21. Kaṇikārapupphiyavaggo

open all | close all

1. Kaṇikārapupphiyattheraapadānaṃ

1.

‘‘Kaṇikāraṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;

Tissassa abhiropesiṃ, oghatiṇṇassa tādino.

2.

‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

3.

‘‘Pañcattiṃse ito kappe, aruṇapāṇīti vissuto;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kaṇikārapupphiyo thero imā gāthāyo abhāsitthāti.

Kaṇikārapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Minelapupphiyattheraapadānaṃ

5.

‘‘Suvaṇṇavaṇṇo bhagavā, sataraṃsī patāpavā;

Caṅkamanaṃ samārūḷho, mettacitto sikhīsabho.

6.

‘‘Pasannacitto sumano, vanditvā [thometvā (syā.)] ñāṇamuttamaṃ;

Minelapupphaṃ paggayha, buddhassa abhiropayiṃ.

7.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

8.

‘‘Ekūnatiṃsakappamhi, sumeghaghananāmako;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā minelapupphiyo thero imā gāthāyo abhāsitthāti.

Minelapupphiyattherassāpadānaṃ dutiyaṃ.

3. Kiṅkaṇipupphiyattheraapadānaṃ

10.

‘‘Kañcanagghiyasaṅkāso, sabbaññū lokanāyako;

Odakaṃ dahamoggayha, sināyi lokanāyako.

11.

‘‘Paggayha kiṅkaṇiṃ [kiṅkiṇiṃ (sī.)] pupphaṃ, vipassissābhiropayiṃ;

Udaggacitto sumano, dvipadindassa tādino.

12.

‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

13.

‘‘Sattavīsatikappamhi, rājā bhīmaratho ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

14.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kiṅkaṇipupphiyo [kiṅkiṇikapupphiyo (sī.)] thero imā gāthāyo abhāsitthāti.

Kiṅkaṇipupphiyattherassāpadānaṃ tatiyaṃ.

4. Taraṇiyattheraapadānaṃ

15.

‘‘Atthadassī tu bhagavā, dvipadindo narāsabho;

Purakkhato sāvakehi, gaṅgātīramupāgami.

16.

‘‘Samatitti kākapeyyā, gaṅgā āsi duruttarā;

Uttārayiṃ bhikkhusaṅghaṃ, buddhañca dvipaduttamaṃ.

17.

‘‘Aṭṭhārase kappasate, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

18.

‘‘Teraseto kappasate, pañca sabbobhavā [sabbhogavā (sī.)] ahuṃ;

Sattaratanasampannā, cakkavattī mahabbalā.

19.

‘‘Pacchime ca bhave asmiṃ, jātohaṃ brāhmaṇe kule;

Saddhiṃ tīhi sahāyehi, pabbajiṃ satthu sāsane.

20.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti;

Taraṇiyattherassāpadānaṃ catutthaṃ.

5. Nigguṇḍipupphiyattheraapadānaṃ

21.

‘‘Vipassissa bhagavato, āsimārāmiko ahaṃ;

Nigguṇḍipupphaṃ paggayha, buddhassa abhiropayiṃ.

22.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

‘‘Pañcavīse [pañcatiṃse (sī. syā.)] ito kappe, eko āsiṃ janādhipo;

Mahāpatāpanāmena, cakkavattī mahabbalo.

24.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.

Nigguṇḍipupphiyattherassāpadānaṃ pañcamaṃ.

6. Udakadāyakattheraapadānaṃ

25.

‘‘Bhuñjantaṃ samaṇaṃ disvā, vippasannamanāvilaṃ;

Ghaṭenodakamādāya, siddhatthassa adāsahaṃ.

26.

‘‘Nimmalo homahaṃ ajja, vimalo khīṇasaṃsayo;

Bhave nibbattamānamhi, phalaṃ nibbattate mama [subhaṃ (sī.)].

27.

‘‘Catunnavutito kappe, udakaṃ yamadāsahaṃ [yaṃ tadā adaṃ (sī.), adadiṃ tadā (syā.)];

Duggatiṃ nābhijānāmi, dakadānassidaṃ phalaṃ.

28.

‘‘Ekasaṭṭhimhito kappe, ekova vimalo ahu;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti.

Udakadāyakattherassāpadānaṃ chaṭṭhaṃ.

7. Salalamāliyattheraapadānaṃ

30.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Obhāsentaṃ disā sabbā, siddhatthaṃ narasārathiṃ.

31.

‘‘Dhanuṃ advejjhaṃ katvāna, usuṃ sannayhahaṃ tadā;

Pupphaṃ savaṇṭaṃ chetvāna, buddhassa abhiropayiṃ.

32.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

‘‘Ekapaññāsito kappe, eko āsiṃ jutindharo;

Sattaratanasampanno, cakkavattī mahabbalo.

34.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā salalamāliyo thero imā gāthāyo abhāsitthāti.

Salalamāliyattherassāpadānaṃ sattamaṃ.

8. Koraṇḍapupphiyattheraapadānaṃ

35.

‘‘Akkantañca padaṃ disvā, cakkālaṅkārabhūsitaṃ;

Padenānupadaṃ yanto, vipassissa mahesino.

36.

‘‘Koraṇḍaṃ pupphitaṃ disvā, samūlaṃ pūjitaṃ mayā;

Haṭṭho haṭṭhena cittena, avandiṃ padamuttamaṃ.

37.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

38.

‘‘Sattapaññāsakappamhi, eko vītamalo ahuṃ;

Sattaratanasampanno, cakkavattī mahabbalo.

39.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti.

Koraṇḍapupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ādhāradāyakattheraapadānaṃ

40.

‘‘Ādhārakaṃ mayā dinnaṃ, sikhino lokabandhuno;

Dhāremi pathaviṃ sabbaṃ, kevalaṃ vasudhaṃ imaṃ.

41.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

42.

‘‘Sattavīse ito kappe, ahesuṃ caturo janā;

Samantavaraṇā nāma, cakkavattī mahabbalā.

43.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ādhāradāyako [pariyādāniyo (ka.)] thero imā gāthāyo abhāsitthāti.

Ādhāradāyakattherassāpadānaṃ navamaṃ.

10. Pāpanivāriyattheraapadānaṃ

44.

‘‘Tissassa tu bhagavato, devadevassa tādino;

Ekacchattaṃ mayā dinnaṃ, vippasannena cetasā.

45.

‘‘Nivutaṃ hoti me pāpaṃ, kusalassupasampadā;

Ākāse chattaṃ dhārenti, pubbakammassidaṃ phalaṃ.

46.

‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;

Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

47.

‘‘Dvenavute ito kappe, yaṃ chattamadadiṃ tadā;

Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.

48.

‘‘Dvesattatimhito kappe, aṭṭhāsiṃsu janādhipā;

Mahānidānanāmena, rājāno cakkavattino.

49.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pāpanivāriyo [vātātapanivāriyo (sī.)] thero imā gāthāyo abhāsitthāti;

Pāpanivāriyattherassāpadānaṃ dasamaṃ.

Kaṇikārapupphiyavaggo ekavīsatimo.

Tassuddānaṃ –

Kaṇikāro minelañca, kiṅkaṇi taraṇena ca;

Nigguṇḍipupphī dakado, salalo ca kuraṇḍako;

Ādhārako pāpavārī, aṭṭhatālīsa gāthakāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app