2. Purisavimānaṃ

5. Mahārathavaggo

1. Maṇḍūkadevaputtavimānavaṇṇanā

Mahārathavagge ko me vandati pādānīti maṇḍūkadevaputtavimānaṃ. Tassa kā uppatti? Bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. So paccūsavelāyaṃ buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya veneyyabandhave satte volokento addasa ‘‘ajja mayi sāyanhasamaye dhammaṃ desente eko maṇḍūko mama sare nimittaṃ gaṇhanto parūpakkamena maritvā devaloke nibbattitvā mahatā devaparivārena mahājanassa passantasseva āgamissati, tattha bahūnaṃ dhammābhisamayo bhavissatī’’ti disvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṅghena saddhiṃ campānagaraṃ piṇḍāya pavisitvā, bhikkhūnaṃ sulabhapiṇḍapātaṃ katvā katabhattakicco vihāraṃ pavisitvā bhikkhūsu vattaṃ dassetvā, attano attano divāṭṭhānaṃ gatesu gandhakuṭiṃ pavisitvā phalasamāpattisukhena divasabhāgaṃ khepetvā, sāyanhasamaye catūsu parisāsu sannipatitāsu surabhigandhakuṭito nikkhamitvā taṅkhaṇānurūpena pāṭihāriyena pokkharaṇitīre dhammasabhāmaṇḍapaṃ pavisitvā alaṅkatavarabuddhāsane nisinno manosilātale sīhanādaṃ nadanto achambhītakesarasīho viya aṭṭhaṅgasamannāgataṃ brahmassaraṃ nicchārento acinteyyena buddhānubhāvena anupamāya buddhalīlāya dhammaṃ desetuṃ ārabhi.

Tasmiñca khaṇe eko maṇḍūko pokkharaṇito āgantvā ‘‘dhammo eso vuccatī’’ti dhammasaññāya sare nimittaṃ gaṇhanto parisapariyante nipajji. Atheko vacchapālo taṃ padesaṃ āgato satthāraṃ dhammaṃ desentaṃ parisañca paramena upasamena dhammaṃ suṇantaṃ disvā taggatamānaso daṇḍamolubbha tiṭṭhanto maṇḍūkaṃ anoloketvā tassa sīse sannirumbhitvā aṭṭhāsi. So dhammasaññāya pasannacitto tāvadeva kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbattitvā suttappabuddho viya tattha accharāsaṅghaparivutaṃ attānaṃ disvā ‘‘kuto nu kho idha ahaṃ nibbatto’’ti āvajjento purimajātiṃ disvā ‘‘ahampi nāma idha uppajjiṃ, īdisañca sampattiṃ paṭilabhiṃ, kiṃ nu kho kammaṃ akāsi’’nti upadhārento aññaṃ na addasa aññatra bhagavato sare nimittaggāhā. So tāvadeva saha vimānena āgantvā vimānato otaritvā, mahājanassa passantasseva mahatā parivārena mahantena dibbānubhāvena upasaṅkamitvā, bhagavato pāde sirasā vanditvā añjaliṃ paggayha namassamāno aṭṭhāsi. Atha naṃ bhagavā jānantova mahājanassa kammaphalaṃ buddhānubhāvañca paccakkhaṃ kātuṃ –

857.

‘‘Ko me vandati pādāni, iddhiyā yasasā jalaṃ;

Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā’’ti. –

Pucchi. Tattha koti devanāgayakkhamanussādīsu ko, katamoti attho. Meti mama. Pādānīti pāde. Iddhiyāti imāya īdisāya deviddhiyā. Yasasāti iminā īdisena parivārena paricchedena ca. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena sundarena. Vaṇṇenāti chavivaṇṇena, sarīravaṇṇanibhāyāti attho.

Atha devaputto attano purimajātiādiṃ āvi karonto imāhi gāthāhi byākāsi –

858.

‘‘Maṇḍūkohaṃ pure āsiṃ, udake vārigocaro;

Tava dhammaṃ suṇantassa, avadhī vacchapālako.

859.

‘‘Muhuttaṃ cittapasādassa, iddhiṃ passa yasañca me;

Ānubhāvañca me passa, vaṇṇaṃ passa jutiñca me.

860.

‘‘Ye ca te dīghamaddhānaṃ, dhammaṃ assosuṃ gotama;

Pattā te acalaṭṭhānaṃ, yattha gantvā na socare’’ti.

858. Tattha pureti purimajātiyaṃ. Udaketi idaṃ tadā attano uppattiṭṭhānadassanaṃ. Udake maṇḍūkoti etena uddhumāyikādikassa thale maṇḍūkassa nivattanaṃ kataṃ hoti. Gāvo caranti etthāti gocaro, gocaro viyāti gocaro, ghāsesanaṭṭhānaṃ. Vāri udakaṃ gocaro etassāti vārigocaro. Udakacārīpi hi koci kacchapādi avārigocaropi hotīti ‘‘vārigocaro’’ti visesetvā vuttaṃ. Tava dhammaṃ suṇantassāti brahmassarena karavīkarutamañjunā desentassa tava dhammaṃ ‘‘dhammo eso vuccatī’’ti sare nimittaggāhavasena suṇantassa, anādare cetaṃ sāmivacanaṃ veditabbaṃ. Avadhī vacchapālakoti vacche rakkhanto gopāladārako mama samīpaṃ āgantvā daṇḍamolubbhitvā tiṭṭhanto mama sīse daṇḍaṃ sannirumbhitvā maṃ māresi.

859.Muhuttaṃ cittapasādassāti tava dhamme muhuttamattaṃ uppannassa cittapasādassa hetubhūtassa iddhinti samiddhiṃ, dibbavibhūtinti attho. Yasanti parivāraṃ. Ānubhāvanti kāmavaṇṇitādidibbānubhāvaṃ. Vaṇṇanti sarīravaṇṇasampattiṃ. Jutinti dvādasayojanāni pharaṇasamatthaṃ pabhāvisesaṃ.

860.Yeti ye sattā. Ca-saddo byatireke. Teti tava. Dīghamaddhānanti bahuvelaṃ. Assosunti suṇiṃsu. Gotamāti bhagavantaṃ gottena ālapati. Acalaṭṭhānanti nibbānaṃ. Ayañhettha attho – gotama bhagavā ahaṃ viya ittarameva kālaṃ asuṇitvā ye pana katapuññā ciraṃ kālaṃ tava dhammaṃ assosuṃ sotuṃ labhiṃsu, te dīgharattaṃ saṃsārabyasanābhibhūtā ime sattā yattha gantvā na soceyyuṃ, taṃ asokaṃ sassatabhāvena acalaṃ santipadaṃ pattā eva, na tesaṃ tassa pattiyā antarāyoti.

Athassa bhagavā sampattaparisāya ca upanissayasampattiṃ oloketvā vitthārena dhammaṃ desesi. Desanāpariyosāne so devaputto sotāpattiphale patiṭṭhahi, caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Devaputto bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā bhikkhusaṅghassa ca añjaliṃ katvā saha parivārena devalokameva gatoti.

Maṇḍūkadevaputtavimānavaṇṇanā niṭṭhitā.

2. Revatīvimānavaṇṇanā

Uṭṭhehirevate supāpadhammeti revatīvimānaṃ. Tassa kā uppatti? Bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena samayena bārāṇasiyaṃ saddhāsampannassa kulassa putto nandiyo nāma upāsako ahosi saddhāsampanno dāyako dānapati saṅghupaṭṭhāko. Athassa mātāpitaro sammukhagehato mātuladhītaraṃ revatiṃ nāma kaññaṃ ānetukāmā ahesuṃ. Sā pana assaddhā adānasīlā, nandiyo taṃ na icchi. Tassa mātā revatiṃ āha ‘‘amma, tvaṃ imaṃ gehaṃ āgantvā bhikkhusaṅghassa nisīdanaṭṭhānaṃ haritena gomayena upalimpitvā āsanāni paññāpehi, ādhārake ṭhapehi, bhikkhūnaṃ āgatakāle vanditvā pattaṃ gahetvā nisīdāpetvā dhamakaraṇena pānīyaṃ parissāvetvā bhuttakāle pattāni dhovāhi, evaṃ me puttassa ārādhikā bhavissasī’’ti. Sā tathā akāsi. Atha naṃ ‘‘ovādakkhamā jātā’’ti puttassa ārocetvā tena ‘‘sādhū’’ti sampaṭicchite divasaṃ ṭhapetvā āvāhaṃ kariṃsu.

Atha naṃ nandiyo āha ‘‘sace bhikkhusaṅghaṃ mātāpitaro ca me upaṭṭhahissasi, evaṃ imasmiṃ gehe vasituṃ labhissasi, appamattā hohī’’ti. Sā ‘‘sādhū’’ti paṭissuṇitvā kiñci kālaṃ saddhā viya hutvā bhattāraṃ anavattentī dve putte vijāyi. Nandiyassa mātāpitaro kālamakaṃsu. Gehe sabbissariyaṃ tassā eva ahosi. Nandiyopi mahādānapati hutvā bhikkhusaṅghassa dānaṃ paṭṭhapesi, kapaṇaddhikādīnampi gehadvāre pākavattaṃ paṭṭhapesi. Isipatanamahāvihāre catūhi gabbhehi paṭimaṇḍitaṃ catusālaṃ kāretvā mañcapīṭhādīni attharāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā tathāgatassa hatthe dakkhiṇodakaṃ pātetvā niyyādesi, saha dakkhiṇodakadānena tāvatiṃsabhavane āyāmato ca vitthārato ca samantā dvādasayojaniko yojanasatubbedho sattaratanamayo accharāgaṇasahassasaṅghuṭṭho dibbapāsādo uggañchi.

Athāyasmā mahāmoggallāno devacārikaṃ caranto taṃ pāsādaṃ disvā attānaṃ vandituṃ āgate devaputte pucchi ‘‘kassāyaṃ pāsādo’’ti? ‘‘Imassa , bhante, pāsādassa sāmiko manussaloke bārāṇasiyaṃ nandiyo nāma kuṭumbiyaputto saṅghassa isipatanamahāvihāre catusālaṃ kāresi, tassāyaṃ nibbatto pāsādo’’ti āhaṃsu. Pāsāde nibbattadevaccharāyopi theraṃ vanditvā ‘‘bhante, mayaṃ bārāṇasiyaṃ nandiyassa nāma upāsakassa paricārikā bhavituṃ idha nibbattā, tassa evaṃ vadetha ‘‘tuyhaṃ paricārikā bhavituṃ nibbattā, devatāyo tayi cirāyante ukkaṇṭhitā, devalokasampatti nāma mattikābhājanaṃ bhinditvā suvaṇṇabhājanassa gahaṇaṃ viya atimanāpa’nti vatvā idhāgamanatthāya tassa vadethā’’ti āhaṃsu. Thero ‘‘sādhū’’ti paṭissuṇitvā sahasā devalokato āgantvā catuparisamajjhe bhagavantaṃ pucchi ‘‘nibbattati nu kho, bhante, katapuññānaṃ manussaloke ṭhitānaṃyeva dibbasampattī’’ti? ‘‘Nanu te, moggallāna, nandiyassa devaloke nibbattā dibbasampatti sāmaṃ diṭṭhā, kasmā maṃ pucchasī’’ti? ‘‘Evaṃ, bhante, nibbattatī’’ti . Athassa satthā ‘‘yathā ciraṃ vippavasitvā āgataṃ purisaṃ mittabandhavā abhinandanti sampaṭicchanti, evaṃ katapuññaṃ puggalaṃ ito paralokaṃ gataṃ sakāni puññāni sampattihatthehi sampaṭicchanti paṭiggaṇhantī’’ti dassento –

861.

‘‘Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ;

Ñātimittā suhajjā ca, abhinandanti āgataṃ.

862.

‘‘Tatheva katapuññampi, asmā lokā paraṃ gataṃ;

Puññāni paṭiggaṇhanti, piyaṃ ñātīva āgata’’nti. – gāthā abhāsi;

Nandiyo taṃ sutvā bhiyyosomattāya dānāni deti, puññāni karoti, so vaṇijjāya gacchanto revatiṃ āha ‘‘bhadde, mayā paṭṭhapitaṃ saṅghassa dānaṃ anāthānaṃ pākavattañca tvaṃ appamattā pavatteyyāsī’’ti. Sā ‘‘sādhū’’ti paṭissuṇi. So pavāsagatopi yattha yattha vāsaṃ kappeti, tattha tattha bhikkhūnaṃ anāthānañca yathāvibhavaṃ dānaṃ detiyeva. Tassa anukampāya khīṇāsavā dūratopi āgantvā dānaṃ sampaṭicchanti. Revatī pana tasmiṃ gate katipāhameva dānaṃ pavattetvā anāthānaṃ bhattaṃ upacchindi, bhikkhūnampi bhattaṃ kaṇājakaṃ bilaṅgadutiyaṃ adāsi . Bhikkhūnaṃ bhuttaṭṭhāne attanā bhuttāvasesāni sitthāni macchamaṃsakhaṇḍamissakāni calakaṭṭhikāni ca pakiritvā manussānaṃ dasseti ‘‘passatha samaṇānaṃ kammaṃ, saddhādeyyaṃ nāma evaṃ chaḍḍentī’’ti.

Atha nandiyo vohārakasiddhi yathālābho āgantvā taṃ pavattiṃ sutvā revatiṃ gehato nīharitvā gehaṃ pāvisi. Dutiyadivase buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattetvā niccabhattaṃ anāthabhattañca sammadeva pavattesi, attano sahāyehi upanītaṃ revatiṃ ghāsacchādanaparamatāya ṭhapesi. So aparena samayena kālaṃ katvā tāvatiṃsabhavane attano vimāneyeva nibbatti. Revatī pana sabbaṃ dānaṃ pacchinditvā ‘‘imesaṃ vasena mayhaṃ lābhasakkāro parihāyī’’ti bhikkhusaṅghaṃ akkosantī paribhāsantī vicarati. Atha vessavaṇo dve yakkhe āṇāpesi ‘‘gacchatha, bhaṇe, bārāṇasinagare ugghosatha ‘‘ito sattame divase revatī jīvantīyeva niraye pakkhipīyatī’ti’’. Taṃ sutvā mahājano saṃvegajāto bhītatasito ahosi.

Atha revatī pana pāsādaṃ abhiruhitvā dvāraṃ thaketvā nisīdi. Sattame divase tassā pāpakammasañcoditena vessavaṇena raññā āṇattā jalitakapilakesamassukā cipiṭavirūpanāsikā pariṇatadāṭhā lohitakkhā sajaladharasamānavaṇṇā ativiya bhayānakarūpā dve yakkhā upagantvā ‘‘uṭṭhehi, revate, supāpadhamme’’tiādīni vadantā nānābāhāsu gahetvā ‘‘mahājano passatū’’ti sakalanagare vīthito vīthiṃ paribbhamāpetvā ākāsaṃ abbhuggantvā tāvatiṃsabhavanaṃ netvā nandiyassa vimānaṃ sampattiñcassā dassetvā taṃ vilapantiṃyeva ussadanirayasamīpaṃ pāpesuṃ. Taṃ yamapurisā ussadaniraye khipiṃsu. Tenāha –

863.

‘‘Uṭṭhehi revate supāpadhamme, apārutadvāre adānasīle;

Nessāma taṃ yattha thunanti duggatā, samappitā nerayikā dukhenā’’ti.

Tattha uṭṭhehīti uṭṭhaha, na dānesa pāsādo taṃ nirayabhayato rakkhituṃ sakkoti, tasmā sīghaṃ uṭṭhahitvā āgacchāhīti attho. Revateti taṃ nāmena ālapati. Supāpadhammetiādinā uṭṭhānassa kāraṇaṃ vadati. Yasmā tvaṃ ariyānaṃ akkosanaparibhāsanādinā suṭṭu lāmakapāpadhammā, yasmā ca apārutaṃ dvāraṃ nirayassa tava pavesanatthaṃ, tasmā uṭṭhehīti. Adānasīleti kassaci kiñci na dānasīle kadariye maccharinī, idampi uṭṭhānasseva kāraṇavacanaṃ. Yasmā dānasīlānaṃ amaccharīnaṃ tava sāmikasadisānaṃ sugatiyaṃ nivāso, tādisānaṃ pana adānasīlānaṃ maccharīnaṃ niraye nivāso, tasmā uṭṭhehi, muhuttamattampi tava idha ṭhātuṃ na dassāmīti adhippāyo. Yattha thunanti duggatāti dukkhagatattā duggatā. Nerayikāti nirayadukkhena samappitā samaṅgībhūtā yasmiṃ niraye thunanti, yāva pāpakammaṃ na byanti hoti, tāva nikkhamituṃ alabhantā nitthunanti, tattha taṃ nessāma nayissāma khipissāmāti yojanā.

864.

‘‘Icceva vatvāna yamassa dūtā, te dve yakkhā lohitakkhā brahantā;

Paccekabāhāsu gahetvā revataṃ, pakkāmayuṃ devagaṇassa santike’’ti. –

Idaṃ saṅgītikāravacanaṃ.

Tattha icceva vatvānāti iti eva ‘‘uṭṭhehī’’tiādinā vatvā, vacanasamanantaramevāti attho. Yamassa dūtāti appaṭisedhaniyatassa yamassa rañño dūtasadisā. Vessavaṇena hi te pesitā . Tathā hi te tāvatiṃsabhavanaṃ nayiṃsu. Keci ‘‘na yamassa dūtā’’ti na-kāraṃ ‘‘yamassā’’ti padena sambandhitvā ‘‘vessavaṇassa dūtā’’ti atthaṃ vadanti, taṃ na yujjati. Na hi na yamadūtatāya vessavaṇassa dūtāti sijjhati. Yajanti tattha baliṃ upaharantīti yakkhā. Lohitakkhāti rattanayanā. Yakkhānañhi nettāni atilohitāni honti. Brahantāti mahantā. Paccekabāhāsūti eko ekabāhāyaṃ, itaro itarabāhāyanti paccekaṃ bāhāsu. Revatanti revatiṃ. Revatātipi tassā nāmameva. Tathā hi ‘‘revate’’ti vuttaṃ. Pakkāmayunti pakkāmesuṃ, upanesunti attho. Devagaṇassāti tāvatiṃsabhavane devasaṅghassa.

Evaṃ tehi yakkhehi tāvatiṃsabhavanaṃ netvā nandiyavimānassa avidūre ṭhapitā revatī taṃ sūriyamaṇḍalasadisaṃ ativiya pabhassaraṃ disvā –

865.

‘‘Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ, byamhaṃ subhaṃ kañcanajālachannaṃ;

Kassetamākiṇṇajanaṃ vimānaṃ, suriyassa raṃsīriva jotamānaṃ.

866.

‘‘Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;

Taṃ dissati suriyasamānavaṇṇaṃ, ko modati saggapatto vimāne’’ti. –

Te yakkhe pucchi. Tepi tassā –

867.

‘‘Bārāṇasiyaṃ nandiyo nāmāsi, upāsako amaccharī dānapati vadaññū;

Tassetamākiṇṇajanaṃ vimānaṃ, sūriyassa raṃsīriva jotamānaṃ.

868.

‘‘Nārīgaṇā candanasāralittā, ubhato vimānaṃ upasobhayanti;

Taṃ dissati sūriyasamānavaṇṇaṃ, so modati saggapatto vimāne’’ti. –

Ācikkhiṃsu.

868. Tattha candanasāralittāti sārabhūtena candanagandhena anulittasarīrā. Ubhato vimānanti vimānaṃ ubhato anto ceva bahi ca saṅgītādīhi upecca sobhayanti.

Atha revatī –

869.

‘‘Nandiyassāhaṃ bhariyā, agārinī sabbakulassa issarā;

Bhattu vimāne ramissāmi dānahaṃ, na patthaye nirayaṃ dassanāyā’’ti. –

Āha. Tattha agārinīti gehasāminī. ‘‘Bhariyā sagāminī’’tipi paṭhanti, bhariyā sahagāminīti attho. Sabbakulassa issarā bhattūti mama bhattu nandiyassa sabbakuṭumbikassa issarā sāminī ahosiṃ, tasmā idānipi vimāne issarā bhavissāmīti āha. Vimāne ramissāmidānahanti evaṃ palobhetumeva hi taṃ te tattha nesuṃ. Na patthaye nirayaṃ dassanāyāti yaṃ pana nirayaṃ maṃ tumhe netukāmā, taṃ nirayaṃ dassanāyapi na patthaye, kuto pavisitunti vadati.

Evaṃ vadantimeva ‘‘tvaṃ taṃ patthehi vā mā vā, kiṃ tava patthanāyā’’ti nirayasamīpaṃ netvā –

870.

‘‘Eso te nirayo supāpadhamme, puññaṃ tayā akataṃ jīvaloke;

Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyata’’nti. –

Gāthamāhaṃsu. Tassattho – eso tava nirayo, tayā dīgharattaṃ mahādukkhaṃ anubhavitabbaṭṭhānabhūto. Kasmā? Puññaṃ tayā akataṃ jīvaloke, yasmā manussaloke appamattakampi tayā puññaṃ nāma na kataṃ, evaṃ akatapuñño pana tādiso satto maccharī attano sampattinigūhanalakkhaṇena maccharena samannāgato, paresaṃ rosuppādanena rosako, lobhādīhi pāpadhammehi samaṅgībhāvato pāpadhammo saggūpagānaṃ devānaṃ sahabyataṃ sahabhāvaṃ na labhatīti yojanā.

Evaṃ pana vatvā te dve yakkhā tatthevantaradhāyiṃsu. Taṃsadise pana dve nirayapāle saṃsavake nāma gūthaniraye pakkhipituṃ ākaḍḍhante passitvā –

871.

‘‘Kiṃ nu gūthañca muttañca, asuci paṭidissati;

Duggandhaṃ kimidaṃ mīḷhaṃ, kimetaṃ upavāyatī’’ti. –

Taṃ nirayaṃ pucchi.

872.

‘‘Esa saṃsavako nāma, gambhīro sataporiso;

Yattha vassasahassāni, tuvaṃ paccasi revate’’ti. –

Tasmiṃ kathite tattha attano nibbattihetubhūtaṃ kammaṃ pucchantī –

873.

‘‘Kiṃ nu kāyena vācāya, manasā dukkaṭaṃ kataṃ;

Kena saṃsavako laddho, gambhīro sataporiso’’ti. – āha;

874.

‘‘Samaṇe brāhmaṇe cāpi, aññe vāpi vanibbake;

Musāvādena vañcesi, taṃ pāpaṃ pakataṃ tayā’’ti. –

Tassā taṃ kammaṃ kathetvā puna te –

875.

‘‘Tena saṃsavako laddho, gambhīro sataporiso;

Tatthe vassasahassāni, tuvaṃ paccasi revate’’ti. –

Āhaṃsu. Tattha saṃsavako nāmāti niccakālaṃ gūthamuttādiasucissa saṃsavanato paggharaṇato saṃsavako nāma.

Na kevalaṃ tuyhaṃ idha saṃsavakalābho eva, atha kho ettha anekāni vassasahassāni paccitvā uttiṇṇāya hatthacchedādilābhopīti dassetuṃ –

876.

‘‘Hatthepi chindanti athopi pāde, kaṇṇepi chindanti athopi nāsaṃ;

Athopi kākoḷagaṇā samecca, saṅgamma khādanti viphandamāna’’nti. –

Tattha laddhabbakāraṇaṃ āhaṃsu. Tattha kākoḷagaṇāti kākasaṅghā. Te kirassā tigāvutappamāṇe sarīre anekasatāni anekasahassāni patitvā tālakkhandhaparimāṇehi sunisitaggehi ayomayehi mukhatuṇḍehi vijjhitvā vijjhitvā khādanti, maṃsaṃ gahitagahitaṭṭhāne kammabalena pūrateva. Tenāha ‘‘kākoḷagaṇā samecca, saṅgamma khādanti viphandamāna’’nti.

Puna sā manussalokaṃ paccānayanāya yācanādivasena taṃ taṃ vippalapi. Tena vuttaṃ –

877.

‘‘Sādhu kho maṃ paṭinetha, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca;

Yaṃ katvā sukhitā honti, na ca pacchānutappare’’ti.

Puna nirayapālā –

878.

‘‘Pure tuvaṃ pamajjitvā, idāni paridevasi;

Sayaṃ katānaṃ kammānaṃ, vipākaṃ anubhossasī’’ti. –

Āhaṃsu. Puna sā āha –

879.

‘‘Ko devalokato manussalokaṃ, gantvāna puṭṭho me evaṃ vadeyya;

Nikkhittadaṇḍesu dadātha dānaṃ, acchādanaṃ seyyamathannapānaṃ;

Na hi maccharī rosako pāpadhammo, saggūpagānaṃ labhati sahabyataṃ.

880.

‘‘Sāhaṃ nūna ito gantvā, yoniṃ laddhāna mānusiṃ;

Vadaññū sīlasampannā, kāhāmi kusalaṃ bahuṃ;

Dānena samacariyāya, saṃyamena damena ca.

881.

‘‘Ārāmāni ca ropissaṃ, dugge saṅkamāni ca;

Papañca udapānañca, vippasannena cetasā.

882.

‘‘Cātuddasiṃ pañcadasiṃ, yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca, aṭṭhaṅgasusamāgataṃ.

883.

‘‘Uposathaṃ upavasissaṃ, sadā sīlesu saṃvutā;

Na ca dāne pamajjissaṃ, sāmaṃ diṭṭhamidaṃ mayā’’ti.

884.

‘‘Iccevaṃ vippalapantiṃ, phandamānaṃ tato tato;

Khipiṃsu niraye ghore, uddhaṃpādaṃ avaṃsira’’nti. –

Idaṃ saṅgītikāravacanaṃ. Puna sā –

885.

‘‘Ahaṃ pure maccharinī ahosiṃ, paribhāsikā samaṇabrāhmaṇānaṃ;

Vitathena ca sāmikaṃ vañcayitvā, paccāmahaṃ niraye ghorarūpe’’ti. –

Osānagāthamāha. Tattha ‘‘ahaṃ pure maccharinī’’ti gāthā niraye nibbattāya vuttā, itarā anibbattāya evāti veditabbā. Sesaṃ suviññeyyamevāti.

Bhikkhū revatiyā yakkhehi gahetvā nītabhāvaṃ bhagavato ārocesuṃ. Taṃ sutvā bhagavā ādito paṭṭhāya imaṃ vatthuṃ kathetvā upari vitthārena dhammaṃ desesi, desanāpariyosāne bahū sotāpattiphalādīni pāpuṇiṃsu. Kāmañcetaṃ revatīpaṭibaddhāya kathāya yebhuyyabhāvato ‘‘revatīvimāna’’nti voharīyati, yasmā pana revatī vimānadevatā na hoti, nandiyassa pana devaputtassa vimānādisampattipaṭisaṃyuttañcetaṃ, tasmā purisavimānesveva saṅgahaṃ āropitanti daṭṭhabbaṃ.

Revatīvimānavaṇṇanā niṭṭhitā.

3. Chattamāṇavakavimānavaṇṇanā

Yo vadataṃ pavaro manujesūti chattamāṇavakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena setabyāyaṃ aññatarassa brāhmaṇassa kicchāladdho putto chatto nāma brāhmaṇamāṇavo ahosi. So vayappatto pitarā pesito ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa santike medhāvitāya analasatāya ca na cireneva mante vijjāṭṭhānāni ca uggahetvā brāhmaṇasippe nipphattiṃ patto. So ācariyaṃ abhivādetvā ‘‘mayā tumhākaṃ santike sippaṃ sikkhitaṃ, kiṃ vo garudakkhiṇaṃ demī’’ti āha. Ācariyo ‘‘garudakkhiṇā nāma antevāsikassa vibhavānurūpā, kahāpaṇasahassamānehī’’ti āha. Chattamāṇavo ācariyaṃ abhivādetvā setabyaṃ gantvā mātāpitaro vanditvā tehi abhinandiyamāno katapaṭisanthāro tamatthaṃ pitu ārocetvā ‘‘detha me dātabbayuttakaṃ, ajjeva datvā āgamissāmī’’ti āha. Taṃ mātāpitaro ‘‘tāta, ajja vikālo, sve gamissasī’’ti vatvā kahāpaṇe nīharitvā bhaṇḍikaṃ bandhāpetvā ṭhapesuṃ. Corā taṃ pavattiṃ ñatvā chattamāṇavakassa gamanamagge aññatarasmiṃ vanagahane nilīnā acchiṃsu ‘‘māṇavaṃ māretvā kahāpaṇe gaṇhissāmā’’ti.

Bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento chattamāṇavakassa saraṇesu ca sīlesu ca patiṭṭhānaṃ, corehi māritassa devaloke nibbattiṃ, tato saha vimānena āgatassa tattha sannipatitaparisāya ca dhammābhisamayaṃ disvā paṭhamatarameva gantvā māṇavakassa gamanamagge aññatarasmiṃ rukkhamūle nisīdi. Māṇavo ācariyadhanaṃ gahetvā setabyato ukkaṭṭhābhimukho gacchanto antarāmagge bhagavantaṃ nisinnaṃ disvā upasaṅkamitvā aṭṭhāsi. ‘‘Kuhiṃ gamissasī’’ti bhagavatā vutto ‘‘ukkaṭṭhaṃ, bho gotama, gamissāmi mayhaṃ ācariyassa pokkharasātissa garudakkhiṇaṃ dātu’’nti āha. Atha bhagavā ‘‘jānāsi pana tvaṃ, māṇava, tīṇi saraṇāni, pañca sīlānī’’ti vatvā tena ‘‘nāhaṃ jānāmi, kimatthiyāni panetāni kīdisāni cā’’ti vutte ‘‘idamīdisa’’nti saraṇagamanassa sīlasamādānassa ca phalānisaṃsaṃ vibhāvetvā ‘‘uggaṇhāhi tāva, māṇavaka, saraṇagamanavidhi’’nti vatvā ‘‘sādhu uggaṇhissāmi, kathetha bhante bhagavā’’ti tena yācito tassa ruciyā anurūpaṃ gāthābandhavasena saraṇagamanavidhiṃ dassento –

886.

‘‘Yo vadataṃ pavaro manujesu, sakyamunī bhagavā katakicco;

Pāragato balavīriyasamaṅgī, taṃ sugataṃ saraṇatthamupehi.

887.

‘‘Rāgavirāgamanejamasokaṃ , dhammamasaṅkhatamappaṭikūlaṃ;

Madhuramimaṃ paguṇaṃ suvibhattaṃ, dhammamimaṃ saraṇatthamupehi.

888.

‘‘Yattha ca dinna mahapphalamāhu, catūsu sucīsu purisayugesu;

Aṭṭha ca puggala dhammadasā te, saṅghamimaṃ saraṇatthamupehī’’ti. –

Tisso gāthāyo abhāsi.

886. Tattha yoti aniyamitavacanaṃ, tassa ‘‘ta’’nti iminā niyamanaṃ veditabbaṃ. Vadatanti vadantānaṃ. Pavaroti seṭṭho, kathikānaṃ uttamo vādīvaroti attho. Manujesūti ukkaṭṭhaniddeso yathā ‘‘satthā devamanussāna’’nti. Bhagavā pana devamanussānampi brahmānampi sabbesampi sattānaṃ pavaroyeva, bhagavato ca carimabhave manussesu uppannatāya vuttaṃ ‘‘manujesū’’ti. Tenevāha ‘‘sakyamunī’’ti. Sakyakulappasutatāya sakyo, kāyamoneyyādīhi samannāgatato anavasesassa ca ñeyyassa munanato muni cāti sakyamuni. Bhāgyavantatādīhi catūhi kāraṇehi bhagavā. Catūhi maggehi kātabbassa pariññādipabhedassa soḷasavidhassa kiccassa katattā nipphāditattā katakicco. Pāraṃ sakkāyassa paratīraṃ nibbānaṃ gato sayambhuñāṇena adhigatoti pāragato. Asadisena kāyabalena, anaññasādhāraṇena ñāṇabalena, catubbidhasammappadhānavīriyena ca samannāgatattā balavīriyasamaṅgī. Sobhanagamanattā, sundaraṃ ṭhānaṃ gatattā, sammā gatattā, sammā ca gaditattā sugato. Taṃ sugataṃ sammāsambuddhaṃ saraṇatthaṃ saraṇāya parāyaṇāya apāyadukkhavaṭṭadukkhaparittāṇāya upehi upagaccha, ajja paṭṭhāya ahitanivattanena hitasaṃvaḍḍhanena ‘‘ayaṃ me bhagavā saraṇaṃ tāṇaṃ leṇaṃ parāyaṇaṃ gati paṭisaraṇa’’nti bhaja seva, evaṃ jānāhi vā bujjhassūti attho.

887.Rāgavirāganti ariyamaggamāha. Tena hi ariyā anādikālabhāvitampi rāgaṃ virajjenti. Anejamasokanti ariyaphalaṃ. Tañhi ejāsaṅkhātāya taṇhāya avasiṭṭhānañca sokanimittānaṃ kilesānaṃ sabbaso paṭippassambhanato ‘‘anejaṃ asoka’’nti ca vuccati. Dhammanti sabhāvadhammaṃ. Sabhāvato gahetabbadhammo hesa yadidaṃ maggaphalanibbānāni, na pariyattidhammo viya paññattidhammavasena. Dhammanti vā paramatthadhammaṃ, nibbānanti attho. Samecca sambhuyya paccayehi kataṃ saṅkhataṃ, na saṅkhatanti asaṅkhataṃ. Tadeva nibbānaṃ. Natthi ettha kiñcipi paṭikūlanti appaṭikūlaṃ. Savanavelāyaṃ upaparikkhaṇavelāyaṃ paṭipajjanavelāyanti sabbadāpi iṭṭhamevāti madhuraṃ. Sabbaññutaññāṇasannissayāya paṭibhānasampadāya pavattitattā suppavattibhāvato nipuṇabhāvato ca paguṇaṃ. Vibhajitabbassa atthassa khandhādivasena kusalādivasena uddesādivasena ca suṭṭhu vibhajanato suvibhattaṃ. Tīhipi padehi pariyattidhammameva vadati. Teneva hissa āpāthakāle viya vimaddanakālepi kathentassa viya suṇantassāpi sammukhībhāvato ubhatopaccakkhatāya dassanatthaṃ ‘‘ima’’nti vuttaṃ. Dhammanti yathāvapaṭipajjante apāyadukkhapātato dhāraṇatthena dhammaṃ, idaṃ catubbidhassāpi dhammassa sādhāraṇavacanaṃ. Pariyattidhammopi hi saraṇesu ca sīlesu ca patiṭṭhānamattāyapi yathāvapaṭipattiyā apāyadukkhapātato dhāreti eva. Imassa ca atthassa idameva vimānaṃ sādhakanti daṭṭhabbaṃ. Sādhāraṇabhāvena yathāvuttadhammassa paccakkhaṃ katvā dassento puna ‘‘ima’’nti āha.

888.Yatthāti yasmiṃ ariyasaṅghe. Dinnanti pariccattaṃ annādideyyadhammaṃ. Dinna mahapphalanti gāthāsukhatthaṃ anunāsikalopo kato. Accantameva kilesāsucito visujjhanena sucīsu ‘‘sotāpanno sotāpattiphalasacchikiriyāya paṭipanno’’tiādinā (a. ni. 8.60) vuttesu catūsu purisayugesu. Aṭṭhāti maggaṭṭhaphalaṭṭhesu yugaḷe akatvā visuṃ visuṃ gahaṇena aṭṭha puggalā. Gāthāsukhatthameva cettha ‘‘puggala dhammadasā’’ti rassaṃ katvā niddeso. Dhammadasāti catusaccadhammassa nibbānadhammassa ca paccakkhato dassanakā. Diṭṭhisīlasāmaññena saṃhatabhāvena saṅghaṃ.

Evaṃ bhagavatā tīhi gāthāhi saraṇaguṇasandassanena saddhiṃ saraṇagamanavidhimhi vutte māṇavo taṃtaṃsaraṇaguṇānussaraṇamukhena saraṇagamanavidhino attano hadaye ṭhapitabhāvaṃ vibhāvento tassā tassā gāthāya anantaraṃ ‘‘yo vadataṃ pavaro’’tiādinā taṃ taṃ gāthaṃ paccanubhāsi. Evaṃ paccanubhāsitvā ṭhitassa pañca sikkhāpadāni sarūpato phalānisaṃsato ca vibhāvetvā tesaṃ samādānavidhiṃ kathesi. So tampi suṭṭhu upadhāretvā pasannamānaso ‘‘handāhaṃ bhagavā gamissāmī’’ti vatvā ratanattayaguṇaṃ anussaranto taṃyeva maggaṃ paṭipajji. Bhagavāpi ‘‘alaṃ imassa ettakaṃ kusalaṃ devalokūpapattiyā’’ti jetavanameva agamāsi.

Māṇavassa pana pasannacittassa ratanattayaguṇaṃ sallakkhaṇavasena ‘‘saraṇaṃ upemī’’ti pavattacittuppādatāya saraṇesu ca, bhagavatā vuttanayena pañcannaṃ sīlānaṃ adhiṭṭhānena sīlesu ca patiṭṭhitassa teneva nayena ratanattayaguṇe anussarantasseva gacchantassa corā magge pariyuṭṭhiṃsu. So te agaṇetvā ratanattayaguṇe anussarantoyeva gacchati. Tañceko coro gumbantaraṃ upanissāya ṭhito visapītena sarena sahasāva vijjhitvā jīvitakkhayaṃ pāpetvā kahāpaṇabhaṇḍikaṃ gahetvā attano sahāyehi saddhiṃ pakkāmi. Māṇavo pana kālaṃ katvā tāvatiṃsabhavane tiṃsayojanike kanakavimāne suttappabuddho viya accharāsahassaparivuto saṭṭhisakaṭabhārālaṅkārapaṭimaṇḍitattabhāvo nibbatti, tassa vimānassa ābhā sātirekāni vīsatiyojanāni pharitvā tiṭṭhati.

Atha māṇavaṃ kālakataṃ disvā setabyagāmavāsino manussā setabyaṃ gantvā tassa mātāpitūnaṃ ukkaṭṭhagāmavāsino ca ukkaṭṭhaṃ gantvā brāhmaṇassa pokkharasātissa kathesuṃ. Taṃ sutvā tassa mātāpitaro ñātimittā brāhmaṇo ca pokkharasāti saparivārā assumukhā rodamānā taṃ padesaṃ agamaṃsu, yebhuyyena setabyavāsino ca ukkaṭṭhavāsino ca icchānaṅgalavāsino ca sannipatiṃsu, mahāsamāgamo ahosi. Atha māṇavassa mātāpitaro maggassa avidūre citakaṃ sajjetvā sarīrakiccaṃ kātuṃ ārabhiṃsu.

Atha bhagavā cintesi ‘‘mayi gate chattamāṇavo maṃ vandituṃ āgamissati, āgatañca taṃ katakammaṃ kathāpento kammaphalaṃ paccakkhaṃ kāretvā dhammaṃ desessāmi, evaṃ mahājanassa dhammābhisamayo bhavissatī’’ti cintetvā mahatā bhikkhusaṅghena saddhiṃ taṃ padesaṃ upagantvā aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. Atha chattamāṇavadevaputtopi attano sampattiṃ paccavekkhitvā, tassā kāraṇaṃ upadhārento saraṇagamanañca sīlasamādānañca disvā, vimhayajāto bhagavati sañjātapasādabahumāno ‘‘idānevāhaṃ gantvā bhagavantañca bhikkhusaṅghañca vandissāmi, ratanattayaguṇe ca mahājanassa pākaṭe karissāmī’’ti kataññutaṃ nissāya sakalaṃ taṃ araññapadesaṃ ekālokaṃ karonto, saha vimānena āgantvā vimānato oruyha mahatā parivārena saddhiṃ dissamānarūpo upasaṅkamitvā bhagavato pādesu sirasā nipatanto abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Taṃ disvā mahājano ‘‘ko nu kho ayaṃ devo vā brahmā vā’’ti acchariyabbhutajāto upasaṅkamitvā bhagavantaṃ parivāresi. Bhagavā tena katapuññakammaṃ pākaṭaṃ kātuṃ –

889.

‘‘Na tathā tapati nabhe sūriyo, cando ca na bhāsati na phusso;

Yathā atulamidaṃ mahappabhāsaṃ, ko nu tvaṃ tidivā mahiṃ upāgā.

890.

‘‘Chindati raṃsī pabhaṅkarassa, sādhikavīsatiyojanāni ābhā;

Rattimapi yathā divaṃ karoti, parisuddhaṃ vimalaṃ subhaṃ vimānaṃ.

891.

‘‘Bahupadumavicitrapuṇḍarīkaṃ, vokiṇṇaṃ kusumehi nekacittaṃ;

Arajavirajahemajālachannaṃ, ākāse tapati yathāpi sūriyo.

892.

‘‘Rattambarapītavāsasāhi, agarupiyaṅgucandanussadāhi;

Kañcanatanusannibhattacāhi, paripūraṃ gaganaṃva tārakāhi.

893.

‘‘Naranāriyo bahuketthanekavaṇṇā, kusumavibhūsitābharaṇettha sumanā;

Anilapamuñcitā pavanti surabhiṃ, tapaniyavitatā suvaṇṇachannā.

894.

‘‘Kissa saṃyamassa ayaṃ vipāko, kenāsi kammaphalenidhūpapanno;

Yathā ca te adhigatamidaṃ vimānaṃ, tadanupadaṃ avacāsi iggha puṭṭho’’ti. –

Taṃ devaputtaṃ paṭipucchi.

886. Tattha tapatīti dippati. Nabheti ākāse. Phussoti phussatārakā. Atulanti anupamaṃ, appamāṇaṃ vā. Idaṃ vuttaṃ hoti – yathā idaṃ tava vimānaṃ anupamaṃ appamāṇaṃ pabhassarabhāvena tato eva mahappabhāsaṃ ākāse dippati, na tathā tārakarūpāni dippanti, na cando, tāni tāva tiṭṭhantu, nāpi sūriyo dippati, evaṃbhūto ko nu tvaṃ devalokato imaṃ bhūmipadesaṃ upagato, taṃ pākaṭaṃ katvā imassa mahājanassa kathehīti.

890.Chindatīti vicchindati, pavattituṃ adento paṭihanatīti attho. Raṃsīti rasmiyo. Pabhaṅkarassāti sūriyassa. Tassa ca vimānassa pabhā samantato pañcavīsati yojanāni pharitvā tiṭṭhati. Tenāha ‘‘sādhikavīsatiyojanāni ābhā’’ti. Rattimapi yathā divaṃ karotīti attano pabhāya andhakāraṃ vidhamantaṃ rattibhāgampi divasabhāgaṃ viya karoti. Parisamantato anto ceva bahi ca suddhatāya parisuddhaṃ. Sabbaso malābhāvena vimalaṃ. Sundaratāya subhaṃ.

891.Bahupadumavicitrapuṇḍarīkanti bahuvidharattakamalañceva vicittavaṇṇasetakamalañca. Setakamalaṃ padumaṃ, rattakamalaṃ puṇḍarīkanti vadanti. Vokiṇṇaṃ kusumehīti aññehi ca nānāvidhehi pupphehi samokiṇṇaṃ. Nekacittanti mālākammalatākammādinānāvidhavicittaṃ. Arajavirajahemajālachannanti sayaṃ apagatarajaṃ virajena niddosena kañcanajālena chāditaṃ.

892.Rattambarapītavāsasāhīti rattavatthāhi ceva pītavatthāhi ca. Ekā hi rattaṃ dibbavatthaṃ nivāsetvā pītaṃ uttariyaṃ karoti, aparā pītaṃ nivāsetvā rattaṃ uttariyaṃ karoti. Taṃ sandhāya vuttaṃ ‘‘rattambarapītavāsasāhī’’ti . Agarupiyaṅgucandanussadāhīti agarugandhena piyaṅgumālāhi candanagandhehi ca ussadāhi, ussannadibbāgarugandhādikāhīti attho. Kañcanatanusannibhattacāhīti kanakasadisasukhumacchavīhi. Paripūranti tahaṃ tahaṃ vicarantīhi saṅgītipasutāhi ca paripuṇṇaṃ.

893.Bahuketthāti bahukā ettha. Anekavaṇṇāti nānārūpā. Kusamavibhūsitābharaṇāti visesato surabhivāyanatthaṃ dibbakusumehi alaṅkatadibbābharaṇā. Etthāti etasmiṃ vimāne. Sumanāti sundaramanā pamuditacittā. Anilapamuñcitā pavanti surabhinti anilena pamuñcitagandhānaṃ pupphānaṃ vāyunā vimuttapattapuṭaṃ viya vibandhatāya vikasitatāya ca sugandhaṃ pavāyanti. ‘‘Anilapadhūpitā’’tipi paṭhanti, vātena mandaṃ āvuyhamānā hemamayapupphāti attho. Kanakacīrakādīhi veṇiādīsu otatatāya tapaniyavitatā. Yebhuyyena kañcanābharaṇehi acchāditasarīratāya suvaṇṇachannā. Naranāriyoti devaputtā devadhītaro ca bahukā ettha tava vimāneti dasseti.

894.Iṅghāti codanatthe nipāto puṭṭhoti pucchito imassa mahājanassa kammaphalapaccakkhabhāvāyāti adhippāyo.

Tato devaputto imāhi gāthāhi byākāsi –

895.

‘‘Sayamidha pathe samecca māṇavena, satthānusāsi anukampamāno;

Tava ratanavarassa dhammaṃ sutvā, karissāmīti ca bravittha chatto.

896.

‘‘Jinavarapavaraṃ upehi saraṇaṃ, dhammañcāpi tatheva bhikkhusaṅghaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

897.

‘‘Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ,

Na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

898.

‘‘Mā ca parajanassa rakkhitampi, ādātabbamamaññitho adinnaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

899.

‘‘Mā ca parajanassa rakkhitāyo, parabhariyā agamā anariyametaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

900.

‘‘Mā ca vitathaṃ aññathā abhāṇi, na hi musāvādaṃ avaṇṇayiṃsu sappaññā;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

901.

‘‘Yena ca purisassa apeti saññā, taṃ majjaṃ parivajjayassu sabbaṃ;

Noti paṭhamaṃ avocahaṃ bhante, pacchā te vacanaṃ tathevakāsiṃ.

902.

‘‘Svāhaṃ idha pañca sikkhā karitvā, paṭipajjitvā tathāgatassa dhamme;

Dvepathamagamāsiṃ coramajjhe, te maṃ tattha vadhiṃsu bhogahetu.

903.

‘‘Ettakamidaṃ anussarāmi kusalaṃ, tato paraṃ na me vijjati aññaṃ;

Tena sucaritena kammunāhaṃ, uppanno tidivesu kāmakāmī.

904.

‘‘Passa khaṇamuhuttasaññamassa, anudhammappaṭipattiyā vipākaṃ;

Jalamiva yasasā samekkhamānā, bahukāmaṃ pihayanti hīnakammā.

905.

‘‘Passa katipayāya desanāya, sugatiñcamhi gato sukhañca patto;

Ye ca te satataṃ suṇanti dhammaṃ, maññe te amataṃ phusanti khemaṃ.

906.

‘‘Appampi kataṃ mahāvipākaṃ, vipulaṃ hoti tathāgatassa dhamme;

Passa katapuññatāya chatto, obhāseti pathaviṃ yathāpi sūriyo.

907.

‘‘Kimidaṃ kusalaṃ kimācarema, icceke hi samecca mantayanti;

Te mayaṃ punareva laddha mānusattaṃ, paṭipannā viharemu sīlavanto.

908.

‘‘Bahukāro anukampako ca satthā, iti me sati agamā divā divassa;

Svāhaṃ upagatomhi saccanāmaṃ, anukampassu punapi suṇemha dhammaṃ.

909.

‘‘Ye cidha pajahanti kāmarāgaṃ, bhavarāgānusayañca pahāya mohaṃ;

Na ca te puna mupenti gabbhaseyyaṃ, parinibbānagatā hi sītibhūtā’’ti.

895. Tattha sayamidha pathe samecca māṇavenāti idha imasmiṃ pathe mahāmagge sayameva upagatena māṇavena brāhmaṇakumārena samecca samāgantvā. Diṭṭhadhammikasamparāyikaparamatthehi sattānaṃ yathārahamanusāsanato satthā bhagavā, tvaṃ yaṃ māṇavaṃ yathādhammaṃ anusāsi anukampamāno anuggaṇhanto, tava ratanavarassa aggaratanassa sammāsambuddhassa, taṃ dhammaṃ sutvā iti evaṃ karissāmi yathānusiṭṭhaṃ paṭipajjissāmīti, so chatto chattanāmako māṇavo bravittha kathesīti padayojanā.

896. Evaṃ yathāpucchitaṃ kammaṃ kāraṇato dassetvā idāni taṃ sarūpato vibhāgato ca dassento satthārā samādapitabhāvaṃ attanā ca tattha pacchā patiṭṭhitabhāvaṃ dassetuṃ ‘‘jinavarapavara’’ntiādimāha. Tattha noti paṭhamaṃ avocahaṃ bhanteti bhante bhagavā ‘‘saraṇagamanaṃ jānāsī’’ti tayā vutto ‘‘no’’ti na ‘‘jānāmī’’ti paṭhamaṃ avocaṃ ahaṃ. Pacchā te vacanaṃ tathevakāsinti pacchā tayā vuttaṃ kathaṃ parivattento tava vacanaṃ tatheva akāsiṃ paṭipajjiṃ, tīṇipi saraṇāni upagacchinti attho.

897.Vividhanti uccāvacaṃ, appasāvajjaṃ mahāsāvajjañcāti attho. Mā carassūti mā akāsi. Asucinti kilesāsucimissatāya na suciṃ. Pāṇesu asaññatanti pāṇaghātato avirataṃ. Na hi avaṇṇayiṃsūti na hi vaṇṇayanti. Paccūppannakālatthe hi idaṃ atītakālavacanaṃ. Atha vā ‘‘avaṇṇayiṃsū’’ti ekadesena sakalassa kālassa upalakkhaṇaṃ, tasmā yathā na vaṇṇayiṃsu atītamaddhānaṃ, evaṃ etarahipi na vaṇṇayanti, anāgatepi na vaṇṇayissantīti vuttaṃ hoti.

898-900.Parajanassa rakkhitanti parapariggahitavatthu. Tenāha ‘‘adinna’’nti. Mā agamāti mā ajjhācari. Vitathanti atathaṃ, musāti attho. Aññathāti aññathāva, vitathasaññī evaṃ vitathanti jānanto evaṃ mā bhaṇīti attho.

901.Yenāti yena majjena, pītenāti adhippāyo. Apetīti vigacchati. Saññāti dhammasaññā, lokasaññā eva vā. Sabbanti anavasesaṃ, bījato paṭṭhāyāti attho.

902.Svāhanti so tadā chattamāṇavabhūto ahaṃ. Idha imasmiṃ maggapadese, imasmiṃ vā tava sāsane. Tenāha ‘‘tathāgatassa dhamme’’ti. Pañca sikkhāti pañca sīlāni. Karitvāti ādiyitvā, adhiṭṭhāyāti attho. Dvepathanti dvinnaṃ gāmasīmānaṃ vemajjhabhūtaṃ pathaṃ, sīmantarikapathanti attho. Teti te corā. Tatthāti sīmantarikamagge. Bhogahetūti āmisakiñcikkhanimittaṃ.

903.Tatoti yathāvuttakusalato paraṃ upari aññaṃ kusalaṃ na vijjati na upalabbhati, yamahaṃ anussareyyanti attho. Kāmakāmīti yathicchitakāmaguṇasamaṅgī.

904.Khaṇamuhuttasaññamassāti khaṇamuhuttamattaṃ pavattasīlassa. Anudhammappaṭipattiyāti yathādhigatassa phalassa anurūpadhammaṃ paṭipajjamānassa bhagavā passa, tuyhaṃ ovādadhammassa vā anurūpāya dhammapaṭipattiyā vuttaniyāmeneva saraṇagamanassa sīlasamādānassa cāti attho. Jalamiva yasasāti iddhiyā parivārasampattiyā ca jalantaṃ viya. Samekkhamānāti passantā. Bahukāti bahavo. Pihayantīti ‘‘kathaṃ nu kho mayaṃ edisā bhaveyyāmā’’ti patthenti. Hīnakammāti mama sampattito nihīnabhogā.

905.Katipayāyāti appikāya. Yeti ye bhikkhū ceva upāsakādayo ca. Ca-saddo byatireke. Teti tava. Satatanti divase divase.

906.Vipulanti uḷāraphalaṃ vipulānubhāvaṃ. Tathāgatassa dhammeti tathāgatassa sāsane ovāde ṭhatvā katanti yojanā. Evaṃ anuddesikavasena vuttamevatthaṃ attuddesikavasena dassento ‘‘passā’’tiādimāha. Tattha passāti bhagavantaṃ vadati, attānameva vā aññaṃ viya ca katvā vadati.

907.Kimidaṃkusalaṃ kimācaremāti kusalaṃ nāmetaṃ kiṃsabhāvaṃ kīdisaṃ, kathaṃ vā taṃ ācareyyāma. Icceke hi samecca mantayantīti evameke samecca samāgantvā pathaviṃ parivattentā viya sineruṃ ukkhipantā viya ca sudukkaraṃ katvā mantayanti vicārenti, mayaṃ pana akiccheneva punapi kusalaṃ ācareyyāmāti adhippāyo. Tenevāha ‘‘maya’’ntiādi.

908.Bahukāroti bahūpakāro, mahāupakāro vā. Anukampakoti kāruṇiko. Ma-kāro padasandhikaro. Itīti evaṃ, bhagavato attani paṭipannākāraṃ sandhāya vadati. Me satīti mayi sati vijjamāne, corehi avadhite evāti attho. Divā divassāti divasassapi divā, kālassevāti attho. Svāhanti so chattamāṇavabhūto ahaṃ. Saccanāmanti ‘‘bhagavā arahaṃ sammāsambuddho’’tiādināmehi avitathanāmaṃ bhūtatthanāmaṃ. Anukampassūti anuggaṇhāhi. Punapīti bhiyyopi suṇemu, tava dhammaṃ suṇeyyāmayevāti attho.

Evaṃ devaputto sabbametaṃ kataññutābhāve ṭhatvā satthu payirupāsane ca dhammassavane ca atittimeva dīpento vadati. Bhagavā devaputtassa ca tattha sannipatitaparisāya ca ajjhāsayaṃ oloketvā anupubbikathaṃ kathesi. Atha nesaṃ allacittataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi. Desanāpariyosāne devaputto ceva mātāpitaro cassa sotāpattiphale patiṭṭhahiṃsu, mahato ca janakāyassa dhammābhisamayo ahosi.

909. Paṭhamaphale patiṭṭhito devaputto uparimaggesu attano garucittīkāraṃ, tadadhigamassa ca mahānisaṃsataṃ vibhāvento ‘‘ye cidha pajahanti kāmarāga’’nti pariyosānagāthamāha. Tassattho – ye idha imasmiṃ sāsane ṭhitā pajahanti anavasesato samucchindanti kāmarāgaṃ, na ca te puna upentigabbhaseyyaṃ orambhāgiyānaṃ saṃyojanānaṃ samucchinnattā. Ye ca pana pahāya mohaṃ sabbaso samugghātetvā bhavarāgānusayañca pajahanti, te puna upenti gabbhaseyyanti vattabbameva natthi. Kasmā? Parinibbānagatā hi sītibhūtā, te hi uttamapurisā anupādisesāya nibbānadhātuyā parinibbānaṃ gatā evaṃ idheva sabbavedayitānaṃ sabbapariḷāhānaṃ byantibhāvena sītibhūtā.

Iti devaputto attano ariyasotasamāpannabhāvaṃ pavedento anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gahetvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṅghassa apacitiṃ dassetvā mātāpitaro āpucchitvā devalokameva gato, satthāpi uṭṭhāyāsanā gato saddhiṃ bhikkhusaṅghena. Māṇavassa pana mātāpitaro brāhmaṇo pokkharasāti sabbo ca mahājano bhagavantaṃ anugantvā nivatti. Bhagavā jetavanaṃ gantvā sannipatitāya parisāya imaṃ vimānaṃ vitthārato kathesi. Sā desanā mahājanassa sātthikā ahosīti.

Chattamāṇavakavimānavaṇṇanā niṭṭhitā.

4. Kakkaṭakarasadāyakavimānavaṇṇanā

Uccamidaṃmaṇithūṇaṃ vimānanti kakkaṭakarasadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu āraddhavipassako kaṇṇasūlena pīḷito akallasarīratāya vipassanaṃ ussukkāpetuṃ nāsakkhi, vejjehi vuttavidhinā bhesajje katepi rogo na vūpasami. So bhagavato etamatthaṃ ārocesi. Athassa bhagavā ‘‘kakkaṭakarasabhojanaṃ sappāya’’nti ñatvā āha ‘‘gaccha tvaṃ bhikkhu magadhakhette piṇḍāya carāhī’’ti.

So bhikkhu ‘‘dīghadassinā addhā kiñci diṭṭhaṃ bhavissatī’’ti cintetvā ‘‘sādhu bhante’’ti bhagavato paṭissuṇitvā bhagavantaṃ vanditvā pattacīvaramādāya magadhakhettaṃ gantvā aññatarassa khettapālassa kuṭiyā dvāre piṇḍāya aṭṭhāsi. So ca khettapālo kakkaṭakarasaṃ sampādetvā bhattañca pacitvā ‘‘thokaṃ vissamitvā bhuñjissāmī’’ti nisinno theraṃ disvā pattaṃ gahetvā kuṭikāyaṃ nisīdāpetvā kakkaṭakarasabhattaṃ adāsi. Therassa taṃ bhattaṃ thokaṃ bhuttassayeva kaṇṇasūlaṃ paṭippassambhi, ghaṭasatena nhāto viya ahosi . So sappāyāhāravasena cittaphāsukaṃ labhitvā vipassanāvasena cittaṃ abhininnāmento apariyositeyeva bhojane anavasesato āsave khepetvā arahatte patiṭṭhāya khettapālaṃ āha ‘‘upāsaka, tava piṇḍapātabhojanena mayhaṃ rogo vūpasanto, kāyacittaṃ kallaṃ jātaṃ, tvampi imassa puññassa phalena vigatakāyacittadukkho bhavissasī’’ti vatvā anumodanaṃ katvā pakkāmi.

Khettapālo aparena samayena kālaṃ katvā tāvatiṃsabhavane dvādasayojanike maṇithambhe kanakavimāne sattasatakūṭāgārapaṭimaṇḍite veḷuriyamayagabbhe nibbatti, dvāre cassa yathūpacitakammasaṃsūcako muttāsikkāgato suvaṇṇakakkaṭako olambamāno aṭṭhāsi. Athāyasmā mahāmoggallāno pubbe vuttanayena tattha gato taṃ disvā imāhi gāthāhi pucchi –

910.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

911.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

912.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

913.

‘‘Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopissa byākāsi, taṃ dassetuṃ –

914.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phala’’nti. – vuttaṃ;

915.

‘‘Satisamuppādakaro , dvāre kakkaṭako ṭhito;

Niṭṭhito jātarūpassa, sobhati dasapādako.

916.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

917.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamakāsi puññaṃ;

Tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

910. Tattha uccanti accuggataṃ. Maṇithūṇanti padumarāgādimaṇimayathambhaṃ. Samantatoti catūsupi passesu. Rucakatthatāti tassaṃ tassaṃ bhūmiyaṃ suvaṇṇaphalakehi atthatā.

911.Pivasi khādasi cāti kālena kālaṃ upayujjamānaṃ gandhapānaṃ sudhābhojanañca sandhāya vadati. Pavadantīti pavajjanti. Dibbā rasā kāmaguṇettha pañcāti dibbā rasā anappakā pañca kāmaguṇā ettha etasmiṃ tava vimāne saṃvijjantīti attho. Suvaṇṇachannāti hemābharaṇavibhūsitā.

915.Satisamuppādakaroti satuppādakaro, yena puññakammena ayaṃ dibbasampatti mayā laddhā, tattha satuppādassa kārako, ‘‘kakkaṭakarasadānena ayaṃ tayā sampatti laddhā’’ti evaṃ satuppādaṃ karontoti attho. Niṭṭhito jātarūpassāti jātarūpena siddho jātarūpamayo. Ekamekasmiṃ passe pañca pañca katvā dasa pādā etassāti dasapādako dvāre kakkaṭako ṭhito sobhati. So eva mama puññakammaṃ tādisānaṃ mahesīnaṃ vibhāveti, na ettha mayā vattabbaṃ atthīti adhippāyo. Tenāha ‘‘tena metādiso vaṇṇo’’tiādi. Sesaṃ vuttanayameva.

Kakkaṭakarasadāyakavimānavaṇṇanā niṭṭhitā.

5. Dvārapālakavimānavaṇṇanā

Uccamidaṃmaṇithūṇanti dvārapālakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena ca samayena rājagahe aññataro upāsako cattāri niccabhattāni saṅghassa deti. Tassa pana gehaṃ pariyante ṭhitaṃ corabhayena yebhuyyena pihitadvārameva hoti. Bhikkhū gantvā kadāci dvārassa pihitattā bhattaṃ aladdhāva paṭigacchanti. Upāsako bhariyaṃ āha ‘‘kiṃ, bhadde, ayyānaṃ sakkaccaṃ bhikkhā dīyatī’’ti? Sā āha ‘‘ekesu divasesu ayyā nāgamiṃsū’’ti. ‘‘Kiṃ kāraṇa’’nti? ‘‘Dvārassa pihitattā maññe’’ti. Taṃ sutvā upāsako saṃvegappatto hutvā ekaṃ purisaṃ dvārapālaṃ katvā ṭhapesi ‘‘tvaṃ ajjato paṭṭhāya dvāraṃ rakkhanto nisīda, yadā ca ayyā āgamissanti, tadā te pavesetvā paviṭṭhānaṃ nesaṃ pattapaṭiggahaṇaāsanapaññāpanādi sabbaṃ yuttapayuttaṃ jānāhī’’ti. So ‘‘sādhū’’ti tathā karonto bhikkhūnaṃ santike dhammaṃ sutvā uppannasaddho kammaphalaṃ saddahitvā saraṇesu ca sīlesu ca patiṭṭhahi, sakkaccaṃ bhikkhū upaṭṭhahi.

Aparabhāge niccabhattadāyako upāsako kālaṃ katvā yāmesu nibbatti. Dvārapālo pana sakkaccaṃ bhikkhūnaṃ upaṭṭhahitvā parassa pariccāge veyyāvaccakaraṇena anumodanena ca tāvatiṃsesu uppajji. Tassa dvādasayojanikaṃ kanakavimānantiādi sabbaṃ kakkaṭakavimāne vuttanayeneva veditabbaṃ. Pucchāvissajjanagāthā evamāgatā –

918.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

919.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

920. ‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

922. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

923.

‘‘Dibbaṃ mamaṃ vassasahassamāyu, vācābhigītaṃ manasā pavattitaṃ;

Ettāvatā ṭhassati puññakammo, dibbehi kāmehi samaṅgibhūto.

924.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

923. Tattha dibbaṃ mamaṃ vassasahassamāyūti yasmiṃ devanikāye sayaṃ uppanno, tesaṃ tāvatiṃsadevānaṃ āyuppamāṇameva vadati. Tesañhi manussānaṃ gaṇanāya vassasataṃ eko rattidivo, tāya rattiyā tiṃsarattiko māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena sahassasaṃvaccharāni āyu, taṃ manussānaṃ gaṇanāya tisso vassakoṭiyo saṭṭhi ca vassasatasahassāni honti. Vācābhigītanti vācāya abhigītaṃ, ‘‘āgacchantu ayyā, idaṃ āsanaṃ paññattaṃ, idha nisīdathā’’tiādinā, ‘‘kiṃ ayyānaṃ sarīrassa ārogyaṃ, kiṃ vasanaṭṭhānaṃ phāsuka’’ntiādinā paṭisanthāravasena ca vācāya kathitamattaṃ . Manasā pavattitanti ‘‘ime ayyā pesalā brahmacārino dhammacārino’’tiādinā cittena pavattitaṃ pasādamattaṃ, na pana mama santakaṃ kiñci pariccattaṃ atthīti dasseti. Ettāvatāti ettakena evaṃ kathanamattena pasādamattenapi. Ṭhassati puññakammoti katapuñño nāma hutvā devaloke ṭhassati ciraṃ pavattissati, tiṭṭhanto ca dibbehi kāmehi samaṅgībhūto tasmiṃ devanikāye devānaṃ valañjaniyāmeneva dibbehi pañcahi kāmaguṇehi samaṅgībhūto samannāgato hutvā indriyāni paricārento viharatīti attho. Sesaṃ vuttanayameva.

Dvārapālakavimānavaṇṇanā niṭṭhitā.

6. Paṭhamakaraṇīyavimānavaṇṇanā

Uccamidaṃmaṇithūṇanti karaṇīyavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko upāsako nhānopakaraṇāni gahetvā aciravatiṃ gantvā nhatvā āgacchanto bhagavantaṃ sāvatthiṃ piṇḍāya pavisantaṃ disvā upasaṅkamitvā vanditvā evamāha ‘‘bhante kena nimantitā’’ti. Bhagavā tuṇhī ahosi. So kenaci animantitabhāvaṃ ñatvā āha ‘‘adhivāsetu me, bhante, bhagavā bhattaṃ anukampaṃ upādāyā’’ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavantaṃ attano gehaṃ netvā buddhārahaṃ āsanaṃ paññāpetvā tattha bhagavantaṃ nisīdāpetvā paṇītena annapānena santappesi. Bhagavā katabhattakicco tassa anumodanaṃ katvā pakkāmi. Sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ –

926. ‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe… nāriyo ca naccanti suvaṇṇachannā.

928. ‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatī’’ti.

930. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

931.

‘‘Karaṇīyāni puññāni, paṇḍitena vijānatā;

Sammaggatesu buddhesu, yattha dinnaṃ mahapphalaṃ.

931.

‘‘Atthāya vata me buddho, araññā gāmamāgato;

Kattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.

933. ‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

931. Tattha paṇḍitenāti sappaññena. Vijānatāti attano hitāhitaṃ jānantena. Sammaggatesūti sammāpaṭipannesu, buddhesūti sammāsambuddhesu.

932.Atthāyāti hitāya, vuḍḍhiyā vā. Araññāti vihārato, jetavanaṃ sandhāya vadati . Tāvatiṃsūpagoti tāvatiṃsadevakāyaṃ, tāvatiṃsabhavanaṃ vā uppajjanavasena upagato. Sesaṃ vuttanayameva.

Karaṇīyavimānavaṇṇanā niṭṭhitā.

7. Dutiyakaraṇīyavimānavaṇṇanā

Sattamavimānaṃ chaṭṭhavimānasadisaṃ. Kevalaṃ tattha upāsakena bhagavato āhāro dinno, idha aññatarassa therassa. Esaṃ vuttanayameva. Tena vuttaṃ –

935.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

936.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

937. ‘‘Kena tetādiso vaṇṇo…pe… vaṇṇo ca te sabbadisā pabhāsatīti.

938.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

940.

‘‘Karaṇīyāni puññāni, paṇḍitena vijānatā;

Sammaggatesu bhikkhūsu, yattha dinnaṃ mahapphalaṃ.

941.

‘‘Atthāya vata me bhikkhu, araññā gāmamāgato;

Tattha cittaṃ pasādetvā, tāvatiṃsūpago ahaṃ.

942. ‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Dutiyakaraṇīyavimānavaṇṇanā niṭṭhitā.

8. Paṭhamasūcivimānavaṇṇanā

Uccamidaṃmaṇithūṇaṃ vimānanti sūcivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena āyasmato sāriputtassa cīvarakammaṃ kātabbaṃ hoti, attho ca hoti sūciyā. So rājagahe piṇḍāya caranto kammārassa gehadvāre aṭṭhāsi. Taṃ disvā kammāro āha ‘‘kena, bhante, attho’’ti? ‘‘Cīvarakammaṃ kātabbaṃ atthi, sūciyā attho’’ti. Kammāro pasannamānaso katapariyositā dve sūciyo datvā ‘‘punapi, bhante, sūciyā atthe sati mama ācikkheyyāthā’’ti vatvā pañcapatiṭṭhitena vandi. Thero tassa anumodanaṃ katvā pakkāmi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Atha āyasmā mahāmoggallāno devacārikaṃ caranto taṃ devaputtaṃ imāhi gāthāhi pucchi –

944.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

948. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

949.

‘‘Yaṃ dadāti na taṃ hoti, yañceva dajjā tañceva seyyo;

Sūci dinnā sūcimeva seyyo.

950.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

949. Tattha yaṃ dadātīti yādisaṃ deyyadhammaṃ dadāti. Na taṃ hotīti tassa tādisameva phalaṃ na hoti. Atha kho khettasampattiyā ca cittasampattiyā ca tato vipulataraṃ uḷāratarameva phalaṃ hoti. Tasmā yañceva dajjā tañceva seyyoti yaṃkiñcideva vijjamānaṃ dajjā dadeyya, tañceva tadeva seyyo, yassa kassaci anavajjassa deyyadhammassa dānameva seyyo, kasmā? Mayā hi sūci dinnā sūcimeva seyyo, sūcidānameva mayhaṃ seyyaṃ jātaṃ, yato ayamīdisī sampatti laddhāti adhippāyo.

Sūcivimānavaṇṇanā niṭṭhitā.

9. Dutiyasūcivimānavaṇṇanā

Uccamidaṃmaṇithūṇanti dutiyasūcivimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahavāsī eko tunnakārako vihārapekkhako hutvā veḷuvanaṃ gato. Tattha aññataraṃ bhikkhuṃ veḷuvane katasūciyā cīvaraṃ sibbantaṃ disvā sūcigharena saddhiṃ sūciyo adāsi. Sesaṃ sabbaṃ vuttanayameva.

952.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

956.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

957.

‘‘Ahaṃ manussesu manussabhūto, purimajātiyā manussaloke.

958.

‘‘Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ;

Tassa adāsahaṃ sūciṃ, pasanno sehi pāṇibhi.

959.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Taṃ sabbaṃ heṭṭhā vuttanayameva.

Dutiyasūcivimānavaṇṇanā niṭṭhitā.

10. Paṭhamanāgavimānavaṇṇanā

Susukkakhandhaṃabhiruyha nāganti nāgavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tattha addasa aññataraṃ devaputtaṃ sabbasetaṃ mahantaṃ dibbanāgaṃ abhiruyha mahantena parivārena mahatā dibbānubhāvena ākāsena gacchantaṃ, sabbā disā cando viya sūriyo viya ca obhāsayamānaṃ. Disvā yena so devaputto tenupasaṅkami. Atha so devaputto tato oruyha āyasmantaṃ mahāmoggallānaṃ abhivādetvā añjaliṃ paggayha aṭṭhāsi. Atha thero –

961.

‘‘Susukkakhandhaṃ abhiruyha nāgaṃ, akācinaṃ dantiṃ baliṃ mahājavaṃ;

Abhiruyha gajavaraṃ sukappitaṃ, idhāgamā vehāyasaṃ antalikkhe.

962.

‘‘Nāgassa dantesu duvesu nimmitā, acchodakā paduminiyo suphullā;

Padumesu ca tūriyagaṇā pavajjare, imā ca naccanti manoharāyo.

963.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Tassa sampattikittanamukhena katakammaṃ pucchi.

961. Tattha susukkakhandhanti suṭṭhu setakhandhaṃ. Kiñcāpi tassa nāgassa cattāro pādā, vatthikosaṃ, mukhappadeso, ubho kaṇṇā, vāladhīti ettakaṃ muñcitvā sabbo kāyo setova, khandhappadesassa pana sātisayaṃ dhavalataratāya vuttaṃ ‘‘susukkakhandha’’nti. Nāganti dibbaṃ hatthināgaṃ. Akācinanti niddosaṃ , sabalalavaṅkatilakādichavidosavirahitanti attho. ‘‘Ājānīya’’ntipi pāḷi, ājānīyalakkhaṇūpetanti attho. Dantinti vipularuciradantavantaṃ. Balinti balavantaṃ mahābalaṃ. Mahājavanti atijavaṃ sīghagāmiṃ. Puna abhiruyhāti ettha anunāsikalopo daṭṭhabbo, abhiruyhaṃ ārohanīyanti vuttaṃ hoti. Sesaṃ vuttanayameva.

Evaṃ pana therena puṭṭho devaputto attanā katakammaṃ kathento –

965.

‘‘Aṭṭheva muttapupphāni, kassapassa mahesino;

Thūpasmiṃ abhiropesiṃ, pasanno sehi pāṇibhi.

966.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. – imāhi gāthāhi byākāsi;

Tassattho – ahaṃ pubbe kassapasammāsambuddhassa yojanike kanakathūpe vaṇṭato muccitvā gacchamūle patitāni aṭṭha muttapupphāni labhitvā tāni gahetvā pūjanavasena pasannacitto hutvā abhiropesiṃ pūjesiṃ.

Atīte kira kassapasammāsambuddhe parinibbute yojanike kanakathūpe ca kārite saparivāro kikī kāsirājā ca nāgarā ca negamā ca jānapadā ca divase divase pupphapūjaṃ karonti. Tesu tathā karontesu pupphāni mahagghāni dullabhāni ca ahesuṃ. Atheko upāsako mālākāravīthiyaṃ vicaritvā ekamekena kahāpaṇena ekamekampi pupphaṃ alabhanto aṭṭha kahāpaṇāni gahetvā pupphārāmaṃ gantvā mālākāraṃ āha ‘‘imehi aṭṭhahi kahāpaṇehi aṭṭha pupphāni dehī’’ti. ‘‘Natthayyo pupphāni, sammadeva upadhāretvā ocinitvā dinnānī’’ti. ‘‘Ahaṃ oloketvā gaṇhāmī’’ti. ‘‘Yadi evaṃ, ārāmaṃ pavisitvā gavesāhī’’ti. So pavisitvā gavesanto patitāni aṭṭha pupphāni labhitvā mālākāraṃ āha ‘‘gaṇha, tāta, kahāpaṇānī’’ti. ‘‘Tava puññena laddhāni, nāhaṃ kahāpaṇāni gaṇhāmī’’ti āha. Itaro ‘‘nāhaṃ mudhā pupphāni gahetvā bhagavato pūjaṃ karissāmī’’ti kahāpaṇāni tassa purato ṭhapetvā pupphāni gahetvā cetiyaṅgaṇaṃ gantvā pasannacitto pūjaṃ akāsi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajjitvā tattha yāvatāyukaṃ ṭhatvā punapi devaloke, punapi devaloketi evaṃ aparāparaṃ devesuyeva saṃsaranto tasseva kammassa vipākāvasesena imasmimpi buddhuppāde tāvatiṃsesuyeva uppajji. Taṃ sandhāya heṭṭhā vuttaṃ ‘‘tattha addasa aññataraṃ devaputta’’ntiādi.

Taṃ panetaṃ pavattiṃ āyasmā mahāmoggallāno manussalokaṃ āgantvā bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Nāgavimānavaṇṇanā niṭṭhitā.

11. Dutiyanāgavimānavaṇṇanā

Mahantaṃ nāgaṃ abhiruyhāti dutiyanāgavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro upāsako saddho pasanno pañcasu sīlesu patiṭṭhito uposathadivasesu uposathasīlaṃ samādiyitvā purebhattaṃ attano vibhavānurūpaṃ bhikkhūnaṃ dānāni datvā sayaṃ bhuñjitvā suddhavatthanivattho suddhuttarāsaṅgo pacchābhattaṃ yebhuyyena aṭṭha pānāni gāhāpetvā vihāraṃ gantvā bhikkhusaṅghassa niyyādetvā bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāti. Evaṃ so sakkaccaṃ dānamayaṃ sīlamayañca bahuṃ sucaritaṃ upacinitvā ito cuto tāvatiṃsesu uppajji. Tassa puññānubhāvena sabbaseto mahanto dibbo hatthināgo pāturahosi. So taṃ abhiruyha mahantena parivārena mahantena dibbānubhāvena kālena kālaṃ uyyānakīḷaṃ gacchati.

Athekadivasaṃ kataññutāya codiyamāno aḍḍharattisamaye taṃ dibbanāgaṃ abhiruyha mahatā parivārena ‘‘bhagavantaṃ vandissāmī’’ti devalokato āgantvā kevalakappaṃ veḷuvanaṃ obhāsetvā hatthikkhandhato oruyha bhagavantaṃ upasaṅkamitvā abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi . Taṃ bhagavato samīpe ṭhito āyasmā vaṅgīso bhagavato anuññāya imāhi gāthāhi pucchi –

968.

‘‘Mahantaṃ nāgaṃ abhiruyha, sabbasetaṃ gajuttamaṃ;

Vanā vanaṃ anupariyāsi, nārīgaṇapurakkhato;

Obhāsento disā sabbā, osadhī viya tārakā.

969.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Tatthā pucchito sopi tassa gāthāhi eva byākāsi.

971.

‘‘So devaputto attamano, vaṅgīseneva pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ’’.

972.

‘‘Ahaṃ manussesu manussabhūto, upāsako cakkhumato ahosiṃ;

Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ.

973.

‘‘Amajjapo no ca musā abhāṇiṃ, sakena dārena ca tuṭṭho ahosiṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

974.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tattha apubbaṃ natthi, sesaṃ heṭṭhā vuttanayameva.

Dutiyanāgavimānavaṇṇanā niṭṭhitā.

12. Tatiyanāgavimānavaṇṇanā

Konu dibbena yānenāti tatiyanāgavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena samayena tayo khīṇāsavattherā gāmakāvāse vassaṃ upagacchiṃsu. Te vutthavassā pavāretvā ‘‘bhagavantaṃ vandissāmā’’ti rājagahaṃ uddissa gacchantā antarāmagge sāyaṃ aññatarasmiṃ gāmake micchādiṭṭhikabrāhmaṇassa ucchukhettasamīpaṃ gantvā ucchupālaṃ pucchiṃsu ‘‘āvuso, sakkā ajja rājagahaṃ pāpuṇitu’’nti. ‘‘Na sakkā, bhante, ito aḍḍhayojane rājagahaṃ, idheva vasitvā sve gacchathā’’ti āha. ‘‘Atthettha koci vasanayoggo āvāso’’ti? ‘‘Natthi, bhante, ahaṃ pana vo vasanaṭṭhānaṃ jānissāmī’’ti. Therā adhivāsesuṃ.

So ucchūsuyeva yathāṭhitesu sākhāmaṇḍapākārena daṇḍakāni bandhitvā ucchupaṇṇehi chādetvā heṭṭhā palālaṃ attharitvā ekassa therassa adāsi, dutiyassa therassa tīhi ucchūhi daṇḍakasaṅkhepena bandhitvā tiṇena chādetvā heṭṭhā ca tiṇasantharaṃ katvā adāsi, itarassa attano kuṭiyaṃ dve tayo daṇḍake sākhāyo ca nīharitvā cīvarena paṭicchādento cīvarakuṭiṃ katvā adāsi. Te tattha vasiṃsu. Atha vibhātāya rattiyā kālasseva bhattaṃ pacitvā dantakaṭṭhañca mukhodakañca datvā saha ucchurasena bhattaṃ adāsi. Tesaṃ bhuñjitvā anumodanaṃ katvā gacchantānaṃ ekekaṃ ucchuṃ adāsi ‘‘mayhaṃ bhāgo bhavissatī’’ti. So thokaṃ maggaṃ there anugantvā nivattanto attano veyyāvaccañca dānañca ārabbha uḷāraṃ pītisomanassaṃ paṭisaṃvedento nivatti.

Khettasāmiko pana gacchantānaṃ bhikkhūnaṃ paṭipathena āgacchanto bhikkhū pucchi ‘‘kuto vo ucchu laddhā’’ti? ‘‘Ucchupālakena dinnā’’ti. Taṃ sutvā brāhmaṇo kupito anattamano taṭataṭāyamāno kodhābhibhūto tassa piṭṭhito upadhāvitvā muggarena taṃ paharanto ekappahāreneva jīvitā voropesi. So attanā katapuññakammameva anussaranto kālaṃ katvā sudhammādevasabhāyaṃ nibbatti. Tassa puññānubhāvena sabbaseto mahanto dibbavaravāraṇo nibbatti.

Ucchupālakassa maraṇaṃ sutvā tassa mātāpitaro ceva ñātimittā ca assumukhā rodamānā taṃ ṭhānaṃ agamaṃsu, sabbe ca gāmavāsino sannipatiṃsu. Tatrassa mātāpitaro sarīrakiccaṃ kātuṃ ārabhiṃsu. Tasmiṃ khaṇe so devaputto taṃ dibbahatthiṃ abhiruhitvā sabbatāḷāvacaraparivuto pañcaṅgikena tūriyena pavajjamānena mahantena parivārena mahatiyā deviddhiyā devalokato āgantvā tāya parisāya dissamānarūpo ākāse aṭṭhāsi. Atha naṃ tattha paṇḍitajātiko puriso imāhi gāthāhi tena katapuññakammaṃ pucchi –

976.

‘‘Ko nu dibbena yānena, sabbasetena hatthinā;

Tūriyatāḷitanigghoso, antalikkhe mahīyati.

977.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ajānantā taṃ pucchāma, kathaṃ jānemu taṃ maya’’nti.

Sopissa imāhi gāthāhi etamatthaṃ byākāsi –

978.

‘‘Nāmhi devo na gandhabbo, nāpi sakko purindado;

Sudhammā nāma ye devā, tesaṃ aññataro aha’’nti.

979.

‘‘Pucchāma devaṃ sudhammaṃ, puthuṃ katvāna añjaliṃ;

Kiṃ katvā mānuse kammaṃ, sudhammaṃ upapajjatī’’ti – punapi pucchi;

980.

‘‘Ucchāgāraṃ tiṇāgāraṃ, vatthāgārañca yo dade;

Tiṇṇaṃ aññataraṃ datvā, sudhammaṃ upapajjatī’’ti. – punapi byākāsi;

976. Tattha tūriyatāḷitanigghosoti tāḷitapañcaṅgitadibbatūriyanigghoso attānaṃ uddissa pavajjamānadibbatūriyasaddo . Antalikkhe mahīyatīti ākāse ṭhatvā ākāsaṭṭheneva mahatā parivārena pūjīyati.

977.Devatānusīti devatā nu asi, kiṃ nu tvaṃ devosīti attho. Gandhabboti gandhabbakāyikadevo asīti attho. Adu sakko purindadoti udāhu pure dadātīti ‘‘purindado’’ti vissuto sakko nusi, atha sakko devarājā asīti attho. Ettha ca satipi sakkagandhabbānaṃ devabhāve tesaṃ visuṃ gahitattā gobalibaddhañāyena tadaññadevavācako devasaddo daṭṭhabbo.

978. Atha devaputto ‘‘vissajjanaṃ nāma pucchāsabhāgena hotī’’ti tehi pucchitaṃ devagandhabbasakkabhāvaṃ paṭikkhipitvā attānaṃ ācikkhanto ‘‘namhi devo na gandhabbo’’tiādimāha. Tattha namhi devoti tayā āsaṅkito yo koci devo na homi na gandhabbo na sakko, apica kho sudhammā nāma ye devā, tesaṃ aññataro ahaṃ, sudhammā devatā nāma tāvatiṃsadevanikāyasseva aññataradevanikāyo. So kira ucchupālo tesaṃ devānaṃ sampattiṃ sutvā pageva tattha cittaṃ paṇidhāya ṭhitoti keci vadanti.

979.Puthunti mahantaṃ, paripuṇṇaṃ katvāti attho. Sakkaccakiriyādīpanatthañhetaṃ vuttaṃ.

980. Sudhammādevayānaṃ puṭṭho devaputto kakaṇṭakanimittaṃ vadanto viya diṭṭhamattameva gahetvā attanā katapuññaṃ ācikkhanto ‘‘ucchāgāra’’nti gāthamāha. Tattha tiṇṇaṃ aññataraṃ datvāti yadipi mayā tīṇi agārāni dinnāni, tīsu pana aññatarenāti ayamatthopi sijjhatīti nayaggāhena devaputto evamāha. Sesaṃ suviññeyyameva.

Evaṃ so tena pucchi tamatthaṃ vissajjetvā ratanattayaguṇaṃ pakāsento mātāpitūhi saddhiṃ sammodanaṃ katvā devalokameva gato. Manussā devaputtassa vacanaṃ sutvā bhagavati bhikkhusaṅghe ca sañjātapasādabahumānā bahuṃ dānūpakaraṇaṃ sajjetvā sakaṭānaṃ pūretvā veḷuvanaṃ gantvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā satthu taṃ pavattiṃ ārocayiṃsu. Satthā taṃ pucchāvissajjanaṃ tatheva vatvā tameva atthaṃ aṭṭhuppattiṃ katvā vitthārena dhammaṃ desetvā te saraṇesu ca sīlesu ca patiṭṭhāpesi. Te ca patiṭṭhitasaddhā bhagavantaṃ vanditvā attano gāmaṃ upagantvā ucchupālassa mataṭṭhāne vihāraṃ kārayiṃsūti.

Tatiyanāgavimānavaṇṇanā niṭṭhitā.

13. Cūḷarathavimānavaṇṇanā

Daḷhadhammānisārassāti cūḷarathavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute dhātuvibhāgaṃ katvā tattha tattha satthu thūpesu patiṭṭhāpiyamānesu mahākassapattherappamukhesu dhammaṃ saṅgāyituṃ uccinitvā gahitesu sāvakesu yāva vassūpagamanā veneyyāpekkhāya attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā mahākaccāyano paccantadese aññatarasmiṃ araññāyatane viharati. Tena samayena assakaraṭṭhe potalinagare assakarājā rajjaṃ kāreti, tassa jeṭṭhāya deviyā putto sujāto nāma kumāro soḷasavassuddesiko kaniṭṭhāya deviyā nibandhanena pitarā raṭṭhato pabbājito araññaṃ pavisitvā vanacarake nissāya araññe vasati. So kira kassapassa bhagavato sāsane pabbajitvā sīlamatte patiṭṭhito puthujjanakālakiriyaṃ katvā tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā aparāparaṃ sugatiyaṃyeva paribbhamanto imasmiṃ buddhuppāde bhagavato abhisambodhito tiṃsavasse assakaraṭṭhe assakarañño aggamahesiyā kucchismiṃ nibbatti, ‘‘sujāto’’tissa nāmaṃ ahosi. So mahantena parivārena vaḍḍhati.

Tassa pana mātari kālakatāya rājā aññaṃ rājadhītaraṃ aggamahesiṭṭhāne ṭhapesi. Sāpi aparena samayena puttaṃ vijāyi. Tassā rājā puttaṃ disvā pasanno ‘‘bhadde, tayā icchitaṃ varaṃ gaṇhāhī’’ti varaṃ adāsi. Sā gahitakaṃ katvā ṭhapetvā yadā sujātakumāro soḷasavassuddesiko jāto, tadā rājānaṃ āha ‘‘deva, tumhehi mama puttaṃ disvā tuṭṭhacittehi varo dinno, taṃ idāni dethā’’ti. ‘‘Gaṇha, devī’’ti . ‘‘Mayhaṃ puttassa rajjaṃ dethā’’ti. ‘‘Nassa, vasali, mama jeṭṭhaputte devakumārasadise sujātakumāre ṭhite kasmā evaṃ vadasī’’ti paṭikkhipi. Devī punappunaṃ nibandhanaṃ karontī manaṃ alabhitvā ekadivasaṃ āha ‘‘deva, yadi sacce tiṭṭhasi, dehi evā’’ti. Rājā ‘‘anupadhāretvā mayā imissā varo dinno, ayañca evaṃ vadatī’’ti vippaṭisārī hutvā sujātakumāraṃ pakkositvā tamatthaṃ ārocetvā assūni pavattesi. Kumāro pitaraṃ socamānaṃ disvā domanassappatto assūni pavattetvā ‘‘anujānāhi, deva, ahaṃ aññattha gamissāmī’’ti āha. Taṃ sutvā raññā ‘‘aññaṃ te nagaraṃ māpessāmi, tattha vaseyyāsī’’ti vutte kumāro na icchi. ‘‘Mama sahāyānaṃ rājūnaṃ santike pesessāmī’’ti ca vutte tampi nānujāni. Kevalaṃ ‘‘deva, araññaṃ gamissāmī’’ti āha. Rājā puttaṃ āliṅgitvā sīse cumbitvā ‘‘mamaccayena idhāgantvā rajje patiṭṭhahā’’ti vatvā vissajjesi.

So araññaṃ pavisitvā vanacarake nissāya vasanto ekadivasaṃ migavaṃ gato. Tassa samaṇakāle sahāyavaro eko devaputto hitesitāya migarūpena taṃ palobhento dhāvitvā āyasmato mahākaccāyanassa vasanaṭṭhānasamīpaṃ patvā antaradhāyi. So ‘‘imaṃ migaṃ idāni gaṇhissāmī’’ti upadhāvanto therassa vasanaṭṭhānaṃ patvā taṃ apassanto bahi paṇṇasālāya theraṃ nisinnaṃ disvā tassa samīpe cāpakoṭiṃ olubbha aṭṭhāsi. Thero taṃ oloketvā ādito paṭṭhāya sabbaṃ tassa pavattiṃ ñatvā anuggaṇhanto ajānanto viya saṅgahaṃ karonto –

981.

‘‘Daḷhadhammā nisārassa, dhanuṃ olubbha tiṭṭhasi;

Khattiyo nusi rājañño, adu luddo vanecaro’’ti. –

Pucchi. Tattha daḷhadhammāti daḷhadhanu. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti ca yassa āropitassa jiyāya baddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Nisārassāti niratisayasārassa visiṭṭhasārassa rukkhassa dhanuṃ, sāratararukkhamayaṃ dhanunti attho. Olubbhāti sannirumbhitvā. Rājaññoti rājakumāro. Vanecaroti vanacaro.

Atha so attānaṃ āvikaronto –

982.

‘‘Assakādhipatissāhaṃ, bhante putto vanecaro;

Nāmaṃ me bhikkhu te brūmi, sujāto iti maṃ vidū.

983.

‘‘Mige gavesamānohaṃ, ogāhanto brahāvanaṃ;

Migaṃ tañceva nāddakkhiṃ, tañca disvā ṭhito aha’’nti. –

Āha. Tattha assakādhipatissāti assakaraṭṭhādhipatino assakarājassa. Bhikkhūti theraṃ ālapati. Mige gavesamānoti migasūkarādike gavesanto, migavaṃ carantoti attho.

Taṃ sutvā thero tena saddhiṃ paṭisanthāraṃ karonto –

984.

‘‘Svāgataṃ te mahāpuñña, atho te adurāgataṃ;

Etto udakamādāya, pāde pakkhālayassu te.

985.

‘‘Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Rājaputta tato pitvā, santhatasmiṃ upāvisā’’ti. – āha;

984. Tattha adurāgatanti durāgamanavajjitaṃ, mahāpuñña, te idhāgamanaṃ svāgataṃ, na te appakampi durāgamanaṃ atthi tuyhañca mayhañca pītisomanassajananatoti adhippāyo. ‘‘Adhunāgata’’ntipi pāṭho, idāni āgamananti attho.

985.Santhatasmiṃ upāvisāti anantarahitāya bhūmiyā anisīditvā amukasmiṃ tiṇasanthārake nisīdāti.

Tato rājakumāro therassa paṭisanthāraṃ sampaṭicchanto āha –

986.

‘‘Kalyāṇī vata te vācā, savanīyā mahāmuni;

Nelā atthavatī vaggu, mantvā atthañca bhāsasi.

987.

‘‘Kā te rati vane viharato, isinisabha vadehi puṭṭho;

Tava vacanapathaṃ nisāmayitvā, atthadhammapadaṃ samācaremase’’ti.

986. Tattha kalyāṇīti sundarā sobhanā. Savanīyāti sotuṃ yuttā. Nelāti niddosā. Atthavatīti atthayuttā diṭṭhadhammikādinā hitena upetā. Vaggūti madhurā. Mantvāti jānitvā paññāya paricchinditvā. Atthanti atthato anapetaṃ ekantahitāvahaṃ.

987.Isinisabhāti isīsu nisabha ājānīyasadisa. Vacanapathanti vacanaṃ. Vacanameva hi atthādhigamassa upāyabhāvato ‘‘vacanapatha’’nti vuttaṃ. Atthadhammapadaṃsamācaremaseti idha ceva samparāye ca atthāvahaṃ sīlādidhammakoṭṭhāsaṃ paṭipajjāmase.

Idāni thero attano sammāpaṭipattiṃ tassa anucchavikaṃ vadanto –

988.

‘‘Ahiṃsā sabbapāṇīnaṃ, kumāramhāka ruccati;

Theyyā ca aticārā ca, majjapānā ca ārati.

989.

‘‘Ārati samacariyā ca, bāhusaccaṃ kataññutā;

Diṭṭheva dhamme pāsaṃsā, dhammā ete pasaṃsiyā’’ti. – āha;

989. Tattha ārati samacariyā cāti yathāvuttā ca pāpadhammato ārati, paṭivirati kāyasamatādisamacariyā ca. Bāhusaccanti pariyattibāhusaccaṃ. Kataññutāti parehi attano katassa upakārassa jānanā. Pāsaṃsāti atthakāmehi kulaputtehi pakārato āsaṃsitabbā. Dhammā eteti ete yathāvuttā ahiṃsādidhammā. Pasaṃsiyāti viññūhi pasaṃsitabbā.

Evaṃ thero tassa anucchavikaṃ sammāpaṭipattiṃ vatvā anāgataṃsañāṇena āyusaṅkhāre olokento ‘‘pañcamāsamattamevā’’ti disvā taṃ saṃvejetvā daḷhaṃ tattha sammāpaṭipattiyaṃ patiṭṭhāpetuṃ imaṃ gāthamāha –

990.

‘‘Santike maraṇaṃ tuyhaṃ, oraṃ māsehi pañcahi;

Rājaputta vijānāhi, attānaṃ parimocayā’’ti.

Tattha attānaṃ parimocayāti attānaṃ apāyadukkhato mocehi.

Tato kumāro attano muttiyā upāyaṃ pucchanto āha –

991.

‘‘Katamaṃ svāhaṃ janapadaṃ gantvā, kiṃ kammaṃ kiñca porisaṃ;

Kāya vā pana vijjāya, bhaveyyaṃ ajarāmaro’’ti.

Tattha katamaṃ svāhanti katamaṃ su ahaṃ, katamaṃ nūti attho. Kiṃ kammaṃ kiñca porisanti katvāti vacanaseso. Porisanti purisakiccaṃ.

Tato thero tassa dhammaṃ desetuṃ imā gāthāyo avoca –

992.

‘‘Na vijjate so padeso, kammaṃ vijjā ca porisaṃ;

Yattha gantvā bhave macco, rājaputtājarāmaro.

993.

‘‘Mahaddhanā mahābhogā, raṭṭhavantopi khattiyā;

Pahūtadhanadhaññāse, tepi no ajarāmarā.

994.

‘‘Yadi te sutā andhakaveṇḍuputtā, sūrā vīrā vikkantappahārino;

Tepi āyukkhayaṃ pattā, viddhastā sassatīsamā.

995.

‘‘Khattiyā brāhmaṇā vessā, suddā caṇḍālapukkusā;

Ete caññe ca jātiyā, tepi no ajarāmarā.

996.

‘‘Ye mantaṃ parivattenti, chaḷaṅgaṃ brahmacintitaṃ;

Ete caññe ca vijjāya, tepi no ajarāmarā.

997.

‘‘Isayo cāpi ye santā, saññatattā tapassino;

Sarīraṃ tepi kālena, vijahanti tapassino.

998.

‘‘Bhāvitattāpi arahanto, katakiccā anāsavā;

Nikkhipanti imaṃ dehaṃ, puññapāpaparikkhayā’’ti.

992. Tattha yattha gantvāti yaṃ padesaṃ gantvā kammaṃ vijjaṃ porisañca kāyapayogena itarapayogena ca upagantvā pāpuṇitvā bhaveyya ajarāmaroti attho.

993. Heṭṭhimakoṭiyā koṭisatādiparimāṇaṃ saṃharitvā ṭhapitaṃ mahantaṃ dhanaṃ etesanti mahaddhanā. Kumbhattayādikahāpaṇaparibbayo mahanto bhogo etesanti mahābhogā. Raṭṭhavantoti raṭṭhasāmikā, anekayojanaparimāṇaṃ raṭṭhaṃ pasāsantāti adhippāyo. Khattiyāti khattiyajātikā. Pahūtadhanadhaññāseti mahādhanadhaññasannicayā, attano parisāya ca sattaṭṭhasaṃvaccharapahonakadhanadhaññasannicayā. Tepi no ajarāmarāti jarāmaraṇadhammā eva, mahaddhanatādīnipi tesaṃ upari nipatantaṃ jarāmaraṇaṃ nivattetuṃ na sakkontīti attho.

994.Andhakaveṇḍuputtāti andhakaveṇḍussa puttāti paññātā. Sūrāti sattimanto. Vīrāti vīriyavanto. Vikkantappahārinoti sūravīrabhāveneva paṭisattubalaṃ vikkamma pasayha paharaṇasīlā. Viddhastāti vinaṭṭhā. Sassatīsamāti kulaparamparāya sassatīhi candasūriyādīhi samānā, tepi acirakālapavattakulanvayāti attho.

995.Jātiyāti attano jātiyā, visiṭṭhatarā pana jātipi nesaṃ jarāmaraṇaṃ nivattetuṃ na sakkotīti attho.

996.Mantanti vedaṃ. Chaḷaṅganti kappabyākaraṇaniruttisikkhāchandovicitijotisatthasaṅkhātehi chahi aṅgehi chaḷaṅgaṃ. Brahmacintitanti brahmehi aṭṭhakādīhi cintitaṃ paññācakkhunā diṭṭhaṃ.

997.Santāti upasantakāyavacīkammantā. Saññatattāti saññatacittā. Tapassinoti tapanissitā.

Idāni kumāro attanā kattabbaṃ vadanto –

999.

‘‘Subhāsitā atthavatī, gāthāyo te mahāmuni;

Nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā’’ti. –

Āha . Tattha nijjhattomhīti nijjhāpito dhammojasaññāya saññattigato amhi. Subhaṭṭhenāti suṭṭhu bhāsitena.

Tato thero taṃ anusāsanto imaṃ gāthaṃ abhāsi –

1000.

‘‘Mā maṃ tvaṃ saraṇaṃ gaccha, tameva saraṇaṃ vaja;

Sakyaputtaṃ mahāvīraṃ, yamahaṃ saraṇaṃ gato’’ti.

Tato rājakumāro āha –

1001.

‘‘Katarasmiṃ so janapade, satthā tumhāka mārisa;

Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggala’’nti.

Puna thero āha –

1002.

‘‘Puratthimasmiṃ janapade, okkākakulasambhavo;

Tatthāsi purisājañño, so ca kho parinibbuto’’ti.

Tattha therena nisinnapadesato majjhimadesassa pācīnadisābhāgattā vuttaṃ ‘‘puratthimasmiṃ janapade’’ti.

Evaṃ so rājaputto therassa dhammadesanaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhahi. Tena vuttaṃ –

1003.

‘‘Sace hi buddho tiṭṭheyya, satthā tumhāka mārisa;

Yojanāni sahassāni, gaccheyyaṃ payirupāsituṃ.

1004.

‘‘Yato ca kho parinibbuto, satthā tumhāka mārisa;

Nibbutampi mahāvīraṃ, gacchāmi saraṇaṃ ahaṃ.

1005.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

1006.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho’’ti.

Evaṃ pana taṃ saraṇesu ca sīlesu ca patiṭṭhitaṃ thero evamāha ‘‘rājakumāra, tuyhaṃ idha araññavāsena attho natthi, na ciraṃ tava jīvitaṃ, pañcamāsabbhantare eva kālaṃ karissasi, tasmā tava pitu santikameva gantvā dānādīni puññāni katvā saggaparāyaṇo bhaveyyāsī’’ti vatvā attano santike dhātuyo datvā vissajjesi. So gacchanto ‘‘ahaṃ, bhante, tumhākaṃ vacanena ito gamissāmi, tumhehipi mayhaṃ anukampāya tattha āgantabba’’nti vatvā therassa adhivāsanaṃ viditvā vanditvā padakkhiṇaṃ katvā pitu nagaraṃ gantvā uyyānaṃ pavisitvā attano āgatabhāvaṃ rañño nivedesi.

Taṃ sutvā rājā saparivāro uyyānaṃ gantvā kumāraṃ āliṅgitvā antepuraṃ netvā abhisiñcitukāmo ahosi. Kumāro ‘‘deva, mayhaṃ appakaṃ āyu, ito catunnaṃ māsānaṃ accayena maraṇaṃ bhavissati, kiṃ me rajjena, tumhe nissāya puññameva karissāmī’’ti vatvā therassa guṇaṃ ratanattayassa ca ānubhāvaṃ pavedesi. Taṃ sutvā rājā saṃvegappatto ratanattaye ca there ca pasannamānaso mahantaṃ vihāraṃ kāretvā mahākaccāyanattherassa santike dūtaṃ pāhesi. Theropi rājānaṃ mahājanañca anuggaṇhanto āgacchi. Rājā ca saparivāro dūratova paccuggamanaṃ katvā theraṃ vihāraṃ pavesetvā catūhi paccayehi sakkaccaṃ upaṭṭhahanto saraṇesu ca sīlesu ca patiṭṭhahi. Kumāro ca sīlāni samādiyitvā theraṃ bhikkhū ceva sakkaccaṃ upaṭṭhahanto dānāni dadanto dhammaṃ suṇanto catunnaṃ māsānaṃ accayena kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa puññānubhāvena sattaratanapaṭimaṇḍito sattayojanappamāṇo ratho uppajji, anekāni cassa accharāsahassāni parivāro ahosi.

Rājā kumārassa sarīrasakkāraṃ katvā bhikkhusaṅghassa ca mahādānaṃ pavattetvā cetiyassa pūjaṃ akāsi, tattha mahājano sannipati, theropi saparivāro taṃ padesaṃ upagañchi. Atha devaputto attanā katakusalakammaṃ oloketvā kataññutāya ‘‘gantvā theraṃ vandissāmi, sāsanaguṇe ca pākaṭe karissāmī’’ti cintetvā dibbarathaṃ āruyha mahatā parivārena dissamānarūpo āgantvā rathā oruyha therassa pāde vanditvā pitarā saddhiṃ paṭisanthāraṃ katvā theraṃ payirupāsamāno añjaliṃ paggayha aṭṭhāsi. Taṃ thero imāhi gāthāhi pucchi –

1007.

‘‘Sahassaraṃsīva yathāmahappabho, disaṃ yathā bhāti nabhe anukkamaṃ;

Tathāpakāro tavāyaṃ mahāratho, samantato yojanasattamāyato.

1008.

‘‘Suvaṇṇapaṭṭehi samantamotthaṭo, urassa muttāhi maṇīhi cittito;

Lekhā suvaṇṇassa ca rūpiyassa ca, sobhenti veḷuriyamayā sunimmitā.

1009.

‘‘Sīsañcidaṃ veḷuriyassa nimmitaṃ, yugañcidaṃ lohitakāya cittitaṃ;

Yuttā suvaṇṇassa ca rūpiyassa ca, sobhanti assā ca ime manojavā.

1010.

‘‘So tiṭṭhasi hemarathe adhiṭṭhito, devānamindova sahassavāhano;

Pucchāmi tāhaṃ yasavanta kovidaṃ, kathaṃ tayā laddho ayaṃ uḷāro’’ti.

1007. Tattha sahassaraṃsīti sūriyo. So hi anekasahassaraṃsimantatāya ‘‘sahassaraṃsī’’ti vuccati. Yathāmahappabhoti attano mahattassa anurūpappabho. Yathā hi mahattena sūriyamaṇḍalena sadisaṃ jotimaṇḍalaṃ natthi, evaṃ pabhāyapi. Tathā hi taṃ ekasmiṃ khaṇe tīsu mahādīpesu ālokaṃ pharantaṃ tiṭṭhati. Disaṃ yathā bhāti nabhe anukkamanti nabhe ākāse yatheva disaṃ anukkamanto gacchanto yathā yena pakārena bhāti dibbati jotati. Tathāpakāroti tādisākāro. Tavāyanti tava ayaṃ.

1008.Suvaṇṇapaṭṭehīti suvaṇṇamayehi paṭṭehi. Samantamotthaṭo samantato chādito. Urassāti uro assa, rathassa uroti ca īsāmūlaṃ vadati. Lekhāti veḷuriyamayā mālākammalatākammādilekhā. Tāsaṃ suvaṇṇapaṭṭesu ca rajatapaṭṭesu ca dissamānattā vuttaṃ ‘‘suvaṇṇassa ca rūpiyassa cā’’ti. Sobhentīti rathaṃ sobhayanti.

1009.Sīsanti rathakubbarasīsaṃ. Veḷuriyassa nimmitanti veḷuriyena nimmitaṃ, veḷuriyamaṇimayanti attho. Lohitakāyāti lohitakamaṇinā, yena kenaci rattamaṇinā vā. Yuttāti yojitā, atha vā yottā suvaṇṇassa ca rūpiyassa cāti suvaṇṇamayā ca rūpiyamayā ca yottā, saṅkhalikāti attho.

1010.Adhiṭṭhitoti attano deviddhiyā sakalamidaṃ ṭhānaṃ abhibhavitvā ṭhito. Sahassavāhanoti sahassayuttavāhano, sahassaājānīyayuttaratho devānamindo yathāti adhippāyo. Yasavantāti ālapanaṃ, yasassīti attho. Kovidanti kusalañāṇavantaṃ, rathārohane vā chekaṃ. Ayaṃ uḷāroti ayaṃ uḷāro mahanto yasoti adhippāyo.

Evaṃ therena puṭṭho devaputto imāhi gāthāhi byākāsi –

1011.

‘‘Sujāto nāmahaṃ bhante, rājaputto pure ahuṃ;

Tvañca maṃ anukampāya, saññamasmiṃ nivesayi.

1012.

‘‘Khīṇāyukañca maṃ ñatvā, sarīraṃ pādāsi satthuno;

Imaṃ sujāta pūjehi, taṃ te atthāya hehiti.

1013.

‘‘Tāhaṃ gandhehi mālehi, pūjayitvā samuyyuto;

Pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.

1014.

‘‘Nandane ca vane ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti.

1012-3. Tattha sarīrantī sarīradhātuṃ. Hehitīti bhavissati. Samuyyutoti sammā uyyutto, yuttappayuttoti attho.

Evaṃ devaputto therena pucchitamatthaṃ kathetvā theraṃ vanditvā padakkhiṇaṃ katvā pitaraṃ āpucchitvā rathaṃ āruyha devalokameva gato. Theropi tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya vitthārena dhammakathaṃ kathesi. Sā dhammakathā mahājanassa sātthikā ahosi. Atha thero taṃ sabbaṃ attanā ca tena ca kathitaniyāmeneva saṅgītikāle dhammasaṅgāhakānaṃ ārocesi, te ca taṃ tathā saṅgahaṃ āropesunti.

Cūḷarathavimānavaṇṇanā niṭṭhitā.

14. Mahārathavimānavaṇṇanā

Sahassayuttaṃ hayavāhanaṃ subhanti mahārathavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavane gopālassa nāma devaputtassa attano vimānato nikkhamitvā sahassayuttaṃ mahantaṃ dibbarathaṃ abhiruyha mahantena parivārena mahatiyā deviddhiyā uyyānakīḷanatthaṃ gacchantassa avidūre pāturahosi. Taṃ disvā devaputto sañjātagāravabahumāno sahasā rathato oruyha upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ sirasi paggayha aṭṭhāsi.

Tassidaṃ pubbakammaṃ – so kira vipassiṃ bhagavantaṃ suvaṇṇamālāya pūjetvā ‘‘imassa puññassa ānubhāvena mayhaṃ bhave bhave sovaṇṇamayā uracchadamālā nibbattatū’’ti katapaṇidhānāya anekakappesu sugatīsuyeva saṃsarantiyā kassapassa bhagavato kāle kikissa kāsirañño aggamahesiyā kucchimhi nibbattāya yathāpaṇidhānaṃ suvaṇṇamālālābhena ‘‘uracchadamālā’’ti laddhanāmāya devakaññāsadisāya rājadhītāya ācariyo gopālo nāma brāhmaṇo hutvā sasāvakasaṅghassa kassapassa bhagavato asadisadānādīni mahādānāni pavattetvā indriyānaṃ aparipakkabhāvena attānaṃ rājadhītarañca uddissa satthārā desitaṃ dhammaṃ sutvāpi visesaṃ nibbattetuṃ asakkonto puthujjanakālakiriyameva katvā yathūpacitapuññānubhāvena tāvatiṃsesu yojanasatike kanakavimāne nibbatti, anekakoṭiaccharāparivāro ahosi, sattaratanamayo cassa sahassayutto suvibhattabhittivicitto siniddhamadhuranigghoso attano pabhāsamudayena avahasanto viya divaṅkaramaṇḍalaṃ dibbo ājaññaratho nibbatti.

So tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā aparāparaṃ devesuyeva saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena yathāvuttasampattivibhavo gopālo eva nāma devaputto hutvā tāvatiṃsesuyeva nibbatti. Taṃ sandhāya vuttaṃ ‘‘tena ca samayena āyasmā mahāmoggallāno…pe… añjaliṃ sirasi paggayha aṭṭhāsī’’ti.

Evaṃ pana upasaṅkamitvā ṭhitaṃ taṃ devaputtaṃ āyasmā mahāmoggallāno imāhi gāthāhi pucchi –

1015.

‘‘Sahassayuttaṃ hayavāhanaṃ subhaṃ, āruyhimaṃ sandanaṃ nekacittaṃ;

Uyyānabhūmiṃ abhito anukkamaṃ, purindado bhūtapatīva vāsavo.

1016.

‘‘Sovaṇṇamayā te rathakubbarā ubho, phalehi aṃsehi atīva saṅgatā;

Sujātagumbā naravīraniṭṭhitā, virocati pannaraseva cando.

1017.

‘‘Suvaṇṇajālāvatato ratho ayaṃ, bahūhi nānāratanehi cittito;

Sunandighoso ca subhassaro ca, virocatī cāmarahatthabāhubhi.

1018.

‘‘Imā ca nābhyo manasābhinimmitā, rathassa pādantaramajjhabhūsitā;

Imā ca nābhyo satarājicittitā, sateratā vijjurivappabhāsare.

1019.

‘‘Anekacittāvatato ratho ayaṃ, puthū ca nemī ca sahassaraṃsiko;

Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.

1020.

‘‘Sirasmiṃ cittaṃ maṇicandakappitaṃ, sadā visuddhaṃ ruciraṃ pabhassaraṃ;

Suvaṇṇarājīhi atīva saṅgataṃ, veḷuriyarājīva atīva sobhati.

1021.

‘‘Ime ca vāḷī maṇicandakappitā, ārohakambū sujavā brahūpamā;

Brahā mahantā balino mahājavā, mano tavaññāya tatheva siṃsare.

1022.

‘‘Ime ca sabbe sahitā catukkamā, mano tavaññāya tatheva siṃsare;

Samaṃ vahantī mudukā anuddhatā, āmodamānā turagānamuttamā.

1023.

‘‘Dhunanti vagganti patanti cambare, abbhuddhunantā sukate piḷandhane;

Tesaṃ saro suyyati vaggurūpo, pañcaṅgikaṃ tūriyamivappavāditaṃ.

1024.

‘‘Rathassa ghoso apiḷandhanāna ca, khurassa nādo abhihiṃsanāya ca;

Ghoso suvaggū samitassa suyyati, gandhabbatūriyāni vicitrasaṃvane.

1025.

‘‘Rathe ṭhitātā migamandalocanā, āḷārapamhā hasitā piyaṃvadā;

Veḷuriyajālāvatatā tanucchavā, sadeva gandhabbasūraggapūjitā.

1026.

‘‘Tā rattarattambarapītavāsasā, visālanettā abhirattalocanā;

Kule sujātā sutanū sucimhitā, rathe ṭhitā pañjalikā upaṭṭhitā.

1027.

‘‘Tā kambukeyūradharā suvāsasā, sumajjhimā ūruthanūpapannā;

Vaṭṭaṅguliyo sumukhā sudassanā, rathe ṭhitā pañjalikā upaṭṭhitā.

1028.

‘‘Aññā suveṇī susu missakesiyo, samaṃ vibhattāhi pabhassarāhi ca;

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1029.

‘‘Āveḷiniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1030.

‘‘Tā māliniyo padumuppalacchadā, alaṅkatā candanasāravāsitā;

Anubbatā tā tava mānase ratā, rathe ṭhitā pañjalikā upaṭṭhitā.

1031.

‘‘Kaṇṭhesu te yāni piḷandhanāni, hatthesu pādesu tatheva sīse;

Obhāsayantī dasa sabbaso disā, abbhuddayaṃ sāradikova bhāṇumā.

1032.

‘‘Vātassa vegena ca sampakampitā, bhujesu mālā apiḷandhanāni ca;

Muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ, sabbehi viññūhi sutabbarūpaṃ.

1033.

‘‘Uyyānabhūmyā ca duvaddhato ṭhitā, rathā ca nāgā tūriyāni ca saro;

Tameva devinda pamodayanti, vīṇā yathā pokkharapattabāhubhi.

1034.

‘‘Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ;

Pavajjamānāsu atīva accharā, bhamanti kaññā padumesu sikkhitā.

1035.

‘‘Yadā ca gītāni ca vāditāni ca, naccāni cimāni samenti ekato;

Athettha naccanti athettha accharā, obhāsayantī ubhato varitthiyo.

1036.

‘‘So modasi tūriyagaṇappabodhano, mahīyamāno vajirāvudhoriva;

Imāsu vīṇāsu bahūsu vaggūsu, manuññarūpāsu hadayeritaṃ pītiṃ.

1037.

‘‘Kiṃ tvaṃ pure kammamakāsi attanā, manussabhūto purimāya jātiyā;

Uposathaṃ kaṃ vā tuvaṃ upāvasi, kaṃ dhammacariyaṃ vatamābhirocayi.

1038.

‘‘Nayīdamappassa katassa kammuno, pubbe suciṇṇassa uposathassa vā;

Iddhānubhāvo vipulo ayaṃ tava, yaṃ devasaṅghaṃ abhirocase bhusaṃ.

1039.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’ti.

1015. Tattha sahassayuttanti sahassena yuttaṃ, sahassaṃ vā yuttaṃ yojitaṃ etasminti sahassayuttaṃ. Kassa panetaṃ sahassanti? ‘‘Hayavāhana’’nti anantaraṃ vuccamānattā hayānanti ayamattho viññāyateva. Hayā vāhanaṃ etassāti hayavāhanaṃ. Keci pana ‘‘sahassayuttahayavāhana’’nti anunāsikalopaṃ ekameva samāsapadaṃ katvā vaṇṇenti, etasmiṃ pakkhe hayavāhanaṃ viya vāhananti attho yujjati. Hayavāhanasahassayuttaṃ yuttahayavāhanasahassanti hi attho. Apare pana ‘‘sahassayuttanti sahassadibbājaññayutta’’nti vadanti. Sandananti rathaṃ. Nekacittanti anekacittaṃ nānāvidhavicittavantaṃ. Uyyānabhūmiṃ abhitoti uyyānabhūmiyā samīpe. ‘‘Abhito’’ti hi padaṃ apekkhitvā sāmiatthe etaṃ upayogavacanaṃ. Keci pana ‘‘uyyānabhūmyā’’tipi paṭhanti, te saddanayampi anupadhārentā paṭhanti. Anukkamanti gacchanto purindado bhūtapatīva vāsavo virocasīti sambandho.

1016.Sovaṇṇamayāti suvaṇṇamayā. Teti tava. Rathakubbarā ubhoti rathassa ubhosu passesu vedikā. Yo hi rathassa sobhanatthañceva upari ṭhitānaṃ guttatthañca ubhosu passesu vedikākārena parikkhepo karīyati, tassa purimabhāge ubhosu passesu yāva rathīsā, tāva hatthehi gahaṇayoggo rathassa avayavaviseso, idha so eva kubbaroti adhippeto. Tenevāha ‘‘ubho’’ti. Aññattha pana rathīsā kubbaroti vuccati. Phalehīti rathūpatthambhassa dakkhiṇavāmabhedehi dvīhi phalehi, pariyantāvettha phalāti vuttā. Aṃsehīti kubbaraphale patiṭṭhitehi heṭṭhimaaṃsehi. Atīva saṅgatāti ativiya suṭṭhu saṅgatā suphassitā nibbivarā. Idañca sippiviracite kittimarathe labbhamānavisesaṃ tattha āropetvā vuttaṃ. So pana aporisatāya akittimo sayaṃjāto kenaci aghaṭitoyeva. Sujātagumbāti susaṇṭhitathambhakasamudāyā. Ye hi vedikāya nirantaraṃ ṭhitā susaṇṭhitaghaṭakādiavayavavisesavanto thambhakasamudāyā, tesaṃ vasenevaṃ vuttaṃ ‘‘sujātagumbā’’ti. Naravīraniṭṭhitāti sippācariyehi niṭṭhāpitasadisā. Sippācariyā hi attano sarīrakhedaṃ acintetvā vīriyabalena sippassa suṭṭhu vicāraṇato naresu vīriyavantoti idha ‘‘naravīrā’’ti vuttā. Naravīrāti vā devaputtassa ālapanaṃ. Niṭṭhitāti pariyositā paripuṇṇasobhātisayā. ‘‘Naravīranimmitā’’ti vā pāṭho, naresu dhitisampannehi nimmitasadisāti attho. Evaṃvidhakubbaratāya ayaṃ tava ratho virocati. Kiṃ viya? Pannaraseva cando, sukkapakkhe pannarasiyaṃ paripuṇṇakāle candimā viya.

1017.Suvaṇṇajālāvatatoti suvaṇṇajālakehi avatato chādito. ‘‘Suvaṇṇajālāvitato’’tipi pāṭho, gavacchitoti attho. Bahūhīti anekehi. Nānāratanehīti padumarāgaphussarāgādinānāvidharatanehi. Sunandighosoti suṭṭhu nanditabbaghoso, savanīyamadhuraninnādoti attho. Sunandighosoti vā suṭṭhu katanandighoso, naccanādīnaṃ dassanādīsu pavattitasādhukārasaddādivasena katapamodaninnādoti attho, ‘‘kālena kālaṃ āsīvādanavasena suṭṭhu payuttanandighoso’’ti ca vadanti. Subhassaroti suṭṭhu ativiya obhāsanasabhāvo, tattha vā pavattamānānaṃ devatānaṃ sobhanena gītavāditassarena subhassaro. Cāmarahatthabāhubhīti cāmarahatthayuttabāhūhi ito cito ca bījayamāna cāmarakalāpehi devatānaṃ bhujehi, tathābhūtāhi devatāhi vā virocati.

1018.Nābhyoti rathacakkānaṃ nābhiyo. Manasābhinimmitāti ‘‘ime īdisā hontū’’ti cittena nimmitasadisā. Rathassapādantaramajjhabhūsitāti rathassa pādānaṃ rathacakkānaṃ antena neminā nānāratanasamujjalena arānaṃ vemajjhena ca maṇḍitā. Satarājicittitāti anekavaṇṇāhi anekasatāhi rājīhi lekhāhi cittitā vicittabhāvaṃ gatā. Sateratā vijjurivāti sateratasaṅkhātavijjulatā viya pabhāsare vijjotanti.

1019.Anekacittāvatatoti anekehi mālākammādicittehi avatato samokiṇṇo. ‘‘Anekacittāvitato’’tipi paṭhanti, soyeva attho, gāthāsukhatthaṃ pana dīghakaraṇaṃ. Puthū ca nemī cāti puthulanemi ca, eko ca-kāro nipātamattaṃ. Sahassaraṃsikoti anekasahassaraṃsiko. ‘‘Sahassaraṃsiyo’’tipi pāḷi. Apare pana ‘‘natā raṃsiyo’’ti ca paṭhanti, tattha natāti ajiyadhanudaṇḍako viya oṇatā nemippadesā. Sahassaraṃsiyoti sūriyamaṇḍalaṃ viya vipphurantakiraṇajālā. Tesanti olambamānakiṅkiṇikajālānaṃ nemippadesānaṃ.

1020.Sirasminti sīse, rathassa sīseti attho. Siro vā asmiṃ rathe. Cittanti vicittaṃ. Maṇicandakappitanti maṇimayamaṇḍalānuviddhaṃ candamaṇḍalasadisena maṇinā anuviddhaṃ. Ruciraṃ pabhassaranti iminā tassa candamaṇḍalasadisataṃyeva vibhāveti, sadā visuddhanti iminā panassa candamaṇḍalatopi visesaṃ dasseti. Suvaṇṇarājīhīti antarantarā vaṭṭākārena saṇṭhitāhi suvaṇṇalekhāhi. Saṅgatanti sahitaṃ. Veḷuriyarājīvāti antarantarā suvaṇṇarājīhi khacitamaṇimaṇḍalattā veḷuriyarājīhi viya sobhati. ‘‘Veḷuriyarājīhī’’ti ca paṭhanti.

1021.Vāḷīti vāḷavanto sampannavāḷadhino, asse sandhāya vadati . ‘‘Vājī’’ti vā pāṭho. Maṇicandakappitāti cāmarolambanaṭṭhānesu maṇimayacandakānuviddhā. Ārohakambūti uccā ceva tadanurūpapariṇāhā ca, ārohapariṇāhasampannāti attho. Sujavāti sundarajavā javavanto mahājavā, sobhanagatikāti attho. Brahūpamāti brahā viya paminitabbā, attano pamāṇato adhikā viya paññāyantāti attho. Brahāti vuḍḍhā pavaḍḍhasabbaṅgapaccaṅgā. Mahantāti mahānubhāvā mahiddhikā. Balinoti sarīrabalena ca ussāhabalena ca balavanto. Mahājavāti sīghavegā. Mano tavaññāyāti tava cittaṃ ñatvā. Tathevāti cittānurūpameva. Siṃsareti saṃsappare, pavattareti attho.

1022.Imeti yathāvuttaasse sandhāyāha. Sabbeti sahassamattāpi. Sahitāti samānajavatāya samānagamanatāya ca gatiyaṃ sahitā, aññamaññaṃ anūnādhikagamanāti attho. Catūhi pādehi kamanti gacchantīti catukkamā. Samaṃ vahantīti ‘‘sahitā’’ti padena vuttamevatthaṃ pākaṭataraṃ karoti. Mudukāti mudusabhāvā, bhadrā ājānīyāti attho. Tenāha ‘‘anuddhatā’’ti, uddhatarahitā khobhaṃ akarontāti attho. Āmodamānāti pamodamānā, akhaḷuṅkatāya aññamaññaṃ rathikādīnañca tuṭṭhiṃ pavedayantāti attho.

1023.Dhunantīti cāmarabhāraṃ kesarabhāraṃ vāladhiñca vidhunanti. Vaggantīti kadāci pade padaṃ nikkhipantā vagganena gamanena gacchanti. Patantīti kadāci pavattanti, laṅghantīti attho. ‘‘Plavantī’’ti ca keci paṭhanti, soyevattho. Abbhuddhunantāti kammasippinā sukate suṭṭhu nimmite khuddakaghaṇṭādiassālaṅkāre abhiuddhunantā adhikaṃ uddhunantā. Tesanti tesaṃ piḷandhanānaṃ.

1024.Rathassa ghosoti yathāvutto rathanigghoso. Apiḷandhanāna cāti a-kāro nipātamattaṃ . Piḷandhanānaṃ ābharaṇānaṃ. Apiḷandhananti ca ābharaṇapariyāyoti vā vadanti, rathassānaṃ ābharaṇānañcaghosoti attho. Khurassanādoti turaṅgānaṃ khuranipātasaddo. Kiñcāpi assā ākāsena gacchanti, madhurassa pana khuranipātasaddassa upaladdhihetubhūtena kammunā tesaṃ khuranikkhepe khuranikkhepe paṭighāto labbhatīti vadanti. Abhihiṃsanāya cāti assānaṃ adhikahiṃsanena ca, antarantarā assehi pavattitahesanena cāti attho. ‘‘Abhihesanāya cā’’ti keci paṭhanti. Samitassāti samuditassa dibbajanassa ghoso ca suvaggu sumadhuraṃ suyyati. Kiṃ viyāti āha ‘‘gandhabbatūriyāni vicitrasaṃvane’’ti, citralatāvane gandhabbadevaputtānaṃ pañcaṅgikatūriyāni viya. Tūriyasannissito hi saddo ‘‘tūriyānī’’ti vutto nissayavohārena. ‘‘Gandhabbatūriyāna ca vicitrasaṃvane’’ti ca pāṭho, ‘‘tūriyānañca’’iti anunāsikaṃ ānetvā yojetabbaṃ. Apare ‘‘gandhabbatūriyāni vicitrapavane’’ti paṭhanti.

1025.Rathe ṭhitātāti rathe ṭhitā etā. Migamandalocanāti migacchāpikānaṃ viya mudusiniddhadiṭṭhinipātā. Āḷārapamhāti bahalasaṅgatapakhumā, gopakhumāti attho. Hasitāti pahasitā, pahaṃsitamukhāti attho . Piyaṃvadāti piyavādiniyo. Veḷuriyajālāvatatāti veḷuriyamaṇimayena jālena chāditasarīrā. Tanucchavāti sukhumacchaviyo. Sadevāti sadā eva sabbakālameva. Gandhabbasūraggapūjitāti gandhabbadevatāhi ceva aparāhi ca aggadevatāhi laddhapūjā.

1026.Tā rattarattambarapītavāsasāti rajanīyarūpā ca rattapītavatthā ca. Abhirattalocanāti visesato rattarājīhi upasobhitanayanā. Kule sujātāti sindhavakule sujātā visiṭṭhadevanikāye sambhavā. Sutanūti sundarasarīrā. Sucimhitāti suddhasitakaraṇā.

1027.Tā kambukeyūradharāti suvaṇṇamayakeyūradharā. Sumajjhimāti vilaggamajjhā. Ūruthanūpapannāti sampannaūruthanā, kadalikkhandhasadisaūru ceva samuggasadisathanā ca. Vaṭṭaṅguliyoti anupubbato vaṭṭaṅguliyo. Sumukhāti sundaramukhā, pamuditamukhā vā. Sudassanāti dassanīyā.

1028.Aññāti ekaccā. Suveṇīti sundarakesaveṇiyo. Susūti daharā. Missakesiyoti rattamālādīhi missitakesavaṭṭiyo. Kathaṃ? Samaṃ vibhattāhi pabhassarāhi cāti, samaṃ aññamaññasadisaṃ nānāvibhattivasena vibhattāhi suvaṇṇacīrādikhacitāhi indanīlamaṇiādayo viya pabhassarāhi kesavaṭṭīhi missitakesiyoti yojanā. Anubbatāti anukūlakiriyā. ti accharāyo.

1029.Candanasāravositāti sārabhūtena dibbacandanena ullittā vicchuritā.

1031.Kaṇṭhesūtiādinā gīvūpagahatthūpagapādūpagasīsūpagādiābharaṇāni dasseti. Obhāsayantīti kaṇṭhesu yāni piḷandhanāni, tehi obhāsayantīti yojanā. Evaṃ sesesupi. Abbhuddayanti abhiuggacchanto, ‘‘abbhuddasa’’ntipi pāṭho, soyevattho. Sāradikoti saradakāliko. Bhāṇumāti sūriyo. So hi abbhādidosavirahena dasapi disā suṭṭhu obhāseti.

1032.Vātassa vegena cāti manuññagandhūpahāraṃ saddūpahārañca karontena upaharantena viya vāyantena vātassa vegena rathaturaṅgavegena ca. Muñcantīti vissajjenti. Ruciranti pañcaṅgikatūriyāni viya uparūpari rucidāyakaṃ. Sucinti suddhaṃ asaṃsaṭṭhaṃ. Subhanti manuññaṃ. Sabbehi viññūhi sutabbarūpanti sabbehipi viññujātikehi gandhabbasamayaññūhi sotabbaṃ savanīyaṃ uttamasabhāvaṃ ghosaṃ muñcantīti yojanā.

1033.Uyyānabhūmyāti uyyānabhūmiyaṃ. Duvaddhatoti dvīhi addhapassehi. ‘‘Dubhato ca ṭhitā’’tipi paṭhanti, soyevattho. Rathāti rathe. Nāgāti nāge. Upayogatthe hi etaṃ paccattavacanaṃ. Saroti rathanāgatūriyāni paṭicca nibbatto saro. Devindāti devaputtaṃ ālapati. Vīṇā yathā pokkharapattabāhubhīti yathā vīṇā sammadeva yojitehi doṇipattabāhudaṇḍehi taṃtaṃmucchanānurūpaṃ avaṭṭhitehi vādiyamānā suṇantaṃ janaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayanti. Susikkhitabhāvena pokkharabhāvaṃ sundarabhāvaṃ pattehi vīṇāvādakassa hatthehi pavāditā vīṇā yathā mahājanaṃ pamodeti, evaṃ taṃ rathādayo attano sarena pamodayantīti.

1034.Imāsu vīṇāsūti gāthāya ayaṃ saṅkhepattho – imāsu ujukoṭivaṅkabrahatīnandinītisaraādibhedāsu bahūsu vīṇāsu siniddhamadhurassaratāya vaggūsu tato eva manuññarūpāsu hadayeritaṃ hadayaṅgamaṃ hadayahāriniṃ pītiṃ pītinimittaṃ pavajjamānāsu pavādiyamānāsu accharā devakaññā pītivegukkhittatāya attano susikkhitatāya ca dibbapadumesu bhamanti naccaṃ dassentiyo sañcaranti.

1035.Imānīti idaṃ paccekaṃ yojetabbaṃ ‘‘imāni gītāni, imāni vāditāni, imāni naccāni cā’’ti. Samenti ekatoti ekajjhaṃ samarasāni honti. Atha vā samenti ekatoti ekato ekajjhaṃ samāni samarasāni karonti, tantissaraṃ gītassarena, gītassarañca tantissarena saṃsandantiyo naccanena yathādhigate hassādirase aparihāpentiyo samenti samānentīti attho. Atthettha naccanti athettha accharā obhāsayantīti evaṃ gītādīni samarase karontiyo atha aññā ekaccā accharā ettha etasmiṃ tava rathe naccanti, atha aññā varitthiyo uttamitthiyo naccaṃ passantiyo attano sarīrobhāsena ceva vatthābharaṇaobhāsena ca ettha etasmiṃ padese ubhato dvīsu passesu dasapi disā kevalaṃ obhāsayanti vijjotayantīti attho.

1036.Soti so tvaṃ evaṃbhūto. Tūriyagaṇappabodhanoti dibbatūriyasamūhena katapītipabodhano. Mahīyamānoti pūjīyamāno. Vajirāvudhorivāti indo viya.

1037.Uposathaṃ kaṃ vā tuvaṃ upāvasīti aññehipi uposatho upavasīyati, tvaṃ kaṃ vā kīdisaṃ nāma uposathaṃ upavasīti pucchati. Dhammacariyanti dānādipuññapaṭipattiṃ. Vatanti vatasamādānaṃ. Abhirocayīti abhirocesi, ruccitvā pūresīti attho. ‘‘Abhirādhayī’’tipi pāṭho, sādhesi nipphādesīti attho.

1038.Idanti nipātamattaṃ, idaṃ vā phalanti adhippāyo. Abhirocaseti abhibhavitvā vijjotasi.

Evaṃ mahātherena puṭṭho devaputto tamatthaṃ ācikkhi. Tena vuttaṃ –

1040.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phala’’nti.

1041.

‘‘Jitindriyaṃ buddhamanomanikkamaṃ, naruttamaṃ kassapamaggapuggalaṃ;

Avāpurantaṃ amatassa dvāraṃ, devātidevaṃ satapuññalakkhaṇaṃ.

1042.

‘‘Tamaddasaṃ kuñjaramoghatiṇṇaṃ, suvaṇṇasiṅgīnadabimbasādisaṃ;

Disvāna taṃ khippamahuṃ sucīmano, tameva disvāna subhāsitaddhajaṃ.

1043.

‘‘Tamannapānaṃ athavāpi cīvaraṃ, suciṃ paṇītaṃ rasasā upetaṃ;

Pupphābhikiṇṇamhi sake nivesane, patiṭṭhapesiṃ sa asaṅgamānaso.

1044.

‘‘Tamannapānena ca cīvarena ca, khajjena bhojjena ca sāyanena ca;

Santappayitvā dvipadānamuttamaṃ, so saggaso devapure ramāmahaṃ.

1045.

‘‘Etenupāyena imaṃ niraggaḷaṃ, yaññaṃ yajitvā tividhaṃ visuddhaṃ;

Pahāyahaṃ mānusakaṃ samussayaṃ, indūpamo devapure ramāmahaṃ.

1046.

‘‘Āyuñca vaṇṇañca sukhaṃ balañca, paṇītarūpaṃ atikaṅkhatā muni;

Annañca pānañca bahuṃ susaṅkhataṃ, patiṭṭhapetabbamasaṅgamānase.

1047.

‘‘Nayimasmiṃ loke parasmiṃ vā pana, buddhena seṭṭho va samo va vijjati;

Āhuneyyānaṃ paramāhutiṃ gato, puññatthikānaṃ vipulapphalesina’’nti.

1041. Tattha jitindriyanti manacchaṭṭhānaṃ indriyānaṃ bodhimūleyeva aggamaggena jitattā nibbisevanabhāvassa katattā jitindriyaṃ. Abhiññeyyādīnaṃ abhiññeyyādibhāvato anavasesato abhisambuddhattā buddhaṃ. Puripuṇṇavīriyatāya anomanikkamaṃ caturaṅgasamannāgatassa vīriyassa catubbidhasammappadhānassa ca pāripūriyāti attho. Naruttamanti narānaṃ uttamaṃ dvipaduttamaṃ. Kassapanti bhagavantaṃ gottena vadati. Avāpurantaṃ amatassa dvāranti koṇāgamanassa bhagavato sāsanantaradhānato pabhuti pihitaṃ nibbānamahānagarassa dvāraṃ ariyamaggaṃ vivarantaṃ. Devātidevanti sabbesampi devānaṃ atidevaṃ. Satapuññalakkhaṇanti anekasatapuññavasena nibbattamahāpurisalakkhaṇaṃ.

1042.Kuñjaranti kilesapaṭisattunimmaddanena kuñjarasadisaṃ, mahānāganti attho. Catunnaṃ oghānaṃ saṃsāramahoghassa taritattā oghatiṇṇaṃSuvaṇṇasiṅgīnadabimbasādisanti siṅgīsuvaṇṇajambunadasuvaṇṇarūpasadisaṃ, kañcanasannibhattacanti attho. Disvāna taṃ khippamahuṃ sucīmanoti taṃ kassapasammāsambuddhaṃ disvā khippaṃ tāvadeva ‘‘sammāsambuddho bhagavā’’ti pasādavasena kilesamalāpagamanena sucimano visuddhamano ahosiṃ, tañca kho tameva disvāna taṃ disvā eva. Subhāsitaddhajanti dhammaddhajaṃ.

1043.Tamannapānanti tamhi bhagavati annañca pānañca. Athavāpi cīvaranti atha cīvarampi. Rasasā upetanti rasena upetaṃ sādurasaṃ, uḷāranti attho . Pupphābhikiṇṇamhīti ganthitehi ca aganthikehi ca pupphehi olambanavasena santharaṇavasena ca abhikiṇṇe. Patiṭṭhapesinti paṭipādesiṃ adāsiṃ. Asaṅgamānasoti katthaci alaggacitto so ahanti yojanā.

1044.Saggasoti aparāparūpapattivasena sagge sagge, tatthāpi ca devapure sudassanamahānagare. Ramāmīti kīḷāmi modāmi.

1045.Etenupāyenāti gopālabrāhmaṇakāle sasāvakasaṅghassa kassapabhagavato yathā asadisadānaṃ adāsiṃ, etena upāyena. Imaṃ niraggaḷaṃ yaññaṃ yajitvā tividhaṃ visuddhanti anāvaṭadvāratāya muttacāgatāya ca niraggaḷaṃ, tīsupi kālesu tīhi dvārehi karaṇakārāpanānussaraṇavidhīhi sampannatāya tividhaṃ, tattha saṃkilesābhāvena visuddhaṃ aparimitadhanapariccāgabhāvena mahācāgatāya yaññaṃ yajitvā, mahādānaṃ datvāti attho. Taṃ pana dānaṃ cirakatampi khettavatthucittānaṃ uḷāratāya antarantarā anussaraṇena attano pākaṭaṃ āsannaṃ paccakkhaṃ viya upaṭṭhitaṃ gahetvā āha ‘‘ima’’nti.

1046. Evaṃ devaputto attanā katakammaṃ therassa kathetvā idāni tādisāya sampattiyā parepi patiṭṭhāpetukāmataṃ tathāgate ca uttamaṃ attano pasādabahumānaṃ pavedento ‘‘āyuñca vaṇṇañcā’’tiādinā gāthādvayamāha. Tattha abhikaṅkhatāti icchantena. Munīti theraṃ ālapati.

1047.Nayimasmiṃ loketi devaputto attano paccakkhabhūtaṃ lokaṃ vadati. Parasminti tato aññasmiṃ. Etena sabbepi sadevake loke dasseti. Samo ca vijjatīti seṭṭho tāva tiṭṭhatu , samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ āhuneyyabhāvaṃ gato. ‘‘Dakkhiṇeyyānaṃ paramaggataṃ gato’’ti vā pāṭho, tattha paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha ‘‘puññatthikānaṃ vipulapphalesina’’nti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana ‘‘āhuneyyānaṃ paramaggataṃ gato’’ti paṭhanti, soyevattho.

Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittañca ñatvā saccāni pakāsesi. So saccapariyosāne sotāpattiphale patiṭṭhahi. Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca kathitaniyāmeneva ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā sampattapariyāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Mahārathavimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ

Cuddasavatthupaṭimaṇḍitassa pañcamassa mahārathavaggassa

Atthavaṇṇanā niṭṭhitā.

6. Pāyāsivaggo

1. Paṭhamaagāriyavimānavaṇṇanā

Yathāvanaṃ cittalataṃ pabhāsatīti agāriyavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe ekaṃ kulaṃ ubhatopasannaṃ hoti sīlācārasampannaṃ opānabhūtaṃ bhikkhūnaṃ bhikkhunīnaṃ. Te dve jayampatikā ratanattayaṃ uddissa yāvajīvaṃ puññāni katvā tato cutā tāvatiṃsesu nibbattiṃsu, tesaṃ dvādasayojanikaṃ kanakavimānaṃ nibbatti. Te tattha dibbasampattiṃ anubhavanti. Athāyasmā mahāmoggallānotiādi heṭṭhā vuttanayeneva veditabbaṃ.

1048.

‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1049.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Thero pucchi.

1050.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ’’.

1051.

‘‘Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1052.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.

Paṭhamaagāriyavimānavaṇṇanā niṭṭhitā.

2. Dutiyaagāriyavimānavaṇṇanā

Yathāvanaṃ cittalatanti dutiyaagāriyavimānaṃ. Etthāpi aṭṭhuppatti anantarasadisāva.

1054.

‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1055.

‘‘Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

1056.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1057.

‘‘Ahañca bhariyā ca manussaloke, opānabhūtā gharamāvasimha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1058.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Attano sampattiṃ byākāsi. Gāthāsupi apubbaṃ natthi.

Dutiyaagāriyavimānavaṇṇanā niṭṭhitā.

3. Phaladāyakavimānavaṇṇanā

Uccamidaṃmaṇithūṇanti phaladāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rañño bimbisārassa akāle ambaphalāni paribhuñjituṃ icchā uppajji. So ārāmapālaṃ āha – ‘‘mayhaṃ kho, bhaṇe, ambaphalesu icchā uppannā, tasmā ambāni me ānetvā dehī’’ti. ‘‘Deva, natthi ambesu ambaphalaṃ, apicāhaṃ tathā karomi, sace devo kiñci kālaṃ āgameti, yathā ambā na cirasseva phalaṃ gaṇhantī’’ti. ‘‘Sādhu, bhaṇe, tathā karohī’’ti. Ārāmapālo ārāmaṃ gantvā ambarukkhamūlesu paṃsuṃ apanetvā tādisaṃ paṃsuṃ ākiri, tādisañca udakaṃ āsiñci, yathā na cirasseva ambarukkhā sacchinnapattā ahesuṃ. Atha naṃ paṃsuṃ apanetvā phārusakakasaṭamissakaṃ pākatikaṃ paṃsuṃ ākiritvā sādhukaṃ udakaṃ adāsi. Tadā ambarukkhā na cireneva korakitā pallavitā kuṭamalakajātā hutvā pupphiṃsu, atha salāṭukajātā hutvā phalāni gaṇhiṃsu. Tatthekasmiṃ ambarukkhe paṭhamataraṃ cattāri phalāni manosilācuṇṇapiñjaravaṇṇāni sampannagandharasāni pariṇatāni ahesuṃ.

So tāni gahetvā ‘‘rañño dassāmī’’ti gacchanto antarāmagge āyasmantaṃ mahāmoggallānaṃ piṇḍāya caramānaṃ disvā cintesi ‘‘imāni ambāni aggaphalabhūtāni imassa ayyassa dassāmi , kāmaṃ maṃ rājā hanatu vā pabbājetu vā, rañño hi dinne diṭṭhadhamme pūjāmattaṃ appamattakaṃ phalaṃ, ayyassa dinne pana diṭṭhadhammikampi samparāyikampi aparimāṇaṃ phalaṃ bhavissatī’’ti. Evaṃ pana cintetvā tāni phalāni therassa datvā rājānaṃ upasaṅkamitvā rañño tamatthaṃ ārocesi. Taṃ sutvā rājā rājapurise āṇāpesi ‘‘vīmaṃsatha tāva, bhaṇe, yathāyaṃ āhā’’ti. Thero pana tāni phalāni bhagavato upanāmesi. Bhagavā tesu ekaṃ sāriputtattherassa, ekaṃ mahāmoggallānattherassa, ekaṃ mahākassapattherassa datvā ekaṃ attanā paribhuñji. Purisā taṃ pavattiṃ rañño ārocesuṃ.

Rājā taṃ sutvā ‘‘dhīro vatāyaṃ puriso, yo attano jīvitampi pariccajitvā puññapasuto ahosi, attano parissamañca ṭhānagatameva akāsī’’ti tuṭṭhacitto tassa ekaṃ gāmavaraṃ vatthālaṅkārādīni ca datvā ‘‘yaṃ tayā bhaṇe ambaphaladānena puññaṃ pasutaṃ, tato me pattiṃ dehī’’ti āha. So ‘‘demi, deva, yathāsukhaṃ pattiṃ gaṇhāhī’’ti avoca. Ārāmapālo aparabhāge kālaṃ katvā tāvatiṃsesu uppajji , tassa soḷasayojanikaṃ kanakavimānaṃ nibbatti sattasatakūṭāgārapaṭimaṇḍitaṃ. Taṃ disvā āyasmā mahāmoggallāno pucchi –

1060.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato soḷasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1061.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Aṭṭhaṭṭhakā sikkhitā sādhurūpā, dibbā ca kaññā tidasacarā uḷārā;

Naccanti gāyanti pamodayanti.

1062.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1063.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1064.

‘‘Phaladāyī phalaṃ vipulaṃ labhati, dadamujugatesu pasannamānaso;

So hi pamodati saggagato tidive, anubhoti ca puññaphalaṃ vipulaṃ.

1065.

‘‘Tavevāhaṃ mahāmuni, adāsiṃ caturo phale.

1066.

‘‘Tasmā hi phalaṃ alameva dātuṃ, niccaṃ manussena sukhatthikena;

Dibbāni vā patthayatā sukhāni, manussasobhaggatamicchatā vā.

1067.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. – sopissa byākāsi;

1061. Tattha aṭṭhaṭṭhakāti ekekasmiṃ kūṭāgāre aṭṭhaṭṭhakā catusaṭṭhiparimāṇā. Sādhurūpāti rūpasampattiyā ca sīlācārasampattiyā ca sikkhāsampattiyā ca sundarasabhāvā. Dibbā ca kaññāti devaccharāyo. Tidasacarāti tidasesu sukhācārā sukhavihāriniyo. Uḷārāti uḷāravibhavā.

1064.Phaladāyīti attanā ambaphalassa dinnattā attānaṃ sandhāya vadati. Phalanti puññaphalaṃ. Vipulanti mahantaṃ labhati manussaloke patiṭṭhitoti adhippāyo. Dadanti dadanto dānahetu. Ujugatesūti ujupaṭipannesu. Saggagatoti uppajjanavasena saggaṃ gato, tatthāpi tidive tāvatiṃsabhavane anubhoti ca puññaphalaṃ vipulaṃ yathāhaṃ, evaṃ aññopīti attho.

1066.Tasmāti yasmā catunnaṃ phalānaṃ dānamattena īdisī sampatti adhigatā, tasmā. Alameva yuttameva. Niccanti sabbakālaṃ. Dibbānīti devalokapariyāpannāni. Manussasobhaggatanti manussesu subhagabhāvaṃ. Sesaṃ vuttanayameva.

Phaladāyakavimānavaṇṇanā niṭṭhitā.

4. Paṭhamaupassayadāyakavimānavaṇṇanā

Cando yathā vigatavalāhake nabheti upassayadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu gāmakāvāse vassaṃ vasitvā vutthavasso pavāretvā bhagavantaṃ vandituṃ rājagahaṃ gacchanto antarāmagge sāyaṃ aññataraṃ gāmaṃ pavisitvā vasanaṭṭhānaṃ pariyesanto aññataraṃ upāsakaṃ disvā pucchi – ‘‘upāsaka, imasmiṃ gāme atthi kiñci pabbajitānaṃ vasanayoggaṭṭhāna’’nti. Upāsako pasannacitto gehaṃ gantvā bhariyāya saddhiṃ mantetvā therassa vasanayoggaṃ ṭhānaṃ paricchinditvā tattha āsanaṃ paññāpetvā pādodakaṃ pādapīṭhaṃ upaṭṭhapetvā theraṃ pavesetvā tasmiṃ pāde dhovante padīpaṃ ujjāletvā mañce paccattharaṇāni paññāpetvā adāsi. Svātanāya ca nimantetvā therassa dutiyadivase bhojetvā pānakatthāya guḷapiṇḍañca datvā theraṃ gacchantaṃ anugantvā nivatti. So aparena samayena saha bhariyāya kālaṃ katvā tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno dvīhi gāthāhi paṭipucchi –

1069.

‘‘Cando yathā vigatavalāhake nabhe, obhāsayaṃ gacchati antalikkhe;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1070.

‘‘Deviddhipattosi mahānubhāvo, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

So devaputto imāhi gāthāhi byākāsi –

1071.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1072.

‘‘Ahañca bhariyā ca manussaloke, upassayaṃ arahato adamha;

Annañca pānañca pasannacittā, sakkacca dānaṃ vipulaṃ adamha.

1073.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tattha gāthāsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva;

Paṭhamaupassayadāyakavimānavaṇṇanā niṭṭhitā.

5. Dutiyaupassayadāyakavimānavaṇṇanā

Sūriyoyathā vigatavalāhake nabheti dutiyaupassayadāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena sambahulā bhikkhū gāmakāvāse vassaṃ vasitvā bhagavantaṃ dassanāya rājagahaṃ uddissa gacchantā sāyaṃ aññataraṃ gāmaṃ sampāpuṇiṃsu. Sesaṃ anantaravimānasadisameva.

1075.

‘‘Sūriyo yathā vigatavalāhake nabhe…pe….

(Yathā purimavimānaṃ, tathā vitthāretabbaṃ;)

1079.

‘‘Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tattha gāthāsupi apubbaṃ natthi;

Dutiyaupassayadāyakavimānavaṇṇanā niṭṭhitā.

6. Bhikkhādāyakavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti bhikkhādāyakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu addhānamaggapaṭipanno aññataraṃ gāmaṃ piṇḍāya paviṭṭho ekassa gharaddhāre aṭṭhāsi. Tattha aññataro puriso dhotahatthapādo ‘‘bhuñjissāmī’’ti nisinno bhojanaṃ upanetvā pātiyā pakkhitte taṃ bhikkhuṃ disvā pātiyā bhattaṃ tassa bhikkhuno patte ākiranto tena ‘‘ekadesameva dehī’’ti vuttopi sabbameva ākiri. So bhikkhu anumodanaṃ vatvā pakkāmi. So puriso ‘‘chātajjhattassa bhikkhuno mayā abhuñjitvā bhattaṃ dinna’’nti anussaranto uḷāraṃ pītisomanassaṃ paṭilabhi. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero devacārikaṃ caranto mahatiyā deviddhiyā virocamānaṃ disvā imāhi gāthāhi paṭipucchi –

1081.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1082.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa imāhi gāthāhi byākāsi –

1083.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1084.

‘‘Ahaṃ manussesu manussabhūto, disvāna bhikkhuṃ tasitaṃ kilantaṃ;

Ekāhaṃ bhikkhaṃ paṭipādayissaṃ, samaṅgi bhattena tadā akāsiṃ.

1085.

‘‘Tena metādiso vaṇṇo…pe… vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1084. Tattha ekāhaṃ bhikkhanti ekaṃ ahaṃ bhikkhāmattaṃ, ekaṃ bhattavaḍḍhitakanti attho. Paṭipādayissanti paṭipādesiṃ adāsiṃ. Samaṅgi bhattenāti bhattena samaṅgībhūtaṃ, laddhabhikkhanti attho. Evaṃ mahāthero tena devaputtena attano sucaritakamme pakāsite saparivārassa tassa dhammaṃ desetvā manussalokamāgato, taṃ pavattiṃ sammāsambuddhassa kathesi. Satthā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Bhikkhādāyakavimānavaṇṇanā niṭṭhitā.

7. Yavapālakavimānavaṇṇanā

Uccamidaṃmaṇithūṇaṃ vimānanti yavapālakavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatadārako yavakhettaṃ rakkhati. So ekadivasaṃ pātarāsatthāya kummāsaṃ labhitvā ‘‘khettaṃ gantvā bhuñjissāmī’’ti taṃ kummāsaṃ gahetvā yavakhettaṃ gantvā rukkhamūle nisīdi. Tasmiṃ khaṇe aññataro khīṇāsavatthero maggappaṭipanno upakaṭṭhe kāle taṃ ṭhānaṃ patvā yavapālakena nisinnaṃ rukkhamūlaṃ upasaṅkami. Yavapālako velaṃ oloketvā ‘‘kacci, bhante, āhāro laddho’’ti āha. Thero tuṇhī ahosi. So aladdhabhāvaṃ ñatvā ‘‘bhante, upakaṭṭhā velā, piṇḍāya caritvā bhuñjituṃ na sakkā, mayhaṃ anukampāya imaṃ kummāsaṃ paribhuñjathā’’ti vatvā therassa taṃ kummāsaṃ adāsi. Thero taṃ anukampanto tassa passantasseva taṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Sopi dārako ‘‘sudinnaṃ vata mayā īdisassa kummāsadānaṃ dadantenā’’ti cittaṃ pasādetvā aparabhāge kālaṃ katvā tāvatiṃsabhavane vuttanayeneva vimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi –

1087.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa imāhi gāthāhi byākāsi –

1089. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1090.

‘‘Ahaṃ manussesu manussabhūto, ahosiṃ yavapālako;

Addasaṃ virajaṃ bhikkhuṃ, vippasannamanāvilaṃ.

1091.

‘‘Tassa adāsahaṃ bhāgaṃ, pasanno sehi pāṇibhi;

Kummāsapiṇḍaṃ datvāna, modāmi nandane vane.

1092.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Tattha gāthāsupi apubbaṃ natthi.

Yavapālakavimānavaṇṇanā niṭṭhitā.

8. Paṭhamakuṇḍalīvimānavaṇṇanā

Alaṅkatomalyadharo suvatthoti kuṇḍalīvimānaṃ. Tassa kā upatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā saparivārā kāsīsu cārikaṃ carantā sūriyatthaṅgamanavelāyaṃ aññataraṃ vihāraṃ pāpuṇiṃsu. Taṃ pavattiṃ sutvā tassa vihārassa gocaragāme aññataro upāsako there upasaṅkamitvā vanditvā pādadhovanaṃ pādabbhañjanatelaṃ mañcapīṭhaṃ paccattharaṇaṃ padīpiyañca upanetvā svātanāya ca nimantetvā dutiyadivase mahādānaṃ pavattesi, therā tassa anumodanaṃ vatvā pakkamiṃsu. So aparena samayena kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero imāhi gāthāhi paṭipucchi –

1094.

‘‘Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1095.

‘‘Dibbā ca vīṇā pavadanti vagguṃ, aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1096.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa imāhi gāthāhi byākāsi –

1097. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1098.

‘‘Ahaṃ manussesu manussabhūto, disvāna samaṇe sīlavante;

Sampannavijjācaraṇe yasassī, bahussute taṇhakkhayūpapanne;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1099.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1094. Tattha sukuṇḍalīti sundarehi kuṇḍalehi alaṅkatakaṇṇo. ‘‘Sakuṇḍalī’’tipi pāṭho, sadisaṃ kuṇḍalaṃ sakuṇḍalaṃ, taṃ assa atthīti sakuṇḍalī, yuttakuṇḍalī aññamaññañca tuyhañca anucchavikakuṇḍalīti attho. Kappitakesamassūti sammākappitakesamassu. Āmuttahatthābharaṇoti paṭimukkaaṅguliyādihatthābharaṇo.

1098.Taṇhakkhayūpapanneti taṇhakkhayaṃ arahattaṃ, nibbānameva vā upagate, adhigatavanteti attho. Sesaṃ vuttanayameva.

Paṭhamakuṇḍalīvimānavaṇṇanā niṭṭhitā.

9. Dutiyakuṇḍalīvimānavaṇṇanā

Alaṅkato malyadharo suvatthoti dutiyakuṇḍalīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena dve aggasāvakā kāsīsu janapadacārikaṃ carantātiādi sabbaṃ anantarasadisameva.

1101.

‘‘Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1102.

‘‘Dibbā ca vīṇā pavadanti vagguṃ;

Aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1103.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – pucchi;

1104.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1105.

‘‘Ahaṃ manussesu manussabhūto, disvāna samaṇe sādhurūpe;

Sampannavijjācaraṇe yasassī, bahussute sīlavante pasanne;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1106.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti.

Gāthāsupi apubbaṃ natthi.

Dutiyakuṇḍalīvimānavaṇṇanā niṭṭhitā.

10. (Uttara) pāyāsivimānavaṇṇanā

Yā devarājassa sabhā sudhammāti uttaravimānaṃ. Tassa kā uppatti? Bhagavati parinibbute dhātuvibhāge ca kate tattha tattha thūpesu patiṭṭhāpiyamānesu dhammavinayaṃ saṅgāyituṃ uccinitvā gahitesu mahākassapappamukhesu mahātheresu yāva vassūpagamanā aññesu ca theresu attano attano parisāya saddhiṃ tattha tattha vasantesu āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ gantvā siṃsapāvane vasi. Atha pāyāsi rājañño therassa tattha vasanabhāvaṃ sutvā mahatā janakāyena parivuto taṃ upasaṅkamitvā paṭisanthāraṃ katvā nisinno attano diṭṭhigataṃ pavedesi. Atha naṃ thero candimasūriyūdāharaṇādīhi paralokassa atthibhāvaṃ pakāsento anekavihitahetūpamālaṅkataṃ diṭṭhigaṇṭhiviniveṭhanaṃ nānānayavicittaṃ pāyāsisuttaṃ (dī. ni. 2.406 ādayo) desetvā taṃ diṭṭhisampadāyaṃ patiṭṭhāpesi.

So visuddhadiṭṭhiko hutvā samaṇabrāhmaṇakapaṇaddhikādīnaṃ dānaṃ dento anuḷārajjhāsayatāya lūkhaṃ adāsi ghāsacchādanamattaṃ kaṇājakaṃ bilaṅgadutiyaṃ sāṇāni ca vatthāni . Evaṃ pana asakkaccadānaṃ datvā kāyassa bhedā hīnakāyaṃ upapajji cātumahārājikānaṃ sahabyataṃ. Tassa pana kiccākiccesu yuttappayutto uttaro nāma māṇavo ahosi dāne byāvaṭo. So sakkaccadānaṃ datvā tāvatiṃsakāyaṃ upapanno, tassa dvādasayojanikaṃ vimānaṃ nibbatti. So kataññutaṃ vibhāvento saha vimānena kumārakassapattheraṃ upasaṅkamitvā vimānato oruyha pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi. Taṃ thero –

1108.

‘‘Yā devarājassa sabhā sudhammā, yatthacchati devasaṅgho samaggo;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1109.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. – gāthāhi paṭipucchi;

1110.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1111.

‘‘Ahaṃ manussesu manussabhūto, rañño pāyāsissa ahosiṃ māṇavo;

Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1112.

‘‘Tena metādiso vaṇṇo…pe…

Vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

So devaputto tassa imāhi gāthāhi byākāsi.

1108. Tattha devarājassāti sakkassa. Sabhā sudhammāti evaṃnāmakaṃ santhāgāraṃ. Yatthāti yassaṃ sabhāyaṃ. Acchatīti nisīdati. Devasaṅghoti tāvatiṃsadevakāyo. Samaggoti sahito sannipatito.

1111.Pāyāsissaahosiṃ māṇavoti pāyāsirājaññassa kiccākiccakaro daharatāya māṇavo, nāmena pana uttaro nāma ahosiṃ. Saṃvibhāgaṃ akāsinti ahameva abhuñjitvā yathāladdhaṃ dhanaṃ dānamukhe pariccajanavasena saṃvibhajanaṃ akāsiṃ. Annañca pānañca pariccajantoti vacanaseso. Atha vā dānaṃ vipulaṃ adāsiṃ. Kathaṃ? Sakkaccaṃ. Kīdisaṃ? Annañca pānañcāti yojetabbaṃ.

(Uttara) pāyāsivimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Dasavatthupaṭimaṇḍitassa chaṭṭhassa pāyāsivaggassa

Atthavaṇṇanā niṭṭhitā.

7. Sunikkhittavimānavaggo

1. Cittalatāvimānavaṇṇanā

Yathāvanaṃ cittalataṃ pabhāsatīti cittalatāvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsako daliddo appabhogo paresaṃ kammaṃ katvā jīvati. So saddho pasanno jiṇṇe vuḍḍhe mātāpitaro posento ‘‘itthiyo nāma patikule ṭhitā issariyaṃ karonti, sassusasurānaṃ manāpacāriniyo dullabhā’’ti mātāpitūnaṃ cittadukkhaṃ pariharanto dārapariggahaṃ akatvā sayameva ne upaṭṭhahati, sīlāni rakkhati, uposathaṃ upavasati , yathāvibhavaṃ dānāni deti. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena gantvā katakammaṃ imāhi gāthāhi paṭipucchi –

1114.

‘‘Yathā vanaṃ cittalataṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1115.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1116.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1117.

‘‘Ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;

Jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1118.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Sopi tassa byākāsi. Sesaṃ vuttanayameva.

Cittalatāvimānavaṇṇanā niṭṭhitā.

2. Nandanavimānavaṇṇanā

Yathāvanaṃ nandanaṃ pabhāsatīti nandanavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthiyaṃ aññataro upāsakotiādi sabbaṃ anantaravimānasadisaṃ. Ayaṃ pana dārapariggahaṃ katvā mātāpitaro posesīti ayameva viseso.

1120.

Yathā vanaṃ nandanaṃ pabhāsati, uyyānaseṭṭhaṃ tidasānamuttamaṃ;

Tathūpamaṃ tuyhamidaṃ vimānaṃ, obhāsayaṃ tiṭṭhati antalikkhe.

1121.

‘‘Deviddhipattosi mahānubhāvo…pe…vaṇṇo ca te sabbadisā pabhāsatīti.

1122.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1123.

‘‘Ahaṃ manussesu manussabhūto, daliddo atāṇo kapaṇo kammakaro ahosiṃ;

Jiṇṇe ca mātāpitaro abhāriṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1124.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti. –

Gāthāhi byākāsi. Tattha gāthāsupi apubbaṃ natthi.

Nandanavimānavaṇṇanā niṭṭhitā.

3. Maṇithūṇavimānavaṇṇanā

Uccamidaṃmaṇithūṇaṃ vimānanti maṇithūṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sambahulā therā bhikkhū araññāyatane viharanti. Tesaṃ gāmaṃ piṇḍāya gamanamagge eko upāsako visamaṃ samaṃ karoti, kaṇṭake nīharati, gacchagumbe apaneti, udakakāle mātikāsu setuṃ bandhati, vivanaṭṭhānesu chāyārukkhe ropeti, jalāsayesu mattikaṃ uddharitvā te puthulagambhīre karoti, titthe sampādeti, yathāvibhavaṃ dānaṃ deti, sīlaṃ rakkhati. So aparabhāge kālaṃ katvā tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallānatthero upasaṅkamitvā imāhi gāthāhi paṭipucchi –

1126.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1127.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇacchannā.

1128.

‘‘Kena tetādiso vaṇṇo…pe…vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa gāthāhi byākāsi –

1130.

‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1131.

‘‘Ahaṃ manussesu manussabhūto, vivane pathe saṅkamanaṃ akāsiṃ;

Ārāmarukkhāni ca ropayissaṃ, piyā ca me sīlavanto ahesuṃ;

Annañca pānañca pasannacitto, sakkacca dānaṃ vipulaṃ adāsiṃ.

1132.

‘‘Tena metādiso vaṇṇo…pe…vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1131. Tattha vivaneti araññe. Ārāmarukkhāni cā ārāmabhūte rukkhe, ārāmaṃ katvā tattha rukkhe ropesinti attho. Sesaṃ sabbaṃ vuttanayameva.

Maṇithūṇavimānavaṇṇanā niṭṭhitā.

4. Suvaṇṇavimānavaṇṇanā

Sovaṇṇamayepabbatasminti suvaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā andhakavinde viharati. Tena samayena aññataro upāsako saddho pasanno vibhavasampanno tassa gāmassa avidūre aññatarasmiṃ muṇḍakapabbate sabbākārasampannaṃ bhagavato vasanānucchavikaṃ gandhakuṭiṃ kāretvā tattha bhagavantaṃ vasāpento sakkaccaṃ upaṭṭhahi, sayañca niccasīle patiṭṭhito suvisuddhasīlasaṃvaro hutvā kālaṃ katvā tāvatiṃsabhavane nibbatti. Tassa kammānubhāvasaṃsūcakaṃ nānāratanaraṃsijālasamujjalaṃ vicittavedikāparikkhittaṃ vividhavipulālaṅkāropasobhitaṃ suvibhattabhittitthambhasopānaṃ ārāmaramaṇīyakaṃ kañcanapabbatamuddhani vimānaṃ uppajji. Taṃ āyasmā mahāmoggallāno devacārikaṃ caranto disvā imāhi gāthāhi paṭipucchi –

1134.

‘‘Sovaṇṇamaye pabbatasmiṃ, vimānaṃ sabbatopabhaṃ;

Hemajālapaṭicchannaṃ, kiṅkiṇijālakappitaṃ.

1135.

‘‘Aṭṭhaṃsā sukatā thambhā, sabbe veḷuriyāmayā;

Ekamekāya aṃsiyā, ratanā satta nimmitā.

1136.

‘‘Veḷūriyasuvaṇṇassa, phalikā rūpiyassa ca;

Masāragallamuttāhi, lohitaṅgamaṇīhi ca.

1137.

‘‘Citrā manoramā bhūmi, na tatthuddhaṃsatī rajo;

Gopānasīgaṇā pītā, kūṭaṃ dārenti nimmitā.

1138.

‘‘Sopānāni ca cattāri, nimmitā caturo disā;

Nānāratanagabbhehi, ādiccova virocati.

1139.

‘‘Vediyā catasso tattha, vibhattā bhāgaso mitā;

Daddallamānā ābhanti, samantā caturo disā.

1140.

‘‘Tasmiṃ vimāne pavare, devaputto mahappabho;

Atirocasi vaṇṇena, udayantova bhāṇumā.

1141.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’ti.

Sopissa imāhi gāthāhi byākāsi –

1142. ‘‘So devaputto attamano…pe… yassa kammassidaṃ phalaṃ’’.

1143.

‘‘Ahaṃ andhakavindasmiṃ, buddhassādiccabandhuno;

Vihāraṃ satthu kāresiṃ, pasanno sehi pāṇibhi.

1144.

‘‘Tattha gandhañca mālañca, paccayañca vilepanaṃ;

Vihāraṃ satthu adāsiṃ, vippasannena cetasā;

Tena mayhaṃ idaṃ laddhaṃ, vasaṃ vattemi nandane.

1145.

‘‘Nandane ca vane ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti.

1134. Tattha sabbatopabhanti sabbabhāgehi pabhāsantaṃ pabhāmuñcanakaṃ. Kiṅkiṇijālakappitanti kappitakiṅkiṇikajālaṃ.

1135.Sabbe veḷuriyāmayāti sabbe thambhā veḷuriyamaṇimayā. Tattha pana ekamekāya aṃsiyāti aṭṭhaṃsesu thambhesu ekamekasmiṃ aṃsabhāge. Ratanā satta nimmitāti sattaratanakammanimmitā, ekeko aṃso sattaratanamayoti attho.

1136.‘‘Veḷūriyasuvaṇṇassā’’tiādinā nānāratanāni dasseti. Tattha veḷūriyasuvaṇṇassāti veḷuriyena ca suvaṇṇena ca nimmitā, citrāti vā yojanā. Karaṇatthe hi idaṃ sāmivacanaṃ. Phalikā rūpiyassa cāti etthāpi eseva nayo. Masāragallamuttāhīti kabaramaṇīhi. Lohitaṅgamaṇīhi cāti rattamaṇīhi.

1137.Na tatthuddhaṃsatī rajoti maṇimayabhūmikattā na tasmiṃ vimāne rajo uggacchati. Gopānasīgaṇāti gopānasīsamūhā. Pītāti pītavaṇṇā, suvaṇṇamayā ceva phussarāgādimaṇimayā cāti attho. Kūṭaṃ dhārentīti sattaratanamayaṃ kaṇṇikaṃ dhārenti.

1138-9.Nānāratanagabbhehīti nānāratanamayehi ovarakehi. Vediyāti vedikā. Catassoti catūsu disāsu catasso. Tenāha ‘‘samantā caturo disā’’ti.

1140.Mahappabhoti mahājutiko. Udayantoti uggacchanto. Bhāṇumāti ādicco.

1143.Sehi pāṇibhīti kāyasāraṃ puññaṃ pasavanto attano pāṇīhi taṃ taṃ kiccaṃ karonto vihāraṃ satthu kāresinti yojanā. Atha vā sehi pāṇibhīti tattha andhakavindasmiṃ gandhañca mālañca paccayañca vilepanañca pūjāvasena. Yathā kathaṃ? Vihārañca vippasannena cetasā satthuno adāsiṃ pūjesiṃ niyyādesiṃ cāti evamettha yojanā veditabbā.

1144.Tenāti tena yathāvuttena puññakammena kāraṇabhūtena. Mayhanti mayā. Idanti idaṃ puññaphalaṃ, idaṃ vā dibbaṃ ādhipateyyaṃ. Tenāha ‘‘vasaṃ vattemī’’ti.

1145.Nandaneti nandiyā dibbasamiddhiyā uppajjanaṭṭhāne imasmiṃ devaloke, tatthāpi visesato nandane vane ramme, evaṃ ramaṇīye imasmiṃ nandane vane ramāmīti yojanā. Sesaṃ vuttanayameva.

Evaṃ devatāya attano puññakamme āvikate thero saparivārassa tassa devaputtassa dhammaṃ desetvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi. Sā desanā mahājanassa sātthikā ahosīti.

Suvaṇṇavimānavaṇṇanā niṭṭhitā.

5. Ambavimānavaṇṇanā

Uccamidaṃmaṇithūṇanti ambavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahe aññataro duggatapuriso paresaṃ bhattavetanabhato hutvā ambavanaṃ rakkhati. So ekadivasaṃ āyasmantaṃ sāriputtaṃ gimhasamaye sūriyātapasantatte uṇhavālikānippīḷite vipphandamānamarīcijālavitthate bhūmippadese tassa ambārāmassa avidūrena maggena sedāgatena gattena gacchantaṃ disvā sañjātagāravabahumāno upasaṅkamitvā evamāha ‘‘mahā ayaṃ, bhante, ghammapariḷāho, ativiya parissantarūpo viya dissati, sādhu, bhante, ayyo imaṃ ambārāmaṃ pavisitvā muhuttaṃ vissamitvā addhānaparissamaṃ paṭivinodetvā gacchatha anukampaṃ upādāyā’’ti. Thero visesato tassa cittappasādaṃ paribrūhetukāmo taṃ ārāmaṃ pavisitvā aññatarassa ambarukkhassa mūle nisīdi.

Puna so puriso āha ‘‘sace, bhante, nhāyitukāmattha, ahaṃ ito kūpato udakaṃ uddharitvā tumhe nhāpessāmi, pānīyañca dassāmī’’ti. Theropi adhivāsesi tuṇhībhāvena. So kūpato udakaṃ uddharitvā parissāvetvā theraṃ nhāpesi, nhāpetvā ca hatthapāde dhovitvā nisinnassa pānīyaṃ upanesi. Thero pānīyaṃ pivitvā paṭippassaddhadaratho tassa purisassa udakadāne ceva nhāpane ca anumodanaṃ vatvā pakkāmi. Atha so puriso ‘‘ghammābhitattassa vata therassa ghammapariḷāhaṃ paṭippassambhesiṃ, bahuṃ vata mayā puññaṃ pasuta’’nti uḷārapītisomanassaṃ paṭisaṃvedesi. So aparabhāge kālaṃ katvā tāvatiṃsesu uppajji. Taṃ āyasmā mahāmoggallāno upasaṅkamitvā imāhi gāthāhi katapuññaṃ pucchi.

1146.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasa yojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1147.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

1148.

‘‘Kena tetādiso vaṇṇo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

1150.

‘‘So devaputto attamano…pe…

Yassa kammassidaṃ phalaṃ’’.

1151.

‘‘Gimhānaṃ pacchime māse, patapante divaṅkare;

Paresaṃ bhatako poso, ambārāmamasiñcati.

1152.

‘‘Atha tenāgamā bhikkhu, sāriputtoti vissuto;

Kilantarūpo kāyena, akilantova cetasā.

1153.

‘‘Tañca disvāna āyantaṃ, avocaṃ ambasiñcako;

Sādhu taṃ bhante nhāpeyyaṃ, yaṃ mamassa sukhāvahaṃ.

1154.

‘‘Tassa me anukampāya, nikkhipi pattacīvaraṃ;

Nisīdi rukkhamūlasmiṃ, chāyāya ekacīvaro.

1155.

‘‘Tañca acchena vārinā, pasannamānaso naro;

Nhāpayī rukkhamūlasmiṃ, chāyāya ekacīvaraṃ.

1156.

‘‘Ambo ca sitto samaṇo ca nhāpito,

Mayā ca puññaṃ pasutaṃ anappakaṃ;

Iti so pītiyā kāyaṃ, sabbaṃ pharati attano.

1157.

‘‘Tadeva ettakaṃ kammaṃ, akāsiṃ tāya jātiyā;

Pahāya mānusaṃ dehaṃ, upapannomhi nandanaṃ.

1158.

‘‘Nandane ca vane ramme, nānādijagaṇāyute;

Ramāmi naccagītehi, accharāhi purakkhato’’ti. –

Sopi tassa imāhi gāthāhi byākāsi.

1151. Tattha gimhānaṃ pacchime māseti āsāḷhimāse. Patapanteti ativiya dippante, sabbaso uṇhaṃ vissajjenteti attho. Divaṅkareti divākare, ayameva vā pāṭho. Asiñcatīti siñcati, -kāro nipātamattaṃ, siñcati ambarukkhamūlesu dhuvaṃ jalasekaṃ karotīti attho. ‘‘Asiñcathā’’ti ca pāṭho, siñcitthāti attho. ‘‘Asiñcaha’’nti ca paṭhanti, paresaṃ bhatako poso hutvā tadā ambārāmaṃ asiñciṃ ahanti attho.

1152.Tenāti yena disābhāgena so ambārāmo, tena agamā agañchi. Akilantova cetasāti cetodukkhassa maggeneva pahīnattā cetasā akilantopi samāno kilanturūpo kāyena tena maggena agamāti yojanā.

1153-4.Avocaṃ ahaṃ tadā ambasiñcako hutvāti yojanā. Ekacīvaroti nhāyitukāmoti adhippāyo.

1156.Itīti evaṃ ‘‘ambo ca sitto, samaṇo ca nhāpito, mayā ca puññaṃ pasutaṃ anappakaṃ, ekeneva payogena tividhopi attho sādhito’’ti iminākārena pavattāya pītiyā so puriso attano sabbaṃ kāyaṃ pharati, nirantaraṃ phuṭaṃ karotīti yojanā. Atītatthe cetaṃ vattamānavacanaṃ, pharīti attho.

1157.Tadeva ettakaṃ kammanti taṃ ettakaṃ evaṃ pānīyadānamattakaṃ kammaṃ akāsiṃ, tāya tassaṃ jātiyaṃ aññaṃ nānussarāmīti adhippāyo. Tesaṃ vuttanayameva.

Ambavimānavaṇṇanā niṭṭhitā.

6. Gopālavimānavaṇṇanā

Disvānadevaṃ paṭipucchi bhikkhūti gopālavimānaṃ. Tassa kā uppatti? Bhagavā rājagahe viharati veḷuvane. Tena samayena rājagahavāsī aññataro gopālako pātarāsatthāya pilotikāya puṭabaddhaṃ kummāsaṃ gahetvā nagarato nikkhamitvā gāvīnaṃ caraṇaṭṭhānabhūtaṃ gocarabhūmiṃ sampāpuṇi. Taṃ āyasmā mahāmoggallāno ‘‘ayaṃ idāneva kālaṃ karissati, mayhañca kummāsaṃ datvā tāvatiṃsesu uppajjissatī’’ti ca ñatvā tassa samīpaṃ agamāsi. So velaṃ oloketvā therassa kummāsaṃ dātukāmo ahosi. Tena ca samayena gāviyo māsakkhettaṃ pavisanti. Atha so gopālo cintesi ‘‘kiṃ nu kho therassa kummāsaṃ dadeyyaṃ, udāhu gāviyo māsakkhettato nīhareyya’’nti. Athassa etadahosi ‘‘māsasāmikā maṃ yaṃ icchanti, taṃ karontu, there pana gate kummāsadānantarāyo me siyā, handāhaṃ paṭhamaṃ ayyassa kummāsaṃ dassāmī’’ti taṃ therassa upanesi. Paṭiggahesi thero anukampaṃ upādāya.

Atha naṃ gāviyo nivattetuṃ parissayaṃ anoloketvā vegena upadhāvantaṃ pādena phuṭṭho āsīviso ḍaṃsi. Theropi taṃ anukampamāno taṃ kummāsaṃ paribhuñjituṃ ārabhi. Gopālakopi gāviyo nivattetvā āgato theraṃ kummāsaṃ paribhuñjantaṃ disvā pasannacitto uḷāraṃ pītisomanassaṃ paṭisaṃvedento nisīdi. Tāvadevassa sakalasarīraṃ visaṃ ajjhotthari. Muhuttameva vege muddhapatte kālamakāsi, kālakato ca tāvatiṃsesu dvādasayojanike kanakavimāne nibbatti. Taṃ āyasmā mahāmoggallāno disvā imāhi gāthāhi paṭipucchi –

1159.

‘‘Disvāna devaṃ paṭipucchi bhikkhu, ucce vimānamhi ciraṭṭhitike;

Āmuttahatthābharaṇaṃ yasassiṃ, dibbe vimānamhi yathāpi candimā.

1160.

‘‘Alaṅkato malyadharo suvattho, sukuṇḍalī kappitakesamassu;

Āmuttahatthābharaṇo yasassī, dibbe vimānamhi yathāpi candimā.

1161.

‘‘Dibbā ca vīṇā pavadanti vagguṃ; Aṭṭhaṭṭhakā sikkhitā sādhurūpā;

Dibbā ca kaññā tidasacarā uḷārā, naccanti gāyanti pamodayanti.

1162.

‘‘Deviddhipattosi mahānubhāvo…pe…

Vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa byākāsi –

1163. ‘‘So devaputto attamano…pe…yassa kammassidaṃ phalaṃ’’.

1164.

‘‘Ahaṃ manussesu manussabhūto, saṅgamma rakkhissaṃ paresaṃ dhenuyo;

Tato ca āgā samaṇo mamantike, gāvo ca māse agamaṃsu khādituṃ.

1165.

‘‘Dvayajja kiccaṃ ubhayañca kāriyaṃ, iccevahaṃ bhante tadā vicintayiṃ;

Tato ca saññaṃ paṭiladdha yoniso, ‘dadāmi bhante’ti khipiṃ anantakaṃ.

1166.

‘‘So māsakhettaṃ turito avāsariṃ, purā ayaṃ bhañjati yassidaṃ dhanaṃ;

Tato ca kaṇho urago mahāviso, aḍaṃsi pāde turitassa me sato.

1167.

‘‘Svāhaṃ aṭṭomhi dukkhena pīḷito, bhikkhu ca taṃ sāmaṃ muñcitvānantakaṃ;

Ahāsi kummāsaṃ mamānukampayā, tato cuto kālakatomhi devatā.

1168.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā, sukhañca kammaṃ anubhomi attanā;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi taṃ.

1169.

‘‘Sadevake loke samārake ca, añño muni natthi tayānukampako;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi taṃ.

1170.

‘‘Imasmiṃ loke parasmiṃ vā pana, añño munī natthi tayānukampako;

Tayā hi bhante anukampito bhusaṃ, kataññutāya abhivādayāmi ta’’nti.

Athāyasmā mahāmoggallāno attanā ca devatāya ca kathitaniyāmeneva taṃ bhagavato ārocesi. Satthā tamatthaṃ paccanubhāsitvā taṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desetuṃ ‘‘disvāna devaṃ paṭipucchi bhikkhū’’tiādimāha.

1159. Tattha devanti gopāladevaputtaṃ. Bhikkhūti āyasmantaṃ mahāmoggallānaṃ sandhāya satthā vadati. So hi sabbaso bhinnakilesatāya bhikkhu. Vimānassa bahukālāvaṭṭhāyitāya kappaṭṭhitikatāya eva vā ‘‘ciraṭṭhitike’’ti vuttaṃ, ‘‘ciraṭṭhitika’’ntipi keci paṭhanti. Tañhi ‘‘deva’’nti iminā sambandhitabbaṃ. Sopi hi saṭṭhisatasahassādhikā tisso vassakoṭiyo tattha avaṭṭhānato ‘‘ciraṭṭhitike’’ti vattabbataṃ labhati. Yathāpi candimāti yathā candimā devaputto kantasītalamanoharakiraṇajālasamujjale attano dibbe vimānamhi virocati, evaṃ virocamānanti vacanasesā.

1160.Alaṅkatotiādi tassa devaputtassa therena pucchitākāradassanaṃ, taṃ heṭṭhā vuttatthameva.

1164.Saṅgammāti saṅgametvā, saṅgammāti vā saṅgahetvā. Hetvatthopi hi idha antonīto, bahū ekato hutvāti attho. Āgāti āgañchi. Māseti māsasassāni.

1165.Dvayajjāti dvayaṃ ajja etarahi kiccaṃ kātabbaṃ. Ubhayañca kāriyanti vuttassevatthassa pariyāyavacanaṃ. Saññanti dhammasaññaṃ. Tenāha ‘‘yoniso’’ti paṭiladdhāti paṭilabhitvā. Khipinti paniggāhāpanavasena hatthe khipiṃ. Anantakanti nantakaṃ kummāsaṃ pakkhipitvā bandhitvā ṭhapitaṃ pilotikaṃ. A-kāro cettha nipātamattaṃ.

1166.Soti so ahaṃ. Turitoti turito sambhamanto. Avāsarinti upagacchi, pāvisiṃ vā. Purā ayaṃ bhañjati yassidaṃ dhananti yassa khettasāmikassa idaṃ māsasassaṃ dhanaṃ, taṃ ayaṃ gogaṇo bhañjati purā tassa bhañjanato, āmaddanato puretaramevāti attho. Tatoti tattha. Turitassa me satoti sambhamantassa me samānassa, sahasā gamanena magge kaṇhasappaṃ anoloketvā gatassāti adhippāyo.

1167.Aṭṭomhi dukkhena pīḷitoti tena āsīvisaḍaṃsanena aṭṭo aṭṭito upadduto maraṇadukkhena bādhito bhavāmi. Ahāsīti ajjhohari, paribhuñjīti attho. Tato cuto kālakatomhi devatāti tato manussattabhāvato cuto maraṇakālappattiyā, tattha vā āyusaṅkhārassa khepanasaṅkhātassa kālassa katattā kālakato, tadanantarameva ca amhi devatā devattabhāvappattiyā devatā homīti attho.

1169.Tayāti tayā sadiso añño muni moneyyaguṇayutto isi natthi. Tayāti vā nissakke idaṃ karaṇavacanaṃ. Sesaṃ vuttanayameva.

Gopālavimānavaṇṇanā niṭṭhitā.

7. Kaṇḍakavimānavaṇṇanā

Puṇṇamāseyathā candoti kaṇḍakavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena ca samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ gato. Tasmiṃ khaṇe kaṇḍako devaputto sakabhavanato nikkhamitvā dibbayānaṃ abhiruhitvā mahantena parivārena mahatiyā deviddhiyā uyyānaṃ gacchanto āyasmantaṃ mahāmoggallānaṃ disvā sañjātagāravabahumāno sahasā yānato oruyha theraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā sirasmiṃ añjaliṃ paggayha aṭṭhāsi. Atha naṃ thero –

1171.

‘‘Puṇṇamāse yathā cando, nakkhattaparivārito;

Samantā anupariyāti, tārakādhipatī sasī.

1172.

‘‘Tathūpamaṃ idaṃ byamhaṃ, dibbaṃ devapuramhi ca;

Atirocati vaṇṇena, udayantova raṃsimā.

1173.

‘‘Veḷūriyasuvaṇṇassa, phalikā rūpiyassa ca;

Masāragallamuttāhi, lohitaṅgamaṇīhi ca.

1174.

‘‘Citrā manoramā bhūmi, veḷūriyassa santhatā;

Kūṭāgārā subhā rammā, pāsādo te sumāpito.

1175.

‘‘Rammā ca te pokkharaṇī, puthulomanisevitā;

Acchodakā vippasannā, soṇṇavālukasanthatā.

1176.

‘‘Nānāpadumasañchannā, puṇḍarīkasamotatā;

Surabhiṃ sampavāyanti, manuññā mātuteritā.

1177.

‘‘Tassā te ubhato passe, vanagumbā sumāpitā;

Upetā puppharukkhehi, phalarukkhehi cūbhayaṃ.

1178.

‘‘Sovaṇṇapāde pallaṅke, muduke gonakatthate;

Nisinnaṃ devarājaṃva, upatiṭṭhanti accharā.

1179.

‘‘Sabbābharaṇasañchannā , nānāmālāvibhūsitā;

Ramenti taṃ mahiddhikaṃ, vasavattīva modasi.

1180.

‘‘Bherisaṅkhamudiṅgāhi, vīṇāhi paṇavehi ca;

Ramasi ratisampanno, naccagīte suvādite.

1181.

‘‘Dibbā te vividhā rūpā, dibbā saddā atho rasā;

Gandhā ca te adhippetā, phoṭṭhabbā ca manoramā.

1182.

‘‘Tasmiṃ vimāne pavare, devaputta mahappabho;

Atirocasi vaṇṇena, udayantova bhāṇumā.

1183.

‘‘Dānassa te idaṃ phalaṃ, atho sīlassa vā pana;

Atho añjalikammassa, taṃ me akkhāhi pucchito’’ti. –

Adhigatasampattikittanamukhena katakammaṃ pucchi.

1184.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ’’.

1185.

‘‘Ahaṃ kapilavatthusmiṃ, sākiyānaṃ puruttame;

Suddhodanassa puttassa, kaṇḍako sahajo ahaṃ.

1186.

‘‘Yadā so aḍḍharattāyaṃ, bodhāya mabhinikkhami;

So maṃ mudūhi pāṇīhi, jālitambanakhehi ca.

1187.

‘‘Satthiṃ ākoṭayitvāna, vaha sammāti cabravi;

‘Ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttamaṃ’.

1188.

‘‘Taṃ me giraṃ suṇantassa, hāso me vipulo ahu;

Udaggacitto sumano, abhisīsiṃ tadā ahaṃ.

1189.

‘‘Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasaṃ;

Udaggacitto mudito, vahissaṃ purisuttamaṃ.

1190.

‘‘Paresaṃ vijitaṃ gantvā, uggatasmiṃ divākare;

Mamaṃ channañca ohāya, anapekkho so apakkami.

1191.

‘‘Tassa tambanakhe pāde, jivhāya parilehisaṃ;

Gacchantañca mahāvīraṃ, rudamāno udikkhisaṃ.

1192.

‘‘Adassanenahaṃ tassa, sakyaputtassa sirīmato;

Alatthaṃ garukābādhaṃ, khippaṃ me maraṇaṃ ahu.

1193.

‘‘Tasseva ānubhāvena, vimānaṃ āvasāmidaṃ;

Sabbakāmaguṇopetaṃ, devo devapuramhiva.

1194.

‘‘Yañca me ahuvā hāso, saddaṃ sutvāna bodhiyā;

Teneva kusalamūlena, phusissaṃ āsavakkhayaṃ.

1195.

‘‘Sace hi bhante gaccheyyāsi, satthu buddhassa santike;

Mamāpi naṃ vacanena, sirasā vajjāsi vandanaṃ.

1196.

‘‘Ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggalaṃ;

Dullabhaṃ dassanaṃ hoti, lokanāthāna tādina’’nti. –

Sopi attanā katakammaṃ kathesi. Ayañhi anantare attabhāve amhākaṃ bodhisattena sahajāto kaṇḍako assarājā ahosi. So abhinikkhamanasamaye abhiruḷho teneva rattāvasesena tīṇi rajjāni mahāpurisaṃ atikkamāpetvā anomānadītīraṃ sampāpesi. Atha so mahāsattena sūriye uggate ghaṭikāramahābrahmunā upanītāni pattacīvarāni gahetvā pabbajitvā channena saddhiṃ kapilavatthuṃ uddissa vissajjito. Sinehabhārikena hadayena mahāpurisassa pāde attano jivhāya lehitvā pasādasommāni akkhīni ummīletvā yāva dassanapathā olokento dassanūpacāraṃ pana atikkante lokanāthe ‘‘evaṃvidhaṃ nāma lokagganāyakaṃ mahāpurisaṃ ahaṃ vahiṃ, saphalaṃ vata me sarīraṃ ahosī’’ti pasannamānaso hutvā puna cirakālaṃ saṅgatassa pemassa vasena viyogadukkhaṃ asahanto bhāviniyā dibbasampattiyā vasena dhammatāya codiyamāno kālaṃ katvā tāvatiṃsabhavane nibbatti. Taṃ sandhāya vuttaṃ ‘‘puṇṇamāse yathā cando…pe… ahaṃ kapilavatthusmi’’ntiādi.

1171. Tattha puṇṇamāseti puṇṇamāsiyaṃ sukkapakkhe pannarasiyaṃ. Tārakādhipatīti tārakānaṃ adhipati. Sasīti sasalañchanavā. ‘‘Tārakādhipa dissatī’’ti keci paṭhanti, tesaṃ tārakādhipāti avibhattikaniddeso, tārakānaṃ adhipo hutvā dissati anupariyāti cāti yojanā kātabbā.

1172.Dibbaṃ devapuramhi cāti devapurasmimpi dibbaṃ. Yathā manussānaṃ ṭhānato devapuraṃ uttamaṃ, evaṃ devapurato cāpi idaṃ tava vimānaṃ uttamanti dasseti. Tenāha ‘‘atirocati vaṇṇena, udayantova raṃsimā’’ti, uggacchanto sūriyo viyāti attho.

1173.Veḷūriyasuvaṇṇassāti veḷuriyena suvaṇṇena ca idaṃ byamhaṃ nimmitanti vacanasesena yojanā. Phalikāti phalikamaṇinā.

1175.Pokkharaṇīti pokkharaṇiyo.

1177-8.Tassāti tassā pokkharaṇiyā. Vanagumbāti uyyāne supupphagacche sandhāya vadati. Devarājaṃvāti sakkaṃ viya. Upatiṭṭhantīti upaṭṭhānaṃ karonti.

1179.Sabbābharaṇasañchannāti sabbehi itthālaṅkārehi paṭicchāditā, sabbaso vibhūsitasarīrāti attho. Vasavattīvāti vasavattidevarājā viya.

1180.Bherisaṅkhamudiṅgāhīti liṅgavipallāsena vuttaṃ, bherīhi ca saṅkhehi ca mudiṅgehi cāti yojanā. Ratisampannoti dibbāya ratiyā samaṅgībhūto. Naccagīte suvāditeti nacce ca gīte ca sundare vādite ca, naccane ca gāyane ca sundare vādite ca hetubhūte. Nimittatthe hi etaṃ bhummaṃ, pavattiteti vā vacanaseso.

1181.Dibbā te vividhā rūpāti devalokapariyāpannā nānappakārā cakkhuviññeyyā rūpā tuyhaṃ adhippetā yathādhippetā manoramā vijjantīti kiriyāpadaṃ ānetvā yojetabbaṃ. Dibbā saddātiādīsupi eseva nayo.

1185.Kaṇḍako sahajo ahanti ettha ahanti nipātamattaṃ. ‘‘Ahū’’ti keci paṭṭhanti, kaṇḍako nāma assarājā mahāsattena saha ekasmiṃyeva divase jātattā sahajo ahosinti attho.

1186.Aḍḍharattāyanti aḍḍharattiyaṃ, majjhimayāmasamayeti attho. Bodhāya mabhinikkhamīti ma-kāro padasandhikaro, abhisambodhiatthaṃ mahābhinikkhamanaṃ nikkhamīti attho. Mudūhi pāṇīhīti muduhatthataṃ mahāpurisalakkhaṇaṃ vadati. Jālitambanakhehīti jālavantehi abhilohitanakhehi. Tena jālahatthataṃ mahāpurisalakkhaṇaṃ tambanakhataṃ anubyañjanañca dasseti.

1187.Satthi nāma jaṅghā, idha pana satthino āsannaṭṭhānabhūto ūruppadeso ‘‘satthī’’ti vutto. Ākoṭayitvānāti appoṭhetvā. ‘‘Vaha sammā’’ti cabravīti ‘‘samma kaṇḍaka, ajjekarattiṃ maṃ vaha, mayhaṃ opavuyhaṃ hohī’’ti ca kathesi. Vahane pana payojanaṃ tadā mahāsattena dassitaṃ vadanto ‘‘ahaṃ lokaṃ tārayissaṃ, patto sambodhimuttama’’nti āha. Tena ‘‘ahaṃ uttamaṃ anuttaraṃ sammāsambodhiṃ patto adhigato hutvā sadevakaṃ lokaṃ saṃsāramahoghato tārayissāmi, tasmā nayidaṃ gamanaṃ yaṃkiñcīti cinteyyāsī’’ti gamane payojanassa anuttarabhāvaṃ dasseti.

1188-9.Hāsoti tuṭṭhi. Vipuloti mahāuḷāro. Abhisīsinti āsisiṃ icchiṃ sampaṭicchiṃ . Abhirūḷhañca maṃ ñatvā, sakyaputtaṃ mahāyasanti patthaṭavipulayasaṃ sakyarājaputtaṃ mahāsattaṃ maṃ abhiruyha nisinnaṃ jānitvā. Vahissanti nesiṃ.

1190-91.Paresanti pararājūnaṃ. Vijitanti desaṃ pararajjaṃ. Ohāyāti vissajjitvā. Apakkamīti apakkamituṃ ārabhi. ‘‘Paribbajī’’ti ca paṭhanti. Parilehisanti parito lehiṃ. Udikkhisanti olokesiṃ.

1192-3.Garukābādhanti garukaṃ bāḷhaṃ ābādhaṃ, maraṇantikaṃ dukkhanti attho. Tenāha ‘‘khippaṃ me maraṇaṃ ahū’’ti. So hi anekāsu jātīsu mahāsattena daḷhabhattiko hutvā āgato, tasmā viyogadukkhaṃ sahituṃ nāsakkhi, ‘‘sammāsambodhiṃ adhigantuṃ nikkhanto’’ti pana sutvā nirāmisaṃ uḷāraṃ pītisomanassañca uppajji, tena maraṇānantaraṃ tāvatiṃsesu nibbatti, uḷārā cassa dibbasampattiyo pāturahesuṃ. Tena vuttaṃ ‘‘tasseva ānubhāvenā’’ti, ṭhānagatassa pasādamayapuññassa balena. Devo devapuramhivāti tāvatiṃsabhavane sakko devarājā viya.

1194.Yañcame ahuvā hāso, saddaṃ sutvāna bodhiyāti ‘‘patto sambodhimuttama’’nti paṭhamataraṃ bodhisaddaṃ sutvā tadā mayhaṃ hāso ahu, yaṃ hāsassa bhavanaṃ sussanaṃ, teneva kusalamūlena teneva kusalabījena phusissanti phusissāmi pāpuṇissāmi.

1195. Evaṃ devaputto yathādhigatāya anāgatāya bhavasampattiyā kāraṇabhūtaṃ attano kusalakammaṃ kathento idāni attanā bhagavato santikaṃ gantukāmopi puretaraṃ therena satthu vandanaṃ pesento ‘‘sace’’ti gāthamāha. Tattha sace gaccheyyāsīti yadi gamissasi. ‘‘Sace gacchasī’’ti keci paṭhanti, so evattho. Mamāpi naṃ vacanenāti na kevalaṃ tava sabhāveneva, atha kho mamāpi vacanena bhagavantaṃ. Vajjāsīti vadeyyāsi, mamāpi sirasā vandananti yojanā.

1196. Yadipi dāni vandanañca pesemi, pesetvā eva pana na tiṭṭhāmīti dassento āha ‘‘ahampi daṭṭhuṃ gacchissaṃ, jinaṃ appaṭipuggala’’nti. Gamane pana daḷhataraṃ kāraṇaṃ dassetuṃ ‘‘dullabhaṃ dassanaṃ hoti, lokanāthāna tādina’’nti āha.

1197.

‘‘So kataññū katavedī, satthāraṃ upasaṅkami;

Sutvā giraṃ cakkhumato, dhammacakkhuṃ visodhayi.

1198.

‘‘Visodhetvā diṭṭhigataṃ, vicikicchaṃ vatāni ca;

Vanditvā satthuno pāde, tatthevantaradhāyathā’’ti. –

Imā dve gāthā saṅgītikārehi ṭhapitā.

1197. Tattha sutvā giraṃ cakkhumatoti pañcahi cakkhūhi cakkhumato sammāsambuddhassa vacanaṃ sutvā. Dhammacakkhunti sotāpattimaggaṃ. Visodhayīti adhigacchi. Adhigamoyeva hi tassa visodhanaṃ.

1198.Visodhetvā diṭṭhigatanti diṭṭhigataṃ samugghātetvā. Vicikicchaṃ vatāni cāti soḷasavatthukaṃ aṭṭhavatthukañca vicikicchañca ‘‘sīlabbatehi suddhī’’ti pavattanakasīlabbataparāmāse ca visodhayīti yojanā. Tattha hi saha pariyāyehi tathā pavattā parāmāsā ‘‘vatānī’’ti vuttaṃ. Sesaṃ vuttanayameva.

Kaṇḍakavimānavaṇṇanā niṭṭhitā.

8. Anekavaṇṇavimānavaṇṇanā

Anekavaṇṇaṃ darasokanāsananti anekavaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ agamāsi. Atha naṃ anekavaṇṇo devaputto disvā sañjātagāravabahumāno upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Thero –

1199.

‘‘Anekavaṇṇaṃ darasokanāsanaṃ, vimānamāruyha anekacittaṃ;

Parivārito accharāsaṅgaṇena, sunimmito bhūtapatīva modasi.

1200.

‘‘Samassamo natthi kuto panuttaro, yasena puññena ca iddhiyā ca;

Sabbe ca devā tidasagaṇā samecca, taṃ taṃ namassanti sasiṃva devā;

Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti.

1201.

‘‘Deviddhipattosi mahānubhāvo,

Manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo,

Vaṇṇo ca te sabbadisā pabhāsatī’’ti. –

Adhigatasampattikittanamukhena katakammaṃ pucchi. Taṃ dassetuṃ –

1202. ‘‘So devaputto attamano…pe…yassa kammassidaṃ phala’’nti. –

Vuttaṃ . Sopi –

1203.

‘‘Ahaṃ bhadante ahuvāsi pubbe, sumedhanāmassa jinassa sāvako;

Puthujjano ananubodhohamasmi, so satta vassāni paribbajissahaṃ.

1204.

‘‘Sohaṃ sumedhassa jinassa satthuno, parinibbutassoghatiṇṇassa tādino;

Ratanuccayaṃ hemajālena channaṃ, vanditvā thūpasmiṃ manaṃ pasādayiṃ.

1205.

‘‘Na māsi dānaṃ na ca matthi dātuṃ, pare ca kho tattha samādapesiṃ;

Pūjetha naṃ pūjanīyassa dhātuṃ, evaṃ kira saggamito gamissatha.

1206.

‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā,

Sukhañca dibbaṃ anubhomi attanā;

Modāmahaṃ tidasagaṇassa majjhe,

Na tassa puññassa khayampi ajjhaga’’nti. – kathesi;

Ito kira tiṃsakappasahasse sumedho nāma sammāsambuddho loke uppajjitvā sadevakaṃ lokaṃ ekobhāsaṃ katvā katabuddhakicco parinibbuto, manussehi ca bhagavato dhātuṃ gahetvā ratanacetiye kate aññataro puriso satthu sāsane pabbajitvā satta vassāni brahmacariyaṃ caritvā anavaṭṭhitacittatāya kukkuccako hutvā uppabbaji. Uppabbajito ca saṃvegabahulatāya dhammacchandavantatāya ca cetiyaṅgaṇe sammajjanaparibhaṇḍādīni karonto niccasīlauposathasīlāni rakkhanto dhammaṃ suṇanto aññe ca puññakiriyāya samādapento vicari. So āyupariyosāne kālakato tāvatiṃsesu nibbatti. So puññakammassa uḷārabhāvena mahesakkho mahānubhāvo sakkādīhi devatāhi sakkatapūjito hutvā tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena tāvatiṃsabhavane nibbatti, ‘‘anekavaṇṇo’’ti naṃ devatā sañjāniṃsu. Taṃ sandhāya vuttaṃ ‘‘atha naṃ anekavaṇṇo devaputto…pe… na tassa puññassa khayampi ajjhaganti kathesī’’ti.

1199. Tattha anekavaṇṇanti nīlapītādivasena vividhavaṇṇatāya anantaravimānādīnaṃ vividhasaṇṭhānatāya ca nānāvidhavaṇṇaṃ. Darasokanāsananti sītalabhāvena darathapariḷāhānaṃ vinodanato manuññatāya dassanīyatāya ca sokassa anokāsato darasokanāsanaṃ. Anekacittanti nānāvidhacittarūpaṃ. Sunimmito bhūtapatīvāti tāvatiṃsakāyikopi uḷāradibbabhogatāya sunimmitadevarājā viya modasi tussasi abhiramasi.

1200.Samassamoti samo eva hutvā samo, nibbariyāyena sadiso te tuyhaṃ natthi, kuto pana kena kāraṇena uttari adhiko ko nāma siyā. Kena pana samatā uttaritaratā cāti āha ‘‘yasena puññena ca iddhiyā cā’’ti. Tattha yasenāti parivārena. Iddhiyāti ānubhāvena. Yasenāti vā issariyena, iddhiyāti deviddhiyā. Yasenāti vā vibhavasampattiyā, iddhiyāti yathicchi tassa kāmaguṇassa ijjhanena. Yasenāti vā kittighosena, iddhiyāti samiddhiyā. Puññenāti tattha tattha vuttāvasiṭṭhapuññaphalena, puññakammeneva vā.

‘‘Sabbe ca devā’’ti sāmaññato gahitamatthaṃ ‘‘tidasagaṇā’’ti iminā visesetvā vuttaṃ. Ekaccassa paccekaṃ nipaccakāraṃ karontāpi pamuditā na karonti , na evametassa . Etassa pana pamuditāpi karontiyevāti dassetuṃ ‘‘sameccā’’ti vuttaṃ. Taṃ tanti taṃ tvaṃ. Sasiṃva devāti yathā nāma sukkapakkhapāṭipadiyaṃ dissamānaṃ sasiṃ candaṃ manussā devā ca ādarajātā namassanti, evaṃ taṃ sabbepi tidasagaṇā namassantīti attho.

1203.Bhadanteti theraṃ gāravabahumānena samudācarati. Ahuvāsinti ahosiṃ. Pubbeti purimajātiyaṃ. Sumedhanāmassa jinassa sāvakoti sumedhoti evaṃ pākaṭanāmassa sammāsambuddassa sāsane pabbajitabhāvena sāvako. Puthūjjanoti anariyo. Tatthāpi saccānaṃ anubodhamattassāpi abhāvena ananubodho. So satta vassāni paribbajissahanti so ahaṃ satta saṃvaccharāni pabbajjāguṇamattena vicariṃ, uttarimanussadhammaṃ nādhigacchinti adhippāyo.

1204.Ratanuccayanti maṇikanakādiratanehi uccitaṃ ussitaratanacetiyaṃ. Hemajālena channanti samantato upari ca kañcanajālena paṭicchāditaṃ. Vanditvāti pañcapatiṭṭhitena tattha tattha paṇāmaṃ katvā. Thūpasmiṃ manaṃ pasādayinti ‘‘sabbaññuguṇādhiṭṭhānāya vata dhātuyā ayaṃ thūpo’’ti thūpasmiṃ cittaṃ pasādesiṃ.

1205.Na māsi dānanti me mayā kataṃ dānaṃ nāsi nāhosi. Kasmā pana? Na ca metthi dātunti me mama pariggahabhūtaṃ dānaṃ dātuṃ na atthi, na kiñci deyyavatthu vijjati, pare ca kho satte tattha dāne samādapesiṃ. ‘‘Paresañca tattha samādapesi’’nti ca paṭhanti, tattha paresanti upayogatthe sāmivacanaṃ daṭṭhabbaṃ . Pūjetha nantiādi samādapanākāradassanaṃ, taṃ dhātunti yojanā. Evaṃ kirāti kira-saddo anussavattho.

1206.Na tassa puññassa khayampi ajjhaganti tassa tadā sumedhaṃ bhagavantaṃ uddissa katassa puññakammassa parikkhayaṃ nādhigacchiṃ, tasseva kammassa vipākāvasesaṃ paccanubhomīti dasseti. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā suviññeyyamevāti daṭṭhabbaṃ.

Anekavaṇṇavimānavaṇṇanā niṭṭhitā.

9. Maṭṭhakuṇḍalīvimānavaṇṇanā

Alaṅkatomaṭṭhakuṇḍalīti maṭṭhakuṇḍalīvimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko brāhmaṇo addho mahaddhano mahābhogo assaddho appasanno micchādiṭṭhiko kassaci kiñci na deti, adānato eva ‘‘adinnapubbako’’ti paññāyittha. So micchādiṭṭhibhāvena ca luddhabhāvena ca tathāgataṃ vā tathāgatasāvakaṃ vā daṭṭhumpi na icchati. Maṭṭhakuṇḍalaṃ nāma attano puttañca sikkhāpesi ‘‘tāta , tayā samaṇo gotamo tassa sāvakā ca na upasaṅkamitabbā na daṭṭhabbā’’ti. Sopi tathā akāsi. Athassa putto gilāno ahosi, brāhmaṇo dhanakkhayabhayena bhesajjaṃ na kāresi, roge pana vaḍḍhiteva vejje pakkositvā dassesi. Vejjā tassa sarīraṃ oloketvā ‘‘atekiccho’’ti taṃ ñatvā apakkamiṃsu. Brāhmaṇo ‘‘putte abbhantare mate nīharaṇaṃ dukkha’’nti puttaṃ bahidvārakoṭṭhake nipajjāpesi.

Bhagavā rattiyā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento addasa maṭṭhakuṇḍalīmāṇavaṃ khīṇāyukaṃ tadaheva cavanadhammaṃ, nirayasaṃvattanikañcassa kammaṃ katokāsaṃ. ‘‘Sace panāhaṃ tattha gamissāmi, so mayi cittaṃ pasādetvā devaloke nibbattitvā pitaraṃ āḷāhane rodamānaṃ upagantvā saṃvejessati, evaṃ so ca tassa pitā ca mama santikaṃ āgamissati, mahājanakāyo sannipatissati tattha mayā dhamme desite mahādhammābhisamayo bhavissatī’’ti evaṃ pana ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya mahatā bhikkhusaṅghena saddhiṃ sāvatthiṃ piṇḍāya paviṭṭho maṭṭhakuṇḍalīmāṇavassa pitu gehasamīpe ṭhatvā chabbaṇṇabuddharaṃsiyo vissajjesi. Tā disvā māṇavo ‘‘kimeta’’nti ito cito ca vilokento addasa bhagavantaṃ dantaṃ guttaṃ santindriyaṃ dvattiṃsāya mahāpurisalakkhaṇehi asītiyā anubyañjanehi byāmappabhāya ketumālāya ca vijjotamānaṃ anupamāya buddhasiriyā acinteyyena buddhānubhāvena virocamānaṃ. Disvā tassa etadahosi ‘‘buddho nu kho bhagavā idhānuppatto, yassāyaṃ rūpasampadā attano tejasā sūriyampi abhibhavati, kantabhāvena candimaṃ, upasantabhāvena sabbepi samaṇabrāhmaṇe, upasamena nāma ettheva bhavitabbaṃ, ayameva ca maññe imasmiṃ loke aggapuggalo, mameva ca anukampāya idhānuppatto’’ti buddhārammaṇāya pītiyā nirantaraṃ phuṭasarīro anappakaṃ pītisomanassaṃ paṭisaṃvedento pasannacitto añjaliṃ paggayha nipajji. Taṃ disvā bhagavā ‘‘alaṃ imassa ettakena saggūpapattiyā’’ti pakkāmi.

Sopi taṃ pītisomanassaṃ avijahantova kālaṃ katvā tāvatiṃsesu dvādasayojanike vimāne nibbatti. Pitā panassa sarīrasakkāraṃ karitvā dutiyadivase paccūsavelāyaṃ āḷāhanaṃ gantvā ‘‘hā hā maṭṭhakuṇḍali, hā hā maṭṭhakuṇḍalī’’ti paridevamāno āḷāhanaṃ anuparikkamanto rodati. Devaputto attano vibhavasampattiṃ oloketvā ‘‘kuto nu kho ahaṃ idhāgato kiñca kammaṃ katvā’’ti upadhārento attano purimattabhāvaṃ ñatvā tattha ca maraṇakāle bhagavati pavattitaṃ cittappasādaṃ manoharaṃ añjalikaraṇamattaṃ disvā ‘‘aho mahānubhāvā buddhā bhagavanto’’ti sātisayaṃ tathāgate sañjātappasādabahumāno ‘‘adinnapubbakabrāhmaṇo nu kho kiṃ karotī’’ti upadhārento āḷāhane rodamānaṃ disvā ‘‘ayaṃ mayhaṃ pubbe bhesajjamattampi akatvā idāni niratthakaṃ āḷāhane rodati, handa naṃ saṃvejetvā kusale patiṭṭhāpessāmī’’ti devalokato āgantvā maṭṭhakuṇḍalīrūpena rodamāno ‘‘hā hā canda, hā hā sūriyā’’ti bāhā paggayha kandanto pitu samīpe aṭṭhāsi. Atha naṃ brāhmaṇo ‘‘ayaṃ maṭṭhakuṇḍalī āgato’’ti cintetvā gāthāya ajjhabhāsi –

1207.

‘‘Alaṅkato maṭṭhakuṇḍalī, māladhārī haricandanussado;

Bāhā paggayha kandasi, vanamajjhe kiṃ dukkhito tuva’’nti.

Tattha alaṅkatoti vibhūsito. Maṭṭhakuṇḍalīti sarīrappadesassa aghaṃsanatthaṃ mālālatādayo adassetvā maṭṭhākāreneva katakuṇḍalo. Atha vā maṭṭhakuṇḍalīti visuddhakuṇḍalo, tāpetvā jātihiṅgulikāya majjitvā dhovitvā sūkaralomena majjitakuṇḍaloti attho . Māladhārīti mālaṃ dhārento, piḷandhitamāloti attho. Haricandanussadoti rattacandanena sabbaso anulittagatto. Kinti pucchāvacanaṃ. Dukkhitoti dukkhappatto. Kiṃdukkhitoti vā ekameva padaṃ, kena dukkhena dukkhitoti attho.

Atha naṃ devaputto āha –

1208.

‘‘Sovaṇṇamayo pabhassaro, uppanno rathapañjaro mama;

Tassa cakkayugaṃ na vindāmi, tena dukkhena jahāmi jīvita’’nti.

Atha naṃ brāhmaṇo āha –

1209.

‘‘Sovaṇṇamayaṃ maṇimayaṃ, lohitakamayaṃ atha rūpiyamayaṃ;

Ācikkha me bhaddamāṇava, cakkayugaṃ paṭipādayāmi te’’ti.

Taṃ sutvā māṇavo ‘‘ayaṃ puttassa bhesajjaṃ akatvā puttapatirūpakaṃ maṃ disvā rodanto ‘suvaṇṇādimayaṃ rathacakkaṃ karomī’ti vadati, hotu niggaṇhissāmi na’’nti cintetvā ‘‘kīva mahantaṃ me cakkayugaṃ karissasī’’ti vatvā ‘‘yāva mahantaṃ ākaṅkhasī’’ti vutte ‘‘candimasūriyehi me attho, te me dehī’’ti yācanto –

1210.

‘‘So māṇavo tassa pāvadi, candasūriyā ubhayettha dissare;

Sovaṇṇamayo ratho mama, tena cakkayugena sobhatī’’ti.

Atha naṃ brāhmaṇo āha –

1211.

‘‘Bālo kho tvaṃ asi māṇava, yo tvaṃ patthayase apatthiyaṃ;

Maññāmi tuvaṃ marissasi, na hi tvaṃ lacchasi candasūriye’’ti.

Atha naṃ māṇavo ‘‘kiṃ pana paññāyamānassatthāya rodanto bālo hoti, udāhu apaññāyamānassā’’ti vatvā –

1212.

‘‘Gamanāgamanampi dissati, vaṇṇadhātu ubhayattha vīthiyā;

Peto kālakato na dissati, ko nidha kandataṃ bālyataro’’ti.

Taṃ sutvā brāhmaṇo ‘‘yuttaṃ esa vadatī’’ti sallakkhetvā –

1213.

‘‘Saccaṃ kho vadesi māṇava, ahameva kandataṃ bālyataro;

Candaṃ viya dārako rudaṃ, petaṃ kālakatābhipatthayi’’nti. –

Vatvā tassa kathāya nissoko hutvā māṇavassa thutiṃ karonto imā gāthā abhāsi –

1214.

‘‘Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñcaṃ, sabbaṃ nibbāpaye daraṃ.

1215.

‘‘Abbahī vata me sallaṃ, sokaṃ hadayanissitaṃ;

Yo me sokaparetassa, puttasokaṃ apānudi.

1216.

‘‘Svāhaṃ abbūḷhasallosmi, sītibhūtosmi nibbuto;

Na socāmi na rodāmi, tava sutvāna māṇavā’’ti.

1208-10. Tattha rathapañjaroti rathūpatthaṃ. Na vindāmīti na labhāmi. Bhaddamāṇavāti ālapanaṃ. Paṭipādayāmīti sampādetvā dadāmi, mā cakkayugābhāvena jīvitaṃ jahīti adhippāyo. Ubhayettha dissareti ubhopi ettha candasūriyā ākāse dissanti. Ya-kāro padasandhikaro, ubhaye etthāti vā padavibhāgo.

1212.Gamanāgamananti divase divase ogamanuggamanavasena candasūriyānaṃ gamanaṃ āgamanañca dissati. ‘‘Gamanogamana’’ntipi pāḷi, uggamanaṃ ogamanañcāti attho. Vaṇṇadhātūti sītibhāvavisiṭṭhā kantabhāvabhāsurā, uṇhabhāvavisiṭṭhā tikkhabhāvabhāsurā ca vaṇṇanibhā. Ubhayatthāti cande sūriye cāti dvīsupi vaṇṇadhātu dissatīti yojetabbaṃ. Vīthiyāti pavattanavīthiyaṃ ākāse, nāgavīthiyādivīthiyaṃ vā. ‘‘Ubhayetthā’’tipi pāṭho, ubhaye etthāti padavisandhi. Bālyataroti bālataro atisayena bālo.

1213. Imaṃ pana kathaṃ sutvā ‘‘alabbhanīyavatthuṃ vatāhaṃ patthetvā kevalaṃ sokagginā ḍayhāmi, kiṃ me niratthakena anayabyasanenā’’ti paṭisaṅkhāne aṭṭhāsi. Atha devaputto maṭṭhakuṇḍalīrūpaṃ paṭisaṃharitvā attano dibbarūpeneva aṭṭhāsi. Brāhmaṇo pana taṃ anoloketvā māṇavavohāreneva voharanto ‘‘saccaṃ kho vadesi māṇavā’’tiādimāha. Tattha candaṃ viya dārako rudanti candaṃ abhipatthayaṃ rudanto dārako viyāti attho. Kālakatābhipatthayinti kālakataṃ abhipatthayiṃ. ‘‘Abhipatthaya’’ntipi pāṭho.

1214-5.Ādittanti sokagginā ādittaṃ. Nibbāpaye daranti nibbāpayi darathaṃ sokapariḷāhaṃ. Abbahīti uddhari.

Atha brāhmaṇo sokaṃ vinodetvā attano upadesadāyakaṃ dibbarūpena ṭhitaṃ disvā ‘‘ko nāma tva’’nti pucchanto –

1217.

‘‘Devatā nusi gandhabbo, adu sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti. –

Āha. Sopi tassa –

1218.

‘‘Yañca kandasi yañca rodasi, puttaṃ āḷāhane sayaṃ dahitvā;

Svāhaṃ kusalaṃ karitvā kammaṃ, tidasānaṃ sahabyataṃ gato’’ti. –

Attānaṃ kathesi. Tattha yañca kandasi yañca rodasīti yaṃ tava puttaṃ maṭṭhakuṇḍaliṃ uddissa rodasi, assūni muñcasi.

Atha naṃ brāhmaṇo āha –

1219.

‘‘Appaṃ vā bahuṃ vā nāddasāma, dānaṃ dadantassa sake agāre;

Uposathakammaṃ vā tādisaṃ, kena kammena gatosi devaloka’’nti.

Tattha ‘‘uposathakammaṃ vā tādisaṃ nāddasāmā’’ti yojanā.

Atha naṃ māṇavo āha –

1220.

‘‘Ābādhikohaṃ dukkhito gilāno, āturarūpomhi sake nivesane;

Buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ, addakkhiṃ sugataṃ anomapaññaṃ.

1221.

‘‘Svāhaṃ muditamano pasannacitto, añjaliṃ akariṃ tathāgatassa;

Tāhaṃ kusalaṃ karitvāna kammaṃ, tidasānaṃ sahabyataṃ gato’’ti.

1220-21. Tattha ābādhikoti ābādhasamaṅgī. Dukkhitoti teneva ābādhikabhāvena jātadukkho. Gilānoti gilāyamānoti attho. Āturarūpoti dukkhavedanābhitunnakāyo. Vigatarajanti vigatarāgādirajaṃ. Vitiṇṇakaṅkhanti sabbaso saṃsayānaṃ samucchinnattā tiṇṇavicikicchaṃ. Anomapaññanti paripuṇṇapaññaṃ, sabbaññunti attho. Akarinti akāsiṃ. Tāhanti taṃ ahaṃ.

Evaṃ tasmiṃ kathenteyeva brāhmaṇassa sakalasarīraṃ pītiyā paripūri. So taṃ pītiṃ pavedento –

1222.

‘‘Acchariyaṃ vata abbhutaṃ vata,

Añjalikammassa ayamīdiso vipāko;

Ahampi muditamano pasannacitto,

Ajjeva buddhaṃ saraṇaṃ vajāmī’’ti. – āha;

Tattha anabhiṇhappavattitāya accharaṃ paharituṃ yogganti acchariyaṃ, abhūtapubbatāya abbhutaṃ. Ubhayenapi vimhayāvahataṃyeva dassetvā ‘‘ahampi muditamano pasannacitto, ajjeva buddhaṃ saraṇaṃ vajāmī’’ti āha.

Atha naṃ devaputto saraṇagamane sīlasamādāne ca niyojento –

1223.

‘‘Ajjeva buddhaṃ saraṇaṃ vajāhi, dhammañca saṅghañca pasannacitto;

Tatheva sikkhāya padāni pañca, akhaṇḍaphullāni samādiyassu.

1224.

‘‘Pāṇātipātā viramassu khippaṃ, loke adinnaṃ parivajjayassu;

Amajjapo mā ca musā bhaṇāhi, sakena dārena ca hohi tuṭṭho’’ti. –

Gāthādvayamāha.

1223. Tattha tathevāti yathā pasannacitto ‘‘sammāsambuddho bhagavā’’ti buddhaṃ saraṇaṃ vajesi, tatheva ‘‘svākkhāto dhammo, suppaṭipanno saṅgho’’ti pasannacitto dhammañca saṅghañca saraṇaṃ vajāhi. Yathā vā pasannacitto ratanattayaṃ saraṇaṃ vajesi, tatheva ‘‘ayaṃ ekaṃsato diṭṭheva dhamme abhisamparāyañca hitasukhāvaho’’ti pasannacitto sikkhāya adhisīlasikkhāya padāni koṭṭhāsabhūtāni adhicittaadhipaññāsikkhāya vā upāyabhūtāni pañcasīlāni avikopanato ca asaṃkilissanato ca akhaṇḍaphullāni samādiyassu, samādāya vattassūti attho.

Evaṃ devaputtena saraṇagamane sīlasamādāne ca niyojito brāhmaṇo tassa vacanaṃ sirasā sampaṭicchanto –

1225.

‘‘Atthakāmosi me yakkha, hitakāmosi devate;

Karomi tuyhaṃ vacanaṃ, tvaṃsi ācariyo mamā’’ti. –

Gāthaṃ vatvā tattha patiṭṭhahanto –

1226.

‘‘Upemi saraṇaṃ buddhaṃ, dhammañcāpi anuttaraṃ;

Saṅghañca naradevassa, gacchāmi saraṇaṃ ahaṃ.

1227.

‘‘Pāṇātipātā viramāmi khippaṃ, loke adinnaṃ parivajjayāmi;

Amajjapo no ca musā bhaṇāmi, sakena dārena ca homi tuṭṭho’’ti. –

Gāthādvayamāha. Tampi suviññeyyameva.

Tato devaputto ‘‘kataṃ mayā brāhmaṇassa kattabbayuttakaṃ, idāni sayameva bhagavantaṃ upasaṅkamissatī’’ti tattheva antaradhāyi. Brāhmaṇopi kho bhagavati sañjātapasādabahumāno devatāya ca codiyamāno ‘‘samaṇaṃ gotamaṃ upasaṅkamissāmī’’ti vihārābhimukho gacchati. Taṃ disvā mahājano ‘‘ayaṃ brāhmaṇo ettakaṃ kālaṃ tathāgataṃ anupasaṅkamitvā ajja puttasokena upasaṅkamati, kīdisī nu kho dhammadesanā bhavissatī’’ti taṃ anubandhi.

Brāhmaṇo bhagavantaṃ upasaṅkamitvā paṭisanthāraṃ katvā evamāha ‘‘sakkā nu kho bho gotama kiñci dānaṃ adatvā sīlaṃ vā arakkhitvā kevalaṃ tumhesu pasādamattena sagge nibbattitu’’nti. ‘‘Nanu, brāhmaṇa, ajja paccūsavelāyaṃ maṭṭhakuṇḍalinā devaputtena attano devalokūpapattikāraṇaṃ tuyhaṃ kathika’’nti bhagavā avoca. Tasmiṃ khaṇe maṭṭhakuṇḍalīdevaputto saha vimānena āgantvā dissamānarūpo vimānato oruyha bhagavantaṃ abhivādetvā añjaliṃ paggayha ekamantaṃ aṭṭhāsi. Atha bhagavā tassaṃ parisati tena devaputtena katasucaritaṃ kathetvā parisāya cittakallataṃ ñatvā sāmukkaṃsikaṃ dhammadesanaṃ akāsi. Desanāpariyosāne devaputto ca brāhmaṇo ca sannipatitaparisā cāti caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.

Maṭṭhakuṇḍalīvimānavaṇṇanā niṭṭhitā.

10. Serīsakavimānavaṇṇanā

Suṇothayakkhassa ca vāṇijāna cāti serīsakavimānaṃ. Tassa kā uppatti? Bhagavati parinibbute āyasmā kumārakassapo pañcahi bhikkhusatehi saddhiṃ setabyanagaraṃ sampatto. Tattha pāyāsirājaññaṃ attano santikaṃ upagataṃ viparītaggāhato vivecetvā sammādassane patiṭṭhāpesi. So tato paṭṭhāya puññapasuto hutvā samaṇabrāhmaṇānaṃ dānaṃ dento tattha akataparicayatāya asakkaccaṃ dānaṃ datvā aparabhāge kālaṃ katvā cātumahārājikabhavane suññe serīsake vimāne nibbatti.

Atīte kira kassapassa bhagavato kāle eko khīṇāsavatthero aññatarasmiṃ gāme piṇḍāya caritvā bahigāme devasikaṃ ekasmiṃ padese bhattakiccaṃ akāsi. Taṃ disvā eko gopālako ‘‘ayyo sūriyātapena kilamatī’’ti pasannacitto catūhi sirīsathambhehi sākhāmaṇḍapaṃ katvā adāsi, maṇḍapassa samīpe sirīsarukkhaṃ ropesīti ca vadanti. So kālaṃ katvā teneva puññakammena cātumahārājikesu nibbatti, tassa purimakammassa sūcakaṃ vimānadvāre sirīsavanaṃ nibbatti vaṇṇagandhasampannehi pupphehi sabbakālaṃ upasobhamānaṃ, tena taṃ vimānaṃ ‘‘serīsaka’’nti paññāyittha. So ca devaputto ekaṃ buddhantaraṃ devesu ceva manussesu ca saṃsaranto imasmiṃ buddhuppāde yasattherassa catūsu vimalādīsu gihisahāyesu gavampati nāma hutvā bhagavato dhammadesanāya arahatte patiṭṭhito pubbāciṇṇavasena taṃ suññavimānaṃ disvā abhiṇhaṃ divāvihāraṃ gacchati.

So aparabhāge pāyāsidevaputtaṃ tattha disvā ‘‘kosi tvaṃ, āvuso’’ti pucchitvā tena ‘‘ahaṃ, bhante, pāyāsirājañño idhūpapanno’’ti vutte ‘‘nanu tvaṃ micchādiṭṭhiko viparītadassano kathamidhūpapanno’’ti āha. Atha naṃ pāyāsidevaputto ‘‘ayyenamhi kumārakassapattherena micchādassanato vivecito, puññakiriyānaṃ asakkaccakāritāya pana suññe vimāne nibbatto. Sādhu, bhante, manussalokaṃ gatakāle mama parijanassa ārocetha ‘pāyāsirājañño asakkaccaṃ dānaṃ datvā suññaṃ serīsakavimānaṃ upapanno, tumhe pana sakkaccaṃ puññāni katvā tatrūpapattiyā cittaṃ paṇidahathā’’ti. Thero tassānukampāya tathā akāsi. Tepi therassa vacanaṃ sutvā tathā cittaṃ paṇidhāya puññāni katvā serīsake vimāne nibbattiṃsu. Serīsakadevaputtaṃ pana vessavaṇamahārājā marubhūmiyaṃ chāyūdakarahite magge maggapaṭipannānaṃ manussānaṃ amanussaparipantha mocanatthaṃ maggarakkhakaṃ ṭhapesi.

Atha aparena samayena aṅgamagadhavāsino vāṇijā sakaṭasahassaṃ bhaṇḍassa pūretvā sindhusovīradesaṃ gacchantā marukantāre divā uṇhabhayena maggaṃ appaṭipajjitvā rattiṃ nakkhattasaññāya maggaṃ paṭipajjiṃsu. Te maggamūḷhā hutvā aññaṃ disaṃ agamaṃsu. Tesaṃ antare eko upāsako ahosi saddho pasanno sīlasampanno arahattappattiyā upanissayasampanno mātāpitūnaṃ upaṭṭhānatthaṃ vaṇijjāya gato. Taṃ anuggaṇhanto serīsakadevaputto saha vimānena attānaṃ dassesi. Dassetvā ca pana ‘‘kasmā tumhe imaṃ chāyūdakarahitaṃ vālukākantāraṃ paṭipannā’’ti pucchi. Te cassa tattha attano āgatappakāraṃ kathesuṃ, tadatthadīpanā devaputtassa vāṇijānañca vacanapaṭivacanagāthā honti. Ādito pana dve gāthā tāsaṃ sambandhadassanatthaṃ dhammasaṅgāhakehi ṭhapitā –

1228.

‘‘Suṇotha yakkhassa ca vāṇijāna ca, samāgamo yattha tadā ahosi;

Yathā kathaṃ itaritarena cāpi, subhāsitaṃ tañca suṇātha sabbe.

1229.

‘‘Yo so ahu rājā pāyāsi nāma, bhummānaṃ sahabyagato yasassī;

So modamānova sake vimāne, amānuso mānuse ajjhabhāsī’’ti.

1228-9. Tattha suṇothāti savanāṇattikavacanaṃ. Yaṃ mayaṃ idāni bhaṇāma, taṃ suṇothāti. Yakkhassāti devassa. Devo hi manussānaṃ ekaccānaṃ devānañca pūjanīyabhāvato ‘‘yakkho’’ti vuccati. Apica sakkopi cattāro mahārājānopi vessavaṇapārisajjāpi purisopi ‘‘yakkho’’ti vuccati. Tathā hi ‘‘atibāḷhaṃ kho ayaṃ yakkho pamatto viharati, yaṃnūnāhaṃ imaṃ yakkhaṃ saṃvejeyya’’ntiādīsu (ma. ni. 1.393) sakko ‘‘yakkho’’ti vutto. ‘‘Cattāro yakkhā khaggahatthā’’tiādīsu mahārājāno. ‘‘Santi hi, bhante, uḷārā yakkhā bhagavato appasannā’’tiādīsu (dī. ni. 3.276) vessavaṇapārisajjā. ‘‘Ettāvatā yakkhassa suddhī’’tiādīsu (su. ni. 482) puriso. Idha pana vessavaṇapārisajjo adhippeto. Vāṇijāna cāti gāthābandhasukhatthaṃ anunāsikalopaṃ katvā vuttaṃ. Samāgamoti samodhānaṃ. Yatthāti yasmiṃ vaṇṇupathe. Tadāti tasmiṃ maggamūḷhā hutvā gamanakāle. Itaritarena cāpīti itarītarañcāpi, idaṃ yathāti iminā yojetabbaṃ. Ayañhettha attho – serīsakadevaputtassa vāṇijānañca tadā yattha samāgamo ahosi, taṃ suṇotha, yathā vāpi tehi aññamaññaṃ subhāsitaṃ sulapitaṃ kathaṃ pavattitaṃ, tañca sabbe ohitacittā suṇāthāti. Bhummānanti bhummadevānaṃ.

Idāni yakkhassa pucchāgāthāyo honti –

1230.

‘‘Vaṅke araññe amanussaṭṭhāne, kantāre appodake appabhakkhe;

Suduggame vaṇṇupathassa majjhe, vaṅkaṃbhayā naṭṭhamanā manussā.

1231.

‘‘Nayidha phalā mūlamayā ca santi, upādānaṃ natthi kutodha bhakkho;

Aññatra paṃsūhi ca vālukāhi ca, tattāhi uṇhāhi ca dāruṇāhi ca.

1232.

‘‘Ujjaṅgalaṃ tattamivaṃ kapālaṃ, anāyasaṃ paralokena tulyaṃ;

Luddānamāvāsamidaṃ purāṇaṃ, bhūmippadeso abhisattarūpo.

1233.

‘‘Atha tumhe kena vaṇṇena, kimāsamānā imaṃ padesañhi;

Anupaviṭṭhā sahasā samecca, lobhā bhayā atha vā sampamūḷhā’’ti.

1230. Tattha vaṅketi saṃsayaṭṭhāne. Yattha paviṭṭhānaṃ ‘‘jīvissāma nu kho, marissāma nu kho’’ti jīvite saṃsayo hoti, tādise araññe. Amanussaṭṭhāneti amanussānaṃ pisācādīnaṃ sañcaraṇaṭṭhāne, manussānaṃ vā agocaraṭṭhāne. Kantāreti nirudake iriṇe, kaṃ tārenti nayanti etthāti hi kantāro, udakaṃ gahetvā taritabbaṭṭhānaṃ. Tenāha ‘‘appodake’’ti. Appa-saddo hettha abhāvattho ‘‘appiccho appanigghoso’’tiādīsu (a. ni. 8.23; cūḷava. 456) viya. Vaṇṇupathassa majjheti vālukākantāramajjheti attho. Vaṅkaṃbhayāti vaṅkehi bhītā. Vaṅkehi bhayaṃ etesanti ‘‘vaṅkabhayā’’ti vattabbe gāthāsukhatthaṃ sānunāsikaṃ katvā ‘‘vaṅkaṃbhayā’’ti vuttaṃ. Idañca vālukākantārapavesanato pubbe tesaṃ uppannabhayaṃ sandhāya vuttaṃ. Naṭṭhamanāti maggasativippavāsena naṭṭhamānasā, maggamūḷhāti attho. Manussāti tesaṃ ālapanaṃ.

1231.Idhāti imasmiṃ marukantāre. Phalāti ambajambutālanāḷikerādiphalāni na santīti yojanā. Mūlamayā cāti mūlāniyeva mūlamayā, vallikandādīni sandhāya vadati. Upādānaṃnatthīti kiñcāpi kiñci bhakkhaṃ natthi, upādānaṃ vā indhanaṃ, aggissa indhanamattampi natthi, kuto kena kāraṇena idha marukantāre bhakkho siyāti attho. Yaṃ pana atthi tattha, taṃ dassetuṃ ‘‘aññatra paṃsūhī’’tiādi vuttaṃ.

1232.Ujjaṅgalanti jaṅgalaṃ vuccati lūkhadhūsaro anudako bhūmippadeso, taṃ pana ṭhānaṃ jaṅgalatopi ukkaṃsena jaṅgalanti āha ‘‘ujjaṅgala’’nti. Tenāha ‘‘tattamivaṃ kapāla’’nti, tattaṃ ayokapālasadisanti attho. Gāthāsukhatthañcettha sānunāsikaṃ katvā vuttaṃ, tattamivaicceva daṭṭhabbaṃ. Anāyasanti natthi ettha āyo sukhanti anāyaṃ, tato eva jīvitaṃ sīyati vināsetīti anāyasaṃ. Atha vā na āyasanti anāyasaṃ. Paralokenāti narakena tulyaṃ. Narakañhi sattānaṃ ekantānatthatāya parabhūto paṭisattubhūto lokoti visesato ‘‘paraloko’’ti vuccati, samantato ayomayattā āyasañca, idaṃ pana tadabhāvato anāyasaṃ, mahato dukkhassa uppattiṭṭhānatāya paralokasadisanti dasseti, ‘‘anassaya’’nti ca keci paṭhanti, sukhassa appatiṭṭhānabhūtanti attho. Luddānamāvāsamidaṃ purāṇanti idaṃ ṭhānaṃ cirakālato paṭṭhāya luddānaṃ dāruṇānaṃ pisācādīnaṃ āvāsabhūtaṃ. Abhisattarūpoti ‘‘evaṃ lūkho ghorākāro hotū’’ti porāṇehi isīhi sapitasadiso, dinnasapo viyāti attho.

1233.Kena vaṇṇenāti kena kāraṇena. Kimāsamānāti kiṃ paccāsīsantā. ti nipātamattaṃ. ‘‘Padesampī’’ti ca paṭhanti, imampi nāma padesanti attho. Sahasā sameccāti sahasā ādīnavānisaṃse avicāretvā samavāyena anupaviṭṭhā sappaviṭṭhā. Lobhā bhayā atha vā kenaci anatthakāmena palobhitā lobhato kenaci amanussādinā paripātitā bhayā vā. Atha vā sampamūḷhāti maggavippanaṭṭhā imaṃ padesaṃ anupaviṭṭhāti yojanā.

Idāni vāṇijā āhaṃsu –

1234.

‘‘Magadhesu aṅgesu ca satthavāhā, āropayitvā paṇiyaṃ puthuttaṃ;

Te yāmase sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā.

1235.

‘‘Divā pipāsaṃnadhivāsayantā, yoggānukampañca samekkhamānā;

Etena vegena āyāma sabbe, rattiṃ maggaṃ paṭipannā vikāle.

1236.

‘‘Te duppayātā aparaddhamaggā, andhākulā vippanaṭṭhā araññe;

Suduggame vaṇṇupathassa majjhe, disaṃ na jānāma pamūḷhacittā.

1237.

‘‘Idañca disvāna adiṭṭhapubbaṃ, vimānaseṭṭhañca tavañca yakkha;

Tatuttariṃ jīvitamāsamānā, disvā patītā sumanā udaggā’’ti.

1234. Tattha magadhesu aṅgesu ca satthavāhāti magadharaṭṭhe ca aṅgaraṭṭhe ca jātā saṃvaḍḍhā taṃnivāsino satthe satthassa ca vāhanakā satthakā ceva satthasāmikā ca. Paṇiyanti bhaṇḍaṃ. Teti te mayaṃ. Yāmaseti gacchāma. Sindhusovīrabhūminti sindhudesaṃ sovīradesañca. Uddayanti ānisaṃsaṃ atirekalābhaṃ.

1235.Anadhivāsayantāti adhivāsetuṃ asakkontā. Yoggānukampanti goṇādīnaṃ sattānaṃ anuggahaṃ. Etena vegenāti iminā javena, yena tava dassanato pubbe āyāma āgatamha. Rattiṃ maggaṃ paṭipannāti rattiyaṃ maggaṃ paṭipannā. Vikāleti akāle avelāyaṃ.

1236.Duppayātāti duṭṭhu payātā apathe gatā, tato eva aparaddhamaggā. Andhākulāti andhā viya ākulā, maggajānanasamatthassa paññācakkhuno abhāvena andhā, tato eva ākulā, vippanaṭṭhā ca maggasammūḷhatāya. Disanti gantabbadisaṃ, yassaṃ disāyaṃ sindhusovīradeso, taṃ disaṃ. Pamūḷhacittāti disāsaṃsayasumūḷhacittā.

1237.Tavañcāti tuvañca. Yakkhāti ālapanaṃ. Tatuttariṃ jīvitamāsamānāti yo ‘‘ito paraṃ amhākaṃ jīvitaṃ natthī’’ti jīvitasaṃsayo uppanno, idāni tato uttarimpi jīvitaṃ āsīsantā. Disvāti dassanahetu. Patītāti pahaṭṭhā. Sumanāti somanassappattā. Udaggāti udaggāya pītiyā udaggacittā.

Evaṃ vāṇijehi attano pavattiyā pakāsitāya puna devaputto dvīhi gāthāhi pucchi –

1238.

‘‘Pāraṃ samuddassa imañca vaṇṇuṃ, vettācaraṃ saṅkupathañca maggaṃ;

Nadiyo pana pabbatānañca duggā, puthuddisā gacchatha bhogahetu.

1239.

‘‘Pakkhandiyāna vijitaṃ paresaṃ, verajjake mānuse pekkhamānā;

Yaṃ vo sutaṃ vā atha vāpi diṭṭhaṃ, accherakaṃ taṃ vo suṇoma tātā’’ti.

Tassattho – pāraṃ samuddassāti samuddassa paratīraṃ, imañca īdisaṃ, vaṇṇuṃ vaṇṇupathaṃ vettalatā bandhitvā ācaritabbato vettācaraṃ maggaṃ, saṅkuke khāṇuke koṭṭetvā gantabbato saṅkupathaṃ maggaṃ, nadiyo pana candabhāgādikā, pabbatānañca visamappadesāti evaṃ duggā puthuddisā bhoganimittaṃ gacchatha, evaṃ gacchantā ca pakkhandiyāna pakkhanditvā anupavisitvā, paresaṃ rājūnaṃ vijitaṃ tattha verajjake videsavāsike manusse pekkhamānā gacchatha, evaṃbhūtehi vo tumhehi yaṃ sutaṃ vā atha vā diṭṭhaṃ vā accherakaṃ acchariyaṃ, taṃ vo santike tātā vāṇijā suṇomāti attano vimānassa acchariyabhāvaṃ tehi kathāpetukāmo pucchati.

Evaṃ devaputtena puṭṭhā vāṇijā āhaṃsu –

1240.

‘‘Itopi accherataraṃ kumāra, na no sutaṃ vā atha vāpi diṭṭhaṃ;

Atītamānusakameva sabbaṃ, disvā na tappāma anomavaṇṇaṃ.

1241.

‘‘Vehāyasaṃ pokkharañño savanti, pahūtamalyā bahupuṇḍarīkā;

Dumā cime niccaphalūpapannā, atīva gandhā surabhiṃ pavāyanti.

1242.

‘‘Veḷūriyathambhā satamussitāse, silāpavāḷassa ca āyataṃsā;

Masāragallā sahalohitaṅgā, thambhā ime jotirasāmayāse.

1243.

‘‘Sahassathambhaṃ atulānubhāvaṃ, tesūpari sādhumidaṃ vimānaṃ;

Ratanantaraṃ kañcanavedimissaṃ, tapanīyapaṭṭehi ca sādhuchannaṃ.

1244.

‘‘Jambonaduttattamidaṃ sumaṭṭho, pāsādasopānaphalūpapanno;

Daḷho ca vaggu ca susaṅgato ca, atīva nijjhānakhamo manuñño.

1245.

‘‘Ratanantarasmiṃ bahuannapānaṃ, parivārito accharāsaṅgaṇena;

Murajaālambaratūriyaghuṭṭho, abhivanditosi thutivandanāya.

1246.

‘‘So modasi nārigaṇappabodhano, vimānapāsādavare manorame;

Acintiyo sabbaguṇūpapanno, rājā yathā vessavaṇo naḷinyā.

1247.

‘‘Devo nu āsi udavāsi yakkho,

Udāhu devindo manussabhūto;

Pucchanti taṃ vāṇijā satthavāhā,

Ācikkha ko nāma tuvaṃsi yakkho’’ti.

1240-2. Tattha kumārāti paṭhamavaye ṭhitattā devaputtaṃ ālapati. Sabbanti devaputtaṃ tassa vimānapaṭibaddhañca sandhāya vadati. Pokkharaññoti pokkharaṇiyo. Satamussitāseti sataratanubbedhā. Silāpavāḷassāti silāya pavāḷassa ca, silāmayā pavāḷamayāti attho. Āyataṃsāti dīghaṃsā. Atha vā āyatā hutvā aṭṭhasoḷasadvattiṃsādiaṃsavanto.

1242.Tesūparīti tesaṃ thambhānaṃ upari. Sādhumidanti sundaraṃ idaṃ tava vimānaṃ. Ratanantaranti ratanantaravantaṃ, bhittithambhasopānādīsu nānāvidhehi aññehi ratanehi yuttaṃ. Kañcanavedimissanti suvaṇṇamayāya vedikāya sahitaṃ parikkhittaṃ. Tapanīyapaṭṭehi ca sādhuchannanti tapanīyamayehi anekaratanamayehi ca chadanehi tattha tattha suṭṭhu chāditaṃ.

1244.Jambonaduttattamidanti idaṃ tava vimānaṃ yebhuyyena uttattajambunadabhāsuraṃ. Sumaṭṭho pāsādasopānaphalūpapannoti tassa ca so so padeso sumaṭṭho suṭṭhu majjito, tehi tehi anantarapāsādehi sopānavisesehi ramaṇīyehi phalakehi ca yutto. Daḷhoti thiro. Vaggūti abhirūpo samuggato. Susaṅgatoti suṭṭhu saṅgatāvayavo aññamaññānurūpapāsādāvayavo. Atīva nijjhānakhamoti pabhassarabhāvepi ativiya olokanakkhamo. Manuññoti manoramo.

1245.Ratanantarasminti ratanamaye, ratanabhūte vā sārabhūte vimānassa abbhantare. Bahuannapānanti pesalaṃ pahūtaṃ annañca pānañca vijjati, upalabbhatīti adhippāyo. Murajaālambaratūriyaghuṭṭhoti mudiṅgānaṃ ālambarānaṃ avasiṭṭhatūriyānañca saddehi niccaghosito. Abhivanditosīti namassito, thomito vā asi. Tenāha ‘‘thūtivandanāyā’’ti.

1246.Acintiyoti acinteyyānubhāvo. Naḷinyāti evaṃnāmake kīḷanaṭṭhāne yathā vessavaṇo mahārājā, evaṃ tvaṃ modasīti yojanā.

1247.Āsīti asi bhavasi. Devindoti sakko devarājā. Manussabhūtoti manussesu bhūto manussajātiko. Yakkhoti devādibhāvaṃ pucchitvāpi yakkhabhāvaṃ āsaṅkantā vadanti.

Idāni so devaputto attānaṃ jānāpento –

1248.

‘‘Serīsako nāma ahamhi yakkho, kantāriyo vaṇṇupathamhi gutto;

Imaṃ padesaṃ abhipālayāmi, vacanakaro vessavaṇassa rañño’’ti. –

Āha. Tattha ahamhī yakkhoti ahaṃ yakkho amhi. Kantāriyoti ārakkhaṇatthaṃ kantāre niyutto. Guttoti gopako. Tenāha ‘‘abhipālayāmī’’ti.

Idāni vāṇijā tassa kammādīni pucchantā āhaṃsu –

1249.

‘‘Adhiccaladdhaṃ pariṇāmajaṃ te, sayaṃkataṃ udāhu devehi dinnaṃ;

Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ manuñña’’nti.

Tattha adhiccaladdhanti adhiccasamuppattikaṃ, yadicchakaṃ laddhanti attho. Pariṇāmajaṃ teti niyatisaṅgatibhāvapariṇataṃ, kālapariṇataṃ vā. Sayaṃkatanti tayā sayameva kataṃ, deviddhiyā tayā sayameva nibbattitanti attho. Udāhu devehi dinnanti tayā ārādhitehi devehi pasādavasena nissaṭṭhaṃ.

Idāni devaputto caturopi pakāre paṭikkhipitvā puññameva apadisanto –

1250.

‘‘Nādhiccaladdhaṃ na pariṇāmajaṃ me, na sayaṃkataṃ na hi devehi dinnaṃ;

Sakehi kammehi apāpakehi, puññehi me laddhamidaṃ manuñña’’nti. –

Gāthamāha.

Taṃ sutvā vāṇijā puna ‘‘nādhiccaladdha’’nti gāthāyaṃ puññādhikameva te caturo pakāre āropetvā puññassa ca sarūpaṃ pucchiṃsu –

1251.

‘‘Kiṃ te vataṃ kiṃ pana brahmacariyaṃ, kissa suciṇṇassa ayaṃ vipāko;

Pucchanti taṃ vāṇijā satthavāhā, kathaṃ tayā laddhamidaṃ vimāna’’nti.

Tattha vatanti vatasamādānaṃ. Brahmacariyanti seṭṭhacariyaṃ.

Puna devaputto te paṭikkhipitvā attānaṃ yathūpacitaṃ puññañca dassento –

1252.

‘‘Mamaṃ pāyāsīti ahu samaññā, rajjaṃ yadā kārayiṃ kosalānaṃ;

Natthikadiṭṭhi kadariyo pāpadhammo, ucchedavādī ca tadā ahosiṃ.

1253.

‘‘Samaṇo ca kho āsi kumārakassapo, bahussuto cittakathī uḷāro;

So me tadā dhammakathaṃ abhāsi, diṭṭhivisūkāni vinodayī me.

1254.

‘‘Tāhaṃ tassa dhammakathaṃ suṇitvā, upāsakattaṃ paṭivedayissaṃ;

Pāṇātipātā virato ahosiṃ, loke adinnaṃ parivajjayissaṃ;

Amajjapo no ca musā abhāṇiṃ, sakena dārena ca ahosiṃ tuṭṭho.

1255.

‘‘Taṃ me vataṃ taṃ pana brahmacariyaṃ, tassa suciṇṇassa ayaṃ vipāko;

Teheva kammehi apāpakehi, puññehi me laddhamidaṃ vimāna’’nti. –

Āha. Taṃ suviññeyyameva.

Atha vāṇijā devaputtaṃ vimānañcassa paccakkhato disvā kammaphalaṃ saddahitvā attano kammaphale saddhaṃ pavedentā –

1256.

‘‘Saccaṃ kirāhaṃsu narā sapaññā, anaññathā vacanaṃ paṇḍitānaṃ;

Yahiṃ yahiṃ gacchati puññakammo, tahiṃ tahiṃ modati kāmakāmī.

1257.

‘‘Yahiṃ yahiṃ sokapariddavo ca, vadho ca bandho ca parikkileso;

Tahiṃ tahiṃ gacchati pāpakammo, na muccati duggatiyā kadācī’’ti. –

Gāthādvayaṃ avocuṃ. Tattha sokapariddavoti soko ca paridevo ca. Parikkilesoti vuttā anatthuppatti.

Evaṃ tesu kathentesuyeva vimānadvāre sirīsarukkhato paripākena muttabandhanā paripakkā sipāṭikā pati, tena devaputto saparijano domanassappatto ahosi. Taṃ disvā vāṇijā –

1258.

‘‘Sammūḷharūpova jano ahosi, asmiṃ muhutte kalalīkatova;

Janassimassa tuyhañca kumāra, appaccayo kena nu kho ahosī’’ti. –

Gāthamāhaṃsu. Tattha sammūḷharūpovāti sokavasena sabbaso mūḷhasabhāvo viya. Janoti devajano. Asmiṃ muhutteti imasmiṃ muhuttamatte . Kalalīkatoti kalalaṃ viya kato, kalalanissitaudakībhūto viya āviloti adhippāyo. Janassimassa tuyhañcāti imassa tava parijanassa tuyhañca. Appaccayoti domanassaṃ.

Taṃ sutvā devaputto –

1259.

‘‘Ime ca sirīsavanā tātā, dibbā gandhā surabhī sampavanti;

Te sampavāyanti imaṃ vimānaṃ, divā ca ratto ca tamaṃ nihantvā.

1260.

‘‘Imesañca kho vassasataccayena, sipāṭikā phalati ekamekā;

Mānussakaṃ vassasataṃ atītaṃ, yadagge kāyamhi idhūpapanno.

1261.

‘‘Disvānahaṃ vassasatāni pañca,

Asmiṃ vimāne ṭhatvāna tātā;

Āyukkhayā puññakkhayā cavissaṃ,

Teneva sokena pamucchitosmī’’ti. – āha;

1256. Tattha sirīsavanāti sirīsavipinato. Tātāti vāṇije ālapati. Ime tumhākaṃ mayhañca paccakkhabhūtā dibbā gandhā surabhī ativiya sugandhāyeva samantato pavanti pavāyanti. Te dibbā gandhā evaṃ vāyantā imaṃ vimānaṃ sampavāyanti sammadeva gandhaṃ gāhāpenti, na kevalaṃ sampavāyanameva, atha kho attano pabhāya tamampi nihanti. Tenāha ‘‘divā ca ratto ca tamaṃ nihantvā’’ti.

1260-61.Imesanti sirīsānaṃ. Sipāṭikāti phalakuṭṭhilikā. Phalatīti paccitvā vaṇṭato muccati, puṭabhedaṃ vā patvā sissati. Mānussakaṃ vassasataṃ atītanti yasmā vassasatassa accayena imassa sirīsassa sipāṭikā phalati, ayañca phalitā, tasmā mayhaṃ mānussakaṃ vassasataṃ atītaṃ. Yadagge yato paṭṭhāya, kāyamhi idha imasmiṃ devanikāye upapanno nibbatto. Mayhañca devagaṇanāya pañca vassasatāni āyu, tasmā khīyati me āyūti sokavasena sampamūḷhoti dasseti. Tenāha ‘‘disvānahaṃ vassasatāni pañca…pe… teneva sokena pamucchitosmī’’ti.

Atha naṃ vāṇijā samassāsento –

1262.

‘‘Kathaṃ nu soceyya tathāvidho so, laddhā vimānaṃ atulaṃ cirāya;

Ye cāpi kho ittaramupapannā, te nūna soceyyuṃ parittapuññā’’ti. –

Āhaṃsu. Tattha yādisehi appāyukehi maraṇaṃ paṭicca socitabbaṃ siyā, tādiso pana evaṃ dibbānubhāvasampanno navutivassasatasahassāyuko kathaṃ nu soceyya, na socitabbamevāti adhippāyo.

Devaputto tattakeneva samassāsetvā tesaṃ vacanaṃ sampaṭicchanto tesañca upadesaṃ dento –

1263.

‘‘Anucchaviṃ ovadiyañca metaṃ, yaṃ maṃ tumhe peyyavācaṃ vadetha;

Tumhe ca kho tātā mayānuguttā, yehicchakaṃ tena paletha sotthi’’nti. –

Gāthamāha. Tattha anucchavinti anucchavikaṃ, tumhākameva taṃ yuttarūpaṃ. Ovadiyañca metanti me mayhaṃ tumhehi ovadiyaṃ ovādavasena vattabbametaṃ. Yaṃ yasmā, maṃ mayhaṃ, tumhe ‘‘kathaṃ nu soceyya’’ntiādinā peyyavācaṃ piyavacanaṃ vadetha. Yaṃ vā peyyavācāya vadanaṃ kathanaṃ, taṃ tumhākameva anucchavikanti yojanā. Atha vā yaṃ yasmā tumhe peyyavācaṃ vadetha, tasmā anucchavikaṃ ovadiyañca ovaditabbaṃ ovādānurūpaṃ kātabbañca me mayā kataṃ, kiṃ pana tanti āha ‘‘tumhe ca kho tātā’’tiādi. Tattha mayānuguttāti imasmiṃ amanussapariggahe marukantāre yāva kantārātikkamā mayā anuguttā rakkhitā, yenicchakaṃ yathārucitena, sotthiṃ khemena, paletha gacchathāti attho.

Atha vāṇijā kataññubhāvaṃ pakāsentā –

1264.

‘‘Gantvā mayaṃ sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;

Yathāpayogā paripuṇṇacāgā, kāhāma serīsamahaṃ uḷāranti. –

Gāthamāhaṃsu. Tattha yathāpayogāti idāni katapaṭiññānurūpapayogā. Paripuṇṇacāgāti samattacāgā, uḷārassa mahassa pariyattapariccāgā. Mahanti ussavapūjaṃ.

Puna devaputto mahakaraṇaṃ paṭikkhipanto kattabbesu ca te niyojento –

1265.

‘‘Mā ceva serīsamahaṃ akattha, sabbañca vo bhavissati yaṃ vadetha;

Pāpāni kammāni vivajjayātha, dhammānuyogañca adhiṭṭhahāthā’’ti. –

Gāthamāha. Tattha yaṃ vadethāti yaṃ tumhe khemena sindhusovīradesapattiṃ tattha ca vipulaṃ uddayaṃ lābhaṃ paccāsīsantā ‘‘gantvā maya’’ntiādīni vadatha. Sabbaṃ taṃ vo tumhākaṃ tatheva bhavissati, tattha nikkaṅkhā hotha, tumhe pana ito paṭṭhāya pāpāni kammāni pāṇātipātādīni vivajjayātha parivajjetha. Dhammānuyoganti dānādikusaladhammassa anuyuñjanaṃ. Adhiṭṭhahāthāti anusikkhatha idaṃ serīsakamahanti dasseti.

Yaṃ pana upāsakaṃ anuggaṇhanto tesaṃ rakkhāvaraṇaṃ kātukāmo ahosi, tassa guṇaṃ kittetvā taṃ tesaṃ uddisanto imā gāthāyo āha –

1266.

‘‘Upāsako atthi imamhi saṅghe, bahussuto sīlavatūpapanno;

Saddho ca cāgī ca supesalo ca, vicakkhaṇo santusito mutīmā.

1267.

‘‘Sañjānamāno na musā bhaṇeyya, parūpaghātāya na cetayeyya;

Vebhūtikaṃ pesuṇaṃ no kareyya, saṇhañca vācaṃ sakhilaṃ bhaṇeyya.

1268.

‘‘Sagāravo sappatisso vinīto, apāpako adhisīle visuddho;

So mātaraṃ pitarañcāpi jantu, dhammena poseti ariyavutti.

1269.

‘‘Maññe so mātāpitūnaṃ kāraṇā, bhogāni pariyesati na attahetu;

Mātāpitūnañca yo accayena, nekkhammapoṇo carissati brahmacariyaṃ.

1270.

‘‘Ujū avaṅko asaṭho amāyo, na lesakappena ca vohareyya;

So tādiso sukatakammakārī, dhamme ṭhito kinti labhetha dukkhaṃ.

1271.

‘‘Taṃkāraṇā pātukatomhi attanā, tasmā dhammaṃ passatha vāṇijāse;

Aññatra teniha bhasmī bhavetha, andhākulā vippanaṭṭhā araññe;

Taṃ khippamānena lahuṃ parena, sukho have sappurisena saṅgamo’’ti.

1266. Tattha saṅgheti sattasamūhe. Vicakkhaṇoti tattha tattha kattabbatāya kusalo. Santusitoti santuṭṭho. Mutīmāti kammassakatañāṇādinā idhalokaparalokahitānaṃ munanato mutimā.

1267.Sañjānamāno na musā bhaṇeyyāti sampajānamusā na bhāseyya. Vebhūtikanti sahitānaṃ vinābhāvakaraṇato ‘‘vebhūtika’’nti laddhanāmaṃ pisuṇaṃ, no kareyya na vadeyya.

1268.Sappatissoti patissayo garuṭṭhāniyesu nivātavuttikattā soraccaṃ, saha patissenāti sappatisso. Adhisīleti upāsakena rakkhitabbaadhisīlasikkhāya. Ariyavuttīti parisuddhavutti.

1269.Nekkhammapoṇoti nibbānaninno. Carissati brahmacariyanti pabbajjaṃ sāsanabrahmacariyaṃ carissati.

1270.Lesakappenāti kappiyalesena. Na ca vohareyyāti māyāsāṭheyyavasena vacanaṃ na nicchāreyya. Dhamme ṭhito kinti labhetha dukkhanti evaṃ vuttanayena dhamme ṭhito dhammacārī samacārī kinti kena pakārena dukkhaṃ labhetha pāpuṇeyya.

1271.Taṃkāraṇāti tannimittaṃ tassa upāsakassa hetu. Pātukatomhi attanāti sayameva tumhākaṃ ahaṃ pāturahosiṃ. ‘‘Attāna’’ntipi pāṭho, mama attānaṃ tumhākaṃ pātvākāsinti attho. Tasmāti yasmā ahaṃ dhammaṃ apacāyamāno taṃ rakkhanto tumhepi rakkhāmi, tasmā dhammaṃ passatha dhammameva caritabbaṃ katvā oloketha. Aññatra teniha bhasmī bhavethāti tena upāsakena vinā ce āgatā, imasmiṃ marukantāre anāthā appaṭisaraṇā bhasmabhāvaṃ gaccheyyātha. Khippamānenāti evaṃ khippantena vambhantena pīḷantena. Lahunti sukaraṃ. Parenāti adhikaṃ, aññena vā. Tasmā sukho have sappurisena saṅgamoti. So hi khantisoracce niviṭṭho kenaci kiñci vuttopi na paṭippharatīti adhippāyo.

Evaṃ sāmaññato kittitaṃ sarūpato ñātukāmā vāṇijā –

1272.

‘‘Kiṃ nāma so kiñca karoti kammaṃ,

Kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ;

Mayampi naṃ daṭṭhukāmamha yakkha, yassānukampāya idhāgatosi;

Lābhā hi tassa yassa tuvaṃ pihesī’’ti. –

Gāthamāhaṃsu. Tattha kiṃ nāma soti nāmato so jantu satto ko nāma. Kiñca karoti kammanti kasivaṇijjādīsu kīdisaṃ kammaṃ karoti. Kiṃnāmadheyyanti mātāpitūhi kataṃ pana ‘‘tisso phusso’’tiādīsu tassa kiṃ nāmadheyyaṃ, ‘‘bhaggavo bhāradvājo’’tiādīsu kiṃ vā tassa gottaṃ. Yassa tuvaṃ pihesīti yaṃ tuvaṃ piyāyasi.

Idāni devaputto taṃ nāmagottādivasena dassento –

1273.

‘‘Yo kappako sambhavanāmadheyyo,

Upāsako kocchaphalūpajīvī;

Jānātha naṃ tumhākaṃ pesiyo so,

Mā kho naṃ hīḷittha supesalo so’’ti. –

Āha. Tattha kappakoti nhāpito. Sambhavanāmadheyyoti sambhavoti evaṃnāmo. Kocchaphalūpajīvīti kocchañca phalañca upanissāya jīvanako. Tattha kocchaṃ nāma āḷakādisaṇṭhāpanatthaṃ kesādīnaṃ ullikhanasādhanaṃ. Pesiyo pesanakārako veyyāvaccakaro.

Idāni vāṇijā taṃ sañjānitvā āhaṃsu –

1274.

‘‘Jānāmase yaṃ tvaṃ pavadesi yakkha, na kho naṃ jānāma sa edisoti;

Mayampi naṃ pūjayissāma yakkha, sutvāna tuyhaṃ vacanaṃ uḷāra’’nti.

Tattha jānāmaseti yaṃ tvaṃ vadesi, taṃ mayaṃ sarūpato jānāma. Edisoti guṇato pana yathā tayā kittitaṃ, evaṃ edisoti taṃ na kho jānāma, yathā taṃ aviddasunoti adhippāyo.

Idāni devaputto te attano vimānaṃ āropetvā anusāsanatthaṃ –

1275.

‘‘Ye keci imasmiṃ satthe manussā, daharā mahantā athavāpi majjhimā;

Sabbeva te ālambantu vimānaṃ, passantu puññānaṃ phalaṃ kadariyā’’ti. –

Gāthamāha . Tattha mahantāti vuḍḍhā. Ālambantūti ārohantu. Kadariyāti maccharino adānasīlā.

Idāni pariyosāne cha gāthā dhammasaṅgāhakehi vuttā –

1276.

‘‘Te tattha sabbeva ahaṃ pureti, taṃ kappakaṃ tattha purakkhatvā;

Sabbeva te ālambiṃsu vimānaṃ, masakkasāraṃ viya vāsavassa.

1277.

‘‘Te tattha sabbeva ahaṃ pureti, upāsakattaṃ paṭivedayiṃsu;

Pāṇātipātā viratā ahesuṃ, loke adinnaṃ parivajjayiṃsu;

Amajjapā no ca musā bhaṇiṃsu, sakena dārena ca ahesuṃ tuṭṭhā.

1278.

‘‘Te tattha sabbeva ahaṃ pureti, upāsakattaṃ paṭivedayitvā;

Pakkāmi sattho anumodamāno, yakkhiddhiyā anumato punappunaṃ.

1279.

‘‘Gantvāna te sindhusovīrabhūmiṃ, dhanatthikā uddayaṃ patthayānā;

Yathāpayogā paripuṇṇalābhā, paccāgamuṃ pāṭaliputtamakkhataṃ.

1280.

‘‘Gantvāna te saṅgharaṃ sotthivanto, puttehi dārehi samaṅgibhūtā;

Ānandī vittā sumanā patītā, akaṃsu serīsamahaṃ uḷāraṃ;

Serīsakaṃ te pariveṇaṃ māpayiṃsu.

1281.

‘‘Etādisā sappurisāna sevanā, mahatthikā dhammaguṇāna sevanā;

Ekassa atthāya upāsakassa, sabbeva sattā sukhitā ahesu’’nti.

1276. Tattha ahaṃ pureti ahaṃ purimaṃ ahaṃ purimanti ahamahaṃkarāti attho. ‘‘Te tattha sabbevā’’ti vatvā puna ‘‘sabbeva te’’ti vacanaṃ ‘‘sabbeva te yathā vimānassa āruhane ussukkajātā ahesuṃ, tathā sabbeva taṃ āruhiṃsu, na kassaci āruhane antarāyo ahosī’’ti dassanatthaṃ vuttaṃ. Masakkasāraṃ viya vāsavassāti ‘‘masakkasāra’’nti ca tāvatiṃsabhavanaṃ vuccati, sabbaṃ vā devabhavanaṃ, idha pana sakkabhavanaṃ veditabbaṃ. Tenāha ‘‘masakkasāraṃ viya vāsavassā’’ti.

1277-8. Atha te vāṇijā vimānaṃ passitvā pasannacittā tassa devaputtassa ovāde ṭhatvā saraṇesu ca sīlesu ca patiṭṭhāya tassa ānubhāvena sotthinā icchitaṃ desaṃ agamaṃsu. Tena vuttaṃ ‘‘te tattha sabbevā’’tiādi. Tattha anumato pakkāmi sattho yakkhiddhiyā punappunaṃ anumodamānoti yojanā. Kena pana anumatoti? Yakkhenāti pākaṭoyamattho.

1279.Yathāpayogāti yathāajjhāsayaṃ katapayogā. Paripuṇṇalābhāti samiddhalābhā. Akkhatanti anupaddutaṃ pāṭaliputtaṃ. Akkhatanti vā anābādhaṃ anuppīḷaṃ, anantarāyenāti attho.

1280.Saṅgharanti sakaṃ gehaṃ. Sotthivantoti sotthibhāvena yuttā khemino. Ānandītiādīhi catūhi padehi somanassitabhāvameva vadati. Serīsakaṃ te pariveṇaṃ māpayiṃsūti kataññutāya ṭhatvā paṭissavamocanatthañca devaputtassa nāmena serīsakaṃ nāma paricchedavasena veṇiyato pekkhitabbato pariveṇaṃ pāsādakūṭāgārarattiṭṭhānādisampannaṃ pākāraparikkhittaṃ dvārakoṭṭhakayuttaṃ āvāsaṃ akaṃsu.

1281.Etādisāti edisī, evaṃ anatthapaṭibāhinī atthasādhikā ca. Mahatthikāti mahāpayojanā mahānisaṃsā. Dhammaguṇānanti aviparītaguṇānaṃ. Ekassa sattassa hitatthaṃ sabbeva sattā sabbe eva te satthapariyāpannā sattā, sukhitā sukhappattā khemappattā ahesuṃ.

Sambhavo pana upāsako pāyāsissa devaputtassa tesañca vāṇijānaṃ vacanapaṭivacanavasena pavattaṃ gāthābandhaṃ sutaniyāmeneva uggahetvā therānaṃ ārocesi. Pāyāsidevaputto āyasmato sambhavattherassa kathesīti apare. Taṃ yasattherappamukhā mahātherā dutiyasaṅgītiyaṃ saṅgahaṃ āropesuṃ. Sambhavo pana upāsako mātāpitūnaṃ accayena pabbajitvā arahatte patiṭṭhāsi.

Serīsakavimānavaṇṇanā niṭṭhitā.

11. Sunikkhittavimānavaṇṇanā

Uccamidaṃ maṇithūṇaṃ vimānanti sunikkhittavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayeneva devacārikaṃ caranto tāvatiṃsabhavanaṃ upagato. Tasmiñca khaṇe aññataro devaputto attano vimānadvāre ṭhito āyasmantaṃ mahāmoggallānaṃ disvā sañjātagāravabahumāno upasaṅkamitvā pañcapatiṭṭhitena vanditvā añjaliṃ paggayha aṭṭhāsi.

So kira atīte kassapasammāsambuddhe parinibbute tassa sarīradhātuyo pakkhipitvā yojanike kanakathūpe ca kate catasso parisā kālena kālaṃ upasaṅkamitvā gandhapupphadhūpādīhi cetiye pūjaṃ karonti, tattha aññataro upāsako aññesu pupphapūjaṃ katvā gatesu tehi pūjitaṭṭhāne dunnikkhittāni pupphāni disvā tattheva tāni sammadeva ṭhapento sannivesavasena dassanīyaṃ pāsādikaṃ vibhattivisesayuttaṃ pupphapūjaṃ akāsi. Katvā ca pana etaṃ ārammaṇaṃ gaṇhanto satthu guṇe anussaritvā pasannacitto taṃ puññaṃ hadaye ṭhapesi.

So aparabhāge kālaṃ katvā tasseva kammassa ānubhāvena tāvatiṃsabhavane dvādasayojanike kanakavimāne nibbatti, mahānubhāvo mahā cassa parivāro ahosi. Taṃ sandhāya vuttaṃ ‘‘tasmiñca khaṇe aññataro devaputto…pe… aṭṭhāsī’’ti. Atha naṃ āyasmā mahāmoggallāno yathāladdhasampattikittanamukhena katasucaritakammaṃ imāhi gāthāhi pucchi –

1282.

‘‘Uccamidaṃ maṇithūṇaṃ vimānaṃ, samantato dvādasayojanāni;

Kūṭāgārā sattasatā uḷārā, veḷuriyathambhā rucakatthatā subhā.

1283.

‘‘Tatthacchasi pivasi khādasi ca, dibbā ca vīṇā pavadanti vagguṃ;

Dibbā rasā kāmaguṇettha pañca, nāriyo ca naccanti suvaṇṇachannā.

1284.

‘‘Kena tetādiso vaṇṇo, kena te idha mijjhati;

Uppajjanti ca te bhogā, ye keci manaso piyā.

1285.

‘‘Pucchāmi taṃ deva mahānubhāva, manussabhūto kimakāsi puññaṃ;

Kenāsi evaṃ jalitānubhāvo, vaṇṇo ca te sabbadisā pabhāsatī’’ti.

Sopi tassa attano katakammaṃ imāhi gāthāhi kathesi. Taṃ dassentā saṅgītikārā āhaṃsu –

1286.

‘‘So devaputto attamano, moggallānena pucchito;

Pañhaṃ puṭṭho viyākāsi, yassa kammassidaṃ phalaṃ’’.

1287.

‘‘Dunnikkhittaṃ mālaṃ sunikkhipitvā, patiṭṭhapetvā sugatassa thūpe;

Mahiddhiko camhi mahānubhāvo, dibbehi kāmehi samaṅgibhūto.

1288.

‘‘Tena metādiso vaṇṇo, tena me idha mijjhati;

Uppajjanti ca me bhogā, ye keci manaso piyā.

1289.

‘‘Akkhāmi te bhikkhu mahānubhāva, manussabhūto yamahaṃ akāsiṃ;

Tenamhi evaṃ jalitānubhāvo, vaṇṇo ca me sabbadisā pabhāsatī’’ti.

1287. Tattha dunnikkhittaṃ mālanti cetiye pūjākaraṇaṭṭhāne nirantaraṭṭhapanādinā racanāvisesena aṭṭhapetvā yathānikkhittatāya na suṭṭhu nikkhittaṃ, vātena vā paharitvā dunnikkhittaṃ pupphaṃ. Sunikkhipitvāti suṭṭhu nikkhipitvā racanāvisesena dassanīyaṃ pāsādikaṃ katvā nikkhipiya. Patiṭṭhapetvāti vibhattivisesādivasena pupphaṃ patiṭṭhāpetvā. Taṃ vā pupphaṃ nikkhipanto satthu cetiyaṃ uddissa mama santāne kusaladhammaṃ patiṭṭhāpetvāti evaṃ ettha attho daṭṭhabbo. Sesaṃ vuttanayameva.

Evaṃ devaputtena attano sucaritakamme pakāsite thero tassa dhammaṃ desetvā āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi. Desanā mahājanassa sātthikā ahosīti.

Sunikkhittavimānavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā khuddaka-aṭṭhakathāya vimānavatthusmiṃ

Ekādasavatthupaṭimaṇḍitassa sattamassa

Sunikkhittavaggassa atthavaṇṇanā niṭṭhitā.

Niṭṭhitā ca purisavimānavaṇṇanā.

Nigamanakathā

Ettāvatā ca –

Devatānaṃ vimānādi-sampattiṃ tassa kāraṇaṃ;

Pakāsayantī sattānaṃ, sabbalokahitāvahā.

Appakānampi kārānaṃ, yā vibhāveti desanā;

Uḷāraphalataṃ citta-khettasampattiyogato.

Yaṃ kathāvatthukusalā, supariññātavatthukā;

Vimānavatthuicceva, saṅgāyiṃsu mahesayo.

Tassa atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ;

Sannissāya samāraddhā, atthasaṃvaṇṇanā mayā.

Yā tattha paramatthānaṃ, tattha tattha yathārahaṃ;

Pakāsanā paramattha-dīpanī nāma nāmato.

Sampattā pariniṭṭhānaṃ, anākulavinicchayā;

Sā sattarasamattāya, pāḷiyā bhāṇavārato.

Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;

Puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.

Ogāhetvā visuddhāya, sīlādipaṭipattiyā;

Sabbepi dehino hontu, vimuttirasabhāgino.

Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;

Tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.

Sammā vassatu kālena, devopi jagatīpati;

Saddhammanirato lokaṃ, dhammeneva pasāsatūti.

Iti badaratitthavihāravāsinā ācariyadhammapālena

Katāya

Paramatthadīpaniyā khuddaka-aṭṭhakathāya

Vimānavatthuatthavaṇṇanā niṭṭhitā.

Vimānavatthu-aṭṭhakathā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app