(20) 5. Mahāvaggo

1. Sotānugatasuttavaṇṇanā

191. Pañcamassa paṭhame sotānugatānanti pasādasotaṃ anugantvā gatānaṃ, paguṇānaṃ vācuggatānanti attho. Evaṃbhūtā ca pasādasotaṃ odahitvā ñāṇasotena suṭṭhu vavatthapitā nāma hontīti āha ‘‘pasādasota’’ntiādi. Ekaccassa hi uggahitapubbavacanaṃ taṃ taṃ paguṇaṃ niccharitaṃ suṭṭhu vavatthapitaṃ na hoti. ‘‘Asukaṃ suttaṃ vā jātakaṃ vā kathehī’’ti vutte ‘‘sajjhāyitvā saṃsanditvā samanuggāhitvā jānissāmī’’ti vadanti. Ekaccassa taṃ taṃ paguṇaṃ bhavaṅgasotasadisaṃ hoti ‘‘asukaṃ suttaṃ vā jātakaṃ vā kathehī’’ti vutte uddharitvā tameva katheti. Taṃ sandhāyetaṃ vuttaṃ ‘‘ñāṇasotena vavatthapitāna’’nti. Itthiliṅgādīni tīṇi liṅgāni. Nāmādīni cattāri padāni. Paṭhamādayo satta vibhattiyo.

Vaḷañjetīti pāḷiṃ anusandhiṃ pubbāparavasena vācuggataṃ karonto dhāreti. Vacasā paricitāti suttadasakavaggadasakapaṇṇāsadasakavasena vācāya sajjhāyitā, ‘‘dasasuttāni gatāni, dasavaggāni gatānī’’tiādinā sallakkhetvā vācāya sajjhāyitāti attho. Vaggādivasena hi idha vacasā paricayo adhippeto, na pana suttekadesassa suttamattassa vacasā paricayo. Manasā anu anu pekkhitā bhāgaso nijjhāyitā viditā manusānupekkhitā. Yassa vācāya sajjhāyitaṃ buddhavacanaṃ manasā cintentassa tattha tattha pākaṭaṃ hoti, mahādīpaṃ jāletvā ṭhitassa rūpagataṃ viya vibhūtaṃ hutvā paññāyati. Taṃ sandhāyetaṃ vuttaṃ. Suppaṭividdhāti nijjaṭaṃ niggumbaṃ katvā suṭṭhu yāthāvato paṭividdhā. Sesamettha suviññeyyameva.

Sotānugatasuttavaṇṇanā niṭṭhitā.

2. Ṭhānasuttavaṇṇanā

192. Dutiye saṃvāsenāti sahavāsena. Sīlaṃ veditabbanti ‘‘ayaṃ susīlo vā dussīlo vā’’ti saha vasantena upasaṅkamantena jānitabbo. Tañca kho dīghena addhunā, na ittaranti tañca sīlaṃ dīghena kālena veditabbaṃ, na ittarena. Dvīhatīhañhi saṃyatākāro ca saṃvutindriyākāro ca na sakkā dassetuṃ. Manasi karotāti tampi ‘‘sīlamassa pariggahessāmī’’ti manasikarontena paccavekkhanteneva sakkā jānituṃ, na itarena. Paññavatāti tampi sappaññeneva paṇḍitena. Bālo hi manasikarontopi jānituṃ na sakkoti.

Saṃvohārenāti aparāparaṃ kathanena.

‘‘Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo’’ti. (ma. ni. 2.457; su. ni. 619) –

Ettha hi byavahāro nāma. ‘‘Cattāro ariyavohārā, cattāro anariyavohārā’’ti (dī. ni. 3.313) ettha cetanā. ‘‘Saṅkhā samaññā paññatti vohāro’’ti (dha. sa. 1313-1315; mahāni. 73) ettha paññatti. ‘‘Vohāramattena so vohareyyā’’ti (saṃ. ni. 1.25) ettha kathāvohāro. Idhāpi esova adhippeto. Ekaccassa hi sammukhākathā parammukhākathāya na sameti parammukhākathā sammukhākathāya. Tathā purimakathā pacchimakathāya, pacchimakathā ca purimakathāya. So kathaneneva sakkā jānituṃ ‘‘asuci eso puggalo’’ti. Sucisīlassa pana purimaṃ pacchimena, pacchimañca purimena sameti. Sammukhākathitaṃ parammukhākathitena sameti, parammukhākathitañca sammukhākathitena, tasmā kathanena sakkā sucibhāvo jānitunti pakāsento evamāha.

Thāmoti ñāṇathāmo. Yassa hi ñāṇathāmo natthi, so uppannesu upaddavesu gahetabbaṃ gahaṇaṃ kattabbaṃ kiccaṃ apassanto advārakagharaṃ paviṭṭho viya carati. Tenāha ‘‘āpadāsu, bhikkhave, thāmo veditabbo’’ti.

Sākacchāyāti saṃkathāya. Duppaññassa hi kathā udake geṇḍu viya uppilavati. Paññavato kathentassa paṭibhānaṃ anantaṃ hoti. Udakavipphanditeneva hi maccho khuddako vā mahanto vāti ñāyati.

Ñātivināsoti corarogabhayādīhi ñātīnaṃ vināso. Bhogānaṃ byasanaṃ bhogabyasanaṃ, rājacorādivasena bhogavināsoti attho. Tenāha ‘‘dutiyapadepi eseva nayo’’ti. Pañhummaggoti pañhagavesanaṃ, ñātuṃ icchitassa atthassa vīmaṃsananti attho. Atappakanti atittikaraṭṭhena atappakaṃ sādurasabhojanaṃ viya. Saṇhanti sukhumasabhāvaṃ.

Ṭhānasuttavaṇṇanā niṭṭhitā.

3. Bhaddiyasuttavaṇṇanā

193. Tatiye karaṇassa uttaraṃ kiriyaṃ karaṇuttariyaṃ, taṃ lakkhaṇaṃ etassāti karaṇuttariyalakkhaṇo. Sesaṃ suviññeyyameva.

Bhaddiyasuttavaṇṇanā niṭṭhitā.

4. Sāmugiyasuttavaṇṇanā

194. Catutthe puggalassa pārisuddhiyā padhānabhūtāni vā aṅgāni pārisuddhipadhāniyaṅgāni. Sesamettha suviññeyyameva.

Sāmugiyasuttavaṇṇanā niṭṭhitā.

5. Vappasuttavaṇṇanā

195. Pañcame pihitattāti akusalassa pavesanadvāraṃ pidahitvā ṭhitattā. Kāyena saṃvaritabbañhi apihitena dvārena pavattanakaṃ pāpadhammaṃ saṃvaritvā ṭhito kāyena saṃvuto nāma. Khayavirāgenāti accantakhayasaṅkhātena virajjanena, anuppādanirodhenāti attho. Kiṃ vijjā pubbe uppannāti? Ubhayametaṃ na vattabbaṃ. Pahānābhisamayabhāvanābhisamayānaṃ abhinnakālattā padīpujjalanena andhakāraṃ viya vijjuppādena avijjā niruddhāva hoti, vattabbaṃ vā hetuphalattamupacāravasena. Yathā hi padīpujjalanahetuko andhakāravigamo, evaṃ vijjuppādahetuko avijjānirodho. Hetuphaladhammā ca samānakālāpi pubbāparakālā viya voharīyanti yathā ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.400; 3.421, 425, 426; saṃ. ni. 2.43-44; 2.4.60; kathā. 465, 467) paccayādānuppajjanakiriyā. Cittassa kāyassa ca vihananato vighāto, dukkhaṃ. Paridahanato pariḷāho.

Niccavihārāti sabbadā pavattanakavihārā. Ṭhapetvā hi samāpattivelaṃ bhavaṅgavelañca khīṇāsavā iminā chaḷaṅgupekkhāvihārena sabbakālaṃ viharanti. Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ disvā. Cakkhunā rūpaṃ disvāti hi nissayavohārena vuttaṃ. Sasambhārakathā hesā yathā ‘‘dhanunā vijjhatī’’ti, tasmā nissayasīsena nissitassa gahaṇaṃ daṭṭhabbaṃ. Rāgavasena na somanassajāto hotīti gehasitapemavasenapi javanakkhaṇe somanassajāto na hoti maggena samucchinnattā, na domanassajāto pasādaññathattavasenapi. Upekkhako majjhatto hutvā viharatīti asamapekkhanena mohaṃ anuppādento ñāṇupekkhāvaseneva upekkhako viharati majjhatto. Khīṇāsavo hi iṭṭhepi aniṭṭhepi majjhattepi ārammaṇe yo asamapekkhanena samasamā ayonisogahaṇe akhīṇāsavānaṃ moho uppajjati, taṃ anuppādento maggeneva tassa samugghātitattā ñāṇupekkhāvaseneva upekkhako viharati, ayañcassa paṭipatti sativepullapattiyā paññāvepullapattiyā cāti vuttaṃ ‘‘satisampajaññapariggahitāyā’’ti.

Ettha ca ‘‘chasu dvāresu upekkhako viharatī’’ti iminā chaḷaṅgupekkhā kathitā. ‘‘Sampajāno’’ti vacanato pana cattāri ñāṇasampayuttacittāni labbhanti tehi vinā sampajānatāya asambhavato. ‘‘Satatavihārā’’ti vacanato aṭṭhapi mahākiriyacittāni labbhanti ñāṇuppattipaccayarahitakālepi pavattijotanato. ‘‘Arajjanto adussanto’’ti vacanato hasituppādavoṭṭhabbanehi saddhiṃ dasa cittāni labbhanti. Arajjanādussanavasena pavatti hi tesampi sādhāraṇāti. Nanu cettha ‘‘upekkhako viharatī’’ti chaḷaṅgupekkhāvasena imesaṃ satatavihārānaṃ āgatattā somanassaṃ kathaṃ labbhatīti? Āsevanatoti. Kiñcāpi hi khīṇāsavo iṭṭhāniṭṭhepi ārammaṇe majjhatte viya bahulaṃ upekkhako viharati attano parisuddhappakatibhāvāvijahanato, kadāci pana tathā cetobhisaṅkhārabhāve yaṃ taṃ sabhāvato iṭṭhaṃ ārammaṇaṃ , tassa yāthāvato sabhāvaggahaṇavasenapi arahato cittaṃ somanassasahagataṃ hutvā pavattateva, tañca kho pubbāsevanavasena.

Kāyoti (saṃ. ni. ṭī. 2.2.51) pañcadvārakāyo, so anto avasānaṃ etissāti kāyantikā, taṃ kāyantikaṃ. Tenāha – ‘‘yāva pañcadvārakāyo pavattati, tāva pavatta’’nti. Jīvitantikanti etthāpi eseva nayo. Pacchā uppajjitvāti etasmiṃ attabhāve manodvārikavedanāto pacchā uppajjitvā tato paṭhamaṃ nirujjhati, tato eva atthasiddhamatthaṃ sarūpeneva dassetuṃ ‘‘manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhatī’’ti vuttaṃ. Idāni tameva saṅkhepena vuttaṃ vivarituṃ ‘‘sā hī’’tiādimāha. Yāva tettiṃsavassāni paṭhamavayo. Paññāsavassakāleti paṭhamavayato yāva paññāsavassakālā, tāva. Ṭhitā hotīti vaḍḍhihāniyo anupagantvā samarūpeneva ṭhitā hoti. Mandāti mudukā atikhiṇā. Tadāti asītinavutivassakāle vadantepi tathāciraparicitepīti adhippāyo. Bhaggāti tejobhaggena bhaggā dubbaṇṇā. Hadayakoṭiṃyevāti cakkhādivatthūsu appavattitvā tesaṃ ādiantakoṭibhūtaṃ hadayavatthuṃyeva. Tāvāti yāva vedanā vattati, tāva.

Vāpiyāti mahātaḷākena. Pañcaudakamaggasampannanti pañcahi udakassa pavisananikkhamanamaggehi yuttaṃ. Tato tato vissandamānaṃ sabbaso puṇṇattā. Paṭhamaṃ deve vassantetiādi upamāsaṃsandanaṃ. Imaṃ vedanaṃ sandhāyāti imaṃ yathāvuttaṃ pariyosānappattaṃ manodvārikavedanaṃ sandhāya.

Kāyassa bhedāti attabhāvassa vināsanato. Parato agantvāti paralokavasena agantvā. Vedanānaṃ sītibhāvo nāma saṅkhāradarathapariḷāhābhāvo. So panāyaṃ sabbaso appavattivasenevāti āha ‘‘appavattanadhammāni bhavissantī’’ti.

Attabhāvaṃ nāsetukāmassa daḷhaṃ uppannaṃ saṃvegañāṇaṃ sandhāyāha ‘‘kudālo viya paññā’’ti. Tato nibbattitajjhānasamādhiṃ sandhāya ‘‘piṭakaṃ viya samādhī’’ti. Tannissāya pavattetabbavipassanārambhañāṇaṃ sandhāya ‘‘khanitti viya vipassanā’’ti ca vuttaṃ. Sesamettha uttānameva.

Vappasuttavaṇṇanā niṭṭhitā.

6. Sāḷhasuttavaṇṇanā

196. Chaṭṭhe kāyadaḷhibahulataṃ tapatīti tapo, attakilamathānuyogavasena pavattaṃ vīriyaṃ. Tena kāyadaḷhibahulatānimittassa pāpassa jigucchanaṃ virajjanaṃ tapojigucchāti āha ‘‘dukkarakārikasaṅkhātenā’’tiādi. Tapojigucchavādātiādīsu tapojigucchaṃ vadanti, manasāpi tameva sārato gahetvā vicaranti, kāyenapi tameva allīnā nānappakāraṃ attakilamathānuyogamanuyuttā viharantīti attho. Aparisuddhakāyasamācārāti aparisuddhena pāṇātipātādinā kāyasamācārena samannāgatā. Aparisuddhavacīsamācārāti aparisuddhena musāvādādinā vacīsamācārena samannāgatā. Aparisuddhamanosamācārāti aparisuddhena abhijjhādinā manosamācārena samannāgatā. Kāmaṃ akusalakāyasamācāravacīsamācārappavattikālepi abhijjhādayo pavattantiyeva, tadā pana te cetanāpakkhikā vā abbohārikā vāti, manosamācāravāre eva abhijjhādivasena yojanā katā. Atha vā dvārantare pavattānaṃ pāṇātipātādīnaṃ vacīsamācārādibhāvābhāvo viya dvārantare pavattānampi abhijjhādīnaṃ kāyasamācārādibhāvo asiddho, manosamācārabhāvo eva pana siddhoti katvā manosamācāravāre eva abhijjhādayo uddhaṭā. Tathā hi vuttaṃ –

‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. 1 kāmāvacarakusaladvārakathā);

Aparisuddhājīvāti aparisuddhena vejjakammadūtakammavaḍḍhiyogādinā ekavīsatianesanābhedena ājīvena samannāgatā. Idañca sāsane pabbajitānaṃyeva vasena vuttaṃ, ‘‘yepi te samaṇabrāhmaṇā’’ti pana vacanato bāhirakavasena gahaṭṭhavasena ca yojanā veditabbā. Gahaṭṭhānampi hi jātidhammakuladhammadesadhammavilomanavasena aññathāpi micchājīvo labbhateva.

Ñāṇadassanāyāti ettha ñāṇadassananti maggañāṇampi vuccati phalañāṇampi sabbaññutaññāṇampi paccavekkhaṇañāṇampi vipassanāñāṇampi. ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti (ma. ni. 1.257) hi ettha maggañāṇaṃ ‘‘ñāṇadassana’’nti vuttaṃ. ‘‘Ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) ettha phalañāṇaṃ. ‘‘Bhagavatopi kho ñāṇaṃ udapādi sattāhakālakato āḷāro kālāmo’’ti (mahāva. 10) ettha sabbaññutaññāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me vimutti, ayamantimā jātī’’ti (saṃ. ni. 5.1081; mahāva. 16; paṭi. ma. 2.30) ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇadassanāya cittaṃ abhinīharatī’’ti (dī. ni. 1.234-235) ettha vipassanāñāṇaṃ. Idha pana ñāṇadassanāyāti maggañāṇaṃ ‘‘ñāṇadassana’’nti vuttaṃ. Tenāha ‘‘maggañāṇasaṅkhātāya dassanāyā’’ti. Avirādhitaṃ vijjhatīti avirādhitaṃ katvā vijjhati. Sesamettha suviññeyyameva.

Sāḷhasuttavaṇṇanā niṭṭhitā.

7. Mallikādevīsuttavaṇṇanā

197. Sattame appesakkhāti appānubhāvā. Sā pana appesakkhatā ādhipateyyasampattiyā parivārasampattiyā ca abhāvena pākaṭā hoti. Tattha parivārasampattiyā abhāvaṃ dassento ‘‘appaparivārā’’ti āha. Issarāti ādhipateyyasaṃvattanakammabalena īsanasīlā. Sā panassā issaratā vibhavasampattipaccayā pākaṭā jātāti aḍḍhatāpariyāyabhāvena vadanto ‘‘aḍḍhāti issarā’’ti āha. Mahantaṃ dhanametissā bhūmigatañceva vaḷañjanakañcāti mahaddhanā. Idha pana vaḷañjanakeneva dhanena mahaddhanataṃ dassento ‘‘vaḷañjanakadhanena mahaddhanā’’ti āha. Īsatīti īsā, abhibhūti attho. Mahatī īsā mahesā, suppatiṭṭhitamahesatāya pana parehi mahesoti akkhātabbatāya mahesakkhā. Yasmā pana so mahesakkhābhāvo ādhipateyyaparivārasampattiyā viññāyati, tasmā ‘‘mahāparivārā’’ti vuttaṃ.

Saṇṭhānapāripūriyā adhikaṃ rūpamassāti abhirūpā. Saṇṭhānapāripūriyāti ca hatthapādādisarīrāvayavānaṃ susaṇṭhitatāyāti attho. Avayavapāripūriyā hi samudāyapāripūrisiddhi. Rūpanti ca sarīraṃ ‘‘rūpavanteva saṅkhyaṃ gacchatī’’tiādīsu viya. Dassanayuttāti surūpabhāvena passitabbayuttā, dissamānā cakkhūni piyāyatīti aññakiccavikkhepaṃ hitvāpi daṭṭhabbāti vuttaṃ hoti. Dissamānāva somanassavasena cittaṃ pasādetīti pāsādikā. Tenāha ‘‘dassanena pāsādikā’’ti. Pokkharatāti vuccati sundarabhāvo, vaṇṇassa pokkharatā vaṇṇapokkharatā, tāya vaṇṇasampattiyāti attho. Porāṇā pana pokkharanti sarīraṃ vadanti , vaṇṇaṃ vaṇṇameva. Tesaṃ matena vaṇṇañca pokkharañca vaṇṇapokkharāni, tesaṃ bhāvo vaṇṇapokkharatā. Iti paramāya vaṇṇapokkharatāyāti uttamaparisuddhena vaṇṇena ceva sarīrasaṇṭhānasampattiyā cāti attho daṭṭhabbo. Tenevāha ‘‘vaṇṇena ceva sarīrasaṇṭhānena cā’’ti. Tattha vaṇṇenāti vaṇṇadhātuyā. Sarīraṃ nāma sannivesavisiṭṭho karacaraṇagīvāsīsādiavayavasamudāyo, so ca saṇṭhānamukhena gayhatīti āha ‘‘sarīrasaṇṭhānenā’’ti.

Abhisajjatīti kujjhanavaseneva kuṭilakaṇṭako viya tasmiṃ tasmiṃ samuṭṭhāne makaradanto viya lagati. Yañhi kodhassa uppattiṭṭhānabhūte ārammaṇe upanāhassa paccayabhūtaṃ kujjhanavasena abhisajjanaṃ, taṃ idhādhippetaṃ, na lubbhanavasena. Kuppatītiādīsu pubbuppatti kopo, tato balavataro byāpādo laddhāsevanatāya cittassa byāpajjanato. Sātisayaṃ laddhāsevanatāya tato byāpādatopi balavatarā paccatthikabhāvena thāmappatti patitthiyanā. Annaṃ pānantiādīsu adīyato annaṃ, khādanīyaṃ bhojanīyañca. Pātabyato pānaṃ, yaṃkiñci pānaṃ. Vasitabbato acchādetabbato vatthaṃ, nivāsanapāvuraṇaṃ. Yanti tenāti yānaṃ, chattupāhanavayhasivikādi yaṃkiñci gamanapaccayaṃ. Chattampi hi vassātapadukkhanivāraṇena maggagamanasādhananti katvā ‘‘yāna’’nti vuccati. Mālanti yaṃkiñci sumanamālādipupphaṃ. Gandhanti yaṃkiñci candanādivilepanaṃ.

Mallikādevīsuttavaṇṇanā niṭṭhitā.

8. Attantapasuttavaṇṇanā

198. Aṭṭhame āhito ahaṃmāno etthāti attā, attabhāvo. Idha pana yo paro na hoti, so attā, taṃ attānaṃ. Paranti attato aññaṃ. Diṭṭheti paccakkhabhūte. Dhammeti upādānakkhandhadhamme. Tattha hi attā bhavati, attasaññādiṭṭhi bhavatīti attabhāvasamaññā. Tenāha ‘‘diṭṭheva dhammeti imasmiṃyeva attabhāve’’ti. Chātaṃ vuccati taṇhā jighacchāhetutāya. Anto tāpanakilesānanti attano santāne darathapariḷāhajananena santāpanakilesānaṃ.

Paresaṃ hananaghātanādinā rodāpanato luddo. Tathā vighātakabhāvena kāyacittānaṃ vidālanato dāruṇo. Thaddhahadayo kakkhaḷo. Bandhanāgāre niyutto bandhanāgāriko.

Khattiyābhisekenāti khattiyānaṃ kātabbaabhisekena. Santhāgāranti santhāravasena kataṃ agāraṃ yaññāgāraṃ. Sappitelenāti sappimissena telena. Yamakasnehena hi esā tadā kāyaṃ abbhañjati. Vacchabhāvaṃ taritvā ṭhito vacchataro. Parikkhepakaraṇatthāyāti navamālāhi saddhiṃ dabbhehi vediyā parikkhipanatthāya. Yaññabhūmiyanti avasesayaññaṭṭhāne.

Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na mānajātikassāti āha ‘‘nihatamānattā’’ti. Ussannattāti bahubhāvato. Bhogārogyādivatthukā madā suppahiyā honti nimittassa avaṭṭhānato, na tathā kulavijjāmadāti khattiyabrāhmaṇakulānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena hi…pe… mānaṃ karontī’’ti. Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhahanti. Patiṭṭhātunti vā saccappaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Yebhuyyena hi upanissayasampannā sujātāyeva honti, na dujjātā.

Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso visuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññujātikānañhi dhammasampattiggahaṇapubbikā saddhāsiddhi dhammappamāṇadhammappasannabhāvato. Jāyampatikāti gharaṇipatikā. Kāmaṃ ‘‘jāyampatikā’’ti vutte gharasāmikagharasāminivasena dvinnaṃyeva gahaṇaṃ viññāyati, yassa pana purisassa anekā pajāpatiyo honti, tattha kiṃ vattabbanti ekāyapi saṃvāso sambādhoti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthuādinā sapalibodhaṭṭhena rāgarajādīnaṃ āgamanapathatāpi uppajjanaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyāyeva aṭṭhānaṭṭhānabhāvena tesaṃ taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā saṅkhepato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalinanti taṇhāsaṃkilesādivasena asaṃkiliṭṭhaṃ katvā. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ.

Bhogakkhandhoti bhogarāsi bhogasamudāyo. Ābandhanaṭṭhenāti putto nattātiādinā pemavasena saparicchedavasena bandhanaṭṭhena. Amhākameteti ñāyantīti ñātī, pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo. Sāmaññavācīpi sikkhā-saddo ājīvasaddasannidhānato uparivuccamānavisesāpekkhāya ca visesaniviṭṭhova hotīti vuttaṃ ‘‘yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā’’ti. Sikkhitabbaṭṭhena sikkhā, saha ājīvanti etthāti sājīvo. Sikkhanabhāvenāti sikkhāya sājīve ca sikkhanabhāvena. Sikkhaṃ paripūrentoti sīlasaṃvaraṃ paripūrento. Sājīvañca avītikkamantoti ‘‘nāmakāyo, padakāyo, niruttikāyo, byañjanakāyo’’ti (pārā. aṭṭha. 1.39) vuttaṃ sikkhāpadaṃ bhagavato ca vacanaṃ avītikkamanto hutvāti attho. Idameva ca ‘‘sikkhana’’nti vuttaṃ, tattha sājīvānaṃ avītikkamo sikkhāpāripūriyā paccayo. Tato hi yāva maggā sikkhāpāripūrī hotīti.

Anuppadātāti anubalappadātā, anuvattanavasena vā padātā. Kassa pana anuvattanaṃ padānañcāti? ‘‘Sahitāna’’nti vuttattā sandhānassāti viññāyati. Tenāha ‘‘sandhānānuppadātā’’ti. Yasmā pana anuvattanavasena sandhānassa padānaṃ ādhānaṃ ārakkhanaṃ vā daḷhakaraṇaṃ hoti, tena vuttaṃ ‘‘dve jane samagge disvā’’tiādi. Āramanti etthāti ārāmo, ramitabbaṭṭhānaṃ. Yasmā pana ā-kārena vināpi ayamattho labbhati, tasmā vuttaṃ ‘‘samaggarāmotipi pāḷi, ayamevattho’’ti.

Etthāti –

‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. (saṃ. ni. 4.347; udā. 65; peṭako. 25) –

Imissā gāthāya. Sīlañhettha nelaṅganti vuttaṃ. Tenevāha – ‘‘citto gahapati, nelaṅganti kho, bhante, sīlānametaṃ adhivacana’’nti (saṃ. ni. 4.347). Sukumārāti appharusatāya mudukā. Purassa esāti ettha pura-saddo tannivāsivācako daṭṭhabbo – ‘‘gāmo āgato’’tiādīsu viya. Tenevāha ‘‘nagaravāsīna’’nti. Manaṃ appāyati vaḍḍhetīti manāpo. Tena vuttaṃ ‘‘cittavuḍḍhikarā’’ti.

Kālavādītiādi samphappalāpā paṭiviratassa paṭipattidassanaṃ. Atthasaṃhitāpi hi vācā ayuttakālappayogena atthāvahā na siyāti anatthaviññāpanavācaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā pariharitabbāti vuttaṃ ‘‘kālavādī’’ti. Kālena vadantenapi ubhayānatthasādhanato abhūtaṃ parivajjetabbanti āha ‘‘bhūtavādī’’ti. Bhūtañca vadantena yaṃ idhalokaparalokahitasampādakaṃ, tadeva vattabbanti dassetuṃ ‘‘atthavādī’’ti vuttaṃ. Atthaṃ vadantenapi lokiyadhammasannissitameva avatvā lokuttaradhammasannissitaṃ katvā vattabbanti dassanatthaṃ ‘‘dhammavādī’’ti vuttaṃ. Yathā ca attho lokuttaradhammasannissito hoti, taṃ dassetuṃ ‘‘vinayavādī’’ti vuttaṃ. Pañcannañhi saṃvaravinayānaṃ pañcannañca pahānavinayānaṃ vasena vuccamāno attho nibbānādhigamanahetubhāvato lokuttaradhammasannissito hotīti. Evaṃ guṇavisesayuttova attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, na aññathāti dassetuṃ ‘‘nidhānavatiṃ vācaṃ bhāsitā’’ti vuttaṃ. Idāni taṃ desanākosallaṃ vibhāvetuṃ ‘‘kālenā’’tiādimāha. Pucchādivasena hi otiṇṇavācāvatthusmiṃ ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetūdāharaṇasandassanādiṃ taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya vipulataragambhīrodāraparamatthavitthārasaṅgāhikāya kathāya ñāṇabalānurūpaṃ pare yāthāvato dhamme patiṭṭhāpento ‘‘desanākusalo’’ti vuccatīti evamettha atthayojanā veditabbā.

Evaṃ paṭipāṭiyā satta mūlasikkhāpadāni vibhajitvā abhijjhādippahānaṃ indriyasaṃvarajāgariyānuyogehi vibhāvetuṃ tampi nīharitvā ācārasīlasseva vibhajanavasena pāḷi pavattāti tadatthaṃ vivarituṃ ‘‘bījagāmabhūtagāmasamārambhā’’tiādi vuttaṃ. Tattha bījānaṃ gāmo samūho bījagāmo. Bhūtānaṃ jātānaṃ nibbattānaṃ rukkhagacchalatādīnaṃ samūho bhūtagāmo. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato chinne viruhanato visadisajātibhāvato catuyoniapariyāpannato ca veditabbā, vuddhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, atha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato tannivāsisattānurakkhaṇato ca. Tenevāha – ‘‘jīvasaññino hi moghapurisa manussā rukkhasmi’’ntiādi (pāci. 89).

Mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhanasamatthe sāraphale niruḷho bīja-saddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ, dukkhadukkha’’nti (saṃ. ni. 4.327) ca yathā. Kasmā panettha bījagāmabhūtagāmaṃ uddharitvā bījagāmo eva niddiṭṭhoti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumhā ‘‘mūlameva bījaṃ mūlabījaṃ, mūlaṃ bījaṃ etassātipi mūlabīja’’nti. Tattha purimena bījagāmo niddiṭṭho, dutiyena bhūtagāmo. Duvidhopesa mūlabījañca mūlabījañca mūlabījanti sāmaññaniddesena, ekasesanayena vā uddiṭṭhoti veditabbo. Tenevāha ‘‘pañcavidhassā’’tiādi. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ saṅgaho.

Ekaṃ bhattaṃ ekabhattaṃ, taṃ assa atthīti ekabhattiko. So pana rattibhojanenapi siyāti tannivattanatthaṃ āha ‘‘rattūparato’’ti. Evampi aparaṇhabhojīpi siyā ekabhattikoti tannivattanatthaṃ ‘‘virato vikālabhojanā’’ti vuttaṃ. Aruṇuggamanato paṭṭhāya yāva majjhanhikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā ‘‘atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāmā’’ti vuttaṃ.

Dārumāsakoti ye vohāraṃ gacchantīti iti-saddena evaṃpakāre dasseti. Aññehi gāhāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti ‘‘neva taṃ uggaṇhāti, na uggahāpeti, na upanikkhittaṃ sādiyatī’’ti vuttaṃ. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena, vācāya, manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyananti tividhampi paṭiggahaṇaṃ ekajjhaṃ gahetvā paṭiggahaṇāti vuttanti āha ‘‘neva taṃ uggaṇhātī’’tiādi. Esa nayo āmakadhaññapaṭiggahaṇātiādīsupi. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ ‘‘sattavidhassā’’ti. ‘‘Anujānāmi, bhikkhave, pañca vasāni bhesajjāni acchavasaṃ, macchavasaṃ, susukāvasaṃ, sūkaravasaṃ, gadrabhavasa’’nti (mahāva. 262) vuttattā idaṃ odissa anuññātaṃ nāma. Tassa pana ‘‘kāle paṭiggahita’’nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭati sati paccayeti āha ‘‘aññatra odissa anuññātā’’ti.

Sāruppena vañcanaṃ rūpakūṭaṃ, patirūpena vañcanāti attho. Aṅgena attano sarīrāvayavena vañcanaṃ aṅgakūṭaṃ. Gaṇhanavasena vañcanaṃ gahaṇakūṭaṃ. Paṭicchannaṃ katvā vañcanaṃ paṭicchannakūṭaṃ. Akkamatīti nippīḷeti, pubbabhāge akkamatīti sambandho. Hadayanti nāḷiādimānabhājanānaṃ abbhantaraṃ. Telādīnaṃ nāḷiādīhi minanakāle ussāpitā sikhāyeva sikhābhedo, tassā hāpanaṃ. Kecīti sārasamāsācariyā uttaravihāravāsino ca.

Vadhoti muṭṭhippahārakasātāḷanādīhi hiṃsanaṃ, viheṭhananti attho. Viheṭhanatthopi hi vadha-saddo dissati ‘‘attānaṃ vadhitvā vadhitvā rodatī’’tiādīsu. Yathā hi apaṭiggahabhāvasāmaññe satipi pabbajitehi appaṭiggahitabbavatthuvisesabhāvasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā, evaṃ parassaharaṇabhāvato adinnādānabhāvasāmaññe satipi tulākūṭādayo adinnādānavisesabhāvadassanatthaṃ vibhāgena vuttā. Na evaṃ pāṇātipātapariyāyassa vadhassa puna gahaṇe payojanaṃ atthi, tattha sayaṃkāro, idha paraṃkāroti ca na sakkā vattuṃ ‘‘kāyavacippayogasamuṭṭhāpikā cetanā chappayogā’’ti (dī. ni. ṭī. 1.10) vacanato, tasmā yathāvutto evamettha attho yutto. Aṭṭhakathāyaṃ pana ‘‘vadhoti māraṇa’’nti vuttaṃ. Tampi pothanameva sandhāyāti ca sakkā viññātuṃ māraṇasaddassa vihiṃsanepi dissanato.

Cīvarapiṇḍapātānaṃ yathākkamaṃ kāyakucchipariharaṇamattajotanāyaṃ avisesato aṭṭhannaṃ parikkhārānaṃ tappayojanatā sambhavatīti dassento ‘‘te sabbepī’’tiādimāha. Etepīti navaparikkhārikādayopi appicchā ca santuṭṭhā ca. Na hi tattakena mahicchatā asantuṭṭhitā hotīti.

Catūsu disāsu sukhaṃ viharati, tato eva sukhavihāraṭṭhānabhūtā catasso disā assa santīti cātuddiso. Tattha cāyaṃ satte vā saṅkhāre vā bhayena nappaṭihaññatīti appaṭigho. Dvādasavidhassa santosassa vasena santussanato santussamāno. Itarītarenāti uccāvacena parissayānaṃ bāhirānaṃ sīhabyagghādīnaṃ, abbhantarānañca kāmacchandādīnaṃ kāyacittūpaddavānaṃ abhibhavanato parissayānaṃ sahitā. Bandhanabhāvakarabhayābhāvena acchambhi. Eko asahāyo. Tato eva khaggamigasiṅgasadisatāya khaggavisāṇakappo careyyāti attho.

Chinnapakkho, asañjātapakkho vā sakuṇo gantuṃ na sakkotīti pakkhi-saddena visesetvā sakuṇo pāḷiyaṃ vuttoti āha ‘‘pakkhayutto sakuṇo’’ti. Yassa sannidhikāraparibhogo kiñci ṭhapetabbaṃ sāpekkhāṭhapanañca natthi, tādiso ayaṃ bhikkhūti dassento ‘‘ayametthasaṅkhepattho’’tiādimāha. Ariyanti apenti tato dosā, tehi vā ārakāti ariyoti āha ‘‘ariyenāti niddosenā’’ti. Ajjhattanti attani. Niddosasukhanti nirāmisasukhaṃ kilesavajjarahitattā.

Yathāvutte sīlasaṃvare patiṭṭhitasseva indriyasaṃvaro icchitabbo tadadhiṭṭhānato tassa ca paripālakabhāvatoti vuttaṃ ‘‘so iminā ariyena sīlakkhandhena samannāgato bhikkhū’’ti. Sesapadesūti ‘‘na nimittaggāhī hotī’’tiādipadesu. Ayaṃ panettha saṅkhepattho – na nimittaggāhīti itthipurisanimittaṃ vā subhanimittādikaṃ vā kilesavatthubhūtaṃ nimittaṃ na gaṇhāti, diṭṭhamatteyeva saṇṭhāti. Nānubyañjanaggāhīti kilesānaṃ anu anu byañjanato pākaṭabhāvakaraṇato anubyañjanantiladdhavohāraṃ hatthapādasitahasitakathitavilokitādibhedaṃ ākāraṃ na gaṇhāti. Yaṃ tattha bhūtaṃ, tadeva gaṇhāti. Yatvādhikaraṇamenantiādimhi yaṃkāraṇā yassa cakkhundriyāsaṃvarassa hetu etaṃ puggalaṃ satikavāṭena cakkhundriyaṃ asaṃvutaṃ apihitacakkhudvāraṃ hutvā viharantaṃ ete abhijjhādayo dhammā anvassaveyyuṃ anuppabandheyyuṃ. Tassa saṃvarāya paṭipajjatīti tassa cakkhundriyassa satikavāṭena pidahanatthāya paṭipajjati. Evaṃ paṭipajjantoyeva ca ‘‘rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī’’ti vuccati. Sotena saddaṃ sutvātiādīsupi eseva nayo. Evamidaṃ saṅkhepato rūpādīsu kilesānubandhanimittādiggāhaparivajjanalakkhaṇaṃ indriyasaṃvaraṃ sīlaṃ veditabbaṃ. Ayamettha saṅkhepo, vitthāro pana visuddhimaggasaṃvaṇṇanāsu (visuddhi. mahāṭī. 1.13) vuttanayeneva veditabbo. Kilesehi anavasittasukhantiādīsu rūpādīsu nimittādiggāhaparivajjanalakkhaṇattā indriyasaṃvarassa kilesehi anavasittasukhatā avikiṇṇasukhatā cassa vuttā.

Abhikkamanaṃ abhikkanto, purato gamanaṃ. Paṭikkamanaṃ paṭikkanto, paccāgamanaṃ. Tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma, paṭinivattento paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato oṇamanto abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāyapi nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaṃ aṅgappadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjāyapi eseva nayo.

Sātthakasampajaññantiādīsu samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ. Dhammato vaḍḍhisaṅkhātena saha atthena vattatīti sātthakaṃ, abhikkantādisātthakassa sampajaññaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa sampajaññaṃ sappāyasampajaññaṃ. Abhikkamādīsu bhikkhācāragocare, aññatthāpi pavattesu avijahitakammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Tattha (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.109) abhikkamanacitte uppanne cittavaseneva agantvā ‘‘kinnu me ettha gatena attho atthi natthī’’ti atthānatthaṃ pariggahetvā atthapariggahaṇaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhidassanasaṅghadassanatheradassanaasubhadassanādivasena dhammato vaḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti, tasmā etesaṃ dassanaṃ ‘‘sātthaka’’nti vuttaṃ. Keci pana ‘‘āmisatopi vaḍḍhi atthoyeva taṃ nissāya brahmacariyānuggahāya paṭipannattā’’ti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ – cetiyadassanaṃ tāva sātthaṃ. Sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpaṃ itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati, jīvitabrahmacariyānaṃ vā antarāyo hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ hoti, vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ karontesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti. Evaṃ taṃ ṭhānaṃ asappāyaṃ, antarāyābhāve sappāyaṃ. Mahāparisāparivārānaṃ therānaṃ dassanepi eseva nayo. Asubhadassanampi sātthaṃ maggaphalādhigamahetubhāvato. Dantakaṭṭhatthāya sāmaṇeraṃ gahetvā gatadaharabhikkhuno vatthupettha kathetabbaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ. Sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma.

Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ. Taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhaputhujjanā abhikkamādīsu ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā, ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti, tathā asammuyhanto ‘‘abhikkamāmī’’ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati, iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāṭo abhikkamati, tassevaṃ abhikkamato ekekapaduddharaṇe pathavīdhātu, āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo. Tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu, vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā balavatiyo. Tathā sannikkhepanasannirumbhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirumbhanaṃ na pāpuṇanti. Tattha tattheva pabbapabbaṃ sannisandhi odhiodhi hutvā tattakapāle pakkhittatilaṃ viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiñhi koṭṭhāse saddhiṃ rūpena –

‘‘Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatī’’ti. (dī. ni. aṭṭha. 1.214; ma. ni. aṭṭha. 1.109; saṃ. ni. aṭṭha. 3.5.368);

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti. Paccayasampattinti paccayapāripūriṃ. Ime cattāroti sīlasaṃvaro, santoso, indriyasaṃvaro, satisampajaññanti ime cattāro araññavāsassa sambhārā . Vattabbataṃ āpajjatīti ‘‘asukassa bhikkhuno araññe tiracchānagatānaṃ viya vanacarakānaṃ viya ca nivāsamattameva, na araññavāsānucchavikā kāci sammāpaṭipattī’’ti apavādavasena vattabbataṃ, āraññakehi vā tiracchānagatehi vanacarakavisabhāgajanehi vippaṭipattivasena vatthabbataṃ āpajjati. Bheravasaddaṃ sāventi, tāvatā apalāyantānaṃ hatthehi sīsaṃ…pe… karonti. Kāḷakasadisattā kāḷakaṃ, vītikkamasaṅkhātaṃ thullavajjaṃ. Tilakasadisattā tilakaṃ, micchāvitakkasaṅkhātaṃ aṇumattavajjaṃ. Tanti pītiṃ. Vibhūtabhāvena upaṭṭhānato khayato sammasanto.

Vivittanti janavivittaṃ. Tenāha ‘‘suñña’’nti. Taṃ pana janasaddanigghosābhāvena veditabbaṃ saddakaṇṭakattā jhānassāti āha ‘‘appasaddaṃ appanigghosanti attho’’ti. Etadevāti nissaddataṃyeva. Vihāro pākāraparicchinno sakalo āvāso. Aḍḍhayogo dīghapāsādo, ‘‘garuḷasaṇṭhānapāsādo’’tipi vadanti. Pāsādo caturassapāsādo. Hammiyaṃ muṇḍacchadanapāsādo. Aṭṭo paṭirājūnaṃ paṭibāhanayoggo catuppañcabhūmako patissayaviseso. Māḷo ekakūṭasaṅgahito anekakoṇavanto patissayaviseso. Aparo nayo – vihāro nāma dīghamukhapāsādo. Aḍḍhayogo ekapassacchadanakasenāsanaṃ. Tassa kira ekapasse bhitti uccatarā hoti, itarapasse nīcā. Etena taṃ ekapassacchadanakaṃ hoti. Pāsādo nāma āyatacaturassapāsādo. Hammiyaṃ muṇḍacchadanaṃ candikaṅgaṇayuttaṃ. Guhā nāma kevalā pabbataguhā. Leṇaṃ dvārabaddhaṃ pabbhāraṃ. Maṇḍapoti sākhāmaṇḍapo. Āvasathabhūtaṃ senāsanaṃ viharitabbaṭṭhena vihārasenāsanaṃ. Masārakādi mañcapīṭhaṃ tattha attharitabbabhisi upadhānañca mañcapīṭhasambandhato mañcapīṭhasenāsanaṃ. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Abhisaṅkhatābhāvato kevalaṃ sayanassa nisajjāya ca okāsabhūtaṃ rukkhamūlādi paṭikkamitabbaṭṭhānaṃ okāsasenāsanaṃ. Senāsanaggahaṇena gahitamevāti ‘‘vivittaṃ senāsana’’nti iminā senāsanaggahaṇena gahitameva sāmaññajotanābhāvato.

Yadi evaṃ kasmā ‘‘arañña’’nti vuttanti āha ‘‘imassa panā’’tiādi. Bhikkhunīnaṃ vasena āgatanti idaṃ vinaye tathā āgataṃ sandhāya vuttaṃ , abhidhammepi (vibha. 529) pana ‘‘araññanti nikkhamitvā bahi indakhilā sabbametaṃ arañña’’nti āgatameva. Tattha hi yaṃ na gāmappadesantogadhaṃ, taṃ araññanti nippariyāyavasena tathā vuttaṃ. Dhutaṅganiddese (visuddhi. 1.31) yaṃ vuttaṃ, taṃ yuttaṃ, tasmā tattha vuttanayena gahetabbanti adhippāyo. Rukkhamūlanti rukkhasamīpaṃ. Vuttañhetaṃ ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’nti. Sela-saddo avisesato pabbatapariyāyoti katvā vuttaṃ ‘‘pabbatanti sela’’nti, na silāmayameva. Paṃsumayādiko hi tividhopi pabbato evāti. Vivaranti dvinnaṃ pabbatānaṃ mitho āsannatare ṭhitānaṃ ovarakādisadisaṃ vivaraṃ. Ekasmiṃyeva vā pabbate. Umaṅgasadisanti suduṅgāsadisaṃ. Manussānaṃ anupacāraṭṭhānanti pakatisañcāravasena manussehi na sañcaritabbaṭṭhānaṃ. Ādi-saddena ‘‘vanapatthanti vanasaṇḍānametaṃ senāsanānaṃ adhivacanaṃ. Vanapatthanti bhiṃsanakānametaṃ. Vanapatthanti salomahaṃsānametaṃ. Vanapatthanti pariyantānametaṃ. Vanapatthanti na manussūpacārānametaṃ senāsanānaṃ adhivacana’’nti (vibha. 531) imaṃ pāḷippadesaṃ saṅgaṇhāti. Acchannanti kenaci chadanena antamaso rukkhasākhāyapi na chāditaṃ. Nikkaḍḍhitvāti nīharitvā. Pabbhāraleṇasadiseti pabbhārasadise, leṇasadise vā.

Piṇḍapātapariyesanaṃ piṇḍapāto uttarapadalopenāti āha ‘‘piṇḍapātapariyesanato paṭikkanto’’ti. Pallaṅkanti ettha pari-saddo samantatoti etasmiṃ atthe, tasmā vāmoruṃ dakkhiṇoruñca samaṃ ṭhapetvā ubho pāde aññamaññaṃ sambandhe katvā nisajjā pallaṅkanti āha ‘‘samantato ūrubaddhāsana’’nti. Ūrūnaṃ bandhanavasena nisajjā pallaṅkaṃ. Ābhujitvāti ca yathā pallaṅkavasena nisajjā hoti, evaṃ ubho pāde ābhujite samiñjite katvā. Taṃ pana ubhinnaṃ pādānaṃ tathāsambandhatākaraṇanti āha ‘‘bandhitvā’’ti. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjāvacaneneva bodhitanti ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimasarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṃ ṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati vīthiṃ na laṅgheti, tato eva pubbenāparaṃ visesasampattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ gacchati. Parimukhanti ettha pari-saddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Samīpattho vā pari-saddoti dassento ‘‘mukhasamīpe vā katvā’’ti āha. Ettha ca yathā ‘‘vivittaṃ senāsanaṃ bhajatī’’tiādinā bhāvanānurūpaṃ senāsanaṃ dassitaṃ, evaṃ nisīdatīti iminā alīnānuddhaccapakkhiyo santo iriyāpatho dassito. ‘‘Pallaṅkaṃ ābhujitvā’’ti iminā nisajjāya daḷhabhāvo. ‘‘Parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā ārammaṇapariggahūpāyo.

Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16, 20) viya. Mukhanti niyyānaṭṭho ‘‘suññatavimokkhamukha’’ntiādīsu viya. Paṭipakkhato niggamanaṭṭho hi niyyānaṭṭho, tasmā pariggahitaniyyānaṃ satinti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramasatinepakkaṃ upaṭṭhapetvāti attho.

Abhijjhāyati gijjhati abhikaṅkhati etāyāti abhijjhā, lobho. Lujjanaṭṭhenāti bhijjanaṭṭhena, khaṇe khaṇe bhijjanaṭṭhenāti attho. Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ paṭipakkhena suppahīnattā. Pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatattā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena. Tenāha ‘‘na cakkhuviññāṇasadisenā’’ti. Eseva nayoti yathā cakkhuviññāṇaṃ sabhāvena vigatābhijjhaṃ abyāpannañca na bhāvanāya vikkhambhitattā, na evamidaṃ. Idaṃ pana cittaṃ bhāvanāya parisodhitattā abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Purimapakatinti parisuddhapaṇḍarasabhāvaṃ. ‘‘Yā tasmiṃ samaye cittassa akalyatā’’tiādinā (dha. sa. 1162; vibha. 546) thinassa, ‘‘yā tasmiṃ samaye kāyassa akalyatā’’tiādinā (dha. sa. 1163; vibha. 546) ca middhassa abhidhamme niddiṭṭhattā vuttaṃ ‘‘thinaṃ cittagelaññaṃ, middhaṃ cetasikagelañña’’nti. Satipi hi aññamaññaṃ avippayoge cittakāyalahutādīnaṃ viya cittacetasikānaṃ yathākkamaṃ taṃtaṃvisesassa yā tesaṃ akalyatādīnaṃ visesapaccayatā, ayametesaṃ sabhāvoti daṭṭhabbaṃ. Ālokasaññīti ettha atisayattavisiṭṭhaatthiatthāvabodhakoyamīkāroti dassento āha ‘‘rattimpi…pe… samannāgato’’ti. Idaṃ ubhayanti satisampajaññamāha.

Atikkamitvāti vikkhambhanavasena pajahitvā. Kathamidaṃ kathamidanti pavattiyā kathaṃkathā, vicikicchā, sā etassa atthīti kathaṃkathī, na kathaṃkathīti akathaṃkathī, nibbicikiccho. Lakkhaṇādibhedatoti ettha ādi-saddena paccayaparihānappahāyakādīnampi saṅgaho daṭṭhabbo. Tepi hi pabhedato daṭṭhabbāti. Ucchinditvā pātentīti ettha ucchindanaṃ pātanañca tāsaṃ paññānaṃ anuppannānaṃ uppajjituṃ appadānameva. Iti mahaggatānuttarapaññānaṃ ekaccāya ca parittapaññāya anuppattihetubhūtā nīvaraṇadhammā itarāya ca samatthataṃ vihanantiyevāti ‘‘paññāya dubbalīkaraṇā’’ti vuttā. Appentoti nigamento.

Attantapasuttavaṇṇanā niṭṭhitā.

9-10. Taṇhāsuttādivaṇṇanā

199-200. Navame tayo bhave ajjhottharitvā ṭhitaṃ ‘‘ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritānī’’tiādinā vuttaṃ taṃ taṃ attano koṭṭhāsabhūtaṃ jālametissā atthīti jālinī. Tenāha ‘‘tayo vā bhave’’tiādi. Tattha tatthāti tasmiṃ tasmiṃ bhave, ārammaṇe vā. Apicātiādinā niddesanayena visattikāpadassa atthaṃ dassento niddesapāḷiyā ekadesaṃ dasseti ‘‘visamūlā’’tiādinā. Ayañhettha niddesapāḷi (mahāni. 3; cūḷani. mettagūmāṇavapucchāniddeso 22, khaggavisāṇasuttaniddeso 124) –

‘‘Visattikāti kenaṭṭhena visattikā? Visatāti visattikā, visaṭāti visattikā, visālāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā . Visaparibhogāti visattikā. Visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññibhave asaññibhave nevasaññināsaññibhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu visaṭā vitthatāti visattikā’’ti.

Tattha (mahāni. aṭṭha. 3; saṃ. ni. ṭī. 1.1.1 oghataraṇasuttavaṇṇanā) visatāti vitthatā rūpādīsu tebhūmakadhammabyāpanavasena. Visaṭāti purimavacanameva ta-kārassa ṭa-kāraṃ katvā vuttaṃ. Visālāti vipulā. Visakkatīti parisahati. Ratto hi rāgavatthunā parena tāḷiyamānopi sahati, vipphandanaṃ vā ‘‘visakkana’’nti vadanti. Visaṃharatīti tathā tathā kāmesu ānisaṃsaṃ dassentī vividhehi ākārehi nekkhammābhimukhappavattito cittaṃ saṃharati saṃkhipati. Visaṃ vā dukkhaṃ, taṃ harati upanetīti attho. Aniccādiṃ niccādito gaṇhantī visaṃvādikā hoti. Dukkhanibbattakassa kammassa hetubhāvato visamūlā, visaṃ vā dukkhadukkhādibhūtā vedanā mūlaṃ etissāti visamūlā. Dukkhasamudayattā visaṃ phalaṃ etissāti visaphalā. Taṇhāya rūpādikassa dukkhassa paribhogo hoti, na amatassāti sā visaparibhogā vuttā. Sabbattha niruttivasena padasiddhi veditabbā. Yo panettha padhāno attho, taṃ dassetuṃ puna ‘‘visaṭā vā panā’’tiādi vuttaṃ.

Tantaṃ vuccati (dī. ni. ṭī. 2.95 apasādanāvaṇṇanā; saṃ. ni. ṭī. 2.2.60) vatthavinanatthaṃ tantavāyehi daṇḍake āsañcitvā pasāritasuttavaṭṭi ‘‘tanīyatī’’ti katvā, taṃ pana suttaṃ santānākulatāya nidassanabhāvena ākulameva gahitanti āha ‘‘tantaṃ viya ākulajāto’’ti. Saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Samānetunti pubbenāparaṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jāto bhūtoti tantākulakajāto. Vinanato gulāti itthiliṅgavasena laddhanāmassa tantavāyassa guṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyameva khalibaddhatantasuttanti āha ‘‘gulāguṇṭhikaṃ vuccati pesakārakañjiyasutta’’nti.

Sakuṇikāti paṭapadasakuṇikā. Sā hi rukkhasākhāsu olambanakuṭavā hoti. Tañhi sā kuṭavaṃ tato tato tiṇahīrādike ānetvā tathā vinati, yathā te pesakārakañjiyasuttaṃ viya aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha ‘‘yathā’’tiādi. Tadubhayampi ‘‘gulāguṇṭhika’’nti vuttaṃ kañjiyasuttaṃ kulāvakañca. Purimanayenevāti ‘‘evameva sattā’’tiādinā vuttanayeneva. Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulabyākulāni hutvā tiṭṭhanti, tāni pana na tathā dubbiveciyāni yathā rajjubhūtānīti dassetuṃ ‘‘yathā tānī’’tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.

Apāyāti avaḍḍhikā, sukhena, sukhahetunā vā virahitāti attho. Dukkhassa gatibhāvatoti āpāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti abbhudayato. Vinipatitattāti virūpaṃ nipātattā, yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro. Nanu ‘‘apāya’’ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ. Gobalībaddañāyenāyamattho veditabbo.

Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparappavatti. Abbocchinnaṃ vattamānāti avicchedena vattamānā. Taṃ sabbampīti taṃ ‘‘apāya’’ntiādinā vuttaṃ sabbaṃ apāyadukkhañca vaṭṭadukkhañca. Mahāsamudde vātakkhittā nāvā viyāti idaṃ paribbhamanaṭṭhānassa mahantadassanatthañceva paribbhamanassa anavaṭṭhitatādassanatthañca upamā. Yante yuttagoṇo viyāti idaṃ pana avasībhāvadassanatthañceva duppamokkhabhāvadassanatthañcāti veditabbaṃ.

‘‘Samūhaggāhoti taṇhāmānadiṭṭhīnaṃ sādhāraṇaggāho’’ti vadanti, ‘‘itthaṃ evaṃ aññathā’’ti pana visesaṃ akatvā gahaṇaṃ samūhaggāhoti daṭṭhabbo. Visesaṃ akatvāti ca anupanidhānaṃ samato asamato ca upanidhānanti imaṃ vibhāgaṃ akatvāti attho. Itthanti hi anupanidhānaṃ kathitaṃ. Evaṃ aññathāti pana samato asamato ca upanidhānaṃ. Aññaṃ ākāranti parasantānagataṃ ākāraṃ.

Atthīti sadā saṃvijjatīti attho. Sīdatīti nassati. Saṃsayaparivitakkavasenāti ‘‘kiṃ nu kho ahaṃ siyaṃ, na siya’’nti evaṃ parivitakkavasena. Patthanākappanavasenāti ‘‘api nāma sādhu panāhaṃ siya’’nti evaṃ patthanāya kappanavasena. Suddhasīsāti taṇhāmānadiṭṭhīnaṃ sādhāraṇā sīsā. ‘‘Itthaṃ evaṃ aññathā’’ti vuttassa visesassa anissitattā ‘‘suddhasīsā’’ti vuttā. Tattha diṭṭhisīsehi diṭṭhiyā gahitāya tadavinābhāvinī taṇhā dassitā, catūhi sīsehi dvādasahi ca sīsamūlakehi mānadiṭṭhīhi ayameva taṇhā dassitāti āha ‘‘evamete…pe… taṇhāvicaritadhammā veditabbā’’ti. Nanu ca mānadiṭṭhiggāhopi idhādhippeto, yato ‘‘taṇhāmānadiṭṭhivasena samūhaggāho’’ti aṭṭhakathāyaṃ vuttaṃ, tasmā kathaṃ taṇhāvicaritānīti idaṃ vacanaṃ? Vuccate – diṭṭhimānesupi taṇhāvicaritānīti vacanaṃ aññamaññaṃ vippayogīnaṃ diṭṭhimānānaṃ taṇhāya avippayogānaṃ taṃmūlakattā tappadhānatāya katanti veditabbaṃ. Dasamaṃ uttānameva.

Taṇhāsuttādivaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

5. Pañcamapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app