3. Bhesajjādikaraṇavinicchayakathā

15. Evaṃ parikkhāravinicchayaṃ kathetvā idāni bhesajjakaraṇaparittapaṭisanthārānaṃ vinicchayaṃ kathetuṃ ‘‘bhesajjā’’tiādimāha. Tattha bhisakkassa idaṃ kammaṃ bhesajjaṃ. Kiṃ taṃ? Tikicchanaṃ . Kariyate karaṇaṃ, bhesajjassa karaṇaṃ bhesajjakaraṇaṃ, vejjakammakaraṇanti vuttaṃ hoti. Parisamantato tāyati rakkhatīti parittaṃ, ārakkhāti attho. Paṭisantharaṇaṃ paṭisanthāro, attanā saddhiṃ aññesaṃ sambandhakaraṇanti attho. Tattha yo vinicchayo mātikāyaṃ ‘‘bhesajjakaraṇampi ca parittaṃ, paṭisanthāro’’ti (vi. saṅga. aṭṭha. ganthārambhakathā) mayā vutto , tasmiṃ samabhiniviṭṭhe bhesajjakaraṇavinicchaye. Sahadhammo etesanti sahadhammikā, tesaṃ, ekassa satthuno sāsane sahasikkhamānadhammānanti attho. Atha vā sahadhamme niyuttā sahadhammikā, tesaṃ, sahadhammasaṅkhāte sikkhāpade sikkhamānabhāvena niyuttānanti attho. Vivaṭṭanissitasīlādiyuttabhāvena samattā samasīlasaddhāpaññānaṃ. Etena dussīlānaṃ bhinnaladdhikānañca akātumpi labbhatīti dasseti.

Ñātakapavāritaṭṭhānato vāti attano vā tesaṃ vā ñātakapavāritaṭṭhānato. Na kariyitthāti akatā, ayuttavasena akatapubbā viññatti akataviññatti. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 186) pana ‘‘akataviññattiyāti na viññattiyā. Sā hi ananuññātattā katāpi akatā viyāti akataviññatti, ‘vadeyyātha bhante yenattho’ti evaṃ akataṭṭhāne viññatti akataviññattīti likhita’’nti vuttaṃ. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.185) ‘‘gilānassa atthāya appavāritaṭṭhānato viññattiyā anuññātattā katāpi akatā viyāti akataviññatti, ‘vada bhante paccayenā’ti evaṃ akatapavāraṇaṭṭhāne ca viññatti akataviññattī’’ti.

16.Paṭiyādiyatīti sampādeti. Akātuṃ na vaṭṭatīti ettha dukkaṭanti vadanti, ayuttatāvasena panettha akaraṇappaṭikkhepo vutto, na āpattivasenāti gahetabbaṃ. Sabbaṃparikammaṃ anāmasantenāti mātugāmasarīrādīnaṃ anāmāsattā vuttaṃ. Yāva ñātakā na passantīti yāva tassa ñātakā na passanti. ‘‘Titthiyabhūtānaṃ mātāpitūnaṃ sahatthā dātuṃ na vaṭṭatī’’ti vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 186) vuttaṃ.

17. Pitu bhaginī pitucchā. Mātu bhātā mātulo. Nappahontīti kātuṃ na sakkontīti ṭīkāsu vuttaṃ. ‘‘Tesaṃyeva santakaṃ bhesajjaṃ gahetvā kevalaṃ yojetvā dātabba’’nti vatvā ‘‘sace pana nappahonti yācanti ca, detha no bhante, tumhākaṃ paṭidassāmā’’ti vuttattā pana tesaṃ bhesajjassa appahonakattā bhesajjameva yācantīti aṭṭhakathādhippāyo dissati, vīmaṃsitabbo. Na yācantīti lajjāya na yācanti, gāravena vā. ‘‘Ābhogaṃ katvā’’ti vuttattā aññathā dentassa āpattiyeva. Sāratthadīpaniyaṃ (sārattha. ṭī. 2.18) pana ‘‘ābhogaṃ katvāti idaṃ kattabbakaraṇadassanavasena vuttaṃ, ābhogaṃ pana akatvāpi dātuṃ vaṭṭatīti tīsu gaṇṭhipadesu likhita’’nti vuttaṃ. Porāṇaṭīkāyampi tadeva gahetvā likhitaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.185) pana taṃ vacanaṃ paṭikkhittaṃ. Vuttañhi tattha keci pana ‘‘ābhogaṃ akatvāpi dātuṃ vaṭṭatīti vadanti, taṃ na yuttaṃ bhesajjakaraṇassa, pāḷiyaṃ ‘anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā’ti evaṃ antarāpattidassanavasena sāmaññato paṭikkhittattā, aṭṭhakathāyaṃ avuttappakārena karontassa sutteneva āpattisiddhāti daṭṭhabbā. Teneva aṭṭhakathāyampi ‘tesaññeva santaka’ntiādi vutta’’nti.

Ete dasa ñātake ṭhapetvāti tesaṃ puttanattādayopi tappaṭibaddhattā ñātakā evāti tepi ettheva saṅgahitā. Tena aññesanti iminā aññātakānaṃ gahaṇaṃ veditabbaṃ . Tenevāha ‘‘etesaṃ puttaparamparāyā’’tiādi. Kulaparivaṭṭāti kulānaṃ paṭipāṭi, kulaparamparāti vuttaṃ hoti. Bhesajjaṃ karontassāti yathāvuttavidhinā karontassa, ‘‘tāvakālikaṃ dassāmī’’ti ābhogaṃ akatvā dentassapi pana antarāpattidukkaṭaṃ vinā micchājīvanaṃ vā kuladūsanaṃ vā na hotiyeva. Tenāha ‘‘vejjakammaṃ vā kuladūsakāpatti vā na hotī’’ti. Ñātakānañhi santakaṃ yācitvāpi gahetuṃ vaṭṭati, tasmā tattha kuladūsanādi na siyā. Sāratthadīpaniyampi (sārattha. ṭī. 2.185) ‘‘mayhaṃ dassanti karissantīti paccāsāya karontassapi yācitvā gahetabbaṭṭhānatāya ñātakesu vejjakammaṃ vā kuladūsakāpatti vā na hotīti vadantī’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 186) pana ‘‘vejjakammaṃ vā kuladūsakāpatti vā na hotīti vacanato yāva sattamo kulaparivaṭṭo, tāva bhesajjaṃ kātuṃ vaṭṭatīti vadantī’’ti ettakameva vuttaṃ. Sabbapadesu vinicchayo veditabboti ‘‘cūḷamātuyā’’tiādīsu sabbapadesu cūḷamātuyā sāmikotiādinā yojetvā heṭṭhā vuttanayeneva vinicchayo veditabbo.

Upajjhāyassa āharāmāti idaṃ upajjhāyena mama ñātakānaṃ bhesajjaṃ āharathāti āṇattehi kattabbavidhidassanatthaṃ vuttaṃ. Iminā ca sāmaṇerādīnaṃ apaccāsāyapi parajanassa bhesajjakaraṇaṃ na vaṭṭatīti dasseti. Vuttanayeneva pariyesitvāti iminā ‘‘bhikkhācāravattena vā’’tiādinā, ‘‘ñātisāmaṇerehi vā’’tiādinā ca vuttamatthaṃ atidisati. Apaccāsīsantenāti (vi. vi. ṭī. 1.185) āgantukacorādīnaṃ karontenapi manussā nāma upakārakā hontīti attano tehi lābhaṃ apatthayantena, paccāsāya karontassa pana vejjakammakuladūsanādinā doso hotīti adhippāyo. Evañhi upakāre kate sāsanassa guṇaṃ ñatvā pasīdanti, saṅghassa vā upakārakā hontīti karaṇe pana doso natthi. Keci pana ‘‘apaccāsīsantena āgantukādīnaṃ paṭikkhittapuggalānampi dātuṃ vaṭṭatī’’ti vadanti, taṃ na yuttaṃ kattabbākattabbaṭṭhānavibhāgassa niratthakattappasaṅgato apaccāsīsantena ‘‘sabbesampi dātuṃ kātuñca vaṭṭatī’’ti ettakamattasseva vattabbato. Apaccāsīsanañca micchājīvakuladūsanādidosanisedhanatthameva vuttaṃ na bhesajjakaraṇasaṅkhātāya imissā antarāpattiyā muccanatthaṃ āgantukacorādīnaṃ anuññātānaṃ dāneneva tāya āpattiyā muccanatoti gahetabbaṃ.

18. Teneva apaccāsīsantenapi akātabbaṭṭhānaṃ dassetuṃ ‘‘saddhaṃ kula’’ntiādi vuttaṃ. ‘‘Bhesajjaṃ ācikkhathā’’ti vuttepi ‘‘aññamaññaṃ pana kathā kātabbā’’ti idaṃ pariyāyattā vaṭṭati. Evaṃ heṭṭhā vuttanayena idañcidañca gahetvā karontīti iminā pariyāyena kathentassapi nevatthi dosoti ācariyā. Pucchantīti iminā diṭṭhadiṭṭharogīnaṃ pariyāyenapi vatvā vicaraṇaṃ ayuttanti dasseti. Pucchitassapi pana paccāsīsantassa pariyāyakathāpi na vaṭṭatīti vadanti. Samullapesīti apaccāsīsanto eva aññamaññaṃ kathaṃ samuṭṭhāpesi. Ācariyabhāgoti vinayācāraṃ akopetvā bhesajjācikkhaṇena vejjācariyabhāgo ayanti atthoti vimativinodaniyaṃ (vi. vi. ṭī. 1.185) vuttaṃ.

Sāratthadīpaniyaṃ (sārattha. ṭī. 2.185) pana ‘‘vinayalakkhaṇaṃ ajānantassa anācariyassa tadanurūpavohārāsambhavato īdisassa lābhassa uppatti nāma natthīti ‘ācariyabhāgo nāma aya’nti vuttaṃ. Vinaye pakataññunā ācariyena labhitabbabhāgo ayanti vuttaṃ hotī’’ti vuttaṃ. ‘‘Pupphapūjanatthāya dinnepi akappiyavohārena vidhānassa ayuttattā ‘kappiyavasenā’ti vuttaṃ, ‘pupphaṃ āharathā’tiādinā kappiyavohāravasenāti attho’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.185) vuttaṃ. Vimativinodaniyaṃ (vi. vi. ṭī. 1.185) pana ‘‘pupphapūjanatthāyapi sampaṭicchiyamānaṃ rūpiyaṃ attano santakattabhajanena nissaggiyamevāti āha ‘kappiyavasena gāhāpetvā’ti. ‘Amhākaṃ rūpiyaṃ na vaṭṭati, pupphapūjanatthaṃ pupphaṃ vaṭṭatī’tiādinā paṭikkhipitvā kappiyena kammena gāhāpetvāti attho’’ti vuttaṃ. Vajirabuddhiṭīkāyaṃ (vajira. ṭī. pārājika 186) pana ‘‘kappiyavasenāti amhākaṃ pupphaṃ ānethātiādinā. ‘Pūjaṃ akāsī’ti vuttattā sayaṃ gahetuṃ na vaṭṭatīti vadantī’’ti ettakameva vuttaṃ. Ayamettha bhesajjakaraṇavinicchayakathālaṅkāro.

19. Evaṃ bhesajjakaraṇavinicchayaṃ kathetvā idāni parittakaraṇavinicchayaṃ kathetumāha ‘‘paritte panā’’tiādi. Tattha yadi ‘‘parittaṃ karothā’’ti vutte karonti, bhesajjakaraṇaṃ viya gihikammaṃ viya ca hotīti ‘‘na kātabba’’nti vuttaṃ. ‘‘Parittaṃ bhaṇathā’’ti vutte pana dhammajjhesanattā anajjhiṭṭhenapi bhaṇitabbo dhammo, pageva ajjhiṭṭhenāti ‘‘kātabba’’nti vuttaṃ, cāletvā suttaṃ parimajjitvāti parittaṃ karontena kātabbavidhiṃ dasseti. Cāletvā suttaṃ parimajjitvāti idaṃ vā ‘‘parittāṇaṃ ettha pavesemī’’ti cittena evaṃ kate parittāṇā ettha pavesitā nāma hotīti vuttaṃ. Vihārato…pe… dukkaṭanti idaṃ aññātake gahaṭṭhe sandhāya vuttanti vadanti. Pādesu udakaṃ ākiritvāti idaṃ tasmiṃ dese cārittavasena vuttaṃ. Tattha hi pāḷiyā nisinnānaṃ bhikkhūnaṃ pādesu rogavūpasamanādiatthāya udakaṃ siñcitvā parittaṃ kātuṃ suttañca ṭhapetvā ‘‘parittaṃ bhaṇathā’’ti vatvā gacchanti. Evañhi kariyamāne yadi pāde apanenti, manussā taṃ ‘‘avamaṅgala’’nti maññanti ‘‘rogo na vūpasamessatī’’ti. Tenāha ‘‘na pādā apanetabbā’’ti.

Matasarīradassane viya kevale susānadassanepi idaṃ jātānaṃ sattānaṃ vayagamanaṭṭhānanti maraṇasaññā uppajjatīti āha ‘‘sīvathikadassane…pe… maraṇassatiṃ paṭilabhissāmāti gantuṃ vaṭṭatī’’ti. Lesakappaṃ akatvā samuppannasuddhacittena ‘‘parivāratthāya āgacchantū’’ti vuttepi gantuṃ vaṭṭatīti vimativinodaniyaṃ (vi. vi. ṭī. 1.185) vuttaṃ. Etena asubhadassananti vacanamattena lesakappaṃ katvā evaṃ gate matassa ñātakā pasīdissanti, dānaṃ dassanti, mayaṃ lābhaṃ labhissāma, upaṭṭhākaṃ labhissāmāti asuddhacittena gantuṃ na vaṭṭatīti dasseti. Kammaṭṭhānasīsena pana ‘‘maraṇassatiṃ labhissāmā’’tiādinā suddhacittena pakkositepi apakkositepi gantuṃ vaṭṭatīti dīpeti. Tālapaṇṇassa parittalekhanaṭṭhānattā parittasuttassa parittakaraṇasaññāṇattā tāni disvā amanussā parittasaññāya apakkamantīti āha ‘‘tālapaṇṇaṃ pana parittasuttaṃ vā hatthe vā pāde vā bandhitabba’’nti.

Ettha ca ādito paṭṭhāya yāva ‘‘āṭānāṭiyaparittaṃ (dī. ni. 3.275 ādayo) vā bhaṇitabba’’nti ettakoyeva vinayaṭṭhakathābhato pāḷimuttaparittakaraṇavinicchayo, na pana tato paraṃ vutto, tasmā ‘‘idha panā’’tiādiko kathāmaggo samantapāsādikāyaṃ natthi, tīsu ṭīkāsupi taṃsaṃvaṇṇanānayo natthi, tathāpi so suttaṭṭhakathāyaṃ āgatovāti taṃ dassetuṃ ‘‘idha pana āṭānāṭiyasuttassa parikammaṃ veditabba’’ntiādimāha. Tattha idhāti ‘‘āṭānāṭiyaparittaṃ vā bhaṇitabba’’nti vacane. Panāti visesatthe nipāto. Dīghanikāye pāthikavagge āgatassa āṭānāṭiyaparittassa parikammaṃ evaṃ veditabbanti yojanā. Yadi paṭhamameva na vattabbaṃ, atha kiṃ kātabbanti āha ‘‘mettasutta’’ntiādi. Evañhi laddhāsevanaṃ hutvā atiojavantaṃ hoti.

Piṭṭhaṃ vā maṃsaṃ vāti -saddo aniyamattho, tena macchakhaṇḍapūvakhajjakādayo saṅgaṇhāti. Otāraṃ labhantīti attanā piyāyitakhādanīyanibaddhavasanaṭṭhānalābhatāya avatāraṇaṃ labhanti. Haritūpalittanti allagomayalittaṃ. Idañhi porāṇakacārittaṃ bhūmivisuddhakaraṇaṃ. Parisuddhaṃ…pe… nisīditabbanti iminā parittakārakassa bhikkhuno mettākaruṇāvasena cittavisuddhipi icchitabbāti dasseti. Evañhi sati upari vakkhamānaubhayato rakkhāsaṃvidhānena sameti. Ṭīkāyaṃ (dī. ni. ṭī. 3.282) pana ‘‘sarīrasuddhipi icchitabbāti dassetī’’ti vuttaṃ. Tadetaṃ vicāretabbaṃ. Na hi ‘‘kāyasuddhimattena amanussānaṃ piyo hotī’’ti vuttaṃ, mettāvaseneva pana vuttaṃ. Vuttañhetaṃ bhagavatā ‘‘mettāya, bhikkhave, cetovimuttiyā…pe… ekādasānisaṃsā pāṭikaṅkhā. Katame ekādasa? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hotī’’tiādi (a. ni. 11.15; pari. 331; mi. pa. 4.4.6).

Parittakārako…pe… samparivāritenāti idaṃ parittakaraṇo bāhirato ārakkhāsaṃvidhānaṃ, ‘‘metta…pe… vattabba’’nti abbhantarato ārakkhāsaṃvidhānaṃ, evaṃ ubhayato rakkhāsaṃvidhānaṃ hoti. Evañhi amanussā parittakārakassa antarāyaṃ kātuṃ na visahanti. Maṅgalakathā vattabbāti amanussānaṃ tosanatthāya paṇṇākāraṃ katvā mahāmaṅgalakathā kathetabbā. Evaṃ upari vakkhamānena ‘‘tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā’’ti vacanena sameti. Ṭīkāyaṃ pana ‘‘pubbupacāravasena vattabbā’’ti vuttaṃ. Sabbasannipātoti tasmiṃ vihāre tasmiṃ gāmakkhette sabbesaṃ bhikkhūnaṃ sannipāto ghosetabbo ‘‘cetiyaṅgaṇe sabbehi sannipatitabba’’nti. Anāgantuṃnāmana labhatīti amanusso buddhāṇābhayena rājāṇābhayena anāgantuṃ na labhati catunnaṃ mahārājūnaṃ āṇāṭṭhāniyattā. Gahitakāpadesena amanussova pucchito hotīti ‘‘amanussagahitako ‘tvaṃ ko nāmo’ti pucchitabbo’’ti vuttaṃ. Mālāgandhādīsūti mālāgandhādipūjāsu. Āsanapūjāyāti cetiye buddhāsanapūjāya. Piṇḍapāteti bhikkhusaṅghassa piṇḍapātadāne. Evaṃ vatthuppadesena cetanā vuttā, tasmā pattidānaṃ sambhavati.

Devatānanti yakkhasenāpatīnaṃ. Vuttañhi āṭānāṭiyasutte (dī. ni. 3.283, 293) ‘‘imesaṃ yakkhānaṃ mahāyakkhānaṃ senāpatīnaṃ mahāsenāpatīnaṃ ujjhāpetabba’’ntiādi. Āṭāti dabbimukhasakuṇā. Te āṭā nadanti etthāti āṭānādaṃ, devanagaraṃ, āṭānāde kataṃ āṭānādiyaṃ, suttaṃ. Ṭīkāyaṃ (dī. ni. ṭī. 3.282) ‘‘parittaṃ bhaṇitabbanti etthāpi ‘mettacittaṃ purecārikaṃ katvā’ti ca ‘maṅgalakathā vattabbā’ti ca ‘vihārassa upavane’ti ca evamādi sabbaṃ gihīnaṃ parittakaraṇe vuttaṃ parikammaṃ kātabbamevā’’ti vuttaṃ, evaṃ sati aṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.282) ‘‘etaṃ tāva gihīnaṃ parikamma’’nti vatvā ‘‘sace pana bhikkhū’’tiādinā visesatthajotakena pana-saddena saha vuccamānaṃ ‘‘idaṃ bhikkhūnaṃ parikamma’’nti vacanaṃ niratthakaṃ viya hoti. Avisese hi sati bhedo kātabbo na siyā. Bhikkhūnañca yathāvuttāva bāhirārakkhā dukkarā hoti, tasmā gihīnaṃ parittakaraṇe vuttaparikamme asampajjamānepi aṭṭhakathāyaṃ vuttanayeneva kātuṃ vaṭṭatīti no mati.

Idaṃ pana idha āgataṃ āṭānāṭiyasuttaparikammaṃ sutvā ‘‘idaṃ suttaṃ amanussānaṃ amanāpaṃ, sajjhāyantassa parittaṃ karontassa amanussā antarāyaṃ kareyyu’’nti maññamānā porāṇā catūhi mahārājehi ārocitaṃ sabbaññubuddhena desitaṃ mūlabhūtaṃ dīghanikāye āgataṃ āṭānāṭiyasuttaṃ (dī. ni. 3.275 ādayo) pahāya mūlasuttato gāthāchakkameva gahetvā avasesaṃ sabbaṃ suttaṃ ṭhapetvā aññagāthāyo pakkhipitvā ‘‘āṭānāṭiyaparitta’’nti ṭhapesuṃ, tampi parittaṃ amūlabhūtattā ekenākārena dhāretuṃ asakkontā keci saṃkhittena dhārenti, keci vitthārena, keci ekaccā gāthāyo pakkhipanti, keci nikkhipanti, keci bhikkhū taṃmissakaparittampi maṅgalakaraṇakālādīsu vattumavisahantā taṃ ṭhapetvā aññasuttāniyeva bhaṇanti, sabbametaṃ ayuttaṃ viya dissati. Kasmā? Cattāropi mahārājāno imaṃ āṭānāṭiyaṃ rakkhaṃ saṃvidahamānā buddhasāsane amanussānaṃ pasādāya, catassannaṃ parisānaṃ aviheṭhanāya eva saṃvidahiṃsu , na aññena kāraṇena. Vuttañhi tattha ‘‘tattha santi uḷārā yakkhānivāsino, ye imasmiṃ bhagavato pāvacane appasannā, tesaṃ pasādāya uggaṇhātu bhante bhagavā āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā’’ti (dī. ni. 3.276).

Sammāsambuddhenapi imassa suttassa nigamane ‘‘uggaṇhātha bhikkhave āṭānāṭiyaṃ rakkhaṃ, pariyāpuṇātha bhikkhave āṭānāṭiyaṃ rakkhaṃ, dhāretha bhikkhave āṭānāṭiyaṃ rakkhaṃ, atthasaṃhitā bhikkhave āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyā’’ti (dī. ni. 3.295) bhikkhūnaṃ dhāraṇaṃ uyyojitaṃ ānisaṃsañca pakāsitaṃ. Aṭṭhakathācariyehi ca ‘‘buddhabhāsite ekakkharampi ekapadampi apanetabbaṃ nāma natthī’’ti vuttaṃ , tasmā catūhi mahārājehi saṃvidahitaṃ sammāsambuddhena āhaccabhāsitaṃ tisso saṅgītiyo āruḷhaṃ pakatiāṭānāṭiyasuttameva dhāretuṃ sajjhāyituñca yuttaṃ, na bhagavatā abhāsitaṃ tisso saṅgītiyo anāruḷhaṃ missakasuttanti. Dīghanikāyaṭṭhakathāyaṃ (dī. ni. aṭṭha. 3.282) āgataṃ idaṃ āṭānāṭiyaparittaparikammaṃ pana pakatisajjhāyanavācanādiṃ sandhāya aṭṭhakathācariyehi na vuttaṃ, atha kho gahaṭṭhaṃ vā pabbajitaṃ vā amanussehi gahitakāle mocāpanatthāya lokiyehi mantaṃ viya bhaṇanaṃ sandhāya vuttaṃ. Vuttañhi tattha ‘‘amanussagahitako tvaṃ ko nāmosīti pucchitabbo’’tiādi (dī. ni. aṭṭha. 3.282).

Āṭānāṭiyā rakkhā ca nāma na sakalasuttaṃ, atha kho ‘‘vipassissa ca namatthū’’ti padaṃ ādiṃ katvā catunnaṃ mahārājūnaṃ vasena catukkhattuṃ āgataṃ ‘‘jinaṃ vandāma gotama’’nti padaṃ pariyosānaṃ katvā vuttasuttekadesoyeva. Kathaṃ viññāyatīti ce? ‘‘Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṃ viditvā imaṃ āṭānāṭiyaṃ rakkhaṃ abhāsī’’ti ārabhitvā yathāvuttasuttekadesassa avasāne ‘‘ayaṃ kho mārisā āṭānāṭiyā rakkhā’’ti niyyātitattā. Tasmā yathā nāma byagghādayo attano bhakkhaṃ vilumpantānaṃ balavaduṭṭhacittā bhavanti, evaṃ attanā gahitamanussaṃ mocāpentānaṃ amanussā paduṭṭhacittā honti. Iti tathā mocāpetuṃ āraddhakāle bhikkhūnaṃ parissayavinodanatthaṃ imaṃ āṭānāṭiyaparittaparikammaṃ aṭṭhakathācariyehi vuttanti daṭṭhabbaṃ. Ayaṃ parittakaraṇavinicchayakathālaṅkāro.

20.Anāmaṭṭhapiṇḍapātoti (vi. vi. ṭī. 1.185) ettha amasiyitthāti āmaṭṭho, na āmaṭṭho anāmaṭṭho. Piṇḍaṃ piṇḍaṃ hutvā patatīti piṇḍapāto. Anāmaṭṭho ca so piṇḍapāto cāti tathā, aggahitaaggo, aparibhutto piṇḍapātoti attho. Sacepi kahāpaṇagghanako hotīti iminā dāyakehi bahubyañjanena sampādetvā sakkaccaṃ dinnabhāvaṃ dīpeti. Tena vuttaṃ ‘‘saddhādeyyavinipātanaṃ natthī’’ti, evaṃ sakkaccaṃ saddhāya dinnaṃ mahagghabhojanampi mātāpitūnaṃ datvā saddhādeyyavinipātanaṃ nāma na hoti, pageva appagghabhojaneti adhippāyo. Mātādipañcakaṃyeva vatvā bhesajjakaraṇe viya aparesampi dasannaṃ dātuṃ vaṭṭatīti avuttattā aññesaṃ ñātakānampi pesetvā dātuṃ na vaṭṭatīti siddhaṃ, ‘‘vihāraṃ sampattassa pana yassa kassaci āgantukassa vā’’iccādivakkhamānattā vihāraṃ sampattānaṃ ñātakānampi āgantukasāmaññena dātuṃ vaṭṭatīti ca. Thālaketi saṅghike kaṃsādimaye thālake. Pattopi ettha saṅgayhati. Na vaṭṭatīti iminā dukkaṭanti dasseti. Dāmarikacorassāti rajjaṃ patthentassa pākaṭacorassa. Adīyamānepi ‘‘na dentī’’ti kujjhantīti sambandho.

Āmisassa dhammassa ca alābhena attano parassa ca antare sambhavantassa chiddassa vivarassa paṭisantharaṇaṃ pidahanaṃ paṭisanthāro. So pana dhammāmisavasena duvidho. Tattha āmisapaṭisanthāraṃ sandhāya ‘‘kassa kātabbo, kassa na kātabbo’’ti vuttaṃ. Āgantukassa vā…pe… kātabboyevāti vuttamatthaṃ pākaṭaṃ kātuṃ ‘‘āgantukaṃ tāvā’’tiādimāha. Khīṇaparibbayanti iminā agatibhāvaṃ karuṇāṭṭhānatañca dasseti. Tena ca tabbidhurānaṃ samiddhānaṃ āgantukattepi dātuṃ na vaṭṭatīti siddhaṃ hoti. ‘‘Apaccāsīsantenā’’ti vatvā paccāsīsanappakāraṃ dassetuṃ ‘‘manussā nāmā’’tiādi vuttaṃ. Ananuññātānaṃ pana apaccāsīsantenapi dātuṃ na vaṭṭati saddhādeyyavinipātattā, paccāsāya pana sati kuladūsanampi hoti. Ubbāsetvāti samantato tiyojanaṃ vilumpante manusse palāpetvā. Varapotthakacittattharaṇanti anekappakāraṃ itthipurisādiuttamarūpavicittaṃ attharaṇaṃ. Ayaṃ paṭisanthāravinicchayakathālaṅkāro.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Bhesajjādivinicchayakathālaṅkāro nāma

Tatiyo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app