29. Paṇṇadāyakavaggo

open all | close all

1. Paṇṇadāyakattheraapadānaṃ

1.

‘‘Paṇṇasāle nisinnomhi, paṇṇabhojanabhojano;

Upaviṭṭhañca maṃ santaṃ, upāgacchi mahāisi [mahāmuni (sī.)].

2.

‘‘Siddhattho lokapajjoto, sabbalokatikicchako;

Tassa paṇṇaṃ mayā dinnaṃ, nisinnaṃ [nisinnassa (syā. aṭṭha.)] paṇṇasanthare.

3.

‘‘Catunnavutito kappe, yaṃ paṇṇamadadiṃ tadā;

Duggatiṃ nābhijānāmi, paṇṇadānassidaṃ phalaṃ.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.

Paṇṇadāyakattherassāpadānaṃ paṭhamaṃ.

2. Phaladāyakattheraapadānaṃ

5.

‘‘Sinerusamasantoso , dharaṇīsama [dharaṇīdhara (sī. syā.)] sādiso;

Vuṭṭhahitvā samādhimhā, bhikkhāya mamupaṭṭhito.

6.

‘‘Harītakaṃ [harītakiṃ (syā.)] āmalakaṃ, ambajambuvibhītakaṃ;

Kolaṃ bhallātakaṃ billaṃ, phārusakaphalāni ca.

7.

‘‘Siddhatthassa mahesissa, sabbalokānukampino;

Tañca sabbaṃ mayā dinnaṃ, vippasannena cetasā.

8.

‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

9.

‘‘Sattapaññāsito kappe, ekajjho nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

10.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaṃ dutiyaṃ.

3. Paccuggamaniyattheraapadānaṃ

11.

‘‘Sīhaṃ yathā vanacaraṃ, nisabhājāniyaṃ yathā;

Kakudhaṃ vilasantaṃva, āgacchantaṃ narāsabhaṃ.

12.

‘‘Siddhatthaṃ lokapajjotaṃ, sabbalokatikicchakaṃ;

Akāsiṃ paccuggamanaṃ, vippasannena cetasā.

13.

‘‘Catunnavutito kappe, paccuggacchiṃ narāsabhaṃ;

Duggatiṃ nābhijānāmi, paccuggamane idaṃ phalaṃ.

14.

‘‘Sattatiṃse [sattavīse (sī. syā.)] ito kappe, eko āsiṃ janādhipo;

Saparivāroti nāmena, cakkavattī mahabbalo.

15.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti.

Paccuggamaniyattherassāpadānaṃ tatiyaṃ.

4. Ekapupphiyattheraapadānaṃ

16.

‘‘Dakkhiṇamhi duvāramhi, pisāco āsahaṃ tadā;

Addasaṃ virajaṃ buddhaṃ, pītaraṃsiṃva bhāṇumaṃ.

17.

‘‘Vipassissa naraggassa, sabbalokahitesino;

Ekapupphaṃ mayā dinnaṃ, dvipadindassa tādino.

18.

‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

19.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gāthāyo abhāsitthāti.

Ekapupphiyattherassāpadānaṃ catutthaṃ.

5. Maghavapupphiyattheraapadānaṃ

20.

‘‘Nammadānadiyā tīre, sayambhū aparājito;

Samādhiṃ so samāpanno, vippasanno anāvilo.

21.

‘‘Disvā pasannasumano, sambuddhaṃ aparājitaṃ;

Tāhaṃ maghavapupphena, sayambhuṃ pūjayiṃ tadā.

22.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gāthāyo abhāsitthāti.

Maghavapupphiyattherassāpadānaṃ pañcamaṃ.

6. Upaṭṭhākadāyakattheraapadānaṃ

24.

‘‘Rathiyaṃ paṭipajjantaṃ, āhutīnaṃ paṭiggahaṃ;

Dvipadindaṃ mahānāgaṃ, lokajeṭṭhaṃ narāsabhaṃ.

25.

‘‘Pakkosāpiya tassāhaṃ, sabbalokahitesino;

Upaṭṭhāko mayā dinno, siddhatthassa mahesino.

26.

‘‘Paṭiggahetvā [paṭiggahesi (ka.)] sambuddho, niyyādesi mahāmuni [mahāisi (ka.)];

Uṭṭhāya āsanā tamhā, pakkāmi pācināmukho.

27.

‘‘Catunnavutito kappe, upaṭṭhākamadaṃ tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

28.

‘‘Sattapaññāsito kappe, balasenasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā upaṭṭhākadāyako thero imā gāthāyo abhāsitthāti.

Upaṭṭhākadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Apadāniyattheraapadānaṃ

30.

‘‘Apadānaṃ sugatānaṃ, kittayiṃhaṃ mahesinaṃ;

Pāde ca sirasā vandiṃ, pasanno sehi pāṇibhi.

31.

‘‘Dvenavute ito kappe, apadānaṃ pakittayiṃ;

Duggatiṃ nābhijānāmi, kittanāya idaṃ phalaṃ.

32.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo abhāsitthāti.

Apadāniyattherassāpadānaṃ sattamaṃ.

8. Sattāhapabbajitattheraapadānaṃ

33.

‘‘Vipassissa bhagavato, saṅgho sakkatamānito;

Byasanaṃ me anuppattaṃ, ñātibhedo pure ahu.

34.

‘‘Pabbajjaṃ upagantvāna, byasanupasamāyahaṃ;

Sattāhābhirato tattha, satthusāsanakamyatā.

35.

‘‘Ekanavutito kappe, yamahaṃ pabbajiṃ tadā;

Duggatiṃ nābhijānāmi, pabbajjāya idaṃ phalaṃ.

36.

‘‘Sattasaṭṭhimhito kappe, satta āsuṃ mahīpatī;

Sunikkhamāti ñāyanti, cakkavattī mahabbalā.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti.

Sattāhapabbajitattherassāpadānaṃ aṭṭhamaṃ.

9. Buddhupaṭṭhāyikattheraapadānaṃ

38.

‘‘Veṭambhinīti [veṭambarīti (sī.), vedhambhinīti (syā.)] me nāmaṃ, pitusantaṃ [pitā’santaṃ (?)] mamaṃ tadā;

Mama hatthaṃ gahetvāna, upānayi mahāmuniṃ.

39.

‘‘Imemaṃ uddisissanti, buddhā lokagganāyakā;

Tehaṃ upaṭṭhiṃ sakkaccaṃ, pasanno sehi pāṇibhi.

40.

‘‘Ekattiṃse ito kappe, buddhe upaṭṭhahiṃ [paricariṃ (sī. syā.)] tadā;

Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

41.

‘‘Tevīsamhi ito kappe, caturo āsu khattiyā;

Samaṇupaṭṭhākā nāma, cakkavattī mahabbalā.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo abhāsitthāti.

Buddhupaṭṭhāyikattherassāpadānaṃ navamaṃ.

10. Pubbaṅgamiyattheraapadānaṃ

43.

‘‘Cullāsītisahassāni , pabbajimha akiñcanā;

Tesaṃ pubbaṅgamo āsiṃ, uttamatthassa pattiyā.

44.

‘‘Sarāgā sabhavā [samohā (syā.)] cete, vippasannamanāvilā;

Upaṭṭhahiṃsu sakkaccaṃ, pasannā sehi pāṇibhi.

45.

‘‘Khīṇāsavā vantadosā, katakiccā anāsavā;

Phariṃsu mettacittena, sayambhū aparājitā.

46.

‘‘Tesaṃ upaṭṭhahitvāna, sambuddhānaṃ patissato;

Maraṇañca anuppatto, devattañca agamhase.

47.

‘‘Catunnavutito kappe, yaṃ sīlamanupālayiṃ;

Duggatiṃ nābhijānāmi, saññamassa idaṃ phalaṃ.

48.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pubbaṅgamiyo thero imā gāthāyo abhāsitthāti.

Pubbaṅgamiyattherassāpadānaṃ dasamaṃ.

Paṇṇadāyakavaggo ekūnatiṃsatimo.

Tassuddānaṃ –

Paṇṇaṃ phalaṃ paccuggamaṃ, ekapupphi ca maghavā;

Upaṭṭhākāpadānañca , pabbajjā buddhupaṭṭhāko;

Pubbaṅgamo ca gāthāyo, aṭṭhatālīsa kittitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app