Pācittiyavaṇṇanā

5. Pācittiyakaṇḍo

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

1.Vādakkhittoti ettha avisesena vādajappavitaṇḍasaṅkhāto tividhopi kathāmaggo ‘‘vādo’’ icceva vuttoti veditabbo. Tesu ‘‘titthiyehi saddhi’’nti vacanato ṭhapetvā vādaṃ ‘‘sesā’’ti vadanti. Chalajātiniggahaṭṭhānakusalatāya kadāci katthaci avajānitvā paṭijānāti, tathā pubbe kiñci vacanaṃ paṭijānitvā pacchā avajānāti. Evaṃ vā aññathā vā aññenaññaṃ paṭicarati. Evaṃ pavatto sampajānamusā bhāsaṃ paṭissuṇitvā asaccāyanto saṅketaṃ katvā visaṃvādento evaṃ so vādakkhitto samāno pācittiyavatthuñca paripūrento vicaratīti evamadhippāyo veditabbo. Attano vādeti ettha ‘‘sabbe dhammā anattā’’ti (dha. pa. 279; cūḷani. ajitamāṇavapucchāniddesa 7; netti. 5; mahāni. 27) paṭhamamāraddhe attano vāde. ‘‘Yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) no samayo. ‘‘Sabbe dhammā’’ti vutte nibbānampi saṅgahaṃ gacchati. ‘‘Nibbānaṃ paramaṃ sukha’’nti (dha. pa. 203-204; ma. ni. 2.215) vuttattā pana taṃ na dukkhaṃ. No ṭhānametaṃ vijjati. Ayaṃ paravādī ‘‘yaṃ dukkhaṃ tadanattā’’ti suttaṃ dassetvā siddhantaṃ sambhametvā ‘‘virodhi viruddho’’ti vuttaṃ dosaṃ āropessatīti tasmiṃ paṭhamavāde kañci dosaṃ sallakkhento āropite vā dose anāropite vā ‘‘nāyaṃ mama vādo’’ti taṃ avajānitvā ‘‘nibbānantveva sassata’’nti, ‘‘anattā iti nicchayā’’ti ca suttaṃ disvā tassa paṭhamavādassa niddosataṃ sallakkhetvā ‘‘mameva ayaṃ vādo’’ti tameva pacchā paṭijānāti. Evaṃ tattha yathāvuttamānisaṃsaṃ sallakkhento taṃ paṭijānitvā yadi anattā sabbe dhammā, dhammā eva na te bhavanti. Sabhāvaṃ dhārentīti hi ‘‘dhammā’’ti vuccanti.

Ayañca atta-saddo sabhāvavācīti evaṃ āropite vā dose anāropite vā dosoti sallakkhetvā ‘‘nāyaṃ mama vādo’’ti tameva paṭhamavādaṃ pacchā avajānāti. Atha so paravādī sapakkhaṃ paṭisedhe paṭijānanattāpanayanaṃ . Paṭijānāti patyāssa iti vacanato ‘‘paṭiññā aññā so nāma te niggaho’’ti vutto. Sabhāvātirittaṃ atthaṃ paṭisedhādhippāyato sabhāvato atirittaṃ bālaparikappitamattānaṃ sandhāya ‘‘anattā sabbe dhammā’’ti me paṭiññātakathā, sā ca tadavatthāyevāti na me taṃ paṭiññātattāpanayanaṃ atthi, ‘‘nāyaṃ mama vādo’’ti avajānanaṃ pana sabhāvasaṅkhātaṃ attānaṃ sandhāya ‘‘anattā sabbe dhammā’’ti na vadāmīti adhippāyena katanti iminā aññena kāraṇena taṃ pubbe paṭiññātattāpanayanaṃ kāraṇaṃ paṭicchādeti. ‘‘Anattā sabbeva dhammā’’ti na vattabbaṃ ‘‘atta-saddassa sabhāvavācittā’’ti idaṃ kāraṇaṃ paṭicca tena pubbe paṭiññātattāpanayanaṃ kataṃ. Tamaññakāraṇaṃ pacchā dassitena aññena kāraṇena paṭicchādetīti adhippāyo.

Yasmā na kevalaṃ yathādassitanayena so atthameva avajānāti, paṭijānāti ca, kintu vacanampi, tasmā aṭṭhakathāyaṃ (pāci. aṭṭha. 1) ‘‘jānitabbato’’ti paṭhamaṃ kāraṇaṃ vatvā paravādinā ‘‘yadi jānitabbato aniccaṃ, nibbānaṃ te aniccaṃ siyā’’ti vutte ‘‘na mayā ‘jānitabbato’ti kāraṇaṃ vuttaṃ, ‘jātidhammato’ti mayā vuttaṃ, taṃ tayā badhiratāya aññena sallakkhitantiādīni vadatīti adhippāyo. ‘Jānitabbato’ti vatvā puna ‘jātidhammato’tiādīni vadatī’’ti vuttaṃ. ‘‘Avajānitvā puna paṭijānanto taṃ avajānanaṃ iminā paṭicchādeti nāmā’’ti likhitaṃ.

2.Jānitvā jānantassa cāti jānitvā vā jānantassa vāti atthadvayaṃ dīpetīti.

3. Apica micchāvācāpariyāpannāti catubbidhamicchāvācāpariyāpannā. Sīhaḷādināmabhedagatāti keci, tasmā evaṃ vadato vacanaṃ, taṃsamuṭṭhāpikā cetanāti ubhayaṃ vuttanti mātikāyaṃ ubhinnaṃ saṅgahitattā. Vibhaṅge taṃ vacanaṃ yasmā vinā viññattiyā natthi, tasmā ‘‘vācasikā viññattī’’ti viññatti ca dassitā. ‘‘Evaṃ vadato vacana’’nti lokavohārena vatvā paramatthato dassento ‘‘taṃsamuṭṭhāpikā vā cetanāti vutta’’nti ca vadati. Oḷārikenevāti cetanāsamuṭṭhānavācānaṃ sukhumattā visayavaseneva katāti.

9.Diṭṭhassahotīti diṭṭho assa, anena vā upacārajjhānavasena na mayā abyāvaṭo mato, ‘‘na mayā pavanto paṭo diṭṭho’’tiādiṃ bhaṇantassa ca paramatthasuññataṃ upādāya eva ‘‘itthiṃ na passāmi, na ca purisa’’nti bhaṇantassa ca na musāvādo.

11.Āpattiṃ āpajjatiyevāti ettha ‘‘dubbhāsitāpattī’’ti vadanti. Kasmā? ‘‘Keḷiṃ kurumāno’’ti vuttattā. ‘‘Vācā girā…pe… vācasikā viññattī’’ti ujukaṃ sandhāya, kāyo na ujuko.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

13.‘‘Puna are patteti puna taṃ ṭhānaṃ parivaṭṭetvā āgate aññasmiṃ are’’ti likhitaṃ. Patiṭṭhitārappadesanti bhūmiṃ. Puna areti puna tasmiṃyeva are bhūmiṃ patteti atthoti keci, taṃ na sundaraṃ viya. Jāpitoti parājito, ‘‘parājito’’ti vā pāṭho. Pāpesīti abhibhavasi. Manāpaṃ bhāsamānassa brāhmaṇassa garuṃ bhāraṃ. Udabbahīti ākaḍḍhīti attho, anādaratthe vā sāmivacanaṃ. Dhanañca naṃ alābhesīti yathā so dhanaṃ alabhi, tathā akāsīti adhippāyo.

15.Pubbeti nidāne. Avakaṇṇakanti chinnakaṇṇakanāmaṃ. Javakaṇṇakanti vaṅkakaṇṇakanāmaṃ. Dhaniṭṭhakaṃ dhanavaḍḍhakanāmaṃ, sirivaḍḍhakanāmaṃ kulavaḍḍhakasseva nāmaṃ. Tacchakakammanti khaṇanakammakārā koṭṭhakā, pāsāṇakammakārāti keci. ‘‘Muddāti pabbagaṇanā. Gaṇanāti mahāgaṇanā’’ti porāṇagaṇṭhipade vuttaṃ. ‘‘Madhumehaṃ omeha’’nti likhitaṃ. Thūlakāyassa maṃsūpacayoti eke. Yabha methune. Vītarāgatādīhi akkosantopi kileseheva kira akkosati nāma, tathā ‘‘sotāpanno’’ti akkosanto āpattiyā akkosati nāmāti eke. Liṅgāyattattā accodātādipi liṅgameva jātaṃ.

16. Sabbattha vadetīti uddeso. Bhaṇatīti vitthāro. Vadetīti vā iminā paraviññāpanaṃ dīpeti.

26. Aññāpadesavāresu pana ‘‘evaṃ vadetī’’ti vuttaṃ. Kasmā? Pubbe dassitauddesakkamanidassanatthaṃ. Pubbepi ‘‘hīnena hīnaṃ, hīnena ukkaṭṭhaṃ, ukkaṭṭhena hīnaṃ, ukkaṭṭhena ukkaṭṭha’’nti jātyādīsu ekekasmiṃ catudhā catudhā dassitauddesakkamassa nidassanaṃ ‘‘eva’’nti iminā karoti. ‘‘Hīnena hīnaṃ vadetī’’ti vuttaṭṭhāneyeva hi ‘‘evaṃ vadetī’’ti vutte so ākāro nidassito hotīti adhippāyo. Aññathā aññāpadesena so ākāro na sambhavatīti āpajjati. Na sambhavati evāti ce? Na, visesakāraṇābhāvā, tattha anāpattippasaṅgato, aniyamaniddesena aniyamatthasambhavato ca. ‘‘Santi idhekacce caṇḍālā’’tiādinā hi aniyamaniddesena caṇḍālaṃ vā acaṇḍālaṃ vā sandhāya bhaṇantassa āpattīti aniyamattho sambhavatīti adhippāyo. Yadi evaṃ ettakameva vattabbaṃ tāvatā pubbe dassitauddesakkamanidassanasiddhitoti? Na, ‘‘vadetī’’ti iminā ayojite ‘‘eva’’nti pade imaṃ nāma ākāraṃ dassetīti anavabodhato. Aññāpadesanayepi paraviññāpaneyeva dukkaṭapācittiyaṃ viyāti niyamanapayojanaṃ vā ‘‘vadetī’’ti padanti veditabbaṃ. Atha vā attano samīpe ṭhatvā aññaṃ bhikkhuṃ āṇāpento hīnena hīnaṃ vadeti bhaṇati, āpatti pācittiyassa. Sace sayaṃ hīno hīnena hīnaṃ caṇḍālaṃ…pe… pukkusaṃ ‘‘pukkuso’’ti bhaṇati āpatti vācāya vācāya pācittiyassa, esa nayo aññāpadesavāresupīti yojanā veditabbā. Ayamattho duṭṭhadosesu pariyesitabbo. Aññathā ‘‘vadeti bhaṇatī’’ti etesaṃ aññataraṃ ubhayattha anaññāpadesavāraaññāpadesavāresu, visesena vā aññāpadesavāresu niratthakaṃ āpajjati vināyeva tena vacanasiliṭṭhatāsambhavato. Attato pāḷiyaṃ avuttattā panettha ‘‘sāṇattika’’nti vuttanti veditabbaṃ. Tatrāyaṃ padasandhi vadetīti vada itīti. Asammukhā vadantassa dukkaṭaṃ ‘‘sammukhā pana sattahipi āpattikkhandhehi vadantassa dukkaṭa’’nti andhakaṭṭhakathāyaṃ vuttattā. Davakamyatā nāma keḷi, taṃ dassetuṃ ‘‘hasādhippāyatā’’ti vuttaṃ. ‘‘Asammukhāpi davakamyatāya vadantassa dubbhāsitamevā’’ti ācariyā vadanti. Pāpagarahitāya kujjhitvāpi vadantassa dukkaṭaṃ, asammukhā anāpattīti.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

36-7. ‘‘Imassa sutvā amussā’’ti pāṭho. ‘‘Imesaṃ sutvā’’ti na sundaraṃ. Bhedāyapīti bhedāya. Tiṇṇampi bhikkhubhāvatoyeva nipajjanato ‘‘bhikkhūnaṃ pesuññe’’ti bahuvacanaṃ kataṃ.

38-9. ‘‘Itthannāmo āyasmā caṇḍālo…pe… pukkusoti bhaṇatī’’ti vatvā pesuññaṃ upasaṃharatīti yojanā. Aññathā ‘‘pukkusoti bhaṇatī’’ti vattabbatā āpajjati. Ettha anupasampannavāro labbhamānopi na uddhaṭo omasavāde dassitanayattā, saṅkhepato ante dassetukāmatāya vā. Tathā hi ante tīṇi dukkaṭāni dassitāni. Tāni pana dassento bhagavā yasmā ‘‘upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharatī’’ti vuttānaṃ dvinnaṃ padānaṃ aññataravipallāsavasena vā ubhayavipallāsavasena vā pācittiyanti katvā dvepi tāni ekato vuttānīti dassetukāmo, tasmā sabbapaṭhamaṃyeva ‘‘upasampanno upasampannassa sutvā upasampannassa pesuññaṃ upasaṃharati, āpatti pācittiyassā’’ti āha. ‘‘Dvīsu panetesu yasmā pārājikaṃ ajjhāpannopi upasampanno tādisaṃyeva upasampannaṃ khuṃsetukāmo omasati, tādisassa sutvā tādisassa pesuññaṃ upasaṃharati, āpatti pācittiyassa, tasmā ‘upasampanno’ti idaṃ ādipadaṃ sabbattha vutta’’nti keci vadanti, taṃ na yuttaṃ, anavasesaāpattiṃ āpannassa puna āpattiyā asambhavato, tasmā kevalaṃ mātikāyaṃ bhikkhupadābhāvatoyeva ‘‘bhaṇati upasaṃharatī’’ti padānaṃ kārakaniddesābhāve asambhavato eva taṃ ādipadaṃ vuttanti veditabbaṃ. Idaṃ pāḷilesābhāvato anāṇattikameva. ‘‘Na piyakamyassa, na bhedādhippāyassā’’ti upasaṃharaṇāpekkhaṃ sāmivacanaṃ tuṇhībhūtassa vacanappayojanābhāvato, tena vuttaṃ ‘‘pāpagarahitāya bhaṇantassa anāpattī’’ti.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

45-6.Sabbametaṃpadaso dhammo nāmāti ettha dhammo nāma buddhabhāsitoti evaṃ sambandho. Akkharasamūhoti asamattapade. Paccekabuddhabhāsitaṃ buddhabhāsite eva. Anupāsakagahaṭṭhehi bhāsito isibhāsitādisaṅgahaṃ gacchatīti veditabbaṃ. Katthaci potthake ‘‘devatābhāsito’’ti padaṃ natthi, yattha atthi, sā pāḷi. Gāthābandhepi ca esa nayoti ekameva akkharaṃ vatvā ṭhānaṃ labbhati eva. ‘‘Evaṃ me suta’’ntiādisuttaṃ bhaṇāpiyamāno ekāraṃ vatvā tiṭṭhati ce, anvakkharena pācittiyaṃ, aparipuṇṇapadaṃ vatvā ṭhite anubyañjanena. Padesu ekaṃ paṭhamapadaṃ virujjhati ce, anupadena pācittiyaṃ. Aṭṭhakathānissitoti aṭṭhakathānissitavasena ṭhito. Pubbe pakatibhāsāya vuttaṃ aṭṭhakathaṃ sandhāya. Pāḷinissitoti pāḷiyaṃ evāgato. Maggakathādīnipi pakaraṇāni.

48.Upacāranti dvādasahatthaṃ. ‘‘Opātetīti ekato bhaṇati samāgacchatī’’ti likhitaṃ. Kiñcāpi apalāladamanampi sīlupadesopi bhagavato kāle uppanno, atha kho tesu yaṃ yaṃ buddhavacanato āharitvā vuttaṃ, taṃ tadeva āpattivatthu hotīti viññāpanatthaṃ mahāaṭṭhakathāyaṃ ‘‘vadantī’’ti vacanehi sithilaṃ kataṃ. Buddhavacanato āharitvā vuttassa bahulatāya tabbahulanayena tesu āpatti vuttā, tasmā mahāpaccariyaṃ tassādhippāyo pakāsitoti attho. ‘‘Sabbesameva vacananti apare’’ti vuttaṃ. Sace ācariyo ṭhito nisinnānaṃ pāṭhaṃ deti, ‘‘na ṭhito nisinnassa dhammaṃ desessāmī’’ti vuttāpattiṃ nāpajjatīti eke. Tesampi pāṭhadānaṃ dhammadesanato na aññanti taṃ na yuttaṃ, chattapāṇikādīnaṃ pāṭhadānena anāpattippasaṅgato, āpattibhāvo ca siddho. Vuttañhetaṃ –

‘‘Ubho atthaṃ na jānanti, ubho dhammaṃ na passare;

Yo cāyaṃ mantaṃ vāceti, yo cādhammenadhīyatī’’ti. (pāci. 647);

Ettha adhīyatīti attho, tasmā pāṭhadānampi dhammadesanāva. Sekhiyaṭṭhakathāyaṃ (pāci. aṭṭha. 634) ‘‘dhammaparicchedo panettha padasodhamme vuttanayena veditabbo’’ti vuttaṃ , tasmā ayameva dhammo sabbattha dhammapaṭisaṃyuttasikkhāpadesu veditabbo. Yadi evaṃ saṅkhārabhāsādivasena cittadhammaṃ desentassa sekhiyavasena anāpatti siyā, tato chapakajātakavirodho. Tattha mantānaṃ bāhiraganthattāti ce? Na, tadadhippāyājānanato. Ayañhi tattha adhippāyo ‘‘bāhirakaganthasaṅkhātampi mantaṃ ucce āsane nisinnassa vācetuṃ me bhikkhave amanāpaṃ, pageva dhammaṃ desetu’’nti. ‘‘Tadāpi me, bhikkhave, amanāpaṃ nīce āsane nisīditvā ucce āsane nisinnassa mantaṃ vācetuṃ, kimaṅgaṃ pana etarahi…pe… dhammaṃ desetu’’nti (pāci. 647) hi ayaṃ pāḷi yathāvuttameva adhippāyaṃ dīpeti, na aññaṃ. Teneva ‘‘mantaṃ vācetuṃ dhammaṃ desetu’’nti vacanabhedo kato. Aññathā ubhayattha ‘‘dhammaṃ desetu’’micceva vattabbanti.

Mayāsaddhiṃ mā vadātiādimhi pana anugaṇṭhipade evaṃ vutto ‘‘sace bhikkhu sāmaṇerena saddhiṃ vattukāmo, tathā sāmaṇeropi bhikkhunā saddhiṃ vattukāmo sahasā opāteti, ‘yebhuyyena paguṇaṃ ganthaṃ bhaṇantaṃ opātetī’’tiādīsu viya anāpatti, na hi ettāvatā bhikkhu sāmaṇerassa uddisati nāma hoti. Yasmā mahāaṭṭhakathāyaṃ natthi, tasmāpi yuttamevetaṃ. Sace tattha vicāretvā paṭikkhittaṃ siyā āpatti, kiriyākiriyañca nāpajjati. Kasmā? Yasmā cittena ekato vattukāmo, atha kho naṃ ‘ekato mā vadā’ti paṭikkhipitvāpi ekato vadanto āpajjati. Avattukāmassa sahasā virajjhitvā ekato vadantassa anāpatti, tena vuttaṃ ‘mayā saddhiṃ mā vadāti vutto yadi vadati, anāpattī’ti. Tathāpi ācariyānaṃ matimanuvattantena evarūpesu ṭhānesu yathāvuttanayeneva paṭipajjitabbaṃ. Kasmā? Yasmā mahāaṭṭhakathāyaṃ natthi, natthibhāvatoyeva āpatti. Sace tattha anāpattiavacanaṃ na sambhavati ayamaṭṭhānattā’’ti.

Tatrāyaṃ vicāraṇā – ‘‘mayā saddhiṃ mā vadā’’ti vutto yadi vadati, bhikkhuno anāpattīti yuttametaṃ bhikkhuno vattukāmatāyābhāvato, bhāvepi sajjhāyakaraṇādīsu tīsu anāpattito ca. Atha sāmaṇerena byattatāya ‘‘mayā saddhiṃ mā vadā’’ti vutto bhikkhu abyattatāya vadati, āpatti eva vattukāmatāsabbhāvato. Sahasā ce vadati, anāpatti tadabhāvato. Sace bhikkhu evaṃ ‘‘mayā saddhiṃ mā vadā’’ti vatvā tena saddhiṃ sayaṃ vadati, āpatti eva. Na hi etaṃ sikkhāpadaṃ kiriyākiriyaṃ. Yadi etaṃ sikkhāpadaṃ kiriyākiriyaṃ bhaveyya, yuttaṃ. Tattha anāpattīti adhippāyo. Mahāpaccariyaṃ imināva adhippāyena ‘‘mayā saddhiṃ mā vadā’’ti vuttaṃ siyā. Na hi sāmaṇerassa kiriyā idha pamāṇanti, imasmiṃ pana adhippāye vutte atiyuttaṃvāti attho. Akkharattho byañjanattho. Kiñcāpi ‘‘yañca padaṃ yañca anupadaṃ yañca anvakkharaṃ yañca anubyañjanaṃ, sabbametaṃ padasodhammo nāmā’’ti vuttaṃ, tathāpi ‘‘padena vāceti, pade pade āpatti pācittiyassa, akkharāya vāceti, akkharakkharāya āpatti pācittiyassā’’ti idameva dvayaṃ yojitaṃ, taṃ kasmāti ce? Padena anupadaanubyañjanānaṃ saṅgahitattā. Vuttañhetaṃ ‘‘anupadanti dutiyapādo. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjana’’nti (pāci. aṭṭha. 45), tasmā anupadekadesamattameva anubyañjananti siddhaṃ. ‘‘Akkharānubyañjanasamūho pada’’nti ca vuttattā padamattameva vattabbaṃ tena anupadādittayaggahaṇatoti ce? Na vattabbaṃ vacanavisesato. Padena vācento hi pade vā anupade vā anubyañjane vā āpattiṃ āpajjati. Na akkharena. Akkharena vācento pana padādīsu aññatarasmiṃ āpajjati. Na hi ‘‘varo varaññū varado varāharo’’tiādimhi paṭhamaṃ va-kāraṃ vācento dutiyādiva-kāre opāteti, paṭhamaṃ ro-kāraṃ vācento dutiyaro-kāre opāteti, paṭhamaṃ ra-kāraṃ vācento dutiyara-kāre opāteti, āpatti pācittiyassāti sambhavati. Anubyañjanānulomato sambhavati evāti ce? Na, ‘‘pade pade āpatti pācittiyassā’’ti iminā viruddhattā. Idañhi vacanaṃ ekasmiṃ pade ekā āpattīti dīpeti. ‘‘Rūpaṃ aniccanti vuccamāno rūti opātetī’’ti vacanato sakalaṃ pādaṃ vācentassa paṭhamaakkharamatte ekato vutte āpattīti siddhanti ce? Na, ‘‘akkharakkharāya āpatti pācittiyassā’’ti iminā viruddhattā, tasmā rūti opātetīti vattuṃ asambhavato rū-kārassa yathāvuttadhammapariyāpannabhāvasiddhito taṃ avatvā kevalaṃ akkharāya vācentassa yathāvuttadhammapariyāpannaakkharabhāvadassanatthaṃ ‘‘rūpaṃ aniccanti vuccamāno’’ti vuttaṃ, vacanasiliṭṭhatāvasena vā anubyañjane vedanāvacanaṃ viyāti veditabbaṃ.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamasahaseyyasikkhāpadavaṇṇanā

50. ‘‘Na sahaseyyaṃ kappetabba’’nti bhāvavasena vuttaṃ, kesuci ‘‘na sahaseyyā kappetabbā’’ti pāṭho, na kappetabbā bhikkhunāti paññattanti adhippāyo. ‘‘Apassenaṃ vāti vāyimamañcakameva hotī’’ti likhitaṃ. Yaṃ etesaṃ na kappati, taṃ tesampīti upajjhāyādīnaṃ santikaṃ agantvā sahaseyyaṃ kappeyyāti pāṭhaseso.

52. ‘‘Anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso’ti vuttattā mātugāmo anupasampannoti catuttharattiyaṃ mātugāmo dvepi sahaseyyāpattiyo janetīti apare’’ti vuttaṃ, ‘‘bhikkhuṃ ṭhapetvā…pe… pannoti pārājikavatthubhūto tiracchānapuriso adhippeto’’ti ca, ubhayampi vīmaṃsitabbaṃ. Dutiyasikkhāpade mātugāmo nāmāti manussitthiṃyeva gahetvā yakkhī petī tiracchānagatā pārājikavatthubhūtā na gahitā tesu dukkaṭattā. ‘‘Sace pana attanopi sikkhāpade dukkaṭaṃ bhaveyya, atha kasmā paṭhamasikkhāpade pācittiya’’nti ca vuttaṃ. ‘‘Aparikkhitte pamukhe anāpattī’’ti sīhaḷaṭṭhakathāvacanaṃ, tassatthaṃ dīpetuṃ andhakaṭṭhakathāyaṃ ‘‘bhūmiyaṃ vinā jagatiyā pamukhaṃ sandhāya kathita’’nti vuttaṃ. Puna vasatīti catutthadivase vasati. Bhikkhunipanneti bhikkhumhi nipanne. Sannipatitamaṇḍapaṃ nāma mahāvihāre sannipātaṭṭhānaṃ. ‘‘Tīṇi ca divasāni dukkaṭakhette vasitvā catutthe divase sahaseyyāpattipahonake sayati, pācittiyevā’’ti ekacce vadanti kira, taṃ na yuttaṃ.

Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

55. ‘‘Atha kho te manussā’’ti ca ‘‘te addhikā’’ti ca pāṭho. ‘‘Ekaratta’’ntipi atthi, so na sundaro. Paṇḍake pāḷiyaṃ dukkaṭassa vuttattā ‘‘ubhatobyañjanehi mūlāpattīti dissatī’’ti, ‘‘animittādayo itthiyovā’’ti ca vadanti ubhatobyañjanake vuttaṃ viya. Kiñcāpi matitthī pārājikavatthu hoti, anupādinnapakkhe ṭhitattā pana idha āpattiṃ na karoti. Pārājikāpattiṭṭhānañcettha na oloketabbaṃ.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

66. ‘‘Viññū paṭibalā’’ti vacanato aviññū itthiyāpi desentassa anāpatti. Idha yakkhīādayo manussitthī viya anoḷārikattā dukkaṭavatthukā jātā. Tiracchānagatamanussaviggahitthiyā paṭibalatāya vuttattā itarāpi dukkaṭavatthuyevāti eke. ‘‘Mātugāmāyā’’ti liṅgavipallāsena vuttaṃ. ‘‘Aṭṭhakathādipāṭhaṃ ṭhapetvā damiḷādinā yathāruci kathetuṃ labhati kirā’’ti likhitaṃ, yathā yakkhīādayo dukkaṭavatthukā jātā, tathā purisaviggahaṃ gahetvā ṭhitena yakkhādinā saddhiṃ ṭhitassa mātugāmassa dhammaṃ desento dukkaṭaṃ anāpajjitvā kasmā pācittiyamāpajjatīti ce? Īsakampi dutiyapakkhaṃ abhajanato. Manussamātugāmopi na dutiyo, pageva yakkhādayoti. Na dutiyāniyate tassa dutiyattāti ce? Na tattha duṭṭhullavācāpekkhā dutiyatā, kintu nisajjāpekkhā, idha ca na nisajjamattaṃ, kintu desanā idhādhippetā. Sā ca nipajjanato oḷārikā, tasmā asamatthanidassanaṃ.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

67. ‘‘Catutthapārājikavatthu ca idañca ekamevā’’ti vuttaṃ, na yuttaṃ. Kasmā? Tattha ‘‘moghapurisā’’ti vuttattā. Te ariyamissakā na hontīti dvepi ekasadisānīti mama takko. ‘‘Ariyāpi paṭijāniṃsu, tesampi abbhantare vijjamānattā uttarimanussadhammassā’’ti likhitaṃ. ‘‘Sabbepi bhūtaṃ bhagavāti puthujjanaariyānaṃ uttarimanussadhammassa ārocitattā ‘bhūta’nti vuttaṃ, na attano uttarimanussadhammaṃ sandhāyāti apare’’ti vuttaṃ.

77.Pubbe avuttehīti catutthapārājike avuttehīti.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

78-80. ‘‘Teneva hatthena upakkamitvā asuciṃ mocesī’’ti pāṭho sampatipāṭho sundaro. Apaloketvāva kātabbā. No ce, pāḷiyaṃyeva vuttaṃ siyā. ‘‘Ottappenā’’ti vattabbe ruḷhīvasena paresu ‘‘hirottappenā’’ti vuttaṃ. Mahāaṭṭhakathāyaṃ uttānattā na vuttaṃ, pācittiyāsambhavadassaneneva hi dukkaṭanti siddhaṃ.

83. Tattha ‘‘kamma’’nti vuttaajjhācārepi pariyāpannattā taṃ tassa daṇḍakammavatthu. ‘‘Tattha kammaṃ āpanno’’ti pubbepi likhitaṃ. Mahāaṭṭhakathāyaṃ ‘‘attakāmaṃ āpanno’’ti pāṭho, ‘‘ayameva gahetabbo’’ti vadanti, vīmaṃsitabbaṃ.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

86.Kaṭasakkharā setamattikā viya mudukā sakkharajāti. ‘‘Akatapabbhāreti avalañjitabbaṭṭhānadassanatthaṃ vutta’’nti likhitaṃ. ‘‘Anovassakaṭṭhānadassanattha’’nti vattabbaṃ. Mūsikukkuranti mūsikāhi uddhaṭapaṃsu. Suddhacittāti kiñcāpi ‘‘evaṃ pavaṭṭite pathavī bhijjissatī’’ti jānanti, no pana ce pathavībhedatthikā, suddhacittā nāma honti. Paṃsuādayo dve koṭṭhāsā āpattikarā. Keci ‘‘sabbacchannādīsu upaḍḍhe dukkaṭassa vuttattā sace dukkaṭaṃ, yutta’’nti vadanti. Tattha yuttaṃ tādisassa vatthuno sambhavā, idha pana jātapathavī ca ajātapathavī cāti dveyeva vatthūni, tasmā dvinnaṃ ekena bhavitabbanti na yuttaṃ. Etthāpi dukkaṭavacanaṃ atthīti ce? Taṃ pana saññāvasena, na vatthuvasenāti na yuttameva.

87.Aggiṃ kātuṃ vaṭṭatīti ettha ettāvatā usumaṃ gaṇhāti, tasmā vaṭṭatīti keci. Evaṃ sati pathaviyā aggimhi kate dūratopi bhūmi uṇhā hoti, tattakaṃ kopetabbaṃ siyā, na ca kappati, tasmā yasmiṃ ṭhāne patati, taṃ so aggi ḍahati, tasmā vaṭṭatīti eke. Aḍahitepi ‘‘adaḍḍhāyapathaviyā aggiṃ ṭhapetuṃ na vaṭṭatī’’ti vuttattā attanā pātanāyeva doso patite upadāheti veditabbaṃ.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

89.Pharasuṃ niggahetuṃ asakkontoti dassitabhāvaṃ jānāpeti. Kasmā ayaṃ pharasuṃ uggirīti ce? Manussānantiādi tassa parihāro. ‘‘Ākoṭesi chindīti ca vacanato rukkhadevatānaṃ hatthāni chijjanti, na cātumahārājikādīnaṃ viya acchejjānī’’ti vadanti.

90-92.Bhavanti ahuvuñcāti dvikāliko bhūtasaddo. Yadi bījato nibbattena bījaṃ dassitaṃ, tadeva santakaṃ yadidaṃ. Sova kukkuṭo maṃsimakkhitoti ayameva hi parihāro. Aṭṭhakathāsupi hi ‘‘bīje bījasaññī’’ti likhitaṃ. Yaṃ bījaṃ bhūtagāmo nāma hoti, tasmiṃ bīje bhūtagāmabījeti yojetvā. Amūlakattā kira sampuṇṇabhūtagāmo na hoti, ‘‘samūlapatto eva hi bhūtagāmo nāmā’’ti kāraṇaṃ vadanti. ‘‘Abhūtagāmamūlattāti bhūtagāmato anuppannattā abhūtagāmamūlaṃ, bhūtagāmassa amūlakattā vā. Na hi tato añño bhūtagāmo uppajjatī’’ti dvidhāpi likhitaṃ. Piyaṅgu asanarukkho vaḍḍhanattaco khajjaphalo, ‘‘pītasālo’’tipi vuccati. Amūlakabhūtagāme saṅgahaṃ gacchatīti nāḷikerassevāyaṃ. Ghaṭapiṭṭhijātattā, bījagāmānulomattā ca dukkaṭavatthu. Na vāsetabbaṃ ‘‘durūpaciṇṇattā’’ti likhitaṃ, ‘‘yesaṃ rukkhānaṃ sākhā ruhatīti vacanato yesaṃ na ruhati, tesaṃ sākhāya kappiyakaraṇakiccaṃ natthīti siddha’’nti vuttaṃ. Muddatiṇanti tassa nāmaṃ. ‘‘Muñjatiṇanti pāṭho’’ti likhitaṃ.

Samaṇakappehīti samaṇavohārehi, tasmā vattabbaṃ bhikkhunā ‘‘kappiyaṃ karohī’’ti. Tassa āṇattiyā karontenāpi sāmaṇerādinā ‘‘kappiya’’nti vatvāva aggiparijitaṃ kātabbanti siddhaṃ. Aggiparijitādīni viya kappiyattā abījanibbaṭṭabījānipi ‘‘pañcahi samaṇakappehī’’ti (cūḷava. 250) ettha paviṭṭhāni, yathālābhato vā samaṇakappavacanaṃ gahetabbaṃ. ‘‘Kappiya’nti vattukāmo ‘kappa’nti ce vadati, ‘vaṭṭatī’ti vadantī’’ti vuttaṃ. ‘‘Kappiya’nti vacanaṃ sakasakabhāsāyapi vaṭṭatī’’ti vadanti. ‘‘Kappiyanti vatvā’’ti vuttattā bhikkhunā ‘kappiyaṃ’icceva vattabbaṃ, ‘‘itarena pana yāya kāyaci bhāsāyā’’ti vadanti, vīmaṃsitabbaṃ. ‘‘Ucchuṃ kappiyaṃ karissāmīti dāruṃ vijjhatī’’ti vacanato kappiyaṃ kātabbaṃ sandhāya viraddheti vuttaṃ hoti, ācariyā pana ‘‘kappiyaṃ kāretabbaṃ sandhāya kappiyanti sitthādiṃ kāreti, vaṭṭatī’’ti vadanti, tassa kāraṇaṃ vadantā kātuṃ vaṭṭanabhāveneva virajjhitvā katepi kappiyaṃ jātaṃ. Yadi na vaṭṭeyya, sitthādimhi kate na vaṭṭeyyāti, upaparikkhitabbaṃ. Uṭṭhitasevālaghaṭaṃ ātape nikkhipituṃ vaṭṭati, vikopetukāmatāya sati dukkaṭaṃ yuttaṃ viya. ‘‘Puppharajjubhājanagatikā, tasmā na vaṭṭati. Nāḷe vā baddhapupphakalāpe nāḷasmiṃ katepi vaṭṭati tasmiṃ pupphassa atthitāyā’’ti vadanti. Porāṇagaṇṭhipade ‘‘bījagāmena bhūtagāmo dassito anavasesapariyādānattha’’nti vuttaṃ.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

98-9.Aññaṃ vadatīti aññavādakaṃ, ‘‘vacanaṃ kareyyā’’ti likhitaṃ. ‘‘Tuṇhībhūtassetaṃ nāma’’nti pāṭho. Ugghātetukāmoti samohanitukāmo, antarāyaṃ kattukāmoti porāṇā.

100. ‘‘Sudiṭṭho bhante, na paneso kahāpaṇotiādīsu anāropite dukkaṭena musāvādapācittiyaṃ, aropite pācittiyadvayaṃ hotī’’ti vadanti, vīmaṃsitabbaṃ.

102.Adhammena vā vaggena vā na kammārahassa vāti ettha ‘‘mayi vutte maṃ vā aññaṃ vā saṅgho adhammena vā kammaṃ, vaggena vā kammaṃ karissati, na kammārahassa vā me, aññassa vā kammaṃ karissatī’’ti na kathetīti yojetabbaṃ.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

103.‘‘Chandāyā’’ti akkharakkharāyātiādi viya liṅgavipallāsena vuttaṃ, chandatthanti vā attho. Yesaṃ senāsanāni paññapeti, tesaṃ attani chandatthanti adhippāyo.

106.Anupasampannantiādīsu karaṇattho gahetabbo. Aññaṃ anupasampannanti aññena anupasampannena. Tassa vāti anupasampannassa. ‘‘Sammutikāle pañcaṅgavirahādayo asammatā nāmā’’ti, ‘‘upasampannena laddhasammuti sikkhāpaccakkhānena vinassatī’’ti ca vuttaṃ. Saṅghenāti sabbena saṅghena kammavācāya assāvetvā ‘‘taveso bhāro’’ti kevalaṃ āropitabhāro. Kevala-saddo hettha kammavācāya assāvitabhāvamattameva dīpeti. Sayamevāti itaresaṃ bhikkhūnaṃ anumatiyā. Abhūtena khīyanakassa ādikammikassa kathaṃ anāpattīti ce? Iminā sikkhāpadena. Musāvāde āpattiyeva dve pācittiyo vuttā viya dissanti pubbapayoge rukkhādichindanādīsu viya, vicāretabbaṃ.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

110. ‘‘Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hotī’’ti vacanato, parivāre ‘‘ekā paññatti, ekā anupaññattī’’ti (pari. 226) vacanato ca idha atthi anupaññattīti siddhaṃ. Kiñcāpi siddhaṃ, ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’tiādinā pana paññattiṭṭhānaṃ na paññāyati, kevalaṃ ‘‘anujānāmi, bhikkhave, aṭṭhamāse…pe… nikkhipitu’’nti ettakameva vuttaṃ, taṃ kasmāti ce? Paṭhamapaññattiyaṃ vuttanayeneva vattabbato avisesattā na vuttaṃ. Yadi evaṃ kā ettha anupaññattīti? Ajjhokāseti. Ayamanupaññatti paññattiyampi atthīti ce? Atthi, taṃ pana okāsamattadīpanaṃ, dutiyaṃ cātuvassikamāsasaṅkhātakāladīpanaṃ. Yasmā ubhayampi ekaṃ kālokāsaṃ ekato katvā ‘‘ajjhokāse’’ti vuttanti dīpento bhagavā ‘‘anujānāmi, bhikkhave…pe… nikkhipitu’’nti āhāti veditabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paṭhamasenāsanasikkhāpadavaṇṇanā) vuttaṃ ‘‘yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhyameva gatanti veditabba’’nti. Hemantakālassa anāpattisamayattā idaṃ sikkhāpadaṃ nidānānapekkhanti siddhaṃ, tathā hi ajjhokāsapadasāmatthiyena ayaṃ viseso – vassānakāle ovassakaṭṭhāne ajjhokāse, maṇḍapādimhi ca na vaṭṭati. Hemantakāle pakatiajjhokāse na vaṭṭati, sabbamidha ovassakepi maṇḍapādimhi vaṭṭati, tañca kho yattha himavassena senāsanaṃ na temeti, gimhakāle pakatiajjhokāsepi vaṭṭati, tañca kho akālameghādassaneyevāti ayaṃ viseso ‘‘aṭṭha māse’’ti ca ‘‘avassikasaṅkete’’ti ca etesaṃ dvinnaṃ padānaṃ sāmatthiyatopi siddho.

Kiñca bhiyyo – aṭṭhakathāyaṃ sandassitavisesova. Cammādinā onaddhako vā navavāyimo vā na sīghaṃ vinassati. Kāyānugatikattāti kāye yattha, tattha gatattā. Saṅghikamañcādimhi kāyaṃ phusāpetvā viharituṃ na vaṭṭatīti dhammasiritthero. ‘‘Saṅghikaṃ pana ‘ajjhokāsaparibhogena paribhuñjatha, bhante, yathāsukha’nti dāyakā denti senāsanaṃ, evarūpe anāpattī’’ti andhakaṭṭhakathāyaṃ vacanato, idha ca paṭikkhepābhāvato vaṭṭati. ‘‘Aññañca evarūpanti apare’’ti vuttaṃ. ‘‘Pādaṭṭhānābhimukhāti nisīdantassa pādapatanaṭṭhānābhimukhā’’ti likhitaṃ. Sammajjantassa pādaṭṭhānābhimukhanti ācariyassa takko.

111.‘‘Pāduddhārenāti bahiupacāre ṭhitattā’’ti likhitaṃ. Gacchanti, dukkaṭaṃ dhammakathikassa viya. Kasmā na pācittiyaṃ? Pacchā āgatehi vuḍḍhatarehi uṭṭhāpetvā gahetabbato. Dhammakathikassa pana anuṭṭhapetabbattā. ‘‘Anāṇattiyā paññattiyampi tassa bhāro’’ti vuttaṃ.

112.Pariharaṇeyevāti ettha gahetvā vicāraṇeti dhammasiritthero. Attano santakakaraṇeti upatissatthero. Bījanīpattakaṃ caturassabījanī.

113. ‘‘Yo bhikkhu vā sāmaṇero vā…pe… lajjī hotī’ti vuttattā alajjiṃ āpucchitvā gantuṃ na vaṭṭatī’’ti vadanti. Pāṭhe ‘‘kenaci palibuddhaṃ hotī’’ti ca aṭṭhakathāyaṃ ‘‘palibuddha’’nti ca senāsanaṃyeva sandhāya vuttaṃ, tasmā tathāpi atthīti gahetabbaṃ. ‘‘Anāpucchaṃ vā’’ti pāṭho.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

116-7.Ettakameva vuttamaṭṭhakathāsu, tathāpi padaṭṭhādayopi labbhanti eva. Anugaṇṭhipade ‘‘aññaṃ attharaṇādi akappiyattā na vutta’’nti vuttaṃ. ‘‘Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārūpacāre vā’ti imināpi saṃsandanatthaṃ ‘kiñcāpi vutto, atha kho’tiādi āraddha’’nti ca vuttaṃ. Upacāramattañcetaṃ ‘‘rukkhamūle’’ti, tattha vattabbaṃ natthi.

118.Anāpucchitvāpi gantuṃ vaṭṭatīti asatiyā gacchatopi anāpatti, āpucchanaṃ pana vattaṃ sañcicca anāpucchato vattabhedadukkaṭattā. Puggalikasenāsane saṅghikaseyyaṃ, saṅghikasenāsane vā puggalikaseyyaṃ attharitvā gacchantassa dukkaṭaṃ yuttaṃ viya. Kasmā? ‘‘Seyyāmattameva nasseyyā’’ti vuttattā. Idha pana ‘‘palibuddhaṃ palibuddho’’ti duvidhampi atthi.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

121. Chabbaggiyesuyeva therā bhikkhūti keci. Pāde dhovitvātiādimhi pavisantassa vā pādadhovanapāsāṇato yāva mañcapīṭhaṃ passāvatthāya nikkhamantassa vā yāva passāvaṭṭhānanti yojanā kātabbā. Evaṃ sante ‘‘passāvatthāya nikkhamantassa vā’’ti na vattabbaṃ, ‘‘passāvaṭṭhānato nikkhamantassa vā’’ti vattabbaṃ. Passāvaṭṭhānanti katthaci potthake. Tathā hi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. anupakhajjasikkhāpadavaṇṇanā) ‘‘pavisantassa pādadhovanapāsāṇato yāva mañcapīṭhaṃ nikkhamantassa mañcapīṭhato yāva passāvaṭṭhānaṃ, tāva upacāro’’ti vuttaṃ, tasmā ‘‘pāde dhovitvā pavisantassa, passāvatthāya nikkhamantassa ca dvāre nikkhittapādadhovanapāsāṇato, passāvaṭṭhānato ca mañcapīṭha’’nti katthaci potthake pāṭho, so apāṭho. Kasmā? Mañcapīṭhānaṃ upacārassa vuttattā. Pavisantassa yāva mañcapīṭhānaṃ upacāro, nikkhamantassa tato paṭṭhāya yāva passāvaṭṭhānaṃ vaccakuṭicaṅkamaṭṭhānanti iminā atthena yathā saṃsandati, tathāvidho pāṭhoti ācariyo.

122.Upacāraṃ ṭhapetvāti idha vuttaupacāraṃ ṭhapetvā. ‘‘Dassanasavanūpacārepi santharantassā’’ti likhitaṃ.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

126-7.Chasattakoṭṭhakāni vāti ettha dvārakoṭṭhakaṃ adhippetaṃ. ‘‘Nikkhamā’’ti vacanaṃ sutvāpi attano ruciyā nikkhamati, anāpatti; idha aggisālādi eva upacāroti.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

129. ‘‘Pamāṇamajjhimassa galappamāṇe dinnatulāpi vehāsakuṭiyevā’’ti likhitaṃ, ‘‘na sā idha adhippetā’’ti vuttaṃ.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

135.Yāvadvārakosāti dvārasamīpā, yāva bhittīti attho, taṃ suvuttaṃ. Kavāṭavitthārappamāṇoti hatthapāsassādhippetattā, samantā kavāṭavitthārappamāṇaupacārassa gahitattā aparipūraupacārāpi hoti. Ālokaṃ karotīti ālokaṃ sandheti pidhetīti sandhi eva ālokasandhināmakā honti. Vātapānakavāṭalepakamme appaharitaṭṭhānakiccaṃ natthi.

136.Iṭṭhakāti chadanakapālāsilādiiṭṭhakā. Chadanūparīti ettha paṭhamaṃ tāva ekavāraṃ aparisesaṃ chādetvā puna chādanadaṇḍake bandhitvā dutiyavāraṃ tatheva chādetabbaṃ. ‘‘Tatiyavāracatutthavāre sampatte dve magge adhiṭṭhahitvā tatiyamaggaṃ āṇāpetvā pakkamitabba’’nti vuttaṃ, taṃ ‘‘punappunaṃ chādāpetī’’ti iminā yujjati.

Porāṇā pana ‘‘paṭhamavāreyeva tayo magge adhiṭṭhātuṃ vaṭṭati, catutthato paṭṭhāya āpatti pācittiyaṃ, catutthalepato paṭṭhāya āpattī’’ti vadanti. Tattha chadane vuttavidhinidānena sameti, lepe vuttavidhitikacchedena sameti. Tathāpi so na yuttova. Nidāne, aṭṭhakathāyañca siddhalepattā sabbasovāpi acchanne, channevāpi anekaso pariyāyassa tatiyasseva adhiṭṭhānanti no sametīti ācariyo. ‘‘Dve magge’’ti, ‘‘dve chadane’’ti ca ‘‘tatiyavārato paṭṭhāya evaṃ chādāpehī’ti āṇāpetvā pakkamitabba’’nti ca upatissatthero vadati kira.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

140. Sappāṇakasikkhāpadaṃ uttānatthameva.

Samatto vaṇṇanākkamena bhūtagāmavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

144.Kathānusārenāti yo bhikkhunovādakatthiko kiṃsīlo kiṃsamācāro katarakulā pabbajitotiādi kathānusārenāti attho. Saggamaggagamanepīti api-saddena mokkhagamanepi. ‘‘Lakkhaṇappaṭivedhapaṭisaṃyutto’’ti aṭṭhagarudhammānusārena vattabbaṃ dhammakathaṃ sandhāya vuttaṃ.

145-147.Nissīmanti vihāre baddhasīmato aññaṃ abaddhasīmaṃ, gāmasīmādinti attho. ‘‘Supinantenapī’’ti na sabbesanti idha bāhullanayena vuttaṃ. Chabbaggiyā hi keci vīsativassāpi atthi atirekavīsativassāpīti iminā imaṃ majjhimabodhikāle paññattanti viññāyati. ‘‘Sīlavā hotī’’ti vatvā tassa catubbidhattā idha adhippetasīlameva dassetuṃ ‘‘pātimokkhasaṃvarasaṃvuto’’tiādi vuttaṃ. Gaṇṭhānugaṇṭhipadesu ‘‘satisaṃvarādayo idha nādhippetā, tena vibhaṅgapāṭhaṃ dasseti aṭṭhakathācariyo’’ti vuttaṃ. Atthatoti pāḷiatthato. Kāraṇatoti kāraṇūpapattito, aṭṭhakathātoti adhippāyo. Atha vā kāraṇatoti dhammato, tena atthato dhammatoti vuttaṃ hoti. Atha vā atthatoti phalato. ‘‘Kāraṇatoti hetuto. Dhammapadampi jātakena sahā’’ti likhitaṃ. Pañhaṃ kathetunti ‘‘pañhaṃ puṭṭho kathetī’’ti ettha bhikkhuniyā puṭṭhena ‘‘na jānāmī’’ti na sakkā kathetuṃ. ‘‘Na kho pana taṃ bhagavanta’’nti pāṭho. ‘‘Na kho paneta’’nti ca likhanti, taṃ na sundaraṃ. ‘‘Kāsāyavatthavasanāyā’’ti vacanato pārājikāyapi na vaṭṭati. Bhikkhuniyā kāyasaṃsaggameva vuttaṃ. Methunena hi bhikkhunīdūsako hoti.

148-9. Bhikkhūnaṃ santike upasampannā nāma parivattaliṅgā, pañcasatā sākiyāniyo vā. ‘‘Dhammadesanāpattimocanatthaṃ panā’’ti vacanato mātugāmaggahaṇena sabbattha bhikkhunīsaṅgahaṃ gacchatīti siddhaṃ. Bhikkhuniggahaṇena pana mātugāmo tiriyaṃ taraṇasikkhāpade (pāci. 187-190) saṅgahito, na aññattha. ‘‘Osāretabbā’’ti pāḷipāṭho, pāḷi osāretabbāti attho . ‘‘Osāretabba’’nti aṭṭhakathāpāḷi. Ekasmiṃ ṭhāne vandite dosābhāvato bahūsu ekāya vandite vaṭṭatīti ce? Bhikkhūhi kattabbaṃ natthi, bhikkhuniyāyeva kattabbaṃ, tasmā na vaṭṭati . ‘‘Yattha katthaci nisinnāyāti antodvādasahatthe nisinnāyā’’ti vadanti. Na nimantitā hutvā gantukāmāti nimantitā hutvā gantukāmā bhikkhū idha nādhippetā, vassaṃ upagantukāmāva adhippetāti attho. Yato panāti bhikkhunīvihārato. Tatthāti bhikkhunīvihāre. Kiñcāpi ‘‘ovādadāyakā bhikkhū’’ti vacanato ovādadāyakeheva sabhikkhuko āvāso hoti, na sabbehīti āpanno, tathāpi asati bhikkhunovādake ovādasaṃvāsānaṃ atthāya yācanatthāya avassaṃ gantabbattā aññehipi bhikkhūhi sabhikkhukopi sabhikkhuko evāti veditabbo. Sā rakkhitabbāti vassacchedāpatti rakkhitabbā. Kasmā? Āpadāsu hītiādi. ‘‘Ayaṃ uposatho cātuddasikoti pucchitabba’’nti vuttaṃ, tampi terasiyaṃyeva, etarahi pana bhikkhuniyo cātuddasiyaṃyeva gantvā ‘‘kadā ayya uposatho’’ti pucchanti. ‘‘Jāyāyo vā jāriyo vā’’ti adhippāyena vuttaṃ kira. ‘‘Gaccheyya ce, āpattī’’ti pāṭho. Dve tissoti dvīhi tīhi. Ekato āgatānaṃ vasena ‘‘tāhī’’ti bahuvacanaṃ vuttanti adhippāyo. ‘‘Ekā bhikkhunī vā bahū bhikkhunī vā bahūhi bhikkhunupassayehi ovādatthāya pesitā’’ti vacanassa vitthāro ‘‘bhikkhunisaṅgho ca ayya bhikkhuniyo cā’’tiādinā vutto. ‘‘Bhikkhunisaṅgho ca ayya bhikkhuniyo cā’tiādi nānāupassayehi pesitāya vacana’’nti ca ‘‘aparipuṇṇasaṅghapuggalanānāvāsadutiyavacanavasena pañcakkhattuṃ upasaṅkamanaṃ vutta’’nti ca likhitaṃ. Yasmiṃ āvāse pātimokkhuddeso na pavattati, tatthāpi yācanaṃ sampaṭicchitvā punadivase yena paṭiggahitaṃ, tena ‘‘natthi koci bhikkhu bhikkhunovādako sammato’’tiādi vattabbaṃ. Atthi ce sammato, niddisitabbo. ‘‘Sayameva ce sammato, aha’nti vattabba’’nti vuttaṃ. Sace sammato vā ovādapaṭiggāhako vā pātimokkhaṃ uddisati, aññena ārocāpetabbanti eke, ‘‘attanāpi ārocetuṃ vaṭṭatī’’ti ca vadanti. Kesuci potthakesu ‘‘ayyānaṃ pavāretī’’ti likhitaṃ, evaṃ sati ‘‘ayyassa pavāremī’’ti vattabbaṃ, potthake natthi.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

153.Munātīti jānāti. Antaradhāyatipīti ettha taduttamaṃ ce atthi, taṃ passāmi, yaṃ vicittaṃ vā, tadatthañca. Taggha kāraṇaṃ. Saha uppādamanantarā kiriyā. Yamā ca te manasā katatra netvāti. Yathā pāto siyā pāto bhavaṃ pātova udakato uggantvā ṭhitaṃ, tathā virocamānaṃ aṅgīrasaṃ buddhaṃ passa, na kevalaṃ padumaṃ viya, virocamānaṃ tapantamādiccamivantalikkheti sambandho. Atha vā aṅgīrasaṃ buddhaṃ padumaṃva virocamānaṃ sūriyaṃva tapantaṃ passa buddhaṃ. Yathā pāto siyā phullamavītagandhaṃ kokanudasaṅkhātaṃ padumaṃ passasi, tathā virocamānaṃ aṅgīrasaṃ buddhaṃ passa. Ubhayeneva hi bhagavato kanti dīpitāti katvā dīpitaguṇasubhaṃ buddhaṃ sakkatvā taṃ kantiṃ pūjeyya. Pūjaneyyatopi vītināmeyya iti lakkhaye. ‘‘Ekato upasampannāyā’’ti pāḷi.

156. ‘‘Ekato upasampannāna’’nti aṭṭhakathāpāṭho. ‘‘Abhabbo tva’’ntiādivacanato anukampāvasena saddhivihārikādiṃ saṅghikā vihārā nikkaḍḍhāpentassa anāpatti viya dissati. Abhabbo hi thero sañcicca taṃ kātuṃ, gavesitabbāva ettha yuttīti keci. Therena sikkhāpadapaññattito pubbe katanti mama takko.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

162. ‘‘Ekarattampi vasantī’’ti (pāci. 161) vacanato yattha rattiyaṃ na vasanti, tattha gantvā ovadituṃ vaṭṭatīti eke. Yadi evaṃ saṅketaṭṭhānaṃ gantvā ovadituṃ vaṭṭatīti siddhaṃ. ‘‘Tato addhayojaneyeva sabhikkhuko āvāso icchitabbo’’ti na vattabbaṃ. Bhikkhunovādako ce addhayojanaṃ gantvā ovaditukāmo hoti, bhikkhunisaṅgho ca addhayojanaṃ gantvā sotukāmo, ‘‘vaṭṭatī’’ti vattabbaṃ siyā, tañca na vuttaṃ, tasmā na vaṭṭati. Heṭṭhimaparicchedena pana ‘‘ekarattampī’’ti vuttaṃ. Tato paṭṭhāya upassayaṃ hoti, na upassayasaṅkhepena katamattenāti vuttaṃ hoti. Yattha vāsūpagatā bhikkhuniyo, so upassayasaṅkhyaṃ gacchati, tattha na gantvā ovādo dātabbo. Ekāvāse divā vaṭṭatīti eke, vicāretvā yuttataraṃ gahetabbaṃ.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

164. ‘‘Upasampannaṃ saṅghena asammata’’nti pāḷivacanato, ‘‘sammatena vā saṅghena vā bhāraṃ katvā ṭhapito’’ti aṭṭhakathāvacanato ca aṭṭhahaṅgehi samannāgato sammatena vā vippavasitukāmena ‘‘yāvāhaṃ āgamissāmi, tāva te bhāro hotū’’ti yācitvā ṭhapito, tassābhāvato saṅghena vā tatheva bhāraṃ katvā ṭhapito aṭṭhahi garudhammehi ovadituṃ labhati, pageva aññena dhammenāti siddhaṃ. ‘‘Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiya’’nti pageva bhāraṃ katvā aṭṭhapitaṃ sandhāya vuttanti veditabbaṃ. Abhayagirivāsīnampi idameva mataṃ, anugaṇṭhipade pana imaṃ nayaṃ paṭikkhipitvā ‘‘natthi kocī’’tiādinā ‘‘etarahi ovādako asammato bhikkhunovādako nāmā’’ti vatvā ‘‘yaṃ pana andhakaṭṭhakathāyaṃ vuttaṃ ‘upasampannaṃ saṅghena kammavācāya asammataṃ, bhikkhusaṅghena pana bhikkhunisaṅghassa anuggahaṃ karotha, bhikkhuniyo ovadatha, bhikkhusaṅghassa ca karotha phāsuvihāranti evaṃ yācitvā ṭhapito bhikkhusaṅghaṃ āpucchitvā, tato so thero bhikkhuniyo ovadati, evarūpaṃ bhikkhusaṅghena asammatanti, tatra vuttanayeneva attho gahetabbo’’ti vuttaṃ. Porāṇagaṇṭhipade pana ‘‘asammato gāmaṃ ovādatthāya āgatānaṃ bhikkhunīnaṃ vacanaṃ sutvā paṭivacanaṃ dento saṅghānumatiyā, na ñatticatutthenā’’ti vuttaṃ, taṃ anugaṇṭhipadamatena sameti, andhakaṭṭhakathāyaṃ vuttavacanaṃ tena sameti, tañca pāḷivacanaṃ, na hi ovādapaṭiggāhako, pātimokkhuddesako vā ‘‘pāsādikena sampādetū’’ti vacanamattena bhikkhunovādako nāma hoti. Hotīti ce, anupasampannopi tattakena vacanena ‘‘bhikkhunovādako hotū’’ti vattabbo. Hotīti ce, yaṃ vuttaṃ gaṇṭhānugaṇṭhipadesu ‘‘asammato nāma asammatabhāvena ‘bahussuto tvaṃ ovadāhī’ti saṅghena bhāraṃ katvā ṭhapito’’ti. Ettha bāhusaccena kiṃ payojanaṃ. Anugaṇṭhipadeyeva ‘‘abhayagirivāsī vadatīti sutvā sammatena vā āṇatto ovadituṃ labhatīti dhammasiritthero pacchā anujānātī’’ti vuttaṃ. Kiṃ bahukāya. ‘‘Pāsādikena sampādetū’’ti ettakamattena bhikkhunovādako hoti. Aṭṭhakathāyaṃ ‘‘bhāraṃ katvā’’ti iminā kiṃ payojanaṃ, tattakampi vattuṃ añño na labhati, tena ca ‘‘anujānāmi, bhikkhave, ṭhapetvā bālaṃ gilānaṃ gamikaṃ avasesehi ovādaṃ gahetu’’nti (cūḷava. 414) ayaṃ pāḷi virujjheyya. Kathaṃ? Tassa hi ‘‘na, bhikkhave, ovādo na paccāharitabbo’’ti (cūḷava. 415) canato sammatāsammatabhāvena natthi kocīti ‘‘pāsādikena sampādetū’’ti vattabbaṃ siyā, vadanto ca idha paṭhamena āpattiyā kāretabbo hotīti. Hotu asammatattā, akatabhārattā ca. Imassa ca bhikkhunovādakatte imassa khīyanena dukkaṭaṃ siyā, sabbametaṃ aniṭṭhaṃ, tasmā aṭṭhakathāyaṃ ‘‘ayamettha bhikkhunovādako nāmā’’ti avuttattā tathā bhāraṃ katvā ṭhapito ovadituṃ labhatiyeva, nāññoti ācariyo.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaradānasikkhāpadavaṇṇanā

169.Sādiyissasīti pucchā.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

6. Cīvarasibbanasikkhāpadavaṇṇanā

176.Vañcetvāti ‘‘tava ñātikāyā’’ti avatvā ‘‘ekissā bhikkhuniyā’’ti ettakameva vatvā, te hi ‘‘ekissā’’ti vacanaṃ sutvā aññātikāya santakasaññino sibbesuṃ. Imasmiṃ sikkhāpade ‘‘cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvara’’nti ettakameva pāḷi, tena vuttaṃ ‘‘cīvaranti yaṃ nivāsetuṃ vā pārupituṃ vā’’tiādi. ‘‘Vikappanupagaṃ pacchima’’nti ca likhitaṃ, so pamādalekho.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

181. Tā bhikkhuniyo dūsayiṃsūti vipariṇāmo kātabbo.

182-4.Sampadantīti padasā gacchanti. Vuttanayenevāti ‘‘sampatanti etthāti sampāto’’tiādinā. Padagate upacāro na labbhati, accāsannattā missaṃ viya hotīti. Kukkuṭavassitaparicchinno mahāaṭṭhakathāyaṃ. ‘‘Tampi vohārenā’’ti likhitaṃ. ‘‘Yebhuyyena tathā sanniveso hotīti katvā aṭṭhakathāyaṃ vuttaṃ, tasmā na pamādalekho’’ti ca, ‘‘ukkaṭṭhaparicchedena vuttaṃ aṭṭhakathāyaṃ, tato uddhaṃ addhayojanalakkhaṇasampattaṃ nāma hotīti gahetabba’’nti ca vuttaṃ. ‘‘Kappiyabhūmi kirāyaṃ…pe… na vadantī’’ti vuttaṃ. Duddasañhettha kāraṇaṃ. Kataraṃ pana tanti? ‘‘Gacchāmāti saṃvidahati, āpatti dukkaṭassā’’ti vuttaṃ. Tattha ‘‘gacchāmā’’ti vattamānavacanantañca, amagge bhikkhunupassayādimhi na sambhavatiyeva manussānaṃ antaragharādimhi maggasaṅkhepagamanato, uccāsayanādiuppattiṭṭhānattā ca. Na titthiyaseyyāya vā pabbajitāvāsattā. Dvāreti samīpatthe bhummaṃ, tasmā taṃ dassetuṃ puna ‘‘rathikāyā’’ti āha. Sesaaṭṭhakathāyaṃ ‘‘etthantare saṃvidahitepi bhikkhuno dukkaṭa’’nti āgatattā na sameti. ‘‘Gāmantare’’ti vacanato aññagāmassa upacārokkamane eva āpatti. ‘‘Addhayojane’’ti vacanato atikkamaneyeva yuttaṃ.

185.Raṭṭhabhedeti vilope. Porāṇagaṇṭhipade ‘‘tayopi saṅketā kāladivasamaggavasena, tattha pacchimeneva āpattī’’ti vuttaṃ. ‘‘Iminā maggenā’’ti vissajjetvā aññena gacchanti ce, āpattiyevāti attho.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

189. Nadiyā kuto gāmantaranti ce? ‘‘Yassā nadiyā’’tiādimāha. Gāmantaragaṇanāyāti yasmiṃ gāmatitthe āruḷho, taṃ ṭhapetvā aññagāmagaṇanāya. ‘‘Mātugāmopi idha saṅgahaṃ gacchatī’’ti ācariyassa takko, teneva ‘‘ubhayattha ekato upasampannāya dukkaṭaṃ, sikkhamānāya sāmaṇeriyā anāpattī’’ti ca na vuttaṃ. Eseva nayo aññesupi evarūpesu.

191. ‘‘Lokassādamittasanthavavasena keḷipurekkhārā saṃvidahitvā’’ti vuttattā akusalacittaṃ lokavajjanti vattabbanti? Na vattabbaṃ, ‘‘keḷipurekkhārā’’ti vacanaṃ yebhuyyatāya vuttaṃ. Porāṇagaṇṭhipade ca ‘‘tīṇi cittāni tisso vedanā’’ti vuttaṃ, saṃvidahanakāle vā keḷipurekkhāro bhikkhu saṃvidahati, āpatti bhikkhuno gāmantarokkamane, addhayojanātikkame vā. Kusalacitto vā hoti paccavekkhanto, cetiyādīni vā passanto, abyākatacitto vā hoti kilamathavasena niddāyantoti ticittāni gahitānīti veditabbā.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

192.Ceṭaketi dārake. Taruṇapotaketi porāṇā. ‘‘Pāpabhikkhūnaṃ pakkhupacchedāya idaṃ paññattaṃ, tasmā pañca bhojaneyevāpatti vuttā’’ti likhitaṃ.

194-7.Nipphāditanti viññattiyā na hoti, kintu parikathādīhi, tasmā iminā sikkhāpadena anāpatti, taṃ sandhāya ‘‘sabbattha anāpattī’’ti vuttaṃ. ‘‘Kathānusārena tattha pasīditvā denti, idaṃ paripācitaṃ na hoti, vaṭṭantī’’ti paṭhamasikkhāpade vuttattāti dhammasiritthero, upatissatthero pana ‘‘itarampi vaṭṭatiyevā’’ti āha. Porāṇagaṇṭhipade pana ‘‘yasmā devadatto pakatiyā tattha bhikkhuniparipācitaṃ bhuñjati, tasmā imaṃ aṭṭhuppattiṃ nidānaṃ katvā idaṃ sikkhāpadaṃ paññatta’’nti vuttaṃ.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

198. ‘‘Upanandassa catutthasikkhāpadena cā’’ti pāṭho.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathapiṇḍasikkhāpadavaṇṇanā

203-4.Pūgassāti pūgena. Kukkuccāyantoti nissaraṇenettha bhavitabbaṃ, taṃ mayaṃ na jānāmāti sanniṭṭhānassa karaṇavasena ‘‘kukkuccāyanto’’ti vuccati. Yathā hi āyasmā upāli nayaggāhena ‘‘anāpatti āvuso supinantenā’’ti (pārā. 78) āha, tathā theropi ‘‘anāpatti gilānassā’’ti kasmā na paricchindatīti? Anattādhikārattā vinayapaññattiyā, ‘‘nāyaṃ attano okāso’’ti paṭikkhittattā, sikkhāpadassa aparipuṇṇattā. Paṭhamapārājikasikkhāpade paripuṇṇaṃ katvā paññatteyeva hi so thero ‘‘anāpatti supinantenā’’ti āha ‘‘aññatra supinantā’’ti vuttapadānusārenāti. Yasmā odissa ayāvadattheva dāyakānaṃ pīḷā natthi, tasmā ‘‘anodissa yāvadattho’’ti vuttaṃ.

208. ‘‘Antarāmagge ekadivasa’nti ekaṃyeva sandhāya vutta’’nti ca ‘‘eseva nayoti vuttanayameva dassetuṃ gantvā paccāgacchanto hītiādimāhā’’ti ca ‘‘suddhacitto hutvā pakatigamaneva bhuñjituṃ labhatī’’ti ca ‘‘agilānassa gilānasaññino kāyena samuṭṭhātī’’ti ca likhitaṃ.

Āvasathapiṇḍasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

209-218.Guḷhapaṭicchannoti apākaṭova. Eko puttenāti ekassekaṃ bhattaṃ ‘‘ahaṃ aññena nimantito’’ti na vuccati. ‘‘Sace ekato gaṇhanti, gaṇabhojanaṃ hotī’’ti (pāci. aṭṭha. 217-218) vuttattā cattāro upāsakā cattāro bhikkhū visuṃ visuṃ nimantetvā hatthapāse ṭhitānaṃ ce denti, gaṇabhojanaṃ hoti evāti eke, taṃ na yuttaṃ viya. ‘‘Viññattito pasavane gaṇassa ekato gahaṇe iminā sikkhāpadena āpatti, visuṃ gahaṇe paṇītabhojanasūpodanaviññattīhī’’ti likhitaṃ. ‘‘Viññattito pasavanaṃ aṭṭhuppattivasena aṭṭhakathāyaṃ anuññātaṃ. Sūpodanādivasena tattha āpatti evā’’ti vuttaṃ, taṃ na yuttaṃ. Kasmā? Parivāre (pari. 168) eva dvinnaṃ ākārānaṃ āgatattā, tasmā aṭṭhakathāyaṃ ‘‘anuññāta’’nti duvuttaṃ. Aṭṭhuppattiyaṃyeva pākaṭanti ‘‘padabhājane na vutta’’nti vattabbaṃ. Ekato gaṇhantīti gahitabhattāpi aññe yāva gaṇhanti, tāva ce tiṭṭhanti, ekato gaṇhantiyeva nāma. ‘‘Gacchati ce, anāpattī’’ti vadanti.

Etthāha – ‘‘paṭiggahaṇameva hettha pamāṇa’’nti vuttaṃ, atha kasmā pāḷiyaṃ ‘‘gaṇabhojanaṃ nāma yattha cattāro…pe… bhuñjanti, etaṃ gaṇabhojanaṃ nāmā’’ti (pāci. 218) vuttanti? Vuccati – yatthāti upayogatthe bhummavacanaṃ. Cattāroti gaṇassa heṭṭhimaparicchedanidassanaṃ. Pañcannaṃ bhojanānanti āpattippahonakabhojananidassanaṃ. Aññatarena bhojanena nimantitāti akappiyanimantananidassanaṃ. Nimantanavaseneva pana gaṇabhojanassa vuttattā ‘‘nimantitā bhuñjantīti vutta’’nti vuttaṃ. ‘‘Aññataraṃ bhojanaṃ viññāpetvā bhuñjantī’’ti pana na vuttaṃ aṭṭhuppattiyaṃyeva pākaṭattā. Yaṃ bhuñjantīti evaṃ sambandho veditabbo. Tattha bhuñjantīti paṭiggāhakaniyamavacanaṃ. Na hi appaṭiggahitakaṃ bhikkhū bhuñjanti. Idaṃ vuttaṃ hoti ‘‘gaṇassa yato paṭiggahitāhārabhojanahetu pācittiya’’nti. Āgantukapaṭṭaṃ moghasuttena sibbitvā ṭhapenti, tattha anuvāte yathā ekatalaṃ hoti, tathā hatthehi ghaṭṭeti. Valetīti āvaṭṭeti. Parivattananti suttaṃ gaṇhantānaṃ sukhaggahaṇatthaṃ suttaparivattanaṃ karoti, paṭṭaṃ sibbantānaṃ sukhasibbanatthaṃ paṭṭaparivattanañca. Navacīvarakārako idhādhippeto, na itaroti. ‘‘Bimbisāraṃ āpucchitvā sambhāre kayiramāneyeva kālā atikkantā, pacchā gaṇabhojanasikkhāpade paññatte bhagavantaṃ upasaṅkamitvā pucchī’’ti vadanti, aññathā aṭṭhakathāya virujjhanato.

220. ‘‘Dve tayo ekatoti yepi akappiyanimantanaṃ sādiyitvā’’tiādivacanena akappiyanimantanapaccayā eva anāpatti, viññattito āpattiyevāti dīpeti. Animantito catuttho yassa tadetaṃ animantitacatutthaṃ. Esa nayo sabbattha. Pavesetvāti nisīdāpetvā. Cīvaradānasamayaladdhakacatukkaṃ cīvarakārasamayaladdhakacatukkanti evamādīni. Tāni cāti yehi bhojanehi visaṅketo natthi, tāni. Mahāthereti upasampanne. Aṭṭhatvāti ṭhitena nimittaṃ dassitaṃ hoti. Tattha tattha gantvāti rathikādīsu bhikkhusamīpe gantvā. Imasmiṃ pana sikkhāpade katthaci potthake ‘‘anujānāmi, bhikkhave, cīvaradānasamaye gaṇabhojanaṃ bhuñjituṃ. Evañcidaṃ bhagavatā bhikkhūna’’nti pāṭho dissati. Katthaci ‘‘bhuñjitu’’nti vatvā ‘‘evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyāthā’’ti pāṭho, ayaṃ sobhano.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

221.Adhiṭṭhitāti niccappavattā. Badaracuṇṇasakkarādīhi yojitaṃ badarasāḷavaṃ. Kirakammakārenāti kirassa kammakārena.

226.‘‘Vikappetvā gaṇhāhī’’ti etthāhu porāṇattherā ‘‘bhagavato sammukhā avikappetvā gehato nikkhamitvā rathikāya aññatarassa bhikkhuno santike vikappesi, vikappentena pana ‘mayhaṃ bhattapaccāsaṃ itthannāmassa dammī’ti vattabbaṃ, itarena vattabbaṃ ‘tassa santakaṃ paribhuñja vā yathāpaccayaṃ vā karohī’’’ti. Pañcasusahadhammikesūti sammukhā ṭhitassa sahadhammikassa yassa vikappetukāmo, taṃ sahadhammikaṃ adisvā gahaṭṭhassa vā santike, sayameva vā ‘‘pañcasu sahadhammikesu itthannāmassa vikappemī’’ti vatvā bhuñjitabbanti eke, evaṃ sati thero tasmiṃyeva nisinnova tathā vācaṃ nicchāretvā paṭiggaṇhātīti takko dissati. Mahāpaccariyādīsu pana parammukhā vikappanāva vuttā, sā ‘‘tena hānanda, vikappetvā gaṇhāhī’’ti iminā sameti, tathāpi mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. paramparabhojanasikkhāpadavaṇṇanā) ‘‘tasmā yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’ti vā ‘vikappemī’ti vā evaṃ sammukhā vā ‘itthannāmassa dammī’ti vā ‘vikappemī’ti vā evaṃ parammukhā vā’’ti vacanato sahadhammikassa santike eva vattabbaṃ, na sayamevāti dissati. Yasmā ayaṃ pacchimanayo porāṇagaṇṭhipadenapi sameti, tasmā idha mātikāṭṭhakathānusārena attho veditabbo. Ettha kiñcāpi ‘‘te manussā…pe… bhojanamadaṃsū’’ti vacanato akappiyanimantanaṃ paññāyati, tathāpi therassa kukkuccuppattikāraṇena bhattena so nimantitoti veditabbo. Aññathā parato ‘‘dve tayo nimantane ekato bhuñjatī’’ti vacanena, anāpattivārena ca virujjhati.

229. Etthāyaṃ vicāraṇā – ‘‘añño manusso pattaṃ gaṇhāti, na dātabba’’nti vacanato aparabhāge akappiyanimantanena natthi payojanaṃ, pubbabhāgeyeva akappiyanimantanena payojananti svepi bhante āgaccheyyāthāti ettha kataraṃ akappiyanimantanaṃ, tasmā adhippāyo cettha pamāṇanti. Na, ‘‘piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī’’ti vacanatoti. Tattha ‘‘svepi bhante’’ti ettha yathā vacanamattaṃ aggahetvā akappiyanimantanakkamena attho gahito, tathā ‘‘piṇḍāya caritvā’’ti etthāpi antarā akappiyanimantanena laddhabhattaṃ sandhāya vuttanti attho gahetabbo. Piṇḍāya hi carantaṃ disvā ‘‘ettha, bhante, bhattaṃ gaṇhathā’’ti dinnampi akappiyanimantanena laddhaṃ nāma hoti. Vohārena pana ‘‘piṇḍāya caritvā laddhabhatta’’nti vuccati, evaṃsampadamidaṃ daṭṭhabbaṃ. Aññathā mātikāṭṭhakathāyaṃ ‘‘gaṇabhojane vuttanayeneva pañcahi bhojanehi nimantitassa…pe… parassa parassa bhojane’’ti vuttavacanavirodho. Idañhi vacanaṃ yena paṭhamaṃ nimantito, tato paṭhamanimantitaṃ ādāya gato parassa parassa nimantanakadāyakassa bhojaneti atthaparidīpanato nimantanato laddhabhattassa bhojaneyeva āpattīti dīpeti. ‘‘Dve tayo nimantane ekato’’ti vacanenapi sameti, aññathā ‘‘yena nimantito, tassa bhojanato parassa bhojane’’ti ettakaṃ vattabbaṃ siyā, pāḷiyaṃ vā ‘‘nimantanena ekatobhuñjatī’’ti ettakaṃ vattabbaṃ siyā. Dutiyanimantanassa paṭhamabhojane āpattippasaṅganivāraṇatthaṃ ‘‘yena yenā’’tiādi vuttaṃ. Nimantanapaṭipāṭiyā bhuñjatīti pāḷīti ce? Na, ‘‘anāpatti niccabhatte’’tiādipāḷivirodhato.

Gaṇṭhipade pana ‘‘piṇḍāya caritvā laddhabhattaṃ kasmā bhuñjituṃ na labhatīti ce? ‘Paramparabhojanaṃ nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantito, taṃ ṭhapetvā pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ bhuñjati, etaṃ paramparabhojanaṃ nāmā’ti vuttattā’’ti likhitaṃ. Yadi evaṃ niccabhattādikampi na vaṭṭatīti āpajjatīti niccabhattādi odissakanti ce? Taṃ na, tadaññassa attano dhanena nipphannassa, saṅghato laddhassa vā pāto pacanakayāgu ce ghanā hoti, tassāpi, ekakuṭikaṃ gāmaṃ upanissāya viharato bhikkhācariyavasena labhitabbaniccabhattassa ca akappiyabhāvappasaṅgato. Tattha bhikkhācariyavasena laddhaṃ na kappati nimantanakānaṃ appasādāvahanatoti ce? Na, ‘‘pañca bhojanāni ṭhapetvā sabbattha anāpattī’’ti vacanavirodhato. Khādanīyampi hi parassa khāditvā bhuttattā nimantanabhojanaṃ abhuñjanto appasādaṃ karoti eva, tasmā appasādāvahaṃ appamāṇaṃ, tasmā niccabhattādi odissakaṃ na sambhavati. Apica heṭṭhā vuttanayena saddhiṃ idha vuttanayena saṃsanditvā yaṃ yaṃ khamati, taṃ taṃ gahetabbanti sabbopi kesañci ācariyānaṃ vinicchayo. Ācariyassa pana vinicchayo ante āvi bhavissati. ‘‘Khīraṃ vā rasaṃ vā pivato amissampīti adhippāyo’’ti vuttaṃ. Gaṇṭhipade ‘‘heṭṭhā odanenāmissetvā upari tiṭṭhatī’’ti likhitaṃ.

Mahāupāsakoti gehasāmiko. Mahāaṭṭhakathāyaṃ ‘‘āpattī’’ti vacanena kurundiyaṃ ‘‘vaṭṭatī’’ti vacanaṃ viruddhaṃ viya dissati. ‘‘Dvinnampi adhippāyo mahāpaccariyaṃ vicārito’’ti likhitaṃ. ‘‘Cārittatoti ‘santaṃ bhikkhuṃ anāpucchā’ti parato vattabbato’’ti vuttaṃ. Vacīkammaṃ avikappanaṃ. Ettha ‘‘mahāupāsako bhikkhū nimanteti…pe… pacchā laddhaṃ bhattaṃ bhuñjantassa āpatti. Piṇḍāya caritvā laddhabhattaṃ bhuñjati, āpattī’’ti aṭṭhakathāyaṃ vacanato, ‘‘kālasseva piṇḍāya caritvā bhuñjimhā’’ti pāḷito, khandhake ‘‘na ca, bhikkhave, aññatra nimantane aññassa bhojjayāgu paribhuñjitabbā, yo paribhuñjeyya, yathādhammo kāretabbo’’ti (mahāva. 283) vacanato ca nimantetvā vā pavedetu animantetvā vā, paṭhamagahitanimantanassa bhikkhuno paṭhamanimantanabhojanato aññaṃ yaṃ kiñci parasantakaṃ bhojanaṃ paramparabhojanāpattiṃ karoti. Attano santakaṃ, saṅghagaṇato laddhaṃ vā agahaṭṭhasantakaṃ vaṭṭati, nimantanato paṭhamaṃ nibaddhattā pana niccabhattādi parasantakampi vaṭṭati. Khandhake ‘‘na ca , bhikkhave…pe… yathādhammo kāretabbo’’ti (mahāva. 283) vacanaṃ parasantakabhojanavuttaniyamanaṃ. Tato hatthakova no takkoti ācariyo.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

31-3.Paṭiyālokanti pacchimaṃ desaṃ. Pūvagaṇanāyāti atirittapūvagaṇanāyāti attho. Sace ‘‘apātheyyādiatthāya sajjita’’nti saññāya gaṇhāti, acittakattā sikkhāpadassa āpatti eva. Atha uggahitaṃ gaṇhāti, na muccatiyeva. Asaṃvibhāge pana anāpatti akappiyattā. Acittakatā paññattijānanābhāveneva, na vatthujānanābhāvenāti eke. Na, mātikāṭṭhakathāyaṃ ‘‘pātheyyādiatthāya sajjitabhāvajānana’’nti aṅgesu avuttattā. Porāṇagaṇṭhipade panevaṃ vuttaṃ ‘‘ekena vā anekehi vā dvattipattapūresu gahitesu tesaṃ anārocanena vā sayaṃ vā jānitvā yo aññaṃ gaṇhāti, tassa dukkaṭaṃ. Ekato tīsu, catūsu vā paviṭṭhesu ekena ce dvepattapūrā gahitā, dutiye dve gaṇhante paṭhamo ce na nivāreti, paṭhamassa pācittiyaṃ. Nivāreti ce, anāpatti, dutiyasseva dukkaṭa’’nti. Sace sañcicca na vadati, porāṇagaṇṭhipade vuttanayena pācittiyaṃ, mātikāṭṭhakathāvasena (kaṅkhā. aṭṭha. kāṇamātāsikkhāpadavaṇṇanā) dukkaṭaṃ. ‘‘Atirekapaṭiggahaṇa’’nti tattha pañcamaṃ aṅgaṃ vuttaṃ, tasmā appaṭiggahitattā na pācittiyaṃ, kattabbākaraṇato pana dukkaṭaṃ. Aññathā kiriyākiriyaṃ idaṃ āpajjati, anivāraṇaṃ, anārocanaṃ vā chaṭṭhaṅgaṃ vattabbaṃ siyā. Ekanikāyikānaṃ vāti ettha ‘‘āsannavihārabhikkhū, āsannaāsanasālāgatā vā sace visabhāgehi ānītaṃ na paṭiggaṇhanti, ‘ārāmikādīnaṃyeva vā dāpentī’ti jānāti, yattha paribhogaṃ gacchati, tattha dātuṃ vaṭṭatī’’ti vuttaṃ. ‘‘Dvattipattapūrā’ti vacanato pacchiādīsu adhikampi gaṇhato anāpattī’’ti keci vinayadharamānino vadanti, taṃ tesaṃyeva nisīdatu, ācariyā pana ‘‘pacchiādīsupi ukkaṭṭhapattassa pamāṇavasena dvattipattapūrā gahetabbā. Ukkaṭṭhaparicchedakathā hesā’’ti vadanti.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇasikkhāpadavaṇṇanā

236.Yāvadatthapavāraṇāyapavāritā kiñcāpi ‘‘pavāritā’’icceva adhippetā aṭṭhuppattiyāva, atha kho pacchimāva idhādhippetā.

237.‘‘Alametaṃ sabba’’nti vuttattā atirittaṃ nāma hoti. Bhikkhussa idampi te adhikaṃ, ito aññaṃ na lacchatīti kira attho.

238-9. ‘‘Asanaṃ paññāyatī’’ti eteneva ‘‘bhuttāvī’’ti etassa siddhattā visuṃ atthasiddhi natthi. Yadi atthi, aṅgānaṃ chakkattadassananti. Vuttampi cetantiādi pavāraṇaṅgānaṃ pañcakattadassanaṃ. Varakoti yo koci varako. ‘‘Pavāraṇaṃ pana janetiyevāti visuṃ sitthaṃ vodakaṃ karonti, pavāraṇaṃ na janeti. Yāguṃ vā pivanto paṭhamaṃ udakaṃ pivati, vaṭṭati. Avasiṭṭhaṃ heṭṭhāsitthaṃ pavāraṇaṃ na janetī’’ti likhitaṃ. Upatissatthero ‘‘janetiyevā’’ti vadati, taṃ na icchanti ācariyā. Bhajjitapiṭṭhanti taṇḍulacuṇṇameva. Bhajjitasattuyo piṇḍetvā katamodako sattumodako.

‘‘Yāgusitthamattāneva dve…pe… paṭikkhipati, na pavāretī’’ti vuttattā paracaṅkamacchādayo pakkhipitvā pakkayāguṃ pivanto sace aññaṃ tādisaṃyeva paṭikkhipati, pavāraṇā na hotīti kira dhammasiritthero. Sace aññaṃ paṭikkhipati, na pavāreti. Kasmā? Asanasaṅkhātassa vippakatabhojanassābhāvato. Bhojanasālāyaṃ bhuñjanto ce, attano apāpuṇanakoṭṭhāsaṃ abhihaṭaṃ paṭikkhipati, na pavāreti. Kāmaṃ paṭikkhipati, patte pana ārāmiko ākirati, tato bhuñjituṃ na vaṭṭati. Idañhi buddhappaṭikuṭṭhaanesanāya uppanneyeva saṅgahaṃ gacchati. Yathā hi saṅghato uddhaṭapiṇḍaṃ dussīlo deti, taṃ paṭikkhipati, na pavāreti, evaṃsampadamidaṃ. ‘‘Visabhāgo lajjī ce deti, taṃ tena sambhogaṃ akattukāmatāya paṭikkhipati, pavāretīti apare’’ti vuttaṃ. Parivesanāyāti bhattagge. ‘‘Maṃsena rasaṃ, maṃsañca rasañca maṃsarasanti āpajjanato ‘maṃsarasa’nti vutte paṭikkhepato hoti, maṃsassa rasaṃ maṃsarasanti viggaho nādhippeto’’ti vuttaṃ. Maṃsakarambako nāma…pe… vaṭṭatīti suddhayāgu eva hoti. Appavāraṇamissakakarambakoyeva hoti, tasmā na pavāreti, tena vuttaṃ parato ‘‘idañca karambakena na samānetabba’’ntiādi, tasmā ‘‘taṃ abhiharitvā kañjiyaṃ gaṇhathā’ti vadantaṃ paṭikkhipati, pavāraṇā na hotī’’ti ca ‘‘missakayāguṃ gaṇhathā’ti avuttattā ‘sammissitaṃ visuṃ katvā detī’ti vuttattā’’ti ca vuttaṃ, yasmā yāgumissakanti ettha padadvaye pavāraṇārahassa nāmaggahaṇaṃ natthi, tasmā tatra ce yāgu bahutarā vā hoti samasamā vā, na pavāreti. Kasmā? Tattha abhihārakapaṭikkhepakānaṃ yāgusaññattā. Yāgu ce mandā, bhattaṃ bahutaraṃ, pavāreti. Kasmā? Tesaṃ ubhinnampi tattha bhinnasaññattāti takko ācariyassa. Bhattamissake pavāraṇārahassa nāmassa sabbhāvato sabbadā pavāreti eva. Missake pana vuttanayena kāraṇaṃ vattabbaṃ. Visuṃ katvā detīti yathā bhattasiṭṭhaṃ na patati, tathā gāḷhaṃ hatthena pīḷetvā parissāvetvā deti.

Akappiyakatanti ettha ‘‘kappiyaṃ akārāpitehi kadalipphalādīhi saddhiṃ atirittaṃ kappiyaṃ kārāpetvāpi taṃ kadalipphalādiṃ ṭhapetvā avasesaṃ bhuñjituṃ vaṭṭati. Amissakarasattā puna tāni kappiyaṃ kārāpetvā aññasmiṃ bhājane ṭhapetvā atirittaṃ kāretvā bhuñjituṃ vaṭṭati. Kasmā? Pubbe tesu vinayakammassa anāruḷhattā’’ti vadanti. ‘‘Bhuttāvinā ca pavāritena āsanā vuṭṭhitena kata’’nti vacanato bhuttāvinā appavāritena āsanā vuṭṭhitena kattabbanti siddhaṃ, tasmā ‘‘pātova addhānaṃ gacchantesu dvīsu eko pavārito avuṭṭhito tattha nisīdati, so itarena piṇḍāya caritvā laddhaṃ bhikkhaṃ attanā abhutvāpi ‘alametaṃ sabba’nti kātuṃ labhati evā’’ti vuttaṃ, taṃ sukkapakkhe ‘‘bhuttāvinā kataṃ hotī’’ti imināva siddhaṃ, tasmiṃ pakkhe attano sattaṅgāni na pūrenti, kaṇhapakkhe paṭibhāgena satta vuttānīti veditabbaṃ. Bhuttāvinā appavāritena āsanā vuṭṭhitena, avuṭṭhitena vā kataṃ hoti, vaṭṭati. ‘‘Pavāritena āsanā avuṭṭhitenevā’’ti imaṃ pana atthavikappaṃ dīpetuṃ ‘‘sattaṅgāni vuttānī’’tipi vattuṃ vaṭṭati. So puna kātuṃ na labhati paṭhamaṃ katassa puna teneva kattabbappasaṅgato. Yañca akataṃ, taṃ kattabbanti hi vuttaṃ. Atha sova paṭhamo puna kattukāmo hoti, aññasmiṃ bhājane pubbe akataṃ kātuṃ labhati. Dutiyo paṭhamabhājanepi kātuṃ labhati. ‘‘Yena akataṃ, tena kātabba’’nti hi vuttaṃ. Imamevatthaṃ sandhāya ‘‘yena yaṃ paṭhamaṃ kappiyaṃ kataṃ, tameva so puna kātuṃ na labhati, aññena kātabba’’nti likhitaṃ. Tattha tanti taṃ paṭhamaṃ katanti attho. Pesetvā kāretabbanti ettha anupasampanno ce gato, tatraṭṭhena ekena bhikkhunā paṭiggāhetvā aparena kāretabbanti tattha ekova evameva kātuṃ na labhatīti. ‘‘Yaṃ kiñci gilānaṃ uddissā’tiādivacanato vihārādīsu gilānassa pāpuṇanakoṭṭhāsampi gilānātirittaṃ nāma, tasmā vaṭṭatī’’ti vadanti. Āhāratthāyāti vikāle evāti eke.

241. Kāyakammaṃ ajjhoharaṇato. Vacīkammaṃ vācāya ‘‘atirittaṃ karotha bhante’’ti akārāpanenāti veditabbaṃ.

Paṭhamapavāraṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇasikkhāpadavaṇṇanā

243.Sādhāraṇamevāti sabbapavāraṇānaṃ sādhāraṇaṃ ‘‘yāvattakaṃ icchasī’’ti idaṃ.

Dutiyapavāraṇasikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

247-9. Naṭānaṃ nāṭakāni naṭanāṭakāni, sītāharaṇādīni. Mūlañca taṃ khādanīyañcāti mūlakhādanīyaṃ. Esa nayo sabbattha. Piṭṭhanti cuṇṇaṃ. Khārakamūlanti yūpasamūlaṃ. Caccumūlaṃ neḷiyamūlaṃ. Tambakaṃ vacaṃ. Taṇḍuleyyakaṃ cūḷakuhu. Vatthuleyyakaṃ mahākuhu. Vajakali nikoṭṭhaṃ. Jajjharī hirato.

Koṭṭhaṃ jaraṭṭhaṃ vuccati. Gaṇṭhi muhukulamudu vicayattha vajamuju vaduḷavi.

Vajjayetime kiṃsukaṃ, haliddi. Kaseruko, kaṭibalavanti tassa nāmaṃ. Ambāṭakaṃ amūlakaṃ piḍhala kakkula. Masālu kinaḷa. Āluva kaḷi taḍḍhiaḷi alasa kaṭissala namedati mera. Siggu sīri koḷa kālakaṃ nekaḷavi. Khīravallikando tumūroriyo hoti. Saṅkhato dhovanameva. Ayaṃ ‘‘parisaṅkhāro’’ti likhitaṃ. Khīrakākolī kirikaveḷi. Jīvikaṃ jīvihi. Usabhaka ummasuviyi.

Hintālaṃ kitili. Kuntāla toho tilisatā padikaḷiro paṭasevalakaḷi. Karamandakaṃ karamba daṇḍokira udakajoti kaṇḍako. ‘‘Siṅghatakotipi vuccatī’’ti likhitaṃ. Phaggava hakiḷi. Nattamālanti karañji.

Sellu loholiyaṃ. Kāsamaddaka kuduvavali anasikina. Ummādiya melelidiya. Cīnamuggo venamutti huramugga. Rājamāso māhaviliti. Aggimanto muñci. Sunipaṇṇako tipilavanināḷikā tilaka. Bhūmiyaṃ jātaloṇīti ettha loṇīnāmassa sādhāraṇattā ‘‘bhūmiya’’nti visesetvā vuttaṃ. Brahmīpattaṃ demeteye paṇasā. ‘‘Dīpavāsino vadantī’’ti sithilaṃ katvā kasmā vuttanti ce? ‘‘Khādanīyatthaṃ pharatīti lakkhaṇena asamānattā’’ti vuttaṃ. Padeliviniteki. Sulasipaṇṇanti tasāpalikaṃ.

Agandhikapupphaṃ karissayeti cekavādidapupphaṃ celepatimalaṃ. Jīvantīpupphaṃ jīvitandigamala. Bakula muthuvala. Kuyyaka punapunnāmapunnarā, jātisumana. Navamālikā cehemala.

Tintiṇika kacinī vileyi. Mātuluṅga lavano. Pussaphala supuli. Timbarūsaka tigibberehiti susatudhuta. Tipusavātiṅgaṇa dhutatikeṇa paṭiyi. Coca variyiyeli. Moca atireli. Goṭṭhaphalaṃ pūvaphalanti eke. Koṭṭhase kira acchiva.

Asamussi bimba iti keci. Kāsmarīti sepaṇṇi. Atitemeti kariyametissa. Jātiphalaṃ kataṃmeti. Kaṭukaphalaṃ tiriraka.

Taruṇaphalaṃ kiriupulu. Pokkharaṭṭhi kiñcakkhaṭṭhi. Siddhatthakaṃ sāsapaṃ setavaṇṇaṃ. Rājikaṃ rattaṃ hoti.

Hiṅguṃ hiṅgujatunti sabbāpi hiṅguvikatiyo. Ettha hiṅgujatu nāma pattasākhā pacitvā kātabbā. Sākhā pacitvā katā sipāṭikā. Aññehi missetvā katāti keci. Takaṃ kaṭṭhajanti aggikeḷini. Nikitissākālesayo. Timera, takapatti pasākhāpatte pacitvā kātabbā. ‘‘Takapaṇṇi sāvati eva kātabbā’’ti likhitaṃ.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

253. Aparajju sannidhi nāma hotīti attho. Ajja paṭiggahitanti na kevalaṃ paṭiggahitameva, atha kho uggahitakampi, teneva aṭṭhakathāyaṃ ‘‘paṭiggaṇhāti, āpatti dukkaṭassāti evaṃ sannidhikataṃ yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā ajjhoharitukāmatāya gaṇhantassa paṭiggahaṇe tāva āpatti dukkaṭassā’’ti vuttaṃ. Yadi taṃ paṭhamameva paṭiggahitaṃ, ‘‘paṭiggahaṇe tāvā’’ti na vattabbaṃ, tasmā veditabbametaṃ ‘‘attano kāle gahitaṃ ajja paṭiggahita’nti vutta’’nti.

Etthāha – yathā pañca bhesajjāni uggahitakāni anadhippetāni. Sattāhātikkame anāpatti anajjhoharaṇīyattā, tathā idhāpi uggahitakaṃ nādhippetanti? Ettha vuccati – bhesajjasikkhāpade (pārā. 618 ādayo) uggahitakaṃ nādhippetanti yuttaṃ attano kālātikkamanamattena tattha āpattippasaṅgato. Ettha na yuttaṃ attano kālātikkamanamattena āpattippasaṅgābhāvato. Ajjhoharaṇeneva hi ettha āpattīti adhippāyo, tasmā anugaṇṭhipadamatena ajja uggahetvā punadivase bhuñjanto dve āpattiyo āpajjati.

Tatrāyaṃ vicāraṇā – attanā bhuñjitukāmo ajja uggahetvā punadivase bhuñjati, dve āpattiyo āpajjati. Sāmaṇerādīnaṃyeva atthāya uggahetvā gahitaṃ punadivase paṭiggahetvā bhuñjanto āpattiyā na kāretabboti. Paṭiggaṇhāti, āpatti dukkaṭassāti etthāyamadhippāyo – sace belaṭṭhasīso viya dutiyatatiyādidivasatthāya ajja paṭiggahetvā sāmaṇerādīnaṃ gopanatthāya deti, tassa punadivase ajjhoharaṇatthaṃ paṭiggahaṇe āpatti dukkaṭassāti sambhavati. Sayameva sace taṃ gopetvā ṭhapeti, punadivase patitaṃ kacavaraṃ disvā vimativasena vā paṭiggaṇhato paṭiggahaṇatova āpatti dukkaṭassāti sambhavati. No ce paṭiggaṇhāti, taṃ dukkaṭaṃ natthi. ‘‘Idañhi ‘ekaṃ pādaṃ atikkāmeti, āpatti thullaccayassā’tiādi viyā’’ti vuttaṃ. Yo pana ekappahāreneva dvepi pāde atikkāmeti, tassa taṃ thullaccayaṃ natthi, evaṃsampadamidanti veditabbaṃ. Ettha paṭiggahitabhāvaṃ avijahantameva sannidhiṃ janetīti dhammasiritthero, taṃ ‘‘paṭiggaṇhāti, āpatti dukkaṭassā’’ti pāḷiyā virujjhati. Kapālena pīto pana sneho abbohāriko. Kiñcāpi uṇhe otāpentassa paggharati, tathāpi ‘‘bhesajjasikkhāpade viyā’’ti vuttaṃ. Itarathā kapālena pītā sappiādayopi sattāhātikkame āpattiṃ janeyyunti. Sayaṃ paṭiggahetvāti idhāpi pubbe vuttavidhiyeva. Duddhotapattakathāpi etena sameti viya . Āhāratthāyāti kālepi labbhati. Pakatiāmiseti kappiyāmise. Sāmisena mukhena ajjhoharato dveti ‘‘hiyyo paṭiggahitayāmakālikaṃ ajja purebhattaṃ sāmisena mukhena ajjhoharato dve pācittiyānī’’ti likhitaṃ. Ajja paṭiggahitaṃ yāvakālikampi hi yāmātikkantapānakena saṃsaṭṭhaṃ sannidhiṃ karoti. Akappiyamaṃsesu manussamaṃse thullaccayaṃ, sesamaṃse dukkaṭañca vaḍḍhati.

255.Sattāhakālikaṃ yāvajīvikaṃ āhāratthāyāti kālepi dukkaṭameva sannidhiṃ anāpajjanatoti keci. Tadahu paṭiggahitaṃ tadahu purebhattaṃ vaṭṭatīti ce? Na, pāḷiyampi aṭṭhakathāyampi visesassa natthitāya. Bhesajjasikkhāpade purebhattaṃ yathāsukhaṃ paribhuñjanaṃ vuttanti ce? Āhāre sappiādi saṅgahaṃ yāti, tena taggatikavasena vuttaṃ, na bhesajjavasena vuttanti upatisso.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

259.Akappiyasappināti yesaṃ maṃsaṃ na kappati, tesaṃ sappinā. ‘‘Vasātelañhi ṭhapetvā akappiyasappi nāma natthī’’ti likhitaṃ. Visaṅketanti ettha ‘‘sūpodanaviññattipi na hotī’’ti vuttaṃ. Kāyikānīti kāyena āpajjitabbāni.

261.Mahānāmasikkhāpadena kāretabboti saṅghavasena pavārite bhesajjatthāya sappiādipañcakaṃ viññāpeti ce, tattha ‘‘na bhesajjena karaṇīyena bhesajja’’nti ettha saṅgahaṃ gacchati, tasmā ‘‘tena pācittiya’’nti vuttaṃ. Pāḷimuttakesu ‘‘bhikkhunīnampi dukkaṭa’’nti likhitaṃ.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

264-5.Mukhadvāranti kaṇṭhanāḷi. Uccāraṇamattanti ukkhipitabbamattakaṃ. Kasaṭaṃ chaḍḍetvāti samudācāravasena, achaḍḍitepi ‘‘vaṭṭatī’’ti vuttaṃ. Hatthapāsātikkamanti dāyakassa. Bhikkhussa detīti aññassa bhikkhussa. Kañjikanti yaṃ kiñci dravaṃ. Patto paṭiggahetabboti bhūmiyaṃ ṭhapite abhihārābhāvato. ‘‘Yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ patitathevepi abhihaṭattā nevatthi doso’’ti likhitaṃ. Carukenāti khuddakapiṇḍena. Jāgarantassapīti ‘‘api-saddena suttassapī’’ti likhitaṃ. Kecīti abhayagirivāsino. Tehi kāyasaṃsagge kāyapaṭibaddhenāpi tappaṭibaddhenāpi thullaccayāpatti dassitā evāti attho. Kāyapaṭibaddhapaṭibaddhenāti vacanamattamevetaṃ. ‘‘Satthakenāti paṭiggahitakenā’’ti likhitaṃ, taṃ dullikhitaṃ satipi male puna paṭiggahetabbakiccābhāvato. Kesañci atthāyāti anupasampannānaṃ atthāya. ‘‘Sāmaṇerassa hatthaṃ phuṭṭhamattameva taṃ pariccatta’’nti likhitaṃ.

Paṭiggahaṇupagabhāraṃ nāma majjhimapurisena ukkhipitabbakaṃ. Mūlapaṭiggahaṇameva vaṭṭatīti ettha ‘‘macchikavāraṇatthanti vuttattā ‘abhuñjanatthāyāpi paṭiggahetvā gahite vaṭṭatī’’’ti ye vadanti, te vattabbā ‘‘sīsamakkhanatelaṃ paṭiggahetvā ‘idaṃ sīsamakkhana’nti anābhogeneva sattāhaṃ atikkāmentassa kiṃ nissaggiyaṃ bhaveyyā’’tiādi, suttādhippāyo pana evaṃ gahetabbo ‘‘macchikavāraṇatthaṃ bījantassa tasmiṃ laggarajādimhi patte patite sukhaṃ paribhuñjituṃ sakkā’ti saññāya pubbe paṭiggahitabba’’nti vuttaṃ. Parivattanakathāyaṃ ‘‘amhākaṃ taṇḍulesu khīṇesu etehi amhākaṃ hatthagatehi sāmaṇerasantakehipi sakkā patiṭṭhapetu’nti bhikkhūnaṃ cittuppādo ce sambhavati, ‘parivattanaṃ sātthaka’nti upatissatthero’’ti vuttaṃ. Yadi evaṃ suddhacittānaṃ niratthakanti āpannameva, tathā ‘‘paṇḍito esa sāmaṇero pattaparivattanaṃ katvā dassati, mayameva ca imassa vissāsena vā yācitvā vā bhuñjissāmā’’ti citte sati bhuñjituṃ na vaṭṭati katepi parivattaneti ca āpannaṃ, kiṃ bahunā. Nirapekkheheva gaṇhitabbaṃ, na sāpekkhehīti dassanatthaṃ vuttanti ācariyo. Ayamevattho ‘‘sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭatī’’ti vacanena siddhova. Ādhārake patto ṭhapito hoti yathāpaṭiggahitabhāve nirālayo. Samuddodakena appaṭiggahitakena. Meṇḍakassa khīraṃ khīrattāva vaṭṭati. ‘‘Attano pana khīraṃ mukheneva pivantassa anāpattīti dassetuṃ vutta’’nti vuttaṃ. ‘‘Sarīranissitamahābhūtāni hi idhādhippetānī’’ti likhitaṃ, tadubhayampi ‘‘kappiyamaṃsakhīraṃ vā’’tiādinā nayena virujjhati.

Apica ‘‘appaṭiggahitabhājane aññabhikkhusantake attano piṇḍapātaṃ pakkhipati, ‘taṃ thoka’nti vā aññena vā kāraṇena vadati, taṃ sabbesaṃ na kappati. Kasmā? Vinayadukkaṭattā . Attanā paṭiggahetvā pakkhipitabbaṃ vinayavidhiṃ akatvā dukkaṭanti adhippāyo. Evaṃ tādisaṃ kimatthaṃ na bhuñjatīti? Aṭṭhakathāyaṃ ‘uggahitako hotī’ti vuttattā. Evañhi tattha vuttaṃ bhūmiyaṃ vā bhājane vā phalaṃ vā yaṃ kiñci āmisaṃ vā yāvajīvikampi appaṭiggahitakaṃ ajānanto āmasati, na vaṭṭati, uggahitakaṃ hotī’’ti anugaṇṭhipade vuttaṃ, tasmā imassa matena bhikkhu bhikkhussa sace patte appaṭiggahite piṇḍaṃ ṭhapeti, taṃ akappiyaṃ uggahitakanti siddhaṃ. Ayamevattho ‘‘sace attano vā bhikkhūnaṃ vā yāgupacanakabhājane…pe… nirāmisaṃ katvā paribhuñjitabba’’nti vacanena saṃsanditvā kathetabbo. ‘‘Kappiyamaṃsakhīraṃ vā’’ti pasaṅgavasena vuttaṃ. Dadhi ce paṭiladdhaṃ, tañca adhippetanti keci.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

269. Vighāsādānaṃ antarā pūvalābhena aññatarā paribbājikā pavisitvā ṭhitā. Dāpetīti anupasampannena.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

276.Vijahantassāti anādaratthe sāmivacanaṃ. Uyyojakassa vijahantassa sato āpatti dukkaṭassātipi attho. Idha anupasampanno nāma sāmaṇerovādhippeto.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

280.Sabhojaneti ettha paṭhamavikappo ‘‘itthī ca puriso cā’’ti iminā tatiyapadena yujjati, dutiyavikappo paṭhamehi dvīhi. Kuleti ghare. Anupavisitvā nisīdanacittena sacittakaṃ.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Rahopaṭicchannasikkhāpadavaṇṇanā

284. Idha pañcamaṃ upanandassa catutthaṃ hoti, tasmā bhikkhunivaggassa dasamaṭṭhakathāyaṃ upari upanandassa ‘‘tatiyasikkhāpadenā’’ti na pāṭho, ‘‘catutthenā’’ti pāṭhoti veditabbo.

Rahopaṭicchannasikkhāpadavaṇṇanā niṭṭhitā.

5. Rahonisajjasikkhāpadavaṇṇanā

289. Rahonisajjasikkhāpadaṃ uttānatthameva.

6. Cārittasikkhāpadavaṇṇanā

294.Sabhattoti nimantanabhattoti porāṇā.

Purebhattañca piṇḍāya, caritvā yadi bhuñjati;

Siyā paramparāpatti, pacchābhattaṃ na sā siyā.

Pacchābhattañca gamiko, pubbagehaṃ yadi gacche;

Eke āpattiyevāti, anāpattīti ekacce.

Kulantarassokkamane , āpattimatayo hi te;

Samānabhattapaccāsā, iti āhu idhāpare.

Matā gaṇikabhattena, samenti naṃ nimantane;

Vissajjanaṃ samānanti, eke sammukhatāpare.

Sanniṭṭhānatthikeheva, vicāretabbabhedato;

Viññū cārittamicceva, sikkhāpadamidaṃ vidūti.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

310. Kālanti so. Yasmā saṅghapavāraṇāyamevāyaṃ vidhi, tasmā ‘‘ñātakānaṃ pavāritāna’’nti vuttaṃ. ‘‘Iminā hi tayā pavāritamha, amhākañca iminā ca iminā ca attho’’ti yathābhūtaṃ ācikkhitvā viññāpetuṃ gilānova labhati. Yaṃ pana vuttaṃ paṇītabhojanasikkhāpade ‘‘mahānāmasikkhāpadena kāretabbo’’ti, taṃ saṅghavasena pavāritaṃ, bhesajjatthāya sappiādibhesajjapañcakaṃ viññāpeti ce, ‘‘na bhesajjena karaṇīyena bhesajjaṃ viññāpetī’ti vacanena pācittiyanti attho’’ti (pāci. 309) likhitaṃ.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

311-5.Maṃ diṭṭhenāti mayā diṭṭhena, mama dassanena vā. Ekampi sarahatthaṃ purisanti aṅgapariyāpannaṃ.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

319. Navame senāparikkhepena vā parikkhepārahaṭṭhānena vā sañcaraṇaṭṭhānapariyantena vā paricchinditabbā.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

324. Dasame ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti pācittiyassātiādi. Aṭṭhame pana ekamekaṃ dassanāya gacchati, āpatti dukkaṭassa. Yattha ṭhito passati, āpatti dukkaṭassāti pāḷi. Kasmā? Aṅgappamāṇābhedepi anīkavisesato. Dasame pana aṭṭhamaṅgassa dassanena dukkaṭaṃ siyāti.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

Āyasmato yaṃ muni sāgatassa,

Mahiddhikattassa nidassanena;

Pānassa doso tassa dassanatthaṃ,

Pubbeva so bhaddavatiṃ payāto.

Tasmā passaṃ nāgamapothayitvā,

Vinissaṭaṃ sāgataṃ iddhiyā ca;

Nato surāpānanisedhanatthaṃ,

Kosambimevajjhagamāti ñeyyaṃ.

326-8.Pasupālakāti ajapālakā. Yena majjati, tassa bījato paṭṭhāya. Keci ‘‘sacittakapakkhe cittaṃ akusalamevāti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattā vatthuṃ jānitvā pivato akusala’’nti vadanti. Evaṃ sati ‘‘akusaleneva pātabbatāyāti na vattabba’’nti vutte ‘‘sacittakapakkhameva sandhāyā’’ti vadanti. Evaṃ sati ‘‘kusalākusalābyākatacittanti vattabba’’nti vutte tampi ‘‘tabbahulanayena vutta’’nti vadanti. Kaṅkhāvitaraṇiyampi avisesetvā ‘‘akusalacitta’’nti (kaṅkhā. aṭṭha. surāpānasikkhāpadavaṇṇanā) vuttaṃ, tasmā ‘‘taṃ akusaleneva pivatī’’ti vadantīti.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

330. Aṅgulipatodakasikkhāpadaṃ uttānatthameva.

3. Hasadhammasikkhāpadavaṇṇanā

336. Tatiye kathaṃ tivedanaṃ? Hasādhippāyeneva ‘‘parassa dukkhaṃ uppādessāmī’’ti udakaṃ khipantassa dukkhavedanaṃ. Sesaṃ uttānaṃ.

Idaṃ saññāvimokkhañce, tikapācittiyaṃ kathaṃ;

Kīḷitaṃva akīḷāti, micchāgāhena taṃ siyā.

Ettāvatā kathaṃ kīḷā, iti kīḷāyaṃ evāyaṃ;

Akīḷāsaññī hotettha, vinayatthaṃ samādaye.

Ekantākusalo yasmā, kīḷāyābhiratamano;

Tasmā akusalaṃ cittaṃ, ekamevettha labbhatīti.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

344. ‘‘Lokavajjaṃ atikkamitvā ‘idaṃ amhākaṃ ācariyuggaho’ti vadantassa na vaṭṭatī’’ti likhitaṃ. Yaṃ saṃkiliṭṭheneva cittena āpajjati, yaṃ vā ariyapuggalo apaññatte sikkhāpade ajjhācarati, idaṃ lokavajjanti sabbatthikavādīādīni ācariyakulāni. Tattha dutiyatatiyavikappo idha na adhippeto sekhiyānaṃ lokavajjattā.

Gārayho ācariyuggahoti ettha ‘‘yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharīṭakaṃ viyā’ti evamādiko sampati nibbatto gārayhācariyavādo na gahetabbo’’ti ca, paṇṇattivajje pana vaṭṭatīti ‘‘na pattahatthena kavāṭo paṇāmetabbo’ti imassa ‘yena hatthena patto gahito, tena hatthena na paṇāmetabbo, itarena paṇāmetabbo’ti atthaṃ gahetvā tathā ācaranto na āpattiyā kāretabbo. ‘Tathā buddhabodhicetiyānaṃ pupphaṃ gaṇhituṃ vaṭṭatīti tathā ācaranto’’ti ca. Tathā ācarati abhayagirivāsiko. Mahāvihāravāsino ce evaṃ vadanti, ‘‘mā evaṃ vadā’’ti apasādetabbo. Tena vuttaṃ ‘‘suttaṃ suttānulomañca uggahitakānaṃyevā’’tiādi. ‘‘Idaṃ sabbaṃ upatissatthero āhā’’ti ca vuttaṃ. ‘‘Suttānulomaṃ aṭṭhakathā’’ti likhitaṃ.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

345. Bhiṃsāpanasikkhāpadaṃ uttānatthameva.

6. Jotisikkhāpadavaṇṇanā

354.‘‘Visibbanāpekkho’’ti vacanato yassa apekkhā natthi, tassa anāpatti.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

364. Nahānasikkhāpadaṃ uttānatthameva.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

368.Alabhītilabho. Yathā ‘‘pacatīti paco, pathatīti patho’’ti vuccati, evaṃ ‘‘labhatīti labho’’ti kasmā na vuttaṃ? Pariniṭṭhitalābhasseva idhādhippetattā. Maggeti sibbinimagge. Kappakatena saddhiṃ akappakataṃ sibbeti. Yāvatā adhiṭṭhānaṃ na vijahati, tāvatā pubbaṃ kappameva. Kappaṃ na vijahati ce, puna kappaṃ dātabbanti ācariyassa takko.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

374. Paribhogo ettha kāyakammaṃ. Apaccuddhāraṇaṃ vacīkammaṃ.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Cīvarāpanidhānasikkhāpadavaṇṇanā

379. Dasame yasmā nisīdanasanthataṃ cīvaranisīdanampīti ubhayampi sadasameva, tasmā taṃ ubhayampi ekato katvā ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti āha. Tatthāpi cīvaraggahaṇena cīvaranisīdanaṃ gahitamevāti atthato santhatanisīdanameva vuttaṃ hoti. Yadi evaṃ ‘‘nisīdanasanthataṃ nāma sadasaṃ vuccatī’’ti vattabbanti? Na, itarassa anisīdanaadasabhāvappasaṅgato. Ettha nisīdanasanthatassa pācittiyavatthuttā itarampi pācittiyavatthumevāti veditabbaṃ tajjātikattā. Sassāmike sūcighare sūcigaṇanāya āpattiyoti porāṇā.

Cīvarāpanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccapāṇasikkhāpadavaṇṇanā

382. Sañciccapāṇasikkhāpadaṃ uttānatthameva.

2. Sappāṇakasikkhāpadavaṇṇanā

387. ‘‘Pāṇo atthī’’ti jānantopi ‘‘marissantī’’ti avicāretvā pivatice, anāpatti.

Jale pakkhipanaṃ pupphaṃ, jalappavesanaṃ idaṃ;

Evaṃ ubhinnaṃ nānattaṃ, ñeyyaṃ ñāṇavatā sadāti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

392. Tatiye dvādasa ukkoṭā veditabbā. Tattha akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kammanti anuvādādhikaraṇe labbhanti. Anihaṭaṃ, dunnihaṭaṃ, na puna haritabbanti vivādādhikaraṇe labbhanti, avinicchitaṃ, duvinicchitaṃ, puna vinicchitabbanti āpattādhikaraṇe labbhanti. Avūpasantaṃ, duvūpasantaṃ, puna vūpasametabbanti kiccādhikaraṇe labbhantīti aṭṭhakathānayo, pāḷiyaṃ panettha mukhamattameva dassitaṃ.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

399. ‘‘Pārājikānīti atthuddhāravasena dassitānī’’ti kathaṃ viññāyatīti ce? Parivārapāḷito. Vuttañhi tattha ‘‘āpattādhikaraṇapaccayā kati āpattiyo āpajjati. Āpattādhikaraṇapaccayā catasso āpattiyo āpajjati. Bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa. Vematikā paṭicchādeti, āpatti thullaccayassa. Bhikkhu saṅghādisesaṃ paṭicchādeti, āpatti pācittiyassa. Ācāravipattiṃ paṭicchādeti , āpatti dukkaṭassā’’ti (pari. 290). Pārājikaṃ paṭicchādento bhikkhu anāpatti, no āpattiṃ āpajjati avuttattāti ce? Na, saṃkiliṭṭhena cittena paṭicchādane vinā āpattiyā asambhavato. Dukkaṭavāre vattabbāpi pārājikāpattiyo paṭhamaṃ atthuddhāravasena saṅghādisesehi saha vuttattā na sakkā puna vattunti na vuttāti veditabbā.

Yāva koṭi na chijjatīti cettha yo antamaso paṭicchādanatthaṃ aññassa ārocetu vā, mā vā, paṭicchādanacitteneva āpattiṃ āpanno. Tassa puna aññassa paṭicchādanatthaṃ anārocaneneva na koṭi chinnā hoti, kiṃ puna paṭinivattitvā vacanena payojananti na antimassa anārocanena chinnā hoti, appaṭicchādanena eva chinnā hoti, tato appaṭicchādanatthaṃ apubbassa ārocetabbaṃ, tato paṭṭhāya koṭi chinnā hoti, tadabhāvo paṭinivattitvā appaṭicchādanatthaṃ ārocetabbaṃ, evampi koṭi chinnā hotīti evaṃ no paṭibhātīti ācariyo. Tatiyena dutiyassāti ettha ‘‘dutiyo nāma paṭhamo’’ti vadantānaṃ ‘‘vatthu puggalo na vattabbo’’ti vāritattā na sundaraṃ. Aññassa catutthassa ārocanepi na sundaraṃ. Kasmā? Pubbeva sutvā aññassa anārocitattā. ‘‘Sutena aññassa ārocetabbaṃ siyā’’ti vadanti.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

404. Punappunaṃ uppajjanato bahudhā. Hāyanavaḍḍhananti mātukucchismiṃ ce dvādasannaṃ māsānaṃ ūnatāya hāyanaṃ kataṃ. Pasūtassa vaḍḍhanaṃ kātabbaṃ. Mātukucchismiṃ ce vaḍḍhanaṃ kataṃ. Pasūtassa hāyanaṃ kātabbaṃ. Nikkhamanīyapuṇṇamāsī nāma sāvaṇamāsassa puṇṇamāsī. ‘‘Pāṭipadadivaseti dutiye upagacchati divase’’ti likhitaṃ. So hi pasūtadivasato paṭṭhāya paripuṇṇavīsativasso hoti. Avasesānaṃ dvinnaṃ vassānaṃ adhikadivasāni honteva, tasmā nikkaṅkhā hutvā upasampādenti. Taṃ sandhāyāti gabbhavassañca pavāretvā laddhavassañca agaṇetvā jātadivasato paṭṭhāya gaṇetvā ekūnavīsativassaṃ. Ekūnavīsativassoti ‘‘gabbhavassaṃ eva pahāyā’’ti likhitaṃ, taṃ dullikhitaṃ.

406.Aññaṃ upasampādetīti upajjhāyo vā ācariyo vā hutvā upasampādeti. ‘‘Opapātikassa soḷasavassuddesikabhāvato puna cattāro vasse atikkamitvā upasampadā kātabbā’’ti ācariyā vadantīti keci.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

409. Theyyasattho ce suddhamātugāmo dve āpattiyo. Atha bhikkhuniyo, samayo rakkhati. Theyyasatthabhāvassa ṭhānaṃ katvā rakkhaṇīyattā sahadhammikānaṃ rakkhatiyevāti eke. Theyyabhāve na sahadhammikatā, tasmā na rakkhati evāti eke. Apārājikatheyyabhāve sati sahadhammikabhāvoti ce? Itarasmiṃ itaranti samayo anissaṭo āpajjati. Bhikkhu theyyasattho ce, yathāvatthukameva. Theyyasatthe theyyasatthasaññī saddhiṃ saṃvidhāyāti ca. ‘‘Saddhi’’nti padaṃ kesuci natthi, taṃ ananurūpaṃ. Tathā dutiyepi.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

412. ‘‘Tena kho pana samayena aññatarā itthī’’ti ca pāṭho atthi, kesuci natthi. Natthibhāvo sundaro ‘‘tena kho samayenā’’ti adhikārattāti keci. Idha ekatoupasampannā, sikkhamānā, sāmaṇerīti imāpi tisso saṅgahaṃ gacchanti. Imāsaṃ pana samayo rakkhati, ayamimāsaṃ, mātugāmassa ca viseso.

414. Apicettha ‘‘viññū paṭibalā’’ti vacanato appaṭibalā anāpattivatthukāti eke, taṃ na yuttaṃ dukkaṭavatthukattā. ‘‘Bhikkhu saṃvidahati, mātugāmo na saṃvidahati, āpatti dukkaṭassā’’ti hi vuttaṃ. Tathā hi upaparikkhitabbaṃ.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Ariṭṭhasikkhāpadavaṇṇanā

417. Gahaṭṭhassāpi bhikkhunīdūsakakammaṃ mokkhantarāyikameva, tasmā tassa pabbajjāpi paṭikkhittā. Vipākantarāyikā ahetukattā. Pubbe sañcicca āpannā sammuṭṭhā suddhasaññino antarāyikā eva. Sesāti jātikā. Rasenāti bhāvena. Adhikuṭṭanaṭṭhenāti adhikaraṇaṃ katvā kuṭṭanaṭṭhena chindanaṭṭhena. Asisūnūpamā kusaladhammacchedanaṭṭhena. Sattisūlūpamā cittavitudanaṭṭhenāti porāṇā. Anāpattipāḷiyaṃ ‘‘ādikammikassā’’ti mukhāruḷhavasena likhitaṃ.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

425. ‘‘Taṃ diṭṭhiṃ appaṭinissaṭṭhenāti iminā laddhinānāsaṃvāsakataṃ dīpetī’’ti vuttaṃ. Ticittanti ettha vipākābyākatacittena sahavāseyyaṃ kappeyyāti evamattho daṭṭhabbo. Aññathā sacittakattā sikkhāpadassa kiriyābyākataṃ sandhāya na yujjati.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

428.Yatthate na passāmāti teti taṃ. Atha vā tava rūpādiṃ na passāma. Ayaṃ samaṇuddeso pārājiko hoti. ‘‘Sace taṃ diṭṭhiṃ paṭinissajjati, saṅghassa ārocetvā saṅghānumatiyā pabbājetabbo’’ti porāṇagaṇṭhipade vuttaṃ, taṃ na yuttaṃ, daṇḍakammanāsanā hi idhādhippetā. Yadi so pārājiko, liṅganāsanā nāma siyā. Te paṭisevato nālaṃ antarāyāyāti ca diṭṭhi satthari asatthādidiṭṭhi na hoti. Sace sā yassa uppajjati, so pārājiko hoti, tasmimpi evameva paṭipajjitabbaṃ saṃvare atiṭṭhanto liṅganāsanāyeva nāsetabboti ācariyassa takko.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

434. Sahadhammikasikkhāpadaṃ uttānatthameva.

2. Vilekhanasikkhāpadavaṇṇanā

438.Āpattiñca satisammosāyāti ettha ca-saddo kattabbañca na karotīti dīpeti, na cattāri evāti vuttaṃ hoti. Raṭṭhekadeso janapado. Buddhakāle ariṭṭhakaṇṭakā sāsanapaccatthikā. ‘‘Nālaṃ antarāyāyā’’ti vacanena hi te bhagavato asabbaññutaṃ dīpenti. Parinibbute bhagavati dasavatthudīpakā vajjiputtakā. Te hi vinayasāsanapaccatthikā. Parūpahārādivādā pana suttantābhidhammappaccatthikā. Ke pana te? Ekacce mahāsaṅghikādayo, na sabbeti dīpanatthaṃ ‘‘parūpahārā…pe… vādā’’ti visesanavacanamāha. Tattha ye kuhakā pāpicchakā abhūtaṃ ullapitvā paṭiladdhavarabhojanāni bhuñjitvā muṭṭhassatī niddaṃ okkamitvā sukkavissaṭṭhiṃ pattā, aññehi taṃ disvā ‘‘atthi arahato sukkavissaṭṭhī’’ti vutte ‘‘mārakāyikā upasaṃharantī’’ti vatvā janaṃ vañcenti. Ye ca sammāpaṭipannā akuhakā, tepi taṃ vacanaṃ sutvā keci taṃdiṭṭhikā honti adhimānino ca. Attano sukkavissaṭṭhiṃ passitvāpi nādhimuccanti, anadhigate adhikatasaññinova honti. Tathā atthi arahato aññāṇakaṅkhāvitaraṇā nāmagottādīsu viya saccesu paravitaraṇā parehi paññattā nāmānīti adhippāyo yathāsambhavaṃ yojetabbo. Tattha vinayadharo ‘‘aṭṭhānametaṃ, bhikkhave, anavakāso , yaṃ arahato asuci mucceyya (kathā. 313; mahāva. 353). Diṭṭhadhammā…pe… aparappaccayā satthusāsane’’tiādīni (mahāva. 30) suttapadāni dassetvā te sāsanapaccatthikesu niggahitaṃ niggaṇhātīti adhippāyo. Itare ‘‘pariyatti mūla’’nti vādino. ‘‘Pātimokkhe uddissamāne’’ti nidānavasena vuttaṃ. Tathāgatassa vibhaṅgapadāni siddhāni. Siddheyeva kiṃ imassa aṅgāni? Garahitukāmatā upasampannassa santike sikkhāpadavivaṇṇanañcāti.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

444. Mohanasikkhāpadaṃ uttānatthameva.

4. Pahārasikkhāpadavaṇṇanā

452.Rattacittoti kāyasaṃsaggarāgena. Viheṭhetukāmaṃ pana disvā ‘‘sace ahaṃ imaṃ māremi, natthi me mokkho’’ti cintetvā kupito sattasaññaṃ purekkhatvā pahāraṃ deti, tassa yathāvatthukameva.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

456. ‘‘Kāyaṃ vā kāyapaṭibaddhaṃ vā’’ti (pāci. 456) vacanato kāyādīsu yaṃ uccāreti , taṃ talaṃ nāma. Talameva talasattikaṃ. Pothanasamatthaṭṭhena sattikanti eke. Taṃ ‘‘uppalapattampī’’ti iminā niyameti. Evaṃ kupitā hi kopavasena pothanāsamatthataṃ avicāretvā yaṃ kiñci hatthagataṃ paṭikkhipanti, sukhasamphassampi hotu, pācittiyameva. Yasmā paharitukāmatāya pahaṭe purimena pācittiyaṃ. Kevalaṃ uccāretukāmatāya uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā na paharitukāmatāya dinnattā dukkaṭaṃ. Kimidaṃ dukkaṭaṃ pahārapaccayā, udāhu uggiraṇapaccayāti? Pahārapaccayā eva dukkaṭaṃ. Purimaṃ uggiraṇapaccayā pācittiyanti sadukkaṭaṃ pācittiyaṃ yujjati. Purimañhi uggiraṇaṃ, pacchā pahāro. Na ca pacchimapahāraṃ nissāya purimaṃ uggiraṇaṃ anāpattivatthukaṃ bhavitumarahatīti no takkoti ācariyo. ‘‘Tena pahārena hatthādīsu yaṃ kiñci bhijjati, dukkaṭamevā’’ti imināpi pahārapaccayā dukkaṭaṃ. Uggiraṇaṃ yathāvatthukamevāti siddhaṃ, suṭṭhu vīmaṃsitabbaṃ. ‘‘Tiracchānādīnaṃ asucikaraṇādīni disvā kujjhitvāpi uggirantassa mokkhādhippāyo evā’’ti vadanti.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

462.Upasampanne anupasampannasaññī amūlakena saṅghādisesenāti sukkavissaṭṭhikāyasaṃsaggādinā saṅghādisesāpattiyā vatthunāti veditabbaṃ. Na hi anupasampannassa saṅghādisesāpatti nāma atthi.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

468.Ūnavīsativasso maññeti ettha sayaṃ saññāya tathā amaññanto kukkuccuppādanatthaṃ ‘‘maññe’’ti vadanto kiṃ musāvādena kāretabboti? Na siyā aṅgasampattiyā, na ca kevalaṃ ‘‘maññe’’ti iminā niyamato aṅgasampatti hoti. Paramatthavihitaṃ katthaci hoti. ‘‘Udakaṃ maññe āditta’’ntiādimhi paro kukkuccaṃ uppādetu vā , mā vā, taṃ appamāṇanti mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. sañciccasikkhāpadavaṇṇanā) ‘‘kukkuccuppādana’’nti tassa adhippāyavasena vuttanti.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

473.Imesaṃsutvāti ettha ‘‘vacana’’nti pāṭhaseso. Ekaparicchedānīti siyā kiriyā siyā akiriyāti iminā nayena ekaparicchedāni. Ettha kiñcāpi aññavādakapaccayāpatti kiriyā ca vihesakapaccayāpatti akiriyā ca, tadubhayaṃ pana ekasikkhāpadanti katvā taṃ aññavādakasaṅkhātaṃ sikkhāpadaṃ siyā kiriyā paṭhamassa vasena, siyā akiriyā dutiyassa vasenāti evamattho daṭṭhabbo.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammapaṭibāhanasikkhāpadavaṇṇanā

474. ‘‘Dhammikānaṃ kammāna’’nti (pāci. 475) vacanato ekacce bhikkhū dhammikānaṃ kammānaṃ ‘‘chandaṃ dammī’’ti chandaṃ denti, taṃ tesaṃ matimattameva, na paṭipatti. Adhammaṃ nissāya khiyyati, taṃ vā ukkoṭeti, anāpatti neva hotīti? Na, tathā chandadānakāle akatvā pacchā adhammakammakhiyyanādipaccayā anāpattivāre vuttattā. Adhammena vā vaggena vā na kammārahassa vā kammakaraṇapaccayā āpattimokkhakaraṇato avisesameva tathāvacananti ce? Na, chandadānakāle adhammakammakaraṇānumatiyā abhāvato, kārakasseva vajjappasaṅgato ca. Gaṇassa dukkaṭanti ce? Pārisuddhichandadāyakāva te, na gaṇo akammappattattā, parivārepi (pari. 482 ādayo) kammavagge kammappattachandadāyakā visuṃ vuttā. Tathāpi adhammakammassa chando na dātabbo dente akappiyānumatidukkaṭato. Tattha hi yojanadukkaṭato na muccantīti no takkoti ācariyo.

Kammapaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

481. Sannipātaṃ anāgantvā ce chandaṃ na deti, anāpattīti eke. Dukkaṭanti eke dhammakammantarāyakaraṇādhippāyattā. Saṅghamajjhe chandaṃ dātuṃ labhatīti keci. Dinnachande saṅghamajjhaṃ pavisitvā puna gatepi chando na paṭippassambheyyāti ce? Paṭippassambhati. Kasmā? ‘‘Ahatthapāso chandāraho’’tiādīhi virujjhanato. Pāḷiyaṃ pana dātukāmatāya hatthapāsaṃ atikkamantaṃ sandhāya vuttanti keci.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

484-5.Adāsīti apaloketvā adāsi. Bhikkhūti ettha te chabbaggiyā attānaṃ parivajjayitvā ‘‘saṅgho’’ti avatvā ‘‘bhikkhū’’ti āhaṃsu. Pariṇāmentīti nenti. Tattha lābhoti paduddhārakaraṇaṃ idha anadhippetassapi yassa kassaci atthuddhāravasena lābhadīpanatthaṃ. Cīvarameva hi idhādhippetaṃ, teneva ‘‘aññaṃ parikkhāraṃ dinnaṃ khīyati, āpatti dukkaṭassā’’ti vuttaṃ. Dinnanti ca parikkhāranti ca bhummatthe upayogavacanaṃ.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

12. Pariṇāmanasikkhāpadavaṇṇanā

491. Ñātakampi parassa dātukāmaṃ aññassa dāpeti, āpatti eva. Sabbattha āpucchitvā dātukāmaṃ yathāsukhaṃ vicāretuṃ labhati.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpadavaṇṇanā

494-7. Yathā bhagavantaṃ payirupāsati, evamākārena nārahatāyaṃ puriso pāpo hotuṃ, na hoti pāpoti attho, kāraṇatthaṃ vā. Tanti nipātamattaṃ, yatoti vā attho. Hatthisammaddanti saṅghāṭasammaddo, akkamanaṃ cuṇṇatāti attho.

498.Ratanaṃ nāma aggamahesī, tathāpi idha aññāpi devigottā na rakkhati, anāpattivāre ‘‘na mahesī hotī’’ti vacanābhāvato. Sace khattiyova hoti, nābhisitto. Abhisittoyeva hoti, na khattiyo rakkhatīti ācariyo. Anāpattivāre mātikāṭṭhakathāyaṃ aṅgabhāvena ca vuttattā abhisittabhāvovapamāṇaṃ. Sesaṃ ukkaṭṭhaparicchedoti eke.

500-501. ‘‘Na sayanighare sayanigharasaññī’’ti tikacchedopi ettha labbhati. Na sayanigharaṃ nāma aparikkhittarukkhamūlādi.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

504. ‘‘Adhivāsentu gahapatino bhatta’’nti ca ‘‘me gahapatino’’ti ca atthi.

506.Kurundivacanena gharepi yadi bhikkhū āsaṅkanti, tattha ṭhatvā ācikkhitabbanti vuttaṃ hoti. Patirūpāti ‘‘ratanasammate paṃsukūlaggahaṇaṃ vā ratane nirussukkagamanaṃ vā’’ti likhitaṃ. ‘‘Tāvakālikavasenapi anāmāsaṃ paṭiggaṇhituṃ na labhatī’’ti vadanti. Samādapetvāti yācitvā ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti (jā. 1.7.59) vuttanayena.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavisanasikkhāpadavaṇṇanā

511-2. Ahinā ḍaṭṭhavatthumhi so bhikkhu santaṃ bhikkhuṃ anāpucchā gato, tassa kukkuccaṃ udapādi. Adinnādāne vuttanayenāti gāmo gāmūpacāroti idaṃ sandhāya vuttaṃ.

Vikālagāmappavisanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

517.Tanti bhedanakaṃ. Assāti pācittiyassa paṭhamaṃ bhedanakaṃ katvā pacchā desetabbattā. Esa nayo itaresupi.

520.Vāsijaṭeti vāsidaṇḍake.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcasikkhāpadavaṇṇanā

521-2. ‘‘Ucce mañce’’ti ca ‘‘uccā mañce’’ti ca katthaci. Āyatoti vitthato. Aṭṭhaṅgulapādakanti bhāvanapuṃsakaṃ, aṭṭhaṅgulappamāṇaṃ pādakaṃ vā.

Mañcasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

528.Poṭakitūlanti yaṃ kiñci tiṇatūlaṃ. Paṭilābhena uddāletvā pācittiyaṃ desetabbanti ettha kiñcāpi paṭilābhamatteneva pācittiyanti viya dissati, paribhogeyeva pana āpatti daṭṭhabbā, ‘‘aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassā’’ti vacanaṃ ettha sādhakaṃ.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

531. Kiñcāpi nisīdanassa jāti na dissati ettha, tathāpi cīvarakkhandhake anuññātattā, ‘‘nava cīvarāni adhiṭṭhātabbānī’’ti ettha ca pariyāpannattā cīvarajātiyevassa jātīti veditabbā. ‘‘Santhatasadisaṃ santharitvāti sadasa’’nti pubbe vuttanisīdanasanthatattā upameti. Lābhe sadasaṃ, alābhe adasampi vaṭṭatīti eke, taṃ na yuttaṃ. ‘‘Nisīdanaṃ nāma sadasaṃ vuccatī’’ti tassa saṇṭhānaniyamanato.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

8. Kaṇḍupaṭicchādisikkhāpadavaṇṇanā

539. Yadi kaṇḍupaṭicchādi nāma adhonābhi ubbhajāṇumaṇḍalā uppannakaṇḍupīḷakādipaṭicchādikā adhippetā, tassa sugatassa sugatavidatthiyā dīghaso catasso vidatthiyo tiriyaṃ dveti idampi atimahantaṃ pamāṇaṃ dissati. Sabbo hi puriso attano attano vidatthiyā sattavidatthiko hoti, sugatassa ca ekāvidatthi majjhimassa purisassa tisso vidatthiyo honti, tasmā kaṇḍupaṭicchādi pakatipurisassa pamāṇaṃ āpajjati tiriyaṃ, dīghaso pana diguṇaṃ āpajjatīti. Āpajjatu, ukkaṭṭhaparicchedo tassā, ce icchati, sabbampi sarīraṃ paṭicchādessati, sabbasarīragatasaṅghāṭi viya bahuguṇaṃ katvā nivāsetukāmo nivāsessatīti ayaṃ bhagavato adhippāyo siyā.

Kaṇḍupaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.

9. Vassikasāṭikasikkhāpadavaṇṇanā

542.Vassikasāṭikāpi ukkaṭṭhapaṭicchedavasena anuññātā. Vassakāle keci saṅghāṭiparibhogeneva paribhuñjissantīti ayaṃ bhagavato adhippāyo siyā. Kiñcāpi iminā takkena anuññātā, ‘‘appamāṇikāyo kaṇḍupaṭicchādiyo dhārenti, vassikasāṭikāyo dhārentī’’ti imasmiṃ vatthusmiṃ paññattattā pana aññathā puṇṇaparicchedato adhikappamāṇāyo te bhikkhū dhāresunti katvā etaparamatā tāsaṃ anuññātāti veditabbā. Eseva nayo dasamepi.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

10. Nandattherasikkhāpadavaṇṇanā

551. Tattha bhisiṃ vā bibbohanaṃ vā karotīti dīghaso bahūnaṃ bhikkhūnaṃ sādhāraṇatthaṃ karotīti yujjati.

Nandattherasikkhāpadavaṇṇanā niṭṭhitā.

Samatto vaṇṇanākkamena ratanavaggo navamo.

Pācittiyakaṇḍavaṇṇanā niṭṭhitā.

6. Pāṭidesanīyakaṇḍo

1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā

553-5. ‘‘Paṭidesetabbākāradassana’’nti aṭṭhakathāyaṃ vuttattā pāḷiyaṃ āgatavaseneva āpatti desetabbā, na aññathā. ‘‘Antaraghare antaragharasaññī’’tiādinā ca ‘‘khādanīyabhojanīye akhādanīyaabhojanīyasaññī’’tiādinā ca ‘‘bhikkhuniyā abhikkhunisaññī’’tiādinā ca nayena aparepi tayo tikacchedā yojetvā dassetabbā.

Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā

559. ‘‘Nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjantī’’ti kiñcāpi vuttaṃ, atha kho akappiyanimantanena nimantitatā ettha na aṅgaṃ, mātikāṭṭhakathāyaṃ vā idha vā anāpattivāre lesābhāvato, tasmā ‘‘nimantitā’’ti padassa attho pubbe āciṇṇavaseneva vutto. Aparepi tayo tikacchedā yojetvā dassetabbā padabhājane vuttattāti veditabbaṃ. Yathā tathā hi bhuñjantānaṃ tādisaṃ bhikkhuniṃ avārentānaṃ pāṭidesanīyameva. ‘‘Esā vosāsati nāma, vosāsantī’’ti ca duvidho pāṭho. ‘‘Ajjhohāre ajjhohāre’’ti vacanena puna ‘‘gārayhaṃ āvuso dhamma’’nti ekavacanaṃ viruddhanti. Paṭhamaṃ ajjhohāreyeva āpannaṃ sandhāya vuttaṃ, tathā aññatrāpi āgacchati ‘‘āpajjimhā’’ti vacanato. Ekena bahūnampi vaṭṭatīti keci, taṃ na sundaraṃ. ‘‘Tehi bhikkhūhī’’tiādinā pāṭhe vuttattāti mama takko. Ekena saheva ‘‘ahaṃ āpajji’’ntipi vattabbanti ekena dvīhi tīhi desetabbato, sabbehi evaṃ vattuṃ vaṭṭati. ‘‘Āpajjimhāti sahevā’’ti vadanti. Ekena ce avārito, ‘‘ahaṃ, āvuso, gārayhaṃ dhammaṃ āpajji’’ntipi vattabbaṃ.

Dutiyapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

562-570. Tatiyacatutthasikkhāpadāni uttānatthāniyeva.

Pāṭidesanīyakaṇḍavaṇṇanā niṭṭhitā.

7. Sekhiyakaṇḍo

1. Parimaṇḍalavaggavaṇṇanā

576.‘‘Sikkhitasikkhenāti catūhi maggehī’’ti vuttaṃ. Yasmā aṭṭhaṅgulamattaṃ otāretvā nivatthameva nisinnassa caturaṅgulamattaṃ hoti, tasmā ubhopete aṭṭhakathāvādā ekaparicchedā, ‘‘aḍḍhateyyahattha’’nti sukhumaṃ, ekapattaṃ vā sandhāya vuttaṃ. Tañhi yathāṭhānena tiṭṭhati. Dupaṭṭaṃ sandhāya ‘‘dvihatthappamāṇampī’’ti vuttanti upatissatthero. Ekapaṭṭaṃ, dvipaṭṭaṃ vā heṭṭhimaparicchedena ‘‘dvihatthappamāṇa’’nti vuttanti veditabbaṃ. Vuttañhi nissaggiyaaṭṭhakathāyaṃ ‘‘tiriyaṃ dvihatthopi vaṭṭatī’’ti, tañca kho alābhe eva ‘‘alābhe tiriyaṃ dvihatthappamāṇampi vaṭṭatī’’ti vuttattā. Idaṃ sabbaṃ adhiṭṭhānupagaṃ sandhāya vuttaṃ. Viruddhaṃ disvā sajjetabbaṃ. No ce sajjeti, dukkaṭaṃ. Sacittakaṃ paṇṇattivijānanacitteneva ‘‘anādariyaṃ paṭiccā’’ti vuttattā, na vatthuvijānanacittena ‘‘idamevaṃ kata’’nti jānatopi āpattiyā abhāvato. Phussadevattheravādopi ekena pariyāyena yujjati. Tathā upatissattheravādopi. Paññattepi sikkhāpade apaññattepi yaṃ pakatiyā vajjaṃ, taṃ lokavajjaṃ. Idaṃ pana paññatteyeva vajjaṃ, nāpaññatte, tasmā itaralokavajjena asadisattā na lokavajjaṃ. Paṇṇattito paṭṭhāya vajjato paṇṇattivajjaṃ. Anādariyacitteneva āpajjitabbattā sacittakaṃ, tassa cittassa tivedanattā tivedanaṃ. Yasmā anādariyacittatā nāma kevalaṃ akusalameva, tañca pakatiyā vajjaṃ, tasmā idaṃ lokavajjaṃ. Sañcicca vītikkamanaṃ nāma domanassikasseva hotīti dukkhavedanaṃ. Gaṇṭhipade pana ‘‘pāṇātipātādi viya nivāsanādidoso lokagarahito na hotīti paṇṇattivajjanti phussadevatthero’’ti likhitaṃ.

577.Vihārepīti buddhupaṭṭhānādikāle, tasmā ‘‘pārupitabba’’nti uttarāsaṅgakiccavasena vuttaṃ. Paṭhamadutiyasikkhāpadesu pariḷāhādipaccayā kappati, na antaragharapaṭisaṃyuttesu.

582.‘‘Ekasmiṃpana ṭhāne ṭhatvā’’ti ettha ‘‘gacchantopi parissayābhāvaṃ oloketuṃ labhatiyeva. Tathā gāme pūja’’nti likhitaṃ, taṃ pana ‘‘ekasmiṃ ṭhāne ṭhatvā’’ti vuttattā tādisaṃ antarāyaṃ sandhāya vuttanti veditabbaṃ.

Parimaṇḍalavaggavaṇṇanā niṭṭhitā.

2. Ujjagghikavaggavaṇṇanā

586.Hasanīyasminti hetvatthe bhummaṃ, hasitabbavatthukāraṇāti attho. Antaraghare uccāsaddena anumodanādiṃ karontassa anāpatti kira. Tathā hi mahindattheropi hatthisālādīsu mahājanassa kathesi.

591. Keci bhikkhū ‘‘parikkhāraṭṭhapanamattena vāsūpagato hotī’’ti vadanti, taṃ tesaṃ matimattameva. Bhikkhuniyo ce vāsūpagā honti, bhikkhunupassayova kappiyabhūmi. ‘‘Yattha bhikkhuniyo ekarattampi vasanti, ayaṃ bhikkhunupassayo’’ti (pāci. 161) vacanato tāsaṃ samīpaṃ vā tāhi gahitavāsāgāraṃ vā ‘‘gacchāmī’’ti gacchato yathāsukhaṃ gantuṃ vaṭṭati. Na hi tāvatā taṃ gharaṃ antaragharasaṅkhyaṃ gacchatīti no takkoti ācariyo.

Ujjagghikavaggavaṇṇanā niṭṭhitā.

3. Khambhakatavaggavaṇṇanā

604. Sūpo pattappamāṇavaṇṇanāyaṃ vuttākāro. Oloṇī vuccati kudhitaṃ, gorasato pūrā thūpitoti attho.

605.Heṭṭhā orohatīti ettha ‘‘orohanappamāṇe sati ekadese thūpīkatepi anāpattī’’ti vadanti. ‘‘Pattassa pana heṭṭhā ca upari ca paduminipaṇṇādīhi paṭicchādetvā odahantiyā laddhaṃ nāma vaṭṭatī’’ti ca vadanti. Ettha ‘‘yasmā ‘samatittiko piṇḍapāto paṭiggahetabbo’ti vacanaṃ piṇḍapāto samapuṇṇo paṭiggahetabboti dīpeti, tasmā attano hatthagate patte piṇḍapāto diyyamāno thūpīkatopi ce hoti, vaṭṭatīti dīpeti. ‘Thūpīkataṃ piṇḍapātaṃ paṭiggaṇhāti, āpatti dukkaṭassā’ti hi vacanaṃ paṭhamaṃ thūpīkataṃ piṇḍapātaṃ pacchā paṭiggaṇhato, āpattīti dīpeti. Pattena paṭiggaṇhato cepi thūpīkataṃ hoti, vaṭṭati athūpīkatassa paṭiggahitattā. Payogo pana natthi aññatra pubbadesā’’ti ca ‘‘samatittikanti vā bhāvanapuṃsaka’’nti ca vadanti, tasmā vicāretvā gahetabbaṃ.

Khambhakatavaggavaṇṇanā niṭṭhitā.

4. Sakkaccavaggavaṇṇanā

609.Sūpodanaviññattisikkhāpade ‘‘sūpo nāma dve sūpā’’ti na vuttaṃ sūpaggahaṇena paṇītabhojanehi avasesānaṃ sabbabhojanānaṃ saṅgaṇhanatthaṃ. Anāpattivāre cassa ‘‘ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanenā’’ti idaṃ adhikaṃ. Katthaci potthake ‘‘anāpatti asañcicca asatiyā ajānantassa gilānassa āpadāsū’’ti ettakameva vuttaṃ, taṃ na, ‘‘samasūpakaṃ piṇḍapātaṃ bhuñjissāmī’’ti imassa anāpattivāre ‘‘aññassatthāyā’’ti katthaci likhitaṃ, tañca pamādavasena likhitaṃ. ‘‘Mukhe pakkhipitvā puna vippaṭisārī hutvā ogilitukāmassapi sahasā ce pavisati, ettha ‘asañciccā’ti vuccati. Viññattampi aviññattampi ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjanto ‘asatiyā’ti vuccatī’’ti likhitaṃ, anāpattivāre ekaccesu potthakesu ‘‘rasaraseti likhitaṃ, taṃ gahetabba’’nti vuttaṃ.

Sakkaccavaggavaṇṇanā niṭṭhitā.

5. Kabaḷavaggavaṇṇanā

618.‘‘Sabbaṃ hattha’’nti vacanato ekadesaṃ mukhe pakkhipantassa anāpattīti ekacce. ‘‘Sabbanti vacanato ekadesampi na vaṭṭatī’’ti vadanti, taṃ yuttaṃ anāpattivāre avisesitattā.

624.Sitthāvakārake ‘‘kacavaraṃ chaḍḍentaṃ sitthaṃ chaḍḍiyyatī’’ti ca ‘‘kacavaraṃ chaḍḍento’’ti ca pāṭho.

Kabaḷavaggavaṇṇanā niṭṭhitā.

6. Surusuruvaggavaṇṇanā

627. ‘‘Surusuru’’nti ca ‘‘surosuro’’ti ca pāṭho. Sītīkatoti sītaṅko. ‘‘Silakabuddhoti ariyānaṃ parihāsavacanameveta’’nti likhitaṃ.

631.Paṭikkūlavasenāti ettha yadi paṭikkūlavasena paṭikkhittaṃ, ‘‘seyyathāpi kāmabhogino’’ti na vattabbaṃ. Na hi te paṭikkūlaṃ karontīti ce? Na, issariyaliṅgavasena gahaṇasambhavato. Te hi anādarā honti. Pattadhovananti pattadhovanodakaṃ bhojanapaṭisaṃyuttaṃ.

634. ‘‘Chattapādukāya’’nti ca ‘‘chattapāde’’ti ca pāṭho.

637.Cāpoti sattakhādanavadho. ‘‘Sesā sabbā dhanuvikati kodaṇḍe paviṭṭhā’’ti ca likhitaṃ, paṭimukkanti pavesitaṃ, laggitaṃ hotīti attho.

Surusuruvaggavaṇṇanā niṭṭhitā.

7. Pādukavaggavaṇṇanā

640. Sayaṃ yānagato hutvā, yathā yānagatassa ve.

Alaṃ vattuṃ tathā nālaṃ, sachatto chattapāṇino.

Yathā ettha, evaṃ aññatrāpi.

647.Chapakavatthusmiṃ ‘‘sacāhaṃ na labhissāmī’’ti pāṭho, ‘‘dasa ce na labhissāmī’’ti ca atthi, ‘‘vatthusmiṃ agilānassā’’ti ca āgacchati, taṃ na sundaraṃ, sikkhāpadeyeva sundaraṃ. Thomitoti ahampi jānāmīti sambandho . Yā dhanayasalābhasaṅkhātā vutti vinipātena hoti samparāye apāyesu vinipātahetu hutvā pavattati. Atha vā vinipātenāti hetvatthe karaṇavacanaṃ, vinipātanāya pavattatīti adhippāyo. Adhammacaraṇena adhammacaraṇāya. ‘‘Asmā kumbhimivā’’ti ca paṭhanti.

Pādukavaggavaṇṇanā niṭṭhitā.

Pakiṇṇakavaṇṇanā

Kāyavācācittato samuṭṭhahantīti katvā ‘‘samanubhāsanasamuṭṭhānānī’’ti vuttāni. Samanubhāsanaṃ kiriyaṃ. Imāni kiriyāni. Dhammadesanasamuṭṭhānāni vācācittatoti ettha kāyavacīviññattibhāvato ujjagghikauccāsaddādīsu viya ‘‘kāyavācācittato’’ti vattabbānīti ce? Na vattabbāni. Nisīdanagamanāhārapakkhipanādikāyaviññattiyā sabbhāvā tattha yuttaṃ, na dhammadesane tādisassābhāvā.

Pakiṇṇakavaṇṇanā niṭṭhitā.

Sekhiyakaṇḍavaṇṇanā niṭṭhitā.

8. Sattādhikaraṇasamathavaṇṇanā

‘‘Yebhuyyasikā kātabbā…pe… tiṇavatthārako kātabbo, so puggalo’’ti ca likhitaṃ.

Sattādhikaraṇasamathavaṇṇanā niṭṭhitā.

Bhikkhuvibhaṅgo niṭṭhito.

Namo tassa bhagavato arahato sammāsambuddhassa

Bhikkhunīvibhaṅgavaṇṇanā

1. Pārājikakaṇḍavaṇṇanā

Ganthārambhavaṇṇanā

Vibhaṅge viya bhikkhūnaṃ, vitthāramabhisaṅkhataṃ;

Akatvā bhikkhunīnampi, vakkhe gaṇṭhipadakkamaṃ.

Yo bhikkhunīnaṃ vibhaṅgo assa, tassa saṃvaṇṇanākkamo pattoti attho.

Ganthārambhavaṇṇanā niṭṭhitā.

1. Paṭhamapārājikasikkhāpadavaṇṇanā

656-7. Tattha tattha ṭhānuppattikapaññā vīmaṃsā. Padapaṭipāṭiyā evāti mātikāpadapaṭipāṭiyā eva. ‘‘Vuttanti saṅgītikānaṃ upasaṅkappanānaṃ vibhājanaṃ vutta’’nti likhitaṃ.

658. ‘‘Ehibhikkhunīti bhikkhunī, tīhi saraṇagamanehi upasampannāti bhikkhunī’’ti idaṃ pana desanāvilāsavasena vuttanti eke. Aññabuddhakāle atthīti eke, taṃ na yuttaṃ viya dissati amhākampi buddhakāle sambhavappasaṅgato, ehibhikkhuniyā paṭisedhachāyādissanato ca. Yathāha dhammapade visākhāvatthusmiṃ (dha. pa. aṭṭha. 1. visākhāvatthu) ‘‘tassa cīvaradānassa nissandena imaṃ mahālatāpasādhanaṃ labhi. Itthīnañhi cīvaradānaṃ mahālatāpasādhanabhaṇḍena matthakaṃ pappoti, purisānaṃ iddhimayapattacīvarenā’’ti. Tīhi saraṇagamanehi upasampannāya pana bhikkhuniyā sambhavo aññabuddhakāle kadāci siyā, nattheva amhākaṃ buddhakāle. Desanāvilāsena pana bhikkhudesanākkameneva bhikkhuniniddeso vutto, teneva bhikkhusaṅghavasena ekatoupasampannā bhikkhuniyo vijjamānāpi tattha na vuttā. Tāsaṃ atthitā imāya parivārakathāya veditabbā –

‘‘Ubho ekato upasampannā,

Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya;

Siyā āpattiyo nānā,

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Atha vā puthujjanakāle ehibhikkhusaraṇagamanena upasampannova itthiliṅgapātubhāvena bhikkhunibhāve ṭhitā purisūpasampannaṃ upādāya ‘‘ehibhikkhunī’’ti, ‘‘tīhi saraṇagamanehi upasampannā bhikkhunī’’ti ca saṅkhyaṃ gacchati. No ce, taṃ vacanaṃ virujjheyyāti eke, vicāretvā gahetabbaṃ. ‘‘Viññū paṭibalo’’ti dvinnaṃ avassavabhāvassa ijjhanato vuttaṃ. Ettha yasmā yaṃ kiñci āmisaṃ paṭiggaṇhantīnaṃ aggahatthā purisānaṃ hatthehi kadāci missībhāvaṃ gacchanti, vandantānaṃ vā purisānaṃ sirāni aggapādehi missitāni kadāci honti, kesacchedanakāle vā siraṃ purisānaṃ hatthehi missitaṃ hoti, cittaṃ nāmetaṃ atiraddhagavesi, durakkhiyaṃ vā, tasmā ‘‘mā atilahuṃ pārājikāpatti bhikkhunīnaṃ hotū’’ti buddhā bhagavanto kāruññena pārājikakkhettaparicchedaṃ, thullaccayakkhettaparicchedañca visuṃ visuṃ desesunti veditabbaṃ.

659.Tabbahulanayenasā vuttāti ettha ayamanugaṇṭhipadakkamo – yebhuyyena kiriyasamuṭṭhānattā ‘‘kiriyasamuṭṭhāna’’nti vuttaṃ. ‘‘Kāyasaṃsaggaṃ samāpajjeyyā’’ti avatvā pana ‘‘sādiyeyyā’’ti vuttattā akiriyatopi samuṭṭhātīti veditabbaṃ. Yathā cettha, evaṃ heṭṭhā ‘‘manussitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassā’’tiādinā nayena kiriyasamuṭṭhānataṃ vatvā tadanantaraṃ ‘‘bhikkhupaccatthikā…pe… so ce pavesanaṃ sādiyati, āpatti pārājikassā’’tiādinā (pārā. 56) nayena akiriyasamuṭṭhānatāyapi vuttattā paṭhamapārājikassāpi tabbahulanayeneva kiriyasamuṭṭhānatā veditabbā. Na hi pavesanasādiyanādimhi kiriyasamuṭṭhānatā dissati. Aṅgajātacalanañcettha na sārato daṭṭhabbaṃ ‘‘so ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassā’’ti (pārā. 58) ettha ṭhita na sādiyane pakatiyāpi paripuṇṇacalanattā. Sādiyanapaccayā hi sevanacalanañcettha na dissatevāti tabbahulanayeneva kiriyasamuṭṭhānatā gahetabbā. Tattha tattha aṭṭhakathāsu kasmā tabbahulanayo avuttoti ce? ‘‘Yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyā’’ti (pārā. 39, 42) mātikāyaṃ kiriyasamuṭṭhānassa sarūpena vuttattā tadanurūpavasena vibhaṅganayamanoloketvā ‘‘kiriyasamuṭṭhāna’’micceva vuttaṃ. Yathā cetesu tabbahulanayena kiriyasamuṭṭhānatā vuttā, tathā surādīnaṃ akusaleneva pātabbatā, na itarathā ‘‘yaṃ akusaleneva āpajjati, ayaṃ lokavajjā, sesā paṇṇattivajjā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vutte lokavajjapaṇṇattivajjānaṃ niyamanalakkhaṇasiddhi hoti, tathā taṃ avatvā ‘‘yassā sacittakapakkhe cittaṃ akusalameva hoti, ayaṃ lokavajjā. Sesā paṇṇattivajjā’’ti vutte lokavajjavacanaṃ niratthakaṃ siyā vatthuajānanapakkhepi akusaleneva pātabbattā. Yasmā tattha surāpānavītikkamassa akusalacittuppādo natthi, tasmā khandhakaṭṭhakathāyaṃ (mahāva. aṭṭha. 108) ‘‘majjapāne pana bhikkhuno ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ, sāmaṇero jānitvā pivanto sīlabhedaṃ āpajjati, na ajānitvā’’ti vuttaṃ, na vuttaṃ ‘‘vatthuajānanapakkhe pāṇātipātādīnaṃ siddhikaraakusalacittuppādasadise cittuppāde satipi sāmaṇero sīlabhedaṃ nāpajjatī’’ti. Abhinivesavacanaṃ pāṇātipātādīhi samānajātikattā sāmaṇerānaṃ surāpānassa. ‘‘Surādayo panime’’ti vatthuṃ jānitvā pātabbatādivasena vītikkamantassa akusalassa asambhavo natthi. Tena vuttaṃ ‘‘yassa sacittakapakkhe’’tiādi.

Kiñcettha yuttivacanena arahantānaṃ appavisanato sacittakācittakapakkhesu akusalaniyamoti ce? Na, dhammatāvasena sekkhānampi appavisanato. Acittakapakkhe akusalaniyamābhāvadassanatthaṃ supantassa mukhe pakkhittajalabindumiva surābinduādayo udāharitabbāti. Tabbahulanayena hi atthe gahite pubbenāparaṃ aṭṭhakathāya sameti. ‘‘Saddhiṃ pāḷiyā avisesattho parato āvi bhavissatīti apare’’ti vuttaṃ. Idamettha vicāretabbaṃ . Yadi vatthujānanapakkhe vinā akusalena majjapānaṃ siyā, kasmā nāḷimajjhaṃ nātikkamati ariyānaṃ pānakādisaññīnanti? Sīlabhedavatthuvītikkamo vināpi cittena ariyānaṃ dhammatāvaseneva na sambhavatīti ce, na, cakkhupālattheravatthu (dha. pa. aṭṭha. 1.1) ādivirodhatoti. Apica bhikkhunopi sāmaṇerassa viya surāpānaṃ sacittakameva kasmā na jātanti? Appatirūpattāti ce, sāmaṇerānampi appatirūpameva. Sahadhammikā eva hi te. Mahāsāvajjattāti ce? Sāmaṇerānampi tādisameva. Sāmaṇerānaṃ sacittakameva pārājikaṃ, itaraṃ daṇḍakammavatthūti ce? Bhikkhūnampi majjapāne natthi. Ettha tikapācittiyena na bhavitabbaṃ. Majje amajjasaññissa dukkaṭāpatti paññāpetabbā siyā. Bhikkhussa pācittiyavatthu sāmaṇerānaṃ pārājikaṃ hoti tiracchānagatasāmaṇerānaṃ viyāti ce? Acittakampi majjapānādīnaṃ sāmaṇerānaṃ pārājikaṃ paññāpetabbaṃ siyā. Nācittakaṃ pārājikaṃ sambhavatīti ce? Na, paṇṇattivajjampi pārājikaṃ sambhavatīti. Nikāyantarapakkhe ayameva doso. Amhākañhi lokavajjameva majjapānanti. Kasmā panettha surāpānameva dhammatāvasena ariyā na karontīti? Na kevalaṃ surāpānameva dhammatāvasena ariyā na karonti, pāṇesupi kodhavasena pāṇasaññitāya sīsacchedanādīni na karonti, sadārasaññāya paradāraṃ na vītikkamanti, anatthabhañjakasaññāya atthabhañjakamusā na vadanti, sammādiṭṭhisaññāya micchādiṭṭhiṃ na paṭipajjantīti veditabbā. Ācariyāpi surāpāne akusalaniyamābhāvameva vadanti, tasmā eva mātikāṭṭhakathāya gaṇṭhipade lokavajjapaṇṇattivajjādhikāre ‘‘sacittakapakkheakusalanti surāpānādisaṅgahatthaṃ, itarathā yassa akusalamevāti vadeyyā’’ti likhitaṃ. Kiriyasamuṭṭhānatā panassa tabbahulanayameva, na paṭhamapārājike. Kathaṃ? Kāyasaṃsaggasikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ. Ettha bhikkhussa ca bhikkhuniyā ca kāyasaṃsaggabhāve sati bhikkhunī kāyaṅgamacopayamānāpi citteneva adhivāsentī āpajjati, na evaṃ bhikkhu. Bhikkhu pana copayamānova āpajjati, evameva paṭhamapārājikepi copane sati eva āpajjati, nāsati. Pavesanaṃ sādiyatīti ettha pavesanasādiyanaṃ nāma sevanacittassuppādananti, evaṃ santepi ‘‘vīmaṃsitvā gahetabba’’nti vuttaṃ.

Paṭhamapārājikasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyapārājikasikkhāpadavaṇṇanā

‘‘Kissa pana tvaṃ ayye jānaṃ pārājikaṃ dhammaṃ ajjhāpanna’’nti vacanato, ‘‘aṭṭhannaṃ pārājikānaṃ aññataraṃ pārājikaṃ ajjhāpanna’’nti (pāci. 666) vacanato, ante ‘‘uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammā’’tiādivacanato (pāci. 677), parivāre ‘‘sādhāraṇapaññatti ubhatopaññattī’’ti (pari. 201) vacanato ca bhikkhunivibhaṅgaṃ patvā bhagavā sādhāraṇāni sikkhāpadāni bhikkhūnaṃ uppannavatthusmiṃyeva ‘‘yā pana bhikkhunī chandaso methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatenapi pārājikā hoti asaṃvāsā’’tiādinā nayena savisesampi avisesampi mātikaṃ nikkhipitvā anukkamena padabhājanaṃ, āpattibhedaṃ, tikacchedaṃ, anāpattivārañca anavasesaṃ vatvā vitthāresi. Saṅgītikārakehi pana asādhāraṇapaññattiyoyeva idha vitthāritāti veditabbā.

666. Tattha ‘‘aṭṭhannaṃ pārājikāna’’nti idaṃ kevalaṃ saṅgītikārakānaṃyeva nayato nikkhittavacanaṃ ito pubbe chaṭṭhasattamaṭṭhamānaṃ pārājikānaṃ apaññattattā. Bhagavatā pana idaṃ paññāpitamādisikkhāpadampi upādāya ‘‘channaṃ pārājikāna’’nti vuttaṃ siyā. Ito uddhaṃ paññattānipi upādāya ‘‘aṭṭhannaṃ pārājikāna’’nti vacanaṃ aparabhāge uppannanti ekacce ācariyā. Aṭṭhakathāyaṃ pana ‘‘idañca pārājikaṃ pacchā paññattaṃ, tasmā ‘aṭṭhanna’nti vibhaṅge vutta’’ntiādi vuttaṃ, tasmā aṭṭhakathācariyānaṃ matena siddhametaṃ yathāpaññattānukkamavaseneva saṅgītānīti. ‘‘Aññāsi’’nti pāṭho. Aññāsīti na gahetabbo. ‘‘Duṭṭhullasikkhāpade vuttanayenevā’’ti vacanato vajjapaṭicchādikaṃ yā paṭicchādeti, sāpi vajjapaṭicchādikaāyevāti siddhaṃ. Kiñcāpi vajjapaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassikameva hotīti katvā ‘‘dukkhavedana’’nti vuttaṃ.

Dutiyapārājikasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyapārājikasikkhāpadavaṇṇanā

669.Imaṃ adhippāyamattanti ‘‘codetvā sāretvā’’ti etaṃ. Etthāyaṃ vicāraṇā – yo bhikkhu ukkhittakabhikkhunā samānadiṭṭhiko laddhinānāsaṃvāsako hoti, so avandanīyo, kammākamme ukkhittako viya na gaṇapūraṇo, sahaseyyampi na labhati, na tathā bhikkhunī. Sā hi yāva na samanubhaṭṭhā, tāva gaṇapūrakā ca hoti, saṃvāsañca labhati. Laddhinānāsaṃvāsikānuvattikāpi ukkhittānuvattikāva hoti. Ukkhitto ce kālaṅkato, tadanuvattako bhikkhu laddhinānāsaṃvāsako hotiyeva. Tathā vibbhantepi tasmiṃ titthiyapakkantakepi sikkhaṃ paccakkhāya sāmaṇerabhūmiyaṃ ṭhitepīti eke. Tesaṃ matena ukkhittake tathābhūtepi bhikkhunī tadanuvattikā samanubhāsitabbāvāti āpajjati. Samanubhāsanakammaṃ saṅghāyattaṃ, saṅghena sañcicca purimakāpattiṃ apanetuṃ na yuttaṃ viya khāyati. Ukkhepanīyakammañca āpattiadassanamatte, appaṭikammamatte, kudiṭṭhiappaṭinissajjanamatte ca kariyati, tassa anuvattanamattena samanubhāsitvā sāsanato cāvetabbānīti na yuttanti ce? Na vattabbameva, idaṃ apārājikavatthūsupi tappasaṅgato, anaññavisayattā ca vinayassa.

Tatiyapārājikasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthapārājikasikkhāpadavaṇṇanā

675. ‘‘Lokassādasaṅkhātassa mittasanthavassa vasena taṃ dassetuṃ kāyasaṃsaggarāgenāti vutta’’nti likhitaṃ. Tissitthiyoti tīsu itthīsu, tisso vā itthiyo. Taṃ na seveti tāsu na sevati. Anariyāti ubhatobyañjanā. Byañjanasminti attano byañjane. Na seveti na sevati. Na cācareti nācarati. Vaṇṇāvaṇṇoti dvīhipi sukkavissaṭṭhi. Gamanuppādananti sañcarittaṃ.

676.‘‘Nivatthaṃ vā pārutaṃ vā’’ti ettha nivatthassa vā pārutassa vā vatthassa gahaṇaṃ sādiyatīti attho.

Catutthapārājikasikkhāpadavaṇṇanā niṭṭhitā.

Pārājikakaṇḍavaṇṇanā niṭṭhitā.

2. Saṅghādisesakaṇḍavaṇṇanā

1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā

681.Āhatakoti ānīto, niyatakoti adhippāyo. Akappiyaaḍḍo nāma saṅghassa vā ārāmikapuggalassa vā vatthussa kāraṇā saṅghassa vārikabhāvena sayameva vā adhikaraṇaṭṭhānaṃ gantvā ‘‘amhākaṃ eso dāso, dāsī, vāpī, khettaṃ, ārāmo, ārāmavatthu, gāvo, gāvī, mahiṃsī, ajā, kukkuṭā’’tiādinā voharati, akappiyaṃ. ‘‘Ayaṃ amhākaṃ ārāmiko ārāmikā, ayaṃ vāpī itthannāmena saṅghassa hatthe dohanatthāya dinnā. Ito khettato ārāmato uppajjanakacatupaccayā ito gāvito mahiṃsito ajāto uppajjanakagorasā itthannāmena saṅghassa dinnā’’ti pucchite vā apucchite vā vattuṃ vaṭṭati. ‘‘Kata’’nti avatvā ‘‘karontī’’ti vacanena kira anenakataṃ ārabbha ācikkhitā nāma hoti. Gīvāti kevalaṃ gīvā eva hoti, na pārājikaṃ. Kārāpetvā dātabbāti ettha sace āvudhabhaṇḍaṃ hoti, tassa dhārā na kāretabbā, aññena pana ākārena saññāpetabbaṃ. ‘‘Ticittaṃ tivedana’’nti vuttattā ‘‘mānussayavasena kodhussayavasenā’’ti tabbahulanayena vuttanti veditabbaṃ.

Paṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasaṅghādisesasikkhāpadavaṇṇanā

683. Bhaṭiputtakānaṃ kumārabhaṭikānaṃ gaṇā bhaṭiputtagaṇā. Kappanti kappiyaṃ. Kappagatikanti kappiyasabhāvaṃ. Pakkantāsupīti attano parisaṃ ṭhapetvā itarāsu pakkantāsu. Paṇṇattiṃ ajānantā ariyāpi vuṭṭhāpentīti katvā vā kammavācāpariyosāne āpattikkhaṇe vipākābyākatasamaṅgitāvasena vā ‘‘ticitta’’nti vuttanti veditabbaṃ. ‘‘Pabbājane na dukkaṭa’’nti porāṇagaṇṭhipade vuttaṃ.

Dutiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasaṅghādisesasikkhāpadavaṇṇanā

687.Bhaddākāpilānī mahākassapassa purāṇadutiyā kira. Ñātīnaṃ kulaṃ yasmiṃ gāmake, tadetaṃ gāmakaṃ ñātikulaṃ, kulasannihitaṃ gāmakaṃ agamāsīti attho. ‘‘Ajaṃ gāmaṃ netī’’tiādīsu viya vā dvikammikaṃ katvā gāmakaṃ agamāsi ñātikulaṃ agamāsītipi yujjati.

692. ‘‘Aparikkhittassa gāmassa upacāraṃ atikkāmentiyā’’ti vacanenapi evaṃ veditabbaṃ – vikālagāmappavesane dvinnaṃ leḍḍupātānaṃyeva vasena upacāro paricchinditabbo, itarathā yathā ettha parikkhepārahaṭṭhānaṃ parikkhepaṃ viya katvā ‘‘atikkāmentiyā’’ti vuttaṃ, evaṃ tatthāpi ‘‘aparikkhittassa gāmassa upacāraṃ atikkamantassā’’ti vadeyya. Yasmā pana tattha parikkhepārahaṭṭhānato uttari eko leḍḍupāto upacāroti adhippeto, tasmā tadatthadīpanatthaṃ ‘‘aparikkhittassa gāmassa upacāraṃ okkamantassā’’ti vuttaṃ. Yaṃ pana andhakaṭṭhakathāyaṃ ‘‘parikkhepārahaṭṭhānaṃyeva ‘upacāra’nti sallakkhetvā parikkhepaparikkhepārahaṭṭhānānaṃ ninnānākāraṇadīpanatthaṃ ‘upacāraṃ okkamantassā’ti vuttaṃ pāḷivisesamasallakkhetvāva aparikkhittassa gāmassa upacāraṃ atikkamantassa idha upacāro parikkhepo yathā bhaveyya, taṃ upacāraṃ paṭhamaṃ pādaṃ atikkamantassa āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkamantassa āpatti pācittiyassā’’ti vuttaṃ, taṃ na gahetabbameva pāḷiyā visesasabbhāvatoti. ‘‘Aparikkhittassa gāmassa upacāraṃ okkamantiyātipi ekaccesu dissati, taṃ na gahetabbanti apare’’ti vuttaṃ. Tattha ‘‘pāḷivisesamasallakkhetvā’’ti duvuttaṃ, kasmā? Vikālagāmappavesanasikkhāpadepi katthaci ‘‘upacāraṃ atikkamantassā’’ti pāṭho dissatīti, so andhakaṭṭhakathāpāṭhato gahitoti ācariyo. Aparikkhittassa upacārokkamanameva pāṭho yujjati, na atikkamanaṃ. Kasmā? Bahūsu ṭhānesu pāḷiyā aṭṭhakathāhi virujjhanato, imasmiṃ vāpi sikkhāpade virujjhati. Kathaṃ? Gaṇamhā ohīyamānāya araññe āpatti hoti, na gāme. Atha ca pana nidassanampi ‘‘sikkhāpadā buddhavarenā’’ti (pari. 479) gāthā dassitā, tasmā upacārokkamanapariyāpannanadiṃ atikkāmentiyā hoti. Kiñca bhiyyo ‘‘gacchantassa catasso āpattiyo, ṭhitassa cāpi tattakātiādīnaṃ (pari. 475) parivāragāthānaṃ aṭṭhakathāhi upacārokkamanameva pāṭhoti niṭṭhaṃ gantabba’’nti ca vuttaṃ, suṭṭhu sallakkhetvā kathetabbaṃ.

‘‘Padasā gamanameva hi idhādhippetaṃ, teneva paṭhamaṃ pādaṃ atikkāmentiyātiādimāhā’’ti ettha vikālagāmappavesanasikkhāpadādīsu tadabhāvā yānena vā iddhiyā vā pavisato, addhānaṃ gacchato ca āpattīti dīpeti. Tattha asāruppattā āpattimokkho natthīti eke, vicāretvā gahetabbaṃ. Bhikkhunīvihārabhūmi ‘‘gāmantara’’nti na vuccati gāmantarapariyāpannāyapi kappiyabhūmittā. ‘‘Parato ‘sace bhikkhunīsu mahābodhiyaṅgaṇaṃ pavisantīsu ekā bahi tiṭṭhati, tassā āpattī’tiādivacanato bhikkhuvihāro na kappiyabhūmīti siddhaṃ, tasmā kañcinagare khandhadhammavihāro viya, kāvīrapaṭṭane sārīdhammavihāro viya ca aññopi so vihāro, tasmā sīmabaddhasukhatthaṃ gāmantarabhāve nirantarā adhiṭṭhānatthaṃ pavisantiyā, nikkhamantiyāpi gāmantarāpatti hotīti apare’’ti vuttaṃ. Catugāmasādhāraṇattāti ettha evaṃvidhe vihāre sīmaṃ bandhantehi cattāropi te gāmā sodhetabbāti veditabbā. Saṃvidahitvā bhikkhuniyā vā mātugāmena vā theyyasatthena vā saddhiṃ taṃ vihāraṃ okkamantiyā catasso āpattiyo ekatova honti. ‘‘Gāmantare gāmantare āpatti pācittiyassā’’ti vuttāti eke.

Dutiyapāduddhāre saṅghādisesoti ettha sace dutiyo pāduddhāro kappiyabhūmiyaṃ hoti, na saṅghādiseso, akappiyabhūmiyaṃ eva saṅghādiseso. ‘‘Ubhayatīresu vicaranti, vaṭṭatīti dassanūpacārassettha sambhavā’’ti likhitaṃ, taṃ yuttaṃ. Savanūpacāro hettha nadīpāre, gāmantare vā appamāṇanti. Andhakaṭṭhakathāyaṃ pana ‘‘paratīrato nadiṃ otaritvā dassanūpacārato dārūni, paṇṇānivā maggitvā āneti, anāpatti. Ticīvarāni paratīre otāpeti, anāpattī’’ti vuttaṃ. ‘‘Orimatīrameva āgacchati, āpattī’’ti atikkamitukāmatāya paviṭṭhattā vuttaṃ. ‘‘Nhāyanādikiccena paviṭṭhānaṃ katthevālayasambhavā vaṭṭatī’’ti vuttaṃ. Gāmantare pamāṇanti aṭṭhakathāyaṃ paratīrato nadiṃ otaritvā dassanūpacārato dārūni paṇṇāni sakagāmato thokampi taraṇavārena na vaṭṭati kira nikkhamitvā pavisituṃ.

Agāmakearaññeti agāmalakkhaṇe araññeti attho. Iminā āpattikhettaṃ dassitaṃ. Yasmā idaṃ āpattikhettaṃ, tasmā yā bhikkhunupassayato gāmassa indakhīlaṃ atikkamati, sā asante gāme gaṇamhā ohīyanāpattiṃ āpajjati. Dassanasavanūpacārābhāvepi pageva gāme indakhīlātikkamanakkhaṇeyeva āpajjati. Sace tattha ekā bhikkhunī atthi, tassā dassanasavanūpacārātikkamanakkhaṇe āpajjati, araññamaggagamanakāle evāyaṃ vidhīti na gahetabbaṃ. Gāmato pana nikkhamantī ito paṭṭhāya āpajjatīti dassanatthaṃ ‘‘agāmakaṃ arañña’’nti vuttaṃ. Vuttañhetaṃ ‘‘ārādhikā ca honti saṅgāhikā lajjiniyo, tā kopetvā aññattha na gantabbaṃ. Gacchati ce, gāmantaranadīpārarattivippavāsagaṇamhā ohīyanāpattīhi na muccatī’’tiādi. Tattha ‘‘gaṇamhā ohīyanāpatti sakiṃyevāpajjati. Itarā gāme gāme pāre pāre aruṇe aruṇe cāti veditabba’’nti vuttaṃ. Tattha ‘‘vuttañheta’’ntiādīni asādhakāni yathāsambhavaṃ gahetabbattā. ‘‘Mahābodhiyaṅgaṇantiādi evaṃ gāmassa āsannaṭṭhānepi imaṃ āpattiṃ āpajjatīti dassanatthaṃ vutta’’nti likhitaṃ.

Tatiyasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasaṅghādisesasikkhāpadavaṇṇanā

694.Paṭivattāti paṭivacanaṃ denti. Kammadosanti ‘‘anaññāya gaṇassa chandanti evamādī’’ti likhitaṃ. Kattabbaṭṭhānadosanti porāṇā. Kārakagaṇassāti kārakasaṅghassa. ‘‘Bhikkhunisaṅghaṃ sannipātetvā’ti vuttattā kārakasaṅghopi ayamevāti ce? Paṭhamameva kārakasaṅghaṃ na āmantetvā balakkārenāyaṃ thullanandā taṃ bhikkhuniṃ osāresī’’ti porāṇagaṇṭhipade vuttaṃ, tasmā kārakabhikkhūnaṃ sammukhāpi tesaṃ anumatiṃ paṭhamaṃ aggahetvā taṃ kammaṃ na paṭippassambhetabbanti siddhaṃ hoti, paṭippassaddhaṃ balakkārena na kātabbamevāti adhippāyo. ‘‘Bhikkhunīpi diṭṭhāvikammaṃ kātuṃ labhatī’’ti ca tattha vuttaṃ.

698.Asante kammakārakasaṅghe osāreti, anāpattīti ettha kittāvatā asanto nāma hotīti? Idaṃ sabbattha na vicāritaṃ. Kārakānaṃ kālakiriyāyāti eke. Ekassapi abhāvenāti eke. Ekasmiṃ rajjeti eke. Ekaraṭṭheti eke. Ekagāmeti eke. Ekasmiṃ āvāseti eke. Yattha sakkā apaloketunti eke. Antoaddhayojaneti eke. Tattha tasmiṃ āvāse asante kārakasaṅghe osāreti, anāpattīti idaṃ pasaṃsanti ācariyā. Yattha sakkā apaloketunti sāmīci.

Catutthasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasaṅghādisesasikkhāpadavaṇṇanā

701.Etaṃna vuttanti bhikkhuniyā avassutabhāvo daṭṭhabboti etaṃ niyamanaṃ na vuttaṃ. Taṃ avacanaṃ pāḷiyā sameti. Katarapāḷiyāti? ‘‘Anavassutoti jānantī paṭiggaṇhātī’’ti imāya. Yadi hi puggalassa avassutabhāvo na pamāṇaṃ, kiṃ imāya pāḷiyā payojanaṃ, ‘‘anāpatti ubho anavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. Attano hi anavassutabhāvoyeva pamāṇanti. Imassa pana anāpattivārassa ayamattho – ubho ce anavassutā, sabbathāpi anāpatti. Atha bhikkhunī anavassutā samānā avassutampi ‘‘anavassuto’’ti saññāya tassa hatthato paṭiggaṇhāti, evampi anāpattīti. Atha sā anavassutāpi aññaṃ anavassutaṃ vā avassutaṃ vā ‘‘avassuto’’ti jānāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade ‘‘kissa tvaṃ ayye na paṭiggaṇhāsīti. Avassuto ayyeti…pe… nāhaṃ avassutā’’ti.

Pañcamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā

705.Tenāti tasmā. Yasmā uyyojikā na deti na paṭiggaṇhāti, tasmā paṭiggaho na vijjatīti attho. Itarissā paribhogapaccayā. ‘‘Akusalacitta’’nti bāhullena vuttaṃ. ‘‘Vaṭṭatīti saññāya vadantiyāpi āpattī’’ti vadanti.

Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

7. Sattamasaṅghādisesasikkhāpadavaṇṇanā

712-4. Kammavācato pubbe āpannāpattiyo na paṭippassambhanti. Ñattiyā dukkaṭathullaccayā paṭippassambhanti saṅghādisese patteti porāṇā. Taṃ ‘‘ajjhāpajjantiyā’’ti pāḷiyā sameti. ‘‘Sutvā na vadantī’’ti ettha sace jīvitabrahmacariyantarāyabhayā na vadanti, anāpatti . ‘‘Adhammakamme adhammakammasaññā āpatti dukkaṭassā’’ti vuttattā ‘‘anāpatti asamanubhāsantiyā’’ti saṅghādisesaṃ sandhāya vuttaṃ.

Sattamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhamasaṅghādisesasikkhāpadavaṇṇanā

715.Paccākatāti parājitā. Kuladūsakasikkhāpadassa, imassa ca nidānamattameva nānākaraṇaṃ. Vuttañhi tattha ‘‘tassa vacanassa paṭinissaggāya eva vacanīyo, na kuladūsananivāraṇatthāyā’’ti. Evaṃ sante ubhopetā āpattiyo aññamaññaṃ sabhāgatthā, tasmā idaṃ tassa anupaññattisadisaṃ āpajjati, tato idaṃ niratthakameva āpajjatīti? Na evaṃ daṭṭhabbaṃ. Vatthuvisesato, kammavācāvisesato ca ubhinnaṃ nānākaraṇaṃ.

Aṭṭhamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamasaṅghādisesasikkhāpadavaṇṇanā

723. ‘‘Kāyikavācasikena saṃsaggenā’’ti pāṭhaseso.

Navamasaṅghādisesasikkhāpadavaṇṇanā niṭṭhitā.

Saṅghādisesakaṇḍavaṇṇanā niṭṭhitā.

3. Nissaggiyakaṇḍavaṇṇanā

1. Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā

733. Paṭhamanissaggiyapācittiyasikkhāpadaṃ uttānameva.

2. Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā

740. Vatthusampattattā vā na tassā anāpannakāmatāya vā anāṇattikatāya vā akālacīvaramadaṃsu. Yathādāne eva upanetabbaṃ, na bhājetabbaṃ puggalikattāti adhippāyo. Atthato hi itarampi yathādāne eva upanetabbameva. Gaṇṭhipade pana ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Yathādāneti dāyakehi pariccattavidhānena. Upanetabbanti akālacīvarabhāvena bhājetabbanti adhippāyo. Idha bhājāpitāya laddhacīvarameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labhatī’’ti likhitaṃ. Yadi nissaṭṭhapaṭiladdhaṃ sandhāya idaṃ vuttaṃ siyā, ‘‘nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā dadeyya, dadeyyuṃ, ayyāya dammī’’ti vuttattā tīṇipetāni padāni vattabbāni siyuṃ, tasmā na kevalaṃ nissaṭṭhapaṭiladdhameva yathādāne upanetabbaṃ, aññāhi bhikkhunīhi laddhakoṭṭhāsampi yathādāneyeva upanetabbaṃ.

741. ‘‘Akālacīvare kālacīvarasaññāya anāpattī’’ti pana bhājanapaccayā āpajjitabbāpattiṃ nāpajjatīti ettakameva dīpeti, na paṭiladdhaṃ, na yathādāne dātabbanti imamatthaṃ dīpeti. Lesena pana gaṇhāti ce, bhaṇḍagghena kāretabbā.

Dutiyanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā

744. Sakasaññāya gahitattā pācittiyaṃ, dukkaṭañca vuttaṃ. Itarathā bhaṇḍagghena kāretabbaṃ.

Tatiyanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā

752. Lesena gahetukāmatā, aññassa viññussa viññāpanaṃ, paṭilābhoti tīṇi aṅgāni, tasmā paṭhamaṃ viññattaṃ alabhitvā aññaṃ tato ūnatarampi labheyya, nissaggiyameva aṅgasampattito. Esa nayo aññatthāpi.

Catutthanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā

753. ‘‘Telaṃ gopetvā sappimpi me attano kulagharā’’ti kira pāṭho.

Pañcamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā

758-762.Pāvārikassāti dussavāṇijakassa. Yāya cetāpitaṃ, tassā nissaggiyaṃ, nissaṭṭhapaṭilābho ca. ‘‘Itarāsaṃ pana jānitvā vassaggena pattakoṭṭhāsaṃ sādiyantīnampi na nissaggiyaṃ, kevalaṃ yathādāne eva tāhipi upanetabba’’nti vadanti. ‘‘Nissaṭṭhaṃ paṭilabhitvāpi yathādāne upanetabba’nti vuttattā sesāhi gahitaṃ suggahita’’nti vadanti. Ettha gilānāyapi na mokkho.

Chaṭṭhanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

7. Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā

764. Sattame ‘‘sayaṃ yācitakenā’’ti kiñcāpi avisesena vuttaṃ. Tathāpi aññadatthikena attuddesikena saññācikenāti attho veditabbo. Ayamattho ‘‘bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsū’’ti imissā pāḷiyā atthena saṃsanditvā veditabbo. Tassāyamattho – tena parikkhārena bhesajjaṃ cetāpetvā ca-saddena saññācikena ca bhesajjaṃ cetāpetvāti imamatthaṃ dīpento ‘‘sayampi yācitvā bhesajjaṃ cetāpetvā’’ti āha. Aññathā ‘‘tena parikkhārena bhesajjaṃ cetāpetvā sayampi yācitvā paribhuñjiṃsū’’ti iminā anukkamena pāḷi vattabbā siyā.

Padabhājane pana ‘‘saṃyācikenāti sayaṃ yācitvā’’ti tasseva padassa adhippāyamattaṃ vuttaṃ. Sā hi padabhājanadhammatā. ‘‘Saṅghikaṃ lābhaṃ pariṇata’’ntiādipadānaṃ bhājane pana sā pākaṭā. Aññathā saṃyācikapadena ko añño atirekattho saṅgahito siyā, so na dissatīti tadeva padaṃ nippayojanaṃ, idañca sikkhāpadaṃ purimena ninnānākaraṇaṃ siyā. Attano hi santakaṃ yathākāmaṃ karaṇīyanti. Ettha ca saṅghassa yācanāya vasena ekato hutvā yācanāya laddhaṃ saṃyācikanti veditabbaṃ. Aññathā ito parena saṃyācika-saddena idaṃ nibbisesaṃ āpajjatīti ‘‘puggalikena saṃyācikenā’’ti idañca sikkhāpadaṃ visuṃ na vattabbaṃ siyā idheva tena āpajjitabbāpattiyā saṅgahitattā, na ca saṅgahitā āpattidvayabhāvato. Missetvā cetāpitattā hi ekameva āpattīti ce? Na, saṃyācikapadassa nippayojanabhāvappasaṅgato, evaṃ saṅghikamahājanikapuggalikāni missitvā cetāpane ekāpattibhāvappasaṅgato ca.

Sattamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā

769.Gaṇassāti ābhidhammikādigaṇassa, ūnacatuvaggassa ca.

Aṭṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamanissaggiyapācittiyasikkhāpadavaṇṇanā

774.Saññācikenāti gaṇayācanāya laddheneva, na aññena.

Navamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā

779. Dasame pana ‘‘yā pana bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena aññaṃ cetāpeyya, nissaggiyaṃ pācittiya’’nti evaṃvidhena bhavitabbaṃ, ‘‘puggalikena saṃyācikenā’’ti iminā ekādasamena bhavitabbaṃ siyā yathākkamena sambhavato. Kāmameva cetaṃ aṭṭhuppattiyā abhāvato na vuttaṃ, atthato pana gahetabbameva. Ettha pana saṅghagaṇapuggalānaṃ pavāritaṭṭhāne, puggalasseva ñātakaṭṭhāne ca anāpattichāyā dissati, idaṃ sabbaṃ amhākaṃ takkānusāravaseneva vuttanti katvā na sārato daṭṭhabbaṃ. Vicāretvā yathā niccalakāraṇaṃ disvā yaṃ vā vinayakkamakovidā anujānanti, taṃ tadeva gahetabbaṃ. Porāṇagaṇṭhipade pana ‘‘āpadāsupi aññaṃ garubhaṇḍameva cetāpetabbaṃ, itaraṃ na vaṭṭati, bhikkhussa pana vaṭṭatī’’ti vuttaṃ.

Dasamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

11. Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā

784. ‘‘Dutiyavaggassa paṭhame’’ti avatvā ‘‘ekādasame’’ti idha vuttaṃ. Kasmā? Bhikkhunivibhaṅge tiṃsakakaṇḍaṃ patvā vaggakkamassa avuttattā. Yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā aññātikaappavāritaṭṭhāne dhammanimantanavasena vadeyya ‘‘yenattho’’ti vuttāya ‘‘catukkaṃsaparamaṃ viññāpetabba’’nti paricchedaṃ dassetīti veditabbaṃ. Aññathā ‘‘nidānena sikkhāpadaṃ na sameti, sikkhāpadena ca anāpattivāro’’ti ca ‘‘akataviññattiyā catukkaṃsaparamaṃ viññāpetabba’’nti ca aniṭṭhaṃ āpajjati, tasmā mātikāṭṭhakathāyaṃ cetāpetabbanti ṭhapetvā sahadhammike ca ñātakapavārite ca aññena kismiñcideva guṇena, parituṭṭhena ca vadeyya ‘‘yenattho’’ti vuttassa ‘‘viññāpetabba’’nti vuttanayena attho daṭṭhabbo. Porāṇagaṇṭhipade pana ‘‘idaṃ paricchinnapavāraṇaṃ sandhāya vuttaṃ. Anāpatti ñātakānaṃ pavāritānanti pana sabbappakārena pavattaṃ niccapavāraṇaṃ sandhāya vuttaṃ. Niccapavāraṇā nāma yadā yenattho, tadā taṃ vadeyyāthāti evaṃ pavattā . ‘Handa sītapāvuraṇa’nti dentānaṃ pana atirekacatukkaṃsampi gahetuṃ vaṭṭatī’’ti vuttaṃ. Ayameva nayo dasamepīti.

Ekādasamanissaggiyapācittiyasikkhāpadavaṇṇanā niṭṭhitā.

Bhikkhunīvibhaṅge tiṃsakavaṇṇanā niṭṭhitā.

Nissaggiyakaṇḍavaṇṇanā niṭṭhitā.

4. Pācittiyakaṇḍavaṇṇanā

1. Lasuṇavaggo

1. Paṭhamalasuṇasikkhāpadavaṇṇanā

793-7.Ahaṃlasuṇenāti ettha ‘‘pavāremī’’ti pāṭhaseso. Badarasāḷavaṃ kira badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati.

Paṭhamalasuṇasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasikkhāpadavaṇṇanā

800.Saṃharāpeyyāti ‘‘saṃharati vā saṃharāpeti vā’’ti padabhājanaṃ veditabbaṃ. Kiñcāpi ettha āpattibhedo na dassito, tathāpi khurasaṇḍāsakattariādipariyesanaghaṃsanādīsu pubbapayogesu dukkaṭaṃ yujjati, yathā cettha, evaṃ talaghātakādimhi ca āpattibhedo pāḷiyaṃ na vutto. Yathāsambhavaṃ pana pubbapayogesu dukkaṭaṃ sambhavati. Evaṃ bhikkhussa ettha ca lasuṇe ca dukkaṭaṃ. Idaṃ kiriyākiriyanti porāṇā. Tattha ‘‘kiriyākiriya’’nti na vuttaṃ.

Dutiyasikkhāpadavaṇṇanā niṭṭhitā.

802-6. Tatiyacatutthasikkhāpadaṃ uttānatthameva.

5. Pañcamasikkhāpadavaṇṇanā

812. Pañcame udakasuddhipaccaye satipi phassasādiyane yathāvuttaparicchede anāpatti. Tattha dvinnaṃ pabbānanti ‘‘dvinnaṃ aṅgulānaṃ sahapavesane ekekaaṅgulassa ekekaṃ pabbaṃ katvā dve pabbā, ekaṅgulappavesane dvinnaṃ pabbānaṃ upari na vaṭṭatīti veditabbaṃ. Mahāpaccariyampi ayameva nayo dassito’’ti likhitaṃ.

Pañcamasikkhāpadavaṇṇanā niṭṭhitā.

815. Chaṭṭhasikkhāpadaṃ uttānatthameva.

7. Sattamasikkhāpadavaṇṇanā

820-822. ‘‘Nagaraṃ atiharantī’’ti pāṭho. ‘‘Nagaradvāre atiharantī’’ti katthaci, tattha dvārenāti attho. Ayameva vā pāṭho. Taṃ pubbāparaviruddhanti ‘‘punapi vutta’’nti vuttaṃ vādaṃ sandhāya, na tato pubbe tattha vuttaṃ vādaṃ. Ettha ‘‘mātarampi viññāpetvāti vacanena virujjhatī’’ti likhitaṃ, taṃ dullikhitaṃ, na hi tena virodhaṃ sandhāya idaṃ vuttanti. Karaṇe ce pācittiyaṃ, kārāpanepi pācittiyeneva bhavitabbaṃ. Atha kārāpane dukkaṭaṃ, karaṇepi dukkaṭeneva bhavitabbaṃ. Na hi karaṇe vā kārāpane vā viseso atthi āpajjane satīti adhippāyo.

823.Sampaṭicchituṃ vaṭṭatīti appaṭikkhipitvā ‘‘sādhū’’ti vattuṃ vaṭṭatīti adhippāyo. Na hi paṭiggahetuṃ vaṭṭati. Anāmāsattā ‘‘āmakadhaññaṃ pana ñātakapavāritaṭṭhānepi na vaṭṭatī’’ti vuttaṃ. Anugaṇṭhipade pana ‘‘kappiyena laddhaṃ dhaññaṃ bhajjitvā bhuñjantiyā dukkaṭaṃ. Aparaṇṇepi eseva nayo’’ti ca ‘‘anāpatti ābādhapaccayāti vacanato satta dhaññānipi anāmāsānīti siddhaṃ, teneva heṭṭhā aṭṭhakathāyaṃ dukkaṭavatthumhi satta dhaññānipi gahitāni anāmāsānī’’ti ca vuttāni. Āmāsāni kappiyavatthūni ca yadi bhaveyyuṃ, yathā ñātakapavārite sandhāya ‘‘aparaṇṇaṃ viññāpetī’’ti avisesena vuttaṃ, evaṃ ‘‘anāpatti ñātakānaṃ pavāritānaṃ aññassa atthāya viññāpeti, ummattikāya ādikammikāyā’’ti vattabbaṃ. Yasmā dukkaṭavatthuttā ca anāmāsattā ca mātarampi sattavidhaṃ dhaññaṃ viññāpetuṃ na vaṭṭati , tasmā tadatthadīpanatthaṃ sattavidhaṃ dhaññaṃ sandhāya ‘‘anāpatti ābādhapaccayā’’ti vuttaṃ, yathā bhikkhuniyā ābādhapaccayā vaṭṭati, tathā bhikkhussāpīti ca. Yathā vā pana bhikkhuniyā bhajjanādīni kārāpetuṃ na vaṭṭati, evaṃ bhikkhussāpi. Vuttampi cetaṃ andhakaṭṭhakathāyaṃ ‘‘aññataro bālabhikkhu kappiyaṃ ajānanto etadavoca ‘āmakadhaññaṃ sampaṭicchituṃ bhikkhūnaṃ na vaṭṭati. Etaṃ dhaññaṃ bhajjitvā koṭṭetvā pacitvā yāgukhajjakaṃ bhattañca dethā’ti, āṇāpakasseva bhikkhussa āpatti, sabbesaṃ anāpattī’’ti. Tasmā ‘‘saṅghavārikānaṃ dhaññaṃ koṭṭethā’’ti ārāmikānaṃ vattuñca na vaṭṭati. ‘‘Divasaṃ paribbayaṃ gaṇhatha, taṇḍule sampādetha, tvaṃ ettake gaṇha, tvaṃ ettake’’ti evamādīni pana vattuṃ vaṭṭatīti ca. Yaṃ pana ‘‘aviññattiyā labbhamānaṃ pana navakammatthāya sampaṭicchituṃ vaṭṭatī’’ti vuttaṃ, tampi heṭṭhā ‘‘imaṃ taḷākaṃ khettaṃ vatthuṃ vihārassa demā’ti vutte ‘sampaṭicchituṃ vaṭṭatī’’ti vuttaṃ nayaṃ sandhāya vuttattā suvuttameva. ‘‘Navakammatthāya dhaññaṃ demā’’ti vutte ‘‘sādhū’’ti vattabbaṃ. Yaṃ pana heṭṭhā ‘‘tattha nissaggiyavatthuṃ attano vā saṅghagaṇapuggalacetiyānaṃ vā atthāya sampaṭicchituṃ na vaṭṭati…pe… dukkaṭavatthuṃ sabbesampi atthāya sampaṭicchato dukkaṭamevā’’ti vuttaṃ, tampi suvuttameva. Kasmā? ‘‘Cetiyassa atthāya dhaññaṃ dātukāmomhi, tumhe bhante tadatthāya sampaṭicchathā’’ti vutte paṭiggahetuṃ akappiyattā. ‘‘Idaṃ pana tādisaṃ na hotī’’ti ca vuttaṃ. Sabbopāyaṃ upatissattheravādo kira. Dhammasiritthero panevamāha ‘‘pubbepi navakammatthāya paṭiggaho na vārito, saṅghassatthāya paṭiggahitampi paṭiggāhakasseva akappiya’’nti.

Sattamasikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhamasikkhāpadavaṇṇanā

824. Porāṇā ‘‘nibbiṭṭharājabhaṭo’’ti paṭhanti. Tassattho vāritabhattavetano rājabhaṭoti. ‘‘Taññeva bhaṭapathanti taṃyeva bhattavetana’’nti atthaṃ vadanti. Ummukanti alātaṃ.

826. Ettha chaḍḍitaṃ kiriyā. Anolokanaṃ akiriyā.

Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamasikkhāpadavaṇṇanā

832. ‘‘Sāmike apaloketvā chaḍḍetī’’ti katthaci potthake natthi, katthaci atthi, atthibhāvova seyyo kiriyākiriyattā sikkhāpadassa. Idha khettapālakā, ārāmādigopakā ca sāmikā eva. ‘‘Saṅghassa khette, ārāme ca tattha kacavaraṃ na chaḍḍetabbanti katikā ce natthi, bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Tāsampi bhikkhunisaṅghasantake vuttanayena vaṭṭati, na tattha bhikkhussa, evaṃ santepi sāruppavaseneva kātabba’’nti vuttaṃ.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamasikkhāpadavaṇṇanā

833.Sādhukīḷitagītaṃ vāti ettha pāciṇṇagītampi sotuṃ na vaṭṭati. ‘‘Gītupasañhitaṃ pana dhammaṃ sotuṃ vaṭṭatīti dīghanikāyaṭṭhakathāyaṃ vutta’’nti vuttaṃ. Porāṇagaṇṭhipade pana ‘‘dhammagītampi na vaṭṭatī’’ti vatvā ‘‘buddhassa gāyāma vādemāti vutte sampaṭicchituṃ na vaṭṭati, dukkaṭaṃ hotī’’ti vuttaṃ, ‘‘pūjaṃ karoma, jātakaṃ vā vatthuṃ vā desemāti vutte ‘sādhū’ti sampaṭicchituṃ vaṭṭatī’’ti ca vuttaṃ.

836.Ekapayogo nāma ekadivasāvalokanaṃ. Tesaṃyevāti yesaṃ naccaṃ passati. ‘‘Bhikkhunī sayampi naccituṃ vā gāyituṃ vā vādituṃ vā na labhatī’’tiādi idha sikkhāpade natthi. Kasmā? Eḷakalomasamuṭṭhānattā. Yadi evaṃ kasmā vuttanti ce? Suttānulomamahāpadesato. Yadi naccādīni passituṃ vā sotuṃ vā na labhati, pageva attanā kātunti nayato labbhamānattā vuttaṃ. Itarathā mahāpadesā niratthakā siyuṃ. Evamaññatthāpi nayo netabbo. ‘‘Samuṭṭhānampi idha vuttameva aggahetvā chasamuṭṭhānavasena gahetabba’’nti likhitaṃ. Taṃ ‘‘aññe nacca, gāya, vādehī’’ti vattuṃ na labbhatītiādivacīkammaṃ sandhāya likhitañce, taṃ sulikhitaṃ eḷakalomasamuṭṭhāne vācāya abhāvato. ‘‘Sayampi naccitu’’ntiādikāyakammañce sandhāya likhitaṃ, dullikhitaṃ. Eḷakalomasamuṭṭhānañhi ekantato kāyakammaṃ hoti, tasmā uddhaṭaṃ aggahetvā ādisaddena saṅgahitameva idha gahetabbanti. Etaṃ eḷakalomasamuṭṭhānattāti ettha kāraṇavacane suttānulomamahāpadesatoti ettha pana uddhaṭaṃ gahetabbaṃ, evaṃ yathālābhavasena taṃ likhitanti veditabbaṃ. ‘‘Āhaccabhāsitasikkhāpadavasena eḷakalomasamuṭṭhāna’’nti vuttanti upatissatthero. ‘‘Eḷakalomasamuṭṭhānañce idaṃ sikkhāpadaṃ, āṇāpako mucceyya, na ca muccatī’’ti vuttaṃ. Taṃ ‘‘kasmā’’ti vutte ‘‘sabbaaṭṭhakathāsu vutta’’nti aṭṭhakathācariyo āhāti dhammasiritthero.

837.Ārāme ṭhatvāti na kevalaṃ ṭhatvā, tato gantvā pana sabbiriyāpathehipi labhati. ‘‘Ārāme ṭhitāti pana ārāmapariyāpannāti attho, itarathā nisinnāpi na labheyyā’’ti likhitaṃ, taṃ sulikhitameva.

Dasamasikkhāpadavaṇṇanā niṭṭhitā.

Lasuṇavaggavaṇṇanā niṭṭhitā.

2. Andhakāravaggavaṇṇanā

1. Paṭhamasikkhāpadavaṇṇanā

839. ‘‘Divāpi andhakāraṃ atthi, tappaṭisedhanatthaṃ ‘rattandhakāre’ti vutta’’nti vadanti porāṇā. Santiṭṭheyyāti ettha ṭhānāpadesena catubbidhopi iriyāpatho saṅgahito, tasmā purisassa hatthapāse tena saddhiṃ caṅkamanādiṃ karontiyā pācittiyameva. ‘‘Sallapeyya vā’’ti kevalaṃ nidānavasena vuttaṃ visesābhāvato. ‘‘Sallapeyyavāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassā’’ti hi vuttaṃ, taṃ na yuttanti eke. Kasmā? Yasmā tassa purisassa hatthapāse ṭhiteneva ekaṃ pācittiyaṃ. Sallapanenapi aparampi ekaṃ āpajjatīti nāpajjati, kathaṃ paññāyatīti? Aṅgavasena. Imassa hi rattandhakāratā, purisassa hatthapāse ṭhānaṃ vā sallapanaṃ vā, sahāyābhāvo, rahopekkhatāti imāni cattāri aṅgāni vuttāni. Tattha yadi ṭhānapaccayā ekā āpatti visuṃ siyā, tassā cattāri aṅgāni siyuṃ. Yadi sallapanapaccayā ekā, tassāpi pañca aṅgāni siyuṃ. Tasmā mātikāṭṭhakathāyaṃ ‘‘cattāri vā pañca vā aṅgānī’’ti vattabbaṃ siyā, na ca vuttaṃ, tasmā sallapanapaccayā visuṃ natthīti. Atthiyeva, mātikāṭṭhakathāvacanañca tadatthamevāti eke. Kathaṃ? Sahuppattito dvinnaṃ āpattīnaṃ. Kiṃ vuttaṃ hoti? Sallapane sati ṭhānapaccayā āpajjitabbaṃ caturaṅgikaṃ, sallapanapaccayā āpajjitabbaṃ caturaṅgikanti dve pācittiyāni sahuppannāni ekato āpajjantīti. Idaṃ ayuttaṃ pāḷivirodhato. Pāḷiyañhi ‘‘sallapeyya vāti purisassa hatthapāse ṭhitā sallapati, āpatti pācittiyassā’’ti vuttaṃ. Yadi dve siyuṃ, ‘‘āpatti dvinnaṃ pācittiyāna’’nti na vattabbatā siyāti. Ayaṃ nayo dutiyādīsupi yathāyogaṃ veditabbo. Ettha dutiyenāpi saddhiṃ yadi bhikkhuniyā rahopekkhatā atthi, so ce puriso, na dutiyo, purisagaṇanāya āpattiyo. Atha dutiyā bhikkhunī hoti, tassā ca tena purisena saddhiṃ rahopekkhatā atthi, sā ca bhikkhunī na dutiyā hoti. Ubhinnampi āpajjatīti eke, vicāretvā pana gahetabbaṃ. Porāṇagaṇṭhipade pana vuttaṃ ‘‘hatthapāse ṭhānena dukkaṭa’’nti, taṃ pāḷiyā virujjhati. ‘‘Purisassa hatthapāse tiṭṭhati, āpatti pācittiyassā’’ti hi pāḷi, kiṃbahunā. Catutthasikkhāpade mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyikauyyojanasikkhāpadavaṇṇanā) ‘‘santiṭṭhanādīsu tīṇi pācittiyānī’’tiādivacanato vatthugaṇanāya āpatti veditabbā. ‘‘Aṅgāni cettha cattāri pañca vā’’ti vattabbanti sanniṭṭhānaṃ.

Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.

2-3-4. Dutiyatatiyacatutthasikkhāpadavaṇṇanā

842-6. Dutiyatatiyacatutthāni uttānāni. Sabbattha ‘‘sallapatīti yaṃ kiñci tiracchānakathaṃ kathetī’’ti porāṇagaṇṭhipade vuttaṃ.

852. Catutthe panāyaṃ viseso – ‘‘ekenekā’’ti paṭhamaṃ vuttattā dutiyikaṃ vā bhikkhunīnaṃ uyyojeyya, pācittiyaṃ na sambhavatīti ce? Sambhavati. Kasmā? Santiṭṭhanādittayamattāpekkhattā, tassa vacanassāpi vā aññāyapi rahopekkhanassādasambhave sati ubhinnaṃ ekatthasambhavato ca sādhitametaṃ. ‘‘Hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā’’ti ettakameva vuttaṃ. Kasmā ‘‘nikaṇṇikaṃ vā jappetī’’ti na vuttaṃ? Hatthapāsātikkame asambhavato. Tassa tatiyassa padassa pacchinnattā sambhavantampi ‘‘dutiyikaṃ vā uyyojetī’’ti na vuttaṃ, tasmā atthato hatthapāsaṃ vijahitvā santiṭṭhati vā sallapati vā dutiyikaṃ vā uyyojeti, āpatti dukkaṭassāti vuttaṃ hoti. Esa nayo yakkhena vātiādīsupi. Tattha ‘‘hatthapāse’’ti vā ‘‘hatthapāsaṃ vijahitvā’’ti vā na vuttaṃ ubhayattha dukkaṭattā. Anāpattivārepi asambhavato ‘‘nikaṇṇikaṃ vā jappetī’’ti na vuttanti ce? Sambhavati sati karaṇīye nikaṇṇikaṃ vā jappetīti sambhavato. Atha kasmā evaṃ na vuttanti ce? Anavajjakathāyaṃ nikaṇṇikajappane payojanābhāvā, dhammakathāyampi udāyiṃ ārabbha paṭisiddhattā ca.

Dutiyatatiyacatutthasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasikkhāpadavaṇṇanā

856. ‘‘Kulaṃ nāma cattāri kulānī’’ti vuttattā titthiyārāme kappati tassa kulavohārābhāvatoti eke. Titthiyānaṃ khattiyādipariyāpannattā na kappatīti eke. Tassa kappiyabhūmittā na yuttanti ce? Na, yathāvuttakhattiyādīnaṃ sambhavato. Tathāpi gocarakulaṃ idhādhippetaṃ. ‘‘Upacāro dvādasahattho’’ti likhitaṃ.

Pañcamasikkhāpadavaṇṇanā niṭṭhitā.

6. Chaṭṭhasikkhāpadavaṇṇanā

860. ‘‘Nisīdantiyā ekā, nipajjantiyā ekā’’ti avatvā ‘‘nisīditvā gacchantiyā’’tiādi na vattabbaṃ. Na hi gamanapaccayā esā āpattīti? Na, pariyosānādhippāyavasena vuttattā. ‘‘Nisīditvā nipajjantiyā dve’’ti vacanenapi gamanaṃ idha nādhippetanti dassitaṃ hoti, tathā ‘‘nipajjitvā nisīdantiyā dve’’tipi vattabbaṃ. Yadi evaṃ ‘‘tasmiṃ abhinipajjati, āpatti dvinnaṃ pācittiyāna’’nti kasmā na vuttanti ce? Anisīditvāpi nipajjanasambhavato. Nipajjanatthāya nisīditvā nipajjantiyā nipajjanakapayogattā ekā āpattīti keci.

Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

7. Sattamasikkhāpadavaṇṇanā

867. Anāpattivāre ‘‘dhuvapaññatte’’ti na vuttaṃ ‘‘santharitvā vā santharāpetvā vā’’ti vuttattā . Idha chaṭṭhe vuttanayena pakatiyā paññatte abhinisīdati vā abhinipajjati vā, pācittiyameva. Aññattha dhuvapaññattaṃ. Idha vuttanayena santharitvā vā santharāpetvā vā abhinisīdati vā abhinipajjati vā, pācittiyameva. Ubhayatthāpi pañcame vuttanayena anāpucchā pakkameyya, pācittiyameva, anāpattivāre mātikāyaṃ vuttakālato aññakālassa aparāmaṭṭhattāti no takkoti ācariyo. Apica atthāpattikāle āpajjati, no vikāletiādittike, atthāpatti rattiṃ āpajjati, no divātiādittike ca aṭṭhakathāyaṃ idha pañcamachaṭṭhasattamasikkhāpadehi saṅgahitāpattīnaṃ aparāmaṭṭhattā yathāsambhavaṃ tividhakāle tividhametaṃ yojetvā dassetuṃ vaṭṭati eva mahāpadesanayānulomato.

Sattamasikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhamasikkhāpadavaṇṇanā

869. Aṭṭhame bhikkhussa dukkaṭaṃ sambhavati.

Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamasikkhāpadavaṇṇanā

875-7. Duggāhavasena vā suggāhavasena vā yathāvuttanayena sapathakaraṇe āpattīti veditabbaṃ. Yasmā mātikāyaṃ ‘‘attānaṃ vā paraṃ vā’’ti vuttaṃ, tasmā yā attānameva ārabbha sapathaṃ kareyya, tassā ekā . Paramevārabbha tassā ekā. Ubhopi ārabbha tassā dve āpattiyo sambhavanti. Tikacchedo panettha paramevārabbha sapathakaraṇaṃ sandhāya pavatto.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamasikkhāpadavaṇṇanā

882. Dasame anāpattivāro rodanasseva, na vadhassa, tasmā ñātibyasanādīhi phuṭṭhāpi attānaṃ vadhati eva, na rodati, dukkaṭameva.

Dasamasikkhāpadavaṇṇanā niṭṭhitā.

Andhakāravaggavaṇṇanā niṭṭhitā.

3. Naggavaggavaṇṇanā

1-2. Paṭhamadutiyasikkhāpadavaṇṇanā

883. Naggavaggassa paṭhamadutiyāni uttānāni. Paṭhame ayaṃ viseso – bhikkhussa tathā nhāyantassa dukkaṭaṃ aññatra jantāgharaudakapaṭicchādīhi. Na ca vigarahi tattha bhagavā attanāva ananuññātattā udakasāṭikāyāti porāṇā. ‘‘Ekameva nivāsetvā, pārupitvā ca nahāyituṃ na vaṭṭatī’’ti porāṇagaṇṭhipade vuttaṃ.

Paṭhamadutiyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasikkhāpadavaṇṇanā

894. Tatiye antocatūhapañcāhaṃ dhuraṃ nikkhipantiyāpi āpatti eva. Liṅgaparivatte dhuraṃ nikkhipantiyā dukkaṭaṃ tikadukkaṭattā. ‘‘Sambahulāhi bhikkhunīhi saddhinti ettha catassopi sambahulā’’ti porāṇagaṇṭhipade vuttaṃ.

Tatiyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasikkhāpadavaṇṇanā

898. Catutthe saṅghāṭicāranti ettha saṅghāṭiādivasena adhiṭṭhitānaṃyevāyaṃ vidhi, netarāsaṃ kira. Tattha ticīvare eva vippavāsapaccayā nissaggiyaṃ. Antocīvarakālepi pañcāhikaṃ saṅghāṭicāraṃ atikkāmentiyā āpattiyeva. ‘‘Vinā etehi cīvarehi upasampadaṃ kātuṃ na vaṭṭatī’’ti porāṇagaṇṭhipade vuttaṃ.

Catutthasikkhāpadavaṇṇanā niṭṭhitā.

5. Pañcamasikkhāpadavaṇṇanā

906. Pañcamassa anāpattivāre tāya vā avippavāsāyāti atthato labbhati.

Pañcamasikkhāpadavaṇṇanā niṭṭhitā.

907-911. Chaṭṭhasattamāni uttānāni.

8. Aṭṭhamasikkhāpadavaṇṇanā

916.Sokajjhāyikā nāma kira māyākārā. Vilumpakā bhaṇḍakāti ca porāṇā.

Aṭṭhamasikkhāpadavaṇṇanā niṭṭhitā.

9. Navamasikkhāpadavaṇṇanā

920. ‘‘Kathañhi nāma atikkāmessatī’’ti vuttattā thullanandā cīvarakālasamayaṃ āgamethāti atikkamāpesīti siddhaṃ hoti.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamasikkhāpadavaṇṇanā

927. Dasame ekakulaṃ etadavocunti ettha kulaṃ nāma tasmiṃ manussā, tasmā bahuvacanaṃ.

Dasamasikkhāpadavaṇṇanā niṭṭhitā.

Naggavaggavaṇṇanā niṭṭhitā.

4. Tuvaṭṭavaggavaṇṇanā

1. Paṭhamasikkhāpadavaṇṇanā

934-5.Ekāya nipannāya aparā nipajjati, āpatti pācittiyassāti ‘‘ubhinnampi paṭhamanipannāya anuṭṭhāpanā’’ti vatvā ettha kiriyākiriyanti eke, taṃ aṭṭhakathāya virujjhati. ‘‘Kiriya’’nti hi aṭṭhakathāyaṃ vuttaṃ. Atha kassā āpattīti? Ubhinnampi nipajjanakiriyaṃ paṭicca. Imassa anāpattivāre ‘‘vavatthānaṃ dassetvā’’ti natthi, tasmā vavatthānaṃ katvā nipajjituṃ na vaṭṭatīti eke. Vipulatare vaṭṭatīti eke. ‘‘Antaraṃ katvā nipajjituṃ vaṭṭatī’’ti porāṇagaṇṭhipade likhitaṃ.

Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasikkhāpadavaṇṇanā

940.Vavatthānaṃ dassetvāti ettha upari pārupanampi majjhe obhogaṃ katvā ubhinnaṃ antare otāreti, vaṭṭatīti eke. Vavatthānañca yathā ṭhāne na tiṭṭhati, tathā atikkamitvā tuvaṭṭentiyā āpattiyevāti. ‘‘Kiriyākiriya’’nti ca porāṇagaṇṭhipade vuttaṃ.

Dutiyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasikkhāpadavaṇṇanā

941. Attano sajjhāyanaṭṭhāne ce vuḍḍhatarā āgacchati, vandanakāle vā, āpucchanakiccaṃ natthi. Ekasmiṃ ovarake āpucchitabbaṃ. ‘‘Atha ovarake mahātherī vasati, sammukhe itarā, āpucchitabbā tassā upacārattā’’ti porāṇagaṇṭhipade vuttaṃ.

Tatiyasikkhāpadavaṇṇanā niṭṭhitā.

946-950. Catutthapañcamasikkhāpadaṃ uttānatthameva.

6. Chaṭṭhasikkhāpadavaṇṇanā

956.Gahapati nāma ṭhapetvā sahadhammike veditabbo, tasmā bhikkhunā vā sāmaṇerena vā ananulomikena saṃsaggena saṃsaṭṭhāpi na samanubhāsitabbāti sambhavati eva.

Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

961-5. Sattamaaṭṭhama sikkhāpadaṃ uttānatthameva.

9. Navamasikkhāpadavaṇṇanā

969.Ekindriyanti kāyindriyeneva ekindriyaṃ, nigaṇṭhānaṃ acelakānaṃ mataṃ. Kāpilā pana ‘‘pañcindriyā’’ti maññantā evaṃ vadanti ‘‘sacakkhukattā alābumāluvādayo yattha ālambanaṃ, tattha gacchanti. Sasotakattā kadaliyo meghagajjitaṃ sutvā gabbhaṃ gaṇhanti. Saghānakattā panasādayo kuṇapagandhena phalanti. Sajivhakattā udakaṃ pivanti yena, sabbepi ‘pādapā’ti vuccanti. Sakāyapasādattā itthisamphassena asokarukkhā pupphantī’’ti. Saṅghātanti vināsaṃ.

970. Idha ca vassacchedena dukkaṭaṃ. Paṭhamaṃ āvasitvā pacchā cārikā caraṇapaccayā pācittiyaṃ āpajjatīti veditabbaṃ. Atha vassaṃ avasitvā carati, avassupagamanapaccayā dukkaṭaṃ āpajjati. Porāṇagaṇṭhipade pana ‘‘antosattāhe antovasse cārikaṃ carantiyā pācittiyaṃ. Sattāhakaraṇīyena pana vaṭṭati, bhikkhuno dukkaṭaṃ hotī’’ti vuttaṃ.

972.Kenaci ubbāḷhāti vassacchedakāraṇenāti no takkoti ācariyo. Kittāvatā cārikā hotīti? Idaṃ na sabbattha vicāritaṃ. Anantarasikkhāpade ‘‘antamaso chappañcayojanānipī’’ti vuttattā so ca maññe heṭṭhimaparicchedoti.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

10. Dasamasikkhāpadavaṇṇanā

973. Dasame ‘‘āhundarikā’’ti paṭhanti kira.

Dasamasikkhāpadavaṇṇanā niṭṭhitā.

Tuvaṭṭavaggavaṇṇanā niṭṭhitā.

5. Cittāgāravaggavaṇṇanā

1. Paṭhamasikkhāpadavaṇṇanā

978.Kīḷanaupavanaṃ nāma kañcinagarassa nagarupavanaṃ viya daṭṭhabbaṃ. Uyyānaṃ nāma tattheva nandavanauyyānaṃ viya daṭṭhabbaṃ. ‘‘Tattheva ṭhatvā taṃ taṃ disābhāgaṃ viloketvā passantiyā pana pāṭekkā āpattiyo’’ti pāṭho. Evaṃ vutte yaṃ pubbe vuttaṃ padaṃ ‘‘anuddharamānā’’ti, taṃ ekasmiṃyeva disābhāgeti siddhanti eke. Upacāro dve leḍḍupātoti ca.

Paṭhamasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyasikkhāpadavaṇṇanā

984. ‘‘Āharimehi vāḷehī’’ti ‘‘asaṃhārimenā’’ti ca duvidho pāṭho. ‘‘Visuṃ katvā pacchā saddhiṃ tehi vāḷehī’’ti likhitaṃ. Yathā tathā vāḷarūpe uṭṭhapetvā katapādaṃ ‘‘pallaṅka’’nti vuccati anāpattivāre ‘‘asaṃhārimehi vāḷehi kataṃ paribhuñjatī’’ti vacanābhāvato.

Dutiyasikkhāpadavaṇṇanā niṭṭhitā.

3. Tatiyasikkhāpadavaṇṇanā

988.‘‘Ujjavujjaveti hatthappasāraṇe’’ti likhitaṃ, taṃ na yuttaṃ ‘‘yattakaṃ hatthena añchitaṃ hoti, tasmiṃ takkamhi veṭhite ekāpattī’’ti vacanato.

Tatiyasikkhāpadavaṇṇanā niṭṭhitā.

4. Catutthasikkhāpadavaṇṇanā

993.‘‘Yāgupāneti yāgudāne’’ti likhitaṃ. Porāṇagaṇṭhipade ‘‘mātāpitūnaṃ dātuṃ vaṭṭatī’’ti vuttaṃ.

Catutthasikkhāpadavaṇṇanā niṭṭhitā.

994. Pañcamasikkhāpadaṃ uttānatthameva.

6. Chaṭṭhasikkhāpadavaṇṇanā

1001. Chaṭṭhe bhikkhuvibhaṅge acelakasikkhāpadena ekaparicchedaṃ. Idha agāriko viseso, tasmā ‘‘asādhāraṇa’’nti vadanti.

Chaṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

1003-8. Sattamaṭṭhamesu vattabbaṃ natthi.

9. Navamasikkhāpadavaṇṇanā

1015.‘‘Khīlanamantaṃ dārusārakhīlaṃ mantetvā pathaviyaṃ pavesetvā māraṇamantaṃ. Nāgamaṇḍalaṃnāma nāgarodhamantaṃ, piṭṭhādīhi vā parikkhepaṃ katvā tattha manusse pavesenti guttatthāyā’’ti likhitaṃ.

Navamasikkhāpadavaṇṇanā niṭṭhitā.

1017. Dasamasikkhāpadaṃ uttānatthameva.

Cittāgāravaggavaṇṇanā niṭṭhitā.

6. Ārāmavaggavaṇṇanā

1021. Paṭhamasikkhāpadaṃ uttānatthameva.

2. Dutiyasikkhāpadavaṇṇanā

1030. Bhikkhunī ce bhikkhuṃ akkosati, iminā sikkhāpadena pācittiyaṃ. Bhikkhuniṃ ce akkosati, omasavādena āpajjati. Omasavāde sammukhāva ruhati, idha pana parammukhāpi.

Tatrāyaṃ vicāraṇā – bhikkhuvibhaṅge osamavādasikkhāpade bhikkhunī anupasampannaṭṭhāne tiṭṭhatīti katvā bhikkhunivibhaṅgepi omasavādasikkhāpade bhikkhu bhikkhuniyā anupasampannaṭṭhāne tiṭṭhatīti siddhaṃ. Idha ca anupasampannassa akkosane dukkaṭaṃ vuttaṃ, bhikkhussa upasampannassa akkosane pācittiyaṃ vuttaṃ, tasmā imāni dve sikkhāpadāni bhikkhumhi saṃsandiyamānāni aññamaññaṃ na samenti. Yathā samenti, tathā jānitabbaṃ. Tattha porāṇagaṇṭhipade vuttanayena bhikkhunīnaṃ omasavādasikkhāpade anupasampannoti na gahetabbo, idamettha yuttaṃ. Paribhāseyyāti aññatra akkosavatthūhi. Tesu hi aññatarasmiṃ sati omasavādapācittiyamevāti eke, taṃ na yuttaṃ . Omasavāde pāḷimuttakaakkose hi dukkaṭaṃ hotīti. Dukkaṭokāse idaṃ pācittiyaṃ tehi niddiṭṭhaṃ hoti, tasmā ‘‘bālā etā’’ti pāḷiyaṃ idha āgatapadānaṃyeva vasena paribhāsanaṃ veditabbaṃ.

Dutiyasikkhāpadavaṇṇanā niṭṭhitā.

1033. Tatiyasikkhāpadaṃ uttānatthameva.

4. Catutthasikkhāpadavaṇṇanā

1038.Nimantitā vā pavāritā vāti ettha porāṇagaṇṭhipade tāva evaṃ vuttaṃ ‘‘pavāritāpi yāguṃ pātuṃ labhati, bhojjayāguṃ na labhati. Yāgu panettha khādanīyabhojanīyasaṅkhyaṃ na gacchati. Nimantitā bhikkhunī piṇḍāya caritvā bhuñjitukāmā sāmike apaloketvāva bhuñjituṃ labhati. Paramparabhojanāpatti bhikkhunīnaṃ natthi. Nimantitā taṃ bhattaṃ bhuñjitvā vā abhuñjitvā vā pavāritā kappiyaṃ kārāpetvā bhuñjituṃ na labhati, akappiyanimantanena nimantiyamānā dve nimantanāni sampaṭicchituñca na labhatī’’ti. Tattha ‘‘pavāritāpi yāguṃ pātuṃ labhatī’’ti vuttaṃ pāḷiyaṃ, aṭṭhakathāyañca anuññātattā. ‘‘Nimantitā appavāritā yāguṃ pivatī’’ti hi pāḷiyaṃ vuttaṃ. Tatridaṃ sikkhāpadavaṇṇanāpubbaṅgamasanniṭṭhānaṃ – nimantitā vā pavāritā vāti ettha vāsaddena akappiyanimantanena nimantitā appavāritā ṭhapetvā yāguṃ aññaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ aññatra sāmikānaṃ apalokanā. Paramparabhojanābhāvena bhikkhunīnaṃ ko guṇo jātoti? Na etāsaṃ guṇalābho, kevalaṃ pākaṭataraṃ jātaṃ. Bhikkhūpi vikappetvā missetvāva bhuñjituṃ labhanti. Samaye yathāsukhaṃ labhanti. Iminā apalokanena kinti? Pavāritā vā animantitā vā na kiñci kappiyaṃ kārāpetvā gilānātirittampi labhanti, nimantitā ca pavāritā ca yāgumpi na labhanti, apaloketvāpi na labhantīti.

Catutthasikkhāpadavaṇṇanā niṭṭhitā.

Ārāmavaggavaṇṇanā niṭṭhitā.

7. Gabbhinivaggavaṇṇanā

1. Paṭhamādisikkhāpadavaṇṇanā

1067.‘‘Gabbhini’’nti dassanādīhipi gabbhasambhavato vuttaṃ. Padabhājanepi pavāritabhāvo na dissati.

1074.Dhāti vāti ettha dārakaṃ sāmikānaṃ datvā āhaṭe vaḍḍheti, tathā mātāpīti keci.

1080. ‘‘Sikkhamāna’’nti pāṭhaṃ dīpavāsino rocenti kiriyākiriyattā, jambudīpavāsino ‘‘sikkhamānā’’ti. Tassattho sikkhādhammamānanato sikkhamānāti. Idha kiriyā na hoti, saññāva adhippetā. Na etāsu asikkhitā upasampādetabbā upajjhāyinīādīnaṃ āpattibhāvā. ‘‘Tassā upasampadā hoti evā’’ti vadanti.

1082.Dhammakammeti upasampadakammaṃ adhippetaṃ.

1112.Vuṭṭhāpitanti sāmaṇeribhūmito yāya theriyā upasampadāpekkhā vuṭṭhapitā, sā therī vuṭṭhāpitā nāma, teneva puna visesanatthaṃ ‘‘pavattini’’nti āha.

Paṭhamādisikkhāpadavaṇṇanā niṭṭhitā.

Gabbhinivaggavaṇṇanā niṭṭhitā.

8. Kumāribhūtavaggavaṇṇanā

2. Dutiyādisikkhāpadavaṇṇanā

1124. ‘‘Anujānāmi , bhikkhave, aṭṭhārasavassāya kumāribhūtāya…pe… sikkhāsammutiṃ dātu’’nti idha vuttaṃ viya ‘‘anujānāmi, bhikkhave, dasavassāya gihigatāya…pe… sikkhāsammutiṃ dātu’’nti na vuttaṃ, tasmā ‘‘paripuṇṇadvādasavassāya eva gihigatāya sikkhāsammuti dātabbā’’ti vuttaṃ. Gihigatāya sikkhāsammuti dātabbāti eketi katvā dasavassāyapi vaṭṭati . Kasmā? ‘‘Anāpatti paripuṇṇadvādasavassaṃ paripuṇṇasaññā vuṭṭhāpetī’ti (pāci. 1093-1095) ca ‘anāpatti paripuṇṇadvādasavassaṃ gihigataṃ…pe… sikkhitasikkhaṃ vuṭṭhāpetī’ti (pāci. 1097-1101) ca vuttattā’’ti porāṇagaṇṭhipade vuttaṃ. Kiṃ iminā parihārena. ‘‘Dasavassāya gihigatāya sikkhāsammuti dātabbā’’ti hi vuttaṃ. ‘‘Gihigatātipi vattuṃ na vaṭṭatī’ti sace vadanti, kammaṃ kuppatī’’ti likhitaṃ.

1146.Ahameva nūna…pe… alajjinī, yā saṅghoti ettha yā ahameva nūna bālāti attho. ‘‘Yaṃ saṅgho’’tipi atthi, tattha yaṃ yasmā deti, tasmā ahameva nūna bālāti attho.

1159. Purisasaṃsaṭṭhā kumārakasaṃsaṭṭhā caṇḍī sokāvāsāvakathaṃ sikkhamānāti vuccati, padabhājane eva cāyaṃ sikkhamānā ‘‘chasu dhammesu sikkhitasikkhā’’ti kasmā vuttanti? Pubbe gahitasikkhattā, pubbe paripuṇṇasikkhattā ca evaṃ vuccatīti veditabbaṃ.

1166-7.Pahūtaṃ khādanīyaṃ bhojanīyaṃ passitvāti ettha ‘‘sikkhamānāya ñātakā kira sampādayiṃsu, taṃ passitvā there bhikkhū uyyojesi. Uyyojetvā tesaṃ chandaṃ gahetvā pubbe chandadāyake gaṇaṃ katvā sesānaṃ chandaṃ chandameva katvā kammaṃ kārāpesī’’ti porāṇagaṇṭhipade vuttaṃ. Chandaṃ vissajjetvāti ettha anugaṇṭhipade evaṃ vuttaṃ ‘‘idaṃ kammaṃ ajja na kattabbaṃ. ‘Yathāsukha’nti vatvā vissajjitaṃ hoti, tasmā yo koci mukharo, bālo vā kiñcāpi ‘yathāsukha’nti vadati, therāyattattā pana therassa anumatiyā satiyā vissajjito hoti, asatiyā na hoti, tathāpi puna chandaṃ gahetvāva kammaṃ karonti, ayaṃ payogo. Gahaṇe payojanaṃ pana natthi. Saṅghatthero ce vissajjeti, chandaṃ gahetvāva kātabbaṃ. Chandaṃ vissajjetvā kāyena vuṭṭhitāyāti ettha idha sambādho, ‘amukamhi ṭhāne karissāmā’ti hatthapāsaṃ vijahitvāpi gacchanti ce, natthi doso. Kiñcāpi natthi, tā pana hatthapāsaṃ avijahitvāva gacchanti, ayaṃ payogo’’ti. ‘‘Rattipārivāsiye uposathapavāraṇāva na vaṭṭati, aññakammaṃ pana vaṭṭati. Uposathapavāraṇāpi anuposathapavāraṇadivase na vaṭṭanti, itaraṃ sabbakālaṃ vaṭṭati. Parisapārivāsiye hatthapāsaṃ avijahitvā catūsu gatesu catuvaggakaraṇīye aññasmiṃ pañcasu dasasu vīsatīsu gatesu sesehi visuṃ tahiṃ tahiṃ gantvāpi puna sannipātaṭṭhānaṃ āgantvā kātuṃ vaṭṭati. Ajjhāsayapārivāsiye hatthapāsaṃ avijahitvā yathānisinnāva nisinnā ce, puna kātuṃ vaṭṭati hatthapāsassa avijahitattā’’ti porāṇagaṇṭhipade vuttaṃ. Tesaṃ porāṇānaṃ matena chandapārivāsiyamevekaṃ na vaṭṭatīti āpannaṅgañca dassitaṃ, idhāpi taṃ visuṃ na dassitaṃ asambhavatoti eke. Chandadāyake parisaṃ patvā gate tassa pubbachandadānaṃ chandapārivāsiyanti no takkoti ācariyo.

Tatridaṃ sanniṭṭhānaṃ – parisapārivāsiye aṭṭhakathāyaṃ ‘‘aññatra gacchāmāti chandaṃ avissajjetvāva uṭṭhahanti…pe… kammaṃ kātuṃ vaṭṭatī’’ti vuttavacane hatthapāsā vijahanaṃ na paññāyati. Ettha pana kammappattānaṃ hatthapāsassa avijahanameva icchitabbanti katvā porāṇagaṇṭhipade vuttaṃ. Kiñcāpi na paññāyati, appaṭikkhittattā pana vaṭṭatīti ce? Na, paṭikkhittattā. Kathaṃ? Chando nāma kammappattesu bhikkhūsu ekasīmāya sannipatitesu āgacchati, nāsannipatitesu. Idha hi ‘‘chandaṃ avissajjetvā’’ti ca ‘‘chandassa pana avissaṭṭhattā’’ti ca vuttaṃ. ‘‘Ajjhāsayaṃ avissajjetvā’’ti ca ‘‘ajjhāsayassa avissaṭṭhattā’’ti ca na vuttaṃ, tasmā chandassa avissajjanaṃ kammappattānaṃ hatthapāsāvijahaneneva hoti, na vijahaneti siddhaṃ.

Hoti cettha –

‘‘Yato āgamanaṃ yassa, tadabhāvassa niggahe;

Tasmā sannipatitesu, bhikkhūsu tassa bhedato’’ti.

Rattipārivāsiyachando viya rattipārivāsiyapārisuddhipīti tadanulomena vaṭṭati svātanāya chando vā pārisuddhi vā pavāraṇā vā, tāya kammaṃ kātuṃ vaṭṭati. Uposathapavāraṇā pana anuposathadivase na vaṭṭati, itaraṃ vaṭṭati. Pannarasiuposathaṃ cātuddasiyaṃ kātuṃ vaṭṭati khettattā. Na cātuddasiuposathaṃ pannarasiyaṃ akhettattā anuposathadivasattā pāṭipadadivasattāti ekacce ācariyā, tasmā tesaṃ matena cātuddasiuposathaṃ tatiyaṃ, sattamaṃ vā pannarasiyaṃ kātuṃ na vaṭṭati. Yaṃ panettha vuttaṃ aṭṭhakathāyaṃ ‘‘sace cātuddasikaṃ uposathaṃ karissāmāti nisinnā, pannarasoti kātuṃ vaṭṭatī’’ti. Tato ‘‘pannarasiyameva ‘cātuddasikaṃ uposathaṃ karissāmā’ti nisinnā punadivase attano taṃ uposathaṃ ‘pannaraso’ti kātuṃ vaṭṭatīti attho’’ti evaṃ pariharanti, taṃ tesaṃ mataṃ ‘‘tathārūpapaccaye sati aññasmimpi cātuddase uposathaṃ kātuṃ vaṭṭatī’’ti (kaṅkhā. aṭṭha. nidānavaṇṇanā) iminā mātikāṭṭhakathāvacanena na sameti. Na hi tattha ‘‘aññasmimpi pannarase cātuddasikaṃ kātuṃ vaṭṭatī’’ti vuttaṃ. Evaṃ santepi ‘‘sakiṃ pakkhassa cātuddase vā pannarase vā’’ti anuññātadivase pariyāpannattā channaṃ cātuddasikānaṃ pacchimā pannarasī anuposathadivaso na hotīti siddhaṃ hoti. Kiñcāpi siddhaṃ, iminā pana ‘‘āvāsikānaṃ pannaraso, āgantukānaṃ cātuddaso, āgantukehi āvāsikānaṃ samasamehi vā appatarehi vā anuvattitabba’’nti vacanamettha niratthakaṃ hotīti veditabbaṃ.

Dutiyādisikkhāpadavaṇṇanā niṭṭhitā.

Kumāribhūtavaggavaṇṇanā niṭṭhitā.

9. Chattupāhanavaggavaṇṇanā

11. Ekādasamādisikkhāpadavaṇṇanā

1214.Upacāraṃ sandhāya kathitanti ‘‘dvādasahatthaṃ upacāro’’ti likhitaṃ.

1221.Suttante okāsaṃ kārāpetvā vinayaṃ vā abhidhammaṃ vā pucchatīti ettha ca tīṇi piṭakāni attano attano nāmena vuttānīti katvā abhidhammo buddhena bhāsito evāti dīpitaṃ hoti.

1224-5. Thano ca udaro ca thanudarā. ‘‘Saṃkaccikāya pamāṇaṃ tiriyaṃ diyaḍḍhahatthā’’ti porāṇagaṇṭhipade vuttaṃ. ‘‘Aparikkhittassa gāmassa upacāraṃ okkamantiyā’’ti bahūsu potthakesu, saṅghādisesakaṇḍe viya ‘‘upacāraṃ atikkamantiyā’’ti pāṭho appakesu, sova pāṭho. Aṭṭhakathāyaṃ ‘‘parikkhepaṃ atikkamantiyāti ekena pādena atikkante dukkaṭaṃ, dutiyena pācittiyaṃ. Upacārepi eseva nayo’’ti vacanampi ‘‘upacāraṃ atikkamantiyā’’ti pāṭhoti dīpetīti no takkoti ācariyo.

Ekādasamādisikkhāpadavaṇṇanā niṭṭhitā.

Chattupāhanavaggavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

Giraggasamajjādīni ‘‘acittakāni lokavajjānī’’ti vuttattā ‘‘nacca’’nti vā ‘‘gandho’’ti vā ajānitvāpi dassanena, vilimpanena vā āpajjanato vatthuajānanacittena acittakāni. ‘‘Nacca’’nti vā ‘‘gandho’’ti vā jānitvā passantiyā, vilimpantiyā ca akusalattā eva lokavajjāni. Corivuṭṭhāpanādīni ‘‘corī’’tiādinā vatthuṃ jānitvā karaṇe eva āpattisabbhāvato sacittakāni. Upasampadādīnaṃ ekantena akusalacitteneva akattabbattā paṇṇattivajjāni. ‘‘Idha sacittakācittakatā paṇṇattijānanājānanatāya aggahetvā vatthujānanājānanatāya gahetabbā’’ti likhitaṃ. Anugaṇṭhipade pana ‘‘giraggasamajjādīni ‘acittakāni lokavajjānī’ti vuttattā ‘nacca’nti vā ‘saṅghāṇī’ti vā ‘gandho’ti vā tassa nāmavasena ajānitvā māyākārassa māyāni sīsaṭṭhiādīni paṭisaṅkhāya passantiyā, akkhamālādiatthāya saṅghāṇiṃ kaṭiyā bandhantiyā, ‘sedagandhaṃ apanetvā buddhapūjaṃ karissāmī’ti uppannena cittena gandhaṃ vilimpetvā nahāyantiyā ca āpattisabbhāvato nāmena saddhiṃ nāmavasena vā vatthussa ajānanacittena acittakāni nāma. Na andhakāre ‘kaṭisuttamida’nti saññāya saṅghāṇiṃ gahetvā kaṭiyaṃ dhāraṇakāle, mattikāsaññāya ca gandhaṃ gahetvā vilimpanakāle āpattisabbhāvato ‘acittakānī’ti vattabbāni. Tasmiṃ kāle anāpatti, teneva saṅghāṇiyā asaṅghāṇisaññāvārepi ‘āpatti pācittiyassā’ti pāḷi na vuttā. Yathā ‘khettaābādhapaccayā, kaṭisuttakaṃ dhāretī’ti vacanato vināpi akusalena saṅghāṇiādīni sakkā dhāretunti siddhaṃ, evaṃ ābādhapaccayā vināpi akusalena na sakkā suraṃ pātunti siddhaṃ ‘anāpatti ābādhapaccayā majjaṃ pivatī’ti pāḷiyā abhāvato. Akusalena vinā madhupuṇṇamuṭṭhiyaṃ pakkhittamajjassa ajjhoharaṇakālādīsu surāpānāpattiṃ āpajjatīti ca siddhaṃ ‘majje amajjasaññī pivati, āpatti pācittiyassā’ti (pāci. 328) vuttattā. Kiṃbahunā, kāmabhogasaññāya saddhiṃ ‘saṅghāṇī’ti ca ‘gandho’ti ca jānitvā vinā anāpattikāraṇena dhārentiyā ekantākusalattā lokavajjāni nāma vuccanti. Iminā upāyena sesesupi nayo netabbo. Ettha surāpānādhikāre upatissattheravādo’’ti vuttaṃ. Asaṃkaccikasikkhāpade ‘‘aparikkhittassa gāmassa upacāraṃ okkamantiyāti pāṭho’’ti ca ‘‘paṇītabhojanaviññatti, acelakasikkhāpadaṃ, nimantitassa cārittāpajjanaṃ, duṭṭhullappaṭicchādanaṃ, ūnavīsativassupasampadaṃ, mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ, rājantepurappavesanaṃ, santaṃ bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ, nisīdanaṃ, vassikasāṭikanti pāṭho’’ti ca vuttaṃ.

Nigamanavaṇṇanā niṭṭhitā.

Pācittiyakaṇḍavaṇṇanā niṭṭhitā.

Ubhatovibhaṅgaṭṭhakathāvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app