2. Saṅghādisesakaṇḍaṃ

1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā

679. Saṅghādisesakaṇḍe ‘‘dutiyassa ārocetī’’ti etthāpi dvīsupi aḍḍakārakesu yassa kassaci dutiyassa kathaṃ yo koci ārocetīti evamattho gahetabboti āha ‘‘eseva nayo’’ti.

Gatigatanti cirakālappavattaṃ. Āpattīti āpajjanaṃ. ‘‘Nissāraṇīya’’nti idaṃ kattuatthe siddhanti āha ‘‘nissāretī’’ti. Āpannaṃ bhikkhuniṃ saṅghato viyojeti, viyojanahetu hotīti attho.

Gīvāyevāti āṇattiyā abhāvato. Tesaṃ anatthakāmatāyāti ‘‘coro’’ti vuttaṃ mama vacanaṃ sutvā keci daṇḍissanti jīvitā voropessantīti evaṃ saññāya. Etena kevalaṃ bhayena vā parikkhāraggahaṇatthaṃ vā sahasā ‘‘coro’’ti vutte daṇḍitepi na dosoti dasseti. Rājapurisānañhi ‘‘coro aya’’nti uddissa kathane eva gīvā, bhikkhūnaṃ, pana ārāmikādīnaṃ vā sammukhā ‘‘asuko coro evamakāsī’’ti kenaci vuttavacanaṃ nissāya ārāmikādīsu rājapurisānaṃ vatvā daṇḍāpentesupi bhikkhussa na gīvā rājapurisānaṃ avuttattā. Yesañca vuttaṃ, tehi sayaṃ corassa adaṇḍitattāti gahetabbaṃ. ‘‘Tvaṃ etassa santakaṃ acchindā’’ti āṇattopi hi sace aññena acchindāpeti, āṇāpakassa anāpatti visaṅketattā. ‘‘Attano vacanakara’’nti idaṃ sāmīcivasena vuttaṃ. Vacanaṃ akarontānaṃ rājapurisānampi ‘‘iminā gahitaparikkhāraṃ āharāpehi, mā cassa daṇḍaṃ karohī’’ti uddissa vadantassāpi daṇḍe gahitepi na gīvā eva daṇḍaggahaṇassa paṭikkhittattā, ‘‘asukabhaṇḍaṃ avaharā’’ti āṇāpetvā vippaṭisāre uppanne puna paṭikkhipane (pārā. 121) viya.

Dāsādīnaṃ sampaṭicchane viya tadatthāya aḍḍakaraṇe bhikkhūnampi dukkaṭanti āha ‘‘akappiyaaḍḍo nāma na vaṭṭatī’’ti. Kenaci pana bhikkhunā khettādiatthāya vohārikānaṃ santikaṃ gantvā aḍḍe katepi taṃ khettādisampaṭicchane viya sabbesaṃ akappiyaṃ na hoti pubbe eva saṅghassa santakattā , bhikkhusseva pana payogavasena āpattiyo honti. Dāsādīnampi pana atthāya rakkhaṃ yācituṃ vohārikena puṭṭhena saṅghassa uppannaṃ kappiyakkamaṃ vattuṃ, ārāmikādīhi ca aḍḍaṃ kārāpetuñca vaṭṭati eva. Vihāravatthādikappiyaaḍḍaṃ pana bhikkhuno sayampi kātuṃ vaṭṭati.

Bhikkhunīnaṃ vuttoti rakkhaṃ yācantīnaṃ bhikkhunīnaṃ vutto uddissaanuddissavasena rakkhāyācanavinicchayo, na sabbo sikkhāpadavinicchayo asādhāraṇattā sikkhāpadassa. Tenāha ‘‘bhikkhunopī’’tiādi. Anākaḍḍhitāya aḍḍakaraṇaṃ, aḍḍapariyosānanti dve aṅgāni.

Paṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasaṅghādisesasikkhāpadavaṇṇanā

683. Pāḷiyaṃ dutiye mallagaṇabhaṭiputtagaṇādikantiādīsu mallarājūnaṃ gaṇo mallagaṇo. Bhaṭiputtā nāma keci gaṇarājāno, tesaṃ gaṇo. Keci pana ‘‘nārāyanabhattiko puññakāragaṇo mallagaṇo. Tathā kumārabhattiko ca gaṇo bhaṭiputtagaṇo’’tipi (sārattha. ṭī. saṃghādisesakaṇḍa 3.683) vadanti. Dhammagaṇoti sāsane, loke vā anekappakārapuññakārako gaṇo. Gandhavikatikārako gaṇo gandhikaseṇī. Pesakārādigaṇo dussikaseṇī. Kappagatikanti kappiyabhāvagataṃ, pabbajitapubbanti attho.

685. Pāḷiyaṃ vuṭṭhāpetīti upasampādeti. Akappagatampi pabbājentiyā dukkaṭanti vadanti. Khīṇāsavāyapi āpajjitabbato ‘‘ticitta’’nti vuttaṃ. Coritā, taṃ ñatvā ananuññātakāraṇā vuṭṭhāpananti dve aṅgāni.

Dutiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

692. Tatiye parikkhepaṃ atikkāmentiyāti gāmantarassa parikkhepaṃ atikkāmentiyā. ‘‘Gāmantaraṃ gaccheyyā’’ti hi vuttaṃ. Vikālagāmappavesanasikkhāpade viya ‘‘aparikkhittassa upacāraṃ okkamantiyā’’ti avatvā ‘‘atikkāmentiyā’’ti pāḷiyaṃ vuttattā gāmaṃ pavisantiyā gharūpacāre ṭhitassa dutiyaleḍḍupātasaṅkhātassa upacārassa atikkamo nāma paṭhamaleḍḍupātaṭṭhānasaṅkhātassa parikkhepārahaṭṭhānassa atikkamo evāti āha ‘‘parikkhepārahaṭṭhānaṃ ekena pādena atikkamatī’’ti.

Majjheti gāmamajjhe. Pacchāti aparakāle. ‘‘Catugāmasādhāraṇattā’’ti iminā vihārato catūsu gāmesu yattha katthaci pavisituṃ vaṭṭatīti ettha kāraṇamāha.

Paratīrameva akkamantiyāti nadiṃ anotaritvā orimatīrato laṅghitvā vā ākāsādinā vā paratīrameva atikkāmentiyā. Orimatīrameva āgacchati, āpattīti pāragamanāya otiṇṇattā vuttaṃ.

Tādise araññeti indakhīlato bahibhāvalakkhaṇe araññe. ‘‘Tenevā’’tiādinā dassanūpacāre virahite savanūpacārassa vijjamānattepi āpatti hotīti dasseti. Aññaṃ maggaṃ gaṇhātīti maggamūḷhattā gaṇhāti, na dutiyikaṃ ohiyituṃ. Tasmā anāpatti. Anantarāyena ekabhāvo, anāpadāya gāmantaragamanādīsu ekanti dve aṅgāni.

Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

694. Catutthe kārakagaṇassāti imassa kammaṃ kātabbanti yehi sanniṭṭhānaṃ kataṃ, te sandhāya vuttaṃ. Kammavācakkhaṇe sahaṭhiteti keci. Netthāravatteti nittharaṇahetumhi vatte.

698. Pāḷiyaṃ asante kārakasaṅgheti ettha vijjamānaṃ sudūrampi gantvā āpucchitabbaṃ . Antarāye pana sati sammā vattantaṃ osāretuṃ vaṭṭatīti. Dhammakammena ukkhittatā, ananuññātakāraṇā osāraṇanti dve aṅgāni.

Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

701. Pañcame tanti mahāaṭṭhakathāyaṃ avacanaṃ ‘‘anavassutoti jānantī paṭiggaṇhātī’’tiādi pāḷiyā sameti. Ubhato avassutabhāvo, udakadantaponato aññaṃ sahatthā gahetvā ajjhoharaṇanti dve aṅgāni.

Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā

705. Chaṭṭhe paṭiggaho tena na vijjatīti teneva ‘‘na detī’’ti vuttakāraṇena uyyojitāya hatthato itarāya paṭiggahopi natthi. Paribhogapaccayāti uyyojitāya bhojanapariyosānapaccayāti attho. Manussapurisassa avassutatā, taṃ ñatvā ananuññātakāraṇā uyyojanā, tena itarissā gahetvā bhojanapariyosānanti tīṇi aṅgāni.

Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

709-727. Sattamato yāvadasamapariyosānāni uttānāneva.

Saṅghādisesavaṇṇanānayo niṭṭhito.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app