2. Nāmakaṇḍa

Atha nāmāni vuccante. Taṃ atthābhimukhaṃ namanato, attanā ca+tthassa nāmanato nāmaṃ, dabbābhidhānaṃ. Taṃ duvidhaṃ saliṅgā+liṅgato, anvattharuḷhito ca, tividhaṃ pumi+tthi+napuṃsakaliṅgato, rukkho, latā, vananti. Catubbidhaṃ sāmañña+guṇa+kriyā+yadicchānāmato, rukkho, nīlo, pācako, sirivaḍḍhoti. Aṭṭhavidhaṃ avaṇṇi+vaṇṇu+vaṇṇo+kāra+niggahītantapakatibhedato, ettha kiṃsaddo niggahītanto. Paccayā paṭhamaṃ karīyatīti pakati, saddo, dhātu ca.

Tattha saliṅgesu tāva akārantato pulliṅgā sugatasaddā satta vibhattiyo parā yojīyante. Sugataiti ṭhite –

1. Dve dve+kānekesu nāmasmā siyo aṃyo nā hi sa naṃ smā hi sa naṃ smiṃ su

Etesaṃ dve dve honti ekānekatthesu vattamānato nāmasmā yathākkamaṃ. Yato ime satta dukā honti, ‘‘atthavanta+madhātuka+mapaccayaṃ pāṭipadikaṃ kitaka+taddhita+samāsā ce’’ti vuttattā taṃ nāmaṃ pāṭipadikaṃ nāma. Keci sakattha+dabba+liṅga+saṅkhyā+kammādipañcakaṃ pāṭipadikanti vadanti. Tene+taṃ vuccati –

Sakattha+dabba+liṅgāni, saddattha+mabravuṃ pare;

Saṅkhyā+kammādikānantu, vibhatti vācakā matā.

Sakattha+dabba+liṅgāni, saṅkhyā+kammādipañcakaṃ;

Saddattha+mabravuṃ keci, vibhatti pana jotakāti ca.

Tato ekamhi vattabbe ekavacanaṃ bahumhi vattabbe bahuvacanañcāti aniyamena pasaṅge ‘‘nāmasmā’’ti adhikāro.

37. Paṭhamā+tthamatte

Nāmassā+bhidheyyamatte paṭhamāvibhatti hotīti vatticchāvasā paṭhamāye+kavacanabahuvacanāni. Si yoiti paṭhamā. Sissi+kārassā+nubandhattā appayogo. Payojanaṃ ‘‘ki+maṃsisū’’ti saṃketo, tathā aṃvacanassā+kārassa. Ettha tathāti vuttassātideso aññadīyadhammāna+maññatthapāpana+matideso. Ekamhi vattabbe paṭhamekavacanaṃ si.

Atoti vattate, atoti nāmavisesanattā ‘‘vidhibbisesanantassā’’ti paribhāsato akārantato nāmasmā vidhi.

109. Sisso

Akārantato nāmasmā sissa o hoti. Pubbasaralope sugato tiṭṭhati. Bahumhi vattabbe bahuvacanaṃ yo. Evaṃ uparipi yojetabbaṃ.

41. Ato yonaṃ ṭāṭe

Akārantato nāmasmā paṭhamādutiyāyonaṃ ṭāṭe honti yathākkamaṃ. Ṭakārānubandhattā ‘‘ṭānubandhā+nekavaṇṇā sabbassā’’ti sabbādeso. Sugatā tiṭṭhanti.

‘‘Paṭhamā+tthamatte’’ti vattate.

38. Āmantaṇe

Āmantaṇādhike atthamatte paṭhamāvibhatti hotīti ekasmiṃ ekavacanaṃ si.

112. Go syā+lapane

Ālapane si gasañño hoti.

‘‘Lopo’’ti vattate.

117. Gasīnaṃ

Nāmasmā ga+sīnaṃ lopo hoti. Bho sugata ciraṃ tiṭṭha.

‘‘Ge’’ti vattate.

59. Ayunaṃ vā dīgho

Aiuiccetesaṃ vā dīgho hoti ge pare tiliṅge+ti dīghe bho sugata sugatā ciraṃ tiṭṭha. Sakkate sugatāti dīghaṃ dūrālapaneyevi+cchanti, samīpālapanepi dassanato taṃ na gahetabbaṃ. Bahuvacane yossa ṭā, sugatā ciraṃ tiṭṭhatha.

2. Kamme dutiyā

Tasmiṃ kammakārake dutiyāvibhatti hoti. Aṃyoiti dutiyā. Ettha dutiyātatiyādibhāvo vibhattisutte siyo iti paṭhamāvibhatyādīni+mupādāya vuccati, taṃ taṃ upādāya paññattattā. Dutiyekavacanaṃ aṃ, akārassā+payogo. Sugataṃ passa. Dutiyābahuvacanaṃ yo, tassa ṭe, sugate passa.

19. Kattukaraṇesu tatiyā

Tasmiṃ kattari karaṇe ca kārake tatiyāvibhatti hoti. Nā+hiiti tatiyāvibhatti. Tatiyāekavacanaṃ nā.

‘‘Nāssā’’ti vattate.

108. Ate+na

Akārantato nāmasmā parassa nāvacanassa enādeso hoti niccaṃ. Sugatena kataṃ.

98. Suhisva+sse

Akārantassa suhisve+hoti. Sugatehi.

‘‘Ve’’ti vattate.

95. Smāhismiṃnaṃ mhābhimhi

Nāmasmā paresaṃ smāhismiṃnaṃ mhābhimhi honti yathākkamaṃti hissa bhiādese sugatebhi. Karaṇe sugatena loko puññaṃ karoti, sugatehi sugatehi vā.

24. Catutthī sampadāne

Tasmiṃ sampadānakārake catutthī siyā. Sa+naṃiti catutthī. Catutthe+kavacanaṃ sa. Vibhattisutte ssa+naṃti dīghapāṭhena sugatassāti siddhepi ‘‘jhalā sassa no’’ tyādikāriyasuttesu ssassāti akkharagāravatā hotīti lāghavattha+mida+māraddhaṃ –

51. Suña sassa

Nāmasmā parassa sassa suñāgamo hoti. Sa ca ‘‘chaṭṭhiyā’’ti vattamāne –

1,20. Ñākānu bandhā+dyantā

Chaṭṭhīniddiṭṭhassa ñānubandha+kānubandhā ādyantāhontīti ādyavayavo. Ukāro uccāraṇattho, ññakāro asmiṃ sutte saṃketattho. Sugatassa dānaṃ deti.

1,58. ‘‘Bahulaṃ’’tya+dhikāro

Bahulādhikāraṃ kappadumamiva maññanti saddikā. Tañca –

Kvaci pavattya+pavatti, kvaca+ññaṃ kvaci vā kvaci;

Siyā bahulasaddena, vidhi sabbo yathāgamaṃti –

Catubbidhaṃ bahulaṃ samikkhanti.

‘‘Ato vā’’tveva,

44. Sassāya catutthiyā

Akārantato parassa catutthiyā sassa āyo hoti vā bahulaṃ. Sugatāya. Yebhuyyena tādattheyevā+ya+māyo dissatīti ito paraṃ no+dāharīyate. Catutthībahuvacanaṃ naṃ,

‘‘Dīgho’’ti vattate.

89. Sunaṃhisu

Nāmassa dīgho hoti sunaṃhisu. Sugatānaṃ.

29. Pañcamya+vadhismā

Etasmā avadhikārakā pañcamīvibhatti hoti. Smā+hiiti pañcamī. Pañcamyekavacanaṃ smā,

‘‘Ato’’ ‘‘ṭāṭe’’ ‘‘ve’’ti ca vattate.

43. Smā+smiṃnaṃ

Akārantato nāmasmā paresaṃ smā+smiṃnaṃ ṭā+ṭe honti vā yathākkamaṃ. Sugatā apehi sugatamhā sugatasmā vā. Pañcamībahuvacanañhi, sugatebhi sugatehi.

39. Chaṭṭhī sambandhe

Kārakehi añño sambandho, tatra chaṭṭhīvibhatti hoti. Sa+naṃiti chaṭṭhī, chaṭṭhekavacanaṃ sa, sugatassa vihāro, chaṭṭhībahuvacanaṃ naṃ, sugatānaṃ.

14. Sattamyā+dhāre

Ādhārakārake sattamīvibhatti hoti. Smiṃ+suiti sattamī. Sattamyekavacanaṃ smiṃ, sugate patiṭṭhitaṃ sugatamhi sugatasmiṃ vā. Sattamībahuvacanaṃ su, ‘‘su+hisva+sse’’ti e, sugatesu.

Sugato, sugatā. Bho sugata, bho sugatā, bhavanto sugatā. Sugataṃ, sugate. Sugatena, sugatebhi , sugatehi. Karaṇe sugatena, sugatebhi, sugatehi. Sugatassa, sugatāya, sugatānaṃ. Sugatā, sugatamhā, sugatasmā, sugatebhi, sugatehi. Sugatassa, sugatānaṃ. Sugate, sugatamhi, sugatasmiṃ, sugatesu.

Sugato sugato. Sugataṃ namati. Sugatena kato. Sugatena jito. Sugatassa dade. Sugatā vigato. Sugatassa suto. Sugate ramate. Evaṃ –

Sūrā+sura+naro+raga+nāga+yakkhā,

Gandhabba+kinnara+manussa+pisāca+petā;

Mātaṅga+jaṅgama+turaṅga+varāha+sīhā,

Byaggha+ccha+kacchapa+taraccha+miga+ssa+soṇā.

Āloka+loka+nilayā+nila+cāga+yogā,

Vāyāma+gāma+nigamā+gama+dhamma+kāmā;

Saṅgho+gha+ghosa+paṭighā+sava+kodha+lobhā,

Sārambha+thambha+mada+māna+pamāda+makkhā.

Punnāga+pūga+panasā+sana+campaka+mba-

Hintāla+tāla+vakula+jjuna+kiṃsukā ca;

Mandāra+kunda+pucimanda+karañja+rukkhā,

Ñeyyā mayūra+sakuṇa+ṇḍaja+koñca+haṃsā.

Sugatasaddova, yato sabbo saddo, na saddatālitatthova, atha kho saṃyogādivasenapi atthaṃ vadanti. Tene+taṃ vuccati –

Saṃyogā vippayogā ca, sāhacariyā+virodhato;

Atthā pakaraṇā liṅgā, saddantarasamīpato.

Sāmatthyo+citra+desehi , kāla+byattā+nurūpato;

Upacāra+kākubheda, sambandhehu+palakkhaṇā.

Vacanā ca tadaṅgattā, padhānattātiādihi;

Sadda+tthā pavibhajjante, na saddādeva kevalāti.

Ettha saṃyogato tāva, ‘‘sakisorā dhenu dīyatū’’ti, kisoro assapotako, taṃsaṃyogato vaḷavā eva patīyate.

Vippayogato – ‘‘akisorā ānīyatū’’ti tappaṭisedhā vaḷavā eva patīyate.

Sahacaraṇato – ‘‘rāma+lakkhaṇa’’iti ubhinnaṃ sahacaraṇena rāmoti dāsarathi eva rāmo, na aññābhidhāno jāmadaganyādi. Lakkhaṇopi somitti eva, na tu yo koci lakkhaṇo.

Virodhato – ‘‘rāma+jjunā’’ iti bhaggavo sahassabāhu ca aññamaññaviruddhāti te eva patīyante, na dāsarathi sabyasāci ca.

Atthato – ‘‘sindhava+mānaya, pavisāmi raṇaṅgaṇa’’miti raṇaṅgaṇapaveso vāhanavisesena hotīti atthato turaṅgapatīti, na tu lavaṇavisesaṃ.

Pakaraṇato-bhojanavidhimhi upasaṅkhariyamāne ‘‘sindhava+mānaye’’ti, atra hi saddantarassā+bhāvepi bhojanopakaraṇasamavāya+mālokitabhāvato lavaṇe paṭipatti, tādiso hi patthāvoti.

Liṅgato – ‘‘devadattaṃ paṭhama+mupavesaya samārādhitaguruṃ’’ti, atra samārādhitaguruttena liṅgena tassa bāhussacca+mavagamyate, na tu yo koci devaguṇo.

Sannidhānato – ‘‘ajjuno katavīriyoti’’ patīyate, no akatavīriyo ajjunoti.

Sāmatthiyato – ‘‘anudarā kaññā’’ti udare asati kaññā eva natthīti tassā kisāṅgiyā majjhapadesoti patīyate.

Ocitrato – ‘‘rāmasadiso+yaṃ’’ iti, atra hi rāmo payuttadāsarathismiṃ bhiyyo sādhāraṇo paricayoti dāsarathi eva patīyate, na bhaggavarāmo.

Desato – ‘‘poṭṭhapā’’ iti kismiñci dese pasaṃsāvacanaṃ. Kismiñci akkosavacanaṃ.

Kālato – ‘‘pace’’ti dakkhiṇāpathe katthaci pubbaṇhe yāgupāke, sāyaṇhe tu odanapāke.

Byattito – ‘‘gāmassa addha’’ miti samabhāge, napuṃsakattā. ‘‘Gāmassa addho’’ti pumattena tu asamabhāge.

Anurūpato – ‘‘narapati sādhu rakkhati gomaṇḍala’’miti mahīmaṇḍalapālanaṃ rājino+nurūpa+miti mahīmaṇḍalapālaneva patīti, na tu goyūtharakkhane.

Upacārato – ataṃsabhāve taṃsabhāvāropana+mupacāro, sa ca tadaṭṭho, taddhammo, taṃsahacariyo, taṃsamīpoti catubbidho , tattha yathākkamaṃ mañcā ukkosanti, aggi māṇavo, yaṭṭhiṃ pavesaya, gaṅgāyaṃ vajoti.

Kākuto-kākusaddo itthiyaṃ, sa ca vikāra+soka+bhīti+dhanirūpesu dissati, vattu kāyavikārā kathañci taṃ akatavāapi kenaci aññena ‘‘kiṃ tvaṃ taṃ akāsi ‘‘iti puṭṭho kopena bhamubhedā ‘‘ahaṃ katavā amhī’’ti katheti, tassa bhamubhedakriyā akriyāpaṭiññaṃ sūcayati.

Sambandha to – ‘‘mātari sammā vattitabbaṃ, pitari sussūyitabbaṃ’’ iti, atra hi samātari sapitarīti sambandhisaddābhāvepi sā mātā so pitā ca assa puttassāti patīyate.

Upalakkhaṇato – ‘‘kākehi rakkhitabbaṃ dadhī’’ti kākasaddo sabbesa+mupaghātakānaṃ sāmaññaṃ upalakkhetīti sunakhādisabbehipi nivārīyate.

Vacanato – ‘‘dārā’’iti dārasaddo kalatte bahuvacananto, aññattha aniyatavacano.

Tadaṅgattā – ‘‘sajjitaṃ bhojana’’miti vutte tapparikkhārattā tadupakaraṇa āsana, pāti, byañjanādīnaṃ sampādanampi patīyate.

Padhānabhāvato – ‘‘niggacchati avaninātho’’ti rañño niggamanena tadupajīvīnampi niggamanaṃ viññāyati.

Vuttañca –

Neyyanītatthasuttesu , ñeyyaṃ saddatthamattakaṃ;

Ne+ttha vattabbaatthena, suttaṃ nītatthakaṃ bhaveti.

Eva+maññesampi akārantānaṃ pulliṅgānaṃ saddānaṃ rūpanayo kriyā+bhisambandho ca. Sugatasaddato yassa saddassa viseso atthi, taṃ vakkhāma. Ito paraṃ chaṭṭhiyā catutthīsamattā pañcamībahuvacanassa ca tatiyābahuvacanena samattā na tā dassiyante.

Gumba si, ‘‘ato’’ ‘‘sissā’’ti ca vattate.

110. Kvace+vā.

Akārantato nāmasmā parassa sissa e hoti vā kvaci. Gumbe gumbo, gumbā. Bho gumba gumbā, bhavanto gumbā iccādi sugatasamaṃ. Evaṃ phussitagge phussitaggo, vattabbe vattabbo iccādi. Sisso+kārassa niccattā katthaci pakkhe ekāratta+mida+māraddhanti sisso+kārapakkhe eva bhavatīti ‘‘aṃ napuṃsake’’ti a+mādesena ekārassa napuṃsakavisaye bādhitattā ‘‘bahulaṃ’’ vidhānā napuṃsakepi sukhe dukkheti kvaci hoteva.

‘‘Yossa’’ ‘‘ṭe’’ti ca vattate.

135. Ekaccādīha+to

Akārantehi ekaccādīhi yonaṃ ṭe hoti. Ekacco, ekacce. Bho ekacca ekaccā, ekacce. Ekaccaṃ, ekacce. Evaṃ esa+sa+paṭhamasaddānaṃ.

Kodho , kodhā. Bho kodha kodhā, kodhā. Kodhaṃ, kodhe.

‘‘Nāssa’’ ‘‘sā’’ti ca vattate.

107. Kodhādīhi

Kodhādīhi nāssa sā hoti vā. Kodhasā kodhena. Atthasā atthena. ‘‘Ye uttamatthāni tayi labhimhā’’ti atthasaddo napuṃsakaliṅgopi dissati.

‘‘Smino ṭī’’ti ca vattate.

175. Divādito

Divādīhi nāmehi smino ṭi hoti niccaṃ. Divi, evaṃ bhuvi. Etthaṭimhi niccaṃ vakārāgamo rasso ca. Ettha bhūsaddo vadhūsaddasamaṃ.

‘‘Ve’’ti vattate.

144. Manādīhi smiṃ+saṃ+nā+smānaṃ si+so+o+sā+sā

Manādīhi smi+mādīnaṃ si+so+o+sā+sā honti vā yathākkamaṃ. Mano, manā. Bho mana manā, manā. Mano, manaṃ, mane. Manasā manena, manehi manebhi. Manaso manassa, manānaṃ. Manasā manā manamhā manasmā, manehi manebhi. Manasi manamhi manasmiṃ, manesu.

Evaṃ vaco payo tejo,

Tapo ceto tamo yaso.

Ayo vayo siro saro,

Uro+tye+te manādayo.

Rūpasiddhiyaṃ aha+rahasaddā manādīsu paṭhitā. Ahassa āpādittā rahoti nipātattā rahasīti vibhatyantapaṭirūpakanipātattā idha na gahitā.

Gacchanta si, ‘‘sissa’’ ‘‘ve’’ti ca vattate. Parato bhiyyo nānuvattayissāma, vuttiyā eva anuvattassa gamyamānattā.

148. Ntassaṃ

Simhi ntapaccayassa aṃ hoti vā. ‘‘Sutānumitesu sutasambandhova balavā’’ti ñāyā ‘‘ntassā’’ti sutattā ntasseva aṃ, na tadantassa anumitassa saddassa. Eva+muparipi nta+ntūnaṃ ādesavidhānaṭṭhānesu. ‘‘Gasinaṃ’’ti silopo. Gacchaṃ gacchanto.

215. Nta+ntūnaṃ nto yomhi paṭhame

Paṭhame yomhi nta+ntūnaṃ savibhattīnaṃ ntoiccādeso hoti vā. Sa ca bahulādhikārā pumeva, gacchanto gacchantā.

218. Ṭa+ṭā+aṃ ge

Ge pare nta+ntūnaṃ savibhattīnaṃ ṭa+ṭā+aṃiccādesā niccaṃ honti bahulaṃ. Bho gaccha gacchā gacchaṃ, gacchanto gacchantā.

92. Ntassa ca ṭa vaṃ+se

Aṃsesu ntapaccayassa ṭa hoti vā ntussa ca. Vavatthitavibhāsā+yaṃ. Gacchaṃ gacchantaṃ, gacchante.

217. To+tā+ti+tā sa+smā+smiṃ nāsu

Sa+smā+smiṃ+nāsu nta+ntūnaṃ savibhattīnaṃ to+tā+ti+tā honti vā yathākkamaṃ. Gacchatā gacchantena, gacchantehi gacchantebhi. Gacchato gacchassa gacchantassa.

216. Taṃ naṃmhi

Naṃmhi nta+ntūnaṃ savibhattīnaṃ taṃ vā hoti. Gacchataṃ gacchantānaṃ. Gacchatā gacchantā gacchantamhā gacchantasmā. Gacchati gacchante gacchantamhi gacchanthasmiṃ, cchentesu.

Evaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

Jayaṃ jīraṃ vacaṃ pīyaṃ, saraṃ kubbaṃ japaṃ vajaṃ.

Iccādayo.

Bhavanta si,

149. Bhūto

Niyamasutta+midaṃ. Bhūdhātuto ntassa aṃ hoti simhi niccaṃ punabbidhānā. Bhavaṃ.

146. Bhavato vā bhontoga+yo+nā+se

Bhavantasaddassa bhontādeso vā hoti ga+yo+nā+se. Ntoādeso, bhonto bhontā bhavanto bhavantā. Ge pana bho bhonta bhontā bhava bhavā bhavaṃ, bhonto bhontā bhavanto bhavantā. Bhontādesapakkhe ṭa+ṭā+aṃādesā bahulādhikārā na honti. Bhavaṃ bhavantaṃ, bhonte bhavante. Bhotā bhontena bhavatā bhavantena, bhavantehi bhavantebhi. Bhoto bhontassa bhavato bhavassa bhavantassa, bhavataṃ bhavantānaṃ. Bhavatā iccādi gacchantasamaṃ.

Bhoiti āmantaṇe nipāto, ‘‘kuto nu āgacchatha bho tayo janā’’ti bahuvacanepi dassanato. Evaṃ bhanteti. Bhaddeti bhaddasaddantarena siddhaṃ. Bhaddantaiti dassa dvibhāvena.

Saṃ santo, santo santā. Bho sa sā saṃ, santo santā. Saṃ santaṃ ‘‘saṃyogādilopoti nassa lope ‘‘yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ’’, sante. Satā santena.

145. Sato saba bhe

Santasaddassa saba bhavati bhakāre. Sabbhi santehi. Niccattā santebhīti na hoti. Sato sassa santassa iccādi gacchantasamaṃ.

150. Mahantā+rahantānaṃ ṭā vā

Simhi mahantā+rahantānaṃ ntassa ṭā vā hoti. Mahā mahaṃ mahanto, mahanto mahantā. Arahā arahaṃ, arahanto arahantā iccādi gacchantasamaṃ.

Asma si,

154. Rājādīyuvāditvā

Rājādīhi yuvādīhi ca parassa sissa ā hoti. Asmā,

156. Yona+māno

Rājādīhi yuvādīhi ca yona+māno vā hoti. Asmāno asmā. Bho asma asmā, asmāno asmā.

155. Vā+mhā+naṅa

Rājādīnaṃ yuvādīnañca ānaṅa hoti vā aṃmhi. Asmānaṃ asmaṃ, asmāno asme.

80. Nāsse+no

Kammādito nāvacanassa eno vā hoti. Asmena asmanā, asmehi asmebhi. Asmassa, asmānaṃ. Asmā asmamhā asmasmā iccādi.

79. Kammādito

Kammādito smino ni hoti vā. Asmani asme asmamhi asmasmiṃ, asmesu. Kamma camma vesma bhasma brahma atta ātuma ghamma muddhaiti kammādayo. Muddha gaṇḍivadhanva aṇima laghimādayo asmasamā. Rāja brahma sakha atta ātuma gaṇḍivadhanva asma aṇima laghimādayo rājādayo.

‘‘Dhammo vā+ññatthe’’ti gaṇasuttena rājādīsu paṭṭhitattā daḷadhammo daḷadhammāti vā hoti. Yuva sā suvā maghava puma vattahāti yuvādayo. Rājā, rājāno rājā. Bhorāja rājā, rājāno rājā. Rājānaṃ rājaṃ, rājāno rāje.

123. Rājassi nāmhi

‘‘Sabbadattena rājinā’’ti pāṭhampati ida+māraddhaṃ. Rājassi vā hoti nāmhi. Rājinā.

222. Nā+smāsu raññā

Nā+smāsu rājassa savibhattissa raññā hoti niccaṃ. Anekavaṇṇattā sabbassa. Raññā.

124. Su+naṃ+hisū

Rājassa ū hoti vā su+naṃ+hisu. ‘‘Chaṭṭhiyantassāti antassa hoti. Rājūhi rājehi rājūbhi rājebhi.

223. Rañño+raññassa+rājino se

Se rājassa savibhattissa ete ādesā honti. Rañño raññassa rājino, rājūnaṃ.

221. Rājassa raññaṃ

Naṃmhi rājassa savibhattissa raññaṃ vā hoti. Raññaṃ. Raññā, rājūhi rājehi rājūbhi rājebhi.

224. Smimhi raññe+rājini

Smimhi rājassa savibhattissa raññe+rājini honti niccaṃ. Raññe rājini, rājūsu rājesu.

225. Samāse vā

Iti gaṇasuttena rājassa nā+smā+smiṃsu yaṃ vuttaṃ, taṃ vā hoti. Kāsiraññā kāsirājinā kāsirājena, kāsirājūbhi kāsirājebhi kāsirājūhi kāsirājehi. Kāsirañño kāsiraññassa kāsirājino kāsirājassa. Kāsiraññā kāsirājasmā. Kāsirājūnaṃ kāsirājānaṃ. Kāsiraññe kāsirājini kāsirāje kāsirājamhi kāsirājasmiṃ, kāsirājūsu kāsirājesu.

Addhā, addhāno addhā. Bho addha addhā, addhāno addhā. Addhānaṃ addhaṃ, addhāno addhe.

192. Puma+kamma+thāma+ddhānaṃ sa+smāsu ca

Pumādīna+mu hoti vā sa+smāsu nāmhi ce+ti utte addhunā, kammādittā ‘‘nāsse+no’’ti vā eno, addhena addhanā, addhehi addhebhi. Se ukāre ca –

1,9. Iyuvaṇṇā jhalā nāmassa+nte

Nāmaṃ pāṭipadikaṃ, tassa ante vattamānā ivaṇṇuvaṇṇā jhalasaññā honti yathākkamaṃ. I ca u ca iyu, iyu ca te vaṇṇā ceti iyuvaṇṇā, ‘‘dvandante sūyamānaṃ pacceka+mabhisambandhiya te’’ti vuttattā vaṇṇasaddaṃ pacceka+mabhisambandhiya ‘‘ivaṇṇuvaṇṇā’’ti vuttaṃ.

81. Jhalā sassa no

Jhalato sassa no vā hoti. Addhuno addhussa addhassa, addhānaṃ.

82. Nā smāssa

Jhalato smāssa nā hoti vā, addhunā addhumhā addhusmā addhā addhamhā addhasmā. ‘‘Kammādito’’ti smino ni, addhani addhe addhamhi addhasmiṃ, addhesu. Addhasaddo ce+tthakāla+ddhānavāci, na bhāgavācī.

Attā, attāno iccādi yāva dutiyā rājāva, kammādittā ene attena attanā.

195. Su+hisu naka

Atta+ātumānaṃ su+hisu nakāgamo hoti. ‘‘Ñakānubandhā+dyantā’’ti paribhāsato kakāro antāvayavattho, attanehi atthehi attanebhi attebhi.

194. No+ttātumā

Atta+ātumehi sassa no vā hoti. Attano attassa, attānaṃ.

196. Smāssa nā brahmā ca

Brahmā atta+ātumehi ca parassa smāssa nā hoti niccaṃ. Attanā. Smimhi kammādittā ni, attani atte attamhi attasmiṃ, attanesu attesu. Ātumā attāva.

Brahmā, brahmāno brahmā, ‘‘brahmassu vā’’ti sutte ‘‘brahmassū’’ti yogavibhāgā ānomhi brahmassa u, parassaralope brahmunotipi sijjhati. Ayañca brahmasaṃyutte dissati. Brahmā ge-

60. Gha+brahmādite

Ākatigaṇo+yaṃ , ākatīti jāti, jātipadhānagaṇotya+ttho. Ghasaññato brahma+kattu+isi+sakhādīhi ca gasse+vā hoti. Bho brahme brahmā, brahmāno brahmā. Brahmānaṃ brahmaṃ, brahmāno brahme.

191. Nāmhi

Brahmassu hoti nāmhi niccaṃ. Brahmunā, brahmehi brahmebhi.

190. Brahmassu vā

Brahmassu vā hoti sa+naṃsu. ‘‘Jhalā sassa no’’ti no. Brahmuno brahmussa brahmassa, brahmūnaṃ brahmānaṃ. ‘‘Smāssa nā brahmā ce’’ti smāssa nā, ukāre brahmunā. ‘‘Ambvādīhi’’ti smino ni, imassa ākatigaṇattā brahmassa kammādittepi ettha vuttā. Brahmani brahme brahmamhi brahmasmiṃ, brahmesu.

Sakhā, rājādittā ā.

2,157. Āyo no ca sakhā

Sakhato yona+māyo no honti vā āno ca. Sakhāyo sakhāno.

159. No+nā+sesvi

Sakhassa i hoti niccaṃ no+nā+sesu. Sakhino.

161. Yo+svaṃ+hisu cā+raṅa

Sakhassa vā āraṅa hoti yo+svaṃ+hisu smā+naṃsuca.

171. Āraṅasmā

Āravādesato paresaṃ yonaṃ ṭo hoti. Sakhāro sakhā. Ge tu ‘‘gha+brahmādite’’ti e, sakhe sakha sakhā. Bahuvacanaṃ paṭhamā viya. Aṃmhi ‘‘vā+mhā+naṅa’’ti ānaṅa, sakhānaṃ sakhāraṃ sakhaṃ, sakhāyo sakhāno sakhino.

172. Ṭo ṭe vā

Āravādesamhā yonaṃ ṭo ṭe vā honti yathākkamaṃti ṭe. Aññattha ‘‘āraṅasmā’’ti ṭo. Sakhāre sakhāro sakhe. Ṭoggahaṇaṃ lāghavatthaṃ. Sakhinā, sakhārehi sakhehi. ‘‘Jhalā sassa no’’ti jhato sassa no, sakhino sakhissa, sakhārānaṃ.

160. Smā+naṃsu vā

Sakhassa vā i hoti smā+naṃsu. Sakhīnaṃ sakhānaṃ.

171. Ṭā nā+smānaṃ

Āravādesamhā nā+smānaṃ ṭā hoti niccaṃ. Sakhārā, bahulādhikārā sakhārasmā. ‘‘Nā smāssā’’ti nā, sakhinā sakhismā sakhā sakhamhā sakhasmā.

158. Ṭe smino

Sakhato smino ṭe hoti niccaṃ. Sakhe, sakhāresu sakhesu. Sakhi sakhīti itthiyaṃyeva payogo dissati, tasmā ‘‘nadādito ṅī’’ti vīmhi ālapanattā vā rasso.

Yuvādittā ā, yuvā.

181. Yonaṃ no+ne vā

Yuvādīhi yonaṃ no+ne vā honti yathākkamaṃ. ‘‘Yona+māno’’ti ānomhi siddhepi ‘‘dutiyassa ne’’ti ganthagāravo hotīti yathākkamaṃpati lāghavatthaṃ noggahaṇaṃ.

179. No+nā+nesvā

No+nā+nesu yuvādīna+mā hoti. Yuvāno yuvā. Bho yuva yuvā, yuvāno yuvā. Yuvānaṃ yuvaṃ, yuvāno yuvāne yuve. Yuvānā.

178. Yuvādīnaṃ su+hisvā+naṅa

Su+hisu yuvādīna+mānaṅa hoti. Yuvānehi yuvānebhi.

193. Yuvā sassi+no

Yuvā sassa vā ino hoti. Yuvino yuvassa, yuvānaṃ.

180. Smā+smiṃnaṃ nā+ne

Yuvādahi smā+smiṃnaṃ nā+ne niccaṃ honti yathākkamaṃ. Yuvānā, yuvānehi yuvānebhi. Yuvāne, yuvānesu. Maghava+puma+vattahasaddā yuvasaddasamā. Ayaṃ viseso –

187. Gassaṃ

Pumasaddato gassa aṃ vā hoti. Pumaṃ puma pumā, pumāno pumā. Pumānaṃ pumaṃ, pumāno pumāne pume.

185. Nāmhi

Pumassā hoti nāmhi. Pumānā. ‘‘Lakkhaṇikapaṭipadottesu paṭipadottasseva gahaṇaṃ, na lakkhaṇikassā’’ti ñāyā paṭipadottanāvibhatti eva gayhati, na nāsmāssa, katalakkhaṇikattā. Paṭipadanti ca ‘‘nāmhī’’ti nāvibhattiyā paṭipadabhūto anukaraṇasaddo. Na lakkhaṇiko nā. ‘‘Puma+kamma+thāma+ddhānaṃ vā sa+smāsu ce’’ti vā utte pumunā pumena. Pumuno pumussa pumassa. Pumunā pumā.

184. Pumāti

Smino ne vā hoti. Pumāne pume pumamhi pumasmiṃ.

186. Sumhā ca

Pumassa sumhi pumādīnaṃ yaṃ niccaṃ vuttaṃ, taṃ vā hotīti ānaṅa vā hoti ā ca. Pumānesu pumāsu pumesu. Vattahā, vattahāno vattahā iccādi yuvasaddasamaṃ.

189. Vattahā sa+naṃnaṃ no+nānaṃ

Vattahā sanaṃnaṃ nonānaṃ niccaṃ honti yathākkamaṃ. Vattahāno vattahānānaṃ.

Akārantaṃ.

Sā si,

64. Ekavacana+yosva+ghonaṃ

Gho ca o ca gho, na gho agho. ‘‘Aghonaṃ’’ti ghappaṭisedhe akate ssa+mādīsu paresu ghassa vikappena rasso, ekavacanādīsu yosu ca paresu ghassa niccena rassoti viruddhatthagahaṇanivattanattho ghapaṭisedho. Oggahaṇa+muttaratthaṃ. Ekavacane yosu ca gha+okārantavajjitānaṃ nāmānaṃ rasso hoti tiliṅgeti rasse sampatte –

66. Sismiṃ nā+napuṃsakassati

Anapuṃsakassa rasso na hotīti simhi tu na rasso. Sā. ‘‘Pajjunnova lakkhaṇapavutti jalepi vassati, thalepi vassatī’’ti ñāyā yuvādittā sissa ā. Yosu rasse ‘‘yonaṃ no+ne vā’’ti yossa no. ‘‘No nānesvā’’ti ā, sāno. Nottābhāvapakkhe ‘‘yona+māno’’ti vādhikārassa vavatthitavibhāsattā nicca+māno, tasmā no+neabhāvapakkhe sā, seti rūpapasaṅgo na hoti. Sāno. Tathā nettābhāvapakkhe.

188. Sāssaṃ+se cā+naṅa

Sāsaddassa ānaṅa hoti aṃ+se ge ca niccaṃ. Bho sāna sānā, sāno. Sānaṃ, sāne sāno. Sānā, sānehi sānebhi. Sānassa, sānaṃ. Sānā, sānehi sānebhi. Sāne, sānesu.

Suvā yuvāva. ‘‘Ekavacanayosva+ghonaṃ’’ti rassattaṃ viseso. Ge tu –

130. Ge vā

Aghonaṃ ge vā rasso hoti tiliṅge. Bho suva suvā.

Ākārantaṃ.

Muni silopo. Jhe kate –

93. Yosu jhissa pume

Jhasaññassa issa yosu vā ṭa hoti pulliṅge. Munayo, jhaggahaṇaṃ kiṃ, ikārantasamudāyassa mā siyā. Iggahaṇaṃ kiṃ, īkārassa vāti. Atoti sāmaññaniddesā lakkhaṇikaakārato yonaṃ ṭāṭe sampattāpi avidhānasāmatthiyā na honti. Sāmatthiyañca aññathā anupapatti.

114. Lopo

Jhalato yonaṃ lopo hotīti yolope –

88. Yolopa+nisu dīgho

Yonaṃ lopenisu ca dīgho hoti. Muni. Munayoti ettha yolopo kimatthaṃ na hoti, akkena jhattassa nāsitattā. Kinti paṭhamaṃ na hoti, antaraṅgattā jhattassa. Bho muni munī, munayo munī. Muniṃ, munayo munī. Muninā, munīhi munībhi. ‘‘Yolopanisu’’ ‘‘vīmantuvantūna’’ miccādiñāpakā ikārukārānaṃ sunaṃhisu dīghassā+niccattā munihi muninaṃ munisu itipi hoti. ‘‘Jhalā sassa no’’ti no, munino munissa, munīnaṃ. ‘‘Nāsmāssā’’ti nā, muninā munimhā munismā. Munimhi munismiṃ, munīsu. ‘‘Ito kvaci sassa ṭānubandho’’ (gaṇasutta)ti brahmādīsu pāṭhā ‘‘yo ca sisso mahāmune’’ti ettha ‘‘gha+brahmādite’’ti sassa eṭa.

Evaṃ –

Joti pāṇi gaṇṭhi muṭṭhi, kucchi vatthi sāli vīhi;

Byādhi odhi bodhi sandhi, rāsi kesi sāti dīpi.

Isi gini maṇi dhani, giri ravi kavi kapi;

Asi masi nidhi vidhi, ahi kimi pati hari.

Ari timi kali bali, jaladhi ca gahapati;

Uramiti varamati, nirupadhi adhipati;

Añjali sārathi atithi, samādhi udadhippabhutayo.

Aggi+isīnaṃ ayaṃ viseso –

147. Sissā+ggito ni

Aggismā sissa ni hoti vā. Aggini aggi, aggayo iccādi munisaddasamaṃ.

133. Ṭe sissi+sismā

Isismā sissa ṭe vā hoti. Ise isi. ‘‘Gha+brahmādite’’ti gassa e vā, bho ise isi, isayo isī. Isiṃ.

134. Dutiyassa yossa

‘‘Dutiyā yossā’’ti avatvā ‘‘dutiyassa yossā’’ti visuṃ karaṇaṃ ‘‘ekayoganiddiṭṭhāna+mapye+kadeso+nuvattate, na tve+kavibhattiyuttānaṃ’’ti ñāyā dutiyāyossāti nānuvattiya yossāti sāmaññena anuvuttiya ekaccādito paṭhamā yossāpi ṭevidhānatthaṃ. Isismā parassa dutiyā yossa ṭe vā hoti. Ise isayo isī, sesaṃ munisamaṃ.

Ādi, ādayo iccādi, smimhi –

55. Ratyādīhi ṭo smino

Ratyādīhi smino ṭo vā hoti. Ādo ādimhi ādismiṃ, ādīsu.

Samāse ikārantato yo+smiṃsu viseso.

182. Ito+ññatthe pume

Aññatthe vattamānato ikārantato nāmasmā yonaṃ no+ne vā honti yathākkamaṃ pulliṅge. Ariyavuttino ariyavuttayo ariyavuttī. Bho ariyavutti ariyavuttī, ariyavuttino ariyavuttayo ariyavuttī. Ariyavuttiṃ, ariyavuttino ariyavuttayo ariyavuttī. Ariyavuttinā iccādi tu munisaddasamaṃ.

183. Ne smino kvaci

Aññatthe ikārantato nāmasmā smino ne vā hoti kvaci. Ariyavuttine ariyavuttimhi ariyavuttismiṃ, ariyavuttīsu. Evaṃ tomaraṅkusapāṇino sāramatino iccādi. Kvaciggahaṇā na sabbattha neādeso.

Ikārantaṃ.

Daṇḍī , silopo. ‘‘Ekavacane’’ ccādinā rasse sampatte anapuṃsakattā ‘‘sismiṃnā+napuṃsakassā’’ti nisedho. Yomhi ekavacane ca sabbattha rasso.

75. Yonaṃ no+ne pume

Jhasaññito yonaṃ no+ne vā honti yathākkamaṃ pulliṅge. Daṇḍino.

115. Jantuhetvīghapehi vā

Jantu+hetūhi īkārantehi gha+pasaññehi ca paresaṃ yonaṃ vā lopo hoti. ‘‘Yolopanisu dīgho’’ti dīghe daṇḍī daṇḍiyo. Ge tu ‘‘ge vā’’ti vā rasso. Bho daṇḍi daṇḍī, daṇḍino daṇḍī daṇḍiyo.

74. Naṃ jhīto

Jhasaññīto aṃvacanassa naṃ vā hoti. Daṇḍinaṃ daṇḍiṃ, daṇḍine.

76. No

Jhīto yonaṃ no vā hoti pulliṅge. Daṇḍino daṇḍī daṇḍiyo. Daṇḍinā, daṇḍīhi daṇḍībhi. ‘‘Jhalā sassa no’’ti nomhi kate daṇḍino daṇḍissa, daṇḍīnaṃ. ‘‘Nā smāssā’’ti smāssa nā, daṇḍinā daṇḍimhā daṇḍismā.

77. Smino ni

Jhīto smiṃvacanassa ni hoti vā. Daṇḍini daṇḍismiṃ, daṇḍīsu, bahulādhikārā smimhi gāmaṇī+senānī+sudhīpabhutīnaṃ niādesābhāvo ca viseso. Evaṃ –

Dhammī saṅghī ñāṇī hatthī, cakkī pakkhī dāṭhī raṭṭhī;

Chattī mālī cammī yogī, bhāgī bhogī kāmī sāmī.

Dhajī gaṇī sasī kuṭṭhī, jaṭī yānī sukhī sikhī;

Dantī mantī karī cāgī, kusalī musalī balī; (Vācī, rū)

Pāpakārī sattughātī, mālyakārī dīghajīvī;

Dhammavādī sīhanādī, bhūmisāyī sīghayāyī.

Īkārantaṃ.

Bhikkhu, silopo. Lasaññāyaṃ –

83. Lā yonaṃ vo pume

Lato yonaṃ vo hoti vā pulliṅge.

94. Ve+vosu lussa

Lasaññassa ussa ve+vosu ṭa hoti. Ettha ‘‘pumālapane vevo’’ tya+tra vossa sahacaritañāyā anissitattā jātivasena ‘‘lā yonaṃ’’ tyādo vo ca gayhati. Bhikkhavo. Aññatra ‘‘lopo’’ti yolopo. ‘‘Yolopanisu dīgho’’ti dīghe bhikkhū. Bho bhikkhu bhikkhū.

96. Pumā+lapane vevo

Lasaññato uto yossā+lapane ve+vo honti vā pulliṅge. Bhikkhave bhikkhavo bhikkhū. Bhikkhuṃ, bhikkhavo bhikkhū. Bhikkhunā , bhikkhūhi bhikkhūbhi. ‘‘Jhalā sassa no’’ti lato sassa no vā, bhikkhuno bhikkhussa, bhikkhūnaṃ. ‘‘Nā smāssā’’ti lato vā smāssa nā, bhikkhunā bhikkhumhā bhikkhusmā. Bhikkhumhi bhikkhusmiṃ. Evaṃ –

Setu ketu rāhu bhāṇu, saṃku ucchu veḷu maccu. (Paṅgu, rū) sindhu bandhu neru meru, sattu kāru hetu jantu. Ruru paṭu – iccādayo.

Jantu+hetūnaṃ yosva+yaṃ bhedo. ‘‘Jantu+hetvī+gha+pehi vā’’ti yolope –

84. Jantvādito no ca

Jantvādito yonaṃ no hoti vo ca pulliṅge. Jantuno jantavo jantuyo. Bho jantu jantū, jantuno, ‘‘pumālapane vevo’’ti ve+vo, jantave jantavo jantuyo. Jantuṃ, jantū jantuno jantavo jantuyo. Sesaṃ bhikkhusamaṃ.

Hetu, hetū hetavo. ‘‘Yomhi vā kvacī’’ti lasaññassa ussa vā ṭādeso, hetayo. Yomhi antaraṅgattā paṭhamaṃ ṭādese kate pacchā yolopābhāvo, tathā hi antaraṅga+bāhiraṅgavidhānesva+ntaraṅgavidhiyeva balavā. Ettha ca pakatinissita+mantaraṅgaṃ, paccayanissitaṃ bāhiraṅgaṃ. Hetuyo. Bho hetu, hetū hetave hetavo hetayo hetuyo. Sesaṃ pubbasamaṃ.

Bahuto naṃmhi –

48. Bahukatinnaṃ

Naṃmhi bahuno katissa ca nuka hoti tiliṅge. Bahunnaṃ. Sesaṃ bhikkhusamaṃ.

Vattu si,

57. Ltu+pitādīna+mā simhi

Ltupaccayantānaṃ pitu+mātu+bhātu+dhītu+duhitu+jāmātu+nattu+hotu+potūnañcā hoti simhi. Vattā. ‘‘Kattari ltu+ṇakā’’ti vihitaltupaccayassa gahaṇā yato dhātuto hi so vihito, ‘‘paccayaggahaṇe yasmā so vihito, tadādino tadantassa ca gahaṇaṃ’’ti ñāyā tadavinābhāvato tadantadhātunopi gahaṇaṃti ltupaccayantānaṃti vuttaṃ.

162. Ltu+pitādīna+ma se

Ltupaccayantānaṃ pitādīnañcā+raṅa hoti sato+ññatra. ‘‘Āraṅasmā’’ti ṭo, vattāro.

58. Ge a ca

Geltu+pitādīnaṃ a hoti ā ca. Bho vatta vattā, vattāro. Vattāraṃ, vattāre vattāro. Nāvacanassa ‘‘ṭā nāsmānaṃ’’ti ṭā, vattārā.

166. Su+hisvā+raṅa

Su+hisu ltu+pitādīna+māraṅa vā hoti. Vattārehi vattārebhi vattūhi vattūbhi.

165. Salopo

Ltu+pitādīhi sassa lopo vā hoti. Vattu vattuno vattussa.

163. Naṃmhi vā

Naṃmhi ltu+pitādīna+māraṅa vā hoti. Vattārānaṃ.

164. Ā

Naṃmhi ltu+pitādīna+mā vā hoti. Vattānaṃ vattūnaṃ. Smāssa ṭā, vattārā.

174. Ṭi smino

Āravā+desamhā smino ṭi hoti.

176. Rassā+raṅa

Smimhi āro rasso hoti. Vattari, vattāresu vattūsu vattusu. Evaṃ –

Evaṃ bhattu kattu netu, sotu ñātu jetu chettu;

Bhettu dātu dhātu boddhu, viññāpetādayopi ca.

Satthusaddassa pana nāmhi bahulādhikārā ‘‘ltu+pitādīna+mase’’ti vā āravādese satthārā satthunā. Sesaṃ vattusamaṃ.

Simhi ā, pitā. ‘‘Ltu+pitādīna+mase’’ti āravādese –

177. Pitādīna+manatvādīnaṃ

Natvādivajjitānaṃ pitādīna+māro rasso hoti sabbāsu vibhattīsu. ‘‘Ltu+pitādīna+mase’’ ‘‘su+hisvā+raṅa’’ ‘‘naṃmhi vā’’ti ettha vuttavibhattīsu paresu āraṅa hotīti tā vibhattiyo paṭicca sabbāsūti vuttaṃ. Pitaro. Bho pita pitā, pitaro. Pitaraṃ, pitare pitaro. Pitarā, pitarehi pitarebhi pitūhi pitūbhi. Pitu pituno pitussa, pitarānaṃ pitūnaṃ. ‘‘Pitunnaṃ’’ti naṃmhi dīghe rassa+dvittānīti vuttaṃ. ‘‘Sānuvuttaṃ suttaṃ’’ti ñāyā ‘‘bahukatinnaṃ’’ti ettha nuka-iti yogavibhāgenapi sijjhati ettha anuvattitanaṃmhi. Pañcamīchaṭṭhī tatiyācatutthīsamaṃ. Pitari, pitaresu pītūsu, rassābhāvo. Nattā, nattāro. Bho natta nattā, nattāro iccādi vattusamaṃ.

Guṇavantu si,

151. Ntussa

Simhi ntussa ṭā hoti. Guṇavā. Yomhi ‘‘ntantūnaṃ nto yomhi paṭhame’’ti savibhattissa ntussa nto hoti. Ettha ca ‘‘ntu vantu+mantā+vantu+tavantusambandhī’’ti paribhāsato ntu ca vantvādisambandhīyeva gayhate, na jantu tantādīnaṃ. Guṇavanto. Aññatra –

91. Yvādo ntussa

Yoādīsu ntussa a hoti. Guṇavantaiti akārantā ṭā+ṭeādesā honti, guṇavantā. ‘‘Ṭaṭāaṃ ge’’ti ṭādayo , bho guṇava guṇavā guṇavaṃ, guṇavanto guṇavantā. ‘‘Ntassa ca ṭa vaṃ+se’’ti aṃsesu ntassa ṭo vā, guṇavaṃ guṇavantaṃ, guṇavante. ‘‘To+tā+ti+tā sa+smā+smiṃ+nāsū’’ti tāādayo honti, guṇavatā guṇavantena, guṇavantehi guṇavantebhi. ‘‘Lakkhaṇikapaṭipadottesu paṭipadottasseva gahaṇaṃ, na lakkhaṇikassā’’ti ñāyā ‘‘na lakkhaṇikassā’’ti vuttabyattipakkha+manapekkhitvā ‘‘ato’’ti rassākārajātiyā pekkhitattā guṇavantenāti ‘‘atenā’’ tya+nena sijjhati. Jāti=sāmaññaṃ, byatti=viseso. Guṇavato guṇavassa guṇavantassa, ‘‘taṃ naṃmhi’’ti naṃmhī taṃ vā, guṇavataṃ guṇavantānaṃ. Guṇavatā guṇavantā guṇavantamhā guṇavantasmā. Guṇavati guṇavante guṇavantamhi guṇavantasmiṃ, guṇavantesu. ‘‘Ntassa ca ṭa vā’’ti yogavibhāgā yosu ca ntussa vā ṭādese kate yossa ṭā, ‘‘cakkhumā andhitā honti’’, ‘‘vaggumudātīriyā bhikkhu vaṇṇavā’’ iccādī honti.

Evaṃ gaṇavā kulavā phalavā yasavā dhanavā sutavā bhagavā himavā balavā sīlavā paññavā iccādī.

153. Himavato vā o

Himavato simhi ntussa o vā hoti, himavanto himavā. Sesaṃ purimasamaṃ.

Āyasmantusaddo kammavācāya kvaci bahulādhikārā dvivacanena āyasmantā, tiṇṇaṃ vacanena āyasmantoti dissati.

Evaṃ satimā dhitimā gatimā mutimā matimā jutimā sirimā hirimā thutimā ratimā yatimā sucimā kalimā balimā kasimā rucimā buddhimā cakkhumā bandhumā hetumā setumā ketumā rāhumā bhāṇumā khāṇumā vijjumā iccādayo.

Ukārantaṃ.

Vessabhū silopo. Te ca rassābhāvova viseso. ‘‘Ekavacanayosva+ghonaṃ’’ti rasse ‘‘lā yonaṃ vo pume’’ti vo, vessabhuvo, ‘‘vevosu lussā’’ti vuttattā na ṭādeso, ‘‘lopoti yolope vessabhū. ‘‘Ge vā’’ti vā rasse bho vessabhu vessabhū, vessabhuvo vessabhū. Vessabhuṃ, vessabhuvo vessabhū. Vessabhunā iccādi bhikkhusamaṃ. Evaṃ sayambhū parābhibhū abhibhūādayo. Gotrabhū+sahabhūsaddehi pana yonaṃ ‘‘jantvādito no vā’’ti no, vo vā, gotrabhuno gotrabhuvo gotrabhū. Sahabhuno sahabhuvo sahabhū, sesaṃ vessabhūsamaṃ.

85. Kūto

Kūpaccayantato yonaṃ no vā hoti pulliṅge. Sabbaññuno. Aññatra ‘‘lā yonaṃ vo pume’’ti na vo, ‘‘kūto’’ti jantvādīhi puthakkaraṇā. Yolope sabbaññū. Bho sabbaññu sabbaññū, sabbaññuno sabbaññū iccādi.

Evaṃ maggaññū dhammaññū atthaññū kālaññū rattaññū mattaññū kataññū kathaññū viññū vidū iccādayo. Ettha ‘‘vidā kū’’ ‘‘vito ñāto’’ ‘‘kammā’’ti tīsu suttesu kūpaccayassa gahitattā vedagūādayo rūpaccayantā na gahitā.

Ūkārantaṃ.

Go, si, silopo. Go.

67. Gossā+ga+si+hi+naṃsu gāva+gavā

Ga+si+hi+naṃvajjitāsu vibhattīsu gosaddassa gāva+gavā honti niccaṃ.

170. Ubha+gohi ṭo

Ubha+gohi yonaṃ ṭo hoti. Gāvo gavo. Bho go, gāvo gavo.

72. Gāvu+mhi

Aṃvacane gossa gāvu vā hoti. Gāvuṃ gāvaṃ gavaṃ, gāvo gavo.

71. Nāssā

Goto nāssa ā hoti vā. Ekavaṇṇattā na sabbādeso. ‘‘Pañcamiyaṃ parasse’’ti vattante ‘‘ādissā’’ti nāssa ā hoti, paralopo, gāvā gāvena gavā gavena, gohi gobhi.

69. Gavaṃ sena

Gossa se vā gavaṃ hoti saha sena. Gavaṃ gāvassa gavassa. Kaccāyane ‘‘gavaṃ ce taramānānaṃ’’ti pāḷiṃ paṭicca naṃmhi bahuvacanameva sādhitaṃ, idha ‘‘gavaṃva siṅgino saṅgaṃ’’ti dassanato ekavacanañca.

70. Gunnañca naṃnā

Naṃvacanena saha gossa gunnaṃ hoti gavañca vā. Gunnaṃ gavaṃ gonaṃ. Gāvā gāvamhā gāvasmā gavā gavamhā gavasmā. Gāve gāvamhi gāvasmiṃ gave gavamhi gavasmiṃ.

68. Sumhi vā

Sumhi gossa gāva+gavā honti vā. Gāvesu gavesu gosu. Gossa goṇādeso na kato, saddantarattā. Goṇasaddo hi sattasu vibhattīsu dissatīti.

Usu+bhūmi+pasu+raṃsi-disā+vācā+mbu+cakkhusu;

Dasasva+tthesu go vutto, lagge ca vajire iti.

Okārantaṃ.

Iti pulliṅgaṃ.

Kaññā, silopo.

1,11. Ghā

Itthiyaṃ vattamānassa nāmassa+nte vattamāno ākāro ghasañño hoti. ‘‘Jantu+hetvī+gha+pehi vā’’ti yolopo vā. Kaññā kaññāyo. ‘‘Gha+brahmādite’’ti gassa e vā, kaññe kaññā, yomhi kaññā kaññāyo. ‘‘Gho ssaṃ+ssā yaṃ+tiṃsū’’ti aṃmhi rasso. Kaññaṃ, kaññā kaññāyo.

45. Gha+pate+kasmiṃ nādīnaṃ ya+yā

Ghapato smiṃvibhattipariyantānaṃ ekatte nādīnaṃ ya+yā honti yathākkamaṃ. Kaññāya, kaññābhi kaññāhi. Kaññāya, kaññānaṃ.

103. Yaṃ

Ghapato smino yaṃ vā hoti. Kaññāyaṃ kaññāya. ‘‘Gha+ pate+kasmiṃ nādīnaṃ ya+yā’’ ‘‘yaṃ’’ti ca imesaṃ apavādādīnaṃ visaye mhissa ussaggattā pavatti natthīti smino bahulādhikārā ‘‘smā+hi+sminna’’ miccādinā mhikate ‘‘dasasahassimhi dhātumhī’’ti sijjhati. Kaññāsu. Evaṃ –

Saddhā medhā paññā vijjā, cintā mantā taṇhā vīṇā;

Icchā mucchā ejā māyā, mettā mattā sikkhā bhikkhā.

Jaṅghā gīvā jīvhā vācā, chāyā āsā gaṅgā nāvā;

Gāthā senā lekhā sālā, mālā velā pūjā khiḍḍā.

Pipāsā vedanā saññā, cetanā tasinā pajā;

Devatā vaṭṭakā godhā, balākā parisā sabhā.

Ūkā sephālikā laṅkā, salākā vālukā sikhā;

Visākhā visikhā sākhā, vācā vañjhā jaṭā ghaṭā.

Jeṭṭhā soṇḍā vitaṇḍā ca, karuṇā vanitā latā;

Kathā niddā sudhā rādhā, vāsanā siṃsapā papā.

Pabhā sīmā khamā chāyā, khattiyā sakkharā surā;

Dolā tulā silā lilā, lāle+lā mekhalā kalā.

Vaḷavā+lambusā mūsā, mañjusā sulasā disā;

Nāsā juṇhā guhā īhā, lasikā vasudhādayo.

‘‘Na+mmādīhī’’ti ammā+annā+ambāhi gassa ekārā+bhāve –

62. Rasso vā

Ammādīnaṃ ge rasso vā hoti. Amma ammā iccādi. Sesaṃ kaññāva. Evaṃ annā ambā. Sabhāparisāhi smino ‘‘tiṃ sabhāparisāyā’’ti tiṃ vā hoti. ‘‘Ghossa’’ mādinā rasse sabhatiṃ sabhāyaṃ sabhāya. Parisatiṃ parisāyaṃ parisāya.

Ākārantaṃ.

Mati, yomhi –

1,10. Pi+tthiyaṃ

Itthiyaṃ vattamānassa nāmassa+nte vattamānā ivaṇṇu+vaṇṇā pasaññā honti.

116. Ye passi+vaṇṇassa

Pasaññassa ivaṇṇassa lopo hoti vā yakāre. ‘‘Paro kvacī’’ti anuvattitakvaciggahaṇā ye pare ca-kāra+pubbarūpā- ni na honti. Matyo. Aññatra ‘‘jantvā’’dinā yolopo, dīgho, matī matiyo. Bho mati matī, matyo matī matiyo. Matiṃ, matyo matī matiyo. Matiyā, matīhi matībhi. Matyā matiyā, matīnaṃ. Smino yaṃ, matyaṃ matiyaṃ matyā matiyā, matīsu. Evaṃ –

Patti yutti vutti kitti, mutti titti khanti kanti;

Santi tanti siddhi suddhi, iddhi vuddhi buddhi bodhi.

Bhūmi jāti pīti suti, nandi sandhi soṇi koṭi;

Diṭṭhi vuṭṭhi tuṭṭhi yaṭṭhi, pāḷi āḷi nāḷi keḷi.

Sati muti gati cuti, dhiti yuvati vikati;

Rati ruci rasmi asani, vasani osadhi aṅguli;

Dhūli dudrabhi doṇi, aṭavi chavi iccādi.

55. Ratyādīhi ṭo smino

Ratyādīhi smino ṭo vā hoti. Ratto ratyaṃ rattiyaṃ ratyā rattiyā, rattīsu. Sesaṃ matisamaṃ.

Ikārantaṃ.

Dāsī, silopo. ‘‘Ekavacane’’ccādinā rasso. ‘‘Ye passi+vaṇṇassā’’ti īlopo, dāsyo. ‘‘Jantvā’’ dinā yolopo. Dāsī dāsiyo. ‘‘Ge vā’’ti rasso. Bho dāsi dāsī, dāsyo dāsī dāsiyo.

73. Yaṃ pito

Pasaññīto aṃvacanassa yaṃ vā hoti. Dāsyaṃ dāsiyaṃ dāsiṃ, dāsyo dāsī dāsiyo. ‘‘Ghapatekā’’dinā yā. Dāsyā dāsiyā , dāsīhi dāsībhi. Dāsyā dāsiyā, dāsīnaṃ. Dāsyaṃ dāsiyaṃ dāsyā dāsiyā, dāsīsu. Evaṃ –

Mahī vetaraṇī vāpī, pāṭalī kadalī ghaṭī;

Nārī kumārī taruṇī, vāruṇī brāhmaṇī sakhī.

Gandhabbī kinnarī nāgī, devī yakkhī ajī migī;

Vānarī sūkarī sīhī, haṃsī kākī ca kukkuṭī.

Iccādayo.

Ettha ca īkāralope ññakārapubbarūpo, vetarañño vetaraṇiyo. Vetaraññaṃ vetaraṇiyaṃ vetaraṇiṃ, vetarañño vetaraṇiyo iccādi. Yosu –

167. Najjā dhayāsvāma

Yosu nadīsaddassa āma vā hoti. Suña+naka+āma ityādi ññakāra+kakāra+makārā āgamaliṅgā. Sa ca ‘‘mānubandho sarāna+mantā paro’’ti mānubandhattā sarāna+mantā paro hotīti īkārā paro. ‘‘Yavā sare’’ti ye dassa jo, yassa ca pubbarūpaṃ, najjāyo. Vā pa-lopa+yolopesu najjo nadī nadiyo iccādi.

Īkārantaṃ.

Yāgu, yāgū yāguyo. Bho yāgu, yāgū yāguyo. Yāguṃ, yāgū yāguyo. Yāguyā, yāgūhi yāgūbhi. Yāguyā, yāgūnaṃ. Yāguyaṃ yāguyā, yāgūsu. Evaṃ dhātu+dhenu+kāsu+daddu+kaṇḍu+kacchu+rajju+kareṇu+sassu+piyaṅgu ādayo.

Ettha dhātusaddo ‘‘manodhātunā’’ti abhidhammāvatāre vuttattā pulliṅgepi dissati, taṃ sakkaṭamatena vuttanti keci.

Mātā, mātaro. Bho māta mātā, mātaro. Mātaraṃ, mātare mātaro. Mātarā, nāssa yādese ‘‘ye passā’’ti yogavibhāgā palopo, anuññāto ahaṃ matyā, aññatra mātuyā, mātarehi mātarebhi mātūhi mātūbhi. Salope mātu, pasaññattā ‘no’ na hoti, matyā mātuyā, mātarānaṃ mātānaṃ mātūnaṃ. Chaṭṭhivisaye ‘‘mātussa saratī’’tipi dissati. Mātari, mātaresu mātūsu. Visesā+ññatra pitusamaṃ. Evaṃ dhītu+duhitusaddā.

Ukārantaṃ.

Rassanisedhe silope ca kate jambū. ‘‘Jantvā’’dinā yolope, jambū jambuyo. ‘‘Ge vā’’ti rasse bho jambu, jambū jambuyo. Jambuṃ, jambū jambuyo. Jambuyā, jambūhi jambūbhi. Jambuyā, jambūnaṃ. Jambuyaṃ jambuyā, jambūsu.

Evaṃ vadhū ca sarabhū, sarabū sutanū camū;

Vāmūrū nāganāsurū, samānā khalu jambuyā.

Ūkārantaṃ.

Go, gāvo gavo iccādi pulliṅgasamaṃ.

Itthiliṅgaṃ.

Napuṃsaka , si –

111. Aṃ napuṃsake

Akārantato nāmasmā sissa aṃ hoti napuṃsake. Napuṃsakaṃ.

112. Yonaṃ ni

Akārantato yonaṃ ni hoti napuṃsake. Nīnaṃ niccavidhānepi ‘‘ninaṃ vā’’ti pakkhe ṭāṭe honti, dīghe napuṃsakā napuṃsakāni. Bho napuṃsaka napuṃsakā, napuṃsakā napuṃsakāni. Napuṃsakaṃ, napuṃsake napuṃsakāni. Napuṃsakena, iccādi sugatasaddasamaṃ. Evaṃ –

Puñña+pāpa+phala+rūpa+sādhanaṃ,

Sota+ghāna+sukha+dukkha+kāraṇaṃ;

Dāna+sīla+dhana+jhāna+locanaṃ,

Mūla+kūla+bala+jāla+maṅgalaṃ.

Naḷina+liṅga+mukha+ṅga+jala+mbujaṃ,

Pulina+dhañña+hirañña+phalā+mataṃ;

Paduma+paṇṇa+susāna+vanā+yudhaṃ,

Hadaya+cīvara+vattha+kuli+ndriyaṃ.

Nayana+vadana+yāno+dana+sopāna+pānaṃ,

Bhavana+bhuvana+lohā+lāta+tuṇḍa+ṇḍa+pīṭhaṃ,

Karaṇa+maraṇa+ñāṇā+rammaṇā+rañña+tāṇaṃ,

Tagara+nagara+tīra+cchatta+chiddo+dakāni.iccādi;

Ekaccaṃ,

136. Na nissa ṭā

Ekaccādīhi parassa nissa ṭā na hoti, ekaccāni. Bho ekacca, ekaccā ekaccāni. Ekaccaṃ, ekacce ekaccāni. Sesaṃ napuṃsakaṃva.

Evaṃ paṭhamaṃ, paṭhamāni iccādi. Padaṃ, padā padāni iccādi napuṃsakasamaṃ. Nāsmiṃsu bhedo.

106. Nāssa sā

Padādīhi nāssa sā hoti vā. Padasā padena.

105. Padādīhi

Padādīhi smino si hoti vā. Padasi pade padamhi padasmiṃ, padesu. Evaṃ bilasaddo.

Kammasaddato nāssa ‘‘nāsse+no’’ti eno vā, kammena, ‘‘pumakammathāmā’’dinā utte kammunā kammanā. Imināva sasmāsu uttaṃ, ussa lasaññāyaṃ sa+smānaṃ yathāyogaṃ no+nā niccaṃ, vavatthitavibhāsattā vādhikārassa. Kammuno kammassa. Kammunā kammā kammamhā kammasmā. ‘‘Kammādito’’ti smino vā nimhi kammani kamme kammamhi kammasmiṃ, sesaṃ napuṃsakasamaṃ. Camma+vesma+bhasmādayo kammasamā uttato+ññatra.

Gacchanta, si. ‘‘Ntassaṃ’’ti vā aṃmhi silopo gacchaṃ. Aññatra sissa daṃ, gacchantaṃ, gacchantā gacchantāni. Bho gaccha gacchā gacchaṃ, gacchantā gacchantāni. Gacchaṃ gacchantaṃ, gacchante gacchantāni. Gacchatā gacchantene+ccādi pulliṅgasamaṃ. Evaṃ yajanta+vajantādayo.

Akārantaṃ.

Aṭṭhi , silopo.

113. Jhalā vā

Jhalato yonaṃ ni hoti vā napuṃsake. Aṭṭhīni. ‘‘Lopo’’ti yolope dīgho, aṭṭhī. Bho aṭṭhi aṭṭhī, aṭṭhīni aṭṭhī. Aṭṭhiṃ, aṭṭhīni aṭṭhī. Aṭṭhinā iccādi munisaddasamaṃ. Evaṃ pacchi+akkhi+dadhi+satthi+vāri+acciādayo.

Ikārantaṃ.

Daṇḍi, napuṃsakattā ‘‘ekavacane’’ccādinā rasse silopo. Daṇḍīni daṇḍī. ‘‘Ge vā’’ti rasse bho daṇḍi daṇḍī, daṇḍīni daṇḍī. ‘‘Naṃ jhīto’’ti naṃ. Daṇḍinaṃ daṇḍiṃ, daṇḍīni daṇḍī. Sesaṃ pulliṅge daṇḍīsamaṃ. Evaṃ sukhakārī+sīghayāyīādayo.

Īkārantaṃ.

Cakkhu, cakkhūni cakkhū. Sesaṃ aṭṭhisamaṃ. Evaṃ āyu+vasu+dhanu+dāru+tipu+madhu+siṅgu+hiṅgu+vatthu+jatu+ambu+ assuādīni. Āyusaddato nāssa kodhādittā sāva viseso.

Ukārantaṃ.

Gotrabhu, rasse silopo. Gotrabhūni gotrabhū. Bho gotrabhu gotrabhū, gotrabhūni gotrabhū. Gotrabhuṃ, gotrabhūni gotrabhū iccādi pulliṅge vessabhūsamaṃ. Evaṃ sayambhū+abhibhū+dhammaññū ādayo.

Ūkārantaṃ.

Visadā+visadākāra-vohāro+bhayamuttako ;

Pumādijānane hetu-bhāvato liṅga+mīrito.

Thana+kesāvatī nārī, massuvā puriso siyā;

Ubhinna+mantaraṃ etaṃ, itaro+bhayamuttako.

Ese+sā eta+mīti ca,

Pasiddhiatthesu yesu lokassa;

Thī+puma+napuṃsakānī+ti,

Vuccante tāni nāmāni.

Napuṃsakaliṅgaṃ.

Atha sabbādīnaṃ rūpanayo niddisiyate,

Sabba katara katama ubhaya itara añña aññatara aññatama, pubba+parā+para+dakkhiṇu+ttarā+dharāni vavatthāya+masaññāyaṃ. ‘‘Ūnapūrattha+madhikapadodāharaṇa+majjhāhāro’’ti ñāyā sabbādīsu paṭhīyanteti yojetabbaṃ. Ya tya ta eta ima amu kiṃ eka tumha amha iccete sabbādayo. Kaccāyane adassitassāpi tyasaddassa –

Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā;

Bījāni tyāsu ruhanti, yadidaṃ sattā pajāyareti –

Pāḷiyaṃ dissamānattā idha saṅgaho.

Tattha sabbasaddo niravasesattho. Katara+katamasaddā pucchanatthā. Ubhayasaddo dviavayavasamudāyavacano. Itarasaddo vuttapaṭiyogīvacano. Aññasaddo adhikatāparavacano. Añña- tara+aññatamasaddā aniyamatthā. Pubbādayo disādivavatthāvacanā. Yasaddo aniyamattho. Tya+tasaddā parammukhavacanā. Eta+ima+amu+kiṃ iccete samīpa+accantasamīpa+dūra+pucchanatthavacanā. Ekasaddo saṃkhyādivacano. Tumha+amhasaddā para+atta niddesavacanā.

Sabbo, sissa o,

138. Yona+meṭa

Akārantehi sabbādīhi yonaṃ eṭa hoti niccaṃ. Sabbe. Bho sabba sabbā, sabbe. Sabbaṃ, sabbe. Sabbena, sabbehi sabbebhi. Evaṃ karaṇe. Sabbassa.

99. Sabbādīnaṃ naṃmhi ca

Akārantānaṃ sabbādīnaṃ e hoti naṃmhi su+hisu ca. Ettha ādisaddo avayave, vuttañhi –

Mariyādāyaṃ pakāre ca, samīpe+vayave tathā;

Catūsva+tthesu medhāvī, ādisaddaṃ pakāsayeti.

100. Saṃ+sānaṃ

Sabbādito naṃvacanassa saṃ+sānaṃ honti. Sabbesaṃ sabbesānaṃ. Sabbā sabbamhā sabbasmā. Sabbe sabbamhi sabbasmiṃ, sabbesu.

Itthiyaṃ ‘‘itthiya+matvā’’ti āpaccaye tassa ghasaññā. Sesaṃ kaññāva. Sabbā, sabbā sabbāyo. Bho sabbe, sabbā sabbāyo. ‘‘Gho ssaṃ+ssā+ssāyaṃ+tiṃ sū’’-ti rasse sabbaṃ, sabbā sabbāyo. Sabbāya, sabbāhi sabbābhi.

101. Ghapā sassa ssā vā

Sabbādīnaṃ ghapato sassa ssā vā hoti. Amussāti rūpassa ‘‘ssā vā te+ti+mā+mūhī’’ti ssādesena siddhattā vāggahaṇa+muttaratthaṃ. Rasse sabbassā sabbāya, sabbāsaṃ sabbāsānaṃ. Pañcamiyaṃ sabbāya.

102. Smino ssaṃ

Sabbādīnaṃ ghapato smino ssaṃ vā hoti. Sabbassaṃ sabbāyaṃ sabbāya, sabbāsu.

Napuṃsake sabbaṃ. ‘‘Yonaṃ nī’’ti napuṃsake yossa nimhi –

137. Sabbādīhi

Sabbādīhi parassa nissa ṭā na hoti. Dīghe sabbāni. Bho sabba sabbā, sabbāni. Sabbaṃ, sabbe sabbāni. Nādīsu pumeva. Katarakatamaubhayā tīsu liṅgesu sabbasamā. Evaṃ itaraaññasaddā. Ssā+ssaṃsu viseso.

52. Ssaṃ+ssā+ssāyesvi-tare+ka+ññe+ti+māna+mi

Ssamādīsu itara+eka+añña+eta+ima iccetesaṃ i hoti niccaṃ. Itarissā itarāya, aññissā aññāya, aññāsaṃ aññāsānaṃ. Aññissaṃ aññāyaṃ aññāya. Aññatara+ññatamā liṅgattaye sabbasamā.

Pubbo,

143. Pubbādīhi chahi

Etehi chahi savisaye eṭa vā hotīti yossa eṭa, pubbe pubbā. Bho pubba pubbā, pubbe pubbā. Pubbaṃ, pubbe. Pubbena. Sesaṃ sabbaliṅge sabbasamaṃ. Evaṃ parādayo pañca.

139. Nā+ññañca nāma+ppadhānā

Taṃnāmabhūtehi appadhānehi ca sabbādīhi sabbādikāriyaṃ na hoti. Te sabbā, sabbanāmā teti attho. Te piyasabbā, te atisabbā. Nāmabhūte ca aññapadatthādo appadhānavisaye ca sabbādikāriyanisedhena ‘‘paramasabbe tiṭṭhanti’’ tyādito padhānapadantato eṭaādayo honti, visesanasamāsassa uttarapadatthapadhānattā.

140. Tatiyatthayoge

Tatiyatthena yoge ca sabbādikāriyaṃ na hoti. Māsena pubbā māsapubbā iccādi.

141. Catthasamāse

Catthasamāsavisaye sabbādikāriyaṃ na hoti. Dakkhiṇuttarapubbānantiādi.

142. Ve+ṭa

Iti catthasamāse sabbādikāriyaṃ na hoti, niccena eṭaādesappasaṅge ayaṃ sampattavibhāsā. Pubbuttare pubbuttarā. Sesaṃ sugatasamaṃ.

Yo, ye. Yā, yāyo. Yaṃ, yāni iccādi sabbasamaṃ. Yādīna+mālapane rūpaṃ na sambhavati.

Tya si –

128. Tya+te+tānaṃ tassa so

Tya+te+tāna+manapuṃsakānaṃ tassa so hoti simhi. Syo, tye. Syā, tyā, tyāyo. Tyaṃ, tyāni iccādi sabbasamaṃ.

So,

131. Tatassa no sabbāsu

Tasaddassa tassa no vā hoti sabbāsu vibhattīsu. ‘‘Tya+te+tānaṃ tassā’’ti ca ettha tyādīnaṃ takāraggahaṇaṃ syā sā esā nāyoti itthiyaṃ sabbasamā hotīti. Ne te. Naṃ taṃ, ne te. Nena tene, nehi nebhi tehi tebhi.

132. Ṭa sasmāsmiṃssāyassaṃssāsaṃmhāmhisvi+massa ca

‘‘Ṭa sa+smā+smiṃ+naṃsmi+massa cā’’ti vuttepi tesaṃ vibhattīnaṃ ādesesu ssāyādīsu paresu ‘‘tadādesā tadiva bhavantī’’ti ñāyā ṭādese siddhepi yādiādesantare pare nivattanatthaṃ ssādīnaṃ gahaṇaṃ.

Sādīsvi+massa tasaddatakārassa ca ṭo vā hoti. Pubbassaralopo. Eva+muparipi. Assa nassa tassa, nesaṃ nesānaṃ tesaṃ tesānaṃ. Amhā asmā namhā nasmā tamhā tasmā. Amhi asmiṃ namhi nasmiṃ tamhi tasmiṃ, nesu tesu.

Itthiyaṃ sā, nā nāyo tā tāyo. Naṃ taṃ, nā nāyo tā tāyo. Nāmhi –

46. Ssā vā te+ti+mā+mūhi

Ghapasaññehi ta+eta+ima+amūhi ekatte nādīnaṃ ssā vā hoti. Antassarānaṃ ghapavohārena taṃsahacaritāpi saddā ‘‘kunte pavesayā’’ti ñāyā gayhantīti ‘‘ghapasaññehi ta+eta+ima+amūhī’’ti vuttaṃ. Vāṭādese assā nassā nāya.

53. Tāya vā

Ssaṃssāssā yesu tassa vā i hoti. Tissā tassā tāya, nāhi nābhi tāhi tābhi. Sassa vā ssāmhi assā nassā tissā tassā.

54. Te+ti+māto sassa ssāya

Tā+etā+imāto sassa ssāyo hoti vā. Assāya nassāya tissāya tassāya, ‘‘ghapate’’ccādinā yādese nāya tāya. Naṃvacanassa sa+mādese takārassa ca vā ṭādese āsaṃ nāsaṃ nāsānaṃ tāsaṃ tāsānaṃ. Sattamiyaṃ assaṃ assā nassaṃ nassā nāyaṃ nāya tissaṃ tissā tassaṃ tassā tāyaṃ tāya, nāsu tāsu.

Napuṃsake naṃ taṃ, nāni tāni. Naṃ taṃ, ne nāni te tāni. Sesaṃ pumeva.

‘‘Yaṃtaṃsaddā niccasambandhā’’ti ñāyā yaṃsaddena aniyamitatthaṃ taṃsaddo niyameti.

Pasiddhe anubhūtatthe, pakkantavisaye tathā;

Yaṃsadda+manapekkheva, taṃsaddo yujjate sadāti –

Vuttattā ettheva taṃsaddo yaṃsaddaṃ nāpekkhati. Yathākkamaṃ tatri+da+mudāharaṇaṃ –

(.) ‘‘Namo tassā’’ti ca, (.) ‘‘aggimpa+kkhinā…pe… ñātakārī hi so jino’’ti ca, (..) Purimagāthāya vuttamunisadda+mapekkhitvā ‘‘savāsane kilese so’’ti ca.

Eso, ete. Esā, etā etāyo, etaṃ, etāni iccādi ṭa+nādesābhāvova viseso.

Ima si,

127. Simha+napuṃsakassā+yaṃ

Imasaddassa anapuṃsakassa ayaṃ hoti simhi. Ayaṃ, ime. Imaṃ, ime.

126. Nāmha+ni+mi

Imasaddassa anitthiyaṃ nāmhi ana+imiiccādesā honti. ‘‘Ate+nā’’ti ene anena iminā. Himhi –

125. Imassā+nitthiyaṃ ṭe

Imassā+nitthiyaṃ ṭe hoti vā su+naṃ+hisu. ‘‘Nāmaggahaṇe liṅgavisiṭṭhassāpi gahaṇaṃ’’ti ñāyā ‘anitthiyaṃ’ti itthiliṅganisedhā imassāti nāmaggahaṇavisaye liṅgavisesitassa imasaddassāpi gahaṇaṃ. Tassa phalaṃ ‘‘tatassa no sabbāsu’’ tyādo liṅgattaye kāriyasiddhi. Ehi ebhi imehi imebhi. ‘‘Ṭa sasmāsmi’’miccādinā sabbassi+massa vā ṭādese assa imassa, vā ṭe esaṃ esānaṃ imesaṃ imesānaṃ. Amhā asmā imamhā imasmā. Amhi asmiṃ imamhi imasmiṃ, esu imesu.

Itthiyaṃ ayaṃ, imā imāyo. Imaṃ, imā imāyo. Nā ‘‘ssā vā te+ti+mā+mūhī’’ti ssā vā, vā ṭādese ‘‘ssa’’ miccādinā iādese ca kate assā imissā imāya, imāhi imābhi. Assā imissā assāya imissāya imāya. Naṃvacanassa sa+mādese imassa ca vā ṭādese assa ‘‘sunaṃhi sū’’ti dīghe ca kate āsaṃ, aññatra imāsaṃ imāsānaṃ. Sattamiyaṃ assaṃ imissaṃ assā imissā imāyaṃ imāya, imāsu.

Napuṃsake –

201. Imassi+daṃ vā

Aṃsisu saha tehi imassi+daṃ hoti vā napuṃsake. Idaṃ imaṃ, ime imāni. Idaṃ imaṃ, ime imāni. Anena iminā iccādi pulliṅgasamaṃ.

197. Ime+tāna+menā+nvādese dutiyāyaṃ

Imaetasaddānaṃ kathitānukathanavisaye dutiyāya+menādeso hoti. Imaṃ bhikkhuṃ vinaya+majjhāpaya, atho enaṃ dhamma+majjhāpaya. Ime bhikkhū vinaya+majjhāpaya, atho ene dhamma+majjhāpaya. Eva+metassa ca yojanīyaṃ.

Amu si,

129. Massā+mussa

Anapuṃsakassā+mussa makārassa so hoti simhi. Asu, yo –

86. Lopo+musmā

Niyamasutta+midaṃ, amusaddato yonaṃ lopo hoti niccaṃ pulliṅge. Dīghe amū. Jhalato yonaṃ ‘‘lopo’’ti lope siddhepi vo+pavādo+ya+mārambho.

Ārambho vacanampatti, lakkhaṇaṃ yogalakkhaṇaṃ;

Vākyaṃ satthañca iccādi, suttāna+mabhidhāyakā.

Amuṃ, amū. Amunā, amūhi amūbhi.

87. Na no sassa

Amusmā sassa no na hoti. Amussa, amūsaṃ amūsānaṃ. ‘‘Nāsmāssā’’ti lato smāssa nā, amunā amumhā amusmā. Amumhi amusmiṃ, amūsu.

Itthiyaṃ asu, amū amuyo. Amuṃ, amū amuyo. Nā, ‘‘ssā vā te+ti+mā+mūhī’’ti nādyekavacanānaṃ ssā vā, amussā amuyā, amūhi amūbhi. Amussā amuyā, amūsaṃ amūsānaṃ. Sattamiyaṃ amussaṃ amussā amuyaṃ amuyā, amūsu.

Napuṃsake –

202. Amussā+duṃ

Aṃsisu saha tehi amussa aduṃ hoti vā napuṃsake. Aduṃ, silopo, amuṃ. ‘‘Jhalā vā’’ti vāniādese amūni amū. Aduṃ amuṃ, amūni amū. Amunā iccādi pulliṅgasamaṃ.

‘‘Sakatte’’ti kapaccaye –

130. Ke vā

Amu eva amukoti sakatthe kapaccaye taddhitavuttittā ‘‘ekatthatāyaṃ’’ti silope ca kate ‘‘nimittābhāve nemittikassābhāvo’’ti ñāyā nimittabhūtassa sissā+bhāve nemittikassa ‘‘massā+mussā’’ti kattabbassa sakārassa nivuttīti ‘ke vā’ti vikappena massa sakārattha+ mida+māraddhaṃ . Amussa massa ke sa hoti vā. Asuko amukā, asukā amukā. Asukaṃ amukaṃ iccādi.

Kiṃ si.

198. Kissa ko sabbāsu

Sabbāsu vibhattīsu kissa ko hoti. Sisso, ko, ke. Kaṃ, ke. Kena, kehi kebhi.

199. Ki sasmiṃsu vā nitthiyaṃ

Anitthiyaṃ kissa ki vā hoti sasmiṃsu. Kissa kassa, kesaṃ kesānaṃ. Kamhā kasmā. Kimhi kismiṃ kamhi kasmiṃ, kesu.

Itthiyaṃ vibhattīsu paresu kādese kate akārantattā majjhe āpaccayakaraṇa+maviruddhanti ā, kā, kāyo. Kaṃ, kā kāyo iccādi sabbāva.

Napuṃsake –

200. Ki+maṃsisu saha napuṃsake

Aṃsisu saha tehi kiṃ saddassa kiṃhoti napuṃsake. Kādesassa sāmaññattā ‘‘visesavihitā vidhayo sāmaññavidhayo nisedhentī’’ti ñāyā kiṃādesena kādesanivutti. Kiṃ, kāni. Kiṃ, ke kāni. Kene+ccādi pubbeva.

Ekasaddo saṃkhyā+tulya+ñña+sahāyavacano. Yadā saṃkhyāvacano, tadā ekavacananto, atra ekasaddo saṃkhyeyyavāpī. Aññatra tulyādīsu bahuvacanantopi. Eko, eke. Ekā, ekā ekāyo. Ekaṃ, ekāni+ccādi sabbasamaṃ tiliṅge.

Tulye eko vilāso dvinnaṃ kumārānaṃ, eke vaṇṇasaddā dvinnaṃ kumārānaṃ. Aññatthe eko ācariyo eva+māha, eke ācariyā eva+māhaṃsu. Asahāyate ekova araññaṃ pavisitvā.

Eko, eke. Ekā, ekā ekāyo. Ekaṃ ekāni+ccādi sabbasamaṃ tiliṅge. Ssā+ssaṃsu pana ‘‘ssa’’mādinā i, ekissā ekāya, ekissaṃ ekāyaṃ ekāya.

Idha attaparagāravavasena ekassāpi ‘‘amhākaṃ rañño’’tipi ‘‘eke ācariyā’’tipi bahuvacanassa lokena icchitattā bahulavidhānā bahuvacaneneva sijjhati.

Tumha+amhasaddā aliṅgā, tathā ubha+kati+dvisaddā, pañcādayo aṭṭhārasantā ca. Tumha si, amha si.

212. Tumhassa tuvaṃtva+mamhi ca

Amhi simhi ca tumhassa savibhattissa tuvaṃ+tvaṃ honti. Tuvaṃ tvaṃ.

211. Simha+haṃ

Simhi amhassa savibhattissa ahaṃ hoti. Ahaṃ, yevasve+ṭa, tu mhe.

2,209. Maya+masmā+mhassa

Yosva+mhassa savibhattissa maya+masmā vā honti yathākkamaṃ. Mayaṃ amhe.

227. Aṃmhi taṃ+maṃ+tavaṃ+mamaṃ

Aṃmhi tumhaamhasaddānaṃ savibhattīnaṃ taṃ+maṃ+tavaṃ+mamaṃ honti yathākkamaṃ. Taṃ, maṃ, tavaṃ, mamaṃ.

231. Dutiyā yomhi vā

Tumhaamhasaddānaṃ savibhattīnaṃ paccekaṃ ṅaṃ+ṅākaṃ vā honti yomhi dutiye, tumhaṃ tumhākaṃ tumhe, amhaṃ amhākaṃ amhe.

228. Nāsmāsu tayā+mayā

Nāsmāsu tumhaamhasaddānaṃ savibhattīnaṃ tayā+mayā honti yathākkamaṃ. ‘‘Nāsmāsū’’ti bahuvacanesupi vibhattikkama+manapekkhitvā saddakkamena paccekaṃ dve dve honti.

213. Tayātayīnaṃ tva vā tassa

Tumhassa tayātayīnaṃ takārassa tva hoti vā. Tvayā tayā, mayā. Tumhehi tumhebhi, amhehi amhebhi.

229. Tava+mama+tuyhaṃ+mayhaṃ se

Se tumhaamhasaddānaṃ savibhattīnaṃ ete ādesā honti yathākkamaṃ. Tava tuyhaṃ, mama mayhaṃ.

211. Naṃsesva+smākaṃ+mamaṃ.

Naṃsesva+mhassa savibhattissa asmākaṃ+mamaṃ honti yathākkamaṃ. Mamaṃ.

230. Ṅaṃ+ṅākaṃ naṃmhi

Naṃmhi tumhaamhasaddānaṃ savitattīnaṃ ṅaṃ+ṅākaṃ honti paccekaṃ. Tumhaṃ tumhākaṃ amhaṃ amhākaṃ asmākaṃ. Kaccāyane ekavacanassa aṃvidhānatthaṃ sutta+māraddhaṃ, ettha pana attagāravavasena aṃmhi tumhaṃ amhaṃbhi sijjhanti bahulādhikārā.

214. Smāmhi tvamhā

Smāmhi tumhassa savitattissa tvamhā hoti vā. Tvamhā tvayā tayā, mayā.

226. Smimhi tumhamhānaṃ tayi+mayi

Smimhi tumhaamhasaddānaṃsavibhattīnaṃ tayi+mayi hoti yathākkamaṃ. Tvayi tayi, mayi. Tumhesu.

203. Sumhā+mhassā+smā

Amhassa asmā hoti vā sumhi. Asmāsu amhesu. Sabbādayo vutta+mapekkhantā vakkhamānaṃ vāti ida+mesaṃ lakkhaṇaṃ.

232. Apādādo padate+kavākyeti

Adhikāro. Ettha pādo nāma gāthāya catutthaṃso, tasmā ‘‘tumhehi puññaṃ pasutaṃ anappakaṃ’’ti ettha vo na hoti. Ettha padanti vutta saddo sabhāvato –

Ākāsavāyuppabhavo sarīrā,

Samuccaraṃ vatta+mupeti nādo;

Ṭhānantare suppaṭihaññamāno,

Vaṇṇatta+māgacchati so tu saddoti –

Vuttattā ekeko vaṇṇo saddo nāma, tabbaṇṇasamūho padaṃ, tappadasamūho vākyañca. Tathā hi –

Vitatyantaṃ padaṃ tassa, ca yo vākyanti manvayaṃ;

Upacārā vaṇṇasadda-vāccaṃ taṃ na pariccaje.

Taṃ padañca –

Padaṃ catubbidhaṃ vuttaṃ, nāmā+khyāto+pasaggajaṃ;

Nipātajañca taññū hi, asso khalvā+bhidhāvatīti.

Taṃ vākyañca –

Ekākhyāto padaccayo, siyā vākyaṃ sakārakoti –

Vuttaṃ. Tasmā ‘‘vibhatyantaṃ padaṃ, padasamūho vākya’’nti ca vuccati.

233. Yonaṃhisva+pañcamyā vo+no

Apañcamiyāyonaṃhisva+pādādo vattamānānaṃ padasmā paresa+mekavākye ṭhitānaṃ tumhaamhasaddānaṃ savibhattīnaṃ vo+no honti vā yathākkamaṃ. Gāmaṃ vo gaccheyyātha, gāmaṃ tumhe gaccheyyātha. Gāmaṃ no gaccheyyāma, gāmaṃ amhe gaccheyyāma. Pahāya vo gamissāmi, mā no vikantiṃsu. Dīyate vo, dīyate tumhaṃ. Dīyate no, dīyate amhaṃ. Tuṭṭho+smi vo pakatiyā, tuṭṭho+smi tumhaṃ. Satthā no bhagavā, eso amhākaṃ satthā. Kataṃ vo, kataṃ tumhehi. Kataṃ no, kataṃ amhehi.

234. Te+me nāse

Nāmhi se ca apādādo vattamānānaṃ dasmā paresa+mekavākye ṭhitānaṃ tumhaamhasaddānaṃ savibhattīnaṃ te+me vā honti yathākkamaṃ. Kataṃ te, kataṃ tayā. Kataṃ me, kataṃ mayā. Dīyate te, dīyate tava. Dīyate me, dīyate mama. Dhanaṃ te, dhanaṃ tava. Dhanaṃ me, dhanaṃ mama.

237. Na ca+vā+hā+he+vayoge

Cādīhi yoge tumhaamhasaddānaṃ vo+no, te+me na honti. Gacchāma tumhe ca mayañca, passati tumhe ca amhe ca, kataṃ tumhehi ca amhehi ca, dīyate tumhañca amhañca, dhanaṃ tumhañca amhañca, kataṃ tayā ca mayā ca, dīyate tava ca mama ca, dhanaṃ tava ca mama ca. Evaṃ vādiyogepi.

235. Anvādese

Kathitānukathitavisaye tumhaamhasaddānaṃ ādesā niccaṃ honti punabbidhānā. Gāmo tumhaṃ pariggaho, atho janapado vo pariggaho. Anvādese atho athoti vāradvayābhāvā niccanti vuttaṃ. Athosaddo kathitasseva puna kathanato anvādesajotako.

236. Sapubbā paṭhamantā vā

Vijjamānapubbasmā paṭhamantā paresaṃ tumhāmhānaṃ ādesā vā honti anvādese. Gāme paṭo tumhākaṃ atho nagare kambalo vo atho nagare kambalo tumhākaṃ, athoti anukathanavāradvayattā vikappo sapubbāti kiṃ, paṭo tumhākaṃ, atho kambalo vo. Paṭhamantāti kiṃ, paṭo nagare tumhākaṃ, atho kambalo gāme vo.

238. Dassanatthe+nālocane

Dassanatthe ālovacanavajjite payujjamāne tumhaamhāna+mādesā na honti. Gāmo tumhe uddissa āgato, gāmo amhe uddissa āgato. Anālocaneti kiṃ, gāmo vo āloceti, gāmo no āloceti.

239. Āmantaṇaṃ pubba+masantaṃva

Āmantaṇaṃ pubba+vijjamānaṃ viya hoti tumhāmhāna+mādesavisaye. Devadatta tava pariggaho. Āmantaṇanti kiṃ, kambalo te pariggaho.

240. Na sāmaññavacana+mekatthe

Samānādhikaraṇe parato sāmaññavacana+māmantaṇaṃ ekatthe asantaṃ viya na hoti māṇavaka jaṭilaka te pariggaho. Parāmanthaṇe asatipi pubba+mupādāya ādeso.

241. Bahūsu vā

Bahūsu vattamāna+māmantaṇaṃ sāmaññavacana+mekatthe asantaṃ viya vā na hoti. ‘‘Siddhe satyārambho nīyamāya vā vikappāyavā’’ti vuttattā vikappattha+midaṃ. Brāhmaṇā guṇavanto tumhākaṃ pariggaho, brāhmaṇā guṇavanto vo pariggaho.

Ubha+katisaddā bahuvacanantā. ‘‘Ubha+gohi ṭo’’ti yonaṃ ṭo, ubho. Kathaṃ ‘‘ubhayo vasemase’’ti, ṭomhi yakārāgamo. Ubho.

59. Suhisu+bhasso

Ubhassa suhisvo hoti. Ubhohi ubhobhi.

50. Ubhi+nnaṃ

Ubhā naṃvacanassa innaṃ hoti. Ubhinnaṃ, ubhosu.

168. Ṭi katimhā

Katimhā yonaṃ ṭi hoti. Kati, kati. Jhato yolopapasaṅge dīghanivattanatthaṃ ṭiādeso. Katīhi katībhi. ‘‘Bahukatinnaṃ’’ti nuka, katinnaṃ, katīsu.

1,54. Vicchā+bhikkhaññesu dve

Vicchāya+mābhikkhaññe ca dve rūpāni honti. Kriyā+guṇa+dabbehi byāpetu+micchā vicchā. Rukkhaṃ rukkhaṃ siñcanti, gāmo gāmo ramaṇīyo, gāme gāme pānīyaṃ. Ābhikkhaññaṃ=ponopuññaṃ, pacati pacati, papacati papacati.

1,55. Syādilopo pubbasse+kassa

Vicchāya+mekassa dvitte pubbassa syādilopo hoti. Ekassa ekassāti dvitte ekekassa. Kathaṃ ‘‘matthakamatthakenā’’ti, ‘‘syādilopo pubbassā’’ti yogavibhāgā, yogavibhāgā ca iṭṭhapasiddhīti.

1,56. Sabbādīnaṃ vītihāre

Sabbādīnaṃ vītihāre dve bhavanti. Pubbassa syādilopo ca, aññassa aññassa bhojakā aññamaññassa bhojakā, evaṃ itarītarassa.

1,57. Yāvabodhaṃ sambhame

Turitenā+pāyahetupadassanaṃ sambhamo, tasmiṃ sati vattu yāvantehi saddehi so+ttho viññāyate, tāvanto payujjante. Sappo sappo sappo, bujjhassu bujjhassu bujjhassu, bhinno bhikkhusaṅgho, bhinno bhikkhusaṅgho.

Bhaye kodhe pasaṃsāyaṃ, turite kotūhala+cchare;

Hāse soke pasāde ca, kare āmeḍitaṃ budho.

Saṅkhyākaṇḍa

Atha saṅkhyāsaddā vuccante. Ekādayo aṭṭhārasantā saṅkhyeyyavacanā. Vīsatiādayo ‘‘bhikkhūnaṃ vīsatī’’tiādīsu saṅkhyāvacanā, ‘‘vīsati bhikkhavo’’tiādīsu saṅkhyeyyavacanā. Ekasaddo sabbādīsu vuttova. Dvādayo aṭṭhārasantā bahuvacananthāva.

219. Yomhi dvinnaṃ duve+dve

Yomhi dvissa savibhattissa duve+dve honti paccekaṃ. Duve dve, duve dve, dvīhi dvībhi.

220. Duvinnaṃ naṃmhi vā

Naṃmhi dvissa savibhattissa duvinnaṃ hoti vā. Duvinnaṃ, aññatra –

47. Naṃmhi nuka dvādīnaṃ sattarasannaṃ

Dvādīnaṃ sattarasannaṃ saṅkhyānaṃ nuka hoti naṃmhi vibhattimhi. Ukāro uccāraṇattho, kakāro antāvayavattho. Ettha nāgamo vibhattissa ādyāvayavo ce, ‘‘āgamā tagguṇībhūtā taggahaṇena gayhante’’ti ñāyā nāgamopi taṃgahaṇena gayhatīti ‘‘sunaṃhisū’’ti dīghappasaṅge pakatiyā antāvayavabhūte sarantatā natthīti na dīgho. Dvinnaṃ, dvīsu.

207. Pume tayo+cattāro

Yomhi savibhattīnaṃ ti+catunnaṃ tayo+cattāro honti yathākkamaṃ pulliṅge. Tayo, tayo, tīhi tībhi.

49. Ṇṇaṃ+ṇṇannaṃ tito jhā

Jhasaññito tito naṃvacanassa ṇṇaṃ+ṇṇannaṃ honti. Tiṇṇaṃ tiṇṇannaṃ, tīsu.

Itthiyaṃ –

205. Tisso catasso yomhi savibhattīnaṃ

Vibhattisahitānaṃ ticatunnaṃ yomhi tisso+catasso honti itthiyaṃ yathākkamaṃ. Tisso, tisso, tīhi tībhi.

204. Naṃmhi ticatunna+mitthiyaṃ tissa+catassā

Naṃmhi ticatunnaṃ tissa+catassā honti+tthiyaṃ yathākkamaṃ. Naṃmhīti catutthīchaṭṭhīnaṃ sāmaññavacanaṃ, no ce naṃsūti vadati, yathākkamaṃti saddadvayāpekkhaṃ. Eva+mīdisa+maññampi. Tissannaṃ tīsu.

206. Tīṇi+cattāri napuṃsake

Yomhi savibhattīnaṃ ticatunnaṃ yathākkamaṃ tīṇi+cattāri honti napuṃsake. Tīṇi, tīṇi, tīhi iccādi pulliṅgeva.

Catu yo,

208. Caturo vā catussa

Catussa savibhattissa yomhi caturo hoti vā pulliṅge. Caturo cattāro. Kathaṃ ‘‘caturo nimitte nāddasāsi’’nti, liṅgavipallāsena siddhaṃ, cattāri nimittānīti attho. Vipallāso tividho liṅgavipallāso vacanavipallāso vibhattivipallāsoti. Catūhi catūbhi. Catunnaṃ, catūsu.

Itthiyaṃ catasso. Catasso. Catūhi catūbhi. Catassannaṃ. Catassannaṃ. Catūsu.

Napuṃsake cattāri. Cattāri. Catūhi catūbhi. Iccādi pumeva.

169. Ṭa pañcādīhi cuddasahi

‘‘Sutte liṅgavacanamatta’’nti ñāyā ṭa-iti vuttaṃ. Pañcādīhi cuddasahi saṅkhyāhi yonaṃ ṭa hoti. Pañca. Pañca. Yonaṃ ṭā+ṭenivatthanatthaṃ ṭa-vidhānaṃ.

90. Pañcādīnaṃ cuddasanna+ma

Pañcādīnaṃ cuddasannaṃ sunaṃhisva hoti. Etta+dīghāpavādo+yaṃ. Apavādati bādhetīti apavādo. Tasmā ‘‘pakapyāpavādavisayamussaggā abhinivisante’’ti ñāyā ‘‘suhisva+sse’’ ‘‘sunaṃhisu’’ti ca ussaggā ‘‘pañcādīnaṃ cuddasanna+ma’’ iti apavādavisayaṃ na pavisanti, sāmaññattā. Eva+muparipi ‘‘pañcamiyaṃ parassa’’ ‘‘ādissā’’ti. Pañcahi pañcabhi pañcannaṃ. Pañcannaṃ. Pañcasu. Evaṃ chādayo aṭṭhārasantā.

‘‘Catthe’’ti eko ca dasa cāti cattasamāse ‘‘amādī’’ti ekena adhikā dasāti tatiyāsamāse vā kate ‘‘ekatthatāya’’nti vibhattilopo. Eva+mupari ca.

3,102. Ekaṭṭhāna+mā

Ekaaṭṭhānaṃ ā hoti dase pare.

3,103. Ra saṃkhyāto vā

Saṃkhyāto parassa dasassa ra hoti vibhāsā. Sa ca ‘‘pañcamiyaṃ parassā’’ti vattamāne ‘‘ādissā’’ti dakārasseva hoti. Ekārasa ekādasa. Ekārasahi ekādasahi. Ekārasannaṃ ekādasannaṃ. Ekārasasu ekādasasu. Eva+mekādasaiccādipi.

3,94. Ā saṃkhyāyā satādo nāññatthe

Saṃkhyāya+muttarapade dvissā hoti asatādo nāññatthe.

Āviṭṭhaliṅgattā saṃkhyāyaṃ uttarapade saliṅgeneva visesanaṃ bhavati.

Suddhaṃ missañca saṃkiṇṇaṃ, upasajjanameva ca;

Āviṭṭha+matha vā+byattaṃ, chadhā liṅgaṃ vivaṃyate.

Ettha yathākkamaṃ rukkho latā paṇṇaṃti suddhaṃ. Ghaṭo ghaṭī, vajiro vajiraṃ, vedanā vedanaṃti missaṃ. Taṭo taṭī taṭaṃti saṃkiṇṇaṃ. Sukko paṭo, sukkā paṭi, sukkaṃ vatthaṃti upasajjanaṃ. Rājā saraṇaṃ, guṇo pamāṇaṃti āviṭṭhaṃ. Tuvaṃ ahaṃ kati pañcāti abyattaṃ. Iti liṅgaṃ veditabbaṃ. Dvādasa.

3,98. Bā cattālīsā do

Dvissa bā vā hoti cattālīsā do nāññatthe. Rāde se bārasa.

3,95. Tisse

Saṃkhyāya+muttarapade tissa e hota+satādo nā+ññatthe.

3,104. Chatīhi ḷo ca

Chatīhi parassa dasassa ḷo hoti ro ca. Teḷasa terasa.

3,100. Catussa cuco dase

Catussa cu+co honti vā dase pare. Dvitte cuddasa coddasa catuddasa.

3,99. Vīsatidasesu pañcassa paṇṇa+pannā

Vīsati sesu paresu pañcassa paṇṇa+pannā honti yathākkamaṃ. Pannarasa pañcadasa.

3,101. Chassa so

Chassa so-icca+ya+mādeso hoti se pare. Soḷasa sorasa. Sattarasa sattadasa. ‘‘Ekaṭṭhāna+mā’’ti ā, aṭṭhārasa aṭṭhādasa.

Ūnā ca sā vīsati cāti ‘‘visesana+mekatthene’’ti visesanasamāse ‘‘itthiyaṃ bhāsitapumi+tthī pume+vekatthe’’ti pumatte ca kate ekena ūnā vīsatīti tatiyāsamāse ekūnavīsati.

Vīsatiādayo ānavutiyā itthiliṅge+kavacanā. Bho ekūnavīsati. Ekūnavīsatiṃ. Ekūnavīsatyā ekūnavīsatiyā. Ekūnavīsatyaṃ ekūnavīsatiyaṃ ekūnavīsatyā ekūnavīsatiyā. Matisamaṃ.

Evaṃ vīsati, ekavīsati, dvāvīsati bāvīsati, tevīsati catuvīsatippabhutayo. Paṇṇaādese paṇṇavīsati pañcavīsati. Evaṃ chabbīsati, sattavīsati, aṭṭhavīsati.

Ekena ūnā tiṃsati tiṃsā vāti ekūnatiṃsati ekūnatiṃsā vā. Karaṇe ekūnatiṃsāya. Ekūnatiṃsāya, ekūnatiṃsāya, ekūnatiṃsāya, ekūnatiṃsāyaṃ. Evaṃ tiṃsatiṇiṃsāvabhutayo . Tiṃsāsaddassa pana silope ‘‘dīghasso’’ti yogavibhāgā rasso, tiṃsa. Niggahītāgamo, tiṃsaṃ. Bhotiṃse+ccādi pumeva.

Cattālīsādīsupi yathāsambhavaṃ evameva. Dvitte ekattiṃsati ekattiṃsā. Rassadvitte dvattiṃsati dvattiṃsa. Evaṃ tettiṃsati tettiṃsādayo yāva ekūnacattālīsati ekūnacattālīsā. Cattālīsāya simhi cattārīsā cattālīsā cattālīsaṃ, bho cattālīse+ccādi hoti. Evaṃ ekacattārīsā.

3,97. Dvīssā ca

Asatādo nāññatthe cattālīsādo dvissa e vā hoti ā ca. Dvecattālīsā dvecattālīsa dvecattālīsaṃ, evaṃ dvācattālīsa-iccādi. Dvecattārīsā dvecattārīsa dvecattārīsaṃ, evaṃ dvācattārīsā dvācattārīsa iccādi. Cattālīsati ekacattālīsati dvecattālīsati dvācattālīsati iccādi ekūnavīsatisamaṃ.

3,98. Cattālīsādo vā

Asatādo nāññatthe cattālīsādo tisse hoti vā. Tecattālīsā tecattālīsa tecattālīsaṃ. Bho tecattālīse iccādi hoti. Evaṃ ticattālīsā tecattārīsā ticattārīsā iccādi, tecattālīsati ticattālīsati iccādi pubbeva.

Evaṃ catucattālīsā pañcacattālīsā catucattālīsati pañcacattālīsati iccādi yāva ekūnapaññāsā.

Paññāsā paññāsa paññāsaṃ iccādi hoti. Evaṃ dvepaññāsā dvāpaññāsā dvipaññāsā dvepaṇṇāsā dvāpaṇṇāsā dvipaṇṇāsā. Tepaññāsā tipaññāsā tipaññāsaṃ tepaṇṇāsā tipaṇṇāsā. Catupaṇṇāsā pañcapaṇṇāsā iccādi yāva ekūnasaṭṭhi.

Evaṃ saṭṭhi, ekasaṭṭhi, dvesaṭṭhi dvāsaṭṭhi dvisaṭṭhi, tesaṭṭhi tisaṭṭhi, catusaṭṭhi pañcasaṭṭhi iccādi yāva ekūnasattati.

Sattati, ekasattati, dvesattati dvāsattati dvisattati, tesattati tisattati. Dvesattari dvāsattari dvisattari, catusattati, pañcasattati, catusattari, pañcasattarīti yāva ekūnāsīti.

Asīti, ekāsīti, dvāsīti, yāgame dviyāsīti, teasīti tiyāsīti, caturāsīti, pañcāsīti iccādi yāva ekūnanavuti.

Navuti, ekanavuti, dvenavuti dvānavuti dvinavuti, tenavuti tinavuti, catunavuti, pañcanavuti iccādi yāva ekūnasataṃ, etaṃ napuṃsakaliṅga+mekavacanantaṃ.

Sataṃ, bho sata satā, sataṃ, sataṃ. Satena, karaṇe satena. Satassa, satā satamhā satasmā, satassa, sate satamhi satasmiṃ. Evaṃ ekasatato pabhuti yāva sahassaṃ.

Koṭi pakoṭi koṭippakoṭi akkhobhiṇiyo itthiliṅge+kavacanantā. Vaggabhede tu sabbāsampi saṃkhyānaṃ bahuvacanopi hoteva ‘‘dvevīsatiyo jinadantā’’ ‘‘tisso vīsatiyo dinaghaṭikā’’ iccādi.

Dasadasakaṃ sataṃ nāma, dasasataṃ sahassaṃ nāma, dasasahassaṃ nahutaṃ, dasanahutaṃ lakkhaṃ, satasahassantipi vuccati.

Lakkhasataṃ koṭi, koṭilakkhasataṃ pakoṭi, pakoṭilakkhasataṃ koṭippakoṭi, evaṃ nahutaṃ, ninnahutaṃ, akkhobhiṇī, bindu, abbudaṃ, nirabbudaṃ, ahahaṃ, ababaṃ, aṭaṭaṃ, sogaṇḍikaṃ, uppalaṃ, kumudaṃ, puṇḍarīkaṃ, padumaṃ, kathānaṃ, mahākathānaṃ, asaṅkhyeyyanti yathākkamaṃ satalakkhaguṇaṃ veditabbaṃ.

Iccevaṃ ṭhānato ṭhānaṃ, satalakkhaguṇaṃ mataṃ;

Koṭippabhutīnaṃ vīsa-saṅkhyānañca yathākkamanti.

Athā+saṃkhyā vuccate, abyayanti ca vuccate. Taṃ pādi cādi, upasagganipātāti ca duvidhaṃ.

Pa parā apa saṃ anu ava o ni du vi adhi api ati su u abhi pati pari upa ā ime vīsati pādayo. Pādayo hi jotakā, na vācakā.

Tattha pa-saddo pakārā+dikamma, padhāna+ntobhāva, viyoga, tappara, bhusattha, sambhava, titti, anāvila, patthanādīsu. Yathā pakāre-paññā. Ādikamme-vippakataṃ, padhāne-paṇītaṃ, antobhāve-pakkhittaṃ, khittanti peraṇaṃ, pakkhittanti antokaraṇaṃ, dhātvatthassa bādhitattā. Vutthañhi –

Dhātvatthaṃ bādhate koci, koci taṃ anuvattate;

Tameva+ñño viseseti, upasaggagatī tidhāti.

Ettha ca ‘‘anuruddhakā me saṅgāmayuddhe’’ti ca ime upasaggā dhātvatthaṃ visesenti nāma. Viyoge-pavāsī, tappare-pācariyo, bhusatthe-pavuddhakāyo, sambhave-himavantā gaṅgā pabhavati , tittiyaṃ-pahūta+mannaṃ, anāvile-pasanna+mudakaṃ, patthane-paṇihitaṃ.

Parāiti parihāni, parājaya, gati, vikkamā+masanādīsu. Yathā parihāniyaṃ-parābhavo. Parājaye-parājito, gatiyaṃ-parāyanaṃ, vikkame-parakkamati, āmasane-aṅgassa parāmasanaṃ.

Apaiti apagata, garaha, vajjana, pūjā, padussanādīsu. Yathā apagate-apamāno apeto, garahe-apagabbho, vajjane-apasālāya āyanti vāṇijā, pūjāyaṃ-vuddhāpacāyī, padussane-aparajjhanti.

Saṃiti samodhāna, sammāsama, samantabhāva, saṃgata, saṃkhepa, bhusattha, saha+ppattha, pabhavā+bhimukhabhāva, vidhāna, punappuna, karaṇa, samiddhādīsu. Yathā samodhāne-sandhi, sammāsame-samādhi, sampayutto, samantabhāve-saṃkiṇṇaṃ, samullapanā, saṃgate-saṅgamo, saṃkhepe-samāso, bhusatthe-sārattho, sahatthe-saṃvāso, appatthe-samaggho, pabhave-sambhavo, abhimukhabhāve-sammukhaṃ. Saṃgate-saṃgaṇhāti, vidhāne-saṃvutaṃ, punappunakaraṇe-sandhāvati, samiddhiyaṃ-sampanno.

Anuiti anugatā+nupacchinna, pacchāttha, bhusattha, sādissa, hīna, tatiyattha, lakkhaṇi+tthambhūtakkhāna, bhāga, vicchādīsu. Anugate-anveti, anupacchinne-anusayo, pacchātthe-anurathaṃ, bhusatthe-anuratto, sādisse-anurūpaṃ, hīne-anusāriputtaṃ paññavanto, tatiyatthe-nadi+manvavasitā senā, lakkhaṇerukkha+manuvijjotate vijju, itthambhūtakhyāne-sādhu devadatto mātara+manu , bhāge-ya+dettha maṃ anu siyā, taṃ dīyatu, vicchāyaṃ-rukkhaṃ rukkhaṃ anu vijjotate cando.

Avaiti adhobhāga, viyoga, paribhava, jānana, [suddhi] nicchaya, desa, theyyādīsu. Adhobhāge-avakkhittacakkhu, viyoge-avakokilaṃ vanaṃ, paribhave-avajānanaṃ, avamaññati, jānane-avagacchati. [suddhiyaṃ–vodānaṃ (rūpasiddhi)], Nicchaye-avadhāraṇaṃ, dese-avakāso, theyye-avahāro.

Oiti oroharaṇa, nīharaṇa, suddhiādīsu dissati. Orohaṇe-pāsādā orohati, nīharaṇe-omukkupāhano, suddhiyaṃ-odātaṃ.

Niiti, nissesa, niggata, nīharaṇa,+ntopavesanā+bhāva, nisedhana, nikkhanta, pātubhāvā+vadhāraṇa, vibhajana, upamu+padhāraṇā+vasāna, cheka, nīharaṇā+varaṇādīsu. Nissese-nirutti, niggate-nikkileso, niyyāti, nīharaṇe-niddhāraṇaṃ, antopavesane-nikhāto, abhāve-nimmakkhikaṃ, nisedhe-nivāreti, nikkhante-nibbānaṃ, pātubhāve-nimmitaṃ, avadhāraṇe-nicchayo, vibhajane-niddeso. Upamāyaṃ-nidassanaṃ, upadhāraṇe-nisāmanaṃ, avasāne-niṭṭhitaṃ, cheke-nipuṇo, nīharaṇe-nīharati, issa dīgho. Āvaraṇe-nīvaraṇaṃ.

Duiti asobhaṇā+bhāva, kucchitā+samiddhi, kiccha, virūpatādīsu. Asobhaṇe-duggandho, abhāve-dubbhikkhaṃ, kucchite – dukkaṭaṃ . Asamiddhiyaṃ-dussassaṃ, kicche-dukkaraṃ, virūpatāyaṃ-dubbaṇṇo dummukho.

Viiti visesa, vividha, viruddha, vigata, viyoga, virūpatādīsu. Visese-vimutti, visiṭṭho, vividhe-vimati, viruddhe-vivādo, vigate-vimalaṃ, viyoge-vippayutto, virūpatāyaṃ-virūpo.

Adhiiti adhiki+ssarū+paribhāvā+dhibhavana+jjhāyā+dhiṭṭhāna, nicchaya, pāpuṇanādīsu. Adhike-adhisīlaṃ, issare-adhipati, adhi brahmadatte pañcālā, uparibhāve-adhirohati, pathaviṃ adhisessati, adhibhavane-adhibhavati, ajjhāyane-byākaraṇa+madhīte, adhiṭṭhāne-bhūmikampādiṃ adhiṭṭhāti, nicchaye-adhimokkho, pāpuṇane-bhogakkhandhaṃ adhigacchati.

Apiiti sambhāvanā+pekkhā, samuccaya, garaha, pañhādīsu. Sambhāvanāyaṃ-api dibbesu kāmesu, merumpi vinivijjhitvā gaccheyya, apekkhāyaṃ-ayampi dhammo aniyato, samuccaye-itipi arahaṃ, antampi antaguṇampi ādāya, garahe-api amhākaṃ paṇḍitaka, pañhe-api bhante bhikkhaṃ labhittha.

Atiiti atikkamanā+tikkantā+tisaya, bhusatthādīsu. Atikkame-atirocati amhehi, atīto, atikkante-accantaṃ, atisaye-atikusalo, bhusatthe-atikodho, ativuddhi.

Suiti sobhaṇa, suṭṭhu, sammā, samiddhi, sukhatthādīsu. Sobhaṇe-sugandho, suṭṭhu+sammādatthesu-suṭṭhu gato sugato, sammā gatotipi sugato, samiddhiyaṃ-subhikkhaṃ, sukhatthe-sukaro.

Uiti uggatu+ddhakamma, padhāna, viyoga, sambhava, attalābha, satti, sarūpakathanādīsu. Uggate-uggacchati, uddhakamme-āsanā uṭṭhito, ukkhepo, padhāne-uttamo, lokuttaro, viyoge-ubbhāsito, sambhave-ubbhuto, attalābhe-uppannaṃ ñāṇaṃ, sattiyaṃ-ussahati gantuṃ, sarūpakathane-uddisati suttaṃ.

Abhiiti abhimukhabhāva, visiṭṭhā+dhiku+ddhakamma, kula, sāruppa, vandana, lakkhaṇi+tthambhūtakkhāna, vicchādīsu. Abhimukhabhāve-abhimukho, abhikkamati, visiṭṭhe-abhidhammo, adhike-abhivasati, uddhakamme-abhiruhati. Kule-abhijāto, sāruppe-abhirūpo, vandane-abhivādeti, lakkhaṇādīsu purimasamaṃ.

Patiiti paṭigata, paṭiloma, paṭinidhi, paṭidāna, nisedha, nivattana, sādissa, paṭikaraṇā+dāna, paṭibodha, paṭicca, lakkhaṇitthambhūtakkhāna, bhāga, vicchādīsu. Paṭigate-paccakkhaṃ, paṭilome-paṭisotaṃ, paṭinidhimhi-ācariyato pati sisso, paṭidāne-telatthikassa ghataṃ paṭidadāti, nisedhe-paṭisedheti, nivattane-paṭikkamati, sādisse-paṭirūpakaṃ, paṭikaraṇe-paṭikāro, ādāne-paṭiggaṇhāti, paṭibodhe-paṭivedho, paṭicce-paccayo, lakkhaṇādīsu purimasamaṃ.

Pariiti samantatobhāva, pariccheda, vajjanā+liṅgana, nivasana, pūjā, bhojanā+vajānana, dosakkhāna, lakkhaṇādīsu. Samantha- tobhāve-parivuto , paricchede-pariññeyyaṃ, vajjane-pariharati, āliṅgane-parissajati, nivasane-yo vatthaṃ paridahessati, pūjāyaṃ-paricariyā, bhojane-bhikkhuṃ parivisati, avajānane-paribhavati. Dosakkhāne-paribhāsati, lakkhaṇādīsu-rukkhaṃ pari vijjotate vijju iccādi.

Upaiti upagamana, samīpū+papatti, sādissā+dhiku+paribhāvā+nasana, dosakkhāna, saññā, pubbakamma, pūjā, gayhākāra, bhusatthādīsu. Upagamane-nisinnaṃ vā upanisīdeyya, samīpe-upanagaraṃ, upapattiyaṃ-saggaṃ lokaṃ upapajjati, atha vā upapatti=yutti, yathā upapattito ikkhatīti upekkhā, sādisse-upamānaṃ, upamā, adhike-upakhāriyaṃ doṇo, uparibhāve-upasampanno, anasane-upavāso, dosakkhāne-paraṃ upavadati, saññāyaṃ-upadhā, upasaggo, pubbakamme-upakkamo, upakāro, pūjāyaṃ-buddhupaṭṭhāko, mātupaṭṭhānaṃ, gayhākāre-soceyyapaccupaṭṭhānaṃ, bhusatthe-upādānaṃ, upāyāso, upanissayoti.

Āiti abhimukhabhāvu+ddhakamma+mariyādā+bhividhi, patti+cchā, parissajana, ādikamma, gahaṇa, nivāsana, samīpa, āvhānādīsu. Abhimukhabhāve-āgacchanti, uddhakamme-ārohati, mariyādāyaṃ-āpabbatā khettaṃ, abhividhimhi-ākumāraṃ yaso kaccāyanassa, pattiyaṃ-āpattiṃ āpanno, icchāyaṃ-ākaṅkhā, parissajane-āliṅganaṃ, ādikamme-ārambho, gahaṇe-ādīyati, āliṅgati, (ālimpati, rū), nivāse-āvasatho, āvāso, samīpe-āsannaṃ, āvhāne-āmanteti.

Pa parā+pa sa+manva+va, o ni du rabhi byā+dhisu;

Ati ni ppati pari apayo, upa ā iti vīsati;

Esa hi bho upasagga-vidhi+kkamato kathito.

Ettha ca –

Upasagga+nipātā ca, paccayā ca ime tayo;

Neke+nekatthavācakā, iti neruttikā+bravuṃ.

118. Asaṃkhyehi sabbāsaṃ

Avijjamānasaṃkhyehi parāsaṃ sabbāsaṃ vibhattīnaṃ lopo hoti. Na santi ekavacanādisaṃkhyā etesanti asaṃkhyā, tesaṃ asaṃkhyānaṃ vibhattīnaṃ bhede asatipi syādividhānaṃ ‘‘mā no ajja vikantiṃsū’’tiādo vibhatyantattā padattasiddhīti vo+noādīnaṃ siddhiyā ca tesaṃ paṭhamādiatthe dassanato ca hoti. Pahāro parābhavo apahāro saṃhāro avahāro ohāro iccādi hoti.

Upecca+tthaṃ sajantīti, upasaggā hi pādayo;

Cādī padādimajjhante, nipātā nipatantīti.

Opasaggikapadaṃ.

Samuccaya+vikappana+paṭisedha+pūraṇādiatthaṃ asattavācikaṃ nepātikaṃ.

Ca-iti samuccayā+nvācaya+itaretarayoga+samāhārā+vadhāraṇādīsu. Vā-iti vikappanu+pamāna+samuccaya+vavatthitavibhāsādīsu. Na, no, mā, a, alaṃ, halaṃ iccete paṭisedhe . ‘‘Dve paṭisedhā pakatiatthaṃ gamayantī’’ti ñāyā ‘‘na tesaṃ pana rūpānaṃ paccayā na ca hontī’’ti ettha na ca na honti-hontevāti pakatiatthaṃ gamayati. Alaṃ pariyatti+bhūsanesu ca.

Pūraṇatthaṃ duvidhaṃ attapūraṇaṃ padapūraṇañca, tattha atha, khalu, vata, atho, assu, yagghe, hi, carahi, naṃ, taṃ, ca, tu, vā, vo, pana, have, kīva, ha, tato, yathā, sudaṃ, kho, ve, haṃ, enaṃ, (evaṃ, rū) seyyathidaṃ iccevamādi padapūraṇe. Tattha atha-iti pañhā+nantariyā+dhikārādīsu ca. Khalu-iti paṭisedhā+vadhāraṇa, pasiddhīsu ca. Vata+iti ekaṃsa, khedā+nukampa, saṃkappesu ca. Atho-iti anvādese ca. Hi-iti hetu, avadhāraṇesu ca. Tu-iti visesa, hetu, nivattanādīsu ca. Pana-iti visesepi. Have+ve iccete ekaṃsatthepi. Haṃ-visāda, vimhesupi. (Visāda, sambhavesu, rū). Seyyathidaṃti taṃ katamaṃti atthepi.

Atthapūraṇaṃ duvidhaṃ vibhattiyuttaṃ avibhattiyuttañca. Atthi, sakkā, labbhā iccete paṭhamāyaṃ. Āvuso ambho hambho are hare re je iccete āmantaṇe. Divā bhiyyo (namo, rū) iccete paṭhamādutiyāsu. Sayaṃ sāmaṃ saṃ sammā kinti iccete tatiyatthe. So+to+dhāpaccayantā ca suttaso padaso aniccato dukkhato ekadhā dvidhā iccādi. Tave+tuṃ paccayantā catutthiyāva, kātave dātave, kātuṃ kāretuṃ, (dātuṃ, rū) dāpetuṃ iccādi. So+topaccayantā pañcamiyatthe, dīghaso oraso rājato vā corato vā iccādi. To satta- myatthepi tra+tthādipaccayantā ca, ekato purato pacchato passato piṭṭhito pādato sīsato aggato mūlato, yatra yattha yahiṃ tatra tattha tahiṃ iccādi. Samantā sāmantā parito abhito samantato ekajjhaṃ ekamantaṃ heṭṭhā upari uddhaṃ adho tiriyaṃ sammukhā paramukhā āvi raho tiro uccaṃ nīcaṃ anto antarā antaraṃ ajjhattaṃ bahiddhā bāhirā bāhiraṃ bahi oraṃ pāraṃ ārā ārakā pacchā pure huraṃ pecca iccete sattamiyā. Sampati āyati ajja aparajjha suve sve uttarasuve (kisu, rū) hiyyo pare (parasuve, rū) sajju sāyaṃ pāto kālaṃ kallaṃ divā rattaṃ niccaṃ satataṃ abhiṇhaṃ abhikkhaṇaṃ muhuṃ muhuttaṃ bhūtapubbaṃ purā yadā tadā (kadā, rū) iccādayo kālasattamiyaṃ. Iti vibhattiyuttāni.

Avibhattiyuttesu appeva appevanāma nu iccete saṃsayatthe. Addhā aññadatthu taggha jātu kāmaṃ sasakkaṃ iccete ekaṃsatthe. Evaṃ iti avadhāraṇe. Kacci nu nanu kathaṃ (kiṃsu, rū) kiṃ iccete pucchanatthe. Evaṃ iti itthaṃ iccete nidassanatthe. Iti hetu+vākyaparisamattīsu ca. Yāva tāva yāvatā tāvatā kittāvatā ettāvatā kīva iccete paricchedanatthe. Evaṃ sāhu lahu opāyikaṃ paṭirūpaṃ āma sādhu iccete sampaṭicchanatthe. Tathā yathā yatheva tatheva evaṃ evameva evampi yathāpi seyyathāpi seyyathāpināma viya iva yathariva tathariva yathānāma tathānāma yathāhi tathāhi yathāca tathāca iccete paṭibhāgatthe. Yathāiti yoggatā+vicchā+padatthānativatti+nidassanesu ca. Evaṃiti upadesa+pañhādīsu ca. Kiñcāpiiti anuggahatthe. Dhiiti garahe. Ahoiti garaha+pasaṃsana+patthanesu. Nāmaiti garaha+pasaṃsana+saññā+pañhesu. Sādhūti pasaṃsana+yācanesu. Iṅgha handa iccete codanatthe. Sādhu suṭṭhu evametaṃti anumodane. Kiraiti anussavana+asaddheyyesu. Nunaiti anumānā+nussaraṇa+parivitakkesu. Kasmāti kāraṇapucchane. Yasmā tasmā tathā hi tena iccete kāraṇacchedanatthe. Saha saddhiṃ amā (samaṃ, rū) iti samakriyāyaṃ. Vinā rite vippayoge. Nānā puthu bahupakāre. Puthu visuṃ asaṅghāte ca. Duṭṭhu ku kucchāyaṃ (jigucchāyaṃ, rū). Puna appaṭhame. Kathaṃ cikicchatthe. Dhā kkhattuṃ so kiñcaiti saṃkhyāvibhāge. Īsakaṃ appamānesu (appamatte, rū). Saṇikaṃ mandatthe. Khippaṃ araṃ lahuṃ āsu tuṇhaṃ aciraṃ sīghatthe. Ciraṃ cirassaṃ dīghakāle. Ce yadi saṃkā+vaṭṭhāne. Dhuraṃ thirā+vadhāraṇesu (dhuvaṃ thirā+vadhāraṇesu, rū). Hā visāde. Tuṇhī abhāsane. Sacchi paccakkhe. Musā micchāalikaṃ asacce. Suvatthi āsiṭṭhe iccādi.

Tuna+ktvāna+ktvāpaccayantā ussukkanatthe bhavanti. Yathā passituna passiya passitvāna passitvā, disvā disvāna dassetvā dātuna datvāna datvā upādāya dāpetvā viññāya viceyya vineyya samecca nihacca upecca ārabbha āgamma iccādi.

Vibhattiyā kato bhedo, saliṅgānaṃ bhave tathā;

Tumhādīnaṃ tva+liṅgesu, neva+tthi pādi+cādinaṃ.

Evaṃ nāmākhyātopasaggehi vinimuttaṃ etaṃ nipātapadaṃ veditabbaṃ.

Nepātikapadaṃ.

Pulliṅgaṃ itthiliṅgañca, napuṃsaka+mathā+paraṃ;

Tiliṅgañca aliṅgañca, nāmikaṃ pañcadhā ṭhitaṃ.

Iti payogasiddhiyaṃ nāmakaṇḍo dutiyo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app