23. Ālambaṇadāyakavaggo

open all | close all

1. Ālambaṇadāyakattheraapadānaṃ

1.

‘‘Atthadassissa bhagavato, lokajeṭṭhassa tādino;

Ālambaṇaṃ mayā dinnaṃ, dvipadindassa tādino.

2.

‘‘Dharaṇiṃ paṭipajjāmi, vipulaṃ sāgarapparaṃ;

Pāṇesu ca issariyaṃ, vattemi vasudhāya ca.

3.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

4.

‘‘Ito dvesaṭṭhikappamhi, tayo āsiṃsu khattiyā;

Ekāpassitanāmā te, cakkavattī mahabbalā.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ālambaṇadāyako thero imā gāthāyo abhāsitthāti.

Ālambaṇadāyakattherassāpadānaṃ paṭhamaṃ.

2. Ajinadāyakattheraapadānaṃ

6.

‘‘Ekattiṃse ito kappe, gaṇasatthārako ahaṃ;

Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

7.

‘‘Cammakhaṇḍaṃ mayā dinnaṃ, sikhino lokabandhuno;

Tena kammena dvipadinda, lokajeṭṭha narāsabha.

8.

‘‘Sampattiṃ anubhotvāna, kilese jhāpayiṃ ahaṃ;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

9.

‘‘Ekattiṃse ito kappe, ajinaṃ yaṃ adāsahaṃ;

Duggatiṃ nābhijānāmi, ajinassa idaṃ phalaṃ.

10.

‘‘Ito pañcamake kappe, rājā āsiṃ sudāyako;

Sattaratanasampanno, cakkavattī mahabbalo.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti.

Ajinadāyakattherassāpadānaṃ dutiyaṃ.

3. Dverataniyattheraapadānaṃ

12.

‘‘Migaluddo pure āsiṃ, araññe kānane ahaṃ;

Addasaṃ virajaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ.

13.

‘‘Maṃsapesi mayā dinnā, vipassissa mahesino;

Sadevakasmiṃ lokasmiṃ, issaraṃ kārayāmahaṃ.

14.

‘‘Iminā maṃsadānena, ratanaṃ nibbattate mama;

Duveme ratanā loke, diṭṭhadhammassa pattiyā.

15.

‘‘Tehaṃ sabbe anubhomi, maṃsadānassa sattiyā;

Gattañca mudukaṃ mayhaṃ, paññā nipuṇavedanī.

16.

‘‘Ekanavutito kappe, yaṃ maṃsamadadiṃ tadā;

Duggatiṃ nābhijānāmi, maṃsadānassidaṃ phalaṃ.

17.

‘‘Ito catutthake kappe, eko āsiṃ janādhipo;

Mahārohitanāmo so, cakkavattī mahabbalo.

18.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā dverataniyo [dvirataniyo (sī.)] thero imā gāthāyo abhāsitthāti.

Dverataniyattherassāpadānaṃ tatiyaṃ.

Dasamaṃ bhāṇavāraṃ.

4. Ārakkhadāyakattheraapadānaṃ

19.

‘‘Siddhatthassa bhagavato, vedi kārāpitā [vedikā kāritā (syā.)] mayā;

Ārakkho ca mayā dinno, sugatassa mahesino.

20.

‘‘Tena kammavisesena, na passiṃ bhayabheravaṃ;

Kuhiñci upapannassa, tāso mayhaṃ na vijjati.

21.

‘‘Catunnavutito kappe, yaṃ vediṃ kārayiṃ pure;

Duggatiṃ nābhijānāmi, vedikāya idaṃ phalaṃ.

22.

‘‘Ito chaṭṭhamhi kappamhi, apassenasanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.

Ārakkhadāyakattherassāpadānaṃ catutthaṃ.

5. Abyādhikattheraapadānaṃ

24.

‘‘Vipassissa bhagavato, aggisālaṃ adāsahaṃ;

Byādhikānañca āvāsaṃ, uṇhodakapaṭiggahaṃ.

25.

‘‘Tena kammenayaṃ mayhaṃ, attabhāvo sunimmito;

Byādhāhaṃ nābhijānāmi, puññakammassidaṃ phalaṃ.

26.

‘‘Ekanavutito kappe, yaṃ sālamadadiṃ tadā;

Duggatiṃ nābhijānāmi, aggisālāyidaṃ phalaṃ.

27.

‘‘Ito ca sattame kappe, ekosiṃ aparājito [eko āsiṃ narādhipo (syā.)];

Sattaratanasampanno, cakkavattī mahabbalo.

28.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā abyādhiko thero imā gāthāyo abhāsitthāti.

Abyādhikattherassāpadānaṃ pañcamaṃ.

6. Aṅkolapupphiyattheraapadānaṃ

29.

‘‘Nārado [varado (ka.)] iti me nāmaṃ, kassapo iti maṃ vidū;

Addasaṃ samaṇānaggaṃ, vipassiṃ devasakkataṃ.

30.

‘‘Anubyañjanadharaṃ buddhaṃ, āhutīnaṃ paṭiggahaṃ;

Aṅkolapupphaṃ [vakulapupphaṃ (syā.), bakolapupphaṃ (ka.)] paggayha, buddhassa abhiropayiṃ.

31.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

32.

‘‘Catusattatito kappe, romaso nāma khattiyo;

Āmukkamālābharaṇo, sayoggabalavāhano.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā aṅkolapupphiyo [vakulapupphiyo (syā.), bakolapupphiyo (ka.)] thero imā gāthāyo abhāsitthāti.

Aṅkolapupphiyattherassāpadānaṃ chaṭṭhaṃ.

7. Sovaṇṇavaṭaṃsakiyattheraapadānaṃ

34.

‘‘Uyyānabhūmiṃ niyyanto, addasaṃ lokanāyakaṃ;

Vaṭaṃsakaṃ gahetvāna, sovaṇṇaṃ sādhunimmitaṃ.

35.

‘‘Sīghaṃ tato samāruyha, hatthikkhandhagato ahaṃ;

Buddhassa abhiropesiṃ, sikhino lokabandhuno.

36.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, pupphapūjāyidaṃ phalaṃ.

37.

‘‘Sattavīse ito kappe, eko āsiṃ janādhipo;

Mahāpatāpanāmena, cakkavattī mahabbalo.

38.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sovaṇṇavaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.

Sovaṇṇavaṭaṃsakiyattherassāpadānaṃ sattamaṃ.

8. Miñjavaṭaṃsakiyattheraapadānaṃ

39.

‘‘Nibbute lokanāthamhi, sikhimhi vadataṃ vare;

Vaṭaṃsakehi ākiṇṇaṃ, bodhipūjaṃ akāsahaṃ.

40.

‘‘Ekattiṃse ito kappe, yaṃ pūjamakariṃ tadā;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

41.

‘‘Ito chabbīsatikappe, ahuṃ meghabbhanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

42.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā miñjavaṭaṃsakiyo thero imā gāthāyo abhāsitthāti.

Miñjavaṭaṃsakiyattherassāpadānaṃ aṭṭhamaṃ.

9. Sukatāveḷiyattheraapadānaṃ

43.

‘‘Asito nāma nāmena, mālākāro ahaṃ [ahuṃ (?)] tadā;

Āveḷaṃ paggahetvāna, rañño dātuṃ vajāmahaṃ.

44.

‘‘Asampattomhi [asampattamhi (sī.), asampattova (?)] rājānaṃ, addasaṃ sikhināyakaṃ;

Haṭṭho haṭṭhena cittena, buddhassa abhiropayiṃ.

45.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

46.

‘‘Pañcavīse ito kappe, rājāhosiṃ mahabbalo;

Vebhāro nāma nāmena, cakkavattī mahabbalo.

47.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā sukatāveḷiyo thero imā gāthāyo abhāsitthāti.

Sukatāveḷiyattherassāpadānaṃ navamaṃ.

10. Ekavandaniyattheraapadānaṃ

48.

‘‘Usabhaṃ pavaraṃ vīraṃ, vessabhuṃ vijitāvinaṃ;

Pasannacitto sumano, buddhaseṭṭhamavandahaṃ.

49.

‘‘Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, vandanāya idaṃ phalaṃ.

50.

‘‘Catuvīsatikappamhi, vikatānandanāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

51.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti.

Ekavandaniyattherassāpadānaṃ dasamaṃ.

Ālambaṇadāyakavaggo tevīsatimo.

Tassuddānaṃ –

Ālambaṇañca ajinaṃ, maṃsadārakkhadāyako;

Abyādhi aṅkolaṃ [vakulaṃ (syā.), bakuḷaṃ (ka.)] soṇṇaṃ, miñjaāveḷavandanaṃ;

Pañcapaññāsa gāthāyo, gaṇitā atthadassibhi.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app