3. Aniyatakaṇḍo

1. Paṭhamaaniyatasikkhāpadavaṇṇanā

443. Puttasaddena sāmaññaniddesato, ekasesanayena vā puttīpi gahitāti āha ‘‘bahū dhītaro cā’’ti. Tadanantaranti bhikkhūnaṃ bhojanānantaraṃ.

444-5.Taṃ kammanti taṃ methunādiajjhācārakammaṃ. Pāḷiyaṃ ‘‘sotassa raho’’ti idaṃ atthuddhāravasena vuttaṃ, upari sikkhāpade ‘‘na heva kho pana paṭicchanna’’ntiādinā (pārā. 454) etassa sikkhāpadassa visayaṃ paṭikkhipitvā ‘‘alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitu’’nti visayantarabhūtasotarahassa visuṃ vakkhamānattā, idha pana cakkhurahova adhippeto ‘‘paṭicchanne āsane’’tiādivacanato, ‘‘sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti vuttattā ca. Tenāha ‘‘kiñcāpī’’tiādi. Paricchedoti rahonisajjāpattiyā vavatthānaṃ.

Idāni cakkhuraheneva āpattiṃ paricchinditvā dassento ‘‘sacepi hī’’tiādimāha. ‘‘Pihitakavāṭassā’’ti iminā paṭicchannabhāvato cakkhussa rahova adhippeto, na sotassa rahoti dasseti. Tenāha ‘‘apihitakavāṭassa…pe… anāpatti’’nti. Na hi kavāṭapidahanena sotassa raho vigacchati, cakkhussa raho eva pana vigacchati. ‘‘Antodvādasahatthepī’’ti idaṃ dutiyasikkhāpade āgatasotassa rahena āpajjitabbaduṭṭhullavācāpattiyā sabbathā anāpattibhāvaṃ dassetuṃ vuttaṃ. Dvādasahatthato bahi nisinno hi tattha sotassa rahasabbhāvato duṭṭhullavācāpattiyā anāpattiṃ na karoti, tathā ca ‘‘anāpattiṃ na karotī’’ti sāmaññato na vattabbaṃ siyā, ‘‘methunakāyasaṃsaggāpattīhi anāpattiṃ karotī’’ti visesetvā vattabbaṃ bhaveyya. Tasmā tathā taṃ avatvā sabbathā anāpattiṃ dassetumeva ‘‘dvādasahatthe’’ti vuttanti gahetabbaṃ. Yadi hi cakkhusseva rahabhāvaṃ sandhāya vadeyya, ‘‘antodvādasahatthe’’ti na vadeyya appaṭicchanne tato dūre nisinnepi cakkhussa rahāsambhavato . Yasmā nisīditvā niddāyanto kapimiddhapareto kiñci kālaṃ cakkhūni ummīleti, kiñci kālaṃ nimmīleti. Tasmā ‘‘niddāyantopi anāpattiṃ karotī’’ti vuttaṃ.

Paṭiladdhasotāpattiphalāti antimaparicchedato vuttaṃ. Nisajjaṃ paṭijānamānoti methunakāyasaṃsaggādivasena raho nisajjaṃ paṭijānamānoti attho. Tenāha ‘‘pārājikena vā’’tiādi. Na appaṭijānamānoti alajjīpi appaṭijānamāno āpattiyā na kāretabbova. So hi yāva dosaṃ na paṭijānāti, tāva ‘‘neva suddho, nāsuddho’’ti vā vattabbo, vattānusandhinā pana kāretabbo. Vuttañhetaṃ –

‘‘Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

Bahumpi alajjī bhāseyya, vattānusandhitena kāraye’’ti. (pari. 359);

Nisajjādīsu…pe… paṭijānamānova tena so bhikkhu kāretabboti ettha paṭijānamānoti pāḷiyaṃ anāgatampi adhikārato āgatamevāti katvā vuttaṃ.

Vadāpethāti tassa iddhiyā vigatāsaṅkopi taṃ ovadanto āha, anupaparikkhitvā adese nisinnā ‘‘mātugāmena saddhiṃ ekāsane thero raho nisinno’’ti evaṃ mādisehipi tumhe tumhākaṃ avaṇṇaṃ vadāpetha kathāpayittha, mā puna evaṃ karitthāti adhippāyo. Evamakāsinti nigūhitabbampi imaṃ visesādhigamaṃ pakāsento taṃ saddhāpetumeva evamakāsinti attho. Rakkheyyāsimanti imaṃ uttarimanussadhammaṃ aññesaṃ mā pakāsayi.

451.Nisajjāya pācittiyanti rahonisajjassāde vattamāne pācittiyaṃ. Sace pana so rahonisajjassādaṃ paṭivinodetvā kammaṭṭhānamanasikārādinā aññavihito, niddūpagato vā anāpatti eva. Tenāha ‘‘assāde uppanne’’ti. ‘‘Nisinnāya itthiyā’’ti iminā nisīdanakkhaṇe assādābhāvaṃ dasseti. Yadi hi nisīdanakkhaṇe assādo uppajjeyya, tena uṭṭhātabbaṃ. Itarathā āpatti eva itthiyā uṭṭhāyuṭṭhāya punappunaṃ nisīdane viya, tatthāpi bhikkhussa uṭṭhahato anāpatti, tena rahonisajjāpatti akiriyasamuṭṭhānāpi hotīti vadanti. Idaṃ pana aniyatasikkhāpadaṃ, anantarañcāti dvepi visuṃ āpattipaññāpanavasena paññattāni na honti rahonisajjādīsu āpattiyā sikkhāpadantaresu paññattattā. Pārājikādiāpattīhi pana kenaci coditassa anuvijjakehi vinicchayakāraṇanayadassanatthaṃ evaṃ vatthuvasena dvidhā vibhajitvā paññattāni, imāneva ca yasmā bhikkhunīnampi vinicchayanayaggahaṇāya alaṃ, tasmā tāsaṃ visuṃ na vuttānīti veditabbaṃ. Yaṃ pana āpattiṃ paṭijānāti, tassa vasenettha aṅgabhedo veditabbo. Teneva ‘‘ayaṃ dhammo aniyato’’ti vuttaṃ.

Idha aniyatavasena vuttānaṃ pārājikasaṅghādisesapācittiyānaṃ tiṇṇampi aññamaññaṃ sadisasamuṭṭhānāditāya vuttaṃ ‘‘samuṭṭhānādīni paṭhamapārājikasadisānevā’’ti.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaaniyatasikkhāpadavaṇṇanā

452. ‘‘Na labhati mātugāmena saddhiṃ eko ekāya…pe… nisajjaṃ kappetu’’nti avatvā ‘‘paṭikkhittaṃ mātugāmenā’’tiādinā vuttattā ‘‘eko’’ti paccattapadaṃ paṭikkhittapadena na sameti, ‘‘ekassā’’ti vattabboti sādhento āha ‘‘itarathā hī’’tiādi.

453.Pariveṇaṅgaṇādīti pariveṇassa māḷakaṃ. Ādi-saddena pākārādiparikkhittaṃ cetiyamāḷakādiṃ saṅgaṇhāti. Antogadhanti appaṭicchannaṭṭhāne eva pariyāpannaṃ. Idha itthīpi anāpattiṃ karotīti sambandho. Kasmā pana itthī idheva anāpattiṃ karoti, na purimasikkhāpadeti? Imassa sikkhāpadassa methunaṃ vinā duṭṭhullavācāya vasena āgatattā. Methunameva hi itthiyo aññamaññaṃ paṭicchādenti mahāvane dvāraṃ vivaritvā niddūpagatamhi bhikkhumhi viya. Duṭṭhullaṃ pana na paṭicchādenti, teneva duṭṭhullavācāsikkhāpade ‘‘yā tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpesu’’nti (pārā. 283) vuttaṃ, tasmā ‘‘itthīpi anāpattiṃ karotī’’ti vuttaṃ, ‘‘appaṭicchannaṭṭhānattā’’tipi kāraṇaṃ vadanti.

Kāyenāpi duṭṭhullobhāsasambhavato imasmiṃ sikkhāpade cakkhussa raho, sotassa raho ca adhippetoti āha ‘‘anandho abadhiro’’tiādi. Keci pana vibhaṅge ‘‘nālaṃ kammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevitu’nti (pārā. 454) ettakameva vatvā ‘na sakkā hoti kāyasaṃsaggaṃ samāpajjitu’nti avuttattā appaṭicchannepi ṭhāne raho aññesaṃ abhāvaṃ disvā ekāya itthiyā kāyasaṃsaggopi sakkā āpajjitunti antodvādasahatthe savanūpacāre ṭhito abadhiropi andho kāyasaṃsaggassāpi sabbhāvābhāvaṃ na jānātīti kāyena duṭṭhullobhāsanasabbhāvaṃ amanasikatvāpi kāyasaṃsaggāpattiyāpi parihārāya anandho abadhirotiādi vutta’’nti vadanti. Yaṃ pana sāratthadīpaniyaṃ ‘‘kāyasaṃsaggavasena anandho vutto’’ti (sārattha. ṭī. 2.453) vuttaṃ, taṃ pana kāyena duṭṭhullobhāsanasambhavaṃ amanasikatvā vuttaṃ, kāyasaṃsaggavasenāpīti gahetabbaṃ. Teneva ‘‘imasmiṃ sikkhāpade sotassa raho eva adhippeto…pe… kenaci pana ‘dvepi rahā idha adhippetā’ti vuttaṃ, taṃ na gahetabba’’nti vuttaṃ. Yaṃ pana cakkhussa rahābhāvasādhanatthaṃ ‘‘na hi appaṭicchanne okāse cakkhussa raho sambhavatī’’tiādi vuttaṃ, taṃ na yuttaṃ atidūratare ṭhitassa kāyena obhāsanampi hatthaggāhādīnipi sallakkhetuṃ asakkuṇeyyattā. Teneva pāḷiyaṃ ‘‘cakkhussa raho’’ti vuttaṃ, aṭṭhakathāyaṃ appaṭikkhittaṃ. Na kevalañca appaṭikkhittaṃ, atha kho ‘‘anandho badhiroti ca andho vā abadhiropi na karotī’’ti ca vuttaṃ, tasmā dvepi rahā idha gahetabbā. ‘‘Antodvādasahatthe’’tiiminā sotassa raho dvādasahatthena paricchinnoti idaṃ dasseti. Cakkhussa raho pana yattha ṭhitassa kāyavikārādayo na paññāyanti, tena paricchinditabboti daṭṭhabbaṃ. Badhiro pana cakkhumāpīti duṭṭhullavācāsaṅghādisesaṃ sandhāya vuttaṃ. Duṭṭhullāpatti vuttāti purimasikkhāpade vuttehi adhikavasena duṭṭhullāpatti ca vuttāti evamattho gahetabbo, na pana duṭṭhullāpatti evāti kāyasaṃsaggassāpi idha gahetabbato. Teneva ‘‘pārājikāpattiñca parihāpetvā’’ti ettakameva vuttaṃ, itarathā ‘‘kāyasaṃsaggañcā’’ti vattabbaṃ bhaveyya.

Tisamuṭṭhānantiādi pana purimasikkhāpade āgatehi adhikassa duṭṭhullavācāsaṅghādisesassa vasena vuttaṃ kāyasaṃsaggādīnampi purimasikkhāpade eva vuttattā, idha pana na vuttantipi vadanti, vīmaṃsitvā gahetabbaṃ.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

Niṭṭhito aniyatavaṇṇanānayo.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app