2. Vibhaṅgamātikā

Khandhavibhaṅgo

Pañcakkhandhā – (vibha. 1) rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Khandhavibhaṅgaṃ.

Āyatanavibhaṅgo

Dvādasāyatanāni (vibha. 154) – cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ manāyatanaṃ dhammāyatananti. Āyatanavibhaṅgaṃ.

Dhātuvibhaṅgo

Aṭṭhārasadhātuyo (vibha. 183) – cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātūti. Dhātuvibhaṅgaṃ.

Saccavibhaṅgo

Cattāri ariyasaccāni (vibha. 189) – dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccanti. Saccavibhaṅgaṃ.

Indriyavibhaṅgo

Bāvīsatindriyāni (vibha. 219) – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ vīriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ anaññātaññassāmītindriyaṃ aññindriyaṃ aññātāvindriyanti. Indriyavibhaṅgaṃ.

Paṭiccasamuppādavibhaṅgo

Avijjāpaccayā saṅkhārā (vibha. 225), saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti. Paṭiccasamuppādavibhaṅgaṃ.

Satipaṭṭhānavibhaṅgo

Cattārosatipaṭṭhānā (vibha. 355) – idha bhikkhu ajjhattaṃ kāye kāyānupassī viharati, bahiddhā kāye kāyānupassī viharati, ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ vedanāsu vedanānupassī viharati, bahiddhā vedanāsu vedanānupassī viharati, ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ citte cittānupassī viharati, bahiddhā citte cittānupassī viharati, ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Ajjhattaṃ dhammesu dhammānupassī viharati, bahiddhā dhammesu dhammānupassī viharati, ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Satipaṭṭhānavibhaṅgaṃ.

Sammappadhānavibhaṅgo

Cattāro sammappadhānā (vibha. 390) – idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Sammappadhānavibhaṅgaṃ.

Iddhipādavibhaṅgo

Cattāro iddhipādā (vibha. 430) – idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Iddhipādavibhaṅgaṃ.

Bojjhaṅgavibhaṅgo

Sattabojjhaṅgā (vibha. 466) – satisambojjhaṅgo dhammavicayasambojjhaṅgo vīriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. Bojjhaṅgavibhaṅgaṃ.

Maggaṅgavibhaṅgo

Ariyo aṭṭhaṅgiko maggo (vibha. 486). Seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Maggaṅgavibhaṅgaṃ.

Jhānavibhaṅgo

Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati (vibha. 508) ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū pubbarattāpararattaṃ jāgariyānuyogamanuyutto sātaccaṃ nepakkaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhasseyyakaṃ paṭisallānasāruppaṃ.

So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā, so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti, byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti, thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti, vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘‘upekkhako satimā sukhavihārī’’ti, tatiyaṃ jhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘‘ananto ākāso’’ti ākāsānañcāyatanaṃ upasampajja viharati, sabbaso ākāsānañcāyatanaṃ samatikkamma ‘‘anantaṃ viññāṇa’’nti viññāṇañcāyatanaṃ upasampajja viharati, sabbaso viññāṇañcāyatanaṃ samatikkamma ‘‘natthi kiñcī’’ti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Jhānavibhaṅgaṃ.

Appamaññāvibhaṅgo

Catasso appamaññāyo (vibha. 642) – idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhisabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.

Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Appamaññāvibhaṅgaṃ.

Sikkhāpadavibhaṅgo

Pañcasikkhāpadāni (vibha. 703) – pāṇātipātā veramaṇī sikkhāpadaṃ, adinnādānā veramaṇī sikkhāpadaṃ, kāmesumicchācārā veramaṇī sikkhāpadaṃ, musāvādā veramaṇī sikkhāpadaṃ, surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ. Sikkhāpadavibhaṅgaṃ.

Paṭisambhidāvibhaṅgo

Catasso paṭisambhidā (vibha. 718) – atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidā. Paṭisambhidāvibhaṅgaṃ.

Ñāṇavibhaṅgo

Ekavidhena ñāṇavatthu (vibha. 751) – pañca viññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saṃyojaniyā, ganthaniyā, oghaniyā, yoganiyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṃkilesikā, abyākatā, sārammaṇā, acetasikā, vipākā, upādiṇṇupādāniyā, asaṃkiliṭṭhasaṃkilesikā, na savitakkasavicārā, na avitakkavicāramattā, avitakkaavicārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, nevācayagāmināpacayagāmino, nevasekkhanāsekkhā, parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā.

Uppannavatthukā, uppannārammaṇā, purejātavatthukā, purejātārammaṇā, ajjhattikavatthukā, bāhirārammaṇā, asambhinnavatthukā, asambhinnārammaṇā, nānāvatthukā, nānārammaṇā, na aññamaññassa gocaravisayaṃ paccanubhonti, na asamannāhārā uppajjanti, na amanasikārā uppajjanti, na abbokiṇṇā uppajjanti, na apubbaṃ acarimaṃ uppajjanti, na aññamaññassa samanantarā uppajjanti.

Pañca viññāṇā anābhogā, pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti, aññatra abhinipātamattā, pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānāti, pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti, pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappeti, pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti, pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati, pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyati, pañcahi viññāṇehi na samāpajjati na vuṭṭhāti, pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhāti, pañcahi viññāṇehi na cavati na uppajjati, pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na uppajjati, pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati, pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passati, yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthu.

Duvidhenañāṇavatthu – lokiyā paññā, lokuttarā paññā. Kenaci viññeyyā paññā, kenaci na viññeyyā paññā. Sāsavā paññā, anāsavā paññā. Āsavavippayuttā sāsavā paññā, āsavavippayuttā anāsavā paññā. Saṃyojaniyā paññā, asaṃyojaniyā paññā. Saṃyojanavippayuttā saṃyojaniyā paññā, saṃyojanavippayuttā asaṃyojaniyā paññā. Ganthaniyā paññā, aganthaniyā paññā. Ganthavippayuttā ganthaniyā paññā, ganthavippayuttā aganthaniyā paññā.

Oghaniyā paññā, anoghaniyā paññā. Oghavippayuttā oghaniyā paññā, oghavippayuttā anoghaniyā paññā. Yoganiyā paññā, ayoganiyā paññā. Yogavippayuttā yoganiyā paññā, yogavippayuttā ayoganiyā paññā. Nīvaraṇiyā paññā, anīvaraṇiyā paññā. Nīvaraṇavippayuttā nīvaraṇiyā paññā, nīvaraṇavippayuttā anīvaraṇiyā paññā. Parāmaṭṭhā paññā, aparāmaṭṭhā paññā. Parāmāsavippayuttā parāmaṭṭhā paññā, parāmāsavippayuttā aparāmaṭṭhā paññā. Upādiṇṇā paññā, anupādiṇṇā paññā. Upādāniyā paññā, anupādāniyā paññā. Upādānavippayuttā upādāniyā paññā, upādānavippayuttā anupādāniyā paññā.

Saṃkilesikā paññā, asaṃkilesikā paññā. Kilesavippayuttā saṃkilesikā paññā, kilesavippayuttā asaṃkilesikā paññā. Savitakkā paññā, avitakkā paññā. Savicārā paññā, avicārā paññā. Sappītikā paññā, appītikā paññā. Pītisahagatā paññā, na pītisahagatā paññā. Sukhasahagatā paññā, na sukhasahagatā paññā. Upekkhāsahagatā paññā, na upekkhāsahagatā paññā . Kāmāvacarā paññā, na kāmāvacarā paññā. Rūpāvacarā paññā, na rūpāvacarā paññā. Arūpāvacarā paññā, na arūpāvacarā paññā. Pariyāpannā paññā, apariyāpannā paññā. Niyyānikā paññā, aniyyānikā paññā. Niyatā paññā, aniyatā paññā. Sauttarā paññā, anuttarā paññā. Atthajāpikā paññā, jāpitatthā paññā. Evaṃ duvidhena ñāṇavatthu.

Tividhena ñāṇavatthu – cintāmayā paññā, sutamayā paññā, bhāvanāmayā paññā. Dānamayā paññā, sīlamayā paññā, bhāvanāmayā paññā. Adhisīle paññā, adhicitte paññā, adhipaññāya paññā. Āyakosallaṃ, apāyakosallaṃ, upāyakosallaṃ.

Vipākā paññā, vipākadhammadhammā paññā, nevavipākanavipākadhammadhammā paññā. Upādiṇṇupādāniyā paññā, anupādiṇṇupādāniyā paññā, anupādiṇṇaanupādāniyā paññā. Savitakkasavicārā paññā, avitakkavicāramattā paññā, avitakkaavicārā paññā. Pītisahagatā paññā, sukhasahagatā paññā, upekkhāsahagatā paññā. Ācayagāminī paññā, apacayagāminī paññā, nevācayagāmināpacayagāminī paññā. Sekkhā paññā, asekkhā paññā, nevasekkhanāsekkhā paññā. Parittā paññā, mahaggatā paññā, appamāṇā paññā. Parittārammaṇā paññā, mahaggatārammaṇā paññā, appamāṇārammaṇā paññā. Maggārammaṇā paññā, maggahetukā paññā, maggādhipatinī paññā. Uppannā paññā, anuppannā paññā, uppādinī paññā. Atītā paññā, anāgatā paññā, paccuppannā paññā. Atītārammaṇā paññā, anāgatārammaṇā paññā, paccuppannārammaṇā paññā. Ajjhattā paññā, bahiddhā paññā, ajjhattabahiddhā paññā. Ajjhattārammaṇā paññā, bahiddhārammaṇā paññā, ajjhattabahiddhārammaṇā paññā.

Savitakkasavicārāpaññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā . Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Avitakkavicāramattā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā.

Avitakkaavicārā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi pītisahagatā, atthi sukhasahagatā, atthi upekkhāsahagatā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Pītisahagatā paññā, sukhasahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā . Atthi upādiṇṇupādāniyā, atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi savitakkasavicārā, atthi avitakkavicāramattā, atthi avitakkaavicārā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā.

Upekkhāsahagatā paññā atthi vipākā, atthi vipākadhammadhammā, atthi nevavipākanavipākadhammadhammā. Atthi upādiṇṇupādāniyā , atthi anupādiṇṇupādāniyā, atthi anupādiṇṇaanupādāniyā. Atthi ācayagāminī, atthi apacayagāminī, atthi nevācayagāmināpacayagāminī. Atthi sekkhā, atthi asekkhā, atthi nevasekkhanāsekkhā. Atthi parittā, atthi mahaggatā, atthi appamāṇā. Atthi parittārammaṇā, atthi mahaggatārammaṇā, atthi appamāṇārammaṇā. Atthi maggārammaṇā, atthi maggahetukā, atthi maggādhipatinī. Atthi uppannā, atthi anuppannā, atthi uppādinī. Atthi atītā, atthi anāgatā, atthi paccuppannā. Atthi atītārammaṇā, atthi anāgatārammaṇā, atthi paccuppannārammaṇā. Atthi ajjhattā, atthi bahiddhā, atthi ajjhattabahiddhā. Atthi ajjhattārammaṇā, atthi bahiddhārammaṇā, atthi ajjhattabahiddhārammaṇā. Evaṃ tividhena ñāṇavatthu.

Catubbidhena ñāṇavatthu – kammassakatañāṇaṃ, saccānulomikaṃ ñāṇaṃ, maggasamaṅgissa ñāṇaṃ, phalasamaṅgissa ñāṇaṃ. Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. Kāmāvacarā paññā, rūpāvacarā paññā, arūpāvacarā paññā, apariyāpannā paññā. Dhamme ñāṇaṃ, anvaye ñāṇaṃ, paricce ñāṇaṃ, sammuti ñāṇaṃ. Atthi paññā ācayāya, no apacayāya, atthi paññā apacayāya, no ācayāya, atthi paññā ācayāya ceva, apacayāya ca, atthi paññā nevācayāya, no apacayāya. Atthi paññā nibbidāya, no paṭivedhāya, atthi paññā paṭivedhāya, no nibbidāya , atthi paññā nibbidāya ceva, paṭivedhāya ca, atthi paññā neva nibbidāya, no paṭivedhāya. Hānabhāginī paññā, ṭhitibhāginī paññā, visesabhāginī paññā, nibbedhabhāginī paññā.

Catasso paṭisambhidā. Catasso paṭipadā. Cattāri ārammaṇāni. Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ. Jātiyā ñāṇaṃ…pe… bhave ñāṇaṃ…pe… upādāne ñāṇaṃ…pe… taṇhāya ñāṇaṃ…pe… vedanāya ñāṇaṃ…pe… phasse ñāṇaṃ…pe… saḷāyatane ñāṇaṃ…pe… nāmarūpe ñāṇaṃ…pe… viññāṇe ñāṇaṃ…pe… saṅkhāresu ñāṇaṃ, saṅkhārasamudaye ñāṇaṃ, saṅkhāranirodhe ñāṇaṃ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ. Evaṃ catubbidhena ñāṇavatthu.

Pañcavidhena ñāṇavatthu – pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi. Evaṃ pañcavidhena ñāṇavatthu.

Chabbidhena ñāṇavatthu – chasu abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.

Sattavidhena ñāṇavatthu – sattasattati ñāṇavatthūni. Evaṃ sattavidhena ñāṇavatthu.

Aṭṭhavidhena ñāṇavatthu – catūsu maggesu, catūsu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu.

Navavidhena ñāṇavatthu – navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu.

Dasavidhena ñāṇavatthu – dasa tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Katamāni dasa? Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, yampi tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, yampi tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti, yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti , idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, yampi tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, yampi tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Puna caparaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, yampi tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti, idampi tathāgatassa tathāgatabalaṃ hoti. Yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Imāni dasa tathāgatassa tathāgatabalāni. Yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti. Evaṃ dasavidhena ñāṇavatthu.

Ñāṇavibhaṅgaṃ.

Khuddakavatthuvibhaṅgo

Ekakaṃ

Jātimado (vibha. 832), gottamado, ārogyamado, yobbanamado, jīvitamado, lābhamado, sakkāramado, garukāramado, purekkhāramado, parivāramado, bhogamado, vaṇṇamado, sutamado , paṭibhānamado, rattaññumado, piṇḍapātikamado, anavaññātamado, iriyāpathamado, iddhimado, yasamado, sīlamado, jhānamado, sippamado, ārohamado, pariṇāhamado, saṇṭhānamado, pāripūrimado, mado, pamādo, thambho, sārambho, atricchatā, mahicchatā, pāpicchatā, siṅgaṃ, tintiṇaṃ, cāpalyaṃ, asabhāgavutti, arati, tandī, vijambhitā, bhattasammado, cetaso ca līnattaṃ, kuhanā, lapanā, nemittikatā, nippesikatā, lābhena lābhaṃ nijigīsanatā, ‘‘seyyohamasmī’’ti māno, ‘‘sadisohamasmī’’ti māno, ‘‘hīnohamasmī’’ti māno. Seyyassa ‘‘seyyohamasmī’’ti māno, seyyassa ‘‘sadisohamasmī’’ti māno, seyyassa ‘‘hīnohamasmī’’ti māno, sadisassa ‘‘seyyohamasmī’’ti māno, sadisassa ‘‘sadisohamasmī’’ti māno, sadisassa ‘‘hīnohamasmī’’ti māno, hīnassa ‘‘seyyohamasmī’’ti māno, hīnassa ‘‘sadisohamasmī’’ti māno, hīnassa ‘‘hīnohamasmī’’ti māno, māno, atimāno, mānātimāno, omāno, adhimāno, asmimāno, micchāmāno, ñātivitakko, janapadavitakko, amaravitakko, parānuddayatāpaṭisaṃyutto vitakko, lābhasakkārasilokapaṭisaṃyutto vitakko, anavaññattipaṭisaṃyutto vitakko (vibha. 832). Ekakaṃ.

Dukaṃ

Kodho ca upanāho ca, makkho ca paḷāso ca, issā ca macchariyañca, māyā ca sāṭheyyañca, avijjā ca bhavataṇhā ca, bhavadiṭṭhi ca vibhavadiṭṭhi ca, sassatadiṭṭhi ca ucchedadiṭṭhi ca, antavādiṭṭhi ca anantavādiṭṭhi ca, pubbantānudiṭṭhi ca aparantānudiṭṭhi ca, ahirikañca anottappañca, dovacassatā ca pāpamittatā ca, anajjavo ca amaddavo ca, akkhanti ca asoraccañca, asākhalyañca appaṭisanthāro ca, indriyesu aguttadvāratā ca bhojane amattaññutā ca, muṭṭhassaccañca asampajaññañca, sīlavipatti ca diṭṭhivipatti ca, ajjhattasaṃyojanañca bahiddhāsaṃyojanañca. Dukaṃ.

Tikaṃ

Tīṇi akusalamūlāni, tayo akusalavitakkā, tisso akusalasaññā, tisso akusaladhātuyo, tīṇi duccaritāni, tayo āsavā, tīṇi saṃyojanāni, tisso taṇhā, aparāpi tisso taṇhā, aparāpi tisso taṇhā, tisso esanā, tisso vidhā, tīṇi bhayāni , tīṇi tamāni, tīṇi titthāyatanāni, tayo kiñcanā, tīṇi aṅgaṇāni, tīṇi malāni, tīṇi visamāni, aparānipi tīṇi visamāni, tayo aggī, tayo kasāvā, aparepi tayo kasāvā.

Assādadiṭṭhi attānudiṭṭhi micchādiṭṭhi, arati vihesā adhammacariyā, dovacassatā pāpamittatā nānattasaññā, uddhaccaṃ kosajjaṃ pamādo, asantuṭṭhitā asampajaññatā mahicchatā, ahirikaṃ anottappaṃ pamādo, anādariyaṃ dovacassatā pāpamittatā, assaddhiyaṃ avadaññutā kosajjaṃ, uddhaccaṃ asaṃvaro dussīlyaṃ, ariyānaṃ adassanakamyatā saddhammaṃ asotukamyatā upārambhacittatā, muṭṭhassaccaṃ asampajaññaṃ cetaso vikkhepo, ayoniso manasikāro kummaggasevanā cetaso ca līnattaṃ. Tikaṃ.

Catukkaṃ

Cattāro āsavā, cattāro ganthā, cattāro oghā, cattāro yogā, cattāri upādānāni, cattāro taṇhuppādā, cattāri agatigamanāni, cattāro vipariyāsā, cattāro anariyavohārā, aparepi cattāro anariyavohārā, cattāri duccaritāni, aparāpi cattāri duccaritāni, cattāri bhayāni, (aparānipi cattāri bhayāni,) catasso diṭṭhiyo. Catukkaṃ.

Pañcakaṃ

Pañcorambhāgiyāni saṃyojanāni, pañcuddhambhāgiyāni saṃyojanāni, pañca macchariyāni, pañca saṅgā, pañca sallā, pañca cetokhilā, pañca cetasovinibandhā, pañca nīvaraṇāni, pañca kammāni ānantarikāni, pañca diṭṭhiyo, pañca verā, pañca byasanā, pañca akkhantiyā ādīnavā, pañca bhayāni, pañca diṭṭhadhammanibbānavādā. Pañcakaṃ.

Chakkaṃ

Cha vivādamūlāni, cha chandarāgā dhammā, cha virodhavatthūni, cha taṇhākāyā, cha agāravā, cha parihāniyā dhammā, aparepi cha parihāniyā dhammā, cha somanassupavicārā, cha domanassupavicārā, cha upekkhupavicārā, cha gehasitāni somanassāni, cha gehasitāni domanassāni, cha gehasitā upekkhā, cha diṭṭhiyo. Chakkaṃ.

Sattakaṃ

Satta anusayā, satta saṃyojanāni, satta pariyuṭṭhānāni, satta asaddhammā, satta duccaritāni, satta mānā, satta diṭṭhiyo. Sattakaṃ.

Aṭṭhakaṃ

Aṭṭha kilesavatthūni, aṭṭha kusītavatthūni, aṭṭhasu lokadhammesu cittassa paṭighāto, aṭṭha anariyavohārā, aṭṭha micchattā, aṭṭha purisadosā, aṭṭha asaññivādā, aṭṭha nevasaññināsaññivādā. Aṭṭhakaṃ.

Navakaṃ

Nava āghātavatthūni, nava purisamalāni, navavidhā mānā, nava taṇhāmūlakā dhammā, nava iñjitāni, nava maññitāni, nava phanditāni, nava papañcitāni, nava saṅkhatāni. Navakaṃ.

Dasakaṃ

Dasa kilesavatthūni, dasa āghātavatthūni, dasa akusalakammapathā, dasa saṃyojanāni, dasa micchattā, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi. Dasakaṃ.

Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti , iti atītāni chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhāvicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni, tadekajjhaṃ abhisaññuhitvā abhisaṅkhipitvā aṭṭha taṇhāvicaritasataṃ hoti, yāni ca dvāsaṭṭhi diṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā.

Khuddakavatthuvibhaṅgaṃ.

Dhammahadayavibhaṅgo

Kati khandhā, kati āyatanāni, kati dhātuyo, kati saccāni, kati indriyāni, kati hetū, kati āhārā, kati phassā, kati vedanā, kati saññā, kati cetanā, kati cittāni (vibha. 978)?

Pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta cetanā, satta cittāni (vibha. 978).

Dhammahadayavibhaṅgaṃ.

Vibhaṅgamātikā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app