21. Pavāraṇāvinicchayakathā

116.Paṭikkhepapavāraṇāti pañcannaṃ bhojanānaṃ aññataraṃ bhuñjamānena yassa kassaci abhihaṭabhojanassa paṭikkhepasaṅkhātā pavāraṇā. Sā ca na kevalaṃ paṭikkhepamattena hoti, atha kho pañcaṅgavasena. Tatrimāni pañcaṅgāni – asanaṃ, bhojanaṃ, dāyakassa hatthapāse ṭhānaṃ, abhihāro, abhihaṭassa paṭikkhepoti. Tattha asananti vippakatabhojanaṃ, bhuñjamāno cesa puggalo hotīti attho. Bhojananti pavāraṇappahonakaṃ bhojanaṃ, odanādīnañca aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Dāyakassa hatthapāse ṭhānanti pavāraṇappahonakaṃ bhojanaṃ gaṇhitvā dāyakassa aḍḍhateyyahatthappamāṇe okāse avaṭṭhānaṃ. Abhihāroti hatthapāse ṭhitassa dāyakassa kāyena abhihāro. Abhihaṭassa paṭikkhepoti evaṃ abhihaṭassa kāyena vā vācāya vā paṭikkhepo. Iti imesaṃ pañcannaṃ aṅgānaṃ vasena pavāraṇā hoti. Vuttampi cetaṃ –

‘‘Pañcahi, upāli, ākārehi pavāraṇā paññāyati, asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito, abhiharati, paṭikkhepo paññāyatī’’ti (pari. 428).

117. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 238-9) – ‘‘asana’’ntiādīsu tāva yaṃ asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati, taṃ odano kummāso sattu maccho maṃsanti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti sattannaṃ dhaññānaṃ taṇḍulehi nibbatto. Tatra sālīti antamaso nīvāraṃ upādāya sabbāpi sālijāti. Vīhīti sabbāpi vīhijāti. Yavagodhumesu bhedo natthi. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Varakoti antamaso varakacorakaṃ upādāya sabbāpi setavaṇṇā varakajāti. Kudrūsakoti kāḷakudrūsako ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti. Nīvāravarakacorakā cettha dhaññānulomāti vadanti, dhaññāni hontu dhaññānulomāni vā, etesaṃ vuttappabhedānaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā ‘‘bhattaṃ pacissāmā’’ti vā ‘‘yāguṃ pacissāmā’’ti vā ‘‘ambilapāyāsādīsu aññataraṃ pacissāmā’’ti vā yaṃ kiñci sandhāya pacantu, sace uṇhaṃ sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, odanasaṅgahameva gacchati, pavāraṇaṃ janeti. Sace odhi na paññāyati, yāgusaṅgahaṃ gacchati, pavāraṇaṃ na janeti.

Yopi pāyāso vā paṇṇaphalakaḷīramissakā ambilayāgu vā uddhanato otāritamattā abbhuṇhā hoti āvajjitvā pivituṃ sakkā, hatthena gahitokāsepi odhiṃ na dasseti, pavāraṇaṃ na janeti. Sace pana usumāya vigatāya sītalabhūtā ghanabhāvaṃ gacchati, odhiṃ dasseti, puna pavāraṇaṃ janeti, pubbe tanubhāvo na rakkhati. Sacepi dadhitakkādīni āropetvā bahū paṇṇaphalakaḷīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti, bhojanakāle ce odhi paññāyati, pavāraṇaṃ janeti. Ayāguke nimantane ‘‘yāguṃ dassāmā’’ti bhatte udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti denti. Kiñcāpi tanuko hoti, pavāraṇaṃ janetiyeva. Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Yāgusaṅgahaṃ gatepi tasmiṃ vā aññasmiṃ vā yattha macchamaṃsaṃ pakkhipanti, sace sāsapamattampi macchamaṃsakhaṇḍaṃ vā nhāru vā paññāyati, pavāraṇaṃ janeti, suddharasako pana rasakayāgu vā na janeti. Ṭhapetvā vuttadhaññataṇḍule aññehi veṇutaṇḍulādīhi vā kaṇḍamūlaphalehi vā yehi kehici kataṃ bhattampi pavāraṇaṃ na janeti, pageva ghanayāgu. Sace panettha macchamaṃsaṃ pakkhipanti, janeti. Mahāpaccariyaṃ ‘‘pupphiatthāya bhattampi pavāraṇaṃ janetī’’ti vuttaṃ. Pupphiatthāya bhattaṃ nāma pupphikhajjakatthāya kuthitudake pakkhipitvā seditataṇḍulā vuccanti. Sace pana te taṇḍule sukkhāpetvā khādanti, vaṭṭati, neva sattusaṅkhyaṃ, na bhattasaṅkhyaṃ gacchanti. Puna tehi katabhattaṃ pavāretiyeva. Te taṇḍule sappitelādīsu vā pacanti, pūvaṃ vā karonti, na pavārenti. Puthukā vā tāhi katasattubhattādīni vā na pavārenti.

Kummāso nāma yavehi katakummāso. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti.

Sattu nāma sālivīhiyavehi katasattu. Kaṅguvarakakudrūsakasīsānipi bhajjitvā īsakaṃ koṭṭetvā thuse palāpetvā puna daḷhaṃ koṭṭetvā cuṇṇaṃ karonti. Sacepi taṃ allattā ekabaddhaṃ hoti, sattusaṅgahameva gacchati. Kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā denti, tampi cuṇṇaṃ sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana vīhīnaṃ vā vīhipalāsānaṃ vā taṇḍulā bhajjitataṇḍulā eva vā na pavārenti. Tesaṃ pana taṇḍulānaṃ cuṇṇaṃ pavāreti, kharapākabhajjitānaṃ vīhīnaṃ kuṇḍakampi pavāreti. Samapākabhajjitānaṃ pana ātapasukkhānaṃ vā kuṇḍakaṃ na pavāreti. Lājā vā tehi katabhattasattuādīni vā na pavārenti, bhajjitapiṭṭhaṃ vā yaṃ kiñci suddhakhajjakaṃ vā na pavāreti. Macchamaṃsapūritakhajjakaṃ pana sattumodako vā pavāreti. Maccho maṃsañca pākaṭameva.

Ayaṃ pana viseso – sace yāguṃ pivantassa yāgusitthamattāneva dve macchakhaṇḍāni vā maṃsakhaṇḍāni vā ekabhājane vā nānābhājane vā denti, tāni ce akhādanto aññaṃ yaṃ kiñci pavāraṇappahonakaṃ paṭikkhipati, na pavāreti. Tato ekaṃ khāditaṃ, ekaṃ hatthe vā patte vā hoti, so ce aññaṃ paṭikkhipati, pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti. Kappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kappiyamaṃsaṃ khādanto akappiyamaṃsaṃ paṭikkhipati, na pavāreti. Kasmā? Avatthutāya. Yañhi bhikkhuno khādituṃ vaṭṭati, taṃyeva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati, ajānantopi paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāma, tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ paṭikkhipati, pavāreti. Kasmā? Vatthutāya. Yañhi tena paṭikkhittaṃ, taṃ pavāraṇāya vatthu, yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahati, tasmā pavāreti. Akappiyamaṃsaṃ vā khādanto akappiyamaṃsaṃ paṭikkhipati, purimanayeneva na pavāreti. Kappiyamaṃsaṃ vā akappiyamaṃsaṃ vā khādanto pañcannaṃ bhojanānaṃ yaṃ kiñci kappiyabhojanaṃ paṭikkhipati, pavāreti. Kuladūsakavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ buddhapaṭikuṭṭhaṃ anesanāya uppannaṃ akappiyabhojanaṃ paṭikkhipati, na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ paṭikkhipati, na pavāreti. Kappiyabhojanaṃ vā akappiyabhojanaṃ vā bhuñjantopi kappiyabhojanaṃ paṭikkhipati, pavāreti. Akappiyabhojanaṃ paṭikkhipati, na pavāretīti sabbattha vuttanayeneva kāraṇaṃ veditabbaṃ.

118. Evaṃ ‘‘asana’’ntiādīsu yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ āpajjati, taṃ utvā idāni yathā āpajjati, tassa jānanatthaṃ ayaṃ vinicchayo – asanaṃ bhojananti ettha tāva yena ekasitthampi ajjhohaṭaṃ hoti so sace pattamukhahatthānaṃ yattha katthaci pañcasu bhojanesu ekasmimpi sati aññaṃ pañcasu bhojanesu ekampi paṭikkhipati, pavāreti. Katthaci bhojanaṃ natthi, āmisagandhamattaṃ paññāyati, na pavāreti. Mukhe ca hatthe ca bhojanaṃ natthi, patte atthi, tasmiṃ pana āsane abhuñjitukāmo, vihāraṃ vā pavisitvā bhuñjitukāmo, aññassa vā dātukāmo tasmiṃ ce antare bhojanaṃ paṭikkhipati, na pavāreti. Kasmā? Vippakatabhojanabhāvassa upacchinnattā. ‘‘Yopi aññatra gantvā bhuñjitukāmo mukhe bhattaṃ gilitvā sesaṃ ādāya gacchanto antarāmagge aññaṃ bhojanaṃ paṭikkhipati, tassapi pavāraṇā na hotī’’ti mahāpaccariyaṃ vuttaṃ. Yathā ca patte, evaṃ hatthepi. Mukhepi vā vijjamānaṃ bhojanaṃ sace anajjhoharitukāmo hoti, tasmiñca khaṇe aññaṃ paṭikkhipati, na pavāreti. Ekasmiñhi pade vuttaṃ lakkhaṇaṃ sabbattha veditabbaṃ hoti. Apica kurundiyaṃ esa nayo dassitoyeva. Vuttañhi tattha ‘‘mukhe bhattaṃ gilitaṃ, hatthe bhattaṃ vighāsādassa dātukāmo, patte bhattaṃ bhikkhussa dātukāmo, sace tasmiṃ khaṇe paṭikkhipati, na pavāretī’’ti.

Hatthapāse ṭhitoti ettha pana sace bhikkhu nisinno hoti, āsanassa pacchimantato paṭṭhāya, sace ṭhito, paṇhiantato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya, dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho ‘‘hatthapāso’’ti veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti, na tato paraṃ.

Abhiharatīti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantaranisinnopi bhikkhu hatthe vā ūrūsu vā ādhārake vā ṭhitaṃ pattaṃ anabhiharitvā ‘‘bhattaṃ gaṇhāhī’’ti vadati, taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā ‘‘gaṇhāhī’’ti vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā apanāmetvā vā ‘‘gaṇhathā’’ti vutte paṭikkhipato pavāraṇā hoti. Therāsane nisinno thero dūre nisinnassa daharabhikkhussa pattaṃ pesetvā ‘‘ito odanaṃ gaṇhāhī’’ti vadati, gaṇhitvā pana gato tuṇhī tiṭṭhati, daharo ‘‘alaṃ mayha’’nti paṭikkhipati, na pavāreti. Kasmā? Therassa dūrabhāvato dūtassa ca anabhiharaṇato. Sace pana gahetvā āgato bhikkhu ‘‘idaṃ bhattaṃ gaṇhā’’ti vadati, taṃ paṭikkhipato pavāraṇā hoti. Parivesanāyaeko ekena hatthena odanapacchiṃ, ekena kaṭacchuṃ gahetvā bhikkhuṃ parivisati, tatra ce añño āgantvā ‘‘ahaṃ pacchiṃ dhāressāmi, tvaṃ odanaṃ dehī’’ti vatvā gahitamattameva karoti, parivesako eva pana taṃ dhāreti, tasmā sā abhihaṭāva hoti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivesakena phuṭṭhamattāva hoti, itarova naṃ dhāreti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti, kaṭacchunā uddhaṭabhatte pana hoti. Kaṭacchunā abhihāroyeva hi tassa abhihāro. ‘‘Dvinnaṃ samabhārepi paṭikkhipanto pavāretiyevā’’ti mahāpaccariyaṃ vuttaṃ. Anantarassa bhikkhuno bhatte dīyamāne itaro pattaṃ hatthena pidahati, pavāraṇā natthi. Kasmā? Aññassa abhihaṭe paṭikkhittattā.

Paṭikkhepo paññāyatīti ettha vācāya abhihaṭaṃ paṭikkhipato pavāraṇā natthi, kāyena abhihaṭaṃ pana yena kenaci ākārena kāyena vā vācāya vā paṭikkhipantassa pavāraṇā hotīti veditabbo. Tatra kāyena paṭikkhepo nāma aṅguliṃ vā hatthaṃ vā makkhikābījaniṃ vā cīvarakaṇṇaṃ vā cāleti, bhamukāya vā ākāraṃ karoti, kuddho vā oloketi. Vācāya paṭikkhepo nāma ‘‘ala’’nti vā ‘‘na gaṇhāmī’’ti vā ‘‘mā ākirā’’ti vā ‘‘apagacchā’’ti vā vadati. Evaṃ yena kenaci ākārena kāyena vā vācāya vā paṭikkhitte pavāraṇā hoti.

119. Eko abhihaṭe bhatte pavāraṇāya bhīto hatthe apanetvā punappunaṃ patte odanaṃ ākirantaṃ ‘‘ākira ākira, koṭṭetvā koṭṭetvā pūrehī’’ti vadati, ettha kathanti? Mahāsumatthero tāva ‘‘anākiraṇatthāya vuttattā pavāraṇā hotī’’ti āha. Mahāpadumatthero pana ‘‘ākira pūrehīti vadantassa nāma kassaci pavāraṇā atthī’’ti vatvā ‘‘na pavāretī’’ti āha.

Aparo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā ‘‘kiṃ, āvuso, itopi kiñci gaṇhissasi, dammi te kiñcī’’ti āha, tatrāpi ‘‘evaṃ nāgamissatīti vuttattā pavāraṇā hotī’’ti mahāsumatthero āha. Mahāpadumatthero pana ‘‘gaṇhissasīti vadantassa nāma kassaci pavāraṇā atthī’’ti vatvā ‘‘na pavāretī’’ti āha.

Eko samaṃsakaṃ rasaṃ abhiharitvā ‘‘rasaṃ gaṇhathā’’ti vadati, taṃ sutvā paṭikkhipato pavāraṇā natthi. ‘‘Macchamaṃsarasa’’nti vutte paṭikkhipato pavāraṇā hoti, ‘‘idaṃ gaṇhathā’’ti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā ‘‘maṃsarasaṃ gaṇhathā’’ti vadati, ‘‘tattha ce sāsapamattampi maṃsakhaṇḍaṃ atthi, taṃ paṭikkhipato pavāraṇā hoti. Sace pana parissāvito hoti, vaṭṭatī’’ti abhayatthero āha.

Maṃsarasena āpucchantaṃ mahāthero ‘‘muhuttaṃ āgamehī’’ti vatvā ‘‘thālakaṃ, āvuso, āharā’’ti āha, ettha kathanti? Mahāsumatthero tāva ‘‘abhihārakassa gamanaṃ upacchinnaṃ, tasmā pavāretī’’ti āha. Mahāpadumatthero pana ‘‘ayaṃ kuhiṃ gacchati, kīdisaṃ etassa gamanaṃ, gaṇhantassapi nāma kassaci pavāraṇā atthī’’ti vatvā ‘‘na pavāretī’’ti āha.

Kaḷīrapanasādīhi missetvā maṃsaṃ pacanti, taṃ gahetvā ‘‘kaḷīrasūpaṃ gaṇhatha, panasabyañjanaṃ gaṇhathā’’ti vadanti, evampi na pavāreti. Kasmā? Apavāraṇārahassa nāmena vuttattā. Sace pana ‘‘macchasūpaṃ maṃsasūpa’’nti vā ‘‘idaṃ gaṇhathā’’ti vā vadanti, pavāreti, maṃsakarambako nāma hoti. Taṃ dātukāmopi ‘‘karambakaṃ gaṇhathā’’ti vadati, vaṭṭati, na pavāreti, ‘‘maṃsakarambaka’’nti vā ‘‘ida’’nti vā vutte pana pavāreti. Esa nayo sabbesu macchamaṃsamissakesu.

120. ‘‘Yo pana nimantane bhuñjamāno maṃsaṃ abhihaṭaṃ ‘uddissakata’nti maññamāno paṭikkhipati, pavāritova hotī’’ti mahāpaccariyaṃ vuttaṃ. Missakakathā pana kurundiyaṃ suṭṭhu vuttā. Evañhi tattha vuttaṃ – piṇḍacāriko bhikkhu bhattamissakaṃ yāguṃ āharitvā ‘‘yāguṃ gaṇhathā’’ti vadati, na pavāreti, ‘‘bhattaṃ gaṇhathā’’ti vutte pavāreti. Kasmā? Yenāpucchito, tassa atthitāya. Ayamettha adhippāyo – ‘‘yāgumissakaṃ gaṇhathā’’ti vadati, tatra ce yāgu bahutarā vā hoti samasamā vā, na pavāreti. Yāgu mandā, bhattaṃ bahutaraṃ, pavāreti. Idañca sabbaaṭṭhakathāsu vuttattā na sakkā paṭikkhipituṃ, kāraṇaṃ panettha duddasaṃ. ‘‘Bhattamissakaṃ gaṇhathā’’ti vadati, bhattaṃ bahutaraṃ vā samaṃ vā appataraṃ vā hoti, pavāretiyeva . Bhattaṃ vā yāguṃ vā anāmasitvā ‘‘missakaṃ gaṇhathā’’ti vadati, tatra ce bhattaṃ bahutaraṃ vā samakaṃ vā hoti, pavāreti, appataraṃ na pavāreti, idañca karambakena na samānetabbaṃ. Karambako hi maṃsamissakopi hoti amaṃsamissakopi, tasmā karambakanti vutte pavāraṇā natthi, idaṃ pana bhattamissakameva. Ettha vuttanayeneva pavāraṇā hoti. Bahurase bhatte rasaṃ, bahukhīre khīraṃ, bahusappimhi ca pāyāse sappiṃ gaṇhathāti visuṃ katvā deti, taṃ paṭikkhipato pavāraṇā natthi.

Yo pana gacchanto pavāreti, so gacchantova bhuñjituṃ labhati. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti, nadītīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi, taṃ abhiruhitvāpi caṅkamanteneva bhuñjitabbaṃ, gamanaṃ na upacchinditabbaṃ. Yāne vā hatthiassapiṭṭhe vā candamaṇḍale vā sūriyamaṇḍale vā nisīditvā pavāritena yāva majjhanhikaṃ, tāva tesu gacchantesupi nisinneneva bhuñjitabbaṃ. Yo ṭhito pavāreti, ṭhiteneva, yo nisinno pavāreti, nisinneneva paribhuñjitabbaṃ, taṃ taṃ iriyāpathaṃ vikopentena atirittaṃ kāretabbaṃ. Yo ukkuṭiko nisīditvā pavāreti, tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanakaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā etto vā sañcarituṃ na labbhati. Sace pana naṃ saha mañcena ukkhipitvā aññatra nenti, vaṭṭati. Nipajjitvā pavāritena nipanneneva paribhuñjitabbaṃ. Parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabbaṃ.

121. Pavāritena pana kiṃkātabbanti? Yena iriyāpathena pavārito hoti, taṃ vikopetvā aññena iriyāpathena ce bhuñjati, atirittaṃ kārāpetvā bhuñjitabbaṃ. Anatirittaṃ pana yaṃ kiñci yāvakālikasaṅgahitaṃ khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā, ajjhohāre ajjhohāre pācittiyaṃ.

Tattha anatirittaṃ nāma nātirittaṃ, na adhikanti attho. Taṃ pana yasmā kappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti, tasmā padabhājane vuttaṃ –

‘‘Anatirittaṃ nāma akappiyakataṃ hoti, appaṭiggahitakataṃ hoti, anuccāritakataṃ hoti, ahatthapāse kataṃ hoti, abhuttāvinā kataṃ hoti, bhuttāvinā ca pavāritena āsanā vuṭṭhitena kataṃ hoti, ‘alametaṃ sabba’nti avuttaṃ hoti, na gilānātirittaṃ hoti, etaṃ anatirittaṃ nāmā’’ti (pāci. 239).

Tattha akappiyakatanti yaṃ tattha phalaṃ vā kandamūlādiṃ vā pañcahi samaṇakappehi kappiyaṃ akataṃ, yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā, etaṃ akappiyaṃ nāma. Taṃ akappiyaṃ ‘‘alametaṃ sabba’’nti evaṃ atirittaṃ katampi ‘‘akappiyakata’’nti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā appaṭiggahitaṃyeva purimanayena atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi anukkhittaṃ vā anapanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kāretuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo ‘‘alametaṃ sabba’’nti atirittaṃ karoti, tena pavāraṇappahonakabhojanaṃ abhuttena kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. ‘‘Alametaṃ sabba’’nti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ, yañca na gilānātirittaṃ, tadubhayampi ‘‘anatiritta’’nti veditabbaṃ.

122. Atirittaṃ pana tasseva paṭipakkhanayena veditabbaṃ. Teneva vuttaṃ padabhājane –

‘‘Atirittaṃ nāma kappiyakataṃ hoti, paṭiggahitakataṃ hoti, uccāritakataṃ hoti, hatthapāse kataṃ hoti, bhuttāvinā kataṃ hoti, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ hoti, ‘alametaṃ sabba’nti vuttaṃ hoti, gilānātirittaṃ hoti, etaṃ atirittaṃ nāmā’’ti (pāci. 239).

Apicettha bhuttāvinā kataṃ hotīti anantaranisinnassa sabhāgassa bhikkhuno pattato ekampi sitthaṃ vā maṃsahīraṃ vā khāditvā katampi ‘‘bhuttāvināva kataṃ hotī’’ti veditabbaṃ. Āsanā avuṭṭhitenāti ettha pana asammohatthaṃ ayaṃ vinicchayo – dve bhikkhū pātoyeva bhuñjamānā pavāritā honti, ekena tattheva nisīditabbaṃ, itarena niccabhattaṃ vā salākabhattaṃ vā ānetvā upaḍḍhaṃ tassa bhikkhuno patte ākiritvā hatthaṃ dhovitvā sesaṃ tena bhikkhunā kappiyaṃ kārāpetvā bhuñjitabbaṃ. Kasmā? Yañhi tassa hatthe laggaṃ, taṃ akappiyaṃ hoti. Sace pana paṭhamaṃ nisinno bhikkhu sayameva tassa pattato hatthena gaṇhāti, hatthadhovanakiccaṃ natthi. Sace pana evaṃ ‘kappiyaṃ kāretvā bhuñjantassa puna kiñci byañjanaṃ vā khādanīyaṃ vā patte ākira’nti yena paṭhamaṃ kappiyaṃ kataṃ hoti, so puna kātuṃ na labhati. Yena akataṃ, tena kātabbaṃ, yañca akataṃ, taṃ kātabbaṃ. Yena akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena kātabbaṃ. Yañca akatanti yena paṭhamaṃ kappiyaṃ kataṃ, tenapi yaṃ akataṃ, taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Tattha hi kariyamāne paṭhamaṃ katena saddhiṃ kataṃ hoti, tasmā aññasmiṃ bhājane kātuṃ vaṭṭatīti adhippāyo. Evaṃ kataṃ pana tena bhikkhunā paṭhamaṃ katena saddhiṃ bhuñjituṃ vaṭṭati.

Kappiyaṃ karontena ca na kevalaṃ patteyeva, kuṇḍepi pacchiyampi yattha katthaci purato ṭhapetvā onāmitabhājane kātabbaṃ. Taṃ sace bhikkhusataṃ pavāritaṃ hoti, sabbesaṃ bhuñjituṃ vaṭṭati, appavāritānampi vaṭṭati. Yena pana kappiyaṃ kataṃ, tassa na vaṭṭati. Sacepi pavāretvā piṇḍāya paviṭṭhaṃ bhikkhuṃ pattaṃ gahetvā avassaṃ bhuñjanake maṅgalanimantane nisīdāpenti, atirittaṃ kārāpetvāva bhuñjitabbaṃ. Sace tattha añño bhikkhu natthi, āsanasālaṃ vā vihāraṃ vā pattaṃ pesetvā kāretabbaṃ, kappiyaṃ karontena pana anupasampannassa hatthe ṭhitaṃ na kātabbaṃ. Sace āsanasālāyaṃ abyatto bhikkhu hoti, sayaṃ gantvā kappiyaṃ kārāpetvā ānetvā bhuñjitabbaṃ.

Gilānātirittanti ettha na kevalaṃ yaṃ gilānassa bhuttāvasesaṃ hoti, taṃ gilānātirittaṃ, atha kho yaṃ kiñci gilānaṃ uddissa ‘‘ajja vā yadā vā icchati, tadā khādissatī’’ti āhaṭaṃ, taṃ sabbaṃ gilānātirittanti veditabbaṃ. Yāmakālikaṃ pana sattāhakālikaṃ yāvajīvikaṃ vā yaṃ kiñci anatirittaṃ āhāratthāya paribhuñjantassa ajjhohāre ajjhohāre dukkaṭaṃ. Sace pana yāmakālikādīni āmisasaṃsaṭṭhāni honti, āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva, asaṃsaṭṭhāni pana sati paccaye bhuñjantassa anāpatti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Pavāraṇāvinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app