20. Ajjhattattikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati hetupaccayā – ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati hetupaccayā – bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe paṭicca dve khandhā…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Ārammaṇapaccayo

2. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati ārammaṇapaccayā – ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca…pe… paṭisandhikkhaṇe ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… vatthuṃ paṭicca khandhā. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati ārammaṇapaccayā – bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Adhipatipaccayo

3. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati adhipatipaccayā – ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati adhipatipaccayā – bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Anantarapaccayādi

4. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati anantarapaccayā , samanantarapaccayā, sahajātapaccayā – ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati sahajātapaccayā – bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. (1)

Aññamaññapaccayādi

5. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā (purejātepi āsevanepi paṭisandhi natthi)… kammapaccayā… vipākapaccayā… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

6. Hetuyā dve, ārammaṇe dve…pe… avigate dve.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

7. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati nahetupaccayā – ahetukaṃ ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ…pe… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati nahetupaccayā – ahetukaṃ bahiddhā ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayo

8. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati naārammaṇapaccayā – ajjhatte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe ajjhatte khandhe paṭicca kaṭattārūpaṃ. Khandhe paṭicca vatthu…pe… ekaṃ mahābhūtaṃ paṭicca…pe… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca…pe…. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati naārammaṇapaccayā – bahiddhā khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe bahiddhā khandhe paṭicca kaṭattārūpaṃ. Khandhe paṭicca vatthu…pe… ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)

Naadhipatipaccayādi

9. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati naadhipatipaccayā…pe… (anulomasahajātasadisaṃ, ninnānākaraṇaṃ) naanantarapaccayā… nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā, napurejātapaccayā – arūpe ajjhattaṃ ekaṃ khandhaṃ paṭicca…pe… ajjhatte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe ajjhattaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. Ekaṃ mahābhūtaṃ paṭicca…pe… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe….

10. Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati napurejātapaccayā – arūpe bahiddhā ekaṃ khandhaṃ paṭicca…pe… dve khandhe…pe… bahiddhā khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Paṭisandhikkhaṇe (paripuṇṇaṃ) ekaṃ mahābhūtaṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe….

Napacchājātapaccayādi

11. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati napacchājātapaccayā, naāsevanapaccayā, nakammapaccayā – ajjhatte khandhe paṭicca ajjhattā cetanā. Āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…pe…. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati nakammapaccayā – bahiddhā khandhe paṭicca bahiddhā cetanā. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ…. (1)

Navipākapaccayādi

12. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati navipākapaccayā (paṭisandhi natthi), naāhārapaccayā – utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati naāhārapaccayā – bāhiraṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)

Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati naindriyapaccayā – āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ… mahābhūte paṭicca rūpajīvitindriyaṃ. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati naindriyapaccayā – bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ… mahābhūte paṭicca rūpajīvitindriyaṃ. (1)

Najhānapaccayo

13. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ…pe… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)

Namaggapaccayādi

14. Ajjhattaṃ dhammaṃ paṭicca ajjhatto dhammo uppajjati namaggapaccayā… (nahetusadisaṃ. Moho natthi) nasampayuttapaccayā… navippayuttapaccayā – arūpe…pe… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. (1)

Bahiddhā dhammaṃ paṭicca bahiddhā dhammo uppajjati navippayuttapaccayā – arūpe…pe… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… nonatthipaccayā, novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

15. Nahetuyā dve, naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve (saṃkhittaṃ, sabbattha dve), novigate dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

16. Hetupaccayā naārammaṇe dve…pe… navipāke nasampayutte navippayutte nonatthiyā novigate dve (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

17. Nahetupaccayā ārammaṇe dve, anantare dve…pe… magge dve…pe… avigate dve (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Paṭiccavāro.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

18. Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati hetupaccayā – ajjhattaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe (paripuṇṇaṃ). Ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā ajjhattā khandhā. (1)

Bahiddhā dhammaṃ paccayā bahiddhā dhammo uppajjati hetupaccayā – bahiddhā ekaṃ khandhaṃ paccayā tayo khandhā…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā bahiddhā khandhā. (1)

Ārammaṇapaccayo

19. Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati ārammaṇapaccayā (paṭiccavārasadisaṃ), cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ…pe… vatthuṃ paccayā ajjhattā khandhā. (1)

Bahiddhā dhammaṃ paccayā bahiddhā dhammo uppajjati ārammaṇapaccayā (paṭiccavārasadisaṃ), cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā bahiddhā khandhā. (1)

Adhipatipaccayādi

20. Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati adhipatipaccayā… (vatthuṃ atirekaṃ, paṭiccavārasadisaṃ) anantarapaccayā… samanantarapaccayā… sahajātapaccayā… (sahajātavāre paripuṇṇā) mahābhūte paccayā…pe… (mahābhūtānaṃ khandhānañca pacchā pañcāyatanāni ca vatthu ca kātabbā) aññamaññapaccayā… nissayapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

21. Hetuyā dve, ārammaṇe…pe… avigate dve.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

22. Ajjhattaṃ dhammaṃ paccayā ajjhatto dhammo uppajjati nahetupaccayā – ahetukaṃ ajjhattaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā. Ekaṃ mahābhūtaṃ…pe… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā ahetukā ajjhattā khandhā. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Bahiddhā dhammaṃ paccayā bahiddhā dhammo uppajjati nahetupaccayā (pavattipaṭisandhipi mahābhūtāpi kātabbā) – cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthuṃ paccayā ahetukā bahiddhā khandhā. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Naārammaṇapaccayādi

23. Naārammaṇapaccayā… naadhipatipaccayā (sahajātasadisaṃ)… naanantarapaccayā… nasamanantarapaccayā… naaññamaññapaccayā… naupanissayapaccayā… napurejātapaccayā (paṭiccavārasadisaṃ)… napacchājātapaccayā… naāsevanapaccayā… nakammapaccayā…pe… navippayuttapaccayā (paṭiccavārapaccanīye vippayuttasadisaṃ)… nonatthipaccayā… novigatapaccayā….

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

24. Nahetuyā dve, naārammaṇe dve…pe… novigate dve.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

25. Hetupaccayā naārammaṇe dve, naadhipatiyā dve…pe… navipāke nasampayutte navippayutte nonatthiyā novigate dve.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

26. Nahetupaccayā ārammaṇe dve…pe… avigate dve.

Paccanīyānulomaṃ.

Paccayavāro

4-6. Nissaya-saṃsaṭṭha-sampayuttavāro

(Nissayavāro paccayavārasadiso. Saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbo.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

27. Ajjhatto dhammo ajjhattassa dhammassa hetupaccayena paccayo – ajjhattā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe…pe…. (1)

Bahiddhā dhammo bahiddhā dhammassa hetupaccayena paccayo – bahiddhā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe…pe…. (1)

Ārammaṇapaccayo

28. Ajjhatto dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Ajjhattaṃ cakkhuṃ…pe… kāyaṃ… rūpe…pe… phoṭṭhabbe… vatthuṃ… ajjhatte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotudhātuyā saddaṃ suṇāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo. Ajjhattā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Ajjhatto dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo – paro ajjhattaṃ cakkhuṃ…pe… vatthuṃ… ajjhatte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena ajjhattacittasamaṅgissa cittaṃ jānāti. Ajjhattaṃ rūpāyatanaṃ bahiddhā cakkhuviññāṇassa…pe… ajjhattaṃ phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa ārammaṇapaccayena paccayo. Ajjhattā khandhā iddhividhañāṇassa, cetopariyañāṇassa , pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

29. Bahiddhā dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo – paro dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti… nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe…pe… paro bahiddhā cakkhuṃ…pe… vatthuṃ… bahiddhā khandhe aniccato…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena bahiddhā cittasamaṅgissa…pe… ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Bahiddhā rūpāyatanaṃ bahiddhā cakkhuviññāṇassa…pe… bahiddhā phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa…pe… bahiddhā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Bahiddhā dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Bahiddhā cakkhuṃ…pe… vatthuṃ… bahiddhā khandhe aniccato…pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena bahiddhā cittasamaṅgissa cittaṃ jānāti. Bahiddhā rūpāyatanaṃ ajjhattaṃ cakkhuviññāṇassa…pe… bahiddhā phoṭṭhabbāyatanaṃ ajjhattaṃ kāyaviññāṇassa…pe… bahiddhā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

30. Ajjhatto dhammo ajjhattassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā…pe… jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ garuṃ katvā paccavekkhanti. Ajjhattaṃ cakkhuṃ…pe… vatthuṃ… ajjhatte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – ajjhattādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Ajjhatto dhammo bahiddhā dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – paro ajjhattaṃ cakkhuṃ…pe… vatthuṃ… ajjhatte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (2)

31. Bahiddhā dhammo bahiddhā dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – paro dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā, taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā…pe… phalaṃ garuṃ katvā…pe… nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. Bahiddhā cakkhuṃ…pe… vatthuṃ… bahiddhā khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – bahiddhādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Bahiddhā dhammo ajjhattassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti. Nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo. Bahiddhā cakkhuṃ…pe… vatthuṃ… bahiddhā khandhe garuṃ katvā assādeti, abhinandati, taṃ garuṃ katvā rāgo…pe… diṭṭhi uppajjati. (2)

Anantarapaccayo

32. Ajjhatto dhammo ajjhattassa dhammassa anantarapaccayena paccayo – purimā purimā ajjhattā khandhā pacchimānaṃ pacchimānaṃ ajjhattānaṃ khandhānaṃ anantarapaccayena paccayo. Anulomaṃ gotrabhussa, anulomaṃ vodānassa, gotrabhu maggassa, vodānaṃ maggassa, maggo phalassa, phalaṃ phalassa, anulomaṃ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Bahiddhā dhammo bahiddhā dhammassa anantarapaccayena paccayo (purimā purimā bahiddhāti nānākaraṇaṃ, taṃyeva gamanaṃ). (1)

Samanantarapaccayādi

33. Ajjhatto dhammo ajjhattassa dhammassa samanantarapaccayena paccayo…pe… (anantarasadisaṃ)… sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo.

Upanissayapaccayo

34. Ajjhatto dhammo ajjhattassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ajjhattaṃ saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ…pe… jhānaṃ…pe… vipassanaṃ…pe… maggaṃ…pe… abhiññaṃ…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti. Ajjhattaṃ sīlaṃ…pe… paññaṃ… rāgaṃ…pe… patthanaṃ… kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Ajjhattā saddhā…pe… paññā, rāgo…pe… patthanā, kāyikaṃ sukhaṃ… kāyikaṃ dukkhaṃ… senāsanaṃ ajjhattāya saddhāya…pe… paññāya, rāgassa…pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa phalasamāpattiyā upanissayapaccayena paccayo. (1)

Ajjhatto dhammo bahiddhā dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paro ajjhattaṃ saddhaṃ upanissāya dānaṃ deti…pe… mānaṃ jappeti, diṭṭhiṃ gaṇhāti . Paro ajjhattaṃ sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti, pāṇaṃ hanati…pe… saṅghaṃ bhindati. Ajjhattā saddhā…pe… senāsanaṃ bahiddhā saddhāya…pe… maggassa phalasamāpattiyā upanissayapaccayena paccayo. (2)

35. Bahiddhā dhammo bahiddhā dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paro bahiddhā saddhaṃ…pe… patthanaṃ, kāyikaṃ sukhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati bahiddhā saddhā…pe… senāsanaṃ bahiddhā saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Bahiddhā dhammo ajjhattassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – bahiddhā saddhaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati. Bahiddhā saddhā…pe… senāsanaṃ ajjhattāya saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (2)

Purejātapaccayo

36. Ajjhatto dhammo ajjhattassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – ajjhattaṃ cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu ajjhattānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Ajjhatto dhammo bahiddhā dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – paro ajjhattaṃ cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Ajjhattaṃ rūpāyatanaṃ bahiddhā cakkhuviññāṇassa…pe… ajjhattaṃ phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa purejātapaccayena paccayo. (2)

37. Bahiddhā dhammo bahiddhā dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – paro bahiddhā cakkhuṃ…pe… vatthuṃ aniccato…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Bahiddhā rūpāyatanaṃ bahiddhā cakkhuviññāṇassa…pe… bahiddhā phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa…pe…. Vatthupurejātaṃ – bahiddhā cakkhāyatanaṃ…pe… kāyāyatanaṃ…pe… vatthu bahiddhā khandhānaṃ purejātapaccayena paccayo. (1)

Bahiddhā dhammo ajjhattassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ – bahiddhā cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Bahiddhā rūpāyatanaṃ ajjhattassa cakkhuviññāṇassa…pe… bahiddhā phoṭṭhabbāyatanaṃ ajjhattassa kāyaviññāṇassa purejātapaccayena paccayo. (2)

38. Ajjhatto ca bahiddhā ca dhammā ajjhattassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Bahiddhā rūpāyatanañca ajjhattaṃ cakkhāyatanañca ajjhattassa cakkhuviññāṇassa purejātapaccayena paccayo…pe… bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ kāyāyatanañca ajjhattassa kāyaviññāṇassa…pe… bahiddhā rūpāyatanañca ajjhattaṃ vatthu ca…pe… bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ vatthu ca ajjhattānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Ajjhatto ca bahiddhā ca dhammā bahiddhā dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ajjhattaṃ rūpāyatanañca bahiddhā cakkhāyatanañca bahiddhā cakkhuviññāṇassa purejātapaccayena paccayo…pe… ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā kāyāyatanañca bahiddhā kāyaviññāṇassa purejātapaccayena paccayo. Ajjhattaṃ rūpāyatanañca bahiddhā vatthu ca…pe… ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayo

39. Ajjhatto dhammo ajjhattassa dhammassa pacchājātapaccayena paccayo – pacchājātā ajjhattā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Bahiddhā dhammo bahiddhā dhammassa pacchājātapaccayena paccayo – pacchājātā bahiddhā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

40. Ajjhatto dhammo ajjhattassa dhammassa āsevanapaccayena paccayo – purimā purimā ajjhattā khandhā pacchimānaṃ pacchimānaṃ ajjhattānaṃ khandhānaṃ āsevanapaccayena paccayo. Anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Bahiddhā dhammo bahiddhā dhammassa āsevanapaccayena paccayo – purimā purimā…pe… (ajjhattasadisaṃyeva).

Kammapaccayo

41. Ajjhatto dhammo ajjhattassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – ajjhattā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – ajjhattā cetanā vipākānaṃ ajjhattānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Bahiddhā dhammo bahiddhā dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – bahiddhā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā – bahiddhā cetanā vipākānaṃ bahiddhā khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Vipākapaccayo

42. Ajjhatto dhammo ajjhattassa dhammassa vipākapaccayena paccayo…pe… (paripuṇṇaṃ, paṭiccavārasadisaṃ).

Āhārapaccayo

43. Ajjhatto dhammo ajjhattassa dhammassa āhārapaccayena paccayo – ajjhattā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. Paṭisandhikkhaṇe…pe… ajjhatto kabaḷīkāro āhāro ajjhattassa kāyassa āhārapaccayena paccayo. (1)

Ajjhatto dhammo bahiddhā dhammassa āhārapaccayena paccayo – ajjhatto kabaḷīkāro āhāro bahiddhā kāyassa āhārapaccayena paccayo. (2)

Bahiddhā dhammo bahiddhā dhammassa āhārapaccayena paccayo (pavattipaṭisandhi) bahiddhā kabaḷīkāro āhāro bahiddhā kāyassa āhārapaccayena paccayo. (1)

Bahiddhā dhammo ajjhattassa dhammassa āhārapaccayena paccayo – bahiddhā kabaḷīkāro āhāro ajjhattassa kāyassa āhārapaccayena paccayo. (2)

44. Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa āhārapaccayena paccayo – ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca ajjhattassa kāyassa āhārapaccayena paccayo. (1)

Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa āhārapaccayena paccayo – ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca bahiddhā kāyassa āhārapaccayena paccayo. (2)

Indriyapaccayādi

45. Ajjhatto dhammo ajjhattassa dhammassa indriyapaccayena paccayo, ajjhattikā indriyā (rūpajīvitindriyampi vitthāretabbaṃ)… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (mātikāpadāni anumajjantena vitthāretabbāni).

Bahiddhā dhammo bahiddhā dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ (saṃkhittaṃ).

Atthipaccayo

46. Ajjhatto dhammo ajjhattassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – ajjhatto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhā vatthussa …pe… vatthu khandhānaṃ…pe… ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ…pe…. Purejātaṃ – cakkhuṃ…pe… vatthuṃ (purejātasadisaṃ), vatthu ajjhattānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – ajjhattā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Ajjhatto kabaḷīkāro āhāro ajjhattassa kāyassa…pe… rūpajīvitindriyaṃ kaṭattārūpānaṃ…pe…. (1)

Ajjhatto dhammo bahiddhā dhammassa atthipaccayena paccayo – purejātaṃ, āhāraṃ. Purejātaṃ – paro ajjhattaṃ cakkhuṃ…pe… vatthuṃ aniccato…pe… vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, ajjhattaṃ rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa atthipaccayena paccayo. Ajjhatto kabaḷīkāro āhāro bahiddhā kāyassa atthipaccayena paccayo. (2)

47. Bahiddhā dhammo bahiddhā dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ (bahiddhā ninnānākaraṇaṃ, mātikāpadāni vitthāretabbāni). (1)

Bahiddhā dhammo ajjhattassa dhammassa atthipaccayena paccayo – purejātaṃ, āhāraṃ. Purejātaṃ – bahiddhā cakkhuṃ…pe… vatthuṃ…pe… dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, bahiddhā rūpāyatanaṃ…pe… phoṭṭhabbāyatanaṃ ajjhattassa kāyaviññāṇassa atthipaccayena paccayo. Bahiddhā kabaḷīkāro āhāro ajjhattassa kāyassa atthipaccayena paccayo. (2)

48. Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa atthipaccayena paccayo – purejātaṃ, āhāraṃ. Purejātaṃ – bahiddhā rūpāyatanañca ajjhattaṃ cakkhu ca ajjhattassa cakkhuviññāṇassa…pe… bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ kāyāyatanañca ajjhattassa kāyaviññāṇassa atthipaccayena paccayo. Bahiddhā rūpāyatanañca ajjhattaṃ vatthu ca…pe… bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ vatthu ca ajjhattānaṃ khandhānaṃ atthipaccayena paccayo. Āhāraṃ – ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca ajjhattassa kāyassa atthipaccayena paccayo. (1)

Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa atthipaccayena paccayo – purejātaṃ, āhāraṃ. Purejātaṃ – ajjhattaṃ rūpāyatanañca bahiddhā cakkhāyatanañca bahiddhā cakkhuviññāṇassa atthipaccayena paccayo…pe… ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā kāyāyatanañca bahiddhā kāyaviññāṇassa atthipaccayena paccayo. Ajjhattaṃ rūpāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃ atthipaccayena paccayo…pe… ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃ atthipaccayena paccayo. Āhāraṃ – ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca bahiddhā kāyassa atthipaccayena paccayo. (2)

Natthivigatāvigatapaccayā

49. Ajjhatto dhammo ajjhattassa dhammassa natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

50. Hetuyā dve, ārammaṇe cattāri, adhipatiyā cattāri, anantare dve, samanantare dve, sahajāte aññamaññe nissaye dve, upanissaye cattāri, purejāte cha, pacchājāte āsevane kamme vipāke dve, āhāre cha, indriye dve, jhāne magge sampayutte vippayutte dve, atthiyā cha, natthiyā dve, vigate dve, avigate cha (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

51. Ajjhatto dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Ajjhatto dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… āhārapaccayena paccayo. (2)

52. Bahiddhā dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Bahiddhā dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… āhārapaccayena paccayo. (2)

53. Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa purejātaṃ, āhāraṃ. (1)

Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa purejātaṃ, āhāraṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

54. Nahetuyā cha, naārammaṇe cha, naadhipatiyā cha (saṃkhittaṃ, sabbattha cha kātabbā), navippayutte cha, noatthiyā cattāri, nonatthiyā cha, novigate cha, noavigate cattāri (evaṃ gaṇetabbaṃ)

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

55. Hetupaccayā naārammaṇe dve, naadhipatiyā naanantare nasamanantare naaññamaññe naupanissaye dve (saṃkhittaṃ, sabbattha dve), nasampayutte navippayutte nonatthiyā novigate dve (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

56. Nahetupaccayā ārammaṇe cattāri, adhipatiyā cattāri (anulomapadāni gaṇetabbāni), avigate cha (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Pañhāvāro.

Ajjhattattikaṃ niṭṭhitaṃ.

 

 

* Bài viết trích trong Paṭṭhānapāḷi-2 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app