3. Bālavaggavaṇṇanā

22. Tatiyassa paṭhame accayaṃ accayato na passatīti ‘‘aparajjhitvā aparaddhaṃ mayā’’ti attano aparādhaṃ na passati, aparaddhaṃ mayāti vatvā daṇḍakammaṃ āharitvā na khamāpetīti attho. Accayaṃ desentassāti evaṃ vatvā daṇḍakammaṃ āharitvā khamāpentassa. Yathādhammaṃ nappaṭiggaṇhātīti ‘‘puna evaṃ na karissāmi, khamatha me’’ti vuccamāno accayaṃ imaṃ yathādhammaṃ yathāsabhāvaṃ na paṭiggaṇhāti. ‘‘Ito paṭṭhāya puna evarūpaṃ mā akāsi, khamāmi tuyha’’nti na vadati. Sukkapakkho vuttapaṭipakkhanayeneva veditabbo.

23. Dutiye abbhācikkhantīti abhibhavitvā ācikkhanti, abhūtena vadanti. Dosantaroti antare patitadoso. Evarūpo hi ‘‘natthi samaṇassa gotamassa uttarimanussadhammo’’tiādīni vadanto sunakkhatto viya tathāgataṃ abbhācikkhati. Saddhovā duggahitenāti yo hi ñāṇavirahitāya saddhāya atisaddho hoti muddhappasanno, sopi ‘‘buddho nāma sabbalokuttaro, sabbe tassa kesādayo bāttiṃsa koṭṭhāsā lokuttarāyevā’’tiādinā nayena duggahitaṃ gaṇhitvā tathāgataṃ abbhācikkhati. Tatiyaṃ uttānatthamevāti.

25. Catutthe neyyatthaṃ suttantanti yassa attho netabbo, taṃ netabbatthaṃ suttantaṃ. Nītattho suttantoti dīpetīti kathitattho ayaṃ suttantoti vadati. Tattha ‘‘ekapuggalo, bhikkhave, dveme, bhikkhave, puggalā, tayome, bhikkhave, puggalā, cattārome, bhikkhave, puggalā’’ti evarūpo suttanto neyyattho nāma. Ettha hi kiñcāpi sammāsambuddhena ‘‘ekapuggalo, bhikkhave’’tiādi vuttaṃ, paramatthato pana puggalo nāma natthīti evamassa attho netabbova hoti. Ayaṃ pana attano bālatāya nītattho ayaṃ suttantoti dīpeti. Paramatthato hi puggale asati na tathāgato ‘‘ekapuggalo, bhikkhave’’tiādīni vadeyya. Yasmā pana tena vuttaṃ, tasmā paramatthato atthi puggaloti gaṇhanto taṃ neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti. Nītatthanti aniccaṃ dukkhaṃ anattāti evaṃ kathitatthaṃ. Ettha hi aniccameva dukkhameva anattāyevāti attho. Ayaṃ pana attano bālatāya ‘‘neyyattho ayaṃ suttanto, atthamassa āharissāmī’’ti ‘‘niccaṃ nāma atthi, sukhaṃ nāma atthi, attā nāma atthī’’ti gaṇhanto nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti nāma. Pañcamaṃ uttānatthamevāti.

27. Chaṭṭhe paṭicchannakammantassāti pāpakammassa. Pāpaṃ hi paṭicchādetvā karonti. No cepi paṭicchādetvā karonti, pāpakammaṃ paṭicchannamevāti vuccati. Nirayoti sahokāsakā khandhā. Tiracchānayoniyaṃ khandhāva labbhanti. Sattamaṭṭhamāni uttānatthāneva.

30. Navame paṭiggāhāti paṭiggāhakā, dussīlaṃ puggalaṃ dve ṭhānāni paṭiggaṇhantīti attho.

31. Dasame atthavaseti kāraṇāni. Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme nippariyāyena ‘‘nikkhamitvā bahi indakhīlā, sabbametaṃ arañña’’nti (vibha. 529) vuttaṃ, tathāpi yaṃ taṃ ‘‘pañcadhanusatikaṃ pacchima’’nti (pārā. 654) āraññakaṅganipphādakaṃ senāsanaṃ vuttaṃ, tadeva adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasīyati na vapīyati. Pantānīti pariyantāni atidūrāni, diṭṭhadhammasukhavihāranti lokiyalokuttaraṃ phāsuvihāraṃ. Pacchimañca janataṃ anukampamānoti pacchime mama sāvake anukampanto.

32. Ekādasame vijjābhāgiyāti vijjākoṭṭhāsikā. Samathoti cittekaggatā. Vipassanāti saṅkhārapariggāhakañāṇaṃ. Kamatthamanubhotīti katamaṃ atthaṃ ārādheti sampādeti paripūreti. Cittaṃ bhāvīyatīti maggacittaṃ bhāvīyati brūhīyati vaḍḍhīyati. Yo rāgo, so pahīyatīti yo rajjanakavasena rāgo, so pahīyati. Rāgo hi maggacittassa paccanīko, maggacittaṃ rāgassa ca. Rāgakkhaṇe maggacittaṃ natthi, maggacittakkhaṇe rāgo natthi. Yadā pana rāgo uppajjati, tadā maggacittassa uppattiṃ nivāreti, padaṃ pacchindati. Yadā pana maggacittaṃ uppajjati, tadā rāgaṃ samūlakaṃ ubbaṭṭetvā samugghātentameva uppajjati. Tena vuttaṃ – ‘‘rāgo pahīyatī’’ti.

Vipassanā, bhikkhave, bhāvitāti vipassanāñāṇaṃ brūhitaṃ vaḍḍhitaṃ. Paññā bhāvīyatīti maggapaññā bhāvīyati brūhīyati vaḍḍhīyati. Yā avijjā, sā pahīyatīti aṭṭhasu ṭhānesu vaṭṭamūlikā mahāavijjā pahīyati. Avijjā hi maggapaññāya paccanīkā, maggapaññā avijjāya. Avijjākkhaṇe maggapaññā natthi , maggapaññākkhaṇe avijjā natthi. Yadā pana avijjā uppajjati, tadā maggapaññāya uppattiṃ nivāreti, padaṃ pacchindati. Yadā maggapaññā uppajjati, tadā avijjaṃ samūlikaṃ ubbaṭṭetvā samugghātayamānāva uppajjati. Tena vuttaṃ – ‘‘avijjā pahīyatī’’ti. Iti maggacittaṃ maggapaññāti dvepi sahajātadhammāva kathitā.

Rāgupakkiliṭṭhaṃ vā, bhikkhave, cittaṃ na vimuccatīti rāgena upakkiliṭṭhattā maggacittaṃ na vimuccatīti dasseti. Avijjupakkiliṭṭhā vā paññā na bhāvīyatīti avijjāya upakkiliṭṭhattā maggapaññā na bhāvīyatīti dasseti. Iti kho, bhikkhaveti evaṃ kho, bhikkhave. Rāgavirāgā cetovimuttīti rāgassa khayavirāgena cetovimutti nāma hoti. Phalasamādhissetaṃ nāmaṃ. Avijjāvirāgā paññāvimuttīti avijjāya khayavirāgena paññāvimutti nāma hoti. Imasmiṃ sutte nānākkhaṇikā samādhivipassanā kathitāti.

Bālavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app