3. Akammaniyavaggavaṇṇanā

21. Tatiyassa paṭhame abhāvitanti samathavipassanābhāvanāvasena na bhāvitaṃ tathā abhāvitattā. Tañhi ‘‘avaḍḍhita’’nti vuccati paṭipakkhābhibhavena paribrūhanābhāvato. Tenāha bhagavā – ‘‘akammaniyaṃ hotī’’ti.

22. Dutiye vuttavipariyāyena attho veditabbo. Paṭhameti tatiyavaggassa paṭhamasutte. Vaṭṭavasenāti vipākavaṭṭavasena. Tebhūmakavaṭṭanti tebhūmakavipākavaṭṭaṃ. Vaṭṭapaṭilābhāya kammanti vipākavaṭṭassa paṭilābhāya upanissayabhūtaṃ kammaṃ, tassa sahāyabhūtaṃ kilesavaṭṭampi kammaggahaṇeneva saṅgahitanti daṭṭhabbaṃ. Vivaṭṭapaṭilābhāya kammanti vivaṭṭādhigamassa upanissayabhūtaṃ kammaṃ. Yaṃ pana carimabhavanibbattakaṃ kammaṃ, taṃ vivaṭṭappaṭilābhāya kammaṃ hoti, na hotīti? Na hoti vaṭṭapādakabhāvato. Carimabhavapaṭisandhi viya pana vivaṭṭūpanissayoti sakkā viññātuṃ. Na hi kadāci tihetukapaṭisandhiyā vinā visesādhigamo sambhavati. Imesu suttesūti imesu pana paṭhamadutiyasuttesu yathākkamaṃ vaṭṭavivaṭṭameva kathitaṃ.

23. Tatiye abhāvitanti ettha bhāvanā nāma samādhibhāvanā. Sā yattha āsaṅkitabbā, taṃ kāmāvacarapaṭhamamahākusalacittādiabhāvitanti adhippetanti āha – ‘‘devamanussasampattiyo’’tiādi.

24. Catutthe yasmā cittanti vivaṭṭavaseneva uppannacittaṃ adhippetaṃ, tasmā jātijarābyādhimaraṇasokādidukkhassa anibbattanato mahato atthāya saṃvattatīti yojanā veditabbā.

25-26. Pañcamachaṭṭhesu uppannanti avigatuppādādikhaṇattayampi abhāvitaṃ bhāvanārahitaṃ apātubhūtameva paṇḍitasammatassa uppannakiccassa asādhanato yathā ‘‘aputto’’ti. So hi samattho hutvā pitu puttakiccaṃ asādhento aputtoti loke vuccati, evaṃ sampadamidaṃ. Tenāha – ‘‘kasmā’’tiādi. Tesu dhammesūti lokuttarapādakajjhānādīsu. Thero pana matthakappattameva bhāvitaṃ cittaṃ dassento ‘‘maggacittamevā’’ti āha.

27-28. Sattamaṭṭhamesu punappunaṃ akatanti bhāvanābahulīkāravasena punappunaṃ na kataṃ. Imānipi dveti imesu dvīsu suttesu āgatāni imānipi dve cittāni.

29-30. Navame adhivahatīti āneti. Dukkhenāti kicchena. Duppesanatoti dukkhena pesetabbato. Matthakappattaṃ vipassanāsukhaṃ pākatikajjhānasukhato santatarapaṇītataramevāti āha – ‘‘jhānasukhato vipassanāsukha’’nti. Tenāha bhagavā –

‘‘Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammā dhammaṃ vipassato.

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Tañhi cittaṃ vissaṭṭhaindavajirasadisaṃ amoghabhāvato.

Akammaniyavaggavaṇṇanā niṭṭhitā.

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app