28. Suvaṇṇabibbohanavaggo

open all | close all

1. Suvaṇṇabibbohaniyattheraapadānaṃ

1.

‘‘Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi;

Bibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā.

2.

‘‘Ekanavutito kappe, bibbohanamadāsahaṃ;

Duggatiṃ nābhijānāmi, bibbohanassidaṃ phalaṃ.

3.

‘‘Ito tesaṭṭhime kappe, asamo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo abhāsitthāti.

Suvaṇṇabibbohaniyattherassāpadānaṃ paṭhamaṃ.

2. Tilamuṭṭhidāyakattheraapadānaṃ

5.

‘‘Mama saṅkappamaññāya, satthā lokagganāyako;

Manomayena kāyena, iddhiyā upasaṅkami.

6.

‘‘Satthāraṃ upasaṅkantaṃ, vanditvā purisuttamaṃ;

Pasannacitto sumano, tilamuṭṭhimadāsahaṃ.

7.

‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, tilamuṭṭhiyidaṃ phalaṃ.

8.

‘‘Ito soḷasakappamhi, tantiso [khantiyo (syā.)] nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tilamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.

Tilamuṭṭhidāyakattherassāpadānaṃ dutiyaṃ.

3. Caṅkoṭakiyattheraapadānaṃ

10.

‘‘Mahāsamuddaṃ nissāya, vasatī pabbatantare;

Paccuggantvāna katvāna [paccuggantvāna’kāsahaṃ (aṭṭha.), paccuggamanaṃ katvāna (?)], caṅkoṭaka [caṅgoṭaka (sī.)] madāsahaṃ.

11.

‘‘Siddhatthassa mahesino, sabbasattānukampino [sayambhussānukampino (syā.)];

Pupphacaṅkoṭakaṃ datvā, kappaṃ saggamhi modahaṃ.

12.

‘‘Catunnavutito kappe, caṅkoṭakamadaṃ tadā;

Duggatiṃ nābhijānāmi, caṅkoṭakassidaṃ phalaṃ.

13.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā caṅkoṭakiyo thero imā gāthāyo abhāsitthāti.

Caṅkoṭakiyattherassāpadānaṃ tatiyaṃ.

4. Abbhañjanadāyakattheraapadānaṃ

14.

‘‘Koṇḍaññassa bhagavato, vītarāgassa tādino;

Ākāsasamacittassa [akakkasacittassātha (aṭṭha.)], nippapañcassa jhāyino.

15.

‘‘Sabbamohātivattassa, sabbalokahitesino;

Abbhañjanaṃ mayā dinnaṃ, dvipadindassa tādino.

16.

‘‘Aparimeyye ito kappe, abbhañjanamadaṃ tadā [ambhañjanamadāsahaṃ (syā.)];

Duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.

17.

‘‘Ito pannarase kappe, cirappo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.

Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.

5. Ekañjalikattheraapadānaṃ

19.

‘‘Udumbare vasantassa, niyate paṇṇasanthare;

Vutthokāso mayā dinno, samaṇassa mahesino.

20.

‘‘Tissassa dvipadindassa, lokanāthassa tādino;

Añjaliṃ paggahetvāna, santhariṃ pupphasantharaṃ.

21.

‘‘Dvenavute ito kappe, yaṃ kariṃ pupphasantharaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

22.

‘‘Ito cuddasakappamhi, ahosiṃ manujādhipo;

Ekaañjaliko nāma, cakkavattī mahabbalo.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.

Ekañjalikattherassāpadānaṃ pañcamaṃ.

6. Potthakadāyakattheraapadānaṃ

24.

‘‘Satthāraṃ dhammamārabbha, saṅghañcāpi mahesinaṃ;

Potthadānaṃ mayā dinnaṃ, dakkhiṇeyye anuttare.

25.

‘‘Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, potthadānassidaṃ phalaṃ.

26.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā potthakadāyako thero imā gāthāyo abhāsitthāti.

Potthakadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Citakapūjakattheraapadānaṃ

27.

‘‘Candabhāgānadītīre, anusotaṃ vajāmahaṃ;

Satta māluvapupphāni, citamāropayiṃ ahaṃ.

28.

‘‘Catunnavutito kappe, citakaṃ yamapūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

29.

‘‘Sattasaṭṭhimhito kappe, paṭijaggasanāmakā;

Sattaratanasampannā, sattāsuṃ cakkavattino [paṭijaggasanāmako; sattaratanasampanno, cakkavattī mahabbalo (syā.)].

30.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ sattamaṃ.

8. Āluvadāyakattheraapadānaṃ

31.

‘‘Pabbate himavantamhi, mahāsindhu sudassanā;

Tatthaddasaṃ vītarāgaṃ, suppabhāsaṃ sudassanaṃ.

32.

‘‘Paramopasame yuttaṃ, disvā vimhitamānaso;

Āluvaṃ tassa pādāsiṃ, pasanno sehi pāṇibhi.

33.

‘‘Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, āluvassa idaṃ phalaṃ.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā āluvadāyako thero imā gāthāyo abhāsitthāti.

Āluvadāyakattherassāpadānaṃ aṭṭhamaṃ.

9. Ekapuṇḍarīkattheraapadānaṃ

35.

‘‘Romaso nāma nāmena, sayambhū subbato [sappabho (syā.)] tadā;

Puṇḍarīkaṃ mayā dinnaṃ, vippasannena cetasā.

36.

‘‘Catunnavutito kappe, puṇḍarīkamadaṃ tadā;

Duggatiṃ nābhijānāmi, puṇḍarīkassidaṃ phalaṃ.

37.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekapuṇḍarīko thero imā gāthāyo abhāsitthāti.

Ekapuṇḍarīkattherassāpadānaṃ navamaṃ.

10. Taraṇīyattheraapadānaṃ

38.

‘‘Mahāpathamhi visame, setu kārāpito mayā;

Taraṇatthāya lokassa, pasanno sehi pāṇibhi.

39.

‘‘Ekanavutito kappe, yo setu kārito mayā;

Duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.

40.

‘‘Pañcapaññāsito kappe, eko āsiṃ samogadho;

Sattaratanasampanno, cakkavattī mahabbalo.

41.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā taraṇīyo thero imā gāthāyo abhāsitthāti.

Taraṇīyattherassāpadānaṃ dasamaṃ.

Suvaṇṇabibbohanavaggo aṭṭhavīsatimo.

Tassuddānaṃ –

Suvaṇṇaṃ tilamuṭṭhi ca, caṅkoṭabbhañjanañjalī;

Potthako citamāluvā, ekapuṇḍarī setunā;

Dvecattālīsa gāthāyo, gaṇitāyo vibhāvibhīti.

Ekādasamaṃ bhāṇavāraṃ.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app