2. Rūpakaṇḍaṃ

Uddesavaṇṇanā

Kenacīti rūpena vā arūpena vā. Cittuppādena tāva rūpassa samayavavatthānaṃ na sakkā kātuṃ abyāpitāya anekantikatāya cāti imamatthaṃ dassento ‘‘acittasamuṭṭhānasabbhāvato’’tiādimāha. Tattha acittasamuṭṭhānaṃ rūpaṃ cittassa tīsu khaṇesu uppajjatīti imasmiṃ tāva vāde cittuppattisamayena rūpūpapattisamayassa vavatthānaṃ mā hotu, cittassa uppādakkhaṇeyeva sabbampi rūpaṃ uppajjatīti imasmiṃ pana vāde kathanti? Etthāpi acittasamuṭṭhānaṃ rūpaṃ cittena sahuppādepi anindriyabaddharūpaṃ viya acittapaṭi bandhuppādatāya na cittena vavatthāpetabbasamayanti vuttaṃ ‘‘acittasamuṭṭhānasabbhāvato’’ti. Tena cittuppādena rūpassa samayavavatthānaṃ na byāpīti dasseti. Anekacittasamuṭṭhānatāya vavatthānābhāvatoti sambandho. Niyate hi samuṭṭhāpakacitte cittasamuṭṭhānarūpassa siyā vavatthānanti.

Kesañcīti kāmāvacarakusalādīnaṃ. Katthacīti āruppe. Kesañcīti vā kesañci pañcavokāravipākānaṃ. Katthacīti paṭisandhikkhaṇe carimakkhaṇe ca. ‘‘Tasmiṃ samaye phasso hotī’’tiādinā (dha. sa. 1) cittasahabhāvinaṃ eva cittena samayavavatthānaṃ katanti vuttaṃ ‘‘acittasahabhubhāvato’’ti. Tesanti upādārūpānaṃ. Yo yassa sahabhāvena upakārako, so eva tassa samayavavatthāpakabhāvena vuttoti āha ‘‘sahajāta…pe… ttanato’’ti. Nāpi mahābhūtehītiādinā vavatthānābhāvameva dasseti. Kesañcīti akammajādīnaṃ. Kehicīti kammajādīhi. Pavattitoti pavattanato. Sahāti ekasmiṃ kāle. Abhāvāti niyogato abhāvā.

Viññatti…pe… na sakkā vattuṃ mahābhūtehi samayavavatthāne kariyamāne tehi ayāvabhāvitatāyāti adhippāyo. Ekasmiṃ kāletiādināpi mahābhūtehi samayaniyamane vavatthānābhāvameva vibhāveti. ‘‘Tathā vibhajanattha’’nti, ‘‘avibhattaṃ abyākataṃ atthīti dassetu’’nti ca imesaṃ padānaṃ ‘‘vibhattaṃ avibhattañca sabbaṃ saṅgaṇhanto āhā’’ti iminā sambandho. Samayavavatthānaṃ katvā niddisiyamānassa nippadesatāya asambhavato ekadesaṃ niddisitvā sāmaññena nigamanaṃ yuttaṃ, akatvā pana samayavavatthānaṃ sarūpato niddisanena tathāti imamatthaṃ āha ‘‘samayavavatthānenā’’tiādinā. Avibhatteti vipākakiriyābyākataṃ viya na pubbe vibhatte. Vibhajitabbeti bhedavantatāya vibhajanārahe. Dassiteti uddisanavasena dassite. Vuttamevatthaṃ vitthāratarena dassetuṃ ‘‘ettha panā’’tiādimāha.

Vipākādidhammānaṃ nayanaṃ nayo, sova dassananti nayadassanaṃ. ‘‘Desanā’’ti vuttaṃ heṭṭhā gahaṇameva nayadassananti. Dutiyavikappe pana kāmāvacarādibhāvena nīyatīti nayo, kiriyābyākataṃ. Tassa dassanaṃ nayadassananti yojetabbaṃ. Dukādīsu niddesavāre ca hadayavatthuno anāgatattā taṃ aggahetvā paṭhamavikappo vutto, ekake pana vatthupi gahitanti ‘‘hadayavatthuñcā’’ti dutiyavikappe vuttaṃ. Kiṃ pana kāraṇaṃ dukādīsu niddesavāre ca hadayavatthu na gahitanti? Itaravatthūhi asamānagatikattā desanābhedato ca. Yathā hi cakkhuviññāṇādīni ekantato cakkhādinissayāni, na evaṃ manoviññāṇaṃ ekantato hadayavatthunissayaṃ, nissitamukhena ca vatthudukādidesanā pavattā. Yampi ekantato hadayavatthunissayaṃ, tassa vasena ‘‘atthi rūpaṃ manoviññāṇassa vatthū’’tiādinā dukādīsu vuccamānesupi tadanukūlaārammaṇadukādayo na sambhavanti. Na hi ‘‘atthi rūpaṃ manoviññāṇassa ārammaṇaṃ, atthi rūpaṃ na manoviññāṇassa ārammaṇa’’ntiādinā sakkā vattunti vatthārammaṇadukadesanā bhinnagatikā siyuṃ, samānagatikā ca tā desetuṃ bhagavato ajjhāsayo. Esā hi bhagavato desanā pakati. Teneva hi nikkhepakaṇḍe cittuppādavibhāgena avuccamānattā avitakkāvicārapadavissajjane vicāroti vattuṃ na sakkāti avitakkavicāramattapadavissajjane labbhamānopi vitakko na uddhaṭo, aññathā vitakko cāti vattabbaṃ siyāti. Evaṃ itaravatthūhi asamānagatikattā desanābhedato ca dukādīsu uddese na gahitaṃ. Uddiṭṭhasseva hi niddisanato niddesepi na gahitaṃ hadayavatthūti vadanti.

Cakkhādidasakāsattāti cakkhusotaghānajivhākāyaitthibhāvapurisabhāvadasakā satta, ekasantānavasena vā cakkhusotaghānajivhākāyabhāvavatthudasakā satta. Nibbānassa asatipi paramatthato bhede parikappitabhedopi bhedoyeva vohāravisayeti katvā sopādisesādibhedo vutto.

584. Kiñcāpi aññattha kukkuṭaṇḍasaṇṭhāne parimaṇḍala-saddo dissati, cakkasaṇṭhānatā pana vaṭṭasaṇṭhāne cakkavāḷe vuccamāno parimaṇḍala-saddo vaṭṭapariyāyo siyā. Anekatthā hi saddāti adhippāyenāha ‘‘vaṭṭaṃ parimaṇḍala’’nti. Ettha ca sineruyugandharādīnaṃ samuddato upariadhobhāgānaṃ vasena ubbedho vutto, āyāmavitthārehipi sineru caturāsītiyojanasahassaparimāṇova. Yathāha ‘‘sineru, bhikkhave, pabbatarājā caturāsīti yojanasahassāni āyāmena, caturāsīti yojanasahassāni vitthārenā’’ti (a. ni. 7.66). Sineruṃ pākāraparikkhepavasena parikkhipitvā ṭhitā yugandharādayo, sineruyugandharādīnaṃ antarepi sītasamuddā nāma. ‘‘Te visālato yathākkamaṃ sineruādīnaṃ accuggamanasamānaparimāṇā’’ti vadanti.

Koṭisatasahassacakkavāḷasseva āṇākhettabhāvo dasasahassacakkavāḷassa jātikhettabhāvo viya dhammatāvaseneva veditabbo. Vikappasamānasamuccayavibhāvanesu viya avadhāraṇe aniyame ca -saddo vattatīti tathā yojanā katā. Anekatthā hi nipātāti. Tattha anekantikattho aniyamattho.

Sīlādivisuddhisampādanena, catudhātuvavatthānavaseneva vā mahākiccatāya mahantena vāyāmena. Satipi lakkhaṇādibhede ekasmiṃ eva kāle ekasmiṃ santāne anekasatasahassakalāpavuttito mahantāni bahūni bhūtāni paramatthato vijjamānānīti vā mahābhūtāni yathā ‘‘mahājano’’ti. Evanti ‘‘upādāya pavatta’’nti atthe sati paṭiccasamuppannatā vuttā hoti paccayasambhūtatādīpanato. Upādāyatīti upādāyati evāti adhippāyo. Tenevāha ‘‘ekantanissitassā’’ti. ‘‘Bhavati hi nissayarūpānaṃ sāmibhāvo’’ti ādhārādheyyasambandhavacanicchāya abhāve ādhārabhūtopi attho saṃsāmisambandhavacanicchāya sāmibhāvena vuccati yathā ‘‘rukkhassa sākhā’’ti adhippāyo.

Tividharūpasaṅgahavaṇṇanā

585.Viññattidukocāti ca-saddena cittasahabhucittānuparivattidukāpi saṅgahitāti veditabbā. Sakkā hi etena nayena…pe… viññātunti ettha pañcavīsāya tāva vatthudukesu paṭhamadukapañcakādayo cuddasahipi pakiṇṇakadukehi avasiṭṭhehi vatthudukehi pañcavīsāya ārammaṇadukehi pañcahi bāhirāyatanadukehi rūpadhātudukādīhi pañcahi dhātudukehi pacchimakehi tīhi indriyadukehi dvādasahipi sukhumarūpadukehi paṭhamādivajjehi avasiṭṭhehi āyatanadhātuindriyadukehi ca yojanaṃ gacchanti. Pañcavīsāya pana ārammaṇadukesu purimako dukapañcako upādinnaupādinnupādāniyasanidassanacittasamuṭṭhānacittasahabhucittānuparivattidukavajjehi pakiṇṇakadukehi sabbehipi vatthudukehi rūpāyatanarūpadhātudukavajjehi āyatanadhātudukehi sabbehipi indriyadukasukhumarūpadukehi yojanaṃ gacchati. Dutiyadukapañcakādīsu yathākkamaṃ saddāyatanasaddadhātudukādayo yojanaṃ na gacchanti, rūpāyatanarūpadhātudukādayo gacchanti. Pakiṇṇakadukesu sanidassanadukañcāti ayameva viseso. Yathā ca vatthudukesu, evaṃ cakkhāyatanacakkhudhātucakkhundriyādidukapañcakesu. Yathā ca ārammaṇadukesu, evaṃ rūpāyatanarūpadhātuādidukapañcakesu tikayojanā. Itthindriyapurisindriyajīvitindriyadukā sukhumarūpadukā ca sabbehipi dukehi yojanaṃ gacchantīti evaṃ tāva tikayojanā veditabbā. Nanu cāyampi yojanā bhagavatā na desitāti na kātabbāti? Nayidaṃ ekantikaṃ. Kasmā? Bhagavatā dinnanayena yojanāpi bhagavatoyeva desanā. Tathā hi vuttaṃ mātikāvaṇṇanāyaṃ (dha. sa. aṭṭha. 1-6) ‘‘hetū ceva dhammā ahetukā cāti idampi sambhavatī’’tiādi. Sambhavo hi gahaṇassa kāraṇanti ca.

Tividharūpasaṅgahavaṇṇanā niṭṭhitā.

Catubbidhādirūpasaṅgahavaṇṇanā

586. Cittato eva samuṭṭhātīti cittasamuṭṭhānanti imameva atthaṃ gahetvā ‘‘viññattidukādīhi samānagatiko cittasamuṭṭhānaduko’’ti vuttaṃ . Vinivattite hi sāmaññe yaṃ rūpaṃ janakapaccayesu cittato samuṭṭhāti, taṃ cittato eva samuṭṭhātīti. Viññattidukādīhīti ādi-saddena cittasahabhucittānuparivattiduke saṅgaṇhāti. Labbhamānoti yaṃ taṃ rūpaṃ upādā, taṃ atthi cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānaṃ. Yaṃ taṃ rūpaṃ nupādā, taṃ atthi cittasamuṭṭhānaṃ, atthi na cittasamuṭṭhānanti evaṃ labbhamāno. Sanidassanadukādīnanti ādi-saddena sappaṭighamahābhūtadukādayo saṅgaṇhāti. Tenāti cittasamuṭṭhānadukena. Tassāti cittasamuṭṭhānadukasseva. Aññe panāti viññatticittasamuṭṭhānacittasahabhucittānuparivattidukehi aññepi pakiṇṇakadukā.

Saddāyatanassa ekantato anupādinnattā ‘‘sotasamphassārammaṇadukādayo vajjetvā’’ti vuttaṃ. Catukkā labbhantīti yaṃ taṃ rūpaṃ upādinnaṃ, taṃ atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇaṃ. Yaṃ taṃ rūpaṃ anupādinnaṃ, taṃ atthi cakkhusamphassassa ārammaṇaṃ, atthi cakkhusamphassassa nārammaṇanti evamādayo sabbārammaṇabāhirāyatanādilabbhamānadukehi yojanāyaṃ catukkā labbhantīti sambandho. Avasesehīti ārammaṇabāhirāyatanarūpadhātudukādito labbhamānadukehīti vuttadukarāsito avasesehi. Tesanti upādinnaupādinnupādāniyacittasamuṭṭhānadukānaṃ. Aññesanti upādinnadukādito aññesaṃ upādādukādīnaṃ. Vatthudukādīhīti ādi-saddena cakkhāyatanadukādayo saṅgaṇhāti. Etthāpi avasesehi tesaṃ aññesañca yojanāya catukkā na labbhantīti sambandho.

Catubbidhādirūpasaṅgahavaṇṇanā niṭṭhitā.

Uddesavaṇṇanā niṭṭhitā.

Rūpavibhatti

Ekakaniddesavaṇṇanā

594. Pathavīādīnaṃ dhammānaṃ ruppanasabhāvo viya na hetuādibhāvopi sādhāraṇoti na hetūsu vibhajitabboti vuttaṃ ‘‘avijjamānavibhāgassā’’ti. Tassa pana vibhāgābhāvadassanasarūpadassanameva niddeso. Evañca katvā nibbānassapi vibhāgarahitattā ‘‘asaṅkhatā dhātū’’ti ettakameva niddesavasena vuttaṃ.

Yadipi hinoti etena patiṭṭhāti kusalādiko dhammoti alobhādayo kevalaṃ hetupadavacanīyā, kāraṇabhāvasāmaññato pana mahābhūtādayopi hetu-saddābhidheyyāti mūlaṭṭhavācinā dutiyena hetu-saddena visesetvā āha ‘‘hetuhetū’’ti. Suppatiṭṭhitabhāvasādhanato kusalādidhammānaṃ mūlatthena upakārakadhammā ‘‘tayo kusalahetū’’tiādinā (dha. sa. 1059-1060) paṭṭhāne ca teyeva ‘‘hetupaccayo’’ti vuttāti āha ‘‘mūlahetu paccayahetūti vā ayamattho’’ti. Hinoti etena, etasmā vā phalaṃ pavattatīti hetu, paṭicca etasmā eti pavattatīti paccayoti evaṃ hetupaccaya-saddānaṃ anānatthataṃ sandhāya hetusaddapariyāyabhāvena paccaya-saddo vuttoti āha ‘‘hetupaccayasaddānaṃ samānatthattā’’ti. Bhūtattayanissitāni ca mahābhūtāni catumahābhūtanissitaṃ upādārūpanti sabbampi rūpaṃ sabbadā sabbattha sabbākāraṃ catumahābhūtahetukaṃ mahābhūtāni ca anāmaṭṭhabhedāni sāmaññato gahitānīti vuttaṃ ‘‘rūpakkhandhassa hetū’’ti.

Kammasamādānānanti samādānānaṃ kammānaṃ, samādiyitvā katakammānaṃ vā. Aññesu paccayesu vipākassa taṇhāvijjādīsu.

‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati, yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjati. Vacī…pe… mano…pe… vijjati…pe… aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyyā’’ti (ma. ni. 3.131; vibha. 809),

‘‘Kammaṃ satte vibhajati, yadidaṃ hīnapaṇītatāyā’’ti (ma. ni. 3.289) – evamādivacanato kammaṃ vipākassa iṭṭhāniṭṭhataṃ niyametīti āha ‘‘iṭṭhāniṭṭhavipākaniyāmakattā’’ti. Gatiupadhikālapayogasampattivipattiyoyeva ṭhānaṃ vipākassa okāsabhāvato. Na hi tehi vinā koci vipāko nibbattatīti. Yathāvuttaṭṭhāne sati adhigantabbaṃ iṭṭhāniṭṭhārammaṇaṃ ‘‘gati…pe… nipphādita’’nti vuttaṃ. Vipākassa ārammaṇena vinā abhāvato ārammaṇampi tassa padhānaṃ kāraṇaṃ. Anaññasabhāvatoti hetuādisabhāvābhāvato.

Ruppanaṃ rūpaṃ. Taṃ assa atthīti ettha ‘‘assā’’ti vuccamāno pathavīādiatthoyeva ruppatītipi vuccatīti āha ‘‘ruppanalakkhaṇayuttasseva rūpīrūpabhāvato’’ti. Etaṃ sabhāvanti etaṃ uppannabhāve sati chahi viññāṇehi viññeyyasabhāvaṃ rūpe niyameti rūpasseva taṃsabhāvattā. Na rūpaṃ etasminti kālabhedavasena ataṃsabhāvassapi rūpassa atthitāya na rūpaṃ tattha niyantabbanti dasseti. Atthi hītiādinā tattha rūpasseva niyantabbatābhāvaṃyeva vivarati. Etamevātiādinā uddesena niddesaṃ saṃsandeti. Ettha etameva rūpe yathāvuttasabhāvaṃ niyametabbaṃ niddese eva-saddena niyameti avadhāretīti attho. Yathāvutto niyamoti uppannabhāve sati chahi viññāṇehi viññeyyabhāvo niyantabbatāya ‘‘niyamo’’ti vutto, so rūpe atthi eva rūpasseva taṃsabhāvattā. Visiṭṭhakālassa vuttappakāraṃ avadhāraṇaṃyeva vā yathāvutto niyamo, so rūpe atthiyeva sambhavatiyeva, na arūpe viya na sambhavatīti attho daṭṭhabbo. Kālabhedanti kālavisesaṃ. Anāmasitvāti aggahetvā. Taṃ sabbanti anāmaṭṭhakālabhedaṃ tatoyeva arūpehi samānaviññeyyasabhāvaṃ sabbaṃ rūpaṃ. Uppannanti etena kālabhedāmasanena viseseti ‘‘uppannaṃ…pe… mevā’’ti.

Vattamānakālikaṃ sabbaṃ rūpaṃ diṭṭhasutamutaviññātasabhāvaṃ, taṃ yathāsakaṃ chahi viññāṇehi viññeyyasabhāvameva, na tehi aviññeyyaṃ. Nāpi uppannameva chahi viññāṇehi viññeyyasabhāvaṃ ekantalakkhaṇaniyamābhāvāpattitoti evaṃ aviparīte atthe vibhāvitepi codako adhippāyaṃ ajānanto ‘‘nanu eva’’ntiādinā sabbassa sabbārammaṇatāpattiṃ codeti. Itaro ‘‘rūpaṃ sabbaṃ sampiṇḍetvā’’tiādinā attano adhippāyaṃ vibhāveti. Ettha ekībhāvena gahetvāti idaṃ ‘‘sampiṇḍetvā’’ti etassa atthavacanaṃ. Ekantalakkhaṇaṃ chahi viññāṇehi viññeyyasabhāvoyeva. Idaṃ vuttaṃ hoti – kiñcāpi pañcannaṃ viññāṇānaṃ visayantare appavattanato na sabbassa sabbārammaṇatā, sabbassapi pana rūpassa chaviññāṇārammaṇabhāvato yathāsakaṃ chahi viññāṇehi viññeyyatāya chahi viññāṇehi viññeyyatāva atthi, taṃ ekato saṅgahaṇavasena gahetvā ‘‘uppannaṃ sabbaṃ rūpaṃ chahi viññāṇehi viññeyya’’nti vuttaṃ yathā ‘‘abhiññāppattaṃ pañcamajjhānaṃ chaḷārammaṇaṃ hotī’’ti. Yathā hi dibbacakkhudibbasotādiabhiññāppattassa pañcamajjhānassa visuṃ asabbārammaṇattepi ekantalakkhaṇavasena ekībhāvena gahetvā ārammaṇavasena paṭhamajjhānādito visesaṃ dassetuṃ ‘‘abhiññāppattaṃ pañcamajjhānaṃ chaḷārammaṇaṃ hotī’’ti vuccati, evaṃ arūpato rūpassa visayavasena visesaṃ dassetuṃ ‘‘uppa…pe… viññeyya’’nti vuttanti. Chahi viññāṇehi viññeyyabhāvo rūpe niyametabbo, na pana rūpaṃ tasmiṃ niyametabbaṃ, aniyatadeso ca eva-saddoti aṭṭhakathāyaṃ (dha. sa. aṭṭa. 594) ‘‘paccuppannarūpameva cakkhuviññāṇādīhi chahi veditabba’’nti vuttaṃ. ‘‘Paccuppannarūpamevā’’tiādinā tattha dosamāha. Tasmāti yasmā pāḷiyaṃ viññeyyamevāti eva-saddo vutto, na ca tassa aṭṭhānayojanena kāci iṭṭhasiddhi, atha kho aniṭṭhasiddhiyeva sabbarūpassa ekantalakkhaṇaniyamādassanato, tasmā. Yathārutavaseneva niyame gayhamāne uppa…pe… patti natthi, tato ca sotapatitatāyapi payojanaṃ natthīti. Vuttanayenāti ‘‘arūpato vidhura’’ntiādinā vuttanayena.

Ñāṇassa vā uttarassa purimañāṇaṃ vatthukāraṇanti ñāṇavatthu. ‘‘Sajātī’’ti ettha sa-kāro samānasaddatthoti dassetuṃ ‘‘samānajātikāna’’nti vuttaṃ. Samānajātitā ca sammāvācādīnaṃ sīlanattho eva. Etena samānasabhāvatā sajātisaṅgahoti veditabbo. Ārammaṇe cetaso avikkhepappavattiyā upaṭṭhānussāhanāni viya tesaṃ avikkhepopi atisayena upakārakoti ‘‘aññamaññopakāravasenā’’ti vuttaṃ. Teneva vijjamānesupi aññesu sahajātadhammesu etesaṃyeva samādhikkhandhasaṅgaho dassito. Yaṃ pana saccavibhaṅgavaṇṇanāyaṃ (vibha. aṭṭha. 189) visuddhimaggādīsu (visuddhi. 2.568) ca ‘‘vāyāmasatiyo kiriyato saṅgahitā’’ti vuttaṃ, taṃ asamādhisabhāvataṃ tesaṃ samādhissa upakārakattañca sandhāya vuttaṃ. Teneva ca tattha ‘‘samādhiyevettha sajātito samādhikkhandhena saṅgahito’’ti (visuddhi. 2.568; vibha. aṭṭha. 189) vuttaṃ. Idha pana sajātisaṅgahoti samādhitadupakārakadhammānaṃ uppattidesavasena saṅgaho vuttoti. Avirādhetvā visayasabhāvāvaggahaṇaṃ paṭivedho, appanā ca ārammaṇe daḷhanipāto tadavagāhoyevāti ‘‘paṭivedhasadisaṃ kicca’’nti vuttaṃ. Atha vā ārammaṇapaṭivedhassa tadāhananapariyāhananamanuguṇatāya samānanti paññāvitakkānaṃ kiccasarikkhatā vuttā.

Ekakaniddesavaṇṇanā niṭṭhitā.

Dukaniddeso

Upādābhājanīyavaṇṇanā

596. Samantato sabbaso dassanaṭṭhena cakkhu samantacakkhūti imamatthaṃ dassetuṃ ‘‘sabbasaṅkhatāsaṅkhatadassana’’nti vuttaṃ. Evamādināti ettha ādi-saddo ‘‘dukkhaṃ pariññeyyaṃ pariññāta’’nti tīsupi padesu paccekaṃ yojetabbo. ‘‘Idaṃ dukkhanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādī’’tiādinā (mahāva. 15; paṭi. ma. 2.30) hi pāḷi pavattāti. Ākārenāti dvādasavidhena ākārena. Tampi kāmāvacaraṃ vipassanāpaccavekkhaṇañāṇabhāvato. ‘‘Ñāṇacakkhu sahaariyamaggaṃ vipassanāñāṇantipi yujjatī’’ti vadanti. Aggamaggena pana saha vipassanā paccavekkhaṇañāṇanti yuttaṃ viya dissati.

Yathāvutte maṃsapiṇḍe sasambhāre cakkhuvohāro santānavasena pavattamāne catusamuṭṭhānikarūpadhamme upādāya pavattoti ‘‘catu…pe… sambhārā’’ti vuttaṃ. Saṇṭhānanti vaṇṇāyatanamevāti tena tena ākārena sanniviṭṭhesu mahābhūtesu taṃtaṃsaṇṭhānavasena vaṇṇāyatanassa viññāyamānattā vuttaṃ, na vaṇṇāyatanasseva saṇṭhānapaññattiyā upādānattā. Tathā hi andhakāre phusitvāpi saṇṭhānaṃ viññāyatīti. Tathā ca vakkhati ‘‘dīghādīni phusitvāpi sakkā jānitu’’nti, (dha. sa. aṭṭa. 616) ‘‘dīghādisannivesaṃ bhūtasamudāyaṃ nissāyā’’ti (dha. sa. mūlaṭī. 616) ca. Tesaṃ sambhavasaṇṭhānānaṃ āpodhātuvaṇṇāyatanehi anatthantarabhāvepi tehi visuṃ vacanaṃ tathābhūtānaṃ sambhavabhūtānaṃ saṇṭhānabhūtānañca. Etena āpodhātuvaṇṇāyatanānaṃ vasena vattamānaavatthāviseso sambhavo saṇṭhānañcāti ayamattho dassito hoti. Tattha sambhavo catusamuṭṭhāniko soḷasavassakāle uppajjati. Tassa rāgavasena ṭhānā vacanaṃ hotīti vadanti. Atathābhūtānaṃ tato aññathābhūtānaṃ. Yathāvutte sambhāravatthusaṅkhāte. Vijjamānattāti bhiyyovuttivasena vuttaṃ. Tathā hi khīṇāsavānaṃ brahmānañca sambhavo natthīti. Āpodhātuvisesattā sambhavo āpodhātusambandhī āpodhātutannissayanissitopi hotīti tassa catudhātunissitatāya avirodho vutto.

Utucittāhārehi upatthambhiyamānanti ettha ‘‘kalāpantaragatā utuāhārā adhippetā’’ti vadanti. Anekakalāpagatabhāvaṃ cakkhussa dasseti yato upaddutapaṭale nirākaraṇepi cakkhu vijjatīti . Paṭighaṭṭanaṃ visayābhimukhabhāvo nighaṃsapaccayattā. Nighaṃso nissayabhāvāpatti. Yato cakkhādinissitā saññā ‘‘paṭighasaññā’’ti vuccati.

Anekattāti idaṃ avacanassa kāraṇaṃ, na hetukiriyāya viññāyamānabhāvassa. So pana apekkhāsiddhito eva veditabbo. Hetukiriyāpekkhā hi phalakiriyāti. Cakkhuṃ saṅgaṇhātīti cakkhuviññāṇassa nissayabhāvānupagamanepi taṃsabhāvānativattanato tassā samaññāya tattha niruḷhabhāvaṃ dasseti. Dassanapariṇāyakaṭṭho cakkhussa indaṭṭhoyevāti ‘‘yathā hi issaro’’tiādinā issaropamā vuttā. Cakkhuviññāṇaṃ dassanakicce pariṇāyantaṃ cakkhu taṃsahajāte cakkhusamphassādayopi tattha pariṇāyatīti vuccatīti ‘‘te dhamme…pe… pariṇāyatī’’ti vuttaṃ, na pana cakkhusamphassādīnaṃ dassanakiccattā. Atha vā cakkhusamphassādīnaṃ indriyapaccayabhāvena upakārakaṃ cakkhuviññāṇaṃ dassanakicce pariṇāyantaṃ cakkhu tattha cakkhusamphassādayopi tadanuvattake pariṇāyatīti atthāyaṃ pariyāyoti dassento āha ‘‘te dhamme…pe… ṇāyatī’’ti. Anekatthattā dhātūnaṃ cakkhatīti imassa ‘‘pariṇāyati pakāsetī’’ti ca atthā vuttā. Saṇṭhānampi rūpāyatanamevāti ‘‘samavisamāni rūpāni cakkhatīti cakkhū’’ti vuttaṃ. Taṃdvārikānaṃ phassādīnaṃ upanissayapaccayabhāvo eva vaḷañjanattho.

599.Taṃdvārikā…pe… uppatti vuttāti cakkhuviññāṇe uppanne sampaṭicchanādīni balavārammaṇe javanaṃ ekantena uppajjatīti katvā vuttaṃ. Tathā ceva hi antarā cakkhuviññāṇe vā sampaṭicchane vā santīraṇe vā ṭhatvā nivattissatīti netaṃ ṭhānaṃ vijjatīti nicchitaṃ. Tena paccayenāti taṃpakārena paccayena. Taṃsadisānanti garuṃ katvā assādanādippavattivisesarahitatāya dassanasadisānaṃ manodhātusantīraṇavoṭṭhabbanānaṃ. Pañcadvārikajavanānaṃ assādanādito aññathā garuṃ katvā pavatti natthi rūpadhammavisayattāti ‘‘assādanābhinandanabhūtānī’’ti ettakameva vuttaṃ. Manodvārikajavanapiṭṭhivaṭṭakānampi hi pañcadvārikajavanānaṃ assādanābhinandanabhāvena rūpaṃ garuṃ katvā pavatti natthīti na sakkā vattunti. Rūpaṃ ārammaṇādhipati akusalasseva hoti. Tathā hi paṭṭhāne ‘‘abyākato dhammo akusalassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati cakkhuṃ garuṃ katvā assādeti abhinandatī’’tiādinā (paṭṭhā. 1.1.416) rūpadhammopi ārammaṇādhipati vibhatto. ‘‘Abyākato dhammo abyākatassa dhammassa abyākato dhammo kusalassā’’ti ettha pana phalanibbānāneva ārammaṇādhipatibhāvena vibhattānīti. Gaṇanāya ca ‘‘ārammaṇaārammaṇādhipatiupanissayapurejātaatthiavigatanti eka’’nti (paṭṭhā. 1.1.445) vuttaṃ. Yadi kusalassapi siyā, dveti vattabbaṃ siyāti. Tānīti yathāvuttajavanāni paṭiniddiṭṭhāni. Taṃsampayuttāni cāti javanasampayuttāni. Aññāni cakkhusamphassādīni. Yadi rūpassa ārammaṇapaccayabhāvamattaṃ adhippetaṃ, ‘‘taṃ rūpārammaṇeti eteneva sijjheyyā’’ti ettakameva vadeyya. Yasmā pana rūpaṃ taṃdvārikajavanānaṃ paccayavisesopi hoti, tasmā tassa visesassa dīpanatthaṃ ‘‘ārabbhā’’ti vacanaṃ vuttaṃ siyāti āha ‘‘ārammaṇapaccayato aññapaccayabhāvassapi dīpaka’’nti.

600. Sotaviññāṇappavattiyaṃ savanakiriyāvohāroti sotassa savanakiriyāya kattubhāvo sotaviññāṇassa paccayabhāvenāti vuttaṃ ‘‘sotaviññāṇassa nissayabhāvena suṇātī’’ti. Jīvitanimittamāhāraraso jīvitaṃ, tasmiṃ ninnatāya taṃ avhāyatīti jivhāti evaṃ siddhena jivhā-saddena pakāsiyamānā rasāvhāyanasaṅkhātā sāyanakiriyā labbhatīti katvā vuttaṃ ‘‘jivhāsaddena viññāyamānā kiriyāsāyana’’nti. Tathā ca vakkhati ‘‘jīvitamavhāyatīti jivhā’’ti (vibha. aṭṭha. 154). Āyoti uppattideso. Pasādakāyassa kāyikānaṃ dukkhasukhānaṃ nissayabhāvato itaresaṃ upanissayabhāvato ‘‘dukkhadukkhavipariṇāmadukkhānaṃ āyo’’ti vuttaṃ. Byāpitāyāti byāpibhāve, byāpibhāvena vā. Kāyappasādabhāvoti kāyappasādasabbhāvo. Anuviddhattāti anuyuttabhāvato, saṃsaṭṭhabhāvatoti attho. Tasmāti yasmā yāvatā imasmiṃ kāye upādinnakapavattaṃ nāma atthi, sabbattha kāyāyatanaṃ kappāsapaṭale sneho viyāti vuttaṃ, tasmā. Paṇḍarasabhāvā pasādā āpāthagataṃ visayaṃ viññāṇuppattihetubhāvena pakāsentā viya hontīti tesaṃ visayāvabhāsanakiccatā vuttā. Samānanissayānanti ekanissayānaṃ. Avinibbhuttesu hi rūparasādīsu yaṃnissayaṃ rūpaṃ, taṃnissayo eva rasādīti. Aññamaññasabhāvānupagamenāti lakkhaṇasaṅkarābhāvamāha.

Yasmā paccayantarasahitoyeva cakkhuppasādo rūpābhihananavasena pavattati, na paccayantararahito, tasmā rūpābhighāto hotu vā mā vā hotu, evaṃsabhāvo so rūpadhammoti dassetuṃ ‘‘rūpābhighātāraho’’ti vuttaṃ yathā ‘‘vipākārahasabhāvā kusalākusalā’’ti. Visayavisayīnaṃ aññamaññaṃ abhimukhabhāvo abhighāto viyāti abhighāto, so rūpe cakkhussa , cakkhumhi vā rūpassa hotīti vuttaṃ ‘‘rūpe, rūpassa vā abhighāto’’ti. Tenevāha ‘‘yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ sappaṭighaṃ paṭihaññi vā’’ti (dha. sa. 597), ‘‘cakkhu anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā’’ti (dha. sa. 598) ca ādi. Ettha ca taṃtaṃbhavapatthanāvasena cakkhādīsu avigatarāgassa attabhāvanipphādakasādhāraṇakammavasena purimaṃ cakkhulakkhaṇaṃ vuttaṃ, sudūrasukhumādibhedassapi rūpassa gahaṇasamatthameva cakkhu hotūti evaṃ nibbattitaāveṇikakammavasena dutiyaṃ. Esa nayo sesesupi. Atha vā satipi pañcannaṃ pasādabhāvasāmaññe savisayāvabhāsanasaṅkhātassa pasādabyāpārassa dassanavasena purimaṃ vuttaṃ, pasādakāraṇassa satipi kammabhāvasāmaññe attano kāraṇabhedena bhedadassanavasena dutiyaṃ.

Kāmataṇhāti kāmabhave taṇhā. Tathā rūpataṇhā daṭṭhabbā. Tassa tassa bhavassa mūlakāraṇabhūtā taṇhā tasmiṃ tasmiṃ bhave uppajjanārahāyatanavisayāpi nāma hotīti kāmataṇhādīnaṃ daṭṭhukāmatādivohārārahatā vuttā. Daṭṭhukāmatāti hi daṭṭhumicchā rūpataṇhāti attho. Tathā sesāsupīti. Ettha ca daṭṭhukāmatādīnaṃ taṃtaṃattabhāvanibbattakakammāyūhanakkhaṇato sati purimanibbattiyaṃ vattabbaṃ natthi. Asatipi tassa maggena asamugghātitabhāveneva kāraṇanti daṭṭhabbaṃ. Yato maggena asamucchinnaṃ kāraṇalābhe sati uppajjitvā attano phalassa kāraṇabhāvūpagamanato vijjamānamevāti uppannaatthitāpariyāyehi vuccati ‘‘ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti’’ (saṃ. ni. 5.157), ‘‘santaṃ vā ajjhattaṃ kāmacchandaṃ atthi me ajjhattaṃ kāmacchandoti pajānātī’’ti (dī. ni. 2.382; ma. ni. 1.115) ca evamādīsu.

Etthāha – cakkhādīnaṃ indriyānaṃ kiṃ ekakammunā uppatti, udāhu nānākammunāti? Ubhayathāpīti porāṇā. Tattha nānākammunā tāva uppattiyaṃ cakkhādīnaṃ visese vattabbaṃ natthi kāraṇassa bhinnattā. Ekakammunā pana uppattiyaṃ tesaṃ kathaṃ visesoti? Kāraṇassa bhinnattāyeva. Taṃtaṃbhavapatthanābhūtā hi taṇhā taṃtaṃbhavapariyāpannāyatanābhilāsatāya sayaṃ vicittarūpā upanissayabhāvena taṃtaṃbhavanibbattakakammassa vicittabhedataṃ vidahati. Yato tadāhitavisesaṃ taṃ tathārūpasamatthatāyogena anekarūpāpannaṃ viya anekaṃ visiṭṭhasabhāvaṃ phalaṃ nibbatteti. Tathā ca vakkhati ‘‘kammameva nesaṃ visesakāraṇa’’nti. Na cettha samatthatābhāvato aññaṃ veditabbaṃ kāraṇavisesenāhitavisesassa visiṭṭhaphalanipphādanayogyatābhāvato. Tathā hi sati ekassapi kammassa anekindriyahetutāvisesayogaṃ ekampi kammantiādinā yuttito āgamatopi parato sayameva vakkhati. Tathā ca ekasseva kusalacittassa soḷasādivipākacittanibbattihetubhāvo vuccati. Lokepi ekasseva sālibījassa paripuṇṇāparipuṇṇataṇḍulaphalanibbattihetutā dissati. Kiṃ vā etāya yutticintāya, na cintitabbamevetaṃ. Yato kammavipāko cakkhādīni kammavipāko ca sabbākārato buddhānaṃyeva kammavipākañāṇaphalayuttānaṃ visayo, na aññesaṃ atakkāvacaratāya. Teneva ca bhagavatā ‘‘kammavipāko acinteyyo na cintetabbo, yo cinteyya ummādassa vighātassa bhāgī assā’’ti (a. ni. 4.77) ādīnavaṃ dassetvā paṭikkhittaṃ. Āviñchanaṃ puggalassa viññāṇassa vā taṃninnabhāvappattiyā hetubhāvo.

Sabbesanti padassa pakaraṇato pārisesato vā labbhamānaṃ atthavisesaṃ ajānanto yathārutavaseneva atthaṃ gahetvā ‘‘ko ettha viseso’’tiādinā codeti. Itaro tejādīnaṃ paccekaṃ adhikabhāve viya dvinnaṃ tiṇṇaṃ vā adhikabhāvepi yathāvuttādhikabhāveneva ekakādivasena labbhamānāya omattatāyapi kāyappasādo na hotīti viññāyamānattā pakaraṇato pārisesato vā catunnampi bhūtānaṃ samabhāvena kāyo hotīti ayamattho siddhoti sabba-saddo idha samabhāvadīpakoti dassetuṃ ‘‘idaṃ panā’’tiādimāha. Imamatthaṃ dīpetīti ca yathāvuttena ñāyena ‘‘sabbesa’’nti vacanato ayamattho labbhati, na tassa vācakattāti dasseti. Tenevāha ‘‘anuvatta…pe… vasena vuttattā’’ti. Ekadesādhikabhāvanivāraṇeneva hi ekadesomattatānivāraṇampi viññāyatīti. Ekadeso avayavo. Catudhātusamudāyanissayassa hi pasādassa tadekadhātuadhikatā avayavādhikatā hotīti.

‘‘Purimā cettha dvepi vādino nikāyantariyā’’ti vadanti. Ālokādisahakārīkāraṇasahitānaṃyeva cakkhādīnaṃ rūpādiavabhāsanasamatthatā vivarassa ca sotaviññāṇupanissayabhāvo guṇoti tesaṃ laddhīti adhippāyena ‘‘taṃtaṃbhūtaguṇehī’’tiādi vuttaṃ. Tejādīnaṃ viya vivarassa bhūtabhāvābhāvato ‘‘yathāyoga’’nti vuttaṃ. Atha vā rūpādayo viya vivarampi bhūtaguṇoti parādhippāyaṃ dassento ‘‘taṃtaṃbhūtaguṇehī’’ti āha. Tejassa pana ālokarūpena, ākāsasaṅkhātassa vivarassa saddena, vāyussa gandhena, udakassa rasena, pathaviyā phoṭṭhabbenāti imamatthaṃ sandhāya ‘‘yathāyogaṃ taṃtaṃbhūtaguṇehī’’ti vuttaṃ siyā. Rūpādiggahaṇeti rūpādivisaye cakkhuviññāṇādike nipphādetabbeti attho. Upakaritabbatoti sahakārīkāraṇabhūtehi yathāvuttabhūtaguṇehi cakkhādīnaṃ sakiccakaraṇe upakaritabbato. Sabhāvena suyyamānassāti kenaci anuccāriyamānasseva labbhamānattā vuttaṃ. Ghaṭṭanaṃ pana vinā vāyusaddopi natthīti. Atha vā vāyumhi saddo sabhāvena suyyatīti āpe raso madhuroti ca tassa laddhiyevāti daṭṭhabbaṃ. Dutiyavādissapi niggaho hoti tassapi tejādiguṇā rūpādayoti evaṃladdhikattā.

Rūpādivisesaguṇehīti rūpādivisesaguṇayuttehi. Teja…pe… vāyūhīti sahākāsehi tejādiparamāṇūhi. Kappāsato visadisāyāti kappāsapathavito visesayuttāya tato adhikasāmatthiyayuttāyāti adhippāyo. Tassāyevāti kappāsapathaviyāyeva. Yasmā sā vijjamānānipi avisesabhūtāni atthīti gahetuṃ asakkuṇeyyabhāvena abhibhavitvā ṭhitā, tasmā tassāyeva gandho adhikataro bhaveyyāti attho. Ayañca sabbo uttaro ‘‘tassa tassa bhūtassa adhikatāyā’’tiādinā aṭṭhakathāyaṃ (dha. sa. aṭṭha. 600) vuttattā tathāgatānaṃ vādaṃ sampaṭicchitvā vadantassa kaṇādassa vasena vutto. ‘‘Attano pana matena kaṇādakapilādayo kevalaṃ pathavādidrabyamevātiādi laddhi. Kaṇādasāsanāya adhimuttānaṃ sāsane anavagāḷhānaṃ kesañci ayaṃ vādo’’ti ca vadanti. Etassubhayassāti āsavagandhato kappāsagandho adhiko sītudakavaṇṇato uṇhodakavaṇṇo ca adhikoti etassa ubhayassa. Tejādiadhikesu ca sambhāresu rūpādīnaṃ visesassa adassanato na rūpādayo tejādīnaṃ visesaguṇoti siddhanti āha ‘‘tadabhā…pe… ttitā’’ti. Tena na rūpaṃ tejassa visesaguṇo ekantato tejādike sambhāre visesena adassanato, yo yassa visesaguṇo, na so tadadhike sambhāre ekantato visesena dissati yathā pathavīadhike sambhāre āpodhātūti dasseti. Evaṃ sesesupi yathāyogaṃ yojetabbaṃ. Ko pana vādo nānākalāpeti sabhāvato nānattābhāvepi mūlakāraṇanānattavasena atthi koci viseso asaṅghāteti dasseti, yato paramaraṇādikiriyāsamatthatā nesaṃ kesañciyeva dissatīti.

Ekampīti pi-saddena anekasmiṃ vattabbameva natthīti dasseti. Pañcāyatanikattabhāve patthanā yā daṭṭhukāmatādibhāvena vuttā, tāya nipphannaṃ. Etena kāraṇavisesena phalavisesamāha. Na hītiādinā vuttamevatthaṃ samatthayati. Tanti kammaṃ. Visesenāti attano kāraṇena āhitātisayena . Teneva sotassa na hoti paccayo, tato aññeneva pana hotīti adhippāyo. Tena anekasabhāvena kāraṇena āhitavisesaṃ ekampi kammaṃ anekasabhāvaṃ phalaṃ nipphādetuṃ samatthaṃ hotīti dasseti. Idāni kammassa vuttappakāravisesābhāve dosamāha ‘‘indriyantarābhāvappattito’’ti. Tassattho – kāraṇavisesābhāve phalavisesassa asambhavato yaṃ visesayuttaṃ kammaṃ cakkhussa kāraṇaṃ, tassa tato aññavisesābhāve tadaññindriyuppādakatāpi na siyāti sotindriyādīnaṃ tato anuppatti eva siyā. Evamitaratthāpi. Visesoti cettha kammassa taṃtaṃindriyuppādanasamatthatā adhippetā, sā ca pubbe dassitasabhāvova.

Anekāhi mahaggatacetanāhi ekāya vā parittacetanāsahitāya paṭisandhikkhaṇe kaṭattārūpānaṃ nibbattīti na sakkā viññātunti ‘‘sabbesaṃ…pe… viññāyatī’’ti vuttaṃ. Idāni tameva asakkuṇeyyataṃ vitthārato dassetuṃ ‘‘nānācetanāyā’’tiādi vuttaṃ. Tassāyaṃ saṅkhepattho – ‘‘paṭisa…pe… paccayo’’ti ettha yadi nānākammavasena indriyānaṃ uppatti adhippetā, evaṃ sati mahaggatakammena ca kāmāvacarakammena ca taṃtaṃpaṭisandhikkhaṇe kaṭattārūpaṃ uppannaṃ siyā, na cetaṃ yuttaṃ ‘‘mahaggatacetanā kammapaccayo’’ti (paṭṭhā. 2.12.78) vuttattā. Nāpi taṃtaṃbhavaniyatarūpindriyehi vikalindriyatā gatisampattiyā opapātikayoniyaṃ paṭisandhikkhaṇe yuttā. Atha mahaggatāhi eva nānācetanāhi nibbattaṃ, na cekā paṭisandhi anekakammanibbattā hoti. Nicchitañhetaṃ sāketapañhenāti. Evaṃ ekena mahaggatakammunā cakkhundriyasotindriyahadayavatthūnaṃ uppattiñāpakena iminā vacanena parittakammunāpi ekena yathārahaṃ anekesaṃ indriyānaṃ uppatti siddhāvāti vuttaṃ ‘‘siddhamekena kammena anekindriyuppatti hotī’’ti.

Sampattoyeva nāma sampattikiccakaraṇatoti imamatthaṃ dassetuṃ ‘‘paṭi…pe… nakato’’ti vuttaṃ. Atisukhumabhāvato maṃsacakkhuagocarena rūpāyatanena samannāgatasaṅghātavuttitāya ca ‘‘vāyu viyā’’ti vuttaṃ. Cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa kadācipi ārammaṇapaccayo na siyā dhātuparamparāya ghaṭṭentassa utusamuṭṭhānattā. Tenāha ‘‘na hi…pe… pajjatī’’ti. Paṭṭhāne (paṭṭhā. 1.1.2) ca ‘‘saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayo’’ti avisesena vuttaṃ.

Nanu cirena suyyantīti dūre ṭhitānaṃ lahukaṃ savanaṃ natthi, tesampi vā lahukaṃ savanena dūrāsannabhāvānaṃ viseso na siyāti adhippāyo. Na, dū…pe… toti na dūre ṭhitehi rajakādisaddā cirena sotaviññāṇena suyyanti, sace savanūpacāre so saddo dūre āsanne ca ṭhitānaṃ yathābhūte āpāthagate sadde manoviññāṇasaṅkhātato gahaṇavisesato cirena suto sīghaṃ sutoti abhimānoti attho. Etamevatthaṃ vitthārato dassento ‘‘yathā hī’’tiādimāha. Nicchaya…pe… abhimāno hoti, sotaviññāṇappavatti pana ubhayatthāpi samānā, yasmā so pana saddo…pe… āgacchatīti. Yadi dhātuparamparāya saddo nappavattati, kathaṃ paṭighosādīnaṃ uppattīti āha ‘‘dūre…pe… paccayo hotī’’ti. Uppattivasena āgatānīti etena rūpadhammāpi yattha uppajjanti, tattheva bhijjanti, na desantaraṃ saṅkamantīti dasseti. Ghaṭṭanasabhāvānevāti tesaṃ bhūtānaṃ saddasamuppattihetubhāvamāha. Sotapadesassāti sotadesassa, sotadese ṭhitassāti attho.

Cakkhumato puggalassa ajjhāsayavasenāti citravicitrarūpāyatane yebhuyyena sattānaṃ cakkhudvārikajavanassa anukaḍḍhanavasena pavattiṃ sandhāya vuttaṃ. Kaṇṇakūpacchiddeyeva pavattanatoti etena adhiṭṭhānato bahiddhā indriyaṃ pavattīti vādaṃ paṭisedheti. Adhiṭṭhānadese eva hi indriyaṃ vattati tattha kiccādippayogadassanato. Satipi panassa bahiddhā vuttiyaṃ na visayaggahaṇe samatthatā, aññathā adhiṭṭhānapidahanepi visayaggahaṇaṃ bhaveyyāti. Ārammaṇaggahaṇahetuto cāti kaṇṇakūpacchiddeyeva ṭhatvā ārammaṇakaraṇassa viññāṇassa vā hetubhāvato.

Tabbohārenāti gandhagandhaggahaṇassa sahacaritāya gandhopi tathā vuttoti adhippāyo. Gandho paccayoti gandho sahakārīpaccayoti attho. Kheḷādiko paccayoti yojetabbaṃ. Tathā pathavīti sahakārīpaccayantarabhūtā ajjhattikabāhirā pathavī ārammaṇaggahaṇe paccayoti attho. Ādhārabhūtāti tejovāyodhātūnaṃ ādhārabhūtā. Nissayabhūtānanti nissayamahābhūtānaṃ āpotejovāyodhātūnaṃ. Sabbadāti uppīḷanakāle ca anuppīḷanakāle ca. Tatthāti caturāsītipabhede uparimakāyasaṅkhāte rūpasamūhe. Vinibbhujjituṃ asakkuṇeyyānanti idaṃ cakkhudasakaṃ idaṃ kāyadasakaṃ idaṃ bhāvadasakanti evaṃ kalāpatopi vinibbhujjituṃ asakkuṇeyyānaṃ.

616.Dīghādīnaṃphusitvā jānitabbatoti idaṃ dīghādīnaṃ na kāyaviññāṇagocarattā vuttaṃ, dīghādivohārarūpādīnaṃ pana phoṭṭhabbaṃ phusitvā kāyaviññāṇavīthiyā parato pavattena manoviññāṇenapi jānitabbattā vuttaṃ. Dīghādisannivesanti dīghādisannivesavantaṃ. Ekasmiṃ itarassa abhāvāti chāyātapānaṃ ālokandhakārānañca asahaṭṭhāyitaṃ āha. Kathaṃ pana āloko andhakāraṃ vidhamatīti? ‘‘Ālokappavattisamānakālaṃ andhakārasabhāvena pavattamānaṃ vaṇṇāyatanaṃ bhijjati. Andhakārassa nissayo hutvā pavattamānāni bhūtāni kamena tathārūpassa vaṇṇāyatanassa nissayabhāvaṃ gacchantī’’ti keci. Saha andhakārena tannissayabhūtānaṃ nirodhasamanantaraṃ taṃsantatiyaṃ tādise paccayasannipāte ālokanissayabhūtānaṃ uppattīti veditabbaṃ. Na hi nissayamahābhūtehi vinā ālokappavatti atthi, nāpi andhakārasaṅkhātaṃ vaṇṇāyatanameva nirujjhati taṃnissayehi payujjamānakaekakalāpabhūtopādārūpānaṃ saheva nirujjhanato. Padīpasikhāmaṇiraṃsiyo viya pathavīpākārarukkhādīni muñcitvāpi andhakāro pavattatīti vadanti. Mandaṃ pana pākārādiādhārarahitaṃ na suṭṭhu paññāyati, bahalaṃ ādhāraṃ nissāya pavattatīti yuttanti ca vadanti.

620.‘‘Amanussasaddo’’ti ettha a-kāro na manussatāmattanivattiattho sadisabhāvadīpanatāya anadhippetattā, manussato pana anaññatānivattiatthoti dassetuṃ ‘‘amanussa…pe… ṭṭhādayopī’’ti āha. Tathā kittetabboti ‘‘vaṃsaphālanasaddo’’tiādinā vatthuvasena kittetabbo.

632.Kammacittādināti ādi-saddena utuāhāre saṅgaṇhāti. Taṃtadākārānīti itthiliṅgādiākārāni. Itthindriyaṃ paṭicca samuṭṭhahantīti aññamaññapaccayānipi itthiliṅgādīni yebhuyyena itthindriyasahite eva santāne sabbhāvā itarattha ca abhāvā indriyahetukāni vuttāni. Aññathāti itthiliṅgādiākārato aññathā, itthindriyābhāve vā. Itthiggahaṇassa cāti itthīti cittappavattiyā. Tesaṃ rūpānanti itthiliṅgādiākārarūpānaṃ. Yadi itthindriyaṃ itthiliṅgādiākārarūpānaṃ sahakārīkāraṇaṃ, atha kasmā tassa indriyādipaccayabhāvo tesaṃ na vuttoti? Neva taṃ sahakārīkāraṇaṃ, atha kho tesaṃ tabbhāvabhāvitāmattena taṃ kāraṇanti vuccatīti dassetuṃ āha ‘‘yasmā panā’’tiādi.

633. Liṅgaṃ parivattamānaṃ purimaliṅgādhārajātianurūpameva hutvā parivattatīti katvā vuttaṃ ‘‘paṭisandhiyaṃ viya pavattepī’’ti. Yassa…pe… noti ādivacanatoti ādi-saddena ‘‘yassa vā pana purisindriyaṃ uppajjati, tassa itthindriyaṃ uppajjatīti no’’ti (yama. 3.indriyayamaka.188) saṅgaṇhāti.

635. Dvārabhāvena kucchitānaṃ āsavadhammānaṃ pavattiṭṭhānatāya pasādavisese viya viññattivisesepi kāyavohārappavatti daṭṭhabbā. Vitthambhanasabhāvatāya vāyodhātuyā thambhanaṃ ‘‘vāyodhātukicca’’nti vuttaṃ. Kiccampi hi dhammānaṃ sabhāvoyevāti. Pathavīdhātuyā ākāro vacīviññattīti vattuṃ vaṭṭatīti yojanā.

636.Vitakka…pe… gahitāti yathādhippetatthābhibyañjikāya vācāya samuṭṭhāpanādhippāyappavattiṃ sandhāya vuttaṃ. Tadā hi sā tehi pariggahitā nāma hotīti. Ekassapi akkharassa anekehi javanehi nibbattetabbattā tathā nibbattiyamānatāya asamatthasabhāvattā na viññātavisesā na bhinnā evāti āha ‘‘sava…pe… bhinnā’’ti. Abbokiṇṇeti antarantarā uppajjamānehi asaṃsaṭṭhe. ‘‘Pacchimacitta’’nti avisesena cuticittaṃ vuttanti adhippāyena ‘‘aññesampi cuticittaṃ…pe… ñāyatī’’ti vuttaṃ.

Atha vā ‘‘ye ca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ cavantānaṃ tesaṃ vacīsaṅkhāro nirujjhissati, no ca tesaṃ kāyasaṅkhāro nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.88) rūpārūpabhavūpapajjanakānaṃ kāmāvacaracuticittassapi kāyasaṅkhārāsamuṭṭhāpanavacanena khīṇāsavehi aññesampi…pe… ñāyatī’’ti vuttaṃ. Yasmā ca –

‘‘Yassa kāyasaṅkhāro nirujjhati, tassa vacīsaṅkhāro nirujjhissatīti āmantā’’ti (yama. 2.saṅkhārayamaka.108),

‘‘Yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhissatīti āmantā’’ti (yama. 2.saṅkhārayamaka.108) ca,

‘‘Pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro ca na nirujjhati cittasaṅkhāro ca na nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.113) –

Ādivacanato ca pacchimacittassa purato soḷasamena cittena tato orimena vā saddhiṃ assāsapassāsā na uppajjantīti siddhaṃ. Yadi uppajjeyyuṃ, ‘‘pacchimacittassa bhaṅgakkhaṇe tesaṃ kāyasaṅkhāro na nirujjhatī’’ti na vadeyya, vuttañcetaṃ, tasmā heṭṭhimakoṭiyā cutito purimena sattarasamena uppannā assāsapassāsā cutiyā heṭṭhā dutiyena cittena saddhiṃ nirujjhanti. Tena ‘‘yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissatī’’ti cuticittassānantarapaccayabhūtassapi cittassa kāyasaṅkhārāsamuṭṭhāpanatā vuttā.

Atha vā yassa cittassāti yena cittena sabbapacchimo kāyasaṅkhāro uppajjati. Taṃ cittaṃ vuttanti gahetabbaṃ, na pacchimacittassa anantarapaccayabhūtaṃ. Anantarāti hi kāyasaṅkhāruppādanaṃ antaraṃ vinā, yato pacchā kāyasaṅkhāruppādanena anantaritaṃ hutvā pacchimacittaṃ uppajjissatīti attho. Kasmā? ‘‘Itaresaṃ vacīsaṅkhāro ca nirujjhissati kāyasaṅkhāro ca nirujjhissatī’’ti (yama. 2.saṅkhārayamaka.88) vuttattā. Aññathāpacchimacittato purimatatiyacittasamaṅgīnaṃ kāyasaṅkhāro uppajjatīti āpajjatīti. Evaṃ sabbesampi cuticittassa rūpajanakatābhāve āgamaṃ dassetvā idāni yuttiṃ dassetuṃ ‘‘na hī’’tiādimāha. Tattha gabbhagamanādīti ādi-saddena udakanimuggaasaññībhūtakālakatacatutthajjhānasamāpannarūpārūpabhavasamaṅgīnirodhasamāpannabhāve saṅgaṇhāti.

637. Anekesaṃ kalāpānaṃ ekato hutvā ekaghanapiṇḍabhāvena pavattanato kalāpantarabhūtānaṃ kalāpantarabhūtehi samphuṭṭhabhāvo vutto. Yato tesaṃ duviññeyyanānattaṃ, na pana avinibbhuttabhāvato. Taṃtaṃbhūtavivittatāti tesaṃ tesaṃ bhūtānaṃ vibhattabhāvo kalāpantarabhūtehi vibhattasabhāvatā asaṃkiṇṇatāti attho. Yasmā pana yathāvuttā vivittatā rūpānaṃ osānaṃ hoti, tasmā ‘‘rūpapariyanto’’ti vuttaṃ. Atha vā taṃtaṃbhūtasuññatā. Yesañhi paricchedo ākāso, tesaṃ pariyantatāya tehi suññabhāvoti lakkhitabbo. Tatoyeva ca so bhūtantarehi viya tehi asamphuṭṭhoti vuccatīti. Aññathāti paricchinditabbehi asamphuṭṭhabhāvābhāve.

638.Taṃtaṃvikārādhikarūpehīti ettha kathaṃ cammasuvaṇṇesu mudutākammaññatā labbhanti, nanu lahutādivikārā ekantato indriyabaddharūpe eva pavattanato anindriyabaddhe na labbhantīti? Saccametaṃ, idha pana taṃsadisesu tabbohāravasena vuttaṃ. Tathā hi tūlapicuādīsu garubhāvādihetūnaṃ bhūtānaṃ adhikabhāvābhāvato lahuādivohāro. Niddisitabbadhammanissayarūpe eva vā sandhāya ‘‘taṃtaṃvikārādhikarūpehī’’ti vuttanti daṭṭhabbaṃ. Sabbe sabbesaṃ paccayā lahutādīnaṃ aññamaññāvijahanatoti adhippāyo.

641.Ācayasaddenevāti niddese vuttaācayasaddeneva. Yo āyatanānaṃ ādicayattā ācayo punappunaṃ nibbattamānānaṃ, sova rūpassa uparicayattā upacayoti adhippetaṃ atthaṃ pāḷiyaṃ yojetvā dassetuṃ ‘‘pāḷiyaṃ panā’’tiādi vuttaṃ. Upa-saddo paṭhamattho ‘‘dānaṃ, bhikkhave, paṇḍitupaññatta’’ntiādīsu (a. ni. 3.45) viya. Upariatthoca ‘‘sammaṭṭhe upasitte ca, te nisīdiṃsu maṇḍape’’tiādīsu viya. Aññathāti upa-saddassa upariatthasseva gahaṇe.

643.Phalavipaccanapakatiyāti phalavipaccanasabhāvena. Phalameva vā pakatīti āyusaṃhānādinā phalasabhāvena jarāniddesoti attho. Tathā hi ‘‘phalūpacārena vuttā’’ti vuttaṃ. Supariṇatarūpaparipākakāle hānidasakādīsu.

645.Kattabbasabhāvatoti mūlaphalādīnaṃ idhādhippetaāhāravatthūnaṃ mukhena asanādikattabbasabhāvato. Visabhūte saṅghāte ojā mandā hotīti savisattābhāvato sukhumatā vuttā. Aṅgamaṅgānusārino rasassa sāroti rasaharaṇīdhamanijālānusārena sarīrāvayave anuppaviṭṭhassa āhārarasassa abbhantarāhārapaccayo sneho, yo loke rasadhātūti vuccati.

Upādābhājanīyakathāvaṇṇanā niṭṭhitā.

Noupādābhājanīyakathāvaṇṇanā

646. ‘‘Ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūta’’ntiādivacanato (paṭṭhā. 1.1.53) ekaṃ mahābhūtaṃ avasesamahābhūte nissayati, tehi upādārūpena ca nissīyatīti āha ‘‘nissayati ca nissīyati cā’’ti.

647. Mahābhūtānaṃ aññamaññāvijahanato ekasmimpi kalāpe anekaṃ phoṭṭhabbaṃ atthīti phoṭṭhabbasabhāvesuyeva anekesupi ārammaṇesu āpāthagatesu ābhogādivasena ekaṃyeva viññāṇuppattihetu hotīti ayaṃ vicāro dassito. Itaresupi pana yathāyogaṃ dassetabbo. Tattha rasārammaṇaṃ tāva indriyanissayaṃ allīyitvā viññāṇuppattihetubhāvato satipi anekesaṃ rasānaṃ āpāthagamane ekasmiṃ khaṇe ekappakāraṃyeva yathāvuttanayena jivhāviññāṇuppattihetu hoti, tathā gandhārammaṇaṃ. Rūpasaddārammaṇāni pana indriyanissayaṃ asampatvāva viññāṇuppattihetubhāvato yogyadese avaṭṭhitāni yattakāni sahakārīpaccayantaragataṃ upakāraṃ labhanti, tattakāni ekasmiṃ khaṇe ekajjhaṃ ārammaṇaṃ na hontīti na vattabbāni. Tathā hi saddo nigghosādiko anekakalāpagato tathā vaṇṇopi sivikubbahananiyāmena ekajjhaṃ ārammaṇaṃ hotīti. Etthāpi ca ābhujitavasena ārammaṇādhimattatāvasena anekakalāpasannipātepi katthaci viññāṇuppatti hotiyeva. Pasādādhimattatā pittādivibandhābhāvena pasādassa tikkhatā. Kathaṃ pana cittassāti cittasāmaññato ekattanayavasena pucchati.

651.Tādisāyāti yā pacurajanassa atthītipi na gahitā. Santī samānā. Evanti yathāsasambhārudakaṃ sasambhārapathaviyā ābandhakaṃ, evaṃ paramatthudakaṃ paramatthapathaviyāti dasseti. Tadanurūpapaccayehīti attano ābandhanānuguṇehi ābandhiyamānehi sandhāraṇādikiccehi purimehi ca pathavīādīhi. Aphusitvā patiṭṭhā hoti, aphusitvā ābandhatīti iminā phusitabbaphusanakabhāvo āpodhātuyaṃ natthīti phoṭṭhabbavasena ubhayadhammataṃ āha. Aññamaññaṃ nissayatā aññamaññanissayatā. Atha vā aññamaññatā ca nissayatā ca aññamaññanissayatā. Yadi phoṭṭhabbāphoṭṭhabbadhātūnaṃ phoṭṭhabbabhāvena vinā aññamaññanissayatā, pathavīādīnaṃ kakkhaḷādisabhāvo eva phoṭṭhabbabhāvoti tabbirahena kathaṃ tesaṃ āpodhātuyā nissayādibhāvoti āha ‘‘avinibbhogavuttīsū’’tiādi. Aññamaññapaccayabhūtesūti etena upādārūpaṃ nivatteti. Atha vā pubbe aṭṭhakathādhippāye ṭhatvā phoṭṭhabbāphoṭṭhabbadhātūnaṃ visiṭṭhaṃ aññamaññanissayataṃ vatvā idāni attano adhippāye ṭhatvā avisesena taṃ dassento āha ‘‘avinibbhogavuttīsū’’tiādi. Taṃyeva avisiṭṭhaṃ aññamaññanissayataṃ daḷhaṃ katvā dassento ‘‘nāpi sahajātesū’’tiādimāha. Tattha aphusanaṃ tāva ekakalāpagatattā na vicāretabbaṃ, phusanaṃ pana kathanti? Ekakalāpagatattā eva. Visuṃ siddhānaṃyeva hi visayamahābhūtānaṃ kāyappasādanissayabhūtesu phusanaṃ dissati.

Jhāyatīti paripaccati. Na uṇhā hutvāti etassa uṇhasabhāvā hutvāti ayamatthoti katvā ‘‘tejosabhāvataṃyeva paṭikkhipatī’’ti vuttaṃ. Uṇhapaṭipakkhattā sītassa uṇhatāya paṭikkhepe sītatāsaṅkā siyāti āha ‘‘na sītattaṃ anujānātī’’ti. Tejosabhāgataṃyeva vā sītatāyapi dassetuṃ ‘‘na sītattaṃ anujānātī’’ti vuttaṃ. Tenevāha ‘‘tejo eva hi sīta’’nti. Mande hi uṇhabhāve sītabuddhīti tejo eva hi sītaṃ. Kathaṃ panetaṃ viññāyatīti? Sītabuddhiyā avavatthitabhāvato pārāpāraṃ viya. Tathā hi ātape ṭhatvā chāyaṃ paviṭṭhānaṃ sītabuddhi hoti, tattheva pathavīgabbhato niggatānaṃ uṇhabuddhīti. Yadi tejoyeva sītaṃ, uṇhabhāvena saddhiṃ sītabhāvopi ekasmiṃ kalāpe upalabbheyyāti āha ‘‘sītuṇhānañcā’’tiādi. Uṇhasītakalāpesu sītuṇhānaṃ appavatti. Dvinnaṃ…pe… yujjati, na āpodhātuvāyodhātūnaṃ sītabhāveti adhippāyo. Āpodhātuyā hi vāyodhātuyā sītabhāve uṇhabhāvena saddhiṃ ekasmiṃ kalāpe sītabhāvo labbheyya, na pana labbhati. Na cettha āpodhātuadhike vāyodhātuadhike vā kalāpe sītabhāvoti sakkā viññātuṃ tādisepi katthaci kalāpe alabbhamānattā sītabhāvassāti. Kharatādisabhāvādhikassa bhūtasaṅghātassa davatādisabhāvādhikatāpatti bhāvaññathattaṃ. Taṃ pana yathā hoti, taṃ dassetuṃ ‘‘pacca…pe… ppattī’’ti āha.

652.Ekantanacittasamuṭṭhānādīti ādi-saddena ekantaanupādinnupādāniyādiṃ saṅgaṇhāti. Purimānampīti ‘‘yaṃ vā panaññampī’’ti etasmā vacanato purimānaṃ anupādinnānaṃ saddāyatanakāyaviññattiādīnaṃ nacittasamuṭṭhānānañca cakkhāyatanasotāyatanādīnaṃ. Nakammassakatattābhāvādikanti nakammassakatattābhāvaṃ nacittasamuṭṭhānabhāvanti evamādikaṃ. Ekantākammajādīsūti ādi-saddena ekantācittajaṃ gayhati. jaratāaniccatā. Anekantesu na gahitāti ekantato akammajesu saddāyatanādīsu acittajesu ca cakkhāyatanādīsu gahetvā catusamuṭṭhānikattā anekantesu rūpāyatanādīsu na gahitāti attho.

666.Anipphannattāti aññaṃ anapekkhitvā sabhāvato asiddhattaṃ. Tassāti viññattidvayassa.

Noupādābhājanīyakathāvaṇṇanā niṭṭhitā.

Dukaniddesavaṇṇanā niṭṭhitā.

Catukkaniddesavaṇṇanā

966. ‘‘Sabbaṃ rūpaṃ manasā viññāta’’nti vacanato yadi viññātato aññaṃ diṭṭhādi na hotīti ‘‘katamaṃ taṃ rūpaṃ diṭṭha’’ntiādinā pucchā na katā, evaṃ sante catukkabhāvo kathanti anuyogaṃ manasi katvā āha ‘‘dassanādiggahaṇavisesato’’ti. Dassanaṃ savanaṃ minitvā jānanaṃ vijānanañcāti etasmā dassanādiggahaṇavisesato. Etena gāhakabhedena gahetabbabhedoti dasseti. Idāni samukhenapi gahetabbabhedo labbhatīti dassetuṃ ‘‘diṭṭhā…pe… bhāvato’’ti vuttaṃ.

Pañcakaniddesavaṇṇanā

969.Tadidaṃ nayakaraṇaṃ chabbidhādīsu tīsu saṅgahesu yojitaṃ.

Pakiṇṇakakathāvaṇṇanā

975. Ekantato nīvaraṇattā middhassa ‘‘natthi nīvaraṇā’’ti vacanena gahaṇanti dassetuṃ ‘‘middhassapi nīvaraṇassā’’ti vuttaṃ. Na ca rūpaṃ pahātabbaṃ nippariyāyappahānassa idha adhippetattā. Ettha keci ‘‘nāmakāyarūpakāyagelaññasabhāvato duvidhaṃ middhaṃ. Tattha purimaṃ ‘nīvaraṇā’ti vacanena vuttaṃ, itaraṃ rūpasabhāva’’nti vadanti. Tattha yaṃ taṃ arūpato aññaṃ middhaṃ parikappitaṃ, tampi nīvaraṇaṃ middhasabhāvato itaraṃ middhaṃ viyāti parikappitamiddhassapi na sakkā nīvaraṇabhāvaṃ nivattetunti tesaṃ vacanassa nīvaraṇappahānavacanena virodhaṃ dassento ‘‘na ca rūpakāya’’ntiādimāha. Atha vā khīṇāsavānaṃ soppanasabhāvato soppassa ca middhahetukattā atthi middharūpanti vādaṃ sandhāya uttaramāha ‘‘na ca rūpakāyagelañña’’ntiādinā. Tattha middhameva soppahetūti nāyaṃ avadhāraṇā icchitā, soppahetu eva middhanti pana icchitāti middhato aññopi soppahetu atthi, ko pana so? Rūpakāyagelaññaṃ. Na ca rūpa…pe… vacanatoti yojanā daṭṭhabbā.

Vacīghosādīti ādi-saddena huṃkārādisaddo saṅgayhati. Aṅguliphoṭādisaddo utusamuṭṭhānoyeva, cittapaccayo pana hoti. Rūpabhāvamattānīti jarāmaraṇasabhāvānaṃ rūpānaṃ taṃdhammamattāni, tato eva na jātiādidhammavantānīti āha ‘‘na sayaṃ sabhāvavantānī’’ti. Yathā jarā aniccatā ca rūpabhāvamattaṃ, evaṃ jātipīti jātiyā rūpabhāvamattatāya upasaṃharaṇattho tathā-saddo.

Tesaṃ rūpadhammānaṃ. Saṅkhātādi-saddo viya abhinibbattita-saddopi vattamānakālikopi hotīti ‘‘abhinibbattiyamānadhammakkhaṇasmi’’nti vuttaṃ. Evamapīti yadipi jiraṇabhijjanabhāvā jiraṇādisabhāvānaṃ dhammānaṃ janakapaccayakiccānubhāvakkhaṇe abhāvato tappaccayabhāvavohāraṃ abhinibbattivohārañca na labhanti, evamapi tesaṃ upādinnatā vattabbāti sambandho. ‘‘Jarāmaraṇaṃ paṭiccasamuppanna’’nti vacanato tassa pariyāyataṃ vivarati ‘‘tesaṃ uppāde satī’’tiādinā.

Yadi evanti yadi nissayapaṭibaddhavuttikā jātiādayo, evaṃ sati. ‘‘Mahābhūtānaṃ upādāyarūpa’’nti vacanato bhūtanissitesu kevalo upādāyavohāroti upādāye nissitāpi aparena upādāya-saddena visesetvā vattabbāti adhippāyena ‘‘upādāyupādāyabhāvo āpajjatī’’ti āha. Kāraṇakāraṇepi kāraṇe viya vohāro hoti ‘‘corehi gāmo daḍḍho’’ti yathāti dassento ‘‘bhūta…pe… ttanato’’ti āha. Idāni paramparā vinā nippariyāyato uppādādīnaṃ bhūtapaṭibaddhabhāvaṃ saha nidassanena dassetuṃ ‘‘api cā’’tiādimavoca. Vikāraparicchedāpi upādāyarūpavikārādibhāve bhūtapaṭibaddhabhāvāvinivattito ekasmiṃ kalāpe ekekāva vikārādayoti jīvitindriyaṃ viya kalāpānupālakaṃ kalāpavikārādibhāvato ca ‘‘upādāyarūpāni’’icceva vuccantīti āha ‘‘evaṃ vikā…pe… yojetabbānī’’ti.

Asaṅkhatabhāvanivāraṇatthaṃ parinipphannatā vuttāti idaṃ aparinipphannasabhāvavato anupalabbhamānatāya sasavisāṇaṃ viya kenaci na saṅkhatanti asaṅkhataṃ nāma siyāti imissā āsaṅkāya nivattanavasena vuttaṃ. Atha vā rūpavikārādibhāvato rūpabhāvo viya rūpe sati santi, asati na santīti siddhāya paṭiccasamuppannatāya sādhitā parinipphannatā tesaṃ saṅkhatabhāvaṃ sādhentī asaṅkhatabhāvaṃ nivāraṇatthaṃ jāyatīti vuttaṃ ‘‘asaṅkhatabhāvanivāraṇatthaṃ parinipphannatā vuttā’’ti.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Rūpakaṇḍavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app