2. Sāmaññaphalasuttavaṇṇanā

Rājāmaccakathāvaṇṇanā

150.Evaṃme sutaṃ…pe… rājagaheti sāmaññaphalasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepi ettha pakāre vaṇṇayanti, kiṃ tehi? Nāmamattametaṃ tassa nagarassa. Taṃ panetaṃ buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ, tesaṃ vasanavanaṃ hutvā tiṭṭhati. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. Idha pana ṭhānagamananisajjasayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ. Tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharati ceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ aññena iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā viharatīti vuccati.

Jīvakassa komārabhaccassa ambavaneti idamassa yaṃ gocaragāmaṃ upanissāya viharati, tassa samīpanivāsanaṭṭhānaparidīpanaṃ. Tasmā – rājagahe viharati jīvakassa komārabhaccassa ambavaneti rājagahasamīpe jīvakassa komārabhaccassa ambavane viharatīti evamettha attho veditabbo. Samīpatthe hetaṃ bhummavacanaṃ. Tattha jīvatīti jīvako, kumārena bhatoti komārabhacco. Yathāha – ‘‘kiṃ bhaṇe, etaṃ kākehi samparikiṇṇanti? Dārako devāti. Jīvati bhaṇeti? Jīvati, devāti. Tena hi, bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetunti. Tassa jīvatīti jīvakoti nāmaṃ akaṃsu. Kumārena posāpitoti komārabhaccoti nāmaṃ akaṃsū’’ti (mahāva. 328) ayaṃ panettha saṅkhepo. Vitthārena pana jīvakavatthukhandhake āgatameva. Vinicchayakathāpissa samantapāsādikāya vinayaṭṭhakathāyaṃ vuttā.

Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ virecetvā siveyyakaṃ dussayugaṃ datvā vatthānumodanāpariyosāne sotāpattiphale patiṭṭhāya cintesi – ‘‘mayā divasassa dvattikkhattuṃ buddhupaṭṭhānaṃ gantabbaṃ, idañca veḷuvanaṃ atidūre, mayhaṃ pana ambavanaṃ uyyānaṃ āsannataraṃ, yaṃnūnāhaṃ ettha bhagavato vihāraṃ kāreyya’’nti. So tasmiṃ ambavane rattiṭṭhānadivāṭhānaleṇakuṭimaṇḍapādīni sampādetvā bhagavato anucchavikaṃ gandhakuṭiṃ kārāpetvā ambavanaṃ aṭṭhārasahatthubbedhena tambapaṭṭavaṇṇena pākārena parikkhipāpetvā buddhappamukhaṃ bhikkhusaṅghaṃ sacīvarabhattena santappetvā dakkhiṇodakaṃ pātetvā vihāraṃ niyyātesi. Taṃ sandhāya vuttaṃ – ‘‘jīvakassa komārabhaccassa ambavane’’ti.

Aḍḍhateḷasehi bhikkhusatehīti aḍḍhasatena ūnehi terasahi bhikkhusatehi. Rājātiādīsu rājati attano issariyasampattiyā catūhi saṅgahavatthūhi mahājanaṃ rañjeti vaḍḍhetīti rājā. Magadhānaṃ issaroti māgadho. Ajātoyeva rañño sattu bhavissatīti nemittakehi niddiṭṭhoti ajātasattu.

Tasmiṃ kira kucchigate deviyā evarūpo dohaḷo uppajji – ‘‘aho vatāhaṃ rañño dakkhiṇabāhulohitaṃ piveyya’’nti, sā ‘‘bhāriye ṭhāne dohaḷo uppanno, na sakkā kassaci ārocetu’’nti taṃ kathetuṃ asakkontī kisā dubbaṇṇā ahosi. Taṃ rājā pucchi – ‘‘bhadde, tuyhaṃ attabhāvo na pakativaṇṇo, kiṃ kāraṇa’’nti? ‘‘Mā puccha, mahārājāti’’. ‘‘Bhadde, tvaṃ attano ajjhāsayaṃ mayhaṃ akathentī kassa kathessasī’’ti tathā tathā nibandhitvā kathāpesi. Sutvā ca – ‘‘bāle, kiṃ ettha tuyhaṃ bhāriyasaññā ahosī’’ti vejjaṃ pakkosāpetvā suvaṇṇasatthakena bāhuṃ phālāpetvā suvaṇṇasarakena lohitaṃ gahetvā udakena sambhinditvā pāyesi. Nemittakā taṃ sutvā – ‘‘esa gabbho rañño sattu bhavissati, iminā rājā haññissatī’’ti byākariṃsu. Devī sutvā – ‘‘mayhaṃ kira kucchito nikkhanto rājānaṃ māressatī’’ti gabbhaṃ pātetukāmā uyyānaṃ gantvā kucchiṃ maddāpesi, gabbho na patati. Sā punappunaṃ gantvā tatheva kāresi. Rājā kimatthaṃ ayaṃ abhiṇhaṃ uyyānaṃ gacchatīti parivīmaṃsanto taṃ kāraṇaṃ sutvā – ‘‘bhadde, tava kucchiyaṃ puttoti vā dhītāti vā na paññāyati, attano nibbattadārakaṃ evamakāsīti mahā aguṇarāsipi no jambudīpatale āvibhavissati, mā tvaṃ evaṃ karohī’’ti nivāretvā ārakkhaṃ adāsi. Sā gabbhavuṭṭhānakāle ‘‘māressāmī’’ti cintesi. Tadāpi ārakkhamanussā dārakaṃ apanayiṃsu. Athāparena samayena vuḍḍhippattaṃ kumāraṃ deviyā dassesuṃ. Sā taṃ disvāva puttasinehaṃ uppādesi, tena naṃ māretuṃ nāsakkhi. Rājāpi anukkamena puttassa oparajjamadāsi.

Athekasmiṃ samaye devadatto rahogato cintesi – ‘‘sāriputtassa parisā mahāmoggallānassa parisā mahākassapassa parisāti, evamime visuṃ visuṃ dhurā, ahampi ekaṃ dhuraṃ nīharāmī’’ti. So ‘‘na sakkā vinā lābhena parisaṃ uppādetuṃ, handāhaṃ lābhaṃ nibbattemī’’ti cintetvā khandhake āgatanayena ajātasattuṃ kumāraṃ iddhipāṭihāriyena pasādetvā sāyaṃ pātaṃ pañcahi rathasatehi upaṭṭhānaṃ āgacchantaṃ ativissatthaṃ ñatvā ekadivasaṃ upasaṅkamitvā etadavoca – ‘‘pubbe kho, kumāra, manussā dīghāyukā, etarahi appāyukā, tena hi tvaṃ kumāra, pitaraṃ hantvā rājā hohi, ahaṃ bhagavantaṃ hantvā buddho bhavissāmī’’ti kumāraṃ pituvadhe uyyojeti.

So – ‘‘ayyo devadatto mahānubhāvo, etassa aviditaṃ nāma natthī’’ti ūruyā potthaniyaṃ bandhitvā divā divassa bhīto ubbiggo ussaṅkī utrasto antepuraṃ pavisitvā vuttappakāraṃ vippakāraṃ akāsi. Atha naṃ amaccā gahetvā anuyuñjitvā – ‘‘kumāro ca hantabbo, devadatto ca, sabbe ca bhikkhū hantabbā’’ti sammantayitvā rañño āṇāvasena karissāmāti rañño ārocesuṃ.

Rājā ye amaccā māretukāmā ahesuṃ, tesaṃ ṭhānantarāni acchinditvā, ye na māretukāmā, te uccesu ṭhānesu ṭhapetvā kumāraṃ pucchi – ‘‘kissa pana tvaṃ, kumāra, maṃ māretukāmosī’’ti? ‘‘Rajjenamhi, deva, atthiko’’ti. Rājā tassa rajjaṃ adāsi.

So mayhaṃ manoratho nipphannoti devadattassa ārocesi. Tato naṃ so āha – ‘‘tvaṃ siṅgālaṃ antokatvā bheripariyonaddhapuriso viya sukiccakārimhīti maññasi, katipāheneva te pitā tayā kataṃ avamānaṃ cintetvā sayameva rājā bhavissatī’’ti. Atha, bhante, kiṃ karomīti? Mūlaghaccaṃ ghātehīti. Nanu, bhante, mayhaṃ pitā na satthavajjhoti? Āhārupacchedena naṃ mārehīti. So pitaraṃ tāpanagehe pakkhipāpesi, tāpanagehaṃ nāma kammakaraṇatthāya kataṃ dhūmagharaṃ. ‘‘Mama mātaraṃ ṭhapetvā aññassa daṭṭhuṃ mā dethā’’ti āha. Devī suvaṇṇasarake bhattaṃ pakkhipitvā ucchaṅgenādāya pavisati. Rājā taṃ bhuñjitvā yāpeti. So – ‘‘mayhaṃ pitā kathaṃ yāpetī’’ti pucchitvā taṃ pavattiṃ sutvā – ‘‘mayhaṃ mātu ucchaṅgaṃ katvā pavisituṃ mā dethā’’ti āha. Tato paṭṭhāya devī moḷiyaṃ pakkhipitvā pavisati. Tampi sutvā ‘‘moḷiṃ bandhitvā pavisituṃ mā dethā’’ti. Tato suvaṇṇapādukāsu bhattaṃ ṭhapetvā pidahitvā pādukā āruyha pavisati. Rājā tena yāpeti. Puna ‘‘kathaṃ yāpetī’’ti pucchitvā tamatthaṃ sutvā ‘‘pādukā āruyha pavisitumpi mā dethā’’ti āha. Tato paṭṭhāya devī gandhodakena nhāyitvā sarīraṃ catumadhurena makkhetvā pārupitvā pavisati. Rājā tassā sarīraṃ lehitvā yāpeti. Puna pucchitvā taṃ pavattiṃ sutvā ‘‘ito paṭṭhāya mayhaṃ mātu pavesanaṃ nivārethā’’ti āha. Devī dvāramūle ṭhatvā ‘‘sāmi, bimbisāra, etaṃ daharakāle māretuṃ na adāsi, attano sattuṃ attanāva posesi, idaṃ pana dāni te pacchimadassanaṃ, nāhaṃ ito paṭṭhāya tumhe passituṃ labhāmi, sace mayhaṃ doso atthi, khamatha devā’’ti roditvā kanditvā nivatti.

Tato paṭṭhāya rañño āhāro natthi. Rājā maggaphalasukhena caṅkamena yāpeti. Ativiya assa attabhāvo virocati. So – ‘‘kathaṃ, me bhaṇe, pitā yāpetī’’ti pucchitvā ‘‘caṅkamena, deva, yāpeti; ativiya cassa attabhāvo virocatī’’ti sutvā ‘caṅkamaṃ dānissa hāressāmī’ti cintetvā – ‘‘mayhaṃ pitu pāde khurena phāletvā loṇatelena makkhetvā khadiraṅgārehi vītaccitehi pacathā’’ti nhāpite pesesi. Rājā te disvā – ‘‘nūna mayhaṃ putto kenaci saññatto bhavissati, ime mama massukaraṇatthāyāgatā’’ti cintesi. Te gantvā vanditvā aṭṭhaṃsu. ‘Kasmā āgatatthā’ti ca puṭṭhā taṃ sāsanaṃ ārocesuṃ. ‘‘Tumhākaṃ rañño manaṃ karothā’’ti ca vuttā ‘nisīda, devā’ti vatvā ca rājānaṃ vanditvā – ‘‘deva, mayaṃ rañño āṇaṃ karoma, mā amhākaṃ kujjhittha, nayidaṃ tumhādisānaṃ dhammarājūnaṃ anucchavika’’nti vatvā vāmahatthena gopphake gahetvā dakkhiṇahatthena khuraṃ gahetvā pādatalāni phāletvā loṇatelena makkhetvā khadiraṅgārehi vītaccitehi paciṃsu. Rājā kira pubbe cetiyaṅgaṇe saupāhano agamāsi, nisajjanatthāya paññattakaṭasārakañca adhotehi pādehi akkami, tassāyaṃ nissandoti vadanti. Rañño balavavedanā uppannā. So – ‘‘aho buddho, aho dhammo, aho saṅgho’’ti anussarantoyeva cetiyaṅgaṇe khittamālā viya milāyitvā cātumahārājikadevaloke vessavaṇassa paricārako janavasabho nāma yakkho hutvā nibbatti.

Taṃ divasameva ajātasattussa putto jāto, puttassa jātabhāvañca pitumatabhāvañca nivedetuṃ dve lekhā ekakkhaṇeyeva āgatā. Amaccā – ‘‘paṭhamaṃ puttassa jātabhāvaṃ ārocessāmā’’ti taṃ lekhaṃ rañño hatthe ṭhapesuṃ. Rañño taṅkhaṇeyeva puttasineho uppajjitvā sakalasarīraṃ khobhetvā aṭṭhimiñjaṃ āhacca aṭṭhāsi. Tasmiṃ khaṇe pituguṇamaññāsi – ‘‘mayi jātepi mayhaṃ pitu evameva sineho uppanno’’ti. So – ‘‘gacchatha, bhaṇe, mayhaṃ pitaraṃ vissajjethā’’ti āha. ‘‘Kiṃ vissajjāpetha, devā’’ti itaraṃ lekhaṃ hatthe ṭhapayiṃsu.

So taṃ pavattiṃ sutvā rodamāno mātusamīpaṃ gantvā – ‘‘ahosi nu, kho, amma, mayhaṃ pitu mayi jāte sineho’’ti? Sā āha – ‘‘bālaputta, kiṃ vadesi, tava daharakāle aṅguliyā pīḷakā uṭṭhahi. Atha taṃ rodamānaṃ saññāpetuṃ asakkontā taṃ gahetvā vinicchayaṭṭhāne nisinnassa tava pitu santikaṃ agamaṃsu. Pitā te aṅguliṃ mukhe ṭhapesi. Pīḷakā mukheyeva bhijji. Atha kho pitā tava sinehena taṃ lohitamissakaṃ pubbaṃ aniṭṭhubhitvāva ajjhohari. Evarūpo te pitu sineho’’ti. So roditvā paridevitvā pitu sarīrakiccaṃ akāsi.

Devadattopi ajātasattuṃ upasaṅkamitvā – ‘‘purise, mahārāja, āṇāpehi, ye samaṇaṃ gotamaṃ jīvitā voropessantī’’ti vatvā tena dinne purise pesetvā sayaṃ gijjhakūṭaṃ āruyha yantena silaṃ pavijjhitvā nāḷāgirihatthiṃ muñcāpetvāpi kenaci upāyena bhagavantaṃ māretuṃ asakkonto parihīnalābhasakkāro pañca vatthūni yācitvā tāni alabhamāno tehi janaṃ saññāpessāmīti saṅghabhedaṃ katvā sāriputtamoggallānesu parisaṃ ādāya pakkantesu uṇhalohitaṃ mukhena chaḍḍetvā navamāse gilānamañce nipajjitvā vippaṭisārajāto – ‘‘kuhiṃ etarahi satthā vasatī’’ti pucchitvā ‘‘jetavane’’ti vutte mañcakena maṃ āharitvā satthāraṃ dassethāti vatvā āhariyamāno bhagavato dassanārahassa kammassa akatattā jetavane pokkharaṇīsamīpeyeva dvedhā bhinnaṃ pathaviṃ pavisitvā mahāniraye patiṭṭhitoti. Ayamettha saṅkhepo. Vitthārakathānayo khandhake āgato. Āgatattā pana sabbaṃ na vuttanti. Evaṃ ajātoyeva rañño sattu bhavissatīti nemittakehi niddiṭṭhoti ajātasattu.

Vedehiputtoti ayaṃ kosalarañño dhītāya putto, na videharañño. Vedehīti pana paṇḍitādhivacanametaṃ. Yathāha – ‘‘vedehikā gahapatānī (ma. ni. 1.226), ayyo ānando vedehamunī’’ti (saṃ. ni. 2.154). Tatrāyaṃ vacanattho – vidanti etenāti vedo, ñāṇassetaṃ adhivacanaṃ. Vedena īhati ghaṭati vāyamatīti vedehī. Vedehiyā putto vedehiputto.

Tadahūti tasmiṃ ahu, tasmiṃ divaseti attho. Upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – ‘‘āyāmāvuso, kappina, uposathaṃ gamissāmā’’tiādīsu pātimokkhuddeso uposatho. ‘‘Evaṃ aṭṭhaṅgasamannāgato kho, visākhe, uposatho upavuttho’’tiādīsu (a. ni. 8.43) sīlaṃ. ‘‘Suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu (ma. ni. 1.79) upavāso. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246) paññatti . ‘‘Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā’’tiādīsu (mahāva. 181) upavasitabbadivaso. Idhāpi soyeva adhippeto. So panesa aṭṭhamī cātuddasī pannarasībhedena tividho. Tasmā sesadvayanivāraṇatthaṃ pannaraseti vuttaṃ. Teneva vuttaṃ – ‘‘upavasanti etthāti uposatho’’ti.

Komudiyāti kumudavatiyā. Tadā kira kumudāni supupphitāni honti, tāni ettha santīti komudī. Cātumāsiniyāti cātumāsiyā, sā hi catunnaṃ māsānaṃ pariyosānabhūtāti cātumāsī. Idha pana cātumāsinīti vuccati. Māsapuṇṇatāya utupuṇṇatāya saṃvaccharapuṇṇatāya puṇṇā sampuṇṇāti puṇṇā. Mā iti cando vuccati, so ettha puṇṇoti puṇṇamā. Evaṃ puṇṇāya puṇṇamāyāti imasmiṃ padadvaye ca attho veditabbo.

Rājāmaccaparivutoti evarūpāya rajataghaṭaviniggatāhi khīradhārāhi dhoviyamānadisābhāgāya viya, rajatavimānaviccutehi muttāvaḷisumanakusumadāmasetadukūlakumudavisarehi samparikiṇṇāya viya ca, caturupakkilesavimuttapuṇṇacandappabhāsamudayobhāsitāya rattiyā rājāmaccehi parivutoti attho. Uparipāsādavaragatoti pāsādavarassa uparigato. Mahārahe samussitasetacchatte kañcanāsane nisinno hoti. Kasmā nisinno? Niddāvinodanatthaṃ. Ayañhi rājā pitari upakkantadivasato paṭṭhāya – ‘‘niddaṃ okkamissāmī’’ti nimīlitamattesuyeva akkhīsu sattisataabbhāhato viya kandamānoyeva pabujjhi. Kimetanti ca vutte, na kiñcīti vadati. Tenassa amanāpā niddā, iti niddāvinodanatthaṃ nisinno. Api ca tasmiṃ divase nakkhattaṃ saṅghuṭṭhaṃ hoti. Sabbaṃ nagaraṃ sittasammaṭṭhaṃ vippakiṇṇavālukaṃ pañcavaṇṇakusumalājapuṇṇaghaṭapaṭimaṇḍitagharadvāraṃ samussitadhajapaṭākavicitrasamujjalitadīpamālālaṅkatasabbadisābhāgaṃ vīthisabhāgena racchāsabhāgena nakkhattakīḷaṃ anubhavamānena mahājanena samākiṇṇaṃ hoti. Iti nakkhattadivasatāyapi nisinnoti vadanti. Evaṃ pana vatvāpi – ‘‘rājakulassa nāma sadāpi nakkhattameva, niddāvinodanatthaṃyeva panesa nisinno’’ti sanniṭṭhānaṃ kataṃ.

Udānaṃudānesīti udāhāraṃ udāhari, yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati; evameva yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahinikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.

Dosināti dosāpagatā, abbhā, mahikā, dhūmo, rajo, rāhūti imehi pañcahi upakkilesehi virahitāti vuttaṃ hoti. Tasmā ramaṇīyātiādīni pañca thomanavacanāni. Sā hi mahājanassa manaṃ ramayatīti ramaṇīyā. Vuttadosavimuttāya candappabhāya obhāsitattā ativiya surūpāti abhirūpā. Dassituṃ yuttāti dassanīyā. Cittaṃ pasādetīti pāsādikā. Divasamāsādīnaṃ lakkhaṇaṃ bhavituṃ yuttāti lakkhaññā.

Kaṃ nu khvajjāti kaṃ nu kho ajja. Samaṇaṃ vā brāhmaṇaṃ vāti samitapāpatāya samaṇaṃ. Bāhitapāpatāya brāhmaṇaṃ. Yaṃ no payirupāsatoti vacanabyattayo esa, yaṃ amhākaṃ pañhapucchanavasena payirupāsantānaṃ madhuraṃ dhammaṃ sutvā cittaṃ pasīdeyyāti attho. Iti rājā iminā sabbenapi vacanena obhāsanimittakammaṃ akāsi. Kassa akāsīti? Jīvakassa. Kimatthaṃ? Bhagavato dassanatthaṃ. Kiṃ bhagavantaṃ sayaṃ dassanāya upagantuṃ na sakkotīti? Āma, na sakkoti. Kasmā? Mahāparādhatāya.

Tena hi bhagavato upaṭṭhāko ariyasāvako attano pitā mārito, devadatto ca tameva nissāya bhagavato bahuṃ anatthamakāsi, iti mahāparādho esa, tāya mahāparādhatāya sayaṃ gantuṃ na sakkoti. Jīvako pana bhagavato upaṭṭhāko, tassa piṭṭhichāyāya bhagavantaṃ passissāmīti obhāsanimittakammaṃ akāsi. Kiṃ jīvako pana – ‘‘mayhaṃ idaṃ obhāsanimittakamma’’nti jānātīti? Āma jānāti. Atha kasmā tuṇhī ahosīti? Vikkhepapacchedanatthaṃ.

Tassañhi parisati channaṃ satthārānaṃ upaṭṭhākā bahū sannipatitā, te asikkhitānaṃ payirupāsanena sayampi asikkhitāva. Te mayi bhagavato guṇakathaṃ āraddhe antarantarā uṭṭhāyuṭṭhāya attano satthārānaṃ guṇaṃ kathessanti, evaṃ me satthu guṇakathā pariyosānaṃ na gamissati. Rājā pana imesaṃ kulūpake upasaṅkamitvā gahitāsāratāya tesaṃ guṇakathāya anattamano hutvā maṃ paṭipucchissati, athāhaṃ nibbikkhepaṃ satthu guṇaṃ kathetvā rājānaṃ satthu santikaṃ gahetvā gamissāmīti jānantova vikkhepapacchedanatthaṃ tuṇhī ahosīti.

Tepi amaccā evaṃ cintesuṃ – ‘‘ajja rājā pañcahi padehi rattiṃ thometi, addhā kiñci samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pañhaṃ pucchitvā dhammaṃ sotukāmo, yassa cesa dhammaṃ sutvā pasīdissati, tassa ca mahantaṃ sakkāraṃ karissati, yassa pana kulūpako samaṇo rājakulūpako hoti, bhaddaṃ tassā’’ti.

151-152. Te evaṃ cintetvā – ‘‘ahaṃ attano kulūpakasamaṇassa vaṇṇaṃ vatvā rājānaṃ gahetvā gamissāmi, ahaṃ gamissāmī’’ti attano attano kulūpakānaṃ vaṇṇaṃ kathetuṃ āraddhā. Tenāha – ‘‘evaṃ vutte aññataro rājāmacco’’tiādi. Tattha pūraṇoti tassa satthupaṭiññassa nāmaṃ. Kassapoti gottaṃ. So kira aññatarassa kulassa ekūnadāsasataṃ pūrayamāno jāto, tenassa pūraṇoti nāmaṃ akaṃsu. Maṅgaladāsattā cassa ‘‘dukkaṭa’’nti vattā natthi, akataṃ vā na katanti. So ‘‘kimahaṃ ettha vasāmī’’ti palāyi. Athassa corā vatthāni acchindiṃsu, so paṇṇena vā tiṇena vā paṭicchādetumpi ajānanto jātarūpeneva ekaṃ gāmaṃ pāvisi. Manussā taṃ disvā ‘‘ayaṃ samaṇo arahā appiccho, natthi iminā sadiso’’ti pūvabhattādīni gahetvā upasaṅkamanti. So – ‘‘mayhaṃ sāṭakaṃ anivatthabhāvena idaṃ uppanna’’nti tato paṭṭhāya sāṭakaṃ labhitvāpi na nivāsesi, tadeva pabbajjaṃ aggahesi, tassa santike aññepi aññepīti pañcasatamanussā pabbajiṃsu. Taṃ sandhāyāha – ‘‘pūraṇo kassapo’’ti.

Pabbajitasamūhasaṅkhāto saṅgho assa atthīti saṅghī. Sveva gaṇo assa atthīti gaṇī. Ācārasikkhāpanavasena tassa gaṇassa ācariyoti gaṇācariyo. Ñātoti paññāto pākaṭo. ‘‘Appiccho santuṭṭho. Appicchatāya vatthampi na nivāsetī’’ti evaṃ samuggato yaso assa atthīti yasassī. Titthakaroti laddhikaro. Sādhusammatoti ayaṃ sādhu, sundaro, sappurisoti evaṃ sammato. Bahujanassāti assutavato andhabālaputhujjanassa. Pabbajitato paṭṭhāya atikkantā bahū rattiyo jānātīti rattaññū. Ciraṃ pabbajitassa assāti cirapabbajito, acirapabbajitassa hi kathā okappanīyā na hoti, tenāha ‘‘cirapabbajito’’ti. Addhagatoti addhānaṃ gato, dve tayo rājaparivaṭṭe atītoti adhippāyo. Vayoanuppattoti pacchimavayaṃ anuppatto. Idaṃ ubhayampi – ‘‘daharassa kathā okappanīyā na hotī’’ti etaṃ sandhāya vuttaṃ.

Tuṇhīahosīti suvaṇṇavaṇṇaṃ madhurarasaṃ ambapakkaṃ khāditukāmo puriso āharitvā hatthe ṭhapitaṃ kājarapakkaṃ disvā viya jhānābhiññādiguṇayuttaṃ tilakkhaṇabbhāhataṃ madhuraṃ dhammakathaṃ sotukāmo pubbe pūraṇassa dassanenāpi anattamano idāni guṇakathāya suṭṭhutaraṃ anattamano hutvā tuṇhī ahosi. Anattamano samānopi pana ‘‘sacāhaṃ etaṃ tajjetvā gīvāyaṃ gahetvā nīharāpessāmi, ‘yo yo kathesi, taṃ taṃ rājā evaṃ karotī’ti bhīto aññopi koci kiñci na kathessatī’’ti amanāpampi taṃ kathaṃ adhivāsetvā tuṇhī eva ahosi. Athañño – ‘‘ahaṃ attano kulūpakassa vaṇṇaṃ kathessāmī’’ti cintetvā vattuṃ ārabhi. Tena vuttaṃ – aññataropi khotiādi. Taṃ sabbaṃ vuttanayeneva veditabbaṃ.

Ettha pana makkhalīti tassa nāmaṃ. Gosālāya jātattā gosāloti dutiyaṃ nāmaṃ. Taṃ kira sakaddamāya bhūmiyā telaghaṭaṃ gahetvā gacchantaṃ – ‘‘tāta, mā khalī’’ti sāmiko āha. So pamādena khalitvā patitvā sāmikassa bhayena palāyituṃ āraddho. Sāmiko upadhāvitvā dussakaṇṇe aggahesi. So sāṭakaṃ chaḍḍetvā acelako hutvā palāyi. Sesaṃ pūraṇasadisameva.

153.Ajitoti tassa nāmaṃ. Kesakambalaṃ dhāretīti kesakambalo. Iti nāmadvayaṃ saṃsanditvā ajito kesakambaloti vuccati . Tattha kesakambalo nāma manussakesehi katakambalo. Tato paṭikiṭṭhataraṃ vatthaṃ nāma natthi. Yathāha – ‘‘seyyathāpi, bhikkhave, yāni kānici tantāvutānaṃ vatthānaṃ, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho, dubbaṇṇo duggandho dukkhasamphasso’’ti (a. ni. 3.138).

154.Pakudhoti tassa nāmaṃ. Kaccāyanoti gottaṃ. Iti nāmagottaṃ saṃsanditvā pakudho kaccāyanoti vuccati. Sītudakapaṭikkhittako esa, vaccaṃ katvāpi udakakiccaṃ na karoti, uṇhodakaṃ vā kañjiyaṃ vā labhitvā karoti, nadiṃ vā maggodakaṃ vā atikkamma – ‘‘sīlaṃ me bhinna’’nti vālikathūpaṃ katvā sīlaṃ adhiṭṭhāya gacchati. Evarūpo nissirīkaladdhiko esa.

155.Sañcayoti tassa nāmaṃ. Belaṭṭhassa puttoti belaṭṭhaputto.

156. Amhākaṃ gaṇṭhanakileso palibandhanakileso natthi, kilesagaṇṭharahitā mayanti evaṃvāditāya laddhanāmavasena nigaṇṭho. Nāṭassa putto nāṭaputto.

Komārabhaccajīvakakathāvaṇṇanā

157.Athakho rājāti rājā kira tesaṃ vacanaṃ sutvā cintesi – ‘‘ahaṃ yassa yassa vacanaṃ na sotukāmo, so so eva kathesi. Yassa panamhi vacanaṃ sotukāmo, esa nāgavasaṃ pivitvā ṭhito supaṇṇo viya tuṇhībhūto, anattho vata me’’ti. Athassa etadahosi – ‘‘jīvako upasantassa buddhassa bhagavato upaṭṭhāko, sayampi upasanto, tasmā vattasampanno bhikkhu viya tuṇhībhūtova nisinno, na esa mayi akathente kathessati, hatthimhi kho pana maddante hatthisseva pādo gahetabbo’’ti tena saddhiṃ sayaṃ mantetumāraddho. Tena vuttaṃ – ‘‘atha kho rājā’’ti. Tattha kiṃ tuṇhīti kena kāraṇena tuṇhī. Imesaṃ amaccānaṃ attano attano kulūpakasamaṇassa vaṇṇaṃ kathentānaṃ mukhaṃ nappahoti . Kiṃ yathā etesaṃ, evaṃ tava kulūpakasamaṇo natthi, kiṃ tvaṃ daliddo, na te mama pitarā issariyaṃ dinnaṃ, udāhu assaddhoti pucchati.

Tato jīvakassa etadahosi – ‘‘ayaṃ rājā maṃ kulūpakasamaṇassa guṇaṃ kathāpeti, na dāni me tuṇhībhāvassa kālo, yathā kho panime rājānaṃ vanditvā nisinnāva attano kulūpakasamaṇānaṃ guṇaṃ kathayiṃsu, na mayhaṃ evaṃ satthuguṇe kathetuṃ yutta’’nti uṭṭhāyāsanā bhagavato vihārābhimukho pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi paggahetvā – ‘‘mahārāja, mā maṃ evaṃ cintayittha, ‘ayaṃ yaṃ vā taṃ vā samaṇaṃ upasaṅkamatī’ti, mama satthuno hi mātukucchiokkamane, mātukucchito nikkhamane, mahābhinikkhamane, sambodhiyaṃ, dhammacakkappavattane ca, dasasahassilokadhātu kampittha, evaṃ yamakapāṭihāriyaṃ akāsi, evaṃ devorohaṇaṃ, ahaṃ satthuno guṇe kathayissāmi, ekaggacitto suṇa, mahārājā’’ti vatvā – ‘‘ayaṃ deva, bhagavā arahaṃ sammāsambuddho’’tiādimāha. Tattha taṃ kho pana bhagavantanti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhagavatoti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva. Thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? ‘‘Itipi so bhagavā arahaṃ sammāsambuddho…pe… bhagavā’’ti.

Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha ārakattā arīnaṃ, arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti, imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ nikkhipitvā sabbāneva cetāni padāni visuddhimagge buddhānussatiniddese vitthāritānīti tato nesaṃ vitthāro gahetabbo.

Jīvako pana ekamekassa padassa atthaṃ niṭṭhāpetvā – ‘‘evaṃ, mahārāja, arahaṃ mayhaṃ satthā, evaṃ sammāsambuddho…pe… evaṃ bhagavā’’ti vatvā – ‘‘taṃ, devo, bhagavantaṃ payirupāsatu, appeva nāma devassa taṃ bhagavantaṃ payirupāsato cittaṃ pasīdeyyā’’ti āha. Ettha ca taṃ devo payirupāsatūti vadanto ‘‘mahārāja, tumhādisānañhi satenapi sahassenapi satasahassenapi puṭṭhassa mayhaṃ satthuno sabbesaṃ cittaṃ gahetvā kathetuṃ thāmo ca balañca atthi, vissattho upasaṅkamitvā puccheyyāsi mahārājā’’ti āha.

Raññopi bhagavato guṇakathaṃ suṇantassa sakalasarīraṃ pañcavaṇṇāya pītiyā nirantaraṃ phuṭaṃ ahosi. So taṅkhaṇaññeva gantukāmo hutvā – ‘‘imāya kho pana velāya mayhaṃ dasabalassa santikaṃ gacchato na añño koci khippaṃ yānāni yojetuṃ sakkhissati aññatra jīvakā’’ti cintetvā – ‘‘tena hi, samma jīvaka, hatthiyānāni kappāpehī’’ti āha.

158. Tattha tena hīti uyyojanatthe nipāto. Gaccha, samma jīvakāti vuttaṃ hoti. Hatthiyānānīti anekesu assarathādīsu yānesu vijjamānesupi hatthiyānaṃ uttamaṃ; uttamassa santikaṃ uttamayāneneva gantabbanti ca, assayānarathayānāni sasaddāni, dūratova tesaṃ saddo suyyati, hatthiyānassa padānupadaṃ gacchantāpi saddaṃ na suṇanti. Nibbutassa pana kho bhagavato santike nibbuteheva yānehi gantabbanti ca cintayitvā hatthiyānānīti āha.

Pañcamattāni hatthinikāsatānīti pañca kareṇusatāni. Kappāpetvāti ārohaṇasajjāni kāretvā. Ārohaṇīyanti ārohaṇayoggaṃ, opaguyhanti attho. Kiṃ panesa raññā vuttaṃ akāsi avuttanti? Avuttaṃ. Kasmā? Paṇḍitatāya. Evaṃ kirassa ahosi – rājā imāya velāya gacchāmīti vadati, rājāno ca nāma bahupaccatthikā. Sace antarāmagge koci antarāyo hoti, mampi garahissanti – ‘‘jīvako rājā me kathaṃ gaṇhātīti akālepi rājānaṃ gahetvā nikkhamatī’’ti. Bhagavantampi garahissanti ‘‘samaṇo gotamo, ‘mayhaṃ kathā vattatī’ti kālaṃ asallakkhetvāva dhammaṃ kathetī’’ti. Tasmā yathā neva mayhaṃ, na bhagavato, garahā uppajjati; rañño ca rakkhā susaṃvihitā hoti, tathā karissāmī’’ti.

Tato itthiyo nissāya purisānaṃ bhayaṃ nāma natthi, ‘sukhaṃ itthiparivuto gamissāmī’ti pañca hatthinikāsatāni kappāpetvā pañca itthisatāni purisavesaṃ gāhāpetvā – ‘‘asitomarahatthā rājānaṃ parivāreyyāthā’’ti vatvā puna cintesi – ‘‘imassa rañño imasmiṃ attabhāve maggaphalānaṃ upanissayo natthi, buddhā ca nāma upanissayaṃ disvāva dhammaṃ kathenti. Handāhaṃ, mahājanaṃ sannipātāpemi, evañhi sati satthā kassacideva upanissayena dhammaṃ desessati, sā mahājanassa upakārāya bhavissatī’’ti. So tattha tattha sāsanaṃ pesesi, bheriṃ carāpesi – ‘‘ajja rājā bhagavato santikaṃ gacchati, sabbe attano vibhavānurūpena rañño ārakkhaṃ gaṇhantū’’ti.

Tato mahājano cintesi – ‘‘rājā kira satthudassanatthaṃ gacchati, kīdisī vata bho dhammadesanā bhavissati, kiṃ no nakkhattakīḷāya, tattheva gamissāmā’’ti. Sabbe gandhamālādīni gahetvā rañño āgamanaṃ ākaṅkhamānā magge aṭṭhaṃsu. Jīvakopi rañño paṭivedesi – ‘‘kappitāni kho te, deva, hatthiyānāni, yassa dāni kālaṃ maññasī’’ti. Tattha yassa dāni kālaṃ maññasīti upacāravacanametaṃ. Idaṃ vuttaṃ hoti – ‘‘yaṃ tayā āṇattaṃ, taṃ mayā kataṃ, idāni tvaṃ yassa gamanassa vā agamanassa vā kālaṃ maññasi, tadeva attano ruciyā karohī’’ti.

159.Paccekā itthiyoti pāṭiyekkā itthiyo, ekekissā hatthiniyā ekekaṃ itthinti vuttaṃ hoti. Ukkāsu dhāriyamānāsūti daṇḍadīpikāsu dhāriyamānāsu. Mahacca rājānubhāvenāti mahatā rājānubhāvena. Mahaccātipi pāḷi, mahatiyāti attho, liṅgavipariyāyo esa. Rājānubhāvo vuccati rājiddhi. Kā panassa rājiddhi? Tiyojanasatānaṃ dvinnaṃ mahāraṭṭhānaṃ issariyasirī. Tassa hi asukadivasaṃ rājā tathāgataṃ upasaṅkamissatīti paṭhamataraṃ saṃvidahane asatipi taṅkhaṇaññeva pañca itthisatāni purisavesaṃ gahetvā paṭimukkaveṭhanāni aṃse āsattakhaggāni maṇidaṇḍatomare gahetvā nikkhamiṃsu. Yaṃ sandhāya vuttaṃ – ‘‘paccekā itthiyo āropetvā’’ti.

Aparāpi soḷasasahassakhattiyanāṭakitthiyo rājānaṃ parivāresuṃ. Tāsaṃ pariyante khujjavāmanakakirātādayo. Tāsaṃ pariyante antepurapālakā vissāsikapurisā. Tesaṃ pariyante vicitravesavilāsino saṭṭhisahassamattā mahāmattā. Tesaṃ pariyante vividhālaṅkārapaṭimaṇḍitā nānappakāraāvudhahatthā vijjādharataruṇā viya navutisahassamattā raṭṭhiyaputtā. Tesaṃ pariyante satagghanikāni nivāsetvā pañcasatagghanikāni ekaṃsaṃ katvā sunhātā suvilittā kañcanamālādinānābharaṇasobhitā dasasahassamattā brāhmaṇā dakkhiṇahatthaṃ ussāpetvā jayasaddaṃ ghosantā gacchanti. Tesaṃ pariyante pañcaṅgikāni tūriyāni. Tesaṃ pariyante dhanupantiparikkhepo. Tassa pariyante hatthighaṭā. Hatthīnaṃ pariyante gīvāya gīvaṃ paharamānā assapanti. Assapariyante aññamaññaṃ saṅghaṭṭanarathā. Rathapariyante bāhāya bāhaṃ paharayamānā yodhā. Tesaṃ pariyante attano attano anurūpāya ābharaṇasampattiyā virocamānā aṭṭhārasa seniyo. Iti yathā pariyante ṭhatvā khitto saro rājānaṃ na pāpuṇāti, evaṃ jīvako komārabhacco rañño parisaṃ saṃvidahitvā attanā rañño avidūreneva gacchati – ‘‘sace koci upaddavo hoti, paṭhamatara rañño jīvitadānaṃ dassāmī’’ti. Ukkānaṃ pana ettakāni satāni vā sahassāni vāti paricchedo natthīti evarūpiṃ rājiddhiṃ sandhāya vuttaṃ – ‘‘mahaccarājānubhāvena yena jīvakassa komārabhaccassa ambavanaṃ, tena pāyāsī’’ti.

Ahudeva bhayanti ettha cittutrāsabhayaṃ, ñāṇabhayaṃ, ārammaṇabhayaṃ, ottappabhayanti catubbidhaṃ bhayaṃ, tattha ‘‘jātiṃ paṭicca bhayaṃ bhayānaka’’ntiādinā nayena vuttaṃ cittutrāsabhayaṃ nāma. ‘‘Tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī’’ti (saṃ. ni. 3.78) evamāgataṃ ñāṇabhayaṃ nāma. ‘‘Etaṃ nūna taṃ bhayabheravaṃ āgacchatī’’ti (ma. ni. 1.49) ettha vuttaṃ ārammaṇabhayaṃ nāma.

‘‘Bhīruṃ pasaṃsanti, na hi tattha sūraṃ;

Bhayā hi santo, na karonti pāpa’’nti . (saṃ. ni. 1.33);

Idaṃ ottappabhayaṃ nāma. Tesu idha cittutrāsabhayaṃ, ahu ahosīti attho. Chambhitattanti chambhitassa bhāvo. Sakalasarīracalananti attho. Lomahaṃsoti lomahaṃsanaṃ, uddhaṃ ṭhitalomatāti attho. So panāyaṃ lomahaṃso dhammassavanādīsu pītiuppattikāle pītiyāpi hoti . Bhīrukajātikānaṃ sampahārapisācādidassanesu bhayenāpi. Idha bhayalomahaṃsoti veditabbo.

Kasmā panesa bhītoti? Andhakārenāti eke vadanti. Rājagahe kira dvattiṃsa mahādvārāni, catusaṭṭhi khuddakadvārāni. Jīvakassa ambavanaṃ pākārassa ca gijjhakūṭassa ca antarā hoti. So pācīnadvārena nikkhamitvā pabbatacchāyāya pāvisi, tattha pabbatakūṭena cando chādito, pabbatacchāyāya ca rukkhacchāyāya ca andhakāraṃ ahosīti, tampi akāraṇaṃ. Tadā hi ukkānaṃ satasahassānampi paricchedo natthi.

Ayaṃ pana appasaddataṃ nissāya jīvake āsaṅkāya bhīto. Jīvako kirassa uparipāsādeyeva ārocesi – ‘‘mahārāja appasaddakāmo bhagavā, appasaddeneva upasaṅkamitabbo’’ti. Tasmā rājā tūriyasaddaṃ nivāresi. Tūriyāni kevalaṃ gahitamattāneva honti, vācampi uccaṃ anicchārayamānā accharāsaññāya gacchanti. Ambavanepi kassaci khipitasaddopi na suyyati. Rājāno ca nāma saddābhiratā honti. So taṃ appasaddataṃ nissāya ukkaṇṭhito jīvakepi āsaṅkaṃ uppādesi. ‘‘Ayaṃ jīvako mayhaṃ ambavane aḍḍhateḷasāni bhikkhusatānī’’ti āha. Ettha ca khipitasaddamattampi na suyyati, abhūtaṃ maññe, esa vañcetvā maṃ nagarato nīharitvā purato balakāyaṃ upaṭṭhapetvā maṃ gaṇhitvā attanā chattaṃ ussāpetukāmo. Ayañhi pañcannaṃ hatthīnaṃ balaṃ dhāreti. Mama ca avidūreneva gacchati, santike ca me āvudhahattho ekapurisopi natthi. Aho vata me anattho’’ti. Evaṃ bhāyitvā ca pana abhīto viya sandhāretumpi nāsakkhi. Attano bhītabhāvaṃ tassa āvi akāsi. Tena vuttaṃ. ‘‘Atha kho rājā…pe… na nigghoso’’ti. Tattha sammāti vayassābhilāpo esa, kacci maṃ vayassāti vuttaṃ hoti. Na palambhesīti yaṃ natthi taṃ atthīti vatvā kacci maṃ na vippalambhayasi. Nigghosoti kathāsallāpanigghoso.

Mā bhāyi, mahārājāti jīvako – ‘‘ayaṃ rājā maṃ na jānāti ‘nāyaṃ paraṃ jīvitā voropetī’ti; sace kho pana naṃ na assāsessāmi, vinasseyyā’’ti cintayitvā daḷhaṃ katvā samassāsento ‘‘mā bhāyi mahārājā’’ti vatvā ‘‘na taṃ devā’’tiādimāha. Abhikkamāti abhimukho kama gaccha, pavisāti attho. Sakiṃ vutte pana daḷhaṃ na hotīti taramānova dvikkhattuṃ āha. Ete maṇḍalamāḷe dīpā jhāyantīti mahārāja, corabalaṃ nāma na dīpe jāletvā tiṭṭhati, ete ca maṇḍalamāḷe dīpā jalanti. Etāya dīpasaññāya yāhi mahārājāti vadati.

Sāmaññaphalapucchāvaṇṇanā

160.Nāgassa bhūmīti yattha sakkā hatthiṃ abhirūḷhena gantuṃ, ayaṃ nāgassa bhūmi nāma. Nāgā paccorohitvāti vihārassa bahidvārakoṭṭhake hatthito orohitvā. Bhūmiyaṃ patiṭṭhitasamakālameva pana bhagavato tejo rañño sarīraṃ phari. Athassa tāvadeva sakalasarīrato sedā mucciṃsu, sāṭakā pīḷetvā apanetabbā viya ahesuṃ. Attano aparādhaṃ saritvā mahābhayaṃ uppajji. So ujukaṃ bhagavato santikaṃ gantuṃ asakkonto jīvakaṃ hatthe gahetvā ārāmacārikaṃ caramāno viya ‘‘idaṃ te samma jīvaka suṭṭhu kāritaṃ idaṃ suṭṭhu kārita’’nti vihārassa vaṇṇaṃ bhaṇamāno anukkamena yena maṇḍalamāḷassa dvāraṃ tenupasaṅkami, sampattoti attho.

Kahaṃ pana sammāti kasmā pucchīti. Eke tāva ‘‘ajānanto’’ti vadanti. Iminā kira daharakāle pitarā saddhiṃ āgamma bhagavā diṭṭhapubbo, pacchā pana pāpamittasaṃsaggena pitughātaṃ katvā abhimāre pesetvā dhanapālaṃ muñcāpetvā mahāparādho hutvā bhagavato sammukhībhāvaṃ na upagatapubboti asañjānanto pucchatīti. Taṃ akāraṇaṃ, bhagavā hi ākiṇṇavaralakkhaṇo anubyañjanapaṭimaṇḍito chabbaṇṇāhi rasmīhi sakalaṃ ārāmaṃ obhāsetvā tārāgaṇaparivuto viya puṇṇacando bhikkhugaṇaparivuto maṇḍalamāḷamajjhe nisinno, taṃ ko na jāneyya. Ayaṃ pana attano issariyalīlāya pucchati. Pakati hesā rājakulānaṃ, yaṃ jānantāpi ajānantā viya pucchanti. Jīvako pana taṃ sutvā – ‘ayaṃ rājā pathaviyaṃ ṭhatvā kuhiṃ pathavīti, nabhaṃ ulloketvā kuhiṃ candimasūriyāti, sinerumūle ṭhatvā kuhiṃ sinerūti vadamāno viya dasabalassa purato ṭhatvā kuhiṃ bhagavā’ti pucchati. ‘‘Handassa bhagavantaṃ dassessāmī’’ti cintetvā yena bhagavā tenañjaliṃ paṇāmetvā ‘‘eso mahārājā’’tiādimāha. Purakkhatoti parivāretvā nisinnassa purato nisinno.

161.Yena bhagavā tenupasaṅkamīti yattha bhagavā tattha gato, bhagavato santikaṃ upagatoti attho. Ekamantaṃ aṭṭhāsīti bhagavantaṃ vā bhikkhusaṃghaṃ vā asaṅghaṭṭayamāno attano ṭhātuṃ anucchavike ekasmiṃ padese bhagavantaṃ abhivādetvā ekova aṭṭhāsi. Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtamevāti attho. Tattha hi ekabhikkhussapi hatthakukkuccaṃ vā pādakukkuccaṃ vā khipitasaddo vā natthi, sabbālaṅkārapaṭimaṇḍitaṃ nāṭakaparivāraṃ bhagavato abhimukhe ṭhitaṃ rājānaṃ vā rājaparisaṃ vā ekabhikkhupi na olokesi. Sabbe bhagavantaṃyeva olokayamānā nisīdiṃsu.

Rājā tesaṃ upasame pasīditvā vigatapaṅkatāya vippasannarahadamiva upasantindriyaṃ bhikkhusaṅghaṃ punappunaṃ anuviloketvā udānaṃ udānesi. Tattha imināti yena kāyikena ca vācasikena ca mānasikena ca sīlūpasamena bhikkhusaṅgho upasanto, iminā upasamenāti dīpeti. Tattha ‘‘aho vata me putto pabbajitvā ime bhikkhū viya upasanto bhaveyyā’’ti nayidaṃ sandhāya esa evamāha. Ayaṃ pana bhikkhusaṅghaṃ disvā pasanno puttaṃ anussari. Dullabhañhi laddhā acchariyaṃ vā disvā piyānaṃ ñātimittādīnaṃ anussaraṇaṃ nāma lokassa pakatiyeva. Iti bhikkhusaṅghaṃ disvā puttaṃ anussaramāno esa evamāha.

Api ca putte āsaṅkāya tassa upasamaṃ icchamāno pesa evamāha. Evaṃ kirassa ahosi, putto me pucchissati – ‘‘mayhaṃ pitā daharo. Ayyako me kuhi’’nti. So ‘‘pitarā te ghātito’’ti sutvā ‘‘ahampi pitaraṃ ghātetvā rajjaṃ kāressāmī’’ti maññissati. Iti putte āsaṅkāya tassa upasamaṃ icchamāno pesa evamāha. Kiñcāpi hi esa evamāha. Atha kho naṃ putto ghātessatiyeva. Tasmiñhi vaṃse pituvadho pañcaparivaṭṭe gato. Ajātasattu bimbisāraṃ ghātesi, udayo ajātasattuṃ . Tassa putto mahāmuṇḍiko nāma udayaṃ. Tassa putto anuruddho nāma mahāmuṇḍikaṃ. Tassa putto nāgadāso nāma anuruddhaṃ. Nāgadāsaṃ pana – ‘‘vaṃsacchedakarājāno ime, kiṃ imehī’’ti raṭṭhavāsino kupitā ghātesuṃ.

Agamā kho tvanti kasmā evamāha? Bhagavā kira rañño vacībhede akateyeva cintesi – ‘‘ayaṃ rājā āgantvā tuṇhī niravo ṭhito, kiṃ nu kho cintesī’’ti. Athassa cittaṃ ñatvā – ‘‘ayaṃ mayā saddhiṃ sallapituṃ asakkonto bhikkhusaṅghaṃ anuviloketvā puttaṃ anussari, na kho panāyaṃ mayi anālapante kiñci kathetuṃ sakkhissati, karomi tena saddhiṃ kathāsallāpa’’nti. Tasmā rañño vacanānantaraṃ ‘‘agamā kho tvaṃ, mahārāja, yathāpema’’nti āha. Tassattho – mahārāja, yathā nāma unname vuṭṭhaṃ udakaṃ yena ninnaṃ tena gacchati, evameva tvaṃ bhikkhusaṅghaṃ anuviloketvā yena pemaṃ tena gatoti.

Atha rañño etadahosi – ‘‘aho acchariyā buddhaguṇā, mayā sadiso bhagavato aparādhakārako nāma natthi, mayā hissa aggupaṭṭhāko ghātito, devadattassa ca kathaṃ gahetvā abhimārā pesitā, nāḷāgiri mutto, maṃ nissāya devadattena silā paviddhā, evaṃ mahāparādhaṃ nāma maṃ ālapato dasabalassa mukhaṃ nappahoti; aho bhagavā pañcahākārehi tādilakkhaṇe suppatiṭṭhito. Evarūpaṃ nāma satthāraṃ pahāya bahiddhā na pariyesissāmā’’ti so somanassajāto bhagavantaṃ ālapanto ‘‘piyo me, bhante’’tiādimāha.

162.Bhikkhusaṅghassaañjaliṃ paṇāmetvāti evaṃ kirassa ahosi bhagavantaṃ vanditvā itocito ca gantvā bhikkhusaṅghaṃ vandantena ca bhagavā piṭṭhito kātabbo hoti, garukāropi cesa na hoti. Rājānaṃ vanditvā uparājānaṃ vandantenapi hi rañño agāravo kato hoti. Tasmā bhagavantaṃ vanditvā ṭhitaṭṭhāneyeva bhikkhusaṅghassa añjaliṃ paṇāmetvā ekamantaṃ nisīdi. Kañcideva desanti kañci okāsaṃ.

Athassa bhagavā pañhapucchane ussāhaṃ janento āha – ‘‘puccha, mahārāja, yadākaṅkhasī’’ti. Tassattho – ‘‘puccha yadi ākaṅkhasi, na me pañhavissajjane bhāro atthi’’. Atha vā ‘‘puccha, yaṃ ākaṅkhasi, sabbaṃ te vissajjessāmī’’ti sabbaññupavāraṇaṃ pavāresi, asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Te hi yadākaṅkhasīti na vadanti, sutvā vedissāmāti vadanti. Buddhā pana – ‘‘puccha, āvuso, yadākaṅkhasī’’ti (saṃ. ni. 1.237), vā ‘‘puccha, mahārāja, yadākaṅkhasī’’ti vā,

‘‘Puccha, vāsava, maṃ pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ti. (dī. ni. 2.356) vā;

Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha, yadākaṅkhasīti vā,

‘‘Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;

Katāvakāsā pucchavho, yaṃ kiñci manasicchathā’’ti. (su. ni. 1036) vā;

‘‘Puccha maṃ, sabhiya, pañhaṃ, yaṃ kiñci manasicchasi;

Tassa tasseva pañhassa, ahaṃ antaṃ karomi te’’ti. (su. ni. 517) vā;

Tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññupavāraṇaṃ pavārenti. Anacchariyañcetaṃ, yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya. Yo bodhisattabhūmiyaṃ padesañāṇe ṭhito –

‘‘Koṇḍañña , pañhāni viyākarohi;

Yācanti taṃ isayo sādhurūpā.

Koṇḍañña, eso manujesu dhammo;

Yaṃ vuddhamāgacchati esa bhāro’’ti. (jā. 2.17.60);

Evaṃ sakkādīnaṃ atthāya isīhi yācito –

‘‘Katāvakāsā pucchantu bhonto,

Yaṃ kiñci pañhaṃ manasābhipatthitaṃ;

Ahañhi taṃ taṃ vo viyākarissaṃ,

Ñatvā sayaṃ lokamimaṃ parañcā’’ti. (jā. 2.17.61);

Evaṃ sarabhaṅgakāle. Sambhavajātake ca sakalajambudīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā suciratena brāhmaṇena, pañhaṃ puṭṭhuṃ okāse kārite jātiyā sattavassiko rathikāya paṃsuṃ kīḷanto pallaṅkamābhujitvā antaravīthiyaṃ nisinnova –

‘‘Taggha te ahamakkhissaṃ, yathāpi kusalo tathā;

Rājā ca kho taṃ jānāti, yadi kāhati vā na vā’’ti. (jā. 1.16.172);

Sabbaññupavāraṇaṃ pavāresi.

163. Evaṃ bhagavatā sabbaññupavāraṇāya pavāritāya attamano rājā pañhaṃ pucchanto – ‘‘yathā nu kho imāni, bhante’’tiādimāha. Tattha sippameva sippāyatanaṃ. Puthusippāyatanānīti bahūni sippāni. Seyyathidanti katame pana te. Hatthārohātiādīhi ye taṃ taṃ sippaṃ nissāya jīvanti, te dasseti. Ayañhi assādhippāyo – ‘‘yathā imesaṃ sippūpajīvīnaṃ taṃ taṃ sippaṃ nissāya sandiṭṭhikaṃ sippaphalaṃ paññāyati. Sakkā nu kho evaṃ sandiṭṭhikaṃ sāmaññaphalaṃ paññāpetu’’nti. Tasmā sippāyatanāni āharitvā sippūpajīvino dasseti.

Tattha hatthārohāti sabbepi hatthācariyahatthivejjahatthimeṇḍādayo dasseti. Assārohāti sabbepi assācariyaassavejjaassameṇḍādayo. Rathikāti sabbepi rathācariyarathayodharatharakkhādayo. Dhanuggahāti dhanuācariyā issāsā. Celakāti ye yuddhe jayadhajaṃ gahetvā purato gacchanti. Calakāti idha rañño ṭhānaṃ hotu, idha asukamahāmattassāti evaṃ senābyūhakārakā. Piṇḍadāyakāti sāhasikamahāyodhā. Te kira parasenaṃ pavisitvā parasīsaṃ piṇḍamiva chetvā chetvā dayanti, uppatitvā uppatitvā niggacchantīti attho. Ye vā saṅgāmamajjhe yodhānaṃ bhattapātiṃ gahetvā parivisanti, tesampetaṃ nāmaṃ. Uggārājaputtāti uggatuggatā saṅgāmāvacarā rājaputtā. Pakkhandinoti ye ‘‘kassa sīsaṃ vā āvudhaṃ vā āharāmā’’ti ‘‘vatvā asukassā’’ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino. Mahānāgāti mahānāgā viya mahānāgā, hatthiādīsupi abhimukhaṃ āgacchantesu anivattitayodhānametaṃ adhivacanaṃ. Sūrāti ekantasūrā, ye sajālikāpi sacammikāpi samuddaṃ tarituṃ sakkonti. Cammayodhinoti ye cammakañcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti. Dāsikaputtāti balavasinehā gharadāsayodhā. Āḷārikāti pūvikā. Kappakāti nhāpikā. Nhāpakāti ye nhāpenti. Sūdāti bhattakārakā. Mālākārādayo pākaṭāyeva. Gaṇakāti acchiddakapāṭhakā. Muddikāti hatthamuddāya gaṇanaṃ nissāya jīvino. Yāni vā panaññānipīti ayakāradantakāracittakārādīni. Evaṃgatānīti evaṃ pavattāni. Te diṭṭheva dhammeti te hatthārohādayo tāni puthusippāyatanāni dassetvā rājakulato mahāsampattiṃ labhamānā sandiṭṭhikameva sippaphalaṃ upajīvanti. Sukhentīti sukhitaṃ karonti. Pīṇentīti pīṇitaṃ thāmabalūpetaṃ karonti. Uddhaggikādīsu upari phalanibbattanato uddhaṃ aggamassā atthīti uddhaggikā. Saggaṃ arahatīti sovaggikā. Sukho vipāko assāti sukhavipākā. Suṭṭhu agge rūpasaddagandharasaphoṭṭhabbaāyuvaṇṇasukhayasaādhipateyyasaṅkhāte dasa dhamme saṃvatteti nibbattetīti saggasaṃvattanikā. Taṃ evarūpaṃ dakkhiṇaṃ dānaṃ patiṭṭhapentīti attho. Sāmaññaphalanti ettha paramatthato maggo sāmaññaṃ. Ariyaphalaṃ sāmaññaphalaṃ. Yathāha – ‘‘katamañca, bhikkhave, sāmaññaṃ? Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi…pe… sammāsamādhi. Idaṃ vuccati, bhikkhave, sāmaññaṃ. Katamāni ca, bhikkhave, sāmaññaphalāni? Sotāpattiphalaṃ…pe… arahattaphala’’nti (saṃ. ni. 5.35). Taṃ esa rājā na jānāti. Upari āgataṃ pana dāsakassakopamaṃ sandhāya pucchati.

Atha bhagavā pañhaṃ avissajjetvāva cintesi – ‘‘ime bahū aññatitthiyasāvakā rājāmaccā idhāgatā, te kaṇhapakkhañca sukkapakkhañca dīpetvā kathīyamāne amhākaṃ rājā mahantena ussāhena idhāgato, tassāgatakālato paṭṭhāya samaṇo gotamo samaṇakolāhalaṃ samaṇabhaṇḍanameva kathetīti ujjhāyissanti, na sakkaccaṃ dhammaṃ sossanti, raññā pana kathīyamāne ujjhāyituṃ na sakkhissanti, rājānameva anuvattissanti. Issarānuvattako hi loko. ‘Handāhaṃ raññova bhāraṃ karomī’ti rañño bhāraṃ karonto ‘‘abhijānāsi no tva’’ntiādimāha.

164. Tattha abhijānāsi no tvanti abhijānāsi nu tvaṃ. Ayañca no-saddo parato pucchitāti padena yojetabbo. Idañhi vuttaṃ hoti – ‘‘mahārāja, tvaṃ imaṃ pañhaṃ aññe samaṇabrāhmaṇe pucchitā nu, abhijānāsi ca naṃ puṭṭhabhāvaṃ, na te sammuṭṭha’’nti. Sace te agarūti sace tuyhaṃ yathā te byākariṃsu, tathā idha bhāsituṃ bhāriyaṃ na hoti, yadi na koci aphāsukabhāvo atthi, bhāsassūti attho. Na kho me bhanteti kiṃ sandhāyāha? Paṇḍitapatirūpakānañhi santike kathetuṃ dukkhaṃ hoti, te pade pade akkhare akkhare dosameva vadanti. Ekantapaṇḍitā pana kathaṃ sutvā sukathitaṃ pasaṃsanti, dukkathitesu pāḷipadaatthabyañjanesu yaṃ yaṃ virujjhati, taṃ taṃ ujukaṃ katvā denti. Bhagavatā ca sadiso ekantapaṇḍito nāma natthi. Tenāha – ‘‘na kho me, bhante, garu; yatthassa bhagavā nisinno bhagavantarūpo vā’’ti.

Pūraṇakassapavādavaṇṇanā

165.Ekamidāhanti ekaṃ idha ahaṃ. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvāti sammodajanakaṃ saritabbayuttakaṃ kathaṃ pariyosāpetvā.

166.‘‘Karoto kho, mahārāja, kārayato’’tiādīsu karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa. Chindatoti paresaṃ hatthādīni chindantassa. Pacatoti pare daṇḍena pīḷentassa. Socayatoti parassa bhaṇḍaharaṇādīhi socayato. Socāpayatoti sokaṃ sayaṃ karontassapi parehi kārāpentassapi . Kilamatoti āhārupacchedabandhanāgārappavesanādīhi sayaṃ kilamantassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ phandanakāle sayampi phandato parampi phandāpayato. Pāṇamatipātāpayatoti pāṇaṃ hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakāraṇavaseneva attho veditabbo.

Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. Ekāgārikanti ekameva gharaṃ parivāretvā viluppanaṃ. Paripantheti āgatāgatānaṃ acchindanatthaṃ magge tiṭṭhato. Karoto na karīyati pāpanti yaṃ kiñci pāpaṃ karomīti saññāya karotopi pāpaṃ na karīyati, natthi pāpaṃ. Sattā pana pāpaṃ karomāti evaṃsaññino hontīti dīpeti. Khurapariyantenāti khuraneminā, khuradhārasadisapariyantena vā. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti ekamaṃsakhalakaraṇanidānaṃ.

Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya ‘‘hananto’’tiādimāha. Uttaratīre sattā saddhā honti pasannā buddhamāmakā dhammamāmakā saṅghamāmakā, te sandhāya dadantotiādimāha. Tattha yajantoti mahāyāgaṃ karonto. Damenāti indriyadamena uposathakammena vā. Saṃyamenāti sīlasaṃyamena. Saccavajjenāti saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva paṭikkhipati.

Ambaṃ puṭṭho labujaṃ byākaroti nāma, yo kīdiso ambo kīdisāni vā ambassa khandhapaṇṇapupphaphalānīti vutte ediso labujo edisāni vā labujassa khandhapaṇṇapupphaphalānīti byākaroti. Vijiteti āṇāpavattidese. Apasādetabbanti viheṭhetabbaṃ. Anabhinanditvāti ‘‘sādhu sādhū’’ti evaṃ pasaṃsaṃ akatvā. Appaṭikkositvāti bāladubbhāsitaṃ tayā bhāsitanti evaṃ appaṭibāhitvā. Anuggaṇhantoti sārato aggaṇhanto. Anikkujjantoti sāravaseneva idaṃ nissaraṇaṃ, ayaṃ paramatthoti hadaye aṭṭhapento. Byañjanaṃ pana tena uggahitañceva nikkujjitañca.

Makkhaligosālavādavaṇṇanā

167-169. Makkhalivāde paccayoti hetuvevacanameva, ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṃkilesapaccayaṃ, kāyasucaritādīnañca visuddhipaccayaṃ paṭikkhipati. Attakāreti attakāro. Yena attanā katakammena ime sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhimpi sabbaññutampi pāpuṇanti, tampi paṭikkhipati. Dutiyapadena yaṃ parakāraṃ parassa ovādānusāsaniṃ nissāya ṭhapetvā mahāsattaṃ avaseso jano manussasobhagyataṃ ādiṃ katvā yāva arahattaṃ pāpuṇāti, taṃ parakāraṃ paṭikkhipati. Evamayaṃ bālo jinacakke pahāraṃ deti nāma. Natthi purisakāreti yena purisakārena sattā vuttappakārā sampattiyo pāpuṇanti , tampi paṭikkhipati. Natthi balanti yamhi attano bale patiṭṭhitā sattā vīriyaṃ katvā tā sampattiyo pāpuṇanti, taṃ balaṃ paṭikkhipati. Natthi vīriyantiādīni sabbāni purisakāravevacanāneva. ‘‘Idaṃ no vīriyena idaṃ purisathāmena, idaṃ purisaparakkamena pavatta’’nti evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ ādiyanti.

Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhāti. Sabbe pāṇāti ekindriyo pāṇo, dvindriyo pāṇotiādivasena vadati. Sabbe bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadati. Sabbe jīvāti sāliyavagodhumādayo sandhāya vadati. Tesu hi so virūhanabhāvena jīvasaññī. Avasā abalā avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgatibhāvapariṇatāti ettha niyatīti niyatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati. Yena na bhavitabbaṃ, so na bhavatīti dasseti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca dukkhañca paṭisaṃvedenti. Aññā sukhadukkhabhūmi natthīti dasseti.

Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammunosatānīti pañcakammasatāni ca. Kevalaṃ takkamattakena niratthakaṃ diṭṭhiṃ dīpeti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu – ‘‘pañca ca kammānīti pañcindriyavasena bhaṇati. Tīṇīti kāyakammādivasenā’’ti. Kamme ca upaḍḍhakamme cāti ettha panassa kāyakammañca vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadati. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti. Ayaṃ pana aññe dve ajānanto evamāha.

Chaḷābhijātiyoti kaṇhābhijāti, nīlābhijāti, lohitābhijāti, haliddābhijāti, sukkābhijāti, paramasukkābhijātīti imā cha abhijātiyo vadati. Tattha orabbhikā, sākuṇikā, māgavikā, sūkarikā, luddā, macchaghātakā corā, coraghātakā, bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti (a. ni. 6.57) vadati. Bhikkhū nīlābhijātīti vadati, te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti. ‘‘Bhikkhū kaṇṭakavuttikā’’ti (a. ni. 6.57) ayañhissa pāḷiyeva. Atha vā kaṇṭakavuttikā eva nāma eke pabbajitāti vadati. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadati. Ime kira purimehi dvīhi paṇḍaratarā. Gihī odātavasanā acelakasāvakā haliddābhijātīti vadati. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karoti. Ājīvakā ājīvakiniyo sukkābhijātīti vadati. Te kira purimehi catūhi paṇḍaratarā. Nando, vaccho, kiso, saṅkiccho, makkhaligosālo, paramasukkābhijātīti (a. ni. 6.57) vadati. Te kira sabbehi paṇḍaratarā.

Aṭṭha purisabhūmiyoti mandabhūmi, khiḍḍābhūmi, padavīmaṃsabhūmi, ujugatabhūmi, sekkhabhūmi, samaṇabhūmi , jinabhūmi, pannabhūmīti imā aṭṭha purisabhūmiyoti vadati. Tattha jātadivasato paṭṭhāya sattadivase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadati. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, sugatito āgatā taṃ anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ padanikkhipanaṃ padavīmaṃsabhūmi nāma. Padasā gantuṃ samatthakāle ujugatabhūmi nāma. Sippāni sikkhitakāle sekkhabhūmi nāma. Gharā nikkhamma pabbajitakāle samaṇabhūmi nāma. Ācariyaṃ sevitvā jānanakāle jinabhūmi nāma. Bhikkhu ca pannako jino na kiñci āhāti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadati.

Ekūnapaññāsa ājīvakasateti ekūnapaññāsaājīvakavuttisatāni. Paribbājakasateti paribbājakapabbajjāsatāni. Nāgāvāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsatindriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni, hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti sālivīhiyavagodhūmakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā. So pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Sattapisācāti pisācā mahantamahantā sattāti vadati. Sarāti mahāsarā, kaṇṇamuṇḍarathakāraanotattasīhappapātachaddantamandākinīkuṇāladahe gahetvā vadati.

Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Tattha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsītisatasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā visujjhituṃ na sakkoti. Bālopi tato uddhaṃ na gacchati.

Sīlenāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma, yo ‘‘ahaṃ paṇḍito’’ti antarā visujjhati. Paripakkaṃ phussa phussa byantiṃ karoti nāma yo ‘‘ahaṃ bālo’’ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Tañhi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyante. Natthihāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni. Na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā. Hāyanavaḍḍhanānametaṃ adhivacanaṃ.

Idāni tamatthaṃ upamāya sādhento ‘‘seyyathāpi nāmā’’tiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati. Evameva vuttakālato uddhaṃ na gacchatīti dasseti.

Ajitakesakambalavādavaṇṇanā

170-172. Ajitavāde natthi dinnanti dinnaphalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi, natthi paro lokoti idha loke ṭhitassāpi paro loko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakā sattā nāma natthīti vadati.

Cātumahābhūtikoti catumahābhūtamayo. Pathavī pathavikāyanti ajjhattikapathavīdhātu bāhirapathavīdhātuṃ. Anupetīti anuyāyati. Anupagacchatīti tasseva vevacanaṃ. Anugacchatītipi attho. Ubhayenāpi upeti, upagacchatīti dasseti. Āpādīsupi eseva nayo. Indriyānīti manacchaṭṭhāni indriyāni ākāsaṃ pakkhandanti. Āsandipañcamāti nipannamañcena pañcamā, mañco ceva cattāro mañcapāde gahetvā ṭhitā cattāro purisā cāti attho. Yāvāḷāhanāti yāva susānā. Padānīti ‘ayaṃ evaṃ sīlavā ahosi, evaṃ dussīlo’tiādinā nayena pavattāni guṇāguṇapadāni, sarīrameva vā ettha padānīti adhippetaṃ. Kāpotakānīti kapotavaṇṇāni, pārāvatapakkhavaṇṇānīti attho. Bhassantāti bhasmantā, ayameva vā pāḷi. Āhutiyoti yaṃ paheṇakasakkārādibhedaṃ dinnadānaṃ, sabbaṃ taṃ chārikāvasānameva hoti, na tato paraṃ phaladāyakaṃ hutvā gacchatīti attho. Dattupaññattanti dattūhi bālamanussehi paññattaṃ. Idaṃ vuttaṃ hoti – ‘bālehi abuddhīhi paññattamidaṃ dānaṃ, na paṇḍitehi. Bālā denti, paṇḍitā gaṇhantī’ti dasseti.

Tattha pūraṇo ‘‘karoto na karīyati pāpa’’nti vadanto kammaṃ paṭibāhati. Ajito ‘‘kāyassa bhedā ucchijjatī’’ti vadanto vipākaṃ paṭibāhati. Makkhali ‘‘natthi hetū’’ti vadanto ubhayaṃ paṭibāhati. Tattha kammaṃ paṭibāhantenāpi vipāko paṭibāhito hoti, vipākaṃ paṭibāhantenāpi kammaṃ paṭibāhitaṃ hoti. Iti sabbepete atthato ubhayappaṭibāhakā ahetukavādā ceva akiriyavādā ca natthikavādā ca honti.

Ye vā pana tesaṃ laddhiṃ gahetvā rattiṭṭhāne divāṭhāne nisinnā sajjhāyanti vīmaṃsanti, tesaṃ ‘‘karoto na karīyati pāpaṃ, natthi hetu, natthi paccayo, mato ucchijjatī’’ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti, paṭhamajavane satekicchā honti, tathā dutiyādīsu, sattame buddhānampi atekicchā anivattino ariṭṭhakaṇṭakasadisā. Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi, ekasmiṃ okkantepi, dvīsu tīsu okkantesupi, niyatamicchādiṭṭhikova hoti; patto saggamaggāvaraṇañceva mokkhamaggāvaraṇañca, abhabbo tassattabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇu nāmesa satto pathavigopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi.

‘‘Tasmā akalyāṇajanaṃ, āsīvisamivoragaṃ;

Ārakā parivajjeyya, bhūtikāmo vicakkhaṇo’’ti.

Pakudhakaccāyanavādavaṇṇanā

173-175. Pakudhavāde akaṭāti akatā. Akaṭavidhāti akatavidhānā. Evaṃ karohīti kenaci kārāpitāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti animmāpitā, keci animmāpetabbāti padaṃ vadanti, taṃ neva pāḷiyaṃ, na aṭṭhakathāyaṃ dissati. Vañjhādipadattayaṃ vuttatthameva. Na iñjantīti esikatthambho viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na jahanti. Na aññamaññaṃ byābādhentīti na aññamaññaṃ upahananti. Nālanti na samatthā. Pathavikāyotiādīsu pathavīyeva pathavikāyo, pathavisamūho vā. Tatthāti tesu jīvasattamesu kāyesu. Sattannaṃ tveva kāyānanti yathā muggarāsiādīsu pahataṃ satthaṃ muggādīnaṃ antarena pavisati, evaṃ sattannaṃ kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha ahaṃ imaṃ jīvitā voropemīti kevalaṃ saññāmattameva hotīti dasseti.

Nigaṇṭhanāṭaputtavādavaṇṇanā

176-178. Nāṭaputtavāde cātuyāmasaṃvarasaṃvutoti catukoṭṭhāsena saṃvarena saṃvuto. Sabbavārivāritocāti vāritasabbaudako paṭikkhittasabbasītodakoti attho. So kira sītodake sattasaññī hoti, tasmā na taṃ vaḷañjeti. Sabbavāriyuttoti sabbena pāpavāraṇena yutto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo. Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭṭho. Gatattoti koṭippattacitto. Yatattoti saṃyatacitto. Ṭhitattoti suppatiṭṭhitacitto. Etassa vāde kiñci sāsanānulomampi atthi, asuddhaladdhitāya pana sabbā diṭṭhiyeva jātā.

Sañcayabelaṭṭhaputtavādavaṇṇanā

179-181. Sañcayavādo amarāvikkhepe vuttanayo eva.

Paṭhamasandiṭṭhikasāmaññaphalavaṇṇanā

182.Sohaṃbhanteti so ahaṃ bhante, vālukaṃ pīḷetvā telaṃ alabhamāno viya titthiyavādesu sāraṃ alabhanto bhagavantaṃ pucchāmīti attho.

183.Yathā te khameyyāti yathā te rucceyya. Dāsoti antojātadhanakkītakaramarānītasāmaṃdāsabyopagatānaṃ aññataro. Kammakāroti analaso kammakaraṇasīloyeva. Dūrato disvā paṭhamameva uṭṭhahatīti pubbuṭṭhāyī. Evaṃ uṭṭhito sāmino āsanaṃ paññapetvā pādadhovanādikattabbakiccaṃ katvā pacchā nipatati nisīdatīti pacchānipātī. Sāmikamhi vā sayanato avuṭṭhite pubbeyeva vuṭṭhātīti pubbuṭṭhāyī. Paccūsakālato paṭṭhāya yāva sāmino rattiṃ niddokkamanaṃ, tāva sabbakiccāni katvā pacchā nipatati, seyyaṃ kappetīti pacchānipātī. Kiṃ karomi, kiṃ karomīti evaṃ kiṃkārameva paṭisuṇanto vicaratīti kiṃ kārapaṭissāvī. Manāpameva kiriyaṃ karotīti manāpacārī. Piyameva vadatīti piyavādī. Sāmino tuṭṭhapahaṭṭhaṃ mukhaṃ ullokayamāno vicaratīti mukhullokako.

Devo maññeti devo viya. Sovatassāhaṃ puññāni kareyyanti so vata ahaṃ evarūpo assaṃ, yadi puññāni kareyyanti attho. ‘‘So vatassa’ssa’’ntipi pāṭho, ayamevattho. Yaṃnūnāhanti sace dānaṃ dassāmi, yaṃ rājā ekadivasaṃ deti, tato satabhāgampi yāvajīvaṃ na sakkhissāmi dātunti pabbajjāyaṃ ussāhaṃ katvā evaṃ cintanabhāvaṃ dasseti.

Kāyena saṃvutoti kāyena pihito hutvā akusalassa pavesanadvāraṃ thaketvāti attho. Eseva nayo sesapadadvayepi. Ghāsacchādanaparamatāyāti ghāsacchādanena paramatāya uttamatāya, etadatthampi anesanaṃ pahāya aggasallekhena santuṭṭhoti attho. Abhirato paviveketi ‘‘kāyaviveko ca vivekaṭṭhakāyānaṃ, cittaviveko ca nekkhammābhiratānaṃ, paramavodānappattānaṃ upadhiviveko ca nirupadhīnaṃ puggalānaṃ visaṅkhāragatāna’’nti evaṃ vutte tividhepi viveke rato; gaṇasaṅgaṇikaṃ pahāya kāyena eko viharati, cittakilesasaṅgaṇikaṃ pahāya aṭṭhasamāpattivasena eko viharati, phalasamāpattiṃ vā nirodhasamāpattiṃ vā pavisitvā nibbānaṃ patvā viharatīti attho. Yaggheti codanatthe nipāto.

184.Āsanenapinimanteyyāmāti nisinnāsanaṃ papphoṭetvā idha nisīdathāti vadeyyāma. Abhinimanteyyāmapi nanti abhiharitvāpi naṃ nimanteyyāma. Tattha duvidho abhihāro – vācāya ceva kāyena ca. Tumhākaṃ icchiticchitakkhaṇe amhākaṃ cīvarādīhi vadeyyātha yenatthoti vadanto hi vācāya abhiharitvā nimanteti nāma. Cīvarādivekallaṃ sallakkhetvā idaṃ gaṇhāthāti tāni dento pana kāyena abhiharitvā nimanteti nāma. Tadubhayampi sandhāya abhinimanteyyāmapi nanti āha. Ettha ca gilānapaccayabhesajjaparikkhāroti yaṃ kiñci gilānassa sappāyaṃ osadhaṃ. Vacanattho pana visuddhimagge vutto. Rakkhāvaraṇaguttinti rakkhāsaṅkhātañceva āvaraṇasaṅkhātañca guttiṃ. Sā panesā na āvudhahatthe purise ṭhapentena dhammikā nāma saṃvidahitā hoti. Yathā pana avelāya kaṭṭhahārikapaṇṇahārikādayo vihāraṃ na pavisanti, migaluddakādayo vihārasīmāya mige vā macche vā na gaṇhanti, evaṃ saṃvidahantena dhammikā nāma rakkhā saṃvihitā hoti, taṃ sandhāyāha – ‘‘dhammika’’nti.

185.Yadi evaṃ santeti yadi tava dāso tuyhaṃ santikā abhivādanādīni labheyya. Evaṃ sante. Addhāti ekaṃsavacanametaṃ. Paṭhamanti bhaṇanto aññassāpi atthitaṃ dīpeti. Teneva ca rājā sakkā pana, bhante, aññampītiādimāha.

Dutiyasandiṭṭhikasāmaññaphalavaṇṇanā

186-188. Kasatīti kassako. Gehassa pati, ekagehamatte jeṭṭhakoti gahapatiko. Balisaṅkhātaṃ karaṃ karotīti karakārako. Dhaññarāsiṃ dhanarāsiñca vaḍḍhetīti rāsivaḍḍhako.

Appaṃvāti parittakaṃ vā antamaso taṇḍulanāḷimattakampi. Bhogakkhandhanti bhogarāsiṃ. Mahantaṃ vāti vipulaṃ vā. Yathā hi mahantaṃ pahāya pabbajituṃ dukkaraṃ, evaṃ appampīti dassanatthaṃ ubhayamāha. Dāsavāre pana yasmā dāso attanopi anissaro, pageva bhogānaṃ. Yañhi tassa dhanaṃ, taṃ sāmikānaññeva hoti, tasmā bhogaggahaṇaṃ na kataṃ. Ñātiyeva ñātiparivaṭṭo.

Paṇītatarasāmaññaphalavaṇṇanā

189.Sakkā pana, bhante, aññampi diṭṭheva dhammeti idha evamevāti na vuttaṃ. Taṃ kasmāti ce, evamevāti hi vuccamāne pahoti bhagavā sakalampi rattindivaṃ tato vā bhiyyopi evarūpāhi upamāhi sāmaññaphalaṃ dīpetuṃ. Tattha kiñcāpi etassa bhagavato vacanasavane pariyantaṃ nāma natthi, tathāpi attho tādisoyeva bhavissatīti cintetvā upari visesaṃ pucchanto evamevāti avatvā – ‘‘abhikkantatarañca paṇītatarañcā’’ti āha. Tattha abhikkantataranti abhimanāpataraṃ atiseṭṭhataranti attho. Paṇītataranti uttamataraṃ. Tena hīti uyyojanatthe nipāto. Savane uyyojento hi naṃ evamāha. Suṇohīti abhikkantatarañca paṇītatarañca sāmaññaphalaṃ suṇāti.

Sādhukaṃ manasikarohīti ettha pana sādhukaṃ sādhūti ekatthametaṃ. Ayañhi sādhu-saddo āyācanasampaṭicchanasampahaṃsanasundara daḷhīkammādīsu dissati. ‘‘Sādhu me, bhante, bhagavā saṅkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 4.95) hi āyācane dissati. ‘‘Sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane. ‘‘Sādhu sādhu, sāriputtā’’tiādīsu (dī. ni. 3.349) sampahaṃsane.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’nti. (jā. 2.17.101);

Ādīsu sundare. ‘‘Tena hi, brāhmaṇa, suṇohi sādhukaṃ manasi karohī’’tiādīsu (a. ni. 5.192) sādhukasaddoyeva daḷhīkamme, āṇattiyantipi vuccati . Idhāpi assa ettheva daḷhīkamme ca āṇattiyañca veditabbo. Sundarepi vaṭṭati. Daḷhīkammatthena hi daḷhamimaṃ dhammaṃ suṇāhi, suggahitaṃ gaṇhanto. Āṇattiatthena mama āṇattiyā suṇāhi, sundaratthena sundaramimaṃ bhaddakaṃ dhammaṃ suṇāhīti evaṃ dīpitaṃ hoti.

Manasi karohīti āvajja, samannāharāti attho, avikkhittacitto hutvā nisāmehi, citte karohīti adhippāyo. Api cettha suṇohīti sotindriyavikkhepanivāraṇametaṃ. Sādhukaṃ manasi karohīti manasikāre daḷhīkammaniyojanena manindriyavikkhepanivāraṇaṃ. Purimañcettha byañjanavipallāsaggāhavāraṇaṃ, pacchimaṃ atthavipallāsaggāhavāraṇaṃ. Purimena ca dhammassavane niyojeti, pacchimena sutānaṃ dhammānaṃ dhāraṇūpaparikkhādīsu. Purimena ca sabyañjano ayaṃ dhammo, tasmā savanīyoti dīpeti . Pacchimena sattho, tasmā sādhukaṃ manasi kātabboti. Sādhukapadaṃ vā ubhayapadehi yojetvā yasmā ayaṃ dhammo dhammagambhīro ceva desanāgambhīro ca, tasmā suṇāhi sādhukaṃ, yasmā atthagambhīro ca paṭivedhagambhīro ca, tasmā sādhukaṃ manasi karohīti evaṃ yojanā veditabbā. Bhāsissāmīti sakkā mahārājāti evaṃ paṭiññātaṃ sāmaññaphaladesanaṃ vitthārato bhāsissāmi. ‘‘Desessāmī’’ti hi saṅkhittadīpanaṃ hoti. Bhāsissāmīti vitthāradīpanaṃ. Tenāha vaṅgīsatthero –

‘‘Saṅkhittenapi deseti, vitthārenapi bhāsati;

Sāḷikāyiva nigghoso, paṭibhānaṃ udīrayī’’ti. (saṃ. ni. 1.214);

Evaṃ vutte ussāhajāto hutvā – ‘‘evaṃ, bhante’’ti kho rājā māgadho ajātasattu vedehiputto bhagavato paccassosi bhagavato vacanaṃ sampaṭicchi, paṭiggahesīti vuttaṃ hoti.

190. Athassa bhagavā etadavoca, etaṃ avoca, idāni vattabbaṃ ‘‘idha mahārājā’’tiādiṃ sakalaṃ suttaṃ avocāti attho. Tattha idhāti desāpadese nipāto, svāyaṃ katthaci lokaṃ upādāya vuccati. Yathāha – ‘‘idha tathāgato loke uppajjatī’’ti. Katthaci sāsanaṃ yathāha – ‘‘idheva, bhikkhave, paṭhamo samaṇo, idha dutiyo samaṇo’’ti (a. ni. 4.241). Katthaci okāsaṃ. Yathāha –

‘‘Idheva tiṭṭhamānassa, devabhūtassa me sato;

Punarāyu ca me laddho, evaṃ jānāhi mārisā’’ti. (dī. ni. 2.369);

Katthaci padapūraṇamattameva. Yathāha ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’ti (ma. ni. 1.30). Idha pana lokaṃ upādāya vuttoti veditabbo. Mahārājāti yathā paṭiññātaṃ desanaṃ desetuṃ puna mahārājāti ālapati. Idaṃ vuttaṃ hoti – ‘‘mahārāja imasmiṃ loke tathāgato uppajjati arahaṃ…pe… buddho bhagavā’’ti. Tattha tathāgatasaddo brahmajāle vutto. Arahantiādayo visuddhimagge vitthāritā. Loke uppajjatīti ettha pana lokoti – okāsaloko sattaloko saṅkhāralokoti tividho. Idha pana sattaloko adhippeto. Sattaloke uppajjamānopi ca tathāgato na devaloke, na brahmaloke, manussalokeva uppajjati. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, ‘‘puratthimāya disāya gajaṅgalaṃ nāma nigamo tassāparena mahāsālo, tato parā paccantimā janapadā orato majjhe, puratthimadakkhiṇāya disāya salaḷavatī nāma nadī. Tato parā paccantimā janapadā, orato majjhe, dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā janapadā, orato majjhe, pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato parā paccantimā janapadā, orato majjhe, uttarāya disāya usiraddhajo nāma pabbato, tato parā paccantimā janapadā orato majjhe’’ti evaṃ paricchinne āyāmato tiyojanasate, vitthārato aḍḍhateyyayojanasate, parikkhepato navayojanasate majjhimapadese uppajjati. Na kevalañca tathāgato, paccekabuddhā, aggasāvakā, asītimahātherā, buddhamātā, buddhapitā, cakkavattī rājā aññe ca sārappattā brāhmaṇagahapatikā etthevuppajjanti.

Tattha tathāgato sujātāya dinnamadhupāyāsabhojanato yāva arahattamaggo, tāva uppajjati nāma, arahattaphale uppanno nāma. Mahābhinikkhamanato vā yāva arahattamaggo. Tusitabhavanato vā yāva arahattamaggo. Dīpaṅkarapādamūlato vā yāva arahattamaggo, tāva uppajjati nāma, arahattaphale uppanno nāma. Idha sabbapaṭhamaṃ uppannabhāvaṃ sandhāya uppajjatīti vuttaṃ. Tathāgato loke uppanno hotīti ayañhettha attho.

So imaṃ lokanti so bhagavā imaṃ lokaṃ. Idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ, saha brahmunā sabrahmakaṃ, saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañca kāmāvacaradevaggahaṇaṃ veditabbaṃ. Samāraka – vacanena chaṭṭhakāmāvacaradevaggahaṇaṃ. Sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ. Sassamaṇabrāhmaṇīvacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca. Pajāvacanena sattalokaggahaṇaṃ. Sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko. Dvīhi pajāvasena sattalokova gahitoti veditabbo.

Aparo nayo, sadevakaggahaṇena arūpāvacaradevaloko gahito. Samārakaggahaṇena cha kāmāvacaradevaloko. Sabrahmakaggahaṇena rūpī brahmaloko. Sassamaṇabrāhmaṇādiggahaṇena catuparisavasena sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā.

Api cettha sadevakavacanena ukkaṭṭhaparicchedato sabbassa lokassa sacchikatabhāvamāha. Tato yesaṃ ahosi – ‘‘māro mahānubhāvo cha kāmāvacarissaro vasavattī, kiṃ sopi etena sacchikato’’ti, tesaṃ vimatiṃ vidhamanto ‘‘samāraka’’nti āha. Yesaṃ pana ahosi – ‘‘brahmā mahānubhāvo ekaṅguliyā ekasmiṃ cakkavāḷasahasse ālokaṃ pharati, dvīhi …pe… dasahi aṅgulīhi dasasu cakkavāḷasahassesu ālokaṃ pharati. Anuttarañca jhānasamāpattisukhaṃ paṭisaṃvedeti, kiṃ sopi sacchikato’’ti, tesaṃ vimatiṃ vidhamanto sabrahmakanti āha. Tato ye cintesuṃ – ‘‘puthū samaṇabrāhmaṇā sāsanassa paccatthikā, kiṃ tepi sacchikatā’’ti, tesaṃ vimatiṃ vidhamanto sassamaṇabrāhmaṇiṃ pajanti āha. Evaṃ ukkaṭṭhukkaṭṭhānaṃ sacchikatabhāvaṃ pakāsetvā atha sammutideve avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa sacchikatabhāvaṃ pakāsento sadevamanussanti āha. Ayamettha bhāvānukkamo.

Porāṇā panāhu sadevakanti devehi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi pariyādiyanto sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussanti āha. Evaṃ pañcahipi padehi tena tenākārena tedhātukameva pariyādinnanti.

Sayaṃ abhiññā sacchikatvā pavedetīti ettha pana sayanti sāmaṃ aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā, etena anumānādipaṭikkhepo kato hoti. Pavedetīti bodheti viññāpeti pakāseti.

So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti. Ādimhipi, kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi, kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti. Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnamantarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva.

Sāsanassa pana sīlasamādhivipassanā ādi nāma. Vuttampi cetaṃ – ‘‘ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369). ‘‘Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā’’ti evaṃ vutto pana ariyamaggo majjhaṃ nāma. Phalañceva nibbānañca pariyosānaṃ nāma. ‘‘Etadatthamidaṃ, brāhmaṇa, brahmacariyaṃ, etaṃ sāraṃ, etaṃ pariyosāna’’nti (ma. ni. 1.324) hi ettha phalaṃ pariyosānanti vuttaṃ. ‘‘Nibbānogadhaṃ hi, āvuso visākha, brahmacariyaṃ vussati, nibbānaparāyanaṃ nibbānapariyosāna’’nti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – ‘‘so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa’’nti. Tasmā aññopi dhammakathiko dhammaṃ kathento –

‘‘Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;

Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī’’ti.

Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā sātthaṃ desetīti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhasabbaniggahītabyañjanā vā, tassa damiḷakirātasavarādimilakkhūnaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, garukaṃ lahukañca niggahītaṃ;

Sambandhavavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti.

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti, tasmā sabyañjanaṃ dhammaṃ desetīti vuccati. Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthīti. Upanetabbaapanetabbassa abhāvato kevalaparipuṇṇanti veditabbaṃ. Parisuddhanti nirupakkilesaṃ. Yo hi imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmīti deseti, tassa aparisuddhā desanā hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇena mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā parisuddhaṃ dhammaṃ desetīti vuccati.

Brahmacariyaṃ pakāsetīti ettha panāyaṃ brahmacariya-saddo dāne veyyāvacce pañcasikkhāpadasīle appamaññāsu methunaviratiyaṃ sadārasantose vīriye uposathaṅgesu ariyamagge sāsaneti imesvatthesu dissati.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca te nāga, mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhī jutī balavīriyūpapatti,

Idañca me dhīra mahāvimāna’’nti. (jā. 2.17.1595);

Imasmiñhi puṇṇakajātake dānaṃ brahmacariyanti vuttaṃ.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti. (pe. va. 275,277);

Imasmiṃ aṅkurapetavatthumhi veyyāvaccaṃ brahmacariyanti vuttaṃ. ‘‘Evaṃ, kho taṃ bhikkhave, tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti (cūḷava. 311) imasmiṃ tittirajātake pañcasikkhāpadasīlaṃ brahmacariyanti vuttaṃ. ‘‘Taṃ kho pana me, pañcasikha, brahmacariyaṃ neva nibbidāya na virāgāya na nirodhāya…pe… yāvadeva brahmalokūpapattiyā’’ti (dī. ni. 2.329) imasmiṃ mahāgovindasutte catasso appamaññāyo brahmacariyanti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārī bhavissāmā’’ti (ma. ni. 1.83) imasmiṃ sallekhasutte methunavirati brahmacariyanti vuttā.

‘‘Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na mīyare’’ti. (jā. 1.4.97);

Mahādhammapālajātake sadārasantoso brahmacariyanti vutto. ‘‘Abhijānāmi kho panāhaṃ, sāriputta, caturaṅgasamannāgataṃ brahmacariyaṃ caritā, tapassī sudaṃ homī’’ti (ma. ni. 1.155) lomahaṃsanasutte vīriyaṃ brahmacariyanti vuttaṃ.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75);

Evaṃ nimijātake attadamanavasena kato aṭṭhaṅgiko uposatho brahmacariyanti vutto. ‘‘Idaṃ kho pana me, pañcasikha, brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti (dī. ni. 2.329) mahāgovindasuttasmiṃyeva ariyamaggo brahmacariyanti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsita’’nti (dī. ni. 3.174) pāsādikasutte sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyanti vuttaṃ. Imasmimpi ṭhāne idameva brahmacariyanti adhippetaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ. Evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanaṃ brahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ. Brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.

191.Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti kasmā paṭhamaṃ gahapatiṃ niddisati? Nihatamānattā, ussannattā ca. Yebhuyyena hi khattiyakulato pabbajitā jātiṃ nissāya mānaṃ karonti. Brāhmaṇakulā pabbajitā mante nissāya mānaṃ karonti. Hīnajaccakulā pabbajitā attano attano vijātitāya patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā honti. Te pabbajitvā mānaṃ vā dappaṃ vā akatvā yathābalaṃ sakalabuddhavacanaṃ uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.

Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ. Paccājātoti patijāto. Tathāgate saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate – ‘‘sammāsambuddho vata so bhagavā’’ti saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho gharāvāsoti sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā vasanti, tathāpi nesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajopathoti rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. Āgamanapathotipi vadanti. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi neva laggati, na sajjati, na bajjhati. Tena vuttaṃ – ‘‘abbhokāso pabbajjā’’ti. Api ca sambādho gharāvāso kusalakiriyāya okāsābhāvato. Rajopatho asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhokāso pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.

Nayidaṃsukaraṃ…pe… pabbajeyyanti etthāyaṃ saṅkhepakathā, yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, caritabbaṃ ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ . Saṅkhalikhitanti likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā agāramajjhe vasantena ekantaparipuṇṇaṃ…pe… carituṃ, yaṃnūnāhaṃ kese ca massuñca ohāretvā kasāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ anucchavikāni vatthāni acchādetvā paridahitvā agārasmā nikkhamitvā anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati, tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā, taṃ anagāriyaṃ. Pabbajeyyanti paṭipajjeyyaṃ.

192-193.Appaṃ vāti sahassato heṭṭhā bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena ñātiyeva ñātiparivaṭṭo. Sopi vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā paṭṭhāya mahā. Pātimokkhasaṃvarasaṃvutoti pātimokkhasaṃvarena samannāgato. Ācāragocarasampannoti ācārena ceva gocarena ca sampanno. Aṇumattesūti appamattakesu. Vajjesūti akusaladhammesu. Bhayadassāvīti bhayadassī. Samādāyāti sammā ādiyitvā. Sikkhati sikkhāpadesūti sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhati. Ayamettha saṅkhepo, vitthāro pana visuddhimagge vutto.

Kāyakammavacīkammena samannāgato kusalena parisuddhājīvoti ettha ācāragocaraggahaṇeneva ca kusale kāyakammavacīkamme gahitepi yasmā idaṃ ājīvapārisuddhisīlaṃ nāma na ākāse vā rukkhaggādīsu vā uppajjati, kāyavacīdvāresuyeva pana uppajjati; tasmā tassa uppattidvāradassanatthaṃ kāyakammavacīkammena samannāgato kusalenāti vuttaṃ. Yasmā pana tena samannāgato, tasmā parisuddhājīvo. Samaṇamuṇḍikaputtasuttantavasena (ma. ni. 2.260) vā evaṃ vuttaṃ. Tattha hi ‘‘katame ca, thapati, kusalā sīlā? Kusalaṃ kāyakammaṃ, kusalaṃ vacīkammaṃ, parisuddhaṃ ājīvampi kho ahaṃ thapati sīlasmiṃ vadāmī’’ti vuttaṃ. Yasmā pana tena samannāgato, tasmā parisuddhājīvoti veditabbo.

Sīlasampannoti brahmajāle vuttena tividhena sīlena samannāgato hoti. Indriyesu guttadvāroti manacchaṭṭhesu indriyesu pihitadvāro hoti. Satisampajaññena samannāgatoti abhikkante paṭikkantetiādīsu sattasu ṭhānesu satiyā ceva sampajaññena ca samannāgato hoti. Santuṭṭhoti catūsu paccayesu tividhena santosena santuṭṭho hoti.

Cūḷasīlavaṇṇanā

194-211. Evaṃ mātikaṃ nikkhipitvā anupubbena bhājento ‘‘kathañca, mahārāja, bhikkhu sīlasampanno hotī’’tiādimāha. Tattha idampissa hoti sīlasminti idampi assa bhikkhuno pāṇātipātā veramaṇi sīlasmiṃ ekaṃ sīlaṃ hotīti attho. Paccattavacanatthe vā etaṃ bhummaṃ. Mahāaṭṭhakathāyañhi idampi tassa samaṇassa sīlanti ayameva attho vutto. Sesaṃ brahmajāle vuttanayeneva veditabbaṃ. Idamassa hoti sīlasminti idaṃ assa sīlaṃ hotīti attho.

212.Na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvaratoti yāni asaṃvaramūlakāni bhayāni uppajjanti, tesu yaṃ idaṃ bhayaṃ sīlasaṃvarato bhaveyya, taṃ kutoci ekasaṃvaratopi na samanupassati. Kasmā? Saṃvarato asaṃvaramūlakassa bhayassa abhāvā. Muddhābhisittoti yathāvidhānavihitena khattiyābhisekena muddhani avasitto. Yadidaṃ paccatthikatoti yaṃ kutoci ekapaccatthikatopi bhayaṃ bhaveyya, taṃ na samanupassati. Kasmā? Yasmā nihatapaccāmitto. Ajjhattanti niyakajjhattaṃ, attano santāneti attho. Anavajjasukhanti anavajjaṃ aninditaṃ kusalaṃ sīlapadaṭṭhānehi avippaṭisārapāmojjapītipassaddhidhammehi pariggahitaṃ kāyikacetasikasukhaṃ paṭisaṃvedeti. Evaṃ kho, mahārāja, bhikkhu sīlasampanno hotīti evaṃ nirantaraṃ vitthāretvā dassitena tividhena sīlena samannāgato bhikkhu sīlasampanno nāma hotīti sīlakathaṃ niṭṭhāpesi.

Indriyasaṃvarakathā

213. Indriyesu guttadvārabhājanīye cakkhunā rūpanti ayaṃ cakkhusaddo katthaci buddhacakkhumhi vattati, yathāha – ‘‘buddhacakkhunā lokaṃ volokesī’’ti (mahāva. 9). Katthaci sabbaññutaññāṇasaṅkhāte samantacakkhumhi, yathāha – ‘‘tathūpamaṃ dhammamayaṃ, sumedha, pāsādamāruyha samantacakkhū’’ti (mahāva. 8). Katthaci dhammacakkhumhi ‘‘virajaṃ vītamalaṃ dhammacakkhuṃ udapādī’’ti (mahāva. 16) hi ettha ariyamaggattayapaññā. ‘‘Cakkhuṃ udapādi ñāṇaṃ udapādī’’ti (mahāva. 15) ettha pubbenivāsādiñāṇaṃ paññācakkhūti vuccati. ‘‘Dibbena cakkhunā’’ti (ma. ni. 1.284) āgataṭṭhānesu dibbacakkhumhi vattati. ‘‘Cakkhuñca paṭicca rūpe cā’’ti ettha pasādacakkhumhi vattati. Idha panāyaṃ pasādacakkhuvohārena cakkhuviññāṇe vattati, tasmā cakkhuviññāṇena rūpaṃ disvāti ayametthattho. Sesapadesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. Abyāsekasukhanti kilesabyāsekavirahitattā abyāsekaṃ asammissaṃ parisuddhaṃ adhicittasukhaṃ paṭisaṃvedetīti.

Satisampajaññakathā

214. Satisampajaññabhājanīyamhi abhikkante paṭikkanteti ettha tāva abhikkantaṃ vuccati gamanaṃ, paṭikkantaṃ nivattanaṃ, tadubhayampi catūsu iriyāpathesu labbhati. Gamane tāva purato kāyaṃ abhiharanto abhikkamati nāma . Paṭinivattanto paṭikkamati nāma. Ṭhānepi ṭhitakova kāyaṃ purato onāmento abhikkamati nāma, pacchato apanāmento paṭikkamati nāma. Nisajjāya nisinnakova āsanassa purimaaṅgābhimukho saṃsaranto abhikkamati nāma, pacchimaaṅgapadesaṃ paccāsaṃsaranto paṭikkamati nāma. Nipajjanepi eseva nayo.

Sampajānakārī hotīti sampajaññena sabbakiccakārī. Sampajaññameva vā kārī. So hi abhikkantādīsu sampajaññaṃ karoteva. Na katthaci sampajaññavirahito hoti. Tattha sātthakasampajaññaṃ, sappāyasampajaññaṃ, gocarasampajaññaṃ asammohasampajaññanti catubbidhaṃ sampajaññaṃ. Tattha abhikkamanacitte uppanne cittavaseneva agantvā – ‘‘kinnu me ettha gatena attho atthi natthī’’ti atthānatthaṃ pariggahetvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha ca atthoti cetiyadassanabodhisaṅghatheraasubhadassanādivasena dhammato vuḍḍhi. Cetiyaṃ vā bodhiṃ vā disvāpi hi buddhārammaṇaṃ, saṅghadassanena saṅghārammaṇaṃ, pītiṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. There disvā tesaṃ ovāde patiṭṭhāya, asubhaṃ disvā tattha paṭhamajjhānaṃ uppādetvā tadeva khayavayato sammasanto arahattaṃ pāpuṇāti. Tasmā etesaṃ dassanaṃ sātthakanti vuttaṃ. Keci pana āmisatopi vuḍḍhi atthoyeva, taṃ nissāya brahmacariyānuggahāya paṭipannattāti vadanti.

Tasmiṃ pana gamane sappāyāsappāyaṃ pariggahetvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Seyyathidaṃ – cetiyadassanaṃ tāva sātthakaṃ, sace pana cetiyassa mahāpūjāya dasadvādasayojanantare parisā sannipatanti, attano vibhavānurūpā itthiyopi purisāpi alaṅkatapaṭiyattā cittakammarūpakāni viya sañcaranti. Tatra cassa iṭṭhe ārammaṇe lobho hoti, aniṭṭhe paṭigho, asamapekkhane moho uppajjati, kāyasaṃsaggāpattiṃ vā āpajjati. Jīvitabrahmacariyānaṃ vā antarāyo hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Vuttappakāraantarāyābhāve sappāyaṃ. Bodhidassanepi eseva nayo. Saṅghadassanampi sātthaṃ. Sace pana antogāme mahāmaṇḍapaṃ kāretvā sabbarattiṃ dhammassavanaṃ karontesu manussesu vuttappakāreneva janasannipāto ceva antarāyo ca hoti, evaṃ taṃ ṭhānaṃ asappāyaṃ hoti. Antarāyābhāve sappāyaṃ. Mahāparisaparivārānaṃ therānaṃ dassanepi eseva nayo.

Asubhadassanampi sātthaṃ, tadatthadīpanatthañca idaṃ vatthu – eko kira daharabhikkhu sāmaṇeraṃ gahetvā dantakaṭṭhatthāya gato. Sāmaṇero maggā okkamitvā purato gacchanto asubhaṃ disvā paṭhamajjhānaṃ nibbattetvā tadeva pādakaṃ katvā saṅkhāre sammasanto tīṇi phalāni sacchikatvā uparimaggatthāya kammaṭṭhānaṃ pariggahetvā aṭṭhāsi. Daharo taṃ apassanto sāmaṇerāti pakkosi. So ‘mayā pabbajitadivasato paṭṭhāya bhikkhunā saddhiṃ dve kathā nāma na kathitapubbā. Aññasmimpi divase upari visesaṃ nibbattessāmī’ti cintetvā kiṃ, bhanteti paṭivacanamadāsi. ‘Ehī’ti ca vutte ekavacaneneva āgantvā, ‘bhante, iminā tāva maggeneva gantvā mayā ṭhitokāse muhuttaṃ puratthābhimukho ṭhatvā olokethā’ti āha. So tathā katvā tena pattavisesameva pāpuṇi. Evaṃ ekaṃ asubhaṃ dvinnaṃ janānaṃ atthāya jātaṃ. Evaṃ sātthampi panetaṃ purisassa mātugāmāsubhaṃ asappāyaṃ, mātugāmassa ca purisāsubhaṃ asappāyaṃ, sabhāgameva sappāyanti evaṃ sappāyapariggaṇhanaṃ sappāyasampajaññaṃ nāma.

Evaṃ pariggahitasātthakasappāyassa pana aṭṭhatiṃsāya kammaṭṭhānesu attano cittaruciyaṃ kammaṭṭhānasaṅkhātaṃ gocaraṃ uggahetvā bhikkhācāragocare taṃ gahetvāva gamanaṃ gocarasampajaññaṃ nāma. Tassāvibhāvanatthaṃ idaṃ catukkaṃ veditabbaṃ –

Idhekacco bhikkhu harati, na paccāharati; ekacco paccāharati, na harati; ekacco pana neva harati, na paccāharati; ekacco harati ca, paccāharati cāti. Tattha yo bhikkhu divasaṃ caṅkamena nisajjāya ca āvaraṇīyehi dhammehi cittaṃ parisodhetvā tathā rattiyā paṭhamayāme, majjhimayāme seyyaṃ kappetvā pacchimayāmepi nisajjacaṅkamehi vītināmetvā pageva cetiyaṅgaṇabodhiyaṅgaṇavattaṃ katvā bodhirukkhe udakaṃ āsiñcitvā, pānīyaṃ paribhojanīyaṃ paccupaṭṭhapetvā ācariyupajjhāyavattādīni sabbāni khandhakavattāni samādāya vattati. So sarīraparikammaṃ katvā senāsanaṃ pavisitvā dve tayo pallaṅke usumaṃ gāhāpento kammaṭṭhānaṃ anuyuñjitvā bhikkhācāravelāyaṃ uṭṭhahitvā kammaṭṭhānasīseneva pattacīvaramādāya senāsanato nikkhamitvā kammaṭṭhānaṃ manasikarontova cetiyaṅgaṇaṃ gantvā, sace buddhānussatikammaṭṭhānaṃ hoti, taṃ avissajjetvāva cetiyaṅgaṇaṃ pavisati. Aññaṃ ce kammaṭṭhānaṃ hoti, sopānamūle ṭhatvā hatthena gahitabhaṇḍaṃ viya taṃ ṭhapetvā buddhārammaṇaṃ pītiṃ gahetvā cetiyaṅgaṇaṃ āruyha, mahantaṃ cetiyaṃ ce, tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditabbaṃ. Khuddakaṃ cetiyaṃ ce, tatheva padakkhiṇaṃ katvā aṭṭhasu ṭhānesu vanditabbaṃ. Cetiyaṃ vanditvā bodhiyaṅgaṇaṃ pattenāpi buddhassa bhagavato sammukhā viya nipaccākāraṃ dassetvā bodhi vanditabbā. So evaṃ cetiyañca bodhiñca vanditvā paṭisāmitaṭṭhānaṃ gantvā paṭisāmitabhaṇḍakaṃ hatthena gaṇhanto viya nikkhittakammaṭṭhānaṃ gahetvā gāmasamīpe kammaṭṭhānasīseneva cīvaraṃ pārupitvā gāmaṃ piṇḍāya pavisati. Atha naṃ manussā disvā ayyo no āgatoti paccuggantvā pattaṃ gahetvā āsanasālāya vā gehe vā nisīdāpetvā yāguṃ datvā yāva bhattaṃ na niṭṭhāti, tāva pāde dhovitvā telena makkhetvā purato te nisīditvā pañhaṃ vā pucchanti, dhammaṃ vā sotukāmā honti. Sacepi na kathāpenti, janasaṅgahatthaṃ dhammakathā nāma kātabbā yevāti aṭṭhakathācariyā vadanti. Dhammakathā hi kammaṭṭhānavinimuttā nāma natthi, tasmā kammaṭṭhānasīseneva dhammakathaṃ kathetvā kammaṭṭhānasīseneva āhāraṃ paribhuñjitvā anumodanaṃ katvā nivattiyamānehipi manussehi anugatova gāmato nikkhamitvā tattha te nivattetvā maggaṃ paṭipajjati.

Atha naṃ puretaraṃ nikkhamitvā bahigāme katabhattakiccā sāmaṇeradaharabhikkhū disvā paccuggantvā pattacīvaramassa gaṇhanti. Porāṇakabhikkhū kira amhākaṃ upajjhāyo ācariyoti na mukhaṃ oloketvā vattaṃ karonti, sampattaparicchedeneva karonti. Te taṃ pucchanti – ‘‘bhante, ete manussā tumhākaṃ kiṃ honti, mātipakkhato sambandhā pitipakkhato’’ti? Kiṃ disvā pucchathāti? Tumhesu etesaṃ pemaṃ bahumānanti. Āvuso, yaṃ mātāpitūhipi dukkaraṃ, taṃ ete amhākaṃ karonti, pattacīvarampi no etesaṃ santakameva, etesaṃ ānubhāvena neva bhaye bhayaṃ, na chātake chātakaṃ jānāma. Īdisā nāma amhākaṃ upakārino natthīti tesaṃ guṇe kathento gacchati. Ayaṃ vuccati harati na paccāharatīti.

Yassa pana pageva vuttappakāraṃ vattapaṭipattiṃ karontassa kammajatejodhātu pajjalati, anupādinnakaṃ muñcitvā upādinnakaṃ gaṇhāti, sarīrato sedā muñcanti, kammaṭṭhānaṃ vīthiṃ nārohati, so pageva pattacīvaramādāya vegasā cetiyaṃ vanditvā gorūpānaṃ nikkhamanavelāyameva gāmaṃ yāgubhikkhāya pavisitvā yāguṃ labhitvā āsanasālaṃ gantvā pivati, athassa dvattikkhattuṃ ajjhoharaṇamatteneva kammajatejodhātu upādinnakaṃ muñcitvā anupādinnakaṃ gaṇhāti, ghaṭasatena nhāto viya tejodhātu pariḷāhanibbānaṃ patvā kammaṭṭhānasīsena yāguṃ paribhuñjitvā pattañca mukhañca dhovitvā antarābhatte kammaṭṭhānaṃ manasikatvā avasesaṭṭhāne piṇḍāya caritvā kammaṭṭhānasīsena āhārañca paribhuñjitvā tato paṭṭhāya poṅkhānupoṅkhaṃ upaṭṭhahamānaṃ kammaṭṭhānaṃ gahetvā āgacchati, ayaṃ vuccati paccāharatina haratīti. Edisā ca bhikkhū yāguṃ pivitvā vipassanaṃ ārabhitvā buddhasāsane arahattappattā nāma gaṇanapathaṃ vītivattā. Sīhaḷadīpeyeva tesu tesu gāmesu āsanasālāyaṃ vā na taṃ āsanamatthi, yattha yāguṃ pivitvā arahattappattā bhikkhū natthīti.

Yo pana pamādavihārī hoti, nikkhittadhuro sabbavattāni bhinditvā pañcavidhacetokhīlavinibandhacitto viharanto – ‘‘kammaṭṭhānaṃ nāma atthī’’ti saññampi akatvā gāmaṃ piṇḍāya pavisitvā ananulomikena gihisaṃsaggena saṃsaṭṭho caritvā ca bhuñjitvā ca tuccho nikkhamati, ayaṃ vuccati neva harati na paccāharatīti.

Yo panāyaṃ – ‘‘harati ca paccāharati cā’’ti vutto, so gatapaccāgatavattavaseneva veditabbo. Attakāmā hi kulaputtā sāsane pabbajitvā dasapi vīsampi tiṃsampi cattālīsampi paññāsampi satampi ekato vasantā katikavattaṃ katvā viharanti, ‘‘āvuso, tumhe na iṇaṭṭā, na bhayaṭṭā, na jīvikāpakatā pabbajitā, dukkhā muccitukāmā panettha pabbajitā, tasmā gamane uppannakilesaṃ gamaneyeva niggaṇhatha, tathā ṭhāne, nisajjāya, sayane uppannakilesaṃ sayaneva niggaṇhathā’’ti.

Te evaṃ katikavattaṃ katvā bhikkhācāraṃ gacchantā aḍḍhausabhausabhaaḍḍhagāvutagāvutantaresu pāsāṇā honti, tāya saññāya kammaṭṭhānaṃ manasikarontāva gacchanti. Sace kassaci gamane kileso uppajjati, tattheva naṃ niggaṇhāti. Tathā asakkonto tiṭṭhati, athassa pacchato āgacchantopi tiṭṭhati. So ‘‘ayaṃ bhikkhu tuyhaṃ uppannavitakkaṃ jānāti, ananucchavikaṃ te eta’’nti attānaṃ paṭicodetvā vipassanaṃ vaḍḍhetvā tattheva ariyabhūmiṃ okkamati; tathā asakkonto nisīdati. Athassa pacchato āgacchantopi nisīdatīti soyeva nayo. Ariyabhūmiṃ okkamituṃ asakkontopi taṃ kilesaṃ vikkhambhetvā kammaṭṭhānaṃ manasikarontova gacchati, na kammaṭṭhānavippayuttena cittena pādaṃ uddharati, uddharati ce, paṭinivattitvā purimapadesaṃyeva eti. Ālindakavāsī mahāphussadevatthero viya.

So kira ekūnavīsativassāni gatapaccāgatavattaṃ pūrento eva vihāsi, manussāpi addasaṃsu antarāmagge kasantā ca vapantā ca maddantā ca kammāni ca karontā theraṃ tathāgacchantaṃ disvā – ‘‘ayaṃ thero punappunaṃ nivattitvā gacchati, kinnu kho maggamūḷho, udāhu kiñci pamuṭṭho’’ti samullapanti. So taṃ anādiyitvā kammaṭṭhānayuttacitteneva samaṇadhammaṃ karonto vīsativassabbhantare arahattaṃ pāpuṇi, arahattappattadivase cassa caṅkamanakoṭiyaṃ adhivatthā devatā aṅgulīhi dīpaṃ ujjāletvā aṭṭhāsi. Cattāropi mahārājāno sakko ca devānamindo brahmā ca sahampati upaṭṭhānaṃ agamaṃsu. Tañca obhāsaṃ disvā vanavāsī mahātissatthero taṃ dutiyadivase pucchi – ‘‘rattibhāge āyasmato santike obhāso ahosi, kiṃ so obhāso’’ti? Thero vikkhepaṃ karonto obhāso nāma dīpobhāsopi hoti, maṇiobhāsopīti evamādimāha. Tato ‘paṭicchādetha tumhe’ti nibaddho ‘āmā’ti paṭijānitvā ārocesi. Kāḷavallimaṇḍapavāsī mahānāgatthero viya ca.

Sopi kira gatapaccāgatavattaṃ pūrento – paṭhamaṃ tāva bhagavato mahāpadhānaṃ pūjessāmīti sattavassāni ṭhānacaṅkamameva adhiṭṭhāsi. Puna soḷasavassāni gatapaccāgatavattaṃ pūretvā arahattaṃ pāpuṇi. So kammaṭṭhānayutteneva cittena pādaṃ uddharanto, viyuttena uddhaṭe paṭinivattento gāmasamīpaṃ gantvā ‘‘gāvī nu pabbajito nū’’ti āsaṅkanīyapadese ṭhatvā cīvaraṃ pārupitvā kacchakantarato udakena pattaṃ dhovitvā udakagaṇḍūsaṃ karoti. Kiṃ kāraṇā? Mā me bhikkhaṃ dātuṃ vā vandituṃ vā āgate manusse ‘dīghāyukā hothā’ti vacanamattenāpi kammaṭṭhānavikkhepo ahosīti. ‘‘Ajja, bhante, katimī’’ti divasaṃ vā bhikkhugaṇanaṃ vā pañhaṃ vā pucchito pana udakaṃ gilitvā āroceti. Sace divasādīni pucchakā na honti, nikkhamanavelāya gāmadvāre niṭṭhubhitvāva yāti.

Kalambatitthavihāre vassūpagatā paññāsabhikkhū viya ca. Te kira āsaḷhipuṇṇamāyaṃ katikavattaṃ akaṃsu – ‘‘arahattaṃ appatvā aññamaññaṃ nālapissāmā’’ti, gāmañca piṇḍāya pavisantā udakagaṇḍūsaṃ katvā pavisiṃsu. Divasādīsu pucchitesu vuttanayeneva paṭipajjiṃsu. Tattha manussā niṭṭhubhanaṃ disvā jāniṃsu – ‘‘ajjeko āgato, ajja dve’’ti. Evañca cintesuṃ – ‘‘kinnu kho ete amhehiyeva saddhiṃ na sallapanti, udāhu aññamaññampi. Sace aññamaññampi na sallapanti, addhā vivādajātā bhavissanti. Etha ne aññamaññaṃ khamāpessāmā’’ti, sabbe vihāraṃ gantvā paññāsāya bhikkhūsu dvepi bhikkhū ekokāse nāddasaṃsu. Tato yo tesu cakkhumā puriso, so āha – ‘‘na bho kalahakārakānaṃ vasanokāso īdiso hoti, susammaṭṭhaṃ cetiyaṅgaṇabodhiyaṅgaṇaṃ, sunikkhittā sammajjaniyo, sūpaṭṭhapitaṃ pānīyaṃ paribhojanīya’’nti, te tatova nivattā. Tepi bhikkhū anto temāseyeva arahattaṃ patvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresuṃ.

Evaṃ kāḷavallimaṇḍapavāsī mahānāgatthero viya, kalambatitthavihāre vassūpagatabhikkhū viya ca kammaṭṭhānayutteneva cittena pādaṃ uddharanto gāmasamīpaṃ gantvā udakagaṇḍūsaṃ katvā vīthiyo sallakkhetvā, yattha surāsoṇḍadhuttādayo kalahakārakā caṇḍahatthiassādayo vā natthi, taṃ vīthiṃ paṭipajjati. Tattha ca piṇḍāya caramāno na turitaturito viya javena gacchati. Na hi javena piṇḍapātiyadhutaṅgaṃ nāma kiñci atthi. Visamabhūmibhāgappattaṃ pana udakasakaṭaṃ viya niccalo hutvā gacchati. Anugharaṃ paviṭṭho ca dātukāmaṃ vā adātukāmaṃ vā sallakkhetvā tadanurūpaṃ kālaṃ āgamento bhikkhaṃ paṭilabhitvā ādāya antogāme vā bahigāme vā vihārameva vā āgantvā yathā phāsuke patirūpe okāse nisīditvā kammaṭṭhānaṃ manasikaronto āhāre paṭikūlasaññaṃ upaṭṭhapetvā akkhabbhañjana – vaṇalepanaputtamaṃsūpamavasena paccavekkhanto aṭṭhaṅgasamannāgataṃ āhāraṃ āhāreti, neva davāya na madāya na maṇḍanāya na vibhūsanāya…pe… bhuttāvī ca udakakiccaṃ katvā muhuttaṃ bhattakilamathaṃ paṭippassambhetvā yathā purebhattaṃ, evaṃ pacchābhattaṃ purimayāmaṃ pacchimayāmañca kammaṭṭhānameva manasi karoti, ayaṃ vuccati harati ca paccāharati cāti.

Idaṃ pana haraṇapaccāharaṇasaṅkhātaṃ gatapaccāgatavattaṃ pūrento yadi upanissayasampanno hoti, paṭhamavaye eva arahattaṃ pāpuṇāti. No ce paṭhamavaye pāpuṇāti, atha majjhimavaye; no ce majjhimavaye pāpuṇāti, atha maraṇasamaye; no ce maraṇasamaye pāpuṇāti, atha devaputto hutvā; no ce devaputto hutvā pāpuṇāti, anuppanne buddhe nibbatto paccekabodhiṃ sacchikaroti. No ce paccekabodhiṃ sacchikaroti, atha buddhānaṃ sammukhībhāve khippābhiñño hoti; seyyathāpi thero bāhiyo dārucīriyo mahāpañño vā, seyyathāpi thero sāriputto mahiddhiko vā, seyyathāpi thero mahāmoggallāno dhutavādo vā, seyyathāpi thero mahākassapo dibbacakkhuko vā, seyyathāpi thero anuruddho vinayadharo vā, seyyathāpi thero upāli dhammakathiko vā, seyyathāpi thero puṇṇo mantāṇiputto āraññiko vā, seyyathāpi thero revato bahussuto vā, seyyathāpi thero ānando bhikkhākāmo vā, seyyathāpi thero rāhulo buddhaputtoti. Iti imasmiṃ catukke yvāyaṃ harati ca paccāharati ca, tassa gocarasampajaññaṃ sikhāpattaṃ hoti.

Abhikkamādīsu pana asammuyhanaṃ asammohasampajaññaṃ, taṃ evaṃ veditabbaṃ – idha bhikkhu abhikkamanto vā paṭikkamanto vā yathā andhabālaputhujjanā abhikkamādīsu – ‘‘attā abhikkamati, attanā abhikkamo nibbattito’’ti vā, ‘‘ahaṃ abhikkamāmi, mayā abhikkamo nibbattito’’ti vā sammuyhanti, tathā asammuyhanto ‘‘abhikkamāmī’’ti citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena ayaṃ kāyasammato aṭṭhisaṅghāto abhikkamati. Tassevaṃ abhikkamato ekekapāduddharaṇe pathavīdhātu āpodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā honti balavatiyo; tathā atiharaṇavītiharaṇesu. Vossajjane tejodhātu vāyodhātūti dve dhātuyo omattā honti mandā, itarā dve adhimattā balavatiyo, tathā sannikkhepanasannirujjhanesu. Tattha uddharaṇe pavattā rūpārūpadhammā atiharaṇaṃ na pāpuṇanti, tathā atiharaṇe pavattā vītiharaṇaṃ, vītiharaṇe pavattā vossajjanaṃ, vossajjane pavattā sannikkhepanaṃ, sannikkhepane pavattā sannirujjhanaṃ na pāpuṇanti. Tattha tattheva pabbaṃ pabbaṃ sandhi sandhi odhi odhi hutvā tattakapāle pakkhittatilāni viya paṭapaṭāyantā bhijjanti. Tattha ko eko abhikkamati, kassa vā ekassa abhikkamanaṃ? Paramatthato hi dhātūnaṃyeva gamanaṃ, dhātūnaṃ ṭhānaṃ, dhātūnaṃ nisajjanaṃ, dhātūnaṃ sayanaṃ. Tasmiṃ tasmiṃ koṭṭhāse saddhiṃ rūpena.

Aññaṃ uppajjate cittaṃ, aññaṃ cittaṃ nirujjhati;

Avīcimanusambandho, nadīsotova vattatīti.

Evaṃ abhikkamādīsu asammuyhanaṃ asammohasampajaññaṃ nāmāti.

Niṭṭhito abhikkante paṭikkante sampajānakārī hotīti padassa attho.

Ālokite vilokiteti ettha pana ālokitaṃ nāma purato pekkhaṇaṃ. Vilokitaṃ nāma anudisāpekkhaṇaṃ. Aññānipi heṭṭhā upari pacchato pekkhaṇavasena olokitaullokitāpalokitāni nāma honti, tāni idha na gahitāni. Sāruppavasena pana imāneva dve gahitāni, iminā vā mukhena sabbānipi tāni gahitānevāti.

Tattha ‘‘ālokessāmī’’ti citte uppanne cittavaseneva anoloketvā atthapariggaṇhanaṃ sātthakasampajaññaṃ, taṃ āyasmantaṃ nandaṃ kāyasakkhiṃ katvā veditabbaṃ. Vuttañhetaṃ bhagavatā – ‘‘sace, bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi – ‘evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hoti (a. ni. 8.9). Sace, bhikkhave, nandassa pacchimā disā…pe… uttarā disā…pe… dakkhiṇā disā…pe… uddhaṃ…pe… adho…pe… anudisā anuviloketabbā hoti, sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi – ‘evaṃ me anudisaṃ anuvilokayato na abhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti. Itiha tattha sampajāno hotī’’ti.

Api ca idhāpi pubbe vuttacetiyadassanādivaseneva sātthakatā ca sappāyatā ca veditabbā, kammaṭṭhānassa pana avijahanameva gocarasampajaññaṃ. Tasmā ettha khandhadhātuāyatanakammaṭṭhānikehi attano kammaṭṭhānavaseneva, kasiṇādikammaṭṭhānikehi vā pana kammaṭṭhānasīseneva ālokanaṃ vilokanaṃ kātabbaṃ. Abbhantare attā nāma āloketā vā viloketā vā natthi, ‘ālokessāmī’ti pana citte uppajjamāne teneva cittena saddhiṃ cittasamuṭṭhānā vāyodhātu viññattiṃ janayamānā uppajjati. Iti cittakiriyavāyodhātuvipphāravasena heṭṭhimaṃ akkhidalaṃ adho sīdati, uparimaṃ uddhaṃ laṅgheti. Koci yantakena vivaranto nāma natthi. Tato cakkhuviññāṇaṃ dassanakiccaṃ sādhentaṃ uppajjatīti evaṃ pajānanaṃ panettha asammohasampajaññaṃ nāma. Api ca mūlapariññā āgantukatāva kālikabhāvavasena pettha asammohasampajaññaṃ veditabbaṃ. Mūlapariññāvasena tāva –

Bhavaṅgāvajjanañceva, dassanaṃ sampaṭicchanaṃ;

Santīraṇaṃ voṭṭhabbanaṃ, javanaṃ bhavati sattamaṃ.

Tattha bhavaṅgaṃ upapattibhavassa aṅgakiccaṃ sādhayamānaṃ pavattati, taṃ āvaṭṭetvā kiriyamanodhātu āvajjanakiccaṃ sādhayamānā, taṃnirodhā cakkhuviññāṇaṃ dassanakiccaṃ sādhayamānaṃ, taṃnirodhā vipākamanodhātu sampaṭicchanakiccaṃ sādhayamānā, taṃnirodhā vipākamanoviññāṇadhātu santīraṇakiccaṃ sādhayamānā, taṃnirodhā kiriyamanoviññāṇadhātu voṭṭhabbanakiccaṃ sādhayamānā , taṃnirodhā sattakkhattuṃ javanaṃ javati. Tattha paṭhamajavanepi – ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanadussanamuyhanavasena ālokitavilokitaṃ nāma na hoti. Dutiyajavanepi…pe… sattamajavanepi. Etesu pana yuddhamaṇḍale yodhesu viya heṭṭhupariyavasena bhijjitvā patitesu – ‘‘ayaṃ itthī, ayaṃ puriso’’ti rajjanādivasena ālokitavilokitaṃ hoti. Evaṃ tāvettha mūlapariññāvasena asammohasampajaññaṃ veditabbaṃ.

Cakkhudvāre pana rūpe āpāthamāgate bhavaṅgacalanato uddhaṃ sakakiccanipphādanavasena āvajjanādīsu uppajjitvā niruddhesu avasāne javanaṃ uppajjati, taṃ pubbe uppannānaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āgantukapuriso viya hoti. Tassa yathā paragehe kiñci yācituṃ paviṭṭhassa āgantukapurisassa gehassāmikesu tuṇhīmāsinesu āṇākaraṇaṃ na yuttaṃ, evaṃ āvajjanādīnaṃ gehabhūte cakkhudvāre āvajjanādīsupi arajjantesu adussantesu amuyhantesu ca rajjanadussanamuyhanaṃ ayuttanti evaṃ āgantukabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Yāni panetāni cakkhudvāre voṭṭhabbanapariyosānāni cittāni uppajjanti, tāni saddhiṃ sampayuttadhammehi tattha tattheva bhijjanti, aññamaññaṃ na passantīti, ittarāni tāvakālikāni honti. Tattha yathā ekasmiṃ ghare sabbesu mānusakesu matesu avasesassa ekassa taṅkhaṇaññeva maraṇadhammassa na yuttā naccagītādīsu abhirati nāma. Evameva ekadvāre sasampayuttesu āvajjanādīsu tattha tattheva matesu avasesassa taṅkhaṇeyeva maraṇadhammassa javanassāpi rajjanadussanamuyhanavasena abhirati nāma na yuttāti. Evaṃ tāvakālikabhāvavasena asammohasampajaññaṃ veditabbaṃ.

Api ca khandhāyatanadhātupaccayapaccavekkhaṇavasena petaṃ veditabbaṃ. Ettha hi cakkhu ceva rūpā ca rūpakkhandho, dassanaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phassādikā saṅkhārakkhandho. Evametesaṃ pañcannaṃ khandhānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu cakkhāyatanaṃ, rūpaṃ rūpāyatanaṃ, dassanaṃ manāyatanaṃ, vedanādayo sampayuttadhammā dhammāyatanaṃ. Evametesaṃ catunnaṃ āyatanānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu cakkhudhātu, rūpaṃ rūpadhātu, dassanaṃ cakkhuviññāṇadhātu, taṃsampayuttā vedanādayo dhammā dhammadhātu. Evametāsaṃ catunnaṃ dhātūnaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketi?

Tathā cakkhu nissayapaccayo, rūpā ārammaṇapaccayo, āvajjanaṃ anantarasamanantarūpanissayanatthivigatapaccayo , āloko upanissayapaccayo, vedanādayo sahajātapaccayo. Evametesaṃ paccayānaṃ samavāye ālokanavilokanaṃ paññāyati. Tattha ko eko āloketi, ko viloketīti? Evamettha khandhāyatanadhātupaccayapaccavekkhaṇavasenapi asammohasampajaññaṃ veditabbaṃ.

Samiñjite pasāriteti pabbānaṃ samiñjanapasāraṇe. Tattha cittavaseneva samiñjanapasāraṇaṃ akatvā hatthapādānaṃ samiñjanapasāraṇapaccayā atthānatthaṃ pariggaṇhitvā atthapariggaṇhanaṃ sātthakasampajaññaṃ. Tattha hatthapāde aticiraṃ samiñjetvā vā pasāretvā vā ṭhitassa khaṇe khaṇe vedanā uppajjati, cittaṃ ekaggataṃ na labhati, kammaṭṭhānaṃ paripatati, visesaṃ nādhigacchati. Kāle samiñjentassa kāle pasārentassa pana tā vedanā nuppajjanti, cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ phātiṃ gacchati, visesamadhigacchatīti , evaṃ atthānatthapariggaṇhanaṃ veditabbaṃ.

Atthe pana satipi sappāyāsappāyaṃ pariggaṇhitvā sappāyapariggaṇhanaṃ sappāyasampajaññaṃ. Tatrāyaṃ nayo –

Mahācetiyaṅgaṇe kira daharabhikkhū sajjhāyaṃ gaṇhanti, tesaṃ piṭṭhipassesu daharabhikkhuniyo dhammaṃ suṇanti. Tatreko daharo hatthaṃ pasārento kāyasaṃsaggaṃ patvā teneva kāraṇena gihī jāto. Aparo bhikkhu pādaṃ pasārento aggimhi pasāresi, aṭṭhimāhacca pādo jhāyi. Aparo vammike pasāresi, so āsīvisena ḍaṭṭho. Aparo cīvarakuṭidaṇḍake pasāresi, taṃ maṇisappo ḍaṃsi. Tasmā evarūpe asappāye apasāretvā sappāye pasāretabbaṃ. Idamettha sappāyasampajaññaṃ.

Gocarasampajaññaṃ pana mahātheravatthunā dīpetabbaṃ – mahāthero kira divāṭhāne nisinno antevāsikehi saddhiṃ kathayamāno sahasā hatthaṃ samiñjetvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjesi. Taṃ antevāsikā pucchiṃsu – ‘‘kasmā, bhante, sahasā hatthaṃ samiñjitvā puna yathāṭhāne ṭhapetvā saṇikaṃ samiñjiyitthā’’ti? Yato paṭṭhāyāhaṃ, āvuso, kammaṭṭhānaṃ manasikātuṃ āraddho, na me kammaṭṭhānaṃ muñcitvā hattho samiñjitapubbo, idāni pana me tumhehi saddhiṃ kathayamānena kammaṭṭhānaṃ muñcitvā samiñjito. Tasmā puna yathāṭhāne ṭhapetvā samiñjesinti. Sādhu , bhante, bhikkhunā nāma evarūpena bhavitabbanti. Evametthāpi kammaṭṭhānāvijahanameva gocarasampajaññanti veditabbaṃ.

Abbhantare attā nāma koci samiñjento vā pasārento vā natthi, vuttappakāracittakiriyavāyodhātuvipphārena pana suttākaḍḍhanavasena dāruyantassa hatthapādalacalanaṃ viya samiñjanapasāraṇaṃ hotīti evaṃ parijānanaṃ panettha asammohasampajaññanti veditabbaṃ.

Saṅghāṭipattacīvaradhāraṇeti ettha saṅghāṭicīvarānaṃ nivāsanapārupanavasena pattassa bhikkhāpaṭiggahaṇādivasena paribhogo dhāraṇaṃ nāma. Tattha saṅghāṭicīvaradhāraṇe tāva nivāsetvā vā pārupitvā vā piṇḍāya carato āmisalābho sītassa paṭighātāyātiādinā nayena bhagavatā vuttappakāroyeva ca attho attho nāma. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Uṇhapakatikassa pana dubbalassa ca cīvaraṃ sukhumaṃ sappāyaṃ, sītālukassa ghanaṃ dupaṭṭaṃ. Viparītaṃ asappāyaṃ. Yassa kassaci jiṇṇaṃ asappāyameva, aggaḷādidānena hissa taṃ palibodhakaraṃ hoti. Tathā paṭṭuṇṇadukūlādibhedaṃ lobhanīyacīvaraṃ. Tādisañhi araññe ekakassa nivāsantarāyakaraṃ jīvitantarāyakarañcāpi hoti. Nippariyāyena pana yaṃ nimittakammādimicchājīvavasena uppannaṃ, yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ asappāyaṃ. Viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci cīvaraṃ pārupento natthi, vuttappakārena cittakiriyavāyodhātuvipphāreneva pana cīvarapārupanaṃ hoti. Tattha cīvarampi acetanaṃ, kāyopi acetano. Cīvaraṃ na jānāti – ‘‘mayā kāyo pārupito’’ti. Kāyopi na jānāti – ‘‘ahaṃ cīvarena pārupito’’ti. Dhātuyova dhātusamūhaṃ paṭicchādenti paṭapilotikāyapotthakarūpapaṭicchādane viya. Tasmā neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ, na asundaraṃ labhitvā domanassaṃ.

Nāgavammikacetiyarukkhādīsu hi keci mālāgandhadhūmavatthādīhi sakkāraṃ karonti, keci gūthamuttakaddamadaṇḍasatthappahārādīhi asakkāraṃ. Na tehi nāgavammikarukkhādayo somanassaṃ vā domanassaṃ vā karonti. Evameva neva sundaraṃ cīvaraṃ labhitvā somanassaṃ kātabbaṃ , na asundaraṃ labhitvā domanassanti, evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Pattadhāraṇepi pattaṃ sahasāva aggahetvā imaṃ gahetvā piṇḍāya caramāno bhikkhaṃ labhissāmīti, evaṃ pattaggahaṇapaccayā paṭilabhitabbaṃ atthavasena sātthakasampajaññaṃ veditabbaṃ.

Kisadubbalasarīrassa pana garupatto asappāyo, yassa kassaci catupañcagaṇṭhikāhato dubbisodhanīyo asappāyova. Duddhotapattopi na vaṭṭati, taṃ dhovantasseva cassa palibodho hoti. Maṇivaṇṇapatto pana lobhanīyo, cīvare vuttanayeneva asappāyo, nimittakammādivasena laddho pana yañcassa sevamānassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, ayaṃ ekantaasappāyova. Viparīto sappāyo. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci pattaṃ gaṇhanto natthi, vuttappakārena cittakiriyavāyodhātuvipphāravaseneva pattaggahaṇaṃ nāma hoti. Tattha pattopi acetano, hatthāpi acetanā. Patto na jānāti – ‘‘ahaṃ hatthehi gahito’’ti. Hatthāpi na jānanti – ‘‘amhehi patto gahito’’ti. Dhātuyova dhātusamūhaṃ gaṇhanti, saṇḍāsena aggivaṇṇapattaggahaṇe viyāti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Api ca yathā chinnahatthapāde vaṇamukhehi paggharitapubbalohitakimikule nīlamakkhikasamparikiṇṇe anāthasālāyaṃ nipanne anāthamanusse disvā, ye dayālukā purisā, te tesaṃ vaṇamattacoḷakāni ceva kapālādīhi ca bhesajjāni upanāmenti. Tattha coḷakānipi kesañci saṇhāni, kesañci thūlāni pāpuṇanti. Bhesajjakapālakānipi kesañci susaṇṭhānāni, kesañci dussaṇṭhānāni pāpuṇanti, na te tattha sumanā vā dummanā vā honti . Vaṇapaṭicchādanamatteneva hi coḷakena, bhesajjapaṭiggahaṇamatteneva ca kapālakena tesaṃ attho. Evameva yo bhikkhu vaṇacoḷakaṃ viya cīvaraṃ, bhesajjakapālakaṃ viya ca pattaṃ, kapāle bhesajjamiva ca patte laddhaṃ bhikkhaṃ sallakkheti, ayaṃ saṅghāṭipattacīvaradhāraṇe asammohasampajaññena uttamasampajānakārīti veditabbo.

Asitādīsu asiteti piṇḍapātabhojane. Pīteti yāguādipāne. Khāyiteti piṭṭhakhajjādikhādane. Sāyiteti madhuphāṇitādisāyane. Tattha neva davāyātiādinā nayena vutto aṭṭhavidhopi attho attho nāma. Tasseva vasena sātthakasampajaññaṃ veditabbaṃ.

Lūkhapaṇītatittamadhurarasādīsu pana yena bhojanena yassa phāsu na hoti, taṃ tassa asappāyaṃ. Yaṃ pana nimittakammādivasena paṭiladdhaṃ, yañcassa bhuñjato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, taṃ ekantaasappāyameva, viparītaṃ sappāyaṃ. Tassa vasenettha sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma koci bhuñjako natthi, vuttappakāracittakiriyavāyodhātuvipphāreneva pattappaṭiggahaṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva hatthassa patte otāraṇaṃ nāma hoti. Cittakiriyavāyodhātuvipphāreneva ālopakaraṇaṃ ālopauddhāraṇaṃ mukhavivaraṇañca hoti, na koci kuñcikāya yantakena vā hanukaṭṭhīni vivarati. Cittakiriyavāyodhātuvipphāreneva ālopassa mukhe ṭhapanaṃ, uparidantānaṃ musalakiccasādhanaṃ, heṭṭhimadantānaṃ udukkhalakiccasādhanaṃ, jivhāya hatthakiccasādhanañca hoti. Iti tattha aggajivhāya tanukakheḷo mūlajivhāya bahalakheḷo makkheti. Taṃ heṭṭhādantaudukkhale jivhāhatthaparivattakaṃ kheḷodakena temitaṃ uparidantamusalasañcuṇṇitaṃ koci kaṭacchunā vā dabbiyā vā antopavesento nāma natthi, vāyodhātuyāva pavisati. Paviṭṭhaṃ paviṭṭhaṃ koci palālasanthāraṃ katvā dhārento nāma natthi, vāyodhātuvaseneva tiṭṭhati. Ṭhitaṃ ṭhitaṃ koci uddhanaṃ katvā aggiṃ jāletvā pacanto nāma natthi, tejodhātuyāva paccati. Pakkaṃ pakkaṃ koci daṇḍakena vā yaṭṭhiyā vā bahi nīhārako nāma natthi, vāyodhātuyeva nīharati. Iti vāyodhātu paṭiharati ca, vītiharati ca, dhāreti ca, parivatteti ca, sañcuṇṇeti ca, visoseti ca, nīharati ca. Pathavīdhātu dhāreti ca, parivatteti ca, sañcuṇṇeti ca, visoseti ca. Āpodhātu sineheti ca, allattañca anupāleti. Tejodhātu antopaviṭṭhaṃ paripāceti. Ākāsadhātu añjaso hoti. Viññāṇadhātu tattha tattha sammāpayogamanvāya ābhujatīti. Evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Api ca gamanato pariyesanato paribhogato āsayato nidhānato aparipakkato paripakkato phalato nissandato sammakkhanatoti, evaṃ dasavidhapaṭikūlabhāvapaccavekkhaṇato pettha asammohasampajaññaṃ veditabbaṃ. Vitthārakathā panettha visuddhimagge āhārapaṭikūlasaññāniddesato gahetabbā.

Uccārapassāvakammeti uccārassa ca passāvassa ca karaṇe. Tattha pattakāle uccārapassāvaṃ akarontassa sakalasarīrato sedā muccanti, akkhīni bhamanti, cittaṃ na ekaggaṃ hoti, aññe ca rogā uppajjanti. Karontassa pana sabbaṃ taṃ na hotīti ayamettha attho. Tassa vasena sātthakasampajaññaṃ veditabbaṃ.

Aṭṭhāne uccārapassāvaṃ karontassa pana āpatti hoti, ayaso vaḍḍhati, jīvitantarāyo hoti, patirūpe ṭhāne karontassa sabbaṃ taṃ na hotīti idamettha sappāyaṃ tassa vasena sappāyasampajaññaṃ. Kammaṭṭhānāvijahanavaseneva ca gocarasampajaññaṃ veditabbaṃ.

Abbhantare attā nāma uccārapassāvakammaṃ karonto natthi, cittakiriyavāyodhātuvipphāreneva pana uccārapassāvakammaṃ hoti . Yathā vā pana pakke gaṇḍe gaṇḍabhedena pubbalohitaṃ akāmatāya nikkhamati. Yathā ca atibharitā udakabhājanā udakaṃ akāmatāya nikkhamati. Evaṃ pakkāsayamuttavatthīsu sannicitā uccārapassāvā vāyuvegasamuppīḷitā akāmatāyapi nikkhamanti. So panāyaṃ evaṃ nikkhamanto uccārapassāvo neva tassa bhikkhuno attano hoti, na parassa, kevalaṃ sarīranissandova hoti. Yathā kiṃ? Yathā udakatumbato purāṇudakaṃ chaḍḍentassa neva taṃ attano hoti, na paresaṃ; kevalaṃ paṭijagganamattameva hoti; evaṃ pavattapaṭisaṅkhānavasenettha asammohasampajaññaṃ veditabbaṃ.

Gatādīsu gateti gamane. Ṭhiteti ṭhāne. Nisinneti nisajjāya. Sutteti sayane. Jāgariteti jāgaraṇe. Bhāsiteti kathane. Tuṇhībhāveti akathane. ‘‘Gacchanto vā gacchāmīti pajānāti, ṭhito vā ṭhitomhīti pajānāti, nisinno vā nisinnomhīti pajānāti, sayāno vā sayānomhīti pajānātī’’ti imasmiñhi sutte addhānairiyāpathā kathitā. ‘‘Abhikkante paṭikkante ālokite vilokite samiñjite pasārite’’ti imasmiṃ majjhimā. ‘‘Gate ṭhite nisinne sutte jāgarite’’ti idha pana khuddakacuṇṇiyairiyāpathā kathitā. Tasmā tesupi vuttanayeneva sampajānakāritā veditabbā.

Tipiṭakamahāsivatthero panāha – yo ciraṃ gantvā vā caṅkamitvā vā aparabhāge ṭhito iti paṭisañcikkhati – ‘‘caṅkamanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti . Ayaṃ gate sampajānakārī nāma.

Yo sajjhāyaṃ vā karonto, pañhaṃ vā vissajjento, kammaṭṭhānaṃ vā manasikaronto ciraṃ ṭhatvā aparabhāge nisinno iti paṭisañcikkhati – ‘‘ṭhitakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ ṭhite sampajānakārī nāma.

Yo sajjhāyādikaraṇavaseneva ciraṃ nisīditvā aparabhāge uṭṭhāya iti paṭisañcikkhati – ‘‘nisinnakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ nisinne sampajānakārī nāma.

Yo pana nipannako sajjhāyaṃ vā karonto kammaṭṭhānaṃ vā manasikaronto niddaṃ okkamitvā aparabhāge uṭṭhāya iti paṭisañcikkhati – ‘‘sayanakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ sutte jāgarite ca sampajānakārī nāma. Kiriyamayacittānañhi appavattanaṃ soppaṃ nāma, pavattanaṃ jāgaritaṃ nāma.

Yo pana bhāsamāno – ‘‘ayaṃ saddo nāma oṭṭhe ca paṭicca, dante ca jivhañca tāluñca paṭicca, cittassa ca tadanurūpaṃ payogaṃ paṭicca jāyatī’’ti sato sampajānova bhāsati. Ciraṃ vā pana kālaṃ sajjhāyaṃ vā katvā, dhammaṃ vā kathetvā, kammaṭṭhānaṃ vā pavattetvā, pañhaṃ vā vissajjetvā, aparabhāge tuṇhībhūto iti paṭisañcikkhati – ‘‘bhāsitakāle uppannā rūpārūpadhammā ettheva niruddhā’’ti. Ayaṃ bhāsite sampajānakārī nāma.

Yo tuṇhībhūto ciraṃ dhammaṃ vā kammaṭṭhānaṃ vā manasikatvā aparabhāge iti paṭisañcikkhati – ‘‘tuṇhībhūtakāle pavattā rūpārūpadhammā ettheva niruddhā’’ti. Upādārūpappavattiyañhi sati bhāsati nāma, asati tuṇhī bhavati nāmāti. Ayaṃ tuṇhībhāve sampajānakārī nāmāti.

Tayidaṃ mahāsivattherena vuttaṃ asammohadhuraṃ mahāsatipaṭṭhānasutte adhippetaṃ. Imasmiṃ pana sāmaññaphale sabbampi catubbidhaṃ sampajaññaṃ labbhati. Tasmā vuttanayeneva cettha catunnaṃ sampajaññānaṃ vasena sampajānakāritā veditabbā. Sampajānakārīti ca sabbapadesu satisampayuttasseva sampajaññassa vasena attho veditabbo. Satisampajaññena samannāgatoti etassa hi padassa ayaṃ vitthāro. Vibhaṅgappakaraṇe pana – ‘‘sato sampajāno abhikkamati, sato sampajāno paṭikkamatī’’ti evaṃ etāni padāni vibhattāneva. Evaṃ, kho mahārājāti evaṃ satisampayuttassa sampajaññassa vasena abhikkamādīni pavattento satisampajaññena samannāgato nāma hotīti attho.

Santosakathā

215.Idha, mahārāja, bhikkhu santuṭṭho hotīti ettha santuṭṭhoti itarītarapaccayasantosena samannāgato. So panesa santoso dvādasavidho hoti, seyyathidaṃ – cīvare yathālābhasantoso, yathābalasantoso, yathāsāruppasantosoti tividho. Evaṃ piṇḍapātādīsu. Tassāyaṃ pabhedavaṇṇanā –

Idha bhikkhu cīvaraṃ labhati, sundaraṃ vā asundaraṃ vā. So teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa cīvare yathālābhasantoso. Atha pana pakatidubbalo vā hoti, ābādhajarābhibhūto vā, garucīvaraṃ pārupanto kilamati. So sabhāgena bhikkhunā saddhiṃ taṃ parivattetvā lahukena yāpentopi santuṭṭhova hoti. Ayamassa cīvare yathābalasantoso. Aparo paṇītapaccayalābhī hoti. So pattacīvarādīnaṃ aññataraṃ mahagghapattacīvaraṃ bahūni vā pana pattacīvarāni labhitvā idaṃ therānaṃ cirapabbajitānaṃ, idaṃ bahussutānaṃ anurūpaṃ, idaṃ gilānānaṃ, idaṃ appalābhīnaṃ hotūti datvā tesaṃ purāṇacīvaraṃ vā gahetvā saṅkārakūṭādito vā nantakāni uccinitvā tehi saṅghāṭiṃ katvā dhārentopi santuṭṭhova hoti. Ayamassa cīvare yathāsāruppasantoso.

Idha pana bhikkhu piṇḍapātaṃ labhati lūkhaṃ vā paṇītaṃ vā, so teneva yāpeti, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa piṇḍapāte yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā piṇḍapātaṃ labhati, yenassa paribhuttena aphāsu hoti. So sabhāgassa bhikkhuno taṃ datvā tassa hatthato sappāyabhojanaṃ bhuñjitvā samaṇadhammaṃ karontopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathābalasantoso. Aparo bahuṃ paṇītaṃ piṇḍapātaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ vā sesakaṃ piṇḍāya vā caritvā missakāhāraṃ bhuñjantopi santuṭṭhova hoti. Ayamassa piṇḍapāte yathāsāruppasantoso.

Idha pana bhikkhu senāsanaṃ labhati, manāpaṃ vā amanāpaṃ vā, so tena neva somanassaṃ, na domanassaṃ uppādeti; antamaso tiṇasanthārakenapi yathāladdheneva tussati. Ayamassa senāsane yathālābhasantoso. Yo pana attano pakativiruddhaṃ vā byādhiviruddhaṃ vā senāsanaṃ labhati, yatthassa vasato aphāsu hoti, so taṃ sabhāgassa bhikkhuno datvā tassa santake sappāyasenāsane vasantopi santuṭṭhova hoti. Ayamassa senāsane yathābalasantoso.

Aparo mahāpuñño leṇamaṇḍapakūṭāgārādīni bahūni paṇītasenāsanāni labhati. So tāni cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā yattha katthaci vasantopi santuṭṭhova hoti. Ayamassa senāsane yathāsāruppasantoso. Yopi – ‘‘uttamasenāsanaṃ nāma pamādaṭṭhānaṃ, tattha nisinnassa thinamiddhaṃ okkamati, niddābhibhūtassa puna paṭibujjhato kāmavitakkā pātubhavantī’’ti paṭisañcikkhitvā tādisaṃ senāsanaṃ pattampi na sampaṭicchati. So taṃ paṭikkhipitvā abbhokāsarukkhamūlādīsu vasantopi santuṭṭhova hoti. Ayampissa senāsane yathāsāruppasantoso.

Idha pana bhikkhu bhesajjaṃ labhati, lūkhaṃ vā paṇītaṃ vā, so yaṃ labhati, teneva tussati, aññaṃ na pattheti, labhantopi na gaṇhati. Ayamassa gilānapaccaye yathālābhasantoso. Yo pana telena atthiko phāṇitaṃ labhati. So taṃ sabhāgassa bhikkhuno datvā tassa hatthato telaṃ gahetvā aññadeva vā pariyesitvā bhesajjaṃ karontopi santuṭṭhova hoti. Ayamassa gilānapaccaye yathābalasantoso.

Aparo mahāpuñño bahuṃ telamadhuphāṇitādipaṇītabhesajjaṃ labhati. So taṃ cīvaraṃ viya theracirapabbajitabahussutaappalābhīgilānānaṃ datvā tesaṃ ābhatena yena kenaci yāpentopi santuṭṭhova hoti. Yo pana ekasmiṃ bhājane muttaharīṭakaṃ ṭhapetvā ekasmiṃ catumadhuraṃ – ‘‘gaṇhāhi, bhante, yadicchasī’’ti vuccamāno sacassa tesu aññatarenapi rogo vūpasammati, atha muttaharīṭakaṃ nāma buddhādīhi vaṇṇitanti catumadhuraṃ paṭikkhipitvā muttaharīṭakeneva bhesajjaṃ karonto paramasantuṭṭhova hoti. Ayamassa gilānapaccaye yathāsāruppasantoso.

Iminā pana dvādasavidhena itarītarapaccayasantosena samannāgatassa bhikkhuno aṭṭha parikkhārā vaṭṭanti. Tīṇi cīvarāni, patto, dantakaṭṭhacchedanavāsi, ekā sūci, kāyabandhanaṃ parissāvananti. Vuttampi cetaṃ –

‘‘Ticīvarañca patto ca, vāsi sūci ca bandhanaṃ;

Parissāvanena aṭṭhete, yuttayogassa bhikkhuno’’ti.

Te sabbe kāyaparihārikāpi honti kucchiparihārikāpi. Kathaṃ? Ticīvaraṃ tāva nivāsetvā ca pārupitvā ca vicaraṇakāle kāyaṃ pariharati, posetīti kāyaparihārikaṃ hoti. Cīvarakaṇṇena udakaṃ parissāvetvā pivanakāle khāditabbaphalāphalagahaṇakāle ca kucchiṃ pariharati; posetīti kucchiparihārikaṃ hoti.

Pattopi tena udakaṃ uddharitvā nhānakāle kuṭiparibhaṇḍakaraṇakāle ca kāyaparihāriko hoti. Āhāraṃ gahetvā bhuñjanakāle kucchiparihāriko.

Vāsipi tāya dantakaṭṭhacchedanakāle mañcapīṭhānaṃ aṅgapādacīvarakuṭidaṇḍakasajjanakāle ca kāyaparihārikā hoti. Ucchuchedananāḷikerāditacchanakāle kucchiparihārikā.

Sūcipi cīvarasibbanakāle kāyaparihārikā hoti. Pūvaṃ vā phalaṃ vā vijjhitvā khādanakāle kucchiparihārikā.

Kāyabandhanaṃ bandhitvā vicaraṇakāle kāyaparihārikaṃ. Ucchuādīni bandhitvā gahaṇakāle kucchiparihārikaṃ.

Parissāvanaṃ tena udakaṃ parissāvetvā nhānakāle, senāsanaparibhaṇḍakaraṇakāle ca kāyaparihārikaṃ. Pānīyaṃ parissāvanakāle, teneva tilataṇḍulaputhukādīni gahetvā khādanakāle ca kucchiparihāriyaṃ. Ayaṃ tāva aṭṭhaparikkhārikassa parikkhāramattā. Navaparikkhārikassa pana seyyaṃ pavisantassa tatraṭṭhakaṃ paccattharaṇaṃ vā kuñcikā vā vaṭṭati. Dasaparikkhārikassa nisīdanaṃ vā cammakhaṇḍaṃ vā vaṭṭati. Ekādasaparikkhārikassa pana kattarayaṭṭhi vā telanāḷikā vā vaṭṭati. Dvādasaparikkhārikassa chattaṃ vā upāhanaṃ vā vaṭṭati. Etesu ca aṭṭhaparikkhārikova santuṭṭho, itare asantuṭṭhā mahicchā mahābhārāti na vattabbā. Etepi hi appicchāva santuṭṭhāva subharāva sallahukavuttinova. Bhagavā pana na yimaṃ suttaṃ tesaṃ vasena kathesi, aṭṭhaparikkhārikassa vasena kathesi. So hi khuddakavāsiñca sūciñca parissāvane pakkhipitvā pattassa anto ṭhapetvā pattaṃ aṃsakūṭe laggetvā ticīvaraṃ kāyapaṭibaddhaṃ katvā yenicchakaṃ sukhaṃ pakkamati. Paṭinivattetvā gahetabbaṃ nāmassa na hoti. Iti imassa bhikkhuno sallahukavuttitaṃ dassento bhagavā – ‘‘santuṭṭho hoti kāyaparihārikena cīvarenā’’tiādimāha. Tattha kāyaparihārikenāti kāyapariharaṇamattakena. Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti aṭṭhaparikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati. ‘‘Mama vihāro pariveṇaṃ upaṭṭhāko’’ti āsaṅgo vā bandho vā na hoti. So jiyā mutto saro viya, yūthā apakkanto madahatthī viya ca icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ rukkhamūlaṃ vanapabbhāraṃ paribhuñjanto ekova tiṭṭhati, ekova nisīdati. Sabbiriyāpathesu ekova adutiyo.

‘‘Cātuddiso appaṭigho ca hoti,

Santussamāno itarītarena;

Parissayānaṃ sahitā achambhī,

Eko care khaggavisāṇakappo’’ti. (su. ni. 42);

Evaṃ vaṇṇitaṃ khaggavisāṇakappataṃ āpajjati.

Idāni tamatthaṃ upamāya sādhento – ‘‘seyyathāpī’’tiādimāha. Tattha pakkhī sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayaṃ panettha saṅkhepattho – sakuṇā nāma ‘‘asukasmiṃ padese rukkho paripakkaphalo’’ti ñatvā nānādisāhi āgantvā nakhapattatuṇḍādīhi tassa phalāni vijjhantā vidhunantā khādanti. ‘Idaṃ ajjatanāya, idaṃ svātanāya bhavissatī’ti tesaṃ na hoti. Phale pana khīṇe neva rukkhassa ārakkhaṃ ṭhapenti, na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā ṭhapenti. Atha kho tasmiṃ rukkhe anapekkho hutvā, yo yaṃ disābhāgaṃ icchati, so tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkho yena kāmaṃ pakkamati. Tena vuttaṃ ‘‘samādāyeva pakkamatī’’ti.

Nīvaraṇappahānakathā

216.Soiminā cātiādinā kiṃ dasseti? Araññavāsassa paccayasampattiṃ dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati. Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati. Araññe adhivatthā devatā – ‘‘kiṃ evarūpassa pāpabhikkhuno araññavāsenā’’ti bheravasaddaṃ sāventi, hatthehi sīsaṃ paharitvā palāyanākāraṃ karonti. ‘‘Asuko bhikkhu araññaṃ pavisitvā idañcidañca pāpakammaṃ akāsī’’ti ayaso pattharati. Yassa panete cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ khayavayato sammasanto ariyabhūmiṃ okkamati. Araññe adhivatthā devatā attamanā vaṇṇaṃ bhaṇanti. Itissa udake pakkhittatelabindu viya yaso vitthāriko hoti.

Tattha vivittanti suññaṃ, appasaddaṃ, appanigghosanti attho. Etadeva hi sandhāya vibhaṅge – ‘‘vivittanti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivitta’’nti vuttaṃ. Seti ceva āsati ca etthāti senāsanaṃ mañcapīṭhādīnametaṃ adhivacanaṃ. Tenāha – ‘‘senāsananti mañcopi senāsanaṃ , pīṭhampi, bhisipi, bimbohanampi, vihāropi, aḍḍhayogopi, pāsādopi, hammiyampi, guhāpi, aṭṭopi, māḷopi leṇampi, veḷugumbopi, rukkhamūlampi, maṇḍapopi, senāsanaṃ, yattha vā pana bhikkhū paṭikkamanti, sabbametaṃ senāsana’’nti (vibha. 527).

Api ca – ‘‘vihāro aḍḍhayogo pāsādo hammiyaṃ guhā’’ti idaṃ vihārasenāsanaṃ nāma. ‘‘Mañco pīṭhaṃ bhisi bimbohana’’nti idaṃ mañcapīṭhasenāsanaṃ nāma. ‘‘Cimilikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro’’ti idaṃ santhatasenāsanaṃ nāma. ‘‘Yattha vā pana bhikkhū paṭikkamantī’’ti idaṃ okāsasenāsanaṃ nāmāti. Evaṃ catubbidhaṃ senāsanaṃ hoti, taṃ sabbaṃ senāsanaggahaṇena saṅgahitameva.

Idha panassa sakuṇasadisassa cātuddisassa bhikkhuno anucchavikasenāsanaṃ dassento araññaṃ rukkhamūlantiādimāha. Tattha araññanti nikkhamitvā bahi indakhīlā sabbametaṃ araññanti. Idaṃ bhikkhunīnaṃ vasena āgataṃ. ‘‘Āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchima’’nti (pārā. 654) idaṃ pana imassa bhikkhuno anurūpaṃ. Tassa lakkhaṇaṃ visuddhimagge dhutaṅganiddese vuttaṃ. Rukkhamūlanti yaṃ kiñci sandacchāyaṃ vivittarukkhamūlaṃ. Pabbatanti selaṃ. Tattha hi udakasoṇḍīsu udakakiccaṃ katvā sītāya rukkhacchāyāya nisinnassa nānādisāsu khāyamānāsu sītena vātena bījiyamānassa cittaṃ ekaggaṃ hoti. Kandaranti kaṃ vuccati udakaṃ, tena dāritaṃ, udakena bhinnaṃ pabbatapadesaṃ. Yaṃ nadītumbantipi, nadīkuñjantipi vadanti. Tattha hi rajatapaṭṭasadisā vālikā hoti, matthake maṇivitānaṃ viya vanagahaṇaṃ, maṇikhandhasadisaṃ udakaṃ sandati. Evarūpaṃ kandaraṃ oruyha pānīyaṃ pivitvā gattāni sītāni katvā vālikaṃ ussāpetvā paṃsukūlacīvaraṃ paññapetvā nisinnassa samaṇadhammaṃ karoto cittaṃ ekaggaṃ hoti. Giriguhanti dvinnaṃ pabbatānaṃ antare, ekasmiṃyeva vā umaggasadisaṃ mahāvivaraṃ susānalakkhaṇaṃ visuddhimagge vuttaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānaṃ, yattha na kasanti na vapanti, tenevāha – ‘‘vanapatthanti dūrānametaṃ senāsanānaṃ adhivacana’’ntiādi. Abbhokāsanti acchannaṃ. Ākaṅkhamāno panettha cīvarakuṭiṃ katvā vasati. Palālapuñjanti palālarāsi. Mahāpalālapuñjato hi palālaṃ nikkaḍḍhitvā pabbhāraleṇasadise ālaye karonti, gacchagumbhādīnampi upari palālaṃ pakkhipitvā heṭṭhā nisinnā samaṇadhammaṃ karonti. Taṃ sandhāyetaṃ vuttaṃ.

Pacchābhattanti bhattassa pacchato. Piṇḍapātapaṭikkantoti piṇḍapātapariyesanato paṭikkanto. Pallaṅkanti samantato ūrubaddhāsanaṃ. Ābhujitvāti bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti uparimaṃ sarīraṃ ujuṃ ṭhapetvā aṭṭhārasa piṭṭhikaṇṭakaṭṭhike koṭiyā koṭiṃ paṭipādetvā. Evañhi nisinnassa cammamaṃsanhārūni na paṇamanti. Athassa yā tesaṃ paṇamanapaccayā khaṇe khaṇe vedanā uppajjeyyuṃ, tā nuppajjanti. Tāsu anuppajjamānāsu cittaṃ ekaggaṃ hoti, kammaṭṭhānaṃ na paripatati, vuḍḍhiṃ phātiṃ vepullaṃ upagacchati. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapayitvā. Mukhasamīpe vā katvāti attho. Teneva vibhaṅge vuttaṃ – ‘‘ayaṃ sati upaṭṭhitā hoti sūpaṭṭhitā nāsikagge vā mukhanimitte vā, tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (vibha. 537). Athavā parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati – ‘‘parimukhaṃ sati’’nti. Evaṃ paṭisambhidāyaṃ vuttanayenapettha attho daṭṭhabbo. Tatrāyaṃ saṅkhepo – ‘‘pariggahitaniyyānasatiṃ katvā’’ti.

217.Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayametthattho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti. Yathā taṃ sā muñcati ceva, muñcitvā ca na puna gaṇhati, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikummāsādayo viya purimapakatiṃ vijahatīti byāpādo. Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ . Thinaṃ cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ, thinañca middhañca thinamiddhaṃ. Ālokasaññīti rattimpi divādiṭṭhālokasañjānanasamatthāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. ‘‘Kathamidaṃ kathamida’’nti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. ‘‘Ime nu kho kusalā kathamime kusalā’’ti evaṃ na vicikicchati. Na kaṅkhatīti attho. Ayamettha saṅkhepo. Imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ.

218. Yā panāyaṃ seyyathāpi mahārājāti upamā vuttā. Tattha iṇaṃ ādāyāti vaḍḍhiyā dhanaṃ gahetvā. Byantiṃ kareyyāti vigatantaṃ kareyya , yathā tesaṃ kākaṇikamattopi pariyanto nāma nāvasissati, evaṃ kareyya; sabbaso paṭiniyyāteyyāti attho. Tato nidānanti āṇaṇyanidānaṃ. So hi ‘‘aṇaṇomhī’’ti āvajjanto balavapāmojjaṃ labhati, somanassaṃ adhigacchati, tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti.

219. Visabhāgavedanuppattiyā kakaceneva catuiriyāpathaṃ chindanto ābādhatīti ābādho, svāssa atthīti ābādhiko. Taṃ samuṭṭhānena dukkhena dukkhito. Adhimattagilānoti bāḷhagilāno. Nacchādeyyāti adhimattabyādhiparetatāya na rucceyya. Balamattāti balameva, balañcassa kāye na bhaveyyāti attho. Tatonidānanti ārogyanidānaṃ. Tassa hi – ‘‘arogomhī’’ti āvajjayato tadubhayaṃ hoti. Tena vuttaṃ – ‘‘labhetha pāmojjaṃ, adhigaccheyya somanassa’’nti.

220.Na cassa kiñci bhogānaṃ vayoti kākaṇikamattampi bhogānaṃ vayo na bhaveyya. Tatonidānanti bandhanāmokkhanidānaṃ. Sesaṃ vuttanayeneva sabbapadesu yojetabbaṃ.

221-222.Anattādhīnoti na attani adhīno, attano ruciyā kiñci kātuṃ na labhati. Parādhīnoti paresu adhīno parasseva ruciyā vattati. Na yena kāmaṃ gamoti yena disābhāgenassa gantukāmatā hoti, icchā uppajjati gamanāya, tena gantuṃ na labhati. Dāsabyāti dāsabhāvā. Bhujissoti attano santako. Tatonidānanti bhujissanidānaṃ. Kantāraddhānamagganti kantāraṃ addhānamaggaṃ, nirudakaṃ dīghamagganti attho. Tatonidānanti khemantabhūminidānaṃ.

223.Ime pañca nīvaraṇe appahīneti ettha bhagavā appahīnakāmacchandanīvaraṇaṃ iṇasadisaṃ, sesāni rogādisadisāni katvā dasseti. Tatrāyaṃ sadisatā. Yo hi paresaṃ iṇaṃ gahetvā vināseti, so tehi iṇaṃ dehīti vuccamānopi pharusaṃ vuccamānopi bajjhamānopi vadhīyamānopi kiñci paṭibāhituṃ na sakkoti, sabbaṃ titikkhati. Titikkhākāraṇaṃ hissa taṃ iṇaṃ hoti. Evameva yo yamhi kāmacchandena rajjati, taṇhāsahagatena taṃ vatthuṃ gaṇhati, so tena pharusaṃ vuccamānopi bajjhamānopi vadhīyamānopi sabbaṃ titikkhati, titikkhākāraṇaṃ hissa so kāmacchando hoti, gharasāmikehi vadhīyamānānaṃ itthīnaṃ viyāti, evaṃ iṇaṃ viya kāmacchando daṭṭhabbo.

Yathā pana pittarogāturo madhusakkarādīsupi dinnesu pittarogāturatāya tesaṃ rasaṃ na vindati, ‘‘tittakaṃ tittaka’’nti uggiratiyeva. Evameva byāpannacitto hitakāmehi ācariyupajjhāyehi appamattakampi ovadiyamāno ovādaṃ na gaṇhati. ‘‘Ati viya me tumhe upaddavethā’’tiādīni vatvā vibbhamati. Pittarogāturatāya so puriso madhusakkarādīnaṃ viya kodhāturatāya jhānasukhādibhedaṃ sāsanarasaṃ na vindatīti. Evaṃ rogo viya byāpādo daṭṭhabbo.

Yathā pana nakkhattadivase bandhanāgāre baddho puriso nakkhattassa neva ādiṃ na majjhaṃ na pariyosānaṃ passati. So dutiyadivase mutto aho hiyyo nakkhattaṃ manāpaṃ, aho naccaṃ, aho gītantiādīni sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Nakkhattassa ananubhūtattā. Evameva thinamiddhābhibhūto bhikkhu vicittanayepi dhammassavane pavattamāne neva tassa ādiṃ na majjhaṃ na pariyosānaṃ jānāti. Sopi uṭṭhite dhammassavane aho dhammassavanaṃ, aho kāraṇaṃ, aho upamāti dhammassavanassa vaṇṇaṃ bhaṇamānānaṃ sutvāpi paṭivacanaṃ na deti. Kiṃ kāraṇā? Thinamiddhavasena dhammakathāya ananubhūtattā. Evaṃ bandhanāgāraṃ viya thinamiddhaṃ daṭṭhabbaṃ.

Yathā pana nakkhattaṃ kīḷantopi dāso – ‘‘idaṃ nāma accāyikaṃ karaṇīyaṃ atthi, sīghaṃ tattha gacchāhi. No ce gacchasi, hatthapādaṃ vā te chindāmi kaṇṇanāsaṃ vā’’ti vutto sīghaṃ gacchatiyeva . Nakkhattassa ādimajjhapariyosānaṃ anubhavituṃ na labhati, kasmā? Parādhīnatāya, evameva vinaye apakataññunā vivekatthāya araññaṃ paviṭṭhenāpi kismiñcideva antamaso kappiyamaṃsepi akappiyamaṃsasaññāya uppannāya vivekaṃ pahāya sīlavisodhanatthaṃ vinayadharassa santikaṃ gantabbaṃ hoti, vivekasukhaṃ anubhavituṃ na labhati, kasmā? Uddhaccakukkuccābhibhūtatāyāti. Evaṃ dāsabyaṃ viya uddhaccakukkuccaṃ daṭṭhabbaṃ.

Yathā pana kantāraddhānamaggappaṭipanno puriso corehi manussānaṃ viluttokāsaṃ pahatokāsañca disvā daṇḍakasaddenapi sakuṇasaddenapi ‘‘corā āgatā’’ti ussaṅkitaparisaṅkitova hoti, gacchatipi tiṭṭhatipi nivattatipi, gataṭṭhānato agataṭṭhānameva bahutaraṃ hoti. So kicchena kasirena khemantabhūmiṃ pāpuṇāti vā na vā pāpuṇāti. Evameva yassa aṭṭhasu ṭhānesu vicikicchā uppannā hoti, so – ‘‘buddho nu kho, no nu kho buddho’’tiādinā nayena vicikicchanto adhimuccitvā saddhāya gaṇhituṃ na sakkoti. Asakkonto maggaṃ vā phalaṃ vā na pāpuṇātīti. Yathā kantāraddhānamagge – ‘‘corā atthi natthī’’ti punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādento khemantapattiyā antarāyaṃ karoti, evaṃ vicikicchāpi – ‘‘buddho nu kho, na buddho’’tiādinā nayena punappunaṃ āsappanaparisappanaṃ apariyogāhanaṃ chambhitattaṃ cittassa uppādayamānā ariyabhūmippattiyā antarāyaṃ karotīti kantāraddhānamaggo viya vicikicchā daṭṭhabbā.

224. Idāni – ‘‘seyyathāpi, mahārāja, āṇaṇya’’nti ettha bhagavā pahīnakāmacchandanīvaraṇaṃ āṇaṇyasadisaṃ, sesāni ārogyādisadisāni katvā dasseti. Tatrāyaṃ sadisatā, yathā hi puriso iṇaṃ ādāya kammante payojetvā samiddhataṃ patto – ‘‘idaṃ iṇaṃ nāma palibodhamūla’’nti cintetvā savaḍḍhikaṃ iṇaṃ niyyātetvā paṇṇaṃ phālāpeyya. Athassa tato paṭṭhāya neva koci dūtaṃ peseti, na paṇṇaṃ. So iṇasāmike disvāpi sace icchati, āsanā uṭṭhahati, no ce na uṭṭhahati, kasmā? Tehi saddhiṃ nillepatāya alaggatāya. Evameva bhikkhu – ‘‘ayaṃ kāmacchando nāma palibodhamūla’’nti cintetvā cha dhamme bhāvetvā kāmacchandanīvaraṇaṃ pajahati. Te pana cha dhamme mahāsatipaṭṭhāne vaṇṇayissāma. Tassevaṃ pahīnakāmacchandassa yathā iṇamuttassa purisassa iṇassāmike disvā neva bhayaṃ na chambhitattaṃ hoti. Evameva paravatthumhi neva saṅgo na baddho hoti. Dibbānipi rūpāni passato kileso na samudācarati. Tasmā bhagavā āṇaṇyamiva kāmacchandappahānaṃ āha.

Yathā pana so pittarogāturo puriso bhesajjakiriyāya taṃ rogaṃ vūpasametvā tato paṭṭhāya madhusakkarādīnaṃ rasaṃ vindati. Evameva bhikkhu ‘‘ayaṃ byāpādo nāma mahā anatthakaro’’ti cha dhamme bhāvetvā byāpādanīvaraṇaṃ pajahati. Sabbanīvaraṇesu cha dhamme mahāsatipaṭṭhāneyeva vaṇṇayissāma. Na kevalañca teyeva, yepi thinamiddhādīnaṃ pahānāya bhāvetabbā, tepi sabbe tattheva vaṇṇayissāma. So evaṃ pahīnabyāpādo yathā pittarogavimutto puriso madhusakkarādīnaṃ rasaṃ sampiyāyamāno paṭisevati, evameva ācārapaṇṇattiādīni sikkhāpadāni sirasā sampaṭicchitvā sampiyāyamāno sikkhati. Tasmā bhagavā ārogyamiva byāpādappahānaṃ āha.

Yathā so nakkhattadivase bandhanāgāraṃ pavesito puriso aparasmiṃ nakkhattadivase – ‘‘pubbepi ahaṃ pamādadosena baddho, tena nakkhattaṃ nānubhaviṃ. Idāni appamatto bhavissāmī’’ti yathāssa paccatthikā okāsaṃ na labhanti, evaṃ appamatto hutvā nakkhattaṃ anubhavitvā – ‘aho nakkhattaṃ, aho nakkhatta’nti udānaṃ udānesi, evameva bhikkhu – ‘‘idaṃ thinamiddhaṃ nāma mahāanatthakara’’nti cha dhamme bhāvetvā thinamiddhanīvaraṇaṃ pajahati, so evaṃ pahīnathinamiddho yathā bandhanā mutto puriso sattāhampi nakkhattassa ādimajjhapariyosānaṃ anubhavati, evameva dhammanakkhattassa ādimajjhapariyosānaṃ anubhavanto saha paṭisambhidāhi arahattaṃ pāpuṇāti. Tasmā bhagavā bandhanā mokkhamiva thinamiddhappahānaṃ āha.

Yathā pana dāso kiñcideva mittaṃ upanissāya sāmikānaṃ dhanaṃ datvā attānaṃ bhujissaṃ katvā tato paṭṭhāya yaṃ icchati, taṃ karoti. Evameva bhikkhu – ‘‘idaṃ uddhaccakukkuccaṃ nāma mahā anatthakara’’nti cha dhamme bhāvetvā uddhaccakukkuccaṃ pajahati. So evaṃ pahīnauddhaccakukkucco yathā bhujisso puriso yaṃ icchati, taṃ karoti, na taṃ koci balakkārena tato nivatteti , evameva yathā sukhaṃ nekkhammapaṭipadaṃ paṭipajjati, na taṃ uddhaccakukkuccaṃ balakkārena tato nivatteti. Tasmā bhagavā bhujissaṃ viya uddhaccakukkuccappahānaṃ āha.

Yathā balavā puriso hatthasāraṃ gahetvā sajjāvudho saparivāro kantāraṃ paṭipajjeyya, taṃ corā dūratova disvā palāyeyyuṃ. So sotthinā taṃ kantāraṃ nittharitvā khemantaṃ patto haṭṭhatuṭṭho assa. Evameva bhikkhu ‘‘ayaṃ vicikicchā nāma mahā anatthakārikā’’ti cha dhamme bhāvetvā vicikicchaṃ pajahati . So evaṃ pahīnavicikiccho yathā balavā puriso sajjāvudho saparivāro nibbhayo core tiṇaṃ viya agaṇetvā sotthinā nikkhamitvā khemantabhūmiṃ pāpuṇāti, evameva bhikkhu duccaritakantāraṃ nittharitvā paramaṃ khemantabhūmiṃ amataṃ mahānibbānaṃ pāpuṇāti. Tasmā bhagavā khemantabhūmiṃ viya vicikicchāpahānaṃ āha.

225.Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati. Pamuditassa pīti jāyatīti tuṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyo passambhatīti pītisampayuttacittassa puggalassa nāmakāyo passambhati, vigatadaratho hoti. Sukhaṃ vedetīti kāyikampi cetasikampi sukhaṃ vedayati. Cittaṃ samādhiyatīti iminā nekkhammasukhena sukhitassa upacāravasenapi appanāvasenapi cittaṃ samādhiyati.

Paṭhamajjhānakathā

226.So vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharatītiādi pana upacārasamādhinā samāhite citte uparivisesadassanatthaṃ appanāsamādhinā samāhite citte tassa samādhino pabhedadassanatthaṃ vuttanti veditabbaṃ. Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭaṃ nāma na hoti.

227.Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva payojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikabhājanaṃ pana thiraṃ na hoti. Sannentassa bhijjati. Tasmā taṃ na dasseti. Paripphosakaṃparipphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena pariggahitā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca sabbatthakameva udakasinehena phuṭāti attho. Na ca paggharaṇīti na ca bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi tīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.

Dutiyajjhānakathā

228-229. Dutiyajjhānasukhūpamāyaṃ ubbhidodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanakaudako. Antoyeva pana ubbhijjanakaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaddhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Na anuppaveccheyyāti na ca paveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītaṃ dhāraṃ uggantvā rahadaṃ pūrayamānaṃ ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti, vuṭṭhiudakaṃ dhārānipātapubbuḷakehi udakaṃ khobheti. Sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ padesaṃ na pharatīti natthi, tena aphuṭokāso nāma na hotīti. Tattha rahado viya karajakāyo. Udakaṃ viya dutiyajjhānasukhaṃ. Sesaṃ purimanayeneva veditabbaṃ.

Tatiyajjhānakathā

230-231. Tatiyajjhānasukhūpamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva nayo. Ettha ca setarattanīlesu yaṃ kiñci uppalaṃ uppalameva. Ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Anto nimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posīni, vaḍḍhīnīti attho. Sesaṃ purimanayeneva veditabbaṃ.

Catutthajjhānakathā

232-233. Catutthajjhānasukhūpamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātanti veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissāya hi upamāya vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati. Na koci vatthassa aphuṭokāso hoti. Evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti. Evamettha attho daṭṭhabbo. Imesaṃ pana catunnaṃ jhānānaṃ anupadavaṇṇanā ca bhāvanānayo ca visuddhimagge vuttoti idha na vitthārito.

Ettāvatā cesa rūpajjhānalābhīyeva, na arūpajjhānalābhīti na veditabbo. Na hi aṭṭhasu samāpattīsu cuddasahākārehi ciṇṇavasībhāvaṃ vinā upari abhiññādhigamo hoti. Pāḷiyaṃ pana rūpajjhānāniyeva āgatāni. Arūpajjhānāni āharitvā kathetabbāni.

Vipassanāñāṇakathā

234.So evaṃ samāhite citte…pe… āneñjappatteti so cuddasahākārehi aṭṭhasu samāpattīsu ciṇṇavasībhāvo bhikkhūti dasseti . Sesamettha visuddhimagge vuttanayena veditabbaṃ. Ñāṇadassanāya cittaṃ abhinīharatīti ettha ñāṇadassananti maggañāṇampi, vuccati phalañāṇampi, sabbaññutaññāṇampi, paccavekkhaṇañāṇampi, vipassanāñāṇampi. ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti (mahāni. 1.257) ettha hi maggañāṇaṃ ñāṇadassananti vuttaṃ. ‘‘Ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) ettha phalañāṇaṃ. ‘‘Bhagavatopi kho ñāṇadassanaṃ udapādi sattāhakālaṅkato āḷāro kālāmo’’ti (mahāva. 10) ettha sabbaññutaññāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti, ayamantimā jātī’’ti (mahāva. 16) ettha paccavekkhaṇañāṇaṃ idha pana ñāṇadassanāya cittanti idaṃ vipassanāñāṇaṃ ñāṇadassananti vuttanti.

Abhinīharatīti vipassanāñāṇassa nibbattanatthāya tanninnaṃ tappoṇaṃ tappabbhāraṃ karoti. Rūpīti ādīnamattho vuttoyeva. Odanakummāsūpacayoti odanena ceva kummāsena ca upacito vaḍḍhito. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammoti hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena ucchādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo. Daharakāle vā ūrūsu sayāpetvā gabbhāvāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añchanapīḷanādivasena parimaddanadhammo. Evaṃ pariharitopi bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃ sabhāvoti attho. Tattha rūpī cātumahābhūtikotiādīsu chahi padehi samudayo kathito. Aniccapadena saddhiṃ pacchimehi dvīhi atthaṅgamo. Ettha sitaṃ ettha paṭibaddhanti ettha cātumahābhūtike kāye nissitañca paṭibaddhañca.

235.Subhoti sundaro. Jātimāti parisuddhākarasamuṭṭhito. Suparikammakatoti suṭṭhu kataparikammo apanītapāsāṇasakkharo. Acchoti tanucchavi. Vippasannoti suṭṭhu pasanno. Sabbākārasampannoti dhovanavedhanādīhi sabbehi ākārehi sampanno. Nīlantiādīhi vaṇṇasampattiṃ dasseti. Tādisañhi āvutaṃ pākaṭaṃ hoti. Evameva khoti ettha evaṃ upamāsaṃsandanaṃ veditabbaṃ. Maṇi viya hi karajakāyo. Āvutasuttaṃ viya vipassanāñāṇaṃ. Cakkhumā puriso viya vipassanālābhī bhikkhu, hatthe karitvā paccavekkhato ayaṃ kho maṇīti maṇino āvibhūtakālo viya vipassanāñāṇaṃ, abhinīharitvā nisinnassa bhikkhuno cātumahābhūtikakāyassa āvibhūtakālo, tatridaṃ suttaṃ āvutanti suttassāvibhūtakālo viya vipassanāñāṇaṃ, abhinīharitvā nisinnassa bhikkhuno tadārammaṇānaṃ phassapañcamakānaṃ vā sabbacittacetasikānaṃ vā vipassanāñāṇasseva vā āvibhūtakāloti.

Idañca vipassanāñāṇaṃ maggañāṇānantaraṃ. Evaṃ santepi yasmā abhiññāvāre āraddhe etassa antarāvāro natthi tasmā idheva dassitaṃ. Yasmā ca aniccādivasena akatasammasanassa dibbāya sotadhātuyā bheravaṃ saddaṃ suṇato, pubbenivāsānussatiyā bherave khandhe anussarato, dibbena cakkhunā bheravampi rūpaṃ passato bhayasantāso uppajjati, na aniccādivasena katasammasanassa tasmā abhiññaṃ pattassa bhayavinodanahetusampādanatthampi idaṃ idheva dassitaṃ. Api ca yasmā vipassanāsukhaṃ nāmetaṃ maggaphalasukhasampādakaṃ pāṭiyekkaṃ sandiṭṭhikaṃ sāmaññaphalaṃ tasmāpi āditova idaṃ idha dassitanti veditabbaṃ.

Manomayiddhiñāṇakathā

236-237.Manomayanti manena nibbattitaṃ. Sabbaṅgapaccaṅginti sabbehi aṅgehi ca paccaṅgehi ca samannāgataṃ. Ahīnindriyanti saṇṭhānavasena avikalindriyaṃ. Iddhimatā nimmitarūpañhi sace iddhimā odāto tampi odātaṃ. Sace aviddhakaṇṇo tampi aviddhakaṇṇanti evaṃ sabbākārehi tena sadisameva hoti. Muñjamhā īsikantiādi upamāttayampi hi sadisabhāvadassanatthameva vuttaṃ. Muñjasadisā eva hi tassa anto īsikā hoti. Kosisadisoyeva asi, vaṭṭāya kosiyā vaṭṭaṃ asimeva pakkhipanti, patthaṭāya patthaṭaṃ . Karaṇḍāti idampi ahikañcukassa nāmaṃ, na vilīvakaraṇḍakassa. Ahikañcuko hi ahinā sadisova hoti. Tattha kiñcāpi ‘‘puriso ahiṃ karaṇḍā uddhareyyā’’ti hatthena uddharamāno viya dassito, atha kho cittenevassa uddharaṇaṃ veditabbaṃ. Ayañhi ahi nāma sajātiyaṃ ṭhito, kaṭṭhantaraṃ vā rukkhantaraṃ vā nissāya, tacato sarīraṃ nikkaḍḍhanappayogasaṅkhātena thāmena, sarīraṃ khādayamānaṃ viya purāṇatacaṃ jigucchantoti imehi catūhi kāraṇehi sayameva kañcukaṃ pajahati, na sakkā tato aññena uddharituṃ, tasmā cittena uddharaṇaṃ sandhāya idaṃ vuttanti veditabbaṃ. Iti muñjādisadisaṃ imassa bhikkhuno sarīraṃ, īsikādisadisaṃ nimmitarūpanti. Idamettha opammasaṃsandanaṃ. Nimmānavidhānaṃ panettha parato ca iddhividhādipañcaabhiññākathā sabbākārena visuddhimagge vitthāritāti tattha vuttanayeneva veditabbā. Upamāmattameva hi idha adhikaṃ.

Iddhividhañāṇādikathā

238-239. Tattha chekakumbhakārādayo viya iddhividhañāṇalābhī bhikkhu daṭṭhabbo. Suparikammakatamattikādayo viya iddhividhañāṇaṃ daṭṭhabbaṃ. Icchiticchitabhājanavikatiādikaraṇaṃ viya tassa bhikkhuno vikubbanaṃ daṭṭhabbaṃ.

240-241. Dibbasotadhātuupamāyaṃ yasmā kantāraddhānamaggo sāsaṅko hoti sappaṭibhayo. Tattha ussaṅkitaparisaṅkitena ‘ayaṃ bherisaddo’, ‘ayaṃ mudiṅgasaddo’ti na sakkā vavatthapetuṃ, tasmā kantāraggahaṇaṃ akatvā khemamaggaṃ dassento addhānamaggappaṭipannoti āha. Appaṭibhayañhi khemamaggaṃ sīse sāṭakaṃ katvā saṇikaṃ paṭipanno vuttappakāre sadde sukhaṃ vavatthapeti. Tassa savanena tesaṃ tesaṃ saddānaṃ āvibhūtakālo viya yogino dūrasantikabhedānaṃ dibbānañceva mānussakānañca saddānaṃ āvibhūtakālo veditabbo.

242-243. Cetopariyañāṇūpamāyaṃ daharoti taruṇo. Yuvāti yobbannena samannāgato. Maṇḍanakajātikoti yuvāpi samāno na ālasiyo na kiliṭṭhavatthasarīro, atha kho maṇḍanapakatiko, divasassa dve tayo vāre nhāyitvā suddhavatthaparidahanaalaṅkārakaraṇasīloti attho. Sakaṇikanti kāḷatilakavaṅgamukhadūsipīḷakādīnaṃ aññatarena sadosaṃ. Tattha yathā tassa mukhanimittaṃ paccavekkhato mukhe doso pākaṭo hoti, evaṃ cetopariyañāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno paresaṃ soḷasavidhaṃ cittaṃ pākaṭaṃ hotīti veditabbaṃ.

244-245. Pubbenivāsañāṇūpamāyaṃ taṃ divasaṃ katakiriyā pākaṭā hotīti taṃ divasaṃ gatagāmattayameva gahitaṃ. Tattha gāmattayagatapuriso viya pubbenivāsañāṇalābhī daṭṭhabbo, tayo gāmā viya tayo bhavā daṭṭhabbā, tassa purisassa tīsu gāmesu taṃ divasaṃ katakiriyāya āvibhāvo viya pubbenivāsāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu katakiriyāya pākaṭabhāvo daṭṭhabbo.

246-247. Dibbacakkhūpamāyaṃ vīthiṃ sañcaranteti aparāparaṃ sañcarante. Vīthiṃ carantetipi pāṭho. Ayamevattho. Tattha nagaramajjhe siṅghāṭakamhi pāsādo viya imassa bhikkhuno karajakāyo daṭṭhabbo, pāsāde ṭhito cakkhumā puriso viya ayameva dibbacakkhuṃ patvā ṭhito bhikkhu, gehaṃ pavisantā viya paṭisandhivasena mātukucchiyaṃ pavisantā, gehā nikkhamantā viya mātukucchito nikkhamantā, rathikāya vīthiṃ sañcarantā viya aparāparaṃ sañcaraṇakasattā, purato abbhokāsaṭṭhāne majjhe siṅghāṭake nisinnā viya tīsu bhavesu tattha tattha nibbattasattā, pāsādatale ṭhitapurisassa tesaṃ manussānaṃ āvibhūtakālo viya dibbacakkhuñāṇāya cittaṃ abhinīharitvā nisinnassa bhikkhuno tīsu bhavesu nibbattasattānaṃ āvibhūtakālo daṭṭhabbo. Idañca desanāsukhatthameva vuttaṃ. Āruppe pana dibbacakkhussa gocaro natthīti.

Āsavakkhayañāṇakathā

248.So evaṃ samāhite citteti idha vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti āsavānaṃ khayañāṇanibbattanatthāya. Ettha ca āsavānaṃ khayo nāma maggopi phalampi nibbānampi bhaṅgopi vuccati. ‘‘Khaye ñāṇaṃ, anuppāde ñāṇa’’nti ettha hi maggo āsavānaṃ khayoti vutto. ‘‘Āsavānaṃ khayā samaṇo hotī’’ti (ma. ni. 1.438) ettha phalaṃ.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. (dha. pa. 253);

Ettha nibbānaṃ. ‘‘Āsavānaṃ khayo vayo bhedo aniccatā antaradhāna’’nti ettha bhaṅgo. Idha pana nibbānaṃ adhippetaṃ. Arahattamaggopi vaṭṭatiyeva.

Cittaṃabhinīharatīti vipassanā cittaṃ tanninnaṃ tappoṇaṃ tappabbhāraṃ karoti. So idaṃ dukkhantiādīsu ‘‘ettakaṃ dukkhaṃ, na ito bhiyyo’’ti sabbampi dukkhasaccaṃ sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho. Tassa ca dukkhassa nibbattikaṃ taṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti. Tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti; tassa ca sampāpakaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānātīti attho.

Evaṃ sarūpato saccāni dassetvā puna kilesavasena pariyāyato dassento ‘‘ime āsavā’’tiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa, saha vipassanāya koṭippattaṃ maggaṃ kathesi. Kāmāsavāti kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Vimuttasminti iminā phalakkhaṇaṃ. Vimuttamiti ñāṇaṃ hotīti iminā paccavekkhaṇañāṇaṃ. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena khīṇāsavo paccavekkhanto khīṇā jātītiādīni pajānāti.

Katamā panassa jāti khīṇā? Kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā, pubbeva khīṇattā. Na anāgatā, anāgate vāyāmābhāvato. Na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā āyatiṃ anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā ‘‘kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃva hotī’’ti jānanto pajānāti.

Vusitanti vutthaṃ parivutthaṃ. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso, tasmā so attano brahmacariyavāsaṃ paccavekkhanto vusitaṃ brahmacariyanti pajānāti. Kataṃkaraṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasena soḷasavidhaṃ kiccaṃ niṭṭhāpitaṃ. Tena tena maggena pahātabbakilesā pahīnā, dukkhamūlaṃ samucchinnanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto kataṃ karaṇīyanti pajānāti. Nāparaṃ itthattāyāti idāni puna itthabhāvāya evaṃ soḷasakiccabhāvāya kilesakkhayabhāvāya vā kattabbaṃ maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato imasmā evaṃ pakārā. Idāni vattamānakhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi. Ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya, te carimakacittanirodhena anupādāno viya jātavedo nibbāyissanti apaṇṇattikabhāvañca gamissantīti pajānāti.

249.Pabbatasaṅkhepeti pabbatamatthake. Anāviloti nikkaddamo. Sippiyo ca sambukā ca sippisambukaṃ. Sakkharā ca kathalāni ca sakkharakathalaṃ. Macchānaṃ gumbā ghaṭāti macchagumbaṃ. Tiṭṭhantampi carantampīti ettha sakkharakathalaṃ tiṭṭhatiyeva, itarāni carantipi tiṭṭhantipi. Yathā pana antarantarā ṭhitāsupi nisinnāsupi vijjamānāsupi ‘‘etā gāvo carantī’’ti carantiyo upādāya itarāpi carantīti vuccanti. Evaṃ tiṭṭhantameva sakkharakathalaṃ upādāya itarampi dvayaṃ tiṭṭhantanti vuttaṃ. Itarañca dvayaṃ carantaṃ upādāya sakkharakathalampi carantanti vuttaṃ. Tattha cakkhumato purisassa tīre ṭhatvā passato sippikasambukādīnaṃ vibhūtakālo viya āsavānaṃ khayāya cittaṃ abhinīharitvā nisinnassa bhikkhuno catunnaṃ saccānaṃ vibhūtakālo daṭṭhabboti.

Ettāvatā vipassanāñāṇaṃ, manomayañāṇaṃ, iddhividhañāṇaṃ, dibbasotañāṇaṃ, cetopariyañāṇaṃ, pubbenivāsañāṇaṃ, dibbacakkhuvasena nipphannaṃ anāgataṃsañāṇayathākammūpagañāṇadvayaṃ, dibbacakkhuñāṇaṃ, āsavakkhayañāṇanti dasa ñāṇāni niddiṭṭhāni honti. Tesaṃ ārammaṇavibhāgo jānitabbo – tattha vipassanāñāṇaṃ parittamahaggataatītānāgatapaccuppannaajjhattabahiddhāvasena sattavidhārammaṇaṃ. Manomayañāṇaṃ nimmitabbarūpāyatanamattameva ārammaṇaṃ karotīti parittapaccuppannabahiddhārammaṇaṃ. Āsavakkhayañāṇaṃ appamāṇabahiddhānavattabbārammaṇaṃ. Avasesānaṃ ārammaṇabhedo visuddhimagge vutto. Uttaritaraṃ vā paṇītataraṃ vāti yena kenaci pariyāyena ito seṭṭhataraṃ sāmaññaphalaṃ nāma natthīti bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi.

Ajātasattuupāsakattapaṭivedanākathā

250. Rājā tattha tattha sādhukāraṃ pavattento ādimajjhapariyosānaṃ sakkaccaṃ sutvā ‘‘ciraṃ vatamhi ime pañhe puthū samaṇabrāhmaṇe pucchanto, thuse koṭṭento viya kiñci sāraṃ nālatthaṃ, aho vata bhagavato guṇasampadā, yo me dīpasahassaṃ jālento viya mahantaṃ ālokaṃ katvā ime pañhe vissajjesi. Suciraṃ vatamhi dasabalassa guṇānubhāvaṃ ajānanto vañcito’’ti cintetvā buddhaguṇānussaraṇasambhūtāya pañcavidhāya pītiyā phuṭasarīro attano pasādaṃ āvikaronto upāsakattaṃ paṭivedesi. Taṃ dassetuṃ ‘‘evaṃ vutte rājā’’tiādi āraddhaṃ.

Tattha abhikkantaṃ, bhanteti ayaṃ abhikkantasaddo khayasundarābhirūpaabbhanumodanesu dissati. ‘‘Abhikkantā bhante, ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho’’tiādīsu (a. ni. 8.20) hi khaye dissati. ‘‘Ayaṃ me puggalo khamati, imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā’’tiādīsu (a. ni. 4.100) sundare.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. (vi. va. 857);

Ādīsu abhirūpe. ‘‘Abhikkantaṃ bho, gotamā’’tiādīsu (pārā. 15) abbhanumodane. Idhāpi abbhanumodaneyeva. Yasmā ca abbhanumodane, tasmā ‘sādhu sādhu bhante’ti vuttaṃ hotīti veditabbo.

Bhaye kodhe pasaṃsāyaṃ, turite kotūhalacchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budhoti.

Iminā ca lakkhaṇena idha pasādavasena, pasaṃsāvasena cāyaṃ dvikkhattuṃ vuttoti veditabbo. Athavā abhikkantanti abhikantaṃ atiiṭṭhaṃ atimanāpaṃ atisundaranti vuttaṃ hoti.

Ettha ekena abhikkantasaddena desanaṃ thometi, ekena attano pasādaṃ. Ayañhettha adhippāyo, abhikkantaṃ bhante, yadidaṃ bhagavato dhammadesanā, ‘abhikkantaṃ’ yadidaṃ bhagavato dhammadesanaṃ āgamma mama pasādoti. Bhagavatoyeva vā vacanaṃ dve dve atthe sandhāya thometi. Bhagavato vacanaṃ abhikkantaṃ dosanāsanato, abhikkantaṃ guṇādhigamanato. Tathā saddhājananato, paññājananato, sātthato, sabyañjanato, uttānapadato, gambhīratthato, kaṇṇasukhato, hadayaṅgamato, anattukkaṃsanato , aparavambhanato, karuṇāsītalato, paññāvadātato, āpātharamaṇīyato, vimaddakkhamato, suyyamānasukhato, vīmaṃsiyamānahitatoti evamādīhi yojetabbaṃ.

Tato parampi catūhi upamāhi desanaṃyeva thometi. Tattha nikkujjitanti adhomukhaṭhapitaṃ heṭṭhāmukhajātaṃ vā. Ukkujjeyyāti upari mukhaṃ kareyya. Paṭicchannanti tiṇapaṇṇādichāditaṃ. Vivareyyāti ugghāṭeyya. Mūḷhassa vāti disāmūḷhassa. Maggaṃ ācikkheyyāti hatthe gahetvā ‘‘esa maggo’’ti vadeyya, andhakāreti kāḷapakkhacātuddasī aḍḍharattaghanavanasaṇḍameghapaṭalehi caturaṅge tame. Ayaṃ tāva anuttānapadattho. Ayaṃ pana sādhippāyayojanā. Yathā koci nikkujjitaṃ ukkujjeyya, evaṃ saddhammavimukhaṃ asaddhamme patitaṃ maṃ asaddhammā vuṭṭhāpentana. Yathā paṭicchannaṃ vivareyya, evaṃ kassapassa bhagavato sāsanantaradhānā pabhuti micchādiṭṭhigahanapaṭicchannaṃ sāsanaṃ vivarantena, yathā mūḷhassa maggaṃ ācikkheyya, evaṃ kummaggamicchāmaggappaṭipannassa me saggamokkhamaggaṃ āvikarontena, yathā andhakāre telapajjotaṃ dhāreyya, evaṃ mohandhakāranimuggassa me buddhādiratanarūpāni apassato tappaṭicchādakamohandhakāraviddhaṃsakadesanāpajjotadhārakena mayhaṃ bhagavatā etehi pariyāyehi pakāsitattā anekapariyāyena dhammo pakāsitoti.

Evaṃ desanaṃ thometvā imāya desanāya ratanattaye pasannacitto pasannākāraṃ karonto esāhantiādimāha. Tattha esāhanti eso ahaṃ . Bhagavantaṃ saraṇaṃ gacchāmīti bhagavā me saraṇaṃ, parāyanaṃ, aghassa tātā, hitassa ca vidhātāti. Iminā adhippāyena bhagavantaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, evaṃ vā jānāmi bujjhāmīti. Yesañhi dhātūnaṃ gatiattho, buddhipi tesaṃ attho. Tasmā gacchāmīti imassa jānāmi bujjhāmīti ayampi attho vutto. Dhammañca bhikkhusaṅghañcāti ettha pana adhigatamagge sacchikatanirodhe yathānusiṭṭhaṃ paṭipajjamāne catūsu apāyesu apatamāne dhāretīti dhammo, so atthato ariyamaggo ceva nibbānañca. Vuttañcetaṃ – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī’’ti (a. ni. 4.34) vitthāro. Na kevalañca ariyamaggo ceva nibbānañca. Api ca kho ariyaphalehi saddhiṃ pariyattidhammopi . Vuttañhetaṃ chattamāṇavakavimāne –

‘‘Rāgavirāgamanejamasokaṃ, dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehī’’ti. (vi. va. 887);

Ettha hi rāgavirāgoti maggo kathito. Anejamasokanti phalaṃ. Dhammamasaṅkhatanti nibbānaṃ. Appaṭikūlaṃ madhuramimaṃ paguṇaṃ suvibhattanti piṭakattayena vibhattā dhammakkhandhāti. Diṭṭhisīlasaṃghātena saṃhatoti saṅgho, so atthato aṭṭha ariyapuggalasamūho. Vuttañhetaṃ tasmiññeva vimāne –

‘‘Yattha ca dinnamahapphalamāhu, catūsu sucīsu purīsayugesu;

Aṭṭha ca puggaladhammadasā te, saṅghamimaṃ saraṇatthamupehī’’ti. (vi. va. 888);

Bhikkhūnaṃ saṅgho bhikkhusaṅgho. Ettāvatā rājā tīṇi saraṇagamanāni paṭivedesi.

Saraṇagamanakathā

Idāni tesu saraṇagamanesu kosallatthaṃ saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, saraṇagamanappabhedo, saraṇagamanaphalaṃ, saṅkileso, bhedoti, ayaṃ vidhi veditabbo. Seyyathidaṃ – saraṇatthato tāva hiṃsatīti saraṇaṃ. Saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ duggatiparikilesaṃ hanati vināsetīti attho, ratanattayassevetaṃ adhivacanaṃ.

Atha vā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsati buddho. Bhavakantārā uttāraṇena assāsadānena ca dhammo; appakānampi kārānaṃ vipulaphalapaṭilābhakaraṇena saṅgho . Tasmā imināpi pariyāyena ratanattayaṃ saraṇaṃ. Tappasādataggarutāhi vihatakileso tapparāyaṇatākārappavatto cittuppādo saraṇagamanaṃ. Taṃ samaṅgīsatto saraṇaṃ gacchati. Vuttappakārena cittuppādena etāni me tīṇi ratanāni saraṇaṃ, etāni parāyaṇanti evaṃ upetīti attho. Evaṃ tāva saraṇaṃ, saraṇagamanaṃ, yo ca saraṇaṃ gacchati, idaṃ tayaṃ veditabbaṃ.

Saraṇagamanappabhede pana duvidhaṃ saraṇagamanaṃ – lokuttaraṃ lokiyañca. Tattha lokuttaraṃ diṭṭhasaccānaṃ maggakkhaṇe saraṇagamanupakkilesasamucchedena ārammaṇato nibbānārammaṇaṃ hutvā kiccato sakalepi ratanattaye ijjhati. Lokiyaṃ puthujjanānaṃ saraṇagamanupakkilesavikkhambhanena ārammaṇato buddhādiguṇārammaṇaṃ hutvā ijjhati. Taṃ atthato buddhādīsu vatthūsu saddhāpaṭilābho saddhāmūlikā ca sammādiṭṭhi dasasu puññakiriyavatthūsu diṭṭhijukammanti vuccati. Tayidaṃ catudhā vattati – attasanniyyātanena, tapparāyaṇatāya, sissabhāvūpagamanena, paṇipātenāti.

Tattha attasanniyyātanaṃ nāma – ‘‘ajjādiṃ katvā ahaṃ attānaṃ buddhassa niyyātemi, dhammassa, saṅghassā’’ti evaṃ buddhādīnaṃ attapariccajanaṃ. Tapparāyaṇatā nāma ‘‘ajjādiṃ katvā ‘ahaṃ buddhaparāyaṇo, dhammaparāyaṇo, saṅghaparāyaṇo’ti. Maṃ dhārethā’’ti evaṃ tapparāyaṇabhāvo. Sissabhāvūpagamanaṃ nāma – ‘‘ajjādiṃ katvā – ‘ahaṃ buddhassa antevāsiko, dhammassa, saṅghassa antevāsiko’ti maṃ dhārethā’’ti evaṃ sissabhāvūpagamo. Paṇipāto nāma – ‘‘ajjādiṃ katvā ahaṃ abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ buddhādīnaṃyeva tiṇṇaṃ vatthūnaṃ karomī’ti maṃ dhārethā’’ti evaṃ buddhādīsu paramanipaccākāro. Imesañhi catunnaṃ ākārānaṃ aññatarampi karontena gahitaṃyeva hoti saraṇaṃ.

Api ca bhagavato attānaṃ pariccajāmi, dhammassa, saṅghassa, attānaṃ pariccajāmi, jīvitaṃ pariccajāmi, pariccattoyeva me attā, pariccattaṃyeva jīvitaṃ, jīvitapariyantikaṃ buddhaṃ saraṇaṃ gacchāmi, buddho me saraṇaṃ leṇaṃ tāṇanti ; evampi attasanniyyātanaṃ veditabbaṃ. ‘‘Satthārañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sugatañca vatāhaṃ passeyyaṃ, bhagavantameva passeyyaṃ, sammāsambuddhañca vatāhaṃ passeyyaṃ, bhagavantameva passeyya’’nti (saṃ. ni. 2.154). Evampi mahākassapassa saraṇagamanaṃ viya sissabhāvūpagamanaṃ veditabbaṃ.

‘‘So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;

Namassamāno sambuddhaṃ, dhammassa ca sudhammata’’nti. (su. ni. 194);

Evampi āḷavakādīnaṃ saraṇagamanaṃ viya tapparāyaṇatā veditabbā. Atha kho brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – ‘‘brahmāyu ahaṃ, bho gotama brāhmaṇo, brahmāyu ahaṃ, bho gotama brāhmaṇo’’ti (ma. ni. 2.394) evampi paṇipāto daṭṭhabbo.

So panesa ñātibhayācariyadakkhiṇeyyavasena catubbidho hoti. Tattha dakkhiṇeyyapaṇipātena saraṇagamanaṃ hoti, na itarehi. Seṭṭhavaseneva hi saraṇaṃ gaṇhāti, seṭṭhavasena ca bhijjati. Tasmā yo sākiyo vā koliyo vā – ‘‘buddho amhākaṃ ñātako’’ti vandati, aggahitameva hoti saraṇaṃ. Yo vā – ‘‘samaṇo gotamo rājapūjito mahānubhāvo avandīyamāno anatthampi kareyyā’’ti bhayena vandati, aggahitameva hoti saraṇaṃ. Yo vā bodhisattakāle bhagavato santike kiñci uggahitaṃ saramāno buddhakāle vā –

‘‘Catudhā vibhaje bhoge, paṇḍito gharamāvasaṃ;

Ekena bhogaṃ bhuñjeyya, dvīhi kammaṃ payojaye;

Catutthañca nidhāpeyya, āpadāsu bhavissatī’’ti. (dī. ni. 3.265);

Evarūpaṃ anusāsaniṃ uggahetvā – ‘‘ācariyo me’’ti vandati, aggahitameva hoti saraṇaṃ. Yo pana – ‘‘ayaṃ loke aggadakkhiṇeyyo’’ti vandati, teneva gahitaṃ hoti saraṇaṃ.

Evaṃ gahitasaraṇassa ca upāsakassa vā upāsikāya vā aññatitthiyesu pabbajitampi ñātiṃ – ‘‘ñātako me aya’’nti vandato saraṇagamanaṃ na bhijjati, pageva apabbajitaṃ. Tathā rājānaṃ bhayavasena vandato. So hi raṭṭhapūjitattā avandīyamāno anatthampi kareyyāti. Tathā yaṃ kiñci sippaṃ sikkhāpakaṃ titthiyampi – ‘‘ācariyo me aya’’nti vandatopi na bhijjati, evaṃ saraṇagamanappabhedo veditabbo.

Ettha ca lokuttarassa saraṇagamanassa cattāri sāmaññaphalāni vipākaphalaṃ, sabbadukkhakkhayo ānisaṃsaphalaṃ. Vuttañhetaṃ –

‘‘Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Cattāri ariyasaccāni, sammappaññāya passati.

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ aṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ;

Etaṃ saraṇamāgamma, sabbadukkhā pamuccatī’’ti. (dha. pa. 192);

Api ca niccādito anupagamanādivasena petassa ānisaṃsaphalaṃ veditabbaṃ. Vuttañhetaṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya…pe… kañci saṅkhāraṃ sukhato…pe… kañci dhammaṃ attato upagaccheyya…pe… mātaraṃ jīvitā voropeyya…pe… pitaraṃ…pe… arahantaṃ…pe… paduṭṭhacitto tathāgatassa lohitaṃ uppādeyya…pe…. saṅghaṃ bhindeyya…pe… aññaṃ satthāraṃ uddiseyya, netaṃ ṭhānaṃ vijjatī’’ti (a. ni. 1.290). Lokiyassa pana saraṇagamanassa bhavasampadāpi bhogasampadāpi phalameva. Vuttañhetaṃ –

‘‘Ye keci buddhaṃ saraṇaṃ gatāse, na te gamissanti apāyabhūmiṃ;

Pahāya mānusaṃ dehaṃ, devakāyaṃ paripūressantī’’ti. (saṃ. ni. 1.37);

Aparampi vuttaṃ – ‘‘atha kho sakko devānamindo asītiyā devatāsahassehi saddhiṃ yenāyasmā mahāmoggallāno tenupasaṅkami…pe… ekamantaṃ ṭhitaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – ‘‘sādhu kho, devānaminda, buddhaṃ saraṇagamanaṃ hoti. Buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe… te aññe deve dasahi ṭhānehi adhigaṇhanti – dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi saddehi gandhehi rasehi phoṭṭhabbehī’’ti (saṃ. ni. 4.341). Esa nayo dhamme ca saṅghe ca. Api ca velāmasuttādīnaṃ vasenāpi saraṇagamanassa phalaviseso veditabbo. Evaṃ saraṇagamanassa phalaṃ veditabbaṃ.

Tattha ca lokiyasaraṇagamanaṃ tīsu vatthūsu aññāṇasaṃsayamicchāñāṇādīhi saṃkilissati, na mahājutikaṃ hoti, na mahāvipphāraṃ. Lokuttarassa natthi saṃkileso. Lokiyassa ca saraṇagamanassa duvidho bhedo – sāvajjo ca anavajjo ca. Tattha sāvajjo aññasatthārādīsu attasanniyyātanādīhi hoti, so ca aniṭṭhaphalo hoti. Anavajjo kālakiriyāya hoti, so avipākattā aphalo. Lokuttarassa pana nevatthi bhedo. Bhavantarepi hi ariyasāvako aññaṃ satthāraṃ na uddisatīti. Evaṃ saraṇagamanassa saṃkileso ca bhedo ca veditabboti.

Upāsakaṃ maṃ bhante bhagavā dhāretūti maṃ bhagavā ‘‘upāsako aya’’nti evaṃ dhāretu, jānātūti attho. Upāsakavidhikosallatthaṃ panettha – ko upāsako? Kasmā upāsakoti vuccati ? Kimassa sīlaṃ? Ko ājīvo? Kā vipatti? Kā sampattīti? Idaṃ pakiṇṇakaṃ veditabbaṃ.

Tattha ko upāsakoti yo koci saraṇagato gahaṭṭho. Vuttañhetaṃ – ‘‘yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti. Ettāvatā kho, mahānāma, upāsako hotī’’ti (saṃ. ni. 5.1033).

Kasmā upāsakoti ratanattayaṃ upāsanato. So hi buddhaṃ upāsatīti upāsako, tathā dhammaṃ saṃghaṃ.

Kimassasīlanti pañca veramaṇiyo. Yathāha – ‘‘yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā… kāmesumicchācārā… musāvādā… surāmerayamajjapamādaṭṭhānā paṭivirato hoti, ettāvatā kho, mahānāma, upāsako sīlavā hotī’’ti (saṃ. ni. 5.1033).

Koājīvoti pañca micchāvaṇijjā pahāya dhammena samena jīvitakappanaṃ. Vuttañhetaṃ – ‘‘pañcimā, bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca? Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā. Imā kho, bhikkhave, pañca vaṇijjā upāsakena akaraṇīyā’’ti (a. ni. 5.177).

Kā vipattīti yā tasseva sīlassa ca ājīvassa ca vipatti, ayamassa vipatti. Api ca yāya esa caṇḍālo ceva hoti, malañca patikuṭṭho ca, sāpissa vipattīti veditabbā. Te ca atthato assaddhiyādayo pañca dhammā honti. Yathāha – ‘‘pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti, upāsakamalañca, upāsakapatikuṭṭho ca. Katamehi pañcahi? Assaddho hoti, dussīlo hoti, kotūhalamaṅgaliko hoti, maṅgalaṃ pacceti, no kammaṃ, ito ca bahiddhā dakkhiṇeyyaṃ pariyesati, tattha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

Kā sampattīti yā cassa sīlasampadā ceva ājīvasampadā ca, sā sampatti; ye cassa ratanabhāvādikarā saddhādayo pañca dhammā. Yathāha – ‘‘pañcahi, bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti, upāsakapadumañca, upāsakapuṇḍarīkañca. Katamehi pañcahi? Saddho hoti, sīlavā hoti, na kotūhalamaṅgaliko hoti, kammaṃ pacceti, no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karotī’’ti (a. ni. 5.175).

Ajjataggeti etthāyaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. ‘‘Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna’’ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. ‘‘Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya . Ucchaggaṃ veḷagga’’ntiādīsu (kathā. 281) koṭiyaṃ. ‘‘Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā vihāraggena vā pariveṇaggena vā bhājetu’’ntiādīsu (cūḷava. 317) koṭṭhāse. ‘‘Yāvatā, bhikkhave, sattā apadā vā…pe… tathāgato tesaṃ aggamakkhāyatī’’tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvāti evametthattho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggeti vā pāṭho, dakāro padasandhikaro. Ajja agganti attho.

Pāṇupetanti pāṇehi upetaṃ. Yāva me jīvitaṃ pavattati, tāva upetaṃ anaññasatthukaṃ tīhi saraṇagamanehi saraṇaṃ gataṃ upāsakaṃ kappiyakārakaṃ maṃ bhagavā dhāretu jānātu. Ahañhi sacepi me tikhiṇena asinā sīsaṃ chindeyya, neva buddhaṃ ‘‘na buddho’’ti vā, dhammaṃ ‘‘na dhammo’’ti vā, saṅghaṃ ‘‘na saṅgho’’ti vā vadeyyanti.

Evaṃ attasanniyyātanena saraṇaṃ gantvā attanā kataṃ aparādhaṃ pakāsento accayo maṃ, bhantetiādimāha. Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Dhammikaṃ dhammarājānanti ettha dhammaṃ caratīti dhammiko. Dhammeneva rājā jāto, na pitughātanādinā adhammenāti dhammarājā. Jīvitā voropesinti jīvitā viyojesiṃ. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaratthāya. Puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya.

251.Tagghāti ekaṃse nipāto. Yathā dhammaṃ paṭikarosīti yathā dhammo ṭhito tatheva karosi, khamāpesīti vuttaṃ hoti. Taṃ te mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhihesā, mahārāja ariyassa vinayeti esā, mahārāja, ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? Yāyaṃ accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā, desanaṃ pana puggalādhiṭṭhānaṃ karonto – ‘‘yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī’’ti āha.

252.Evaṃ vutteti evaṃ bhagavatā vutte. Handa ca dāni mayaṃ bhanteti ettha handāti vacasāyatthe nipāto. So hi gamanavacasāyaṃ katvā evamāha. Bahukiccāti balavakiccā. Bahukaraṇīyāti tasseva vevacanaṃ. Yassadāni tvanti yassa idāni tvaṃ mahārāja gamanassa kālaṃ maññasi jānāsi, tassa kālaṃ tvameva jānāsīti vuttaṃ hoti. Padakkhiṇaṃ katvā pakkāmīti tikkhattuṃ padakkhiṇaṃ katvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi patiṭṭhapetvā yāva dassanavisayaṃ bhagavato abhimukhova paṭikkamitvā dassanavijahanaṭṭhānabhūmiyaṃ pañcapatiṭṭhitena vanditvā pakkāmi.

253.Khatāyaṃ, bhikkhave, rājāti khato ayaṃ, bhikkhave, rājā. Upahatāyanti upahato ayaṃ. Idaṃ vuttaṃ hoti – ayaṃ, bhikkhave, rājā khato upahato bhinnapatiṭṭho jāto, tathānena attanāva attā khato, yathā attano patiṭṭhā na jātāti. Virajanti rāgarajādivirahitaṃ. Rāgamalādīnaṃyeva vigatattā vītamalaṃ. Dhammacakkhunti dhammesu vā cakkhuṃ, dhammamayaṃ vā cakkhuṃ, aññesu ṭhānesu tiṇṇaṃ maggānametaṃ adhivacanaṃ. Idha pana sotāpattimaggasseva. Idaṃ vuttaṃ hoti – sace iminā pitā ghātito nābhavissa, idāni idhevāsane nisinno sotāpattimaggaṃ patto abhavissa, pāpamittasaṃsaggena panassa antarāyo jāto. Evaṃ santepi yasmā ayaṃ tathāgataṃ upasaṅkamitvā ratanattayaṃ saraṇaṃ gato, tasmā mama sāsanamahantatāya yathā nāma koci purisassa vadhaṃ katvā pupphamuṭṭhimattena daṇḍena mucceyya, evameva lohakumbhiyaṃ nibbattitvā tiṃsavassasahassāni adho patanto heṭṭhimatalaṃ patvā tiṃsavassasahassāni uddhaṃ gacchanto punapi uparimatalaṃ pāpuṇitvā muccissatīti idampi kira bhagavatā vuttameva, pāḷiyaṃ pana na ārūḷhaṃ.

Idaṃ pana suttaṃ sutvā raññā koci ānisaṃso laddhoti? Mahāānisaṃso laddho. Ayañhi pitu māritakālato paṭṭhāya neva rattiṃ na divā niddaṃ labhati, satthāraṃ pana upasaṅkamitvā imāya madhurāya ojavantiyā dhammadesanāya sutakālato paṭṭhāya niddaṃ labhi. Tiṇṇaṃ ratanānaṃ mahāsakkāraṃ akāsi. Pothujjanikāya saddhāya samannāgato nāma iminā raññā sadiso nāhosi. Anāgate pana vijitāvī nāma paccekabuddho hutvā parinibbāyissatīti . Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Sāmaññaphalasuttavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Suttapiṭaka (aṭṭhakathā) >> Aṭṭhakathā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app