25. Uposathapavāraṇāvinicchayakathā

168.Uposathapavāraṇāti ettha (kaṅkhā. aṭṭha. nidānavaṇṇanā) divasavasena tayo uposathā cātuddasiko pannarasiko sāmaggīuposathoti. Tattha hemantagimhavassānānaṃ tiṇṇaṃ utūnaṃ tatiyasattamapakkhesu dve dve katvā cha cātuddasikā, sesā pannarasikāti evaṃ ekasaṃvacchare catuvīsati uposathā. Idaṃ tāva pakaticārittaṃ. Tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭati. Purimavassaṃvuṭṭhānaṃ pana pubbakattikapuṇṇamā, tesaṃyeva sace bhaṇḍanakārakehi upaddutā pavāraṇaṃ paccukkaḍḍhanti, atha kattikamāsassa kāḷapakkhacātuddaso vā pacchimakattikapuṇṇamā vā pacchimavassaṃvuṭṭhānañca pacchimakattikapuṇṇamā eva vāti ime tayo pavāraṇādivasāpi honti. Idampi pakaticārittameva. Tathārūpapaccaye sati dvinnaṃ kattikapuṇṇamānaṃ purimesu cātuddasesupi pavāraṇaṃ kātuṃ vaṭṭati. Yadā pana kosambakakkhandhake (mahāva. 451 ādayo) āgatanayena bhinne bhikkhusaṅghe osārite tasmiṃ bhikkhusmiṃ saṅgho tassa vatthussa vūpasamāya saṅghasāmaggiṃ karoti, tadā tāvadeva uposatho kātabbo. ‘‘Pātimokkhaṃ uddisitabba’’nti vacanato ṭhapetvā cātuddasapannarase aññopi yo koci divaso uposathadivaso nāma hoti, vassaṃvuṭṭhānaṃ pana kattikamāsabbhantare ayameva sāmaggīpavāraṇādivaso nāma hoti. Iti imesu tīsu divasesu uposatho kātabbo. Karontena pana sace cātuddasiko hoti, ‘‘ajjuposatho cātuddaso’’ti vattabbaṃ. Sace sāmaggīuposatho hoti, ‘‘ajjuposatho sāmaggī’’ti vattabbaṃ. Pannarasiyaṃ pana pāḷiyaṃ āgatanayeneva ‘‘ajjuposatho pannaraso’’ti vattabbaṃ.

169. Saṅghe uposatho (kaṅkhā. aṭṭha. nidānavaṇṇanā), gaṇe uposatho, puggale uposathoti evaṃ kārakavasena aparepi tayo uposathā vuttā, kattabbākāravasena pana suttuddeso pārisuddhiuposatho adhiṭṭhānuposathoti aparepi tayo uposathā. Tattha suttuddeso nāma ‘‘suṇātu me, bhante, saṅgho’’tiādinā nayena vutto pātimokkhuddeso. Ye panitare dve uposathā, tesu pārisuddhiuposatho tāva aññesañca santike aññamaññañca ārocanavasena duvidho. Tattha yvāyaṃ aññesaṃ santike karīyati, sopi pavāritānañca appavāritānañca santike karaṇavasena duvidho. Tattha mahāpavāraṇāya pavāritānaṃ santike pacchimikāya upagatena vā anupagatena vā chinnavassena vā cātumāsiniyaṃ pana pavāritānaṃ santike anupagatena vā chinnavassena vā kāyasāmaggiṃ datvā ‘‘parisuddho ahaṃ bhante, parisuddhoti maṃ dhārethā’’ti tikkhattuṃ vatvā kātabbo. Ṭhapetvā pana pavāraṇādivasaṃ aññasmiṃ kāle āvāsikehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya vā ekaccāya vuṭṭhitāya vā sabbāya vā vuṭṭhitāya parisāya ye aññe samasamā vā thokatarā vā āgacchanti, tehi tesaṃ santike vuttanayeneva pārisuddhi ārocetabbā.

Yo panāyaṃ aññamaññaṃ ārocanavasena karīyati, so ñattiṃ ṭhapetvā karaṇavasena ca aṭṭhapetvā karaṇavasena ca duvidho. Tattha yasmiṃ āvāse tayo bhikkhū viharanti, tesu uposathadivase sannipatitesu ekena bhikkhunā ‘‘suṇantu me āyasmantā, ajjuposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā vatvā ‘‘yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pārisuddhiuposathaṃ kareyyāmā’’ti ñattiyā ṭhapitāya therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ‘‘parisuddho ahaṃ, āvuso, parisuddhoti maṃ dhārethā’’ti tikkhattuṃ vattabbaṃ. Itarehi ‘‘bhante’’ti vatvā evameva vattabbaṃ. Evaṃ ñattiṃ ṭhapetvā kātabbo. Yatra pana dve bhikkhū viharanti, tatra ñattiṃ aṭṭhapetvā vuttanayeneva pārisuddhi ārocetabbāti ayaṃ pārisuddhiuposatho.

Sace pana ekova bhikkhu hoti, sabbaṃ pubbakaraṇīyaṃ katvā aññesaṃ anāgamanaṃ ñatvā ‘‘ajja me uposatho cātuddaso’’ti vā ‘‘pannaraso’’ti vā vatvā ‘‘adhiṭṭhāmī’’ti vattabbaṃ. Ayaṃ adhiṭṭhānuposathoti evaṃ kattabbākāravasena tayo uposathā veditabbā. Ettāvatā nava uposathā dīpitā honti. Tesu divasavasena pannarasiko, kārakavasena saṅghuposatho, kattabbākāravasena suttuddesoti evaṃ tilakkhaṇasampanne uposathe pavattamāne uposathaṃ akatvā tadahuposathe aññaṃ abhikkhukaṃ nānāsaṃvāsakehi vā sabhikkhukaṃ āvāsaṃ vā anāvāsaṃ vā vāsatthāya aññatra saṅghena aññatra antarāyā gacchantassa dukkaṭaṃ hoti.

170. Uposathakaraṇatthaṃ sannipatite saṅghe bahi uposathaṃ katvā āgatena sannipātaṭṭhānaṃ gantvā kāyasāmaggiṃ adentena chando dātabbo. Yopi gilāno vā hoti kiccapasuto vā, tenapi pārisuddhiṃ dentena chandopi dātabbo. Kathaṃ? Ekassa bhikkhuno santike ‘‘chandaṃ dammi, chandaṃ me hara, chandaṃ me ārocehī’’ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinno hoti chando. Akatuposathena gilānena vā kiccapasutena vā pārisuddhi dātabbā. Kathaṃ? Ekassa bhikkhuno santike ‘‘pārisuddhiṃ dammi, pārisuddhiṃ me hara , pārisuddhiṃ me ārocehī’’ti ayamattho kāyena vā vācāya vā ubhayena vā viññāpetabbo, evaṃ dinnā hoti pārisuddhi. Taṃ pana dentena chandopi dātabbo. Vuttañhetaṃ bhagavatā ‘‘anujānāmi, bhikkhave, tadahuposathe pārisuddhiṃ dentena chandampi dātuṃ, santi saṅghassa karaṇīya’’nti (mahāva. 165). Tattha pārisuddhidānaṃ saṅghassapi attanopi uposathakaraṇaṃ sampādeti, na avasesaṃ saṅghakiccaṃ, chandadānaṃ saṅghasseva uposathakaraṇañca sesakiccañca sampādeti, attano panassa uposatho akatoyeva hoti, tasmā pārisuddhiṃ dentena chandopi dātabbo. Pubbe vuttaṃ pana suddhikacchandaṃ vā pārisuddhiṃ vā imaṃ vā chandapārisuddhiṃ ekena bahūnampi āharituṃ vaṭṭati. Sace pana so antarāmagge aññaṃ bhikkhuṃ passitvā yesaṃ tena chando vā pārisuddhi vā gahitā, tesañca attano ca chandapārisuddhiṃ deti, tasseva āgacchati. Itarā pana biḷālasaṅkhalikā chandapārisuddhi nāma hoti, sā na āgacchati, tasmā sayameva sannipātaṭṭhānaṃ gantvā ārocetabbaṃ. Sace pana sañcicca nāroceti, dukkaṭaṃ āpajjati, chandapārisuddhi pana tasmiṃ hatthapāsaṃ upagatamatteyeva āgatā hoti.

171. Pārivāsiyena pana chandadānena yaṃ kiñci saṅghakammaṃ kātuṃ na vaṭṭati. Tattha (pāci. aṭṭha. 1167) catubbidhaṃ pārivāsiyaṃ parisapārivāsiyaṃ rattipārivāsiyaṃ chandapārivāsiyaṃ ajjhāsayapārivāsiyanti. Tesu parisapārivāsiyaṃ nāma bhikkhū kenacideva karaṇīyena sannipatitā honti, atha megho vā uṭṭheti, ussāraṇā vā karīyati, manussā vā ajjhottharantā āgacchanti, bhikkhū ‘‘anokāsā mayaṃ, aññattha gacchāmā’’ti chandaṃ avissajjetvāva uṭṭhahanti. Idaṃ parisapārivāsiyaṃ. Kiñcāpi parisapārivāsiyaṃ, chandassa pana avissaṭṭhattā kammaṃ kātuṃ vaṭṭati.

Puna bhikkhū ‘‘uposathādīni karissāmā’’ti rattiṃ sannipatitvā ‘‘yāva sabbe sannipatanti, tāva dhammaṃ suṇissāmā’’ti ekaṃ ajjhesanti, tasmiṃ dhammakathaṃ kathenteyeva aruṇo uggacchati. Sace ‘‘cātuddasikaṃ uposathaṃ karissāmā’’ti nisinnā, pannarasoti kātuṃ vaṭṭati. Sace pannarasikaṃ kātuṃ nisinnā, pāṭipade anuposathe uposathaṃ kātuṃ na vaṭṭati, aññaṃ pana saṅghakiccaṃ kātuṃ vaṭṭati. Idaṃ rattipārivāsiyaṃ nāma.

Puna bhikkhū ‘‘kiñcideva abbhānādisaṅghakammaṃ karissāmā’’ti nisinnā honti, tatreko nakkhattapāṭhako bhikkhu evaṃ vadati ‘‘ajja nakkhattaṃ dāruṇaṃ, mā imaṃ karothā’’ti. Te tassa vacanena chandaṃ vissajjetvā tattheva nisinnā honti. Athañño āgantvā ‘‘nakkhattaṃ patimānentaṃ, attho bālaṃ upaccagā’’ti (jā. 1.1.49) vatvā ‘‘kiṃ nakkhattena, karothā’’ti vadati. Idaṃ chandapārivāsiyañceva ajjhāsayapārivāsiyañca. Etasmiṃ pārivāsiye puna chandapārisuddhiṃ anānetvā kammaṃ kātuṃ na vaṭṭati.

172. Sace koci bhikkhu gilāno na sakkoti chandapārisuddhiṃ dātuṃ, so mañcena vā pīṭhena vā saṅghamajjhaṃ ānetabbo. Sace gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti ‘‘sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati, kālakiriyā vā bhavissatī’’ti, na so bhikkhu ṭhānā cāvetabbo, saṅghena tattha gantvā uposatho kātabbo. Sace bahū tādisā gilānā honti, saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace dūre honti, saṅgho nappahoti, taṃ divasaṃ uposatho na kātabbo. Na tveva vaggena saṅghena uposatho kātabbo, kareyya ce, dukkaṭaṃ.

Sace (mahāva. aṭṭha. 149) ekasmiṃ vihāre catūsu bhikkhūsu vasantesu ekassa chandapārisuddhiṃ āharitvā tayo pārisuddhiuposathaṃ karonti, tīsu vā vasantesu ekassa chandapārisuddhiṃ āharitvā dve pātimokkhaṃ uddisanti, adhammena vaggaṃ uposathakammaṃ hoti. Sace pana cattāropi sannipatitvā pārisuddhiuposathaṃ karonti, tayo vā dve vā pātimokkhaṃ uddisanti, adhammena samaggaṃ nāma hoti. Sace catūsu janesu ekassa pārisuddhiṃ āharitvā tayo pātimokkhaṃ uddisanti, tīsu vā janesu ekassa pārisuddhiṃ āharitvā dve pārisuddhiuposathaṃ karonti, dhammena vaggaṃ nāma hoti. Sace pana cattāro ekattha vasantā sabbe sannipatitvā pātimokkhaṃ uddisanti, tayo pārisuddhiuposathaṃ karonti, dve aññamaññaṃ pārisuddhiuposathaṃ karonti, dhammena samaggaṃ nāma hoti.

173. Pavāraṇākammesu (mahāva. aṭṭha. 212) pana sace ekasmiṃ vihāre pañcasu bhikkhūsu vasantesu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā pavārenti, catūsu vā tīsu vā vasantesu ekassa pavāraṇaṃ āharitvā tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, sabbametaṃ adhammena samaggaṃ pavāraṇākammaṃ. Sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ ṭhapetvā pavārenti, catūsu vā tīsu vā ekassa pavāraṇaṃ āharitvā tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti, sabbametaṃ dhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti, cattāro vā tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti, dve aññamaññaṃ pavārenti, ekako vasanto adhiṭṭhānapavāraṇaṃ karoti, sabbametaṃ dhammena samaggaṃ nāma pavāraṇākammanti.

Ettha sace cātuddasikā hoti, ‘‘ajja me pavāraṇā cātuddasī’’ti, sace pannarasikā, ‘‘ajja me pavāraṇā pannarasī’’ti evaṃ adhiṭṭhātabbaṃ. Pavāraṇaṃ dentena pana ‘‘pavāraṇaṃ dammi, pavāraṇaṃ me hara, mamatthāya pavārehī’’ti kāyena vā vācāya vā kāyavācāhi vā ayamattho viññāpetabbo. Evaṃ dinnāya (mahāva. aṭṭha. 213) pavāraṇāya pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ ‘‘tisso, bhante, bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā, vadatu taṃ, bhante, saṅgho anukampaṃ upādāya, passanto paṭikarissati. Dutiyampi, bhante…pe… tatiyampi, bhante, tisso bhikkhu saṅghaṃ pavāreti…pe… paṭikarissatī’’ti. Sace pana vuḍḍhataro hoti, ‘‘āyasmā, bhante, tisso’’ti vattabbaṃ. Evañhi tena tassatthāya pavāritaṃ hoti. Pavāraṇaṃ dentena pana chandopi dātabbo, chandadānaṃ heṭṭhā vuttanayeneva veditabbaṃ. Idhāpi chandadānaṃ avasesakammatthāya. Tasmā sace pavāraṇaṃ dento chandaṃ deti, vuttanayena āhaṭāya pavāraṇāya tena ca bhikkhunā saṅghena ca pavāritameva hoti. Atha pavāraṇameva deti, na chandaṃ, tassa ca pavāraṇāya ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti, aññaṃ pana kammaṃ kuppati. Sace chandameva deti, na pavāraṇaṃ, saṅghassa pavāraṇā ca sesakammāni ca na kuppanti, tena pana bhikkhunā appavāritaṃ hoti, pavāraṇādivase pana bahisīmāya pavāraṇaṃ adhiṭṭhahitvā āgatenapi chando dātabbo tena saṅghassa pavāraṇākammaṃ na kuppati.

Sace purimikāya pañca bhikkhū vassaṃ upagatā, pacchimikāyapi pañca, purimehi ñattiṃ ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho kātabbo, na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā. Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti, eseva nayo. Atha purimikāya cattāro, pacchimikāyapi cattāro tayo dve eko vā, eseva nayo. Athāpi purimikāya tayo, pacchimikāyapi tayo dve eko vā, eseva nayo. Idañhettha lakkhaṇaṃ.

Sace purimikāya upagatehi pacchimikāya upagatā thokatarā ceva honti samasamā ca, saṅghapavāraṇāya ca gaṇaṃ pūrenti, saṅghapavāraṇāvasena ñatti ṭhapetabbā. Sace pana pacchimikāya eko hoti, tena saddhiṃ te cattāro honti, catunnaṃ saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so gaṇapūrako hoti, tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi pavāretabbaṃ, itarena tesaṃ santike pārisuddhiuposatho kātabboti. Purimikāya dve, pacchimikāya dve vā eko vā eseva nayo. Purimikāya eko pacchimikāya ekoti ekena ekassa santike pavāretabbaṃ, ekena pārisuddhiuposatho kātabbo. Sace purimehi vassūpagatehi pacchā vassūpagatā ekenapi adhikatarā honti, paṭhamaṃ pātimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike pavāretabbaṃ.

Kattikāya cātumāsinipavāraṇāya pana sace paṭhamavassūpagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā vā samasamā vā honti, pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ. Tehi pavārite pacchā itarehi pārisuddhiuposatho kātabbo. Atha mahāpavāraṇāyaṃ pavāritā bahū honti, pacchā vassūpagatā thokā vā eko vā, pātimokkhe uddiṭṭhe pacchā tesaṃ santike tena pavāretabbaṃ. Kiṃ panetaṃ pātimokkhaṃ sakalameva uddisitabbaṃ, udāhu ekadesampīti? Ekadesampi uddisituṃ vaṭṭati. Vuttañhetaṃ bhagavatā –

‘‘Pañcime, bhikkhave, pātimokkhuddesā, nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ paṭhamo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ dutiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ, ayaṃ tatiyo pātimokkhuddeso. Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ bhutena sāvetabbaṃ, ayaṃ catuttho pātimokkhuddeso. Vitthāreneva pañcamo’’ti (māhāva. 150).

Tattha (mahāva. aṭṭha. 150) nidānaṃ uddisitvā avasesaṃ sutena sāvetabbanti ‘‘suṇātu me, bhante, saṅgho…pe… āvikatā hissa phāsu hotī’’ti imaṃ nidānaṃ uddisitvā ‘‘uddiṭṭhaṃ kho āyasmanto nidānaṃ, tatthāyasmante pucchāmi kaccittha parisuddhā. Dutiyampi pucchāmi…pe… evametaṃ dhārayāmi. Sutā kho panāyasmantehi cattāro pārājikā dhammā …pe… avivadamānehi sikkhitabba’’nti evaṃ avasesaṃ sutena sāvetabbaṃ. Etena nayena sesāpi cattāro pātimokkhuddesā veditabbā.

174. ‘‘Anujānāmi, bhikkhave, sati antarāye saṃkhittena pātimokkhaṃ uddisituṃ. Na, bhikkhave, asati antarāye saṃkhittena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā’’ti (mahāva. 150) vacanato pana vinā antarāyā saṃkhittena pātimokkhaṃ na uddisitabbaṃ. Tatrime antarāyā – rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo amanussantarāyo vāḷantarāyo sarīsapantarāyo jīvitantarāyo brahmacariyantarāyoti.

Tattha sace bhikkhūsu uposathaṃ karissāmāti nisinnesu rājā āgacchati, ayaṃ rājantarāyo. Corā āgacchanti, ayaṃ corantarāyo. Davaḍāho āgacchati, āvāse vā aggi uṭṭhāti, ayaṃ agyantarāyo. Megho vā uṭṭheti, ogho vā āgacchati, ayaṃ udakantarāyo. Bahū manussā āgacchanti, ayaṃ manussantarāyo. Bhikkhuṃ yakkho gaṇhāti, ayaṃ amanussantarāyo. Byagghādayo caṇḍamigā āgacchanti, ayaṃ vāḷantarāyo. Bhikkhuṃ sappādayo ḍaṃsanti, ayaṃ sarīsapantarāyo. Bhikkhu gilāno vā hoti, kālaṃ vā karoti, verino vā taṃ māretukāmā gaṇhanti, ayaṃ jīvitantarāyo. Manussā ekaṃ vā bahū vā bhikkhū brahmacariyā cāvetukāmā gaṇhanti, ayaṃ brahmacariyantarāyo. Evarūpesu antarāyesu saṃkhittena pātimokkho uddisitabbo, paṭhamo vā uddeso uddisitabbo. Ādimhi dve tayo cattāro vā. Ettha dutiyādīsu uddesesu yasmiṃ apariyosite antarāyo hoti, sopi suteneva sāvetabbo. Nidānuddese pana aniṭṭhite sutena sāvetabbaṃ nāma natthi.

Pavāraṇākammepi sati antarāye dvevācikaṃ ekavācikaṃ samānavassikaṃ vā pavāretuṃ vaṭṭati. Ettha (mahāva. aṭṭha. 234) ñattiṃ ṭhapentenapi ‘‘yadi saṅghassa pattakallaṃ, saṅgho dvevācikaṃ pavāreyyā’’ti vattabbaṃ. Ekavācike ‘‘ekavācikaṃ pavāreyyā’’ti, samānavassikepi ‘‘samānavassikaṃ pavāreyyā’’ti vattabbaṃ. Ettha ca bahūpi samānavassā ekato pavāretuṃ labhanti. ‘‘Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti imāya pana sabbasaṅgāhikāya ñattiyā ṭhapitāya tevācikaṃ dvevācikaṃ ekavācikañca pavāretuṃ vaṭṭati, samānavassikaṃ na vaṭṭati. ‘‘Tevācikaṃ pavāreyyā’’ti vutte pana tevācikameva vaṭṭati, aññaṃ na vaṭṭati. ‘‘Dvevācikaṃ pavāreyyā’’ti vutte dvevācikaṃ tevācikañca vaṭṭati, ekavācikañca samānavassikañca na vaṭṭati. ‘‘Ekavācikaṃ pavāreyyā’’ti vutte pana ekavācikadvevācikatevācikāni vaṭṭanti, samānavassikameva na vaṭṭati. ‘‘Samānavassika’’nti vutte sabbaṃ vaṭṭati.

175. Kena pana pātimokkhaṃ uddisitabbanti? ‘‘Anujānāmi, bhikkhave, therādhikaṃ pātimokkha’’nti (mahāva. 154) vacanato therena vā pātimokkhaṃ uddisitabbaṃ, ‘‘anujānāmi, bhikkhave, yo tattha bhikkhu byatto paṭibalo, tassādheyyaṃ pātimokkha’’nti (mahāva. 155) vacanato navakatarena vā. Ettha (mahāva. aṭṭha. 155) ca kiñcāpi navakatarassapi byattassa pātimokkhaṃ anuññātaṃ, atha kho ettha ayaṃ adhippāyo – sace therassa pañca vā cattāro vā tayo vā pātimokkhuddesā nāgacchanti, dve pana akhaṇḍā suvisadā vācuggatā honti, therāyattaṃva pātimokkhaṃ. Sace pana ettakampi visadaṃ kātuṃ na sakkoti, byattassa bhikkhuno āyatthaṃ hoti, tasmā sayaṃ vā uddisitabbaṃ, añño vā ajjhesitabbo. ‘‘Na, bhikkhave, saṅghamajjhe anajjhiṭṭhena pātimokkhaṃ uddisitabbaṃ, yo uddiseyya, āpatti dukkaṭassā’’ti (mahāva. 154) vacanato anajjhiṭṭhena pātimokkhaṃ na uddisitabbaṃ. Na kevalaṃ pātimokkhaṃyeva, dhammopi na bhāsitabbo ‘‘na, bhikkhave, saṅghamajjhe anajjhiṭṭhena dhammo bhāsitabbo, yo bhāseyya, āpatti dukkaṭassā’’ti (mahāva. 150) vacanato.

Ajjhesanā cettha saṅghena sammatadhammajjhesakāyattā vā saṅghatthe rāyattā vā, tasmā dhammajjhesake asati saṅghattheraṃ āpucchitvā vā tena yācito vā bhāsituṃ labhati. Saṅghattherenapi sace vihāre bahū dhammakathikā honti, vārapaṭipāṭiyā vattabbo. ‘‘Tvaṃ dhammaṃ bhaṇa, dhammadānaṃ dehī’’ti vā vuttena tīhipi vidhīhi dhammo bhāsitabbo, ‘‘osārehī’’ti vutto pana osāretumeva labhati, ‘‘kathehī’’ti vutto kathetumeva, ‘‘sarabhaññaṃ bhaṇāhī’’ti vutto sarabhaññameva. Saṅghattheropi ca uccatare āsane nisinno yācituṃ na labhati. Sace upajjhāyo ceva saddhivihāriko ca hoti, upajjhāyo ca naṃ uccāsane nisinno ‘‘bhaṇā’’ti vadati, sajjhāyaṃ adhiṭṭhahitvā bhaṇitabbaṃ. Sace panettha daharabhikkhū honti, ‘‘tesaṃ bhaṇāmī’’ti bhaṇitabbaṃ. Sace vihāre saṅghatthero attanoyeva nissitake bhaṇāpeti, aññe madhurabhāṇakepi nājjhesati, so aññehi vattabbo – ‘‘bhante, asukaṃ nāma bhaṇāpemā’’ti. Sace ‘‘bhaṇāpethā’’ti vadati, tuṇhī vā hoti, bhaṇāpetuṃ vaṭṭati. Sace pana paṭibāhati, na bhaṇāpetabbaṃ. Yadi pana anāgateyeva saṅghatthere dhammassavanaṃ āraddhaṃ, puna āgate ṭhapetvā āpucchanakiccaṃ natthi. Osāretvā pana kathentena āpucchitvā aṭṭhapetvāyeva vā kathetabbaṃ. Kathentassa puna āgatepi eseva nayo.

Upanisinnakathāyampi saṅghattherova sāmī, tasmā tena sayaṃ vā kathetabbaṃ, añño vā bhikkhu ‘‘kathehī’’ti vattabbo, no ca kho uccatare āsanne nisinnena, manussānaṃ pana ‘‘bhaṇāhī’’ti vattuṃ vaṭṭati. Manussā attano jānanakaṃ bhikkhuṃ pucchanti, tena theraṃ āpucchitvāpi kathetabbaṃ. Sace saṅghatthero ‘‘bhante, ime pañhaṃ pucchantī’’ti puṭṭho ‘‘kathehī’’ti vā bhaṇati, tuṇhī vā hoti, kathetuṃ vaṭṭati. Antaraghare anumodanādīsupi eseva nayo. Sace saṅghatthero ‘‘vihāre vā antaraghare vā maṃ anāpucchitvāpi katheyyāsī’’ti anujānāti, laddhakappiyaṃ hoti, sabbattha vattuṃ vaṭṭati. Sajjhāyaṃ karontenāpi thero āpucchitabboyeva. Ekaṃ āpucchitvā sajjhāyantassa aparo āgacchati, puna āpucchanakiccaṃ natthi. Sacepi ‘‘vissamissāmī’’ti ṭhapitassa āgacchati, puna ārabhantena āpucchitabbaṃ. Saṅghatthere anāgateyeva āraddhaṃ sajjhāyantassāpi eseva nayo. Ekena saṅghattherena ‘‘maṃ anāpucchāpi yathāsukhaṃ sajjhāyāhī’’ti anuññāte yathāsukhaṃ sajjhāyituṃ vaṭṭati, aññasmiṃ pana āgate taṃ āpucchitvāva sajjhāyitabbaṃ.

Yasmiṃ pana vihāre sabbeva bhikkhū bālā honti abyattā na jānanti pātimokkhaṃ uddisituṃ, tattha kiṃ kātabbanti? Tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘‘gacchāvuso, saṃkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchāhī’’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, tehi bhikkhūhi sabbeheva yattha tādisā bhikkhū honti, so āvāso uposathakaraṇatthāya anvaḍḍhamāsaṃ gantabbo, agacchantānaṃ dukkaṭaṃ. Idañca utuvasseyeva, vassāne pana purimikāya pātimokkhuddesakena vinā na vassaṃ upagacchitabbaṃ. Sace so vassūpagatānaṃ pakkamati vā vibbhamati vā kālaṃ vā karoti, aññasmiṃ satiyeva pacchimikāya vasituṃ vaṭṭati, asati aññattha gantabbaṃ, agacchantānaṃ dukkaṭaṃ. Sace pana pacchimikāya pakkamati vā vibbhamati vā kālaṃ vā karoti, māsadvayaṃ vasitabbaṃ.

Yattha pana te bālā bhikkhū viharanti abyattā, sace tattha koci bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito byatto medhāvī lajjī kukkuccako sikkhākāmo, tehi bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo , upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅgaheyyuṃ anuggaheyyuṃ upalāpeyyuṃ, upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, sabbesaṃ dukkaṭaṃ. Idha neva therā, na daharā muccanti, sabbehi vārena upaṭṭhāpetabbo. Attano vāre anupaṭṭhahantassa āpatti. Tena pana mahātherānaṃ pariveṇasammajjanadantakaṭṭhadānādīni na sāditabbāni, evampi sati mahātherehi sāyaṃpātaṃ upaṭṭhānaṃ āgantabbaṃ, tena pana tesaṃ āgamanaṃ ñatvā paṭhamataraṃ mahātherānaṃ upaṭṭhānaṃ gantabbaṃ. Sacassa saddhiñcarā bhikkhū upaṭṭhākā atthi, ‘‘mayhaṃ upaṭṭhākā atthi, tumhe appossukkā viharathā’’ti vattabbaṃ. Athāpissa saddhiñcarā natthi, tasmiṃyeva vihāre eko vā dve vā vattasampannā vadanti ‘‘mayaṃ therassa kattabbaṃ karissāma, avasesā phāsu viharantū’’ti, sabbesaṃ anāpatti.

176. ‘‘Yassa siyā āpatti, so āvikareyyā’’ti(mahāva. 134) ādivacanato na sāpattikena uposatho kātabbo, tasmā tadahuposathe āpattiṃ sarantena desetabbā. Desentena ca ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evaṃ vattabbo ‘‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, taṃ paṭidesemī’’ti. Sace navakataro hoti, ‘‘ahaṃ, bhante’’ti vattabbaṃ. ‘‘Taṃ paṭidesemī’’ti idaṃ pana attano attano anurūpavasena ‘‘taṃ tuyhamūle, taṃ tumhamūle paṭidesemī’’ti vuttepi suvuttameva hoti. Paṭiggāhakenapi attano attano anurūpavasena ‘‘passatha, bhante, taṃ āpattiṃ, passasi, āvuso, taṃ āpatti’’nti vā vattabbaṃ, puna desakena ‘‘āma, āvuso, passāmi, āma, bhante, passāmī’’ti vā vattabbaṃ. Puna paṭiggāhakena ‘‘āyatiṃ, bhante, saṃvareyyātha, āyatiṃ, āvuso, saṃvareyyāsī’’ti vā vattabbaṃ. Evaṃ vutte desakena ‘‘sādhu suṭṭhu āvuso saṃvarissāmi, sādhu suṭṭhu, bhante, saṃvarissāmī’’ti vā vattabbaṃ. Sace āpattiyā vematiko hoti, ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evaṃ vattabbo ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo. ‘‘Na, bhikkhave, sabhāgā āpatti desetabbā, yo deseyya, āpatti dukkaṭassa. Na, bhikkhave, sabhāgā āpatti paṭiggahetabbā, yo paṭiggaṇheyya, āpatti dukkaṭassā’’ti (mahāva. 169) vacanato yaṃ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ āpajjanti, evarūpā vatthusabhāgā āpatti neva desetabbā, na ca paṭiggahetabbā. Vikālabhojanapaccayā āpannaṃ pana āpattisabhāgaṃ anatirittabhojanapaccayā āpannassa santike desetuṃ vaṭṭati.

Sace pana sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, tattha kiṃ kātabbanti? Tehi bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ‘‘gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha, mayaṃ te santike āpattiṃ paṭikarissāmā’’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – ‘‘suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) vatvā uposatho kātabbo. Sace pana vematiko hoti, ‘‘suṇātu me, bhante, saṅgho, ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko, yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī’’ti (mahāva. 171) vatvā uposatho kātabbo. Sace panettha koci ‘‘taṃ sabhāgaṃ āpattiṃ desetuṃ vaṭṭatī’’ti maññamāno ekassa santike deseti, desitā sudesitāva. Aññaṃ pana desanāpaccayā desako paṭiggahaṇapaccayā paṭiggāhako cāti ubhopi dukkaṭaṃ āpajjanti, taṃ nānāvatthukaṃ hoti, tasmā aññamaññaṃ desetabbaṃ. Ettāvatā te nirāpattikā honti, tesaṃ santike sesehi sabhāgāpattiyo desetabbā vā ārocetabbā vā. Sace te evaṃ akatvā uposathaṃ karonti, ‘‘pārisuddhiṃ āyasmanto ārocethā’’tiādinā nayena sāpattikassa uposathakaraṇe paññattaṃ dukkaṭaṃ āpajjanti.

Sace koci bhikkhu pātimokkhe uddissamāne āpattiṃ sarati, tena bhikkhunā sāmanto bhikkhu evaṃ vattabbo ‘‘ahaṃ, āvuso, itthannāmaṃ āpattiṃ āpanno, ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmī’’ti. Sāmanto ca bhikkhu sabhāgoyeva vattabbo. Visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīnipi honti, tasmā tassa avatvā ‘‘ito vuṭṭhahitvā paṭikarissāmī’’ti ābhogaṃ katvā uposatho kātabbo. Sace pana koci pātimokkhe uddissamāne āpattiyā vematiko hoti, tenapi sabhāgoyeva sāmanto bhikkhu evaṃ vattabbo ‘‘ahaṃ, āvuso, itthannāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’’ti. Evañca vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ, na tveva tappaccayā uposathassa antarāyo kātabbo.

177. ‘‘Anujānāmi , bhikkhave, uposathāgāraṃ sammajjitu’’nti(mahāva. 159) ādivacanato –

‘‘Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, pubbakaraṇanti vuccatī’’ti. (mahāva. aṭṭha. 168) –

Evaṃ vuttaṃ catubbidhaṃ pubbakaraṇaṃ katvāva uposatho kātabbo. Kena pana taṃ kātabbanti? ‘‘Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetuṃ, na, bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ, yo na sammajjeyya, āpatti dukkaṭassā’’tiādivacanato yo therena āṇatto, tena kātabbaṃ. Āṇāpentena ca kiñci kammaṃ karonto vā sadākālameva eko vā bhāranittharaṇako vā sarabhāṇakadhammakathikādīsu aññataro vā na uposathāgārasammajjanatthaṃ āṇāpetabbo, avasesā pana vārena āṇāpetabbā. Sace āṇatto sammuñjaniṃ tāvakālikampi na labhati, sākhābhaṅgaṃ kappiyaṃ kāretvā sammajjitabbaṃ, tampi alabhantassa laddhakappiyaṃ hoti.

Āsanapaññāpanatthaṃ āṇattena ca sace uposathāgāre āsanāni natthi, saṅghikāvāsato āharitvā paññapetvā puna āharitabbāni, āsanesu asati kaṭasārakepi taṭṭikāyopi paññāpetuṃ vaṭṭati, taṭṭikāsupi asati sākhābhaṅgāni kappiyaṃ kāretvā paññapetabbāni, kappiyakārakaṃ alabhantassa laddhakappiyaṃ hoti.

Padīpakaraṇatthaṃ āṇāpentena pana ‘‘asukasmiṃ nāma okāse telaṃ vā vaṭṭi vā kapallikā vā atthi, taṃ gahetvā karohī’’ti vattabbo. Sace telādīni natthi, pariyesitabbāni, pariyesitvā alabhantassa laddhakappiyaṃ hoti. Apica kapāle aggipi jāletabbo.

‘‘Chandapārisuddhiutukkhānaṃ, bhikkhugaṇanāca ovādo;

Uposathassa etāni, pubbakiccanti vuccatī’’ti. (mahāva. 168) –

Evaṃ vuttaṃ pana catubbidhampi pubbakiccaṃ pubbakaraṇato pacchā kātabbaṃ. Tampi hi akatvā uposatho na kātabbo.

178. Yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyyā’’ti (mahāva. 143) vacanato yadā saṅghassa uposathakammaṃ pattakallaṃ hoti, tadā taṃ kātabbaṃ, pattakallañca nāmetaṃ catūhi aṅgehi saṅgahitaṃ. Tenāhu aṭṭhakathācariyā –

‘‘Uposatho yāvatikā ca bhikkhū kammappattā,

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti,

Pattakallanti vuccatī’’ti. (mahāva. aṭṭha. 168);

Tattha uposathoti tīsu uposathadivasesu aññataradivaso. Tasmiñhi sati idaṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, nāsati. Yathāha ‘‘na ca, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 183).

Yāvatikā ca bhikkhū kammappattāti yattakā bhikkhū tassa uposathakammassa pattā yuttā anurūpā sabbantimena paricchedena cattāro pakatattā, te ca kho hatthapāsaṃ avijahitvā ekasīmāyaṃ ṭhitā. Tesu hi catūsu bhikkhūsu ekasīmāyaṃ hatthapāsaṃ avijahitvā ṭhitesveva taṃ saṅghassa uposathakammaṃ pattakallaṃ nāma hoti, na itarathā. Yathāha ‘‘anujānāmi, bhikkhave, catunnaṃ pātimokkhaṃ uddisitu’’nti (mahāva. 168).

Sabhāgāpattiyo ca na vijjantīti ettha yaṃ sabbo saṅgho vikālabhojanādinā sabhāgavatthunā lahukāpattiṃ āpajjati, evarūpā vatthusabhāgā sabhāgāti vuccati. Etāsu avijjamānāsupi sabhāgāsu vijjamānāsupi pattakallaṃ hotiyeva.

Vajjanīyā ca puggalā tasmiṃ na hontīti ‘‘na, bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabba’’nti (mahāva. 154) vacanato gahaṭṭho ca, ‘‘na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabba’’ntiādinā (mahāva. 183) nayena vuttā bhikkhunī, sikkhamānā, sāmaṇero, sāmaṇerī, sikkhāpaccakkhātako, antimavatthuajjhāpannako , āpattiyā adassane ukkhittako, āpattiyā appaṭikamme ukkhittako, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako, paṇḍako, theyyasaṃvāsako, titthiyapakkantako, tiracchānagato, mātughātako , pitughātako, arahantaghātako, bhikkhunīdūsako, saṅghabhedako, lohituppādako, ubhatobyañjanakoti ime vīsati cāti ekavīsati puggalā vajjanīyā nāma. Te hatthapāsato bahikaraṇavasena vajjetabbā. Etesu hi tividhe ukkhittake sati uposathaṃ karonto saṅgho pācittiyaṃ āpajjati, sesesu dukkaṭaṃ, ettha ca tiracchānagatoti yassa upasampadā paṭikkhittā. Titthiyā gahaṭṭheneva saṅgahitā. Etepi hi vajjanīyā. Evaṃ pattakallaṃ imehi catūhi aṅgehi saṅgahitanti veditabbaṃ. Idañca sabbaṃ pavāraṇākammepi yojetvā dassetabbaṃ. ‘‘Na, bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṃ, yo na sāveyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, pātimokkhuddesakena vāyamituṃ ‘kathaṃ sāveyya’nti, vāyamantassa anāpattī’’ti (mahāva. 154) vacanato pātimokkhuddesakena parisaṃ sāvetuṃ vāyamitabbanti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Uposathapavāraṇāvinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app