhayattherenā’’ti. Corā therassa santikaṃ gantvā vanditvā āhaṃsu ‘‘mayaṃ ‘saṅghassa ca cetiyassa ca santakaṃ acchinditvā gahessāmā’ti āgatā, tumhākaṃ pana iminā paṭisanthārena mayaṃ pasannā, ajja paṭṭhāya vihāre dhammikārakkhā amhākaṃ āyattā hotu, nāgarā āgantvā dānaṃ dentu, cetiyaṃ vandantū’’ti. Tato paṭṭhāya ca nāgare dānaṃ dātuṃ āgacchante nadītīreyeva paccuggantvā rakkhantā vihāraṃ nenti, vihārepi dānaṃ dentānaṃ rakkhaṃ katvā tiṭṭhanti. Tepi bhikkhūnaṃ bhuttāvasesaṃ corānaṃ denti. Gamanakālepi te corā nadītīraṃ pāpetvā nivattanti.

Athekadivasaṃ bhikkhusaṅghe khīyanakakathā uppannā ‘‘thero issaravatāya saṅghasantakaṃ corānaṃ adāsī’’ti. Thero sannipātaṃ kārāpetvā āha ‘‘corā ‘saṅghassa pakativaṭṭañca cetiyasantakañca acchinditvā gaṇhissāmā’ti āgamiṃsu, atha tesaṃ mayā ‘etaṃ na harissantī’ti ettako nāma paṭisanthāro kato, taṃ sabbampi ekato sampiṇḍetvā agghāpetha, tena kāraṇena aviluttaṃ bhaṇḍaṃ ekato sampiṇḍetvā agghāpethā’’ti. Tato sabbampi therena dinnakaṃ cetiyaghare ekaṃ varapotthakacittattharaṇaṃ na agghati. Tato āhaṃsu ‘‘therena kato paṭisanthāro sukato, codetuṃ vā sāretuṃ vā na labbhati, gīvā vā avahāro vā natthī’’ti. Evaṃ mahānisaṃso paṭisanthāroti sallakkhetvā kattabbo paṇḍitena bhikkhunāti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Bhesajjādikaraṇavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app