2. Mahānidānasuttavaṇṇanā

Nidānavaṇṇanā

95.Janapadinoti janapadavanto, janapadassa vā issarasāmino rājakumārā gottavasena kurū nāma. Tesaṃ nivāso yadi eko janapado, kathaṃ bahuvacananti āha ‘‘ruḷhisaddenā’’ti. Akkharacintakā hi īdisesu ṭhānesu yutte viya īdisaliṅgavacanāni icchanti. Ayamettha ruḷhi yathā aññatthāpi ‘‘aṅgesu viharati, mallesu viharatī’’ti ca. Tabbisesanepi janapadasadde jātisadde ekavacanameva. Aṭṭhakathācariyā panāti pana-saddo visesatthajotano, tena ‘‘puthuatthavisayatāya evetaṃ puthuvacana’’nti ‘‘bahuke panā’’tiādinā vakkhamānaṃ visesaṃ joteti. Sutvāti mandhātumahārājassa ānubhāvadassanānusārena paramparānugataṃ kathaṃ sutvā. Anusaṃyāyantenāti anuvicarantena. Etesaṃ ṭhānanti candimasūriyamukhena cātumahārājikabhavanamāha. Tenāha ‘‘tattha agamāsī’’tiādi. Soti mandhātumahārājā. Tanti cātumahārājikarajjaṃ. Gahetvāti sampaṭicchitvā. Puna pucchi pariṇāyakaratanaṃ.

Dovārikabhūmiyaṃ tiṭṭhanti sudhammāya devasabhāya, devapurassa ca catūsu dvāresu ārakkhāya adhigatattā. ‘‘Dibbarukkhasahassapaṭimaṇḍita’’nti idaṃ ‘‘cittalatāvana’’ntiādīsupi yojetabbaṃ.

Pathaviyaṃ patiṭṭhāsīti bhassitvā pathaviyā āsannaṭṭhāne aṭṭhāsi. Na hi cakkaratanaṃ bhūmiyaṃ patati, tathāṭhitañca nacirasseva antaradhāyi tenattabhāvena cakkavattiissariyassa abhāvato. ‘‘Cirataraṃ kālaṃ ṭhatvā’’ti apare. Rājā ekakova agamāsi attano ānubhāvena. Manussabhāvoti manussagandhasarīranissandādimanussabhāvo. Pāturahosīti devaloke pavattivipākadāyino aparāpariyāya vedanīyassa kammassa katokāsattā sabbadā soḷasavassuddesikatā mālāmilāyanādi dibbabhāvo pāturahosi. Tadā manussānaṃ asaṅkheyyāyukatāya sakkarajjaṃ kāretvā. ‘‘Kiṃ me iminā upaddharajjenā’’ti atricchatāya atittova. Manussaloke utuno kakkhaḷatāya vātātapena phuṭṭhagatto kālamakāsi.

Avayavesu siddho viseso samudāyassa visesako hotīti ekampi raṭṭhaṃ bahuvacanena vohariyati.

Da-kārena atthaṃ vaṇṇayanti niruttinayena. Kammāsoti kammāsapādo vuccati uttarapadalopena yathā ‘‘rūpabhavo rūpa’’nti. Kathaṃ pana so ‘‘kammāsapādo’’ti vuccatīti āha ‘‘tassa kirā’’tiādi. Damitoti ettha kīdisaṃ damanaṃ adhippetanti āha ‘‘porisādabhāvato paṭisedhito’’ti. ‘‘Ime pana therāti majjhimabhāṇakā’’ti keci. Apare pana ‘‘aṭṭhakathācariyā’’ti, ‘‘dīghabhāṇakā’’ti vadanti. Ubhayathāpi cūḷakammāsadammaṃ sandhāya tathā vadanti. Yakkhiniputto hi kammāsapādo alīnasattukumārakāle (cariyā. 2.75) bodhisattena tattha damito. Sutasomakāle (jā. 2.21.371) pana bārāṇasirājā porisādabhāvapaṭisedhanena yattha damito, taṃ mahākammāsadammaṃ nāma. ‘‘Putto’’ti vatvā ‘‘atrajo’’ti vacanaṃ orasaputtabhāvadassanatthaṃ.

Yehi āvasitappadeso ‘‘kururaṭṭha’’nti nāmaṃ labhi, te uttarakuruto āgatamanussā tattha rakkhitaniyāmeneva pañca sīlāni rakkhiṃsu. Tesaṃ diṭṭhānugatiyā pacchimajanatāti so desadhammavasena avicchedato pavattamāno kuruvattadhammoti paññāyittha. Ayañca attho kurudhammajātakena dīpetabbo. So aparabhāge paṭhamaṃ yattha saṃkiliṭṭho jāto, taṃ dassetuṃ ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Yattha bhagavato vasanokāsabhūto koci vihāro na hoti, tattha kevalaṃ gocaragāmakittanaṃ nidānakathāya pakati yathā taṃ sakkesu viharati devadahaṃ nāma sakyānaṃ nigamoti imamatthaṃ dassento ‘‘avasanokāsato’’tiādimāha.

‘‘Āyasmā’’ti vā ‘‘devānaṃ piyā’’ti vā ‘‘tatra bhava’’nti vā piyasamudāhāro esoti āha ‘‘āyasmāti piyavacanameta’’nti. Tayidaṃ piyavacanaṃ garugāravavasena vuccatīti āha ‘‘gāravavacanameta’’nti.

Atidūraaccāsannavajjanena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthānaṃ saṅghaṭṭanena veditabbaṃ. Cakkhunā cakkhuṃ āhacca daṭṭhabbaṃ hoti, tenāpi agāravameva kataṃ hoti. Gīvaṃ parivattetvāti parivattanavasena gīvaṃ pasāretvā.

Kulasaṅgahatthāyāti kulānuddayatāvasena kulānaṃ anuggaṇhanatthāya sahassabhaṇḍikaṃ nikkhipanto viya bhikkhapaṭiggaṇhanena tesaṃ mahato puññābhisandassa jananena. Paṭisammajjitvāti antevāsikehi sammajjanaṭṭhānaṃ sakkaccakāritāya puna sammajjitvā. Tikkhattunti ‘‘ādito paṭṭhāya anta’’ntiādinā vuttacaturākārūpasañhite tayo vāre, tenassa dvādasakkhattuṃ sammasitabhāvamāha.

Amhākaṃ bhagavato gambhīrabhāveneva kathitattā sesabuddhehipi evameva kathitoti dhammanvaye ṭhatvā vuttaṃ ‘‘sabbabuddhehi…pe… kathito’’ti. Sālindanti saparibhaṇḍaṃ. ‘‘Sineruṃ ukkhipantoviyā’’ti iminā tādisāya desanāya sudukkarabhāvamāha. Suttameva ‘‘suttantakatha’’nti āha dhammakkhandhabhāvato. Yathā vinayapaṇṇattibhūmantarasamayantarānaṃ vijānanaṃ anaññasādhāraṇaṃ sabbaññutañāṇasseva visayo, evaṃ antadvayavinimuttassa kārakavedakarahitassa paccayākārassa vibhajanaṃ pīti dassetuṃ ‘‘buddhānañhī’’tiādi āraddhaṃ. Tattha ṭhānānīti kāraṇāni. Gajjitaṃ mahantaṃ hotīti taṃ desetabbasseva anekavidhatāya, duviññeyyatāya ca nānānayehi pavattamānaṃ desanāgajjitaṃ mahantaṃ vipulaṃ, bahubhedañca hoti. Ñāṇaṃ anupavisatīti tato eva desanāñāṇaṃ desetabbadhamme vibhāgaso kurumānaṃ anu anu pavisati, tena anupavissa ṭhitaṃ viya hotīti attho. Buddhañāṇassa mahantabhāvo paññāyatīti evaṃvidhassa nāma dhammassa desakaṃ, paṭivedhakañcāti buddhānaṃ desanāñāṇassa, paṭivedhañāṇassa ca uḷārabhāvo pākaṭo hoti. Ettha ca kiñcāpi ‘‘sabbaṃ vacīkammaṃ buddhassa bhagavato ñāṇapubbaṅgamaṃ ñāṇānuparivatta’’nti (mahāni. 69, 169; cūḷani. 85; paṭi. ma. 3.5; netti. 14) vacanato sabbāpi bhagavato desanā ñāṇarahitā natthi, sīhasamānavuttitāya sabbattha samānappavatti. Desetabbavasena pana desanā visesato ñāṇena anupaviṭṭhā, gambhīratarā ca hotīti daṭṭhabbaṃ. Kathaṃ pana vinayapaññattiṃ patvā desanā tilakkhaṇabbhāhatā suññatapaṭisaṃyuttā hotīti? Tatthāpi sannisinnaparisāya ajjhāsayānurūpaṃ pavattamānā desanā saṅkhārānaṃ aniccatādivibhāvanaṃ, sabbadhammānaṃ attattaniyatābhāvappakāsanañca hoti. Tenevāha ‘‘anekapariyāyena dhammiṃ kathaṃ katvā’’tiādi.

Āpajjāti patvā yathā ñāṇakoñcanādaṃ vissajjeti, evaṃ pāpuṇitvā.

Pamāṇātikkameti aparimāṇatthe ‘‘yāvañcidaṃ tena bhagavatā’’tiādīsu (dī. ni. 1.4) viya. Aparimeyyabhāvajotano hi ayaṃ yāva-saddo. Tenāha ‘‘atigambhīro attho’’ti. Avabhāsatīti ñāyati upaṭṭhāti. Ñāṇassa tathā upaṭṭhānañhi sandhāya ‘‘dissatī’’ti vuttaṃ. Nanu esa paṭiccasamuppādo ekantagambhīrova, tattha kasmā gambhīrāvabhāsatā jotitāti? Saccametaṃ, ekantagambhīratādassanatthameva panassa gambhīrāvabhāsaggahaṇaṃ. Tasmā aññattha labbhamānaṃ catukoṭikaṃ byatirekamukhena nidassetvā taṃ evassa ekantagambhīrataṃ vibhāvetuṃ ‘‘ekañhī’’tiādi vuttaṃ. Etaṃ natthīti agambhīro, agambhīrāvabhāso cāti etaṃ dvayaṃ natthi, tena yathādassite catukoṭike pacchimā eka koṭi labbhatīti dasseti. Tenāha ‘‘ayañhī’’tiādi.

Yehi gambhīrabhāvehi paṭiccasamuppādo ‘‘gambhīro’’ti vuccati, te catūhi upamāhi ulliṅgento ‘‘bhavaggaggahaṇāyā’’tiādimāha. Yathā bhavaggaṃ hatthaṃ pasāretvā gahetuṃ na sakkā dūrabhāvato, evaṃ saṅkhārādīnaṃ avijjādipaccayasambhūtasamudāgataṭṭho pākatikañāṇena gahetuṃ na sakkā. Yathā sineruṃ bhinditvā miñjaṃ pabbatarasaṃ pākatikapurisena nīharituṃ na sakkā, evaṃ paṭiccasamuppādagate dhammatthādike pākatikañāṇena bhinditvā vibhajja paṭivijjhanavasena jānituṃ na sakkā. Yathā mahāsamuddaṃ pākatikapurisassa bāhudvayena padhārituṃ na sakkā, evaṃ vepullaṭṭhena mahāsamuddasadisaṃ paṭiccasamuppādaṃ pākatikañāṇena desanāvasena padhārituṃ na sakkā. Yathā mahāpathaviṃ parivattetvā pākatikapurisassa pathavojaṃ gahetuṃ na sakkā, evaṃ ‘‘itthaṃ avijjādayo saṅkhārādīnaṃ paccayā hontī’’ti tesaṃ paccayabhāvo pākatikañāṇena nīharitvā gahetuṃ na sakkāti. Evaṃ catubbidhagambhīratāvasena catasso upamā yojetabbā. Pākatikañāṇavasena cāyamatthayojanā katā diṭṭhasaccānaṃ tattha paṭivedhasabhāvato, tathāpi yasmā sāvakānaṃ, paccekabuddhānañca tattha sappadesameva ñāṇaṃ, buddhānaṃyeva nippadesaṃ, tasmā vuttaṃ ‘‘buddhavisayaṃ pañha’’ntiādi.

Ussādentoti paññāya ukkaṃsento, uggaṇhantoti attho. Apasādentoti nibbhacchanto, niggaṇhantoti attho.

Ussādanāvaṇṇanā

Tenāti mahāpaññābhāvena. Tatthāti therassa satipi uttānabhāve, paṭiccasamuppādassaaññesaṃ gambhīrabhāve. Subhojanarasapuṭṭhassāti sundarena bhojanarasena positassa. Katayogassāti nibaddhapayogena kataparicayassa. Mallapāsāṇanti mallehi mahabbaleheva ukkhipitabbapāsāṇaṃ. Kuhiṃ imassa bhāriyaṭṭhānanti kasmiṃ passe imassa pāsāṇassa garutarappadesoti tassa sallahukabhāvaṃ dīpento vadati.

Timirapiṅgaleneva dīpenti tassa mahāvipphārabhāvato. Tenāha ‘‘tassa kirā’’tiādi. Pakkuthatīti pakkuthantaṃ viya parivattati parito vivattati. Lakkhaṇavacanañhetaṃ. Piṭṭhiyaṃ sakalinapadakāpiṭṭhaṃ. Kāyūpapannassāti mahatā kāyena upetassa, mahākāyassāti attho.

Piñchavaṭṭīti piñchakalāpo. Supaṇṇavātanti nāgaggahaṇādīsu pakkhapapphoṭanavasena uppajjanakavātaṃ.

Pubbūpanissayasampattikathāvaṇṇanā

‘‘Pubbūpanissayasampattiyā’’tiādinā uddiṭṭhakāraṇāni vitthārato vivarituṃ ‘‘ito kirā’’tiādi vuttaṃ. Tattha itoti ito kappato . Satasahassimeti satasahassame. Haṃsāvatī nāma nagaraṃ ahosi jātanagaraṃ. Dhurapattānīti bāhirapattāni, yāni dīghatamāni.

Kaniṭṭhabhātāti vemātikabhātā kaniṭṭho yathā amhākaṃ bhagavato nandatthero. Buddhānañhi sahodarā bhātaro nāma na honti. Kathaṃ jeṭṭhā tāva na uppajjanti, kaniṭṭhānaṃ pana asambhavo eva. Bhoganti vibhavaṃ. Upasantoti corajanitasaṅkhobhavūpasamena upasanto janapado.

Dve sāṭake nivāsetvāti sāṭakadvayameva attano kāyaparihārikaṃ katvā itaraṃ sabbasambhāraṃ attato mocetvā.

Pattaggahaṇatthanti antopakkhittauṇhabhojanattā aparāparaṃ hatthe parivattentassa pattaggahaṇatthaṃ. Uttarisāṭakanti attano uttarisāṭakaṃ. Etānipākaṭaṭṭhānānīti etāni yathāvuttāni bhagavato desanāya pākaṭāni therassa puññakaraṇaṭṭhānāni.

Paṭisandhiṃgahetvāti amhākaṃ mahābodhisattassa paṭisandhiggahaṇadivase eva paṭisandhiṃ gahetvā.

Titthavāsādivaṇṇanā

Uggahaṇaṃ pāḷiyā uggaṇhanaṃ. Savanaṃ atthasavanaṃ. Paripucchanaṃ gaṇṭhiṭṭhānesu atthaparipucchanaṃ. Dhāraṇaṃ pāḷiyāpi pāḷiatthassapi citte ṭhapanaṃ. Sabbañcetaṃ idha paṭiccasamuppādavasena veditabbaṃ.

Sotāpannānañca…pe… upaṭṭhātitattha sammohaviddhaṃsanena ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (dī. ni. 1.298; saṃ. ni. 5.1081; mahāva. 16; cūḷani. 4, 7, 8) attapaccakkhavasena upaṭṭhānato. Nāmarūpaparicchedoti saha paccayena nāmarūpassa paricchijja avabodho.

Paṭiccasamuppādagambhīratāvaṇṇanā

‘‘Atthagambhīratāyā’’tiādinā saṅkhepato vuttamatthaṃ vivarituṃ ‘‘tatthā’’tiādi āraddhaṃ. Jātipaccayasambhūtasamudāgataṭṭhoti jātipaccayato sambhūtaṃ hutvā sahitassa attano paccayānurūpassa jarāmaraṇassa uddhaṃ uddhaṃ āgatabhāvo, anupavattatthoti attho. Atha vā sambhūtaṭṭho ca samudāgataṭṭho ca sambhūtasamudāgataṭṭho. ‘‘Na jātito jarāmaraṇaṃ na hoti,’’ na ca jātiṃ vinā ‘‘aññato hotī’’ti hi jātipaccayasambhūtaṭṭho vutto, itthañca jātito samudāgacchatīti jātipaccayasamudāgataṭṭho, yā yā jāti yathā yathā paccayo hoti, tadanurūpapātubhāvoti attho. So anupacitakusalasambhārānaṃ ñāṇassa tattha appatiṭṭhatāya agādhaṭṭhena gambhīro. Sesapadesupi eseva nayo.

Avijjāya saṅkhārānaṃ paccayaṭṭhoti yenākārena yadavatthā avijjā saṅkhārānaṃ paccayo hoti. Yena hi pavattiākārena, yāya ca avatthāya avatthitā avijjā tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti, tadubhayassapi duravabodhanīyato avijjā saṅkhārānaṃ navahi ākārehi paccayaṭṭho anupacitakusalasambhārānaṃ ñāṇassa tattha appatiṭṭhatāya agādhaṭṭhena gambhīro. Esa nayo sesapadesupi.

Katthacianulomato desīyati, katthaci paṭilomatoti idha pana paccayuppādā paccayuppannuppādasaṅkhāto anulomo, paccayanirodhā paccayuppannanirodhasaṅkhāto ca paṭilomo adhippeto. Ādito pana paṭṭhāya antagamanaṃ anulomo, antato ca ādigamanaṃ paṭilomoti adhippeto. Ādito paṭṭhāya anulomadesanāya, antato paṭṭhāya paṭilomadesanāya ca tisandhi catusaṅkhepo. ‘‘Ime bhikkhave cattāro āhārā kiṃ nidānā’’tiādikāya (saṃ. ni. 2.11) ca vemajjhato paṭṭhāya paṭilomadesanāya, ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso, phassapaccayā vedanā’’tiādikāya (saṃ. ni. 2.43, 45) anulomadesanāya ca dvisandhi tisaṅkhepo. ‘‘Saṃyojaniyesu bhikkhave dhammesu assādānupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādāna’’ntiādīsu (saṃ. ni. 2.53, 57) ekasandhi dvisaṅkhepo. Ekaṅgo hi paṭiccasamuppādo desito. Labbhateva hi so ‘‘tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti ‘iti imasmiṃ sati idaṃ hoti…pe… nirujjhatī’ti. Sukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati sukhavedanā’’ti (saṃ. ni. 2.62) imassa suttassa vasena veditabbo. Iti tena tena kāraṇena tathā tathā pavattetabbattā paṭiccasamuppādo desanāya gambhīro. Tenāha ‘‘ayaṃ desanāgambhīratā’’ti. Na hi tattha sabbaññutañāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati.

‘‘Avijjāya panā’’tiādīsu jānanalakkhaṇassa ñāṇassa paṭipakkhabhūto avijjāya aññāṇaṭṭho. Ārammaṇassa paccakkhakaraṇena dassanabhūtassa paṭipakkhabhūto adassanaṭṭho. Yenesā attano sabhāvena dukkhādīnaṃ yāthāvasarasaṃ paṭivijjhituṃ na deti chādetvā pariyonandhitvā tiṭṭhati, so tassā saccāsampaṭivedhaṭṭho. Abhisaṅkharaṇaṃ saṃvidhānaṃ, pakappananti attho. Āyūhanaṃ sampiṇḍanaṃ, sampayuttadhammānaṃ attano kiccānurūpatāya rāsīkaraṇanti attho. Apuññābhisaṅkhārekadeso sarāgo. Añño virāgo. Rāgassa vā appaṭipakkhabhāvato rāgappavaḍḍhako, rāguppattipaccayo ca sabbopi apuññābhisaṅkhāro sarāgo. Itaro tabbidūrabhāvato virāgo. ‘‘Dīgharattaṃ hetaṃ bhikkhave assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti’’ (saṃ. ni. 2.61) attaparāmāsassa viññāṇaṃ visesato vatthu vuttanti viññāṇassa suññataṭṭho gambhīro. Attā vijānāti saṃsaratīti sabyāpāratāsaṅkantiabhinivesabalavatāya abyāpāraasaṅkantipaṭisandhipātubhāvaṭṭhā ca gambhīrā. Nāmarūpassa paṭisandhikkhaṇe ekatova uppādo ekuppādo, pavattiyaṃ visuṃ visuṃ yathārahaṃ ekuppādo. Nāmassa rūpena, rūpassa ca nāmena asampayogato vinibbhogo nāmassa nāmena , rūpassa ca rūpena ekaccassa ekaccena avinibbhogo (nāmassa nāmena avinibbhogo vibha. mūlaṭī. 242) yojetabbo. Ekuppādekanirodhehi avinibbhoge adhippete so rūpassa ca ekakalāpapavattino rūpena labbhatīti. Atha vā ekacatuvokārabhavesu nāmarūpānaṃ asahavattanato aññamaññaṃ vinibbhogo, pañcavokārabhave sahavattanato avinibbhogo ca veditabbo.

Nāmassa ārammaṇābhimukhaṃ namanaṃ namanaṭṭho. Rūpassa virodhipaccayasamavāye visadisuppatti ruppanaṭṭho. Indriyapaccayabhāvo adhipatiyaṭṭho. ‘‘Lokopeso, dvārāpesā, khettaṃ peta’’nti vuttalokādiattho cakkhādīsu pañcasu yojetabbo. Manāyatanassa pana lujjanato, manosamphassādīnaṃ dvārakhettabhāvato ca ete atthā veditabbā. Āpāthagatānaṃ rūpādīnaṃ pakāsanayogyatālakkhaṇaṃ obhāsanaṃ cakkhādīnaṃ visayibhāvo, manāyatanassa vijānanaṃ. Saṅghaṭṭanaṭṭho visesato cakkhusamphassādīnaṃ pañcannaṃ, itare channampi yojetabbā. Phusanañca phassassa sabhāvo. Saṅghaṭṭanaṃ raso, itare upaṭṭhānākārā. Ārammaṇarasānubhavanaṭṭho rasavasena vutto, vedayitaṭṭho lakkhaṇavasena. Sukhadukkhama ajjhattabhāvo yathākkamaṃ tissannaṃ vedanānaṃ sabhāvavasena vutto. ‘‘Attā vedayatī’’ti abhinivesassa balavabhāvato nijjīvaṭṭho vedanāya gambhīro. Nijjīvāya vā vedanāya vedayitaṃ nijjīvavedayitaṃ, so eva atthoti nijjīvavedayitaṭṭho.

Sappītikataṇhāya abhinanditaṭṭho. Balavatarataṇhāya gilitvā pariniṭṭhāpanaṃ ajjhosānaṭṭho. Itare pana jeṭṭhabhāvaosāraṇasamuddaduratikkamaapāripūrivasena veditabbā. Ādānaggahaṇābhinivesaṭṭhā catunnampi upādānānaṃ samānā, parāmāsaṭṭho diṭṭhupādānādīnameva, tathā duratikkamaṭṭho. ‘‘Diṭṭhikantāro’’ti (dha. sa. 392) hi vacanato diṭṭhīnaṃ duratikkamatā. Daḷhaggahaṇattā vā catunnampi duratikkamaṭṭho yojetabbo. Yonigatiṭhitinivāsesukhipananti samāse bhummavacanassa alopo daṭṭhabbo. Evañhi tena āyūhanābhisaṅkharaṇapadānaṃ samāso hoti. Yathā tathā jāyanaṃ jātiattho. Tassā pana sannipātato jāyanaṃ sañjātiattho. Mātukucchiṃ okkamitvā viya jāyanaṃ okkantiattho. So jātito nibbattanaṃ nibbattiattho. Kevalaṃ pātubhavanaṃ pātubhāvaṭṭho.

Jarāmaraṇaṅgaṃ maraṇappadhānanti tassa maraṇaṭṭhā eva khayādayo gambhīrāti dassitā. Uppannauppannānañhi navanavānaṃ khayena kamena khaṇḍiccādiparipakkapavattiyaṃ loke jarāvohāroti . Khayaṭṭho vā jarāya vuttoti daṭṭhabbo. Navabhāvāpagamo hi ‘‘khayo’’ti vattuṃ yuttoti vipariṇāmaṭṭho dvinnampi vasena yojetabbo, santativasena vā jarāya khayavayabhāvā, sammutikhaṇikavasena maraṇassa bhedavipariṇāmaṭṭhā yojetabbā. Avijjādīnaṃ sabhāvo paṭivijjhīyatīti paṭivedho. Vuttañhetaṃ nidānakathāyaṃ ‘‘tesaṃ tesaṃ vā tattha tattha vuttadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo paṭivedho’’ti. (Dī. ni. aṭṭha. paṭhamamahāsaṅgītikathā; abhi. aṭṭha. nidānakathā) so hi avijjādīnaṃ sabhāvo maggañāṇeneva asammohapaṭivedhavasena paṭivijjhitabbato aññāṇassa alabbhaneyyapatiṭṭhatāya agādhaṭṭhena gambhīro. Sā sabbāpīti sā yathāvuttā saṅkhepato catubbidhā vitthārato anekappabhedā sabbāpi paṭiccasamuppādassa gambhīratā therassa uttānakā viya upaṭṭhāsi catūhi aṅgehi samannāgatattā. Udāhu aññesampīti ‘‘mayhaṃ tāva esa paṭiccasamuppādo uttānako hutvā upaṭṭhāti, kiṃ nu kho aññesampi evaṃ uttānako hutvā upaṭṭhātī’’ti mā evaṃ avaca mayāva dinnanaye catusaccakammaṭṭhānavidhimhi ṭhatvā.

Apasādanāvaṇṇanā

Oḷārikanti vatthuvītikkamasamatthatāvasena thūlaṃ. Kāmaṃ kāmarāgapaṭighāyeva atthato kāmarāgapaṭighasaṃyojanāni, kāmarāgapaṭighānusayā ca, tathāpi aññoyeva saṃyojanaṭṭho bandhanabhāvato, añño anusayanaṭṭho appahīnabhāvena santāne thāmagamananti katvā, iti kiccavisesavisiṭṭhabhede gahetvā ‘‘cattāro kilese’’ti ca vuttaṃ. Eseva nayo itaresupi. Aṇusahagateti aṇusabhāvaṃ upagate. Tabbhāvattho hi ayaṃ sahagata-saddo ‘‘nandirāgasahagatā’’tiādīsu (dī. ni. 2.400; ma. ni. 1.91, 133, 460; 3.374; saṃ. ni. 5.1081; mahāva. 14; vibha. 203; paṭi. ma. 1.34; 2.30) viya.

Yathā uparimaggādhigamanavasena saccasampaṭivedho paccayākārapaṭivedhavasena, evaṃ sāvakabodhipaccekabodhisammāsambodhiadhigamanavasenapi saccasampaṭivedho paccayākārapaṭivedhavasenevāti dassetuṃ ‘‘kasmā cā’’tiādi vuttaṃ. Sabbathāvāti sabbappakāreneva kiñcipi pakāraṃ asesetvāti attho. Ye katābhinīhārānaṃ mahābodhisattānaṃ vīriyassa ukkaṭṭhamajjhimamudutāvasena bodhisambhārasambharaṇe kālabhedā icchitā, te dassento ‘‘cattāri, aṭṭha, soḷasa vā asaṅkhyeyyānī’’ti āha, svāyamattho cariyāpiṭakavaṇṇanāya gahetabbo. Sāvako padesañāṇeṭhitoti sāvako hutvā sekkhabhāvato tatthāpi padesañāṇe ṭhito. Buddhānaṃ kathāya ‘‘taṃ tathāgato abhisametī’’tiādikāya paccanīkaṃ hoti. Anaññasādhāraṇassa hi vasena buddhānaṃ sīhanādo, na aññasādhāraṇassa.

‘‘Vāyamantassevā’’ti iminā visesato ñāṇasambhārasambharaṇaṃ paññāpāramitāpūraṇaṃ vadati. Tassa ca sabbampi puññaṃ upanissayo.

‘‘Esa devamanussānaṃ, sabbakāmadado nidhi;

Yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti. (khu. pā. 8.10) –

Hi vuttaṃ. Tasmā mahābodhisattānaṃ sabbesampi puññasambhāro yāvadeva ñāṇasambhārattho sammāsambodhisamadhigamasamatthattāti āha ‘‘paccayākāraṃ…pe… natthī’’ti. Idāni paccayākārapaṭivedhasseva vā mahānubhāvatādassanamukhena paṭiccasamuppādasseva paramagambhīrataṃ dassetuṃ ‘‘avijjā’’tiādi vuttaṃ. Navahi ākārehīti uppādādīhi navahi ākārehi. Avijjā hi saṅkhārānaṃ uppādo hutvā paccayo hoti, pavattaṃ hutvā nimittaṃ, āyūhanaṃ, saṃyogo, palibodho, samudayo, hetu, paccayo hutvā paccayo hoti. Evaṃ saṅkhārādayo viññāṇādīnaṃ. Vuttañhetaṃ paṭisambhidāmagge ‘‘kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca imehi navahākārehi avijjāpaccayā saṅkhārā paccayasamuppannā’’tiādi (paṭi. ma. 1.45).

Tattha navahākārehīti navahi paccayabhāvūpagamanākārehi. Uppajjati etasmā phalanti uppādo, phaluppattiyā kāraṇabhāvo. Sati ca avijjāya saṅkhārā uppajjanti, nāsati, tasmā avijjā saṅkhārānaṃ uppādo hutvā paccayo hoti. Tathā avijjāya sati saṅkhārā pavattanti, nīyanti ca. Yathā ca bhavādīsu khipanti, evaṃ tesaṃ avijjā paccayo hoti. Tathā āyūhanti phaluppattiyā ghaṭenti, saṃyujjanti attano phalena. Yasmiṃ santāne sayaṃ uppannā, taṃ palibundhanti. Paccayantarasamavāye udayanti uppajjanti. Hinoti ca saṅkhārānaṃ kāraṇabhāvaṃ gacchati. Paṭicca avijjaṃ saṅkhārā ayanti pavattantīti evaṃ avijjāya saṅkhārānaṃ kāraṇabhāvūpagamanavisesā uppādādayo veditabbā. Tattha tathā saṅkhārādīnaṃ viññāṇādīsu uppādaṭṭhitiādīsupi. Tiṭṭhati etenāti ṭhiti, kāraṇaṃ. Uppādo eva ṭhiti uppādaṭṭhiti. Eseva nayo sesesupi. ‘‘Paccayo hotī’’ti idaṃ idha lokanāthena tadā paccayapariggahassa āraddhabhāvadassanaṃ. So ca ārambho ñāyāruḷho ‘‘yathā ca purimehi mahābodhisattehi bodhimūle pavattito, tatheva ca pavattito’’ti. Acchariyavegābhihatā dasasahassilokadhātu saṅkampi sampakampīti dassento ‘‘diṭṭhamattevā’’tiādimāha.

Etassa dhammassāti etassa paṭiccasamuppādasaññitassa dhammassa. So pana yasmā atthato hetupabhavānaṃ hetu. Tenāha ‘‘etassa paccayadhammassā’’ti, jātiādīnaṃ jarāmaraṇādipaccayatāyāti attho. Nāmarūpaparicchedo, tassa ca paccayapariggaho na paṭhamābhinivesamattena hoti , atha kho tattha aparāparaṃ ñāṇuppattisaññitena anu anu bujjhanena, tadubhayābhāvaṃ pana dassento ‘‘ñātapariññāvasena ananubujjhanā’’ti āha. Niccasaññādīnaṃ pajahanavasena vattamānā vipassanā dhamme ca paṭivijjhantī eva nāma hoti paṭipakkhavikkhambhanena tikkhavisadabhāvāpattito, tadadhiṭṭhānabhūtā ca tīraṇapariññā, ariyamaggo ca pariññāpahānābhisamayavasena pavattiyā tīraṇapahānapariññāsaṅgaho cāti tadubhayapaṭivedhābhāvaṃ dassento ‘‘tīraṇa…pe… appaṭivijjhanā’’ti āha. Tantaṃ vuccati vatthavīnanatthaṃ tantavāyehi daṇḍake āsañjitvā pasāritasuttapaṭṭī tanīyatīti katvā. Taṃ pana suttasantānākulatāya nidassanabhāvena ākulameva gahitanti āha ‘‘tantaṃ viya ākulakajātā’’ti. Saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘yathā nāmā’’tiādi vuttaṃ. Samānetunti pubbena paraṃ samaṃ katvā ānetuṃ, avisamaṃ ujuṃ kātunti attho. Tantameva vā ākulaṃ tantākulaṃ, tantākulaṃ viya jātā bhūtāti tantākulajātā. Majjhimaṃ paṭipadaṃ anupagantvā antadvayapatanena paccayākāre khalitā ākulā byākulā honti. Teneva antadvayapatanena taṃtaṃdiṭṭhigāhavasena paribbhamantā ujukaṃ dhammaṭṭhiti kathaṃ paṭipajjituṃ na jānanti. Tenāha ‘‘na sakkonti taṃ paccayākāraṃ ujuṃ kātu’’nti. Dve bodhisatteti paccekabodhisattamahābodhisatte. Attano dhammatāyāti attano sabhāvena, paropadesena vināti attho. Tattha tattha guḷakajātanti tasmiṃ tasmiṃ ṭhāne jātaguḷakampi gaṇṭhīti suttagaṇṭhi. Tato eva gaṇṭhibaddhaṃ baddhagaṇṭhikaṃ. Paccayesu pakkhalitvāti aniccadukkhānattādisabhāvesu paccayadhammesu niccādiggāhavasena pakkhalitvā. Paccaye ujuṃ kātuṃ asakkontāti tasseva niccādiggāhassa avissajjanato paccayadhammanimittaṃ attano dassanaṃ ujuṃ kātuṃ asakkontā idaṃsaccābhinivesakāyaganthavasena gaṇṭhikajātā hontīti āha ‘‘dvāsaṭṭhi…pe… gaṇṭhibaddhā’’ti. Ye hi keci samaṇā vā brāhmaṇā vā sassatadiṭṭhiādidiṭṭhiyo nissitā allīnā.

Vinanato ‘‘kulā’’ti itthiliṅgavasena laddhanāmassa tantavāyassa gaṇṭhikaṃ nāma ākulabhāvena aggato vā mūlato vā duviññeyyāyeva khalitatantasuttanti āha ‘‘kulāgaṇṭhikaṃ vuccati pesakārakañjiyasutta’’nti. Sakuṇikāti kulāvakasakuṇikā. Sā hi rukkhasākhāsu olambanakulāvakā hoti. Tañhi sā kulāvakaṃ tato tato tiṇahīrādike ānetvā tathā vinandhati, yathā tesaṃ pesakārakañjiyasuttaṃ viya aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ vivecetuṃ vā na sakkā. Tenāha ‘‘yathā hī’’tiādi. Tadubhayampīti ‘‘kulāgaṇṭhika’’nti vuttaṃ kañjiyasuttaṃ, kulāvakañca. Purimanayenevāti ‘‘evameva sattā’’tiādinā pubbe vuttanayeneva.

Kāmaṃ muñjapabbajatiṇāni yathājātānipi dīghabhāvena patitvā araññaṭṭhāne aññamaññaṃ vinandhitvā ākulabyākulāni hutvā tiṭṭhanti, tāni pana na tathā dubbiveciyāni, yathā rajjubhūtānīti dassetuṃ ‘‘yathā tānī’’tiādi vuttaṃ. Sesamettha heṭṭhā vuttanayameva.

Apāyāti avaḍḍhitā, sukhena, sukhahetunā vā virahitāti attho. Dukkhassa gatibhāvatoti āpāyikassa dukkhassa pavattiṭṭhānabhāvato. Sukhasamussayatoti abbhudayato. Vinipatitattāti virūpaṃ nipatitattā yathā tenattabhāvena sukhasamussayo na hoti, evaṃ nipatitattā. Itaroti saṃsāro. Nanu ‘‘apāya’’ntiādinā vuttopi saṃsāro evāti? Saccametaṃ, nirayādīnaṃ pana adhimattadukkhabhāvadassanatthaṃ apāyādiggahaṇaṃ. Gobalībaddañāyenāyamattho veditabbo. Khandhānañca paṭipāṭīti pañcannaṃ khandhānaṃ hetuphalabhāvena aparāparaṃ pavatti. Abbocchinnaṃ vattamānāti avicchedena pavattamānā. Taṃ sabbampīti taṃ ‘‘apāya’’ntiādinā vuttaṃ sabbaṃ apāyadukkhañceva vaṭṭadukkhañca. ‘‘Mahāsamudde vātukkhittanāvā viyā’’ti idaṃ paribbhamaṭṭhānassa mahantadassanatthañceva paribbhamanassa anavaṭṭhitatādassanatthañca ‘‘upamāya. Yantesu yuttagoṇo viyā’’ti idaṃ pana avasabhāvadassanatthañceva duppamokkhabhāvadassanatthañcāti veditabbaṃ.

Paṭiccasamuppādavaṇṇanā

Iminā tāvāti ettha tāva-saddo kamattho, tena ‘‘tantākulakajātā’’ti padassa anusandhi parato āvibhavissatīti dīpeti. Atthi idappaccayāti ettha ayaṃ paccayoti idappaccayo, tasmā idappaccayā, imasmā paccayāti attho. Idaṃ vuttaṃ hoti – ‘‘imasmā nāma paccayā jarāmaraṇa’’nti evaṃ vattabbo atthi nu kho jarāmaraṇassa paccayoti. Tenāha ‘‘atthi nu kho…pe… bhaveyyā’’ti. Ettha hi ‘‘kiṃ paccayā jarāmaraṇaṃ? Jātipaccayā jarāmaraṇa’’nti upari jātisaddapaccayasaddasamānādhikaraṇena kiṃ-saddena idaṃ-saddassa samānādhikaraṇatādassanato kammadhārayasamāsatā idappaccayasaddassa yujjati. Na hettha ‘‘imassa paccayā idappaccayā’’ti jarāmaraṇassa, aññassa vā paccayato jarāmaraṇasambhavapucchā sambhavati viññātabhāvato, asambhavato ca, jarāmaraṇassa pana paccayapucchā sambhavati. Paccayasaddasamānādhikaraṇatāyañca idaṃ-saddassa ‘‘imasmā paccayā’’ti paccayapucchā yujjati.

Sā pana samānādhikaraṇatā yadipi aññapadatthasamāsepi labbhati, aññapadatthavacanicchābhāvato panettha kammadhārayasamāso veditabbo. Sāmivacanasamāsapakkhe pana nattheva samānādhikaraṇatāsambhavoti. Nanu ca ‘‘idappaccayatā paṭiccasamuppādo’’ti ettha idappaccaya-saddo sāmivacanasamāso icchitoti? Saccaṃ icchito ujukameva tattha paṭiccasamuppādavacanicchāti katvā, idha pana kevalaṃ jarāmaraṇassa paccayaparipucchā adhippetā, tasmā yathā tattha idaṃ-saddassa paṭiccasamuppādavisesanatā, idha ca ‘‘pucchitabbapaccayatthatā sambhavati, tathā tattha, idha ca samāsakappanā veditabbā. Kasmā pana tattha kammadhārayasamāso na icchitoti? Hetuppabhavānaṃ hetu paṭiccasamuppādoti imassa atthassa kammadhārayasamāse asambhavatoti imassa, attano paccayānurūpassa anurūpo paccayo idappaccayoti etassa ca atthassa icchitattā. Yo panettha idaṃ-saddena gahito attho, so ‘‘atthi idappaccayā jarāmaraṇa’’nti jarāmaraṇaggahaṇeneva gahitoti idaṃ-saddo paṭiccasamuppādato pariccajanato aññassa asambhavato paccaye avatiṭṭhati, tenettha kammadhārayasamāso. Tattha pana idaṃ-saddassa tato pariccajanakāraṇaṃ natthīti sāmivacanasamāso eva icchito. Aṭṭhakathāyaṃpana yasmā jarāmaraṇādīnaṃ paccayapucchāmukhenāyaṃ paṭiccasamuppādadesanā āraddhā, paṭiccasamuppādo ca nāma atthato hetuppabhavānaṃ hetūti vutto vāyamattho, tasmā ‘‘imassa jarāmaraṇassa paccayo’’ti evamatthavaṇṇanā katā.

Paṇḍitenāti ekaṃsabyākaraṇīyādipañhāvisesajānanasamatthāya paññāya samannāgatena. Tameva hissa paṇḍiccaṃ dassetuṃ ‘‘yathā’’tiādi vuttaṃ . Yādisassa jīvassa diṭṭhigatiko sarīrato anaññattaṃ pucchati ‘‘taṃ jīvaṃ taṃ sarīra’’nti, so evaṃ paramatthato nupalabbhati, kathaṃ tassa vañjhātanayassa viya dīgharassatā sarīrato aññatā vā anaññatā vā byākātabbā siyā, tasmāssa pañhassa ṭhapanīyatā veditabbā. Tuṇhībhāvo nāmesa pucchato anādaro vihesā viya hotīti ‘‘abyākatameta’’nti pakārantaramāha. Evaṃ abyākaraṇakāraṇaṃ ñātukāmassa kathetabbaṃ hoti, kathite ca jānantassa pamādopi evaṃ siyā, kathanavidhi pana ‘‘yādisassā’’tiādinā dassito eva. Evaṃ appaṭipajjitvāti evaṃ ṭhapanīyapañhe viya tuṇhībhāvādiṃ anāpajjitvā eva. ‘‘Appaṭipajjitvā’’ti vacanaṃ nidassanamattametaṃ. ‘‘Kiṃ sabbaṃ anicca’’nti vutte ‘‘kiṃ saṅkhataṃ sandhāya pucchasi, udāhu asaṅkhata’’nti paṭipucchitvā byākātabbaṃ hoti ‘‘kiṃ khandhapañcakaṃ pariññeyya’’nti puṭṭhe ‘‘atthi tattha pariññeyyaṃ, atthi na pariññeyya’’nti vibhajja byākātabbaṃ hoti, evaṃ appaṭipajjitvāti ca ayamettha attho icchitoti. Pubbe yassa paccayassa atthitāmattaṃ coditanti atthitāmattaṃ vissajjitaṃ. Pucchāsabhāgena hi vissajjananti. Idāni tasseva sarūpapucchā karīyatīti ‘‘puna ki’’nti vuttaṃ. Idhāpi ‘‘yathā’’tiādi sabbaṃ ānetvā vattabbaṃ.

‘‘Esa nayo sabbapadesū’’ti atidesavasena ussukkaṃ katvā ‘‘nāmarūpapaccayā’’tiādinā tattha apavādo āraddho. Yasmā dassetukāmo, tasmā idaṃ vuttanti yojanā. Channaṃ vipākasamphassānaṃyeva gahaṇaṃ hoti viññāṇādi vedanāpariyosānā vipākavidhīti katvā anekesu suttapadesu, (ma. ni. 3.126; udā. 1) abhidhamme (vibha. 225) ca yebhuyyena tesaṃyeva gahaṇassa niruḷhattā. Idhāti imasmiṃ sutte. Ca-saddo byatirekattho, tenettha ‘‘gahitampī’’tiādinā vuccamānaṃyeva visesaṃ joteti. Paccayabhāvo nāma paccayuppannāpekkho tena vinā tassa asambhavato. Tasmā saḷāyatanappaccayāti ‘‘saḷāyatanapaccayā phasso’’ti iminā padenāti yojanā. Avayavena vā samudāyopalakkhaṇametaṃ ‘‘saḷāyatanapaccayā’’ti, tasmā ‘‘saḷāyatanapaccayā phasso’’ti iminā padenāti vuttaṃ hoti. Gahitampīti chabbidhaṃ vipākaphassampi. Aggahitampīti avipākaphassampi kusalākusalakiriyāphassampi. Paccayuppannavisesaṃ dassetukāmoti yojanā. Na cettha paccayuppannova upādinno icchito, atha kho paccayopi upādinno icchitoti ajjhattikāyatanasseva saḷāyatanaggahaṇena gahaṇanti katvā vuttaṃ ‘‘saḷāyatanato…pe… dassetukāmo’’ti. Na hi phassassa cakkhādisaḷāyatanameva paccayo, atha kho ‘‘cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso’’tiādi (ma. ni. 3.421, 425, 426; saṃ. ni. 2.44, 45; 2.4.60; kathā. 465, 467) vacanato rūpāyatanādirūpañca cakkhuviññāṇādināmañca paccayo, tasmā imaṃ cakkhādisaḷāyatanato atirittaṃ āvajjanādi viya sādhāraṇaṃ ahutvā, tassa tassa phassassa sādhāraṇatāya aññaṃ visesapaccayaṃ pi-saddena avisiṭṭhaṃ sādhāraṇapaccayaṃ pidassetukāmo bhagavā, ‘‘nāmarūpapaccayā phasso’’ti idaṃ vuttanti yojanā. Abhidhammabhājanīyepi imameva paccayaṃ sandhāya ‘‘nāmarūpapaccayā phasso’’ti vuttanti tadaṭṭhakathāyaṃ (vibha. aṭṭha. 243) ‘‘paccayavisesadassanatthañceva mahānidānadesanāsaṅgahatthañcā’’ti atthavaṇṇanā katā. Paccayānanti jātiādīnaṃ paccayadhammānaṃ. Nidānaṃ kathitanti jarāmaraṇādikassa nidānattaṃ kathitaṃ ekaṃsiko paccayabhāvo kathito. Tañhi tesaṃ paccayabhāve abyabhicārīti dassetuṃ ‘‘iti kho paneta’’ntiādinā upari desanā pavattā. Nijjaṭeti nijjālake. Niggumbeti nikkhepe. Padadvayenāpi ākulābhāvameva dasseti, tasmā anākulaṃ abyākulaṃ mahantaṃ paccayanidānamettha kathitanti mahānidānaṃ suttaṃ aññathābhāvassa abhāvato.

98.Tesaṃ tesaṃ paccayānanti tesaṃ tesaṃ jātiādīnaṃ paccayānaṃ. Yasmā paccayabhāvo nāma tehi tehi paccayehi anūnādhikeheva tassa tassa phalassa sambhavato tatho taccho, tappakāro vā sāmaggiupagatesu paccayesu muhuttampi tatho nibbattanadhammānaṃ asambhavābhāvato. Avitatho avisaṃvādanako visaṃvādanākāravirahito aññadhammapaccayehi aññadhammānuppattito. ‘‘Anaññathā’’ti vuccati aññathābhāvassa abhāvato. Tasmā ‘‘tathaṃ avitathaṃ anaññathaṃ paccayabhāvaṃ dassetu’’nti vuttaṃ. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, hetūti āha ‘‘pariyāyenāti kāraṇenā’’ti. Sabbena sabbanti devattādinā sabbabhāvena sabbā jāti. Sabbathā sabbanti tatthāpi cātumahārājikādisabbākārena sabbā, nipātadvayametaṃ, nipātañca abyayaṃ, tañca sabbaliṅgavibhattivacanesu ekākārameva hotīti pāḷiyaṃ ‘‘sabbena sabbaṃ sabbathā sabba’’nti vuttaṃ. Atthavacane pana tassa tassa jātisaddāpekkhāya itthiatthavuttitaṃ dassetuṃ ‘‘sabbākārena sabbā’’tiādi vuttaṃ. Imināva nayenāti iminā jātivāre vutteneva nayena. Devādīsūti ādi-saddena gandhabbayakkhādike pāḷiyaṃ (dī. ni. 2.98) āgate, tadantarabhede ca saṅgaṇhāti.

Idha nikkhittaatthavibhajanattheti imasmiṃ ‘‘kassaci kimhicī’’ti aniyamato uddesavasena vuttatthassa niddisanatthe jotetabbe nipāto, tadatthajotanaṃ nipātapadanti attho. Tassāti tassa padassa. Teti dhammadesanāya sampadānabhūtaṃ theraṃ vadati. Seyyathidanti vā te katameti ceti attho. Ye hi ‘‘kassacī’’ti, ‘‘kimhicī’’ti ca aniyamato vutto attho, te katameti. Kathetukamyatāpucchā hesā. Devabhāvāyāti devabhāvatthaṃ. Khandhajātīti khandhapātubhāvo, yathā khandhesu uppannesu ‘‘devā’’ti samaññā hoti, tathā tesaṃ uppādoti attho. Tenāha ‘‘yāyā’’ti āha. Sabbapadesūti ‘‘gandhabbānaṃ gandhabbatthāyā’’tiādīsu sabbesu jātiniddesapadesu , bhavādipadesu ca. Yena hi nayena sace hi jātīti ayamatthayojanā katā, jātiniddesapadesova ‘‘bhavo’’tiādinā bhavādipadesupi so kātabboti. Devāti upapattidevā cātumahārājikato paṭṭhāya yāva bhavaggā dibbanti kāmaguṇādīhi kīḷanti laḷanti viharanti jotantīti katvā. Gandhaṃ abbanti paribhuñjantīti gandhabbā, dhataraṭṭhassa mahārājassa parivārabhūtā. Yajanti vessavaṇasakkādike pūjentīti yakkhā, tena tena vā paṇidhikammādinā yajitabbā pūjetabbāti yakkhā, vessavaṇassa mahārājassa parivārabhūtā. Aṭṭhakathāyaṃ pana ‘‘amanussā’’ti avisesena vuttaṃ. Bhūtāti kumbhaṇḍā, virūḷhakassa mahārājassa parivārabhūtā. Aṭṭhakathāyaṃ pana ‘‘ye keci nibbattasattā’’ti avisesena vuttaṃ. Aṭṭhipakkhā bhamaratuppaḷādayo. Cammapakkhā jatusiṅgālādayo. Lomapakkhā haṃsamorādayo. Sarīsapā ahivicchikasatapadiādayo.

‘‘Tesaṃtesa’’nti idaṃ na yevāpanakaniddeso viya avuttasaṅgahatthaṃ vacanaṃ, atha kho ayevāpanakaniddeso viya vuttasaṅgahatthanti. Ādi-saddeneva ca āmeḍitattho saṅgayhatīti āha ‘‘tesaṃ tesaṃ devagandhabbādīna’’nti. Tadattāyāti taṃbhāvāya, yathārūpesu khandhesu pavattamānesu ‘‘devā gandhabbā’’ti lokasamaññā hoti, tathārūpatāyāti attho. Tenāha ‘‘devagandhabbādibhāvāyā’’ti. ‘‘Nirodho, vigamo’’ti ca paṭiladdhattālābhassa bhāvo vuccati, idha pana accantābhāvo adhippeto ‘‘sabbaso jātiyā asatī’’ti avatvā ‘‘jātinirodhā’’ti vuttattāti āha ‘‘abhāvāti attho’’ti.

Phalatthāya hinotīti yathā phalaṃ tato nibbattati, evaṃ hinoti pavattati, tassa hetubhāvaṃ upagacchatīti attho. Idaṃ gaṇhatha nanti ‘‘idaṃ me phalaṃ, gaṇhatha na’’nti evaṃ appeti viya niyyāteti viya. ‘‘Esa nayo’’ti avisesaṃ atidisitvā visesamattassa atthaṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Nanu cāyaṃ jāti parinipphannā, saṅkhatabhāvā ca na hoti vikārabhāvato, tathā jarāmaraṇaṃ, tassa kathaṃ sā hetu hotīti codanaṃ sandhāyāha ‘‘jarāmaraṇassa hī’’tiādi. Tabbhāve bhāvo, tadabhāve ca abhāvo jarāmaraṇassa jātiyā upanissayatā.

99.Okāsapariggahoti pavattiṭṭhānapariggaho. Upapattibhave yujjati upapattikkhandhānaṃ yathāvuttaṭṭhānato aññattha anuppajjanato. Idha panāti imasmiṃ sutte ‘‘kāmabhavo’’tiādinā āgate imasmiṃ ṭhāne. Kammabhave yujjati kāmabhavādijotanā visesato tassa jātiyā paccayabhāvatoti. Tenāha ‘‘so hi jātiyā upanissayakoṭiyāva paccayo’’ti. Nanu ca upapattibhavopi jātiyā upanissayavasena paccayo hotīti? Saccaṃ hoti, so pana na tathā padhānabhūto, kammabhavo pana padhānabhūto paccayo janakabhāvatoti. ‘‘So hi jātiyā’’tiādi vuttaṃ kāmabhavūpagaṃ kammaṃ kāmabhavo. Esa nayo rūpārūpabhavesupi. Okāsapariggahova kato‘‘kimhicī’’ti iminā sattapariggahassa katattā.

100.Tiṇṇampi kammabhavānanti kāmakammabhavādīnaṃ tiṇṇampi kammabhavānaṃ. Tiṇṇañca upapattibhavānanti kāmupapattibhavādīnaṃ tiṇṇañca upapattibhavānaṃ. Tathāsesānipīti diṭṭhupādānādīni sesupādānānipi tiṇṇampi kammabhavānaṃ, tiṇṇañca upapattibhavānaṃ paccayoti attho. Itīti evaṃ vuttanayena. Dvādasa kammabhavā dvādasa upapattibhavāti catuvīsatibhavā veditabbā. Yasmā kammabhavassa paccayabhāvamukheneva upādānaṃ upapattibhavassa paccayo nāma hoti, na aññathā, tasmā upādānaṃ kammabhavassa ujukameva paccayabhāvoti āha ‘‘nippariyāyenettha dvādasa kammabhavā labbhantī’’ti. Tesanti kammabhavānaṃ. Sahajātakoṭiyāti akusalassa kammabhavassa sahajātaṃ upādānaṃ sahajātakoṭiyā, itaraṃ anantarūpanissayādivasena upanissayakoṭiyā, kusalassa kammabhavassa pana upanissayakoṭiyāva paccayo. Ettha ca yathā aññamaññanissayasampayuttaatthiavigatādipaccayānaṃ sahajātapaccayena ekasaṅgahataṃ dassetuṃ ‘‘sahajātakoṭiyā’’ti vuttaṃ, evaṃ ārammaṇūpanissayaanantarūpanissayapakatūpanissayānaṃ ekajjhaṃ gahaṇavasena ‘‘upanissayakoṭiyā’’ti vuttanti daṭṭhabbaṃ.

101.Upādānassāti ettha kāmupādānassa taṇhā upanissayakoṭiyāva paccayo, sesupādānānaṃ sahajātakoṭiyāpi upanissayakoṭiyāpi viññāṇādi ca vedanāpariyosānā vipākavidhīti katvā.

102.Yadidaṃ vedanāti ettha vipākavedanāti tameva tāva upanissayakoṭiyā paccayo itarakoṭiyā asambhavato. Aññāti kusalākusalakiriyavedanā. Aññathāpīti sahajātakoṭiyāpi.

103.Ettāvatāti jarāmaraṇādīnaṃ paccayaparamparādassanavasena pavattāya ettakāya desanāya. Purimataṇhanti purimabhavasiddhaṃ taṇhaṃ. ‘‘Esa paccayo taṇhāya, yadidaṃ vedanā’’ti vatvā tadanantaraṃ ‘‘phassapaccayā vedanāti iti kho panetaṃ vutta’’ntiādinā vedanāya paccayabhūtassa phassassa uddharaṇaṃ aññesu suttesu āgatanayena paṭiccasamuppādassa desanāmaggo , taṃ pana anotaritvā samudācārataṇhādassanamukheneva taṇhāmūlakadhamme desento āciṇṇadesanāmaggato okkamanto viya, tañca desanaṃ passato appavattanti pasayha balakkārena desento viya ca hotīti āha ‘‘idānī’’tiādi. Dve taṇhāti idhādhippetataṇhā eva dvidhā bhindanto āha. Esanataṇhāti bhogānaṃ pariyesanavasena pavattataṇhā. Esitataṇhāti pariyiṭṭhesu bhogesu uppajjamānataṇhā. Samudācārataṇhāyāti pariyuṭṭhānavasena pavattataṇhāya. Duvidhāpesā vedanaṃ paṭicca taṇhānāma vedanāpaccayā ca appaṭiladdhānaṃ bhogānaṃ paṭilābhāya pariyesanā, laddhesu ca tesupātabyatāpattiādi hotīti.

Paritassanavasena pariyesati etāyāti pariyesanā. Āsayato, payogato ca pariyesanā tathāpavatto cittuppādo. Tenāha ‘‘taṇhāya sati hotī’’ti. Rūpādiārammaṇapaṭilābhoti savatthukānaṃ rūpādiārammaṇānaṃ gavesanavasena, pavattiyaṃ pana apariyiṭṭhaṃyeva labbhati, tampi atthato pariyesanāya laddhameva nāma tathārūpassa kammassa pubbekatattā eva labbhanato. Tenāha ‘‘so hi pariyesanāya sati hotī’’ti. Sukhavinicchayanti sukhaṃ visesato nicchinotīti sukhavinicchayo, sukhaṃ sabhāvato, samudayato, atthaṅgamanato, nissaraṇato ca yāthāvato jānitvā pavattañāṇaṃ, taṃ sukhavinicchayaṃ. Jaññāti jāneyya. ‘‘Subhasukha’’ntiādikaṃ ārammaṇe abhūtākāraṃ vividhaṃ ninnabhāvena nicchinoti āropetīti vinicchayo. Assādānupassanataṇhādiṭṭhiyāpi evameva vinicchayabhāvo veditabbo. Imasmiṃ pana sutte vitakkoyeva āgatoti yojanā. Imasmiṃ pana sutteti sakkapañhasutte. (Dī. ni. 2.358) tattha hi ‘‘chando kho, devānaṃ inda, vitakkanidāno’’ti āgataṃ. Idhāti imasmiṃ mahānidānasutte.‘‘Vitakkeneva vinicchinātī’’ti etena ‘‘vinicchīyati etenāti vinicchayo’’ti vinicchaya-saddassa karaṇasādhanamāha. ‘‘Ettaka’’ntiādi vinicchayanākāradassanaṃ.

Chandanaṭṭhena chando, evaṃ rañjanaṭṭhena rāgo, svāyaṃ anāsevanatāya mando hutvā pavatto idhādhippetoti āha ‘‘dubbalarāgassādhivacana’’nti. Ajjhosānanti taṇhādiṭṭhivasena abhinivisanaṃ. ‘‘Mayhaṃ ida’’nti hi taṇhāgāho yebhuyyena attaggāhasannissayova hoti. Tenāha ‘‘ahaṃ mama’’nti, ‘‘balavasanniṭṭhāna’’nti ca tesaṃ gāhānaṃ thirabhāvappattimāha. Taṇhādiṭṭhivasena pariggahakaraṇanti ‘‘ahaṃ mama’’nti balavasanniṭṭhānavasena abhiniviṭṭhassa attattaniyaggāhavatthuno aññāsādhāraṇaṃ viya katvā pariggahetvā ṭhānaṃ, tathāpavatto lobhasahagatacittuppādo. Attanā pariggahitassa vatthuno yassa vasena parehi sādhāraṇabhāvassa asahamāno hoti puggalo, so dhammo asahanatā. Evaṃ vacanatthaṃ vadanti niruttinayena. Saddalakkhaṇe pana yassa dhammassa vasena macchariyayogato puggalo maccharo, tassa bhāvo, kammaṃ vā macchariyaṃ, macchero dhammo. Macchariyassa balavabhāvato ādarena rakkhaṇaṃ ārakkhoti āha ‘‘dvāra…pe… suṭṭhu rakkhaṇa’’nti. Attano phalaṃ karotīti karaṇaṃ, yaṃ kiñci kāraṇaṃ, adhikaṃ karaṇanti adhikaraṇaṃ, visesakāraṇaṃ. Visesakāraṇañca bhogānaṃ ārakkhadaṇḍādānādianatthasambhavassāti vuttaṃ ‘‘ārakkhādhikaraṇa’’ntiādi. Paranisedhanatthanti māraṇādinā paresaṃ vibādhanatthaṃ. Ādīyati etenāti ādānaṃ, daṇḍassa ādānaṃ daṇḍādānaṃ, abhibhavitvā paraviheṭhanacittuppādo. Satthādānepi eseva nayo. Hatthaparāmāsādivasena kāyena kātabbakalaho kāyakalaho. Mammaghaṭṭanādivasena vācāya kātabbakalaho vācākalaho. Virujjhanavasena virūpaṃ gaṇhāti etenāti viggaho. Viruddhaṃ vadati etenāti vivādo. Tuvaṃ tuvanti agāravavacanasahacaraṇato tuvaṃ tuvaṃ, sabbete tathāpavattā dosasahagatacittuppādā veditabbā. Tenāha bhagavā ‘‘aneke pāpakā akusalā dhammā sambhavantī’’ti (dī. ni. 2.104).

112.Desanaṃ nivattesīti ‘‘taṇhaṃ paṭicca pariyesanā’’tiādinā anulomanayena pavattitaṃ desanaṃ paṭilomanayena puna ‘‘ārakkhādhikaraṇa’’nti ārabhanto nivattesi. Pañcakāmaguṇikarāgavasenāti ārammaṇabhūtā pañca kāmaguṇā etassa atthīti pañcakāmaguṇiko, tattha rañjanavasena abhiramaṇavasena pavattarāgo, tassa vasena uppannā rañjanavasena taṇhāyanavasena pavattā rūpāditaṇhāva kāmesu taṇhāti kāmataṇhā. Bhavati atthi sabbakālaṃ tiṭṭhatīti pavattā bhavadiṭṭhi uttarapadalopena bhavo, taṃsahagatā taṇhā bhavataṇhā. Vibhavati vinassati ucchijjatīti pavattā vibhavadiṭṭhi vibhavo uttarapadalopena, taṃsahagatā taṇhā vibhavataṇhāti āha ‘‘sassatadiṭṭhī’’tiādi. Ime dve dhammāti ‘‘esa paccayo upādānassa, yadidaṃ taṇhā’’ti (dī. ni. 2.101) evaṃ vuttā vaṭṭamūlataṇhā ca ‘‘taṇhaṃ paṭicca pariyesanā’’ti (dī. ni. 2.103) evaṃ vuttā samudācārataṇhā cāti ime dve dhammā. Vaṭṭamūlasamudācāravasenāti vaṭṭamūlavasena ceva samudācāravasena ca. Dvīhi koṭṭhāsehīti dvīhi bhāgehi. Dvīhi avayavehi samosaranti nibbattanavasena samaṃ vattanti itoti samosaraṇaṃ, paccayo, ekaṃ samosaraṇaṃ etāsanti ekasamosaraṇā. Kena pana ekasamosaraṇāti āha ‘‘vedanāyā’’ti. Dvepi hi taṇhā vedanāpaccayā evāti. Tenāha ‘‘vedanāpaccayena ekapaccayā’’ti. Tato tato osaritvā āgantvā samavasanaṭṭhānaṃ osaraṇa samosaraṇaṃ. Vedanāya samaṃ saha ekasmiṃ ārammaṇe osaraṇakapavattanakā vedanā samosaraṇāti āha ‘‘idaṃ sahajātasamosaraṇaṃ nāmā’’ti.

113.Sabbeti uppattidvāravasena bhinditvā vuttā savipākaphassā eva viññāṇādi vedanāpariyosānā vipākavithīti katvā. Paṭiccasamuppādakathā nāma vaṭṭakathāti āha ‘‘ṭhapetvā cattāro lokuttaravipākaphasse’’ti. Bahudhāti bahuppakārena. Ayañhi pañcadvāre cakkhupasādādivatthukānaṃ pañcannaṃ vedanānaṃ cakkhusamphassādiko phasso sahajātaaññamaññanissayavipākaāhārasampayuttaatthiavigatavasena aṭṭhadhā paccayo hoti. Sesānaṃ pana ekekasmiṃ dvāre sampaṭicchanasantīraṇatadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ cakkhusamphassādiko phasso upanissayavasena ekadhāva paccayo hoti. Manodvārepi tadārammaṇavasena pavattānaṃ kāmāvacaravipākavedanānaṃ sahajātamanosamphasso tatheva aṭṭhadhā paccayo hoti, tathā paṭisandhibhavaṅgacutivasena pavattānaṃ tebhūmakavipākavedanānaṃ. Yā pana tā manodvāre tadārammaṇavasena pavattā kāmāvacaravedanā, tāsaṃ manodvārāvajjanasampayutto manosamphasso upanissayavasena ekadhāva paccayo hotīti evaṃ phasso bahudhā vedanāya paccayo hotīti veditabbaṃ.

114.Vedanādīnanti vedanāsaññāsaṅkhāraviññāṇānaṃ. Asadisabhāvāti anubhavanasañjānanābhisaṅkharaṇavijānanabhāvā. Te hi aññamaññavidhurena vedayitādirūpena ākiriyanti paññāyantīti ākārāti vuccanti. Teyevāti vedanādīnaṃ te eva vedayitādiākārā. Sādhukaṃ dassiyamānāti sakkaccaṃ paccakkhato viya pakāsiyamānā. Taṃ taṃ līnamatthaṃ gamentīti ‘‘arūpaṭṭho ārammaṇābhimukhanamanaṭṭho’’ti evamādikaṃ taṃ taṃ līnaṃ apākaṭamatthaṃ gamenti ñāpentīti liṅgāni. Tassa tassa sañjānanahetutoti tassa tassa arūpaṭṭhādikassa sallakkhaṇassa kāraṇattā. Nimīyanti anumīyanti etehīti nimittāni. Tathā tathā arūpabhāvādippakārena, vedayitādippakārena ca uddisitabbato kathetabbato uddesā. Tasmāti ‘‘asadisabhāvā’’tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Yasmā vedanādīnaṃ aññamaññaasadisabhāvā yathāvuttenatthena ākārādayo, tasmā ayaṃ idāni vuccamāno ettha pāḷipade attho.

Nāmasamūhassāti ārammaṇābhimukhaṃ namanaṭṭhena ‘‘nāma’’nti laddhasamaññassa vedanādicatukkhandhasaṅkhātassa arūpadhammapuñjassa. Paññattīti ‘‘nāmakāyo arūpakalāpo arūpino khandhā’’tiādikā paññāpanā hoti. Cetanāpadhānattā saṅkhārakkhandhadhammānaṃ ‘‘saṅkhārānaṃ cetanākāre’’tiādi vuttaṃ. Tathā hi suttantabhājanīye saṅkhārakkhandhavibhajane ‘‘yā cetanā sañcetanā sañcetayitatta’’nti (vibha. 249 abhidhammabhājanīye) cetanāva niddiṭṭhā. Asatīti asantesu. Vacanavipallāsena hi evaṃ vuttaṃ. Cattāro khandhe vatthuṃ katvāti vedanā saññā cittaṃ cetanādayoti ime catukkhandhasaññite nissayapaccayabhūte dhamme vatthuṃ katvā. Ayañca nayo pañcadvārepi sambhavatīti ‘‘manodvāre’’ti visesitaṃ. Adhivacanasamphassavevacanoti adhivacanamukhena paññattimukhena gahetabbattā ‘‘adhivacanasamphasso’’ti laddhanāmo. Soti manosamphasso. Pañcavokāre ca hadayavatthuṃ nissāya labbhanato rūpakāye paññāyateva, ayaṃ pana nayo idha na icchito vedanādipaṭikkhepavasena asambhavapariyāyassa jotitattāti ‘‘pañcapasāde vatthuṃ katvā uppajjeyyā’’ti attho vutto. Na hi vedanāsannissayena vinā pañcapasāde vatthuṃ katvā manosamphassassa sambhavo atthi. Uppattiṭṭhāne asati anuppattiṭṭhānato phalassa uppatti nāma kadācipi natthīti imamatthaṃ yathādhigatassa atthassa nidassanavasena dassento ‘‘ambarukkhe’’tiādimāha . Rūpakāyatoti kevalaṃ rūpakāyato. Tassāti manosamphassassa.

Virodhipaccayasannipāte vibhūtatarā visadisuppatti, tasmiṃ vā sati attano santāne vijjamānasseva visadisuppattihetubhāvo ruppanākāro. So eva ruppanākāro vatthusappaṭighādikaṃ taṃ taṃ līnamatthaṃ gametīti liṅgaṃ. Tassa tassa sañjānanahetuto nimittaṃ. Tathā tathā uddisitabbato uddesoti evamettha ākārādayo atthato veditabbā. Vatthārammaṇānaṃ aññamaññapaṭihananaṃ paṭigho, tato paṭighato jāto paṭighasamphasso. Tenāha ‘‘sappaṭigha’’ntiādi. Nāmakāyatoti kevalaṃ nāmakāyato. Tassāti paṭighasamphassassa. Sesaṃ paṭhamapañhe vuttanayameva.

Ubhayavasenāti nāmakāyo rūpakāyoti ubhayasannissayassa adhivacanasamphasso paṭighasamphassoti ubhayasamphassassa vasena.

Visuṃ visuṃ paccayaṃ dassetvāti byatirekamukhena paccekaṃ nāmakāyarūpakāyasaññitaṃ paccayaṃ dassetvā. Tesanti phassānaṃ. Avisesatoti visesaṃ akatvā sāmaññato. Dassetunti byatirekamukheneva dassetuṃ. Eseva hetūti esa chasupi dvāresu pavatto nāmarūpasaṅkhāto hetu yathārahaṃ dvinnampi phassānaṃ. Idāni taṃ yathārahaṃ pavattiṃ vibhajitvā dassetuṃ ‘‘cakkhudvārādīsu hī’’tiādi vuttaṃ.

Sampayuttakākhandhāti phassena sampayuttā vedanādayo khandhā. Āvajjanassāpi sampayuttakkhandhaggahaṇenevettha gahaṇaṃ daṭṭhabbaṃ tadavinābhāvato. Parato manosamphassepi eseva nayo. Pañcavidhopīti cakkhusamphassādivasena pañcavidhopi. So phassoti paṭighasamphasso. Bahudhāti bahuppakārena. Tathā hi vipākanāmaṃ vipākassa anekabhedassa manosamphassassa sahajātaaññamaññanissayavipākasampayuttaatthiavigatavasena sattadhā paccayo hoti. Yaṃ panettha āhārakiccaṃ, taṃ āhārapaccayavasena. Yaṃ indriyakiccaṃ, taṃ indriyapaccayavasena paccayo hoti. Avipākaṃ pana nāmaṃ avipākassa manosamphassassa ṭhapetvā vipākapaccayaṃ itaresaṃ vasena paccayo hoti. Rūpaṃ pana cakkhāyatanādibhedaṃ cakkhusamphassādikassa pañcavidhassa phassassa nissayapurejātaindriyavippayuttaatthiavigatavasena chadhā paccayo hoti. Rūpāyatanādibhedaṃ tassa pañcavidhassa ārammaṇapurejātaatthiavigatavasena catudhā paccayo hoti. Manosamphassassa pana tāni rūpāyatanādīni, dhammārammaṇañca tathā ca ārammaṇapaccayamatteneva paccayo hoti. Vatthurūpaṃ pana manosamphassassa nissayapurejātavippayuttaatthiavigatavasena pañcadhā paccayo hoti. Evaṃ nāmarūpaṃ assa phassassa bahudhā paccayo hotīti veditabbaṃ.

115. Paṭhamuppattiyaṃ viññāṇaṃ nāmarūpassa visesapaccayoti imamatthaṃ byatirekamukhena dassetuṃ pāḷiyaṃ ‘‘mātukucchimhi na okkamissathā’’tiādi vuttaṃ. Gabbhaseyyakapaṭisandhi hi bāhirato mātukucchiṃ okkamantassa viya hontīpi atthato yathāpaccayaṃ khandhānaṃ tattha paṭhamuppattiyeva. Tenāha ‘‘pavisitvā…pe… na vattissathā’’ti. Suddhanti kevalaṃ viññāṇena amissitaṃ virahitaṃ. ‘‘Avasesa’’nti idaṃ nāmāpekkhaṃ, tasmā avasesaṃ nāmarūpanti imaṃ viññāṇaṃ ṭhapetvā avasesaṃ nāmarūpaṃ vāti attho. Paṭisandhivasena okkantanti paṭisandhiggahaṇavasena, mātukucchiṃ okkamantassa vā paṭhamāvayavabhāvena otiṇṇaṃ. Vokkamissathāti santativicchedaṃ vināsaṃ upagamissatha, taṃ pana maraṇaṃ nāma hotīti āha ‘‘cutivasenā’’ti. Assāti viññāṇassa, tañca kho viññāṇasāmaññavasena vuttaṃ. Tenāha ‘‘tasseva cittassa nirodhenā’’ti, paṭisandhicittasseva nirodhenāti attho. Tatoti paṭisandhicittato. Paṭisandhicittassa, tato dutiyatatiyacittānaṃ vā nirodhena cuti na hotīti vuttamatthaṃ yuttito vibhāvetuṃ ‘‘paṭisandhicittena hī’’tiādi vuttaṃ. Etasmiṃ antareti etasmiṃ soḷasacittakkhaṇe kāle. Antarāyo natthīti ettha dārakassa tāva maraṇantarāyo mā hotu tadā cuticittassa asambhavato, mātu pana kathaṃ tadā maraṇantarāyābhāvoti? Taṃ taṃ kālaṃ anatikkamitvā tadantareyeva cavanadhammāya gabbhaggahaṇasseva asambhavato. Tenāha ‘‘ayañhi anokāso nāmā’’ti, cutiyāti adhippāyo.

Paṭisandhicittena saddhiṃ samuṭṭhitarūpānīti okkantikkhaṇe uppannakammajarūpāni vadati. Tāni hi nippariyāyato paṭisandhicittena saddhiṃ samuṭṭhitarūpāni nāma, na utusamuṭṭhānāni paṭisandhicittassa uppādato pacchā samuṭṭhitattā. Cittajāhārajānaṃ pana tadā asambhavo eva. Yāni paṭisandhicittena saddhiṃ samuṭṭhitarūpāni, tāni tividhāni tassa uppādakkhaṇe samuṭṭhitāni, ṭhitikkhaṇe samuṭṭhitāni, bhaṅgakkhaṇe samuṭṭhitānīti. Tesu uppādakkhaṇe samuṭṭhitāni sattarasamassa bhavaṅgassa uppādakkhaṇe nirujjhanti, ṭhitikkhaṇe samuṭṭhitāni ṭhitikkhaṇe nirujjhanti, bhaṅgakkhaṇe samuṭṭhitāni bhaṅgakkhaṇe nirujjhanti. Tattha ‘‘bhañjamāno dhammo bhañjamānassa dhammassa paccayo hotī’’ti na sakkā vattuṃ, uppāde, pana ṭhitiyañca na na sakkāti ‘‘sattarasamassa bhavaṅgassa uppādakkhaṇe, ṭhitikkhaṇe ca dharantānaṃ vasena tassa paccayampi dātuṃ na sakkontī’’ti vuttaṃ. Rūpakāyūpatthambhitasseva hi nāmakāyassa pañcavokāre pavattīti. Tehi rūpadhammehi tassa cittassa balavataraṃ sandhāyāha ‘‘sattarasamassa…pe… pavatti pavattatī’’ti. Paveṇī ghaṭiyatīti aṭṭhacattālīsakammajassa rūpapaveṇī sambandhā hutvā pavattati. Paṭhamañhi paṭisandhicittaṃ, tato yāva soḷasamaṃ bhavaṅgacittaṃ, tesu ekekassa uppādaṭhitibhaṅgavasena tayo tayo khaṇā. Tattha ekekassa cittassa tīsu tīsu khaṇesu samatiṃsa samatiṃsa kammajarūpāni uppajjanti. Iti soḷasatikā aṭṭhacattālīsaṃ honti. Esa nayo tato paresupi. Taṃ sandhāya vuttaṃ ‘‘aṭṭhacattālīsakammajassa rūpapaveṇī sambandhā hutvā pavattatī’’ti. Sace pana na sakkontīti paṭisandhicittena saddhiṃ samuṭṭhitarūpāni sattarasamassa bhavaṅgassa paccayaṃ dātuṃ sace na sakkonti. Yadi hi paṭisandhicittato sattarasamaṃ cuticittaṃ siyā, paṭisandhicittassa ṭhitibhaṅgakkhaṇesupi kammajarūpaṃ na uppajjeyya, pageva bhavaṅgacittakkhaṇesu. Tathā sati nattheva tassa cittassa paccayalābhoti pavatti nappavattati, paveṇī na ghaṭiyateva, aññadatthu vicchijjati. Tenāha ‘‘vokkamatitināma hotī’’tiādi.

Itthattāyāti itthaṃpakāratāya. Yādiso gabbhaseyyakassa attabhāvo, taṃ sandhāyetaṃ vuttaṃ. Tassa ca pañcakkhandhā anūnā eva hontīti āha ‘‘evaṃ paripuṇṇapañcakkhandhabhāvāyā’’ti. Upacchijjissathāti santānavicchedena vicchindeyya. Suddhaṃ nāmarūpamevāti viññāṇavirahitaṃ kevalaṃ nāmarūpameva. Avayavānaṃ pāripūri vuḍḍhi. Thirabhāvappatti virūḷhi. Mahallakabhāvappatti vepullaṃ. Tāni ca yathākkamaṃ paṭhamādivayavasena hontīti vuttaṃ ‘‘paṭhamavayavasenā’’tiādi. -saddo aniyamattho, tena vassasahassadvayādīnaṃ saṅgaho daṭṭhabbo.

Viññāṇamevāti niyamavacanaṃ, ito bāhirakappitassa attano, issarādīnañca paṭikkhepapadaṃ, na avijjādiphassādipaṭikkhepapadaṃ paṭiyogīnivattanapadattā avadhāraṇassa. Tenāha ‘‘eseva hetū’’tiādi. Ayañca nayo heṭṭhāpi sabbapadesu yathārahaṃ vattabbo. Idāni viññāṇameva nāmarūpassa padhānakāraṇanti imamatthaṃ opammavasena vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Paccekaṃ viya samuditassāpi nāmarūpassa viññāṇena vinā attakiccāsamatthataṃ dassetuṃ ‘‘tvaṃ nāmarūpaṃ nāmā’’ti ekajjhaṃ gahaṇaṃ. Purecāriketi pubbaṅgameva. Viññāṇañhi sahajātadhammānaṃ pubbaṅgamaṃ. Tenāha bhagavā ‘‘manopubbaṅgamā dhammā’’ti. (Dha. pa. 1; netti. 90, 92; peṭako. 13, 83) bahudhāti anekappakārena paccayo hoti.

Kathaṃ? Vipākanāmassa hi paṭisandhiyaṃ aññaṃ vā viññāṇaṃ sahajātaaññamaññanissayavipākaāhāraindriyasampayuttaatthiavigatapaccayehi navadhā paccayo hoti. Vatthurūpassa paṭisandhiyaṃ sahajātaaññamaññanissayavipākaāhāraindriyavippayuttaatthiavigatapaccayehi navadhā paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa imesu navasu aññamaññapaccayaṃ apanetvā sesehi aṭṭhahi paccayehi paccayo hoti. Abhisaṅkhāraviññāṇaṃ pana asaññasattarūpassa, pañcavokāre vā kammajassa suttantikapariyāyato upanissayavasena ekadhāva paccayo hoti. Avasesañhi paṭhamabhavaṅgato pabhuti sabbampi viññāṇaṃ tassa nāmarūpassa yathārahaṃ paccayo hotīti veditabbaṃ. Ayamettha saṅkhepo, vitthārato pana paccayanaye dassiyamāne sabbāpi mahāpakaraṇakathā ānetabbā hotīti na vitthāritā. Kathaṃ panetaṃ paccetabbaṃ ‘‘paṭisandhināmarūpaṃ viññāṇapaccayā hotī’’ti? Suttato, yuttito ca. Pāḷiyañhi ‘‘cittānuparivattino dhammā’’tiādinā (dha. sa. mātikā 62) nayena bahudhā vedanādīnaṃ viññāṇapaccayatā āgatā. Yuttito pana idha cittajena rūpena diṭṭhena adiṭṭhassāpi rūpassa viññāṇaṃ paccayo hotīti viññāyati. Cittehi pasanne, appasanne vā tadanurūpāni rūpāni uppajjamānāni diṭṭhāni, diṭṭhena ca adiṭṭhassa anumānaṃ hotīti. Iminā idha ‘‘diṭṭhena cittajarūpena adiṭṭhassāpi paṭisandhirūpassa viññāṇaṃ paccayo hotī’’ti paccetabbametaṃ . Kammasamuṭṭhānassāpi hi rūpassa cittasamuṭṭhānassa viya viññāṇapaccayatā paṭṭhāne āgatāti.

116. Idha samudaya-saddo samudāya-saddo viya samūhapariyāyoti āha ‘‘dukkharāsisambhavo’’ti. Ekakoti asahāyo rājaparisārahito. Passeyyāma te rājabhāvaṃ amhehi vināti adhippāyo. Yathārahaṃ parisaṃ rañjetīti hi rājā. Atthatoti atthasiddhito avadantampi vadati viya. ‘‘Hadayavatthu’’nti imināva tannissayopi gahito vāti daṭṭhabbaṃ. Ānantariyabhāvato nissayanissayopi ‘‘nissayo’’ tveva vuccatīti. Paṭisandhiviññāṇaṃ nāma bhaveyyāsi, netaṃ ṭhānaṃ vijjatīti attho. Tenāha ‘‘passeyyāmā’’tiādi. Bahudhāti anekadhā paccayo hoti. Kathaṃ? Nāmaṃ tāva paṭisandhiyaṃ sahajātaaññamaññanissayavipākasampayuttaatthiavigatapaccayehi sattadhā viññāṇassa paccayo hotīti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti evaṃ aññathāpi paccayo hoti. Avipākaṃ pana nāmaṃ yathāvuttesu paccayesu ṭhapetvā vipākapaccayaṃ itarehi chahi paccayehi paccayo hoti. Kiñci panettha hetupaccayena, kiñci āhārapaccayenāti aññathāpi paccayo hoti, tañca kho pavattiyaṃyeva, na paṭisandhiyaṃ. Rūpato pana hadayavatthu paṭisandhiyaṃ viññāṇassa sahajātaaññamaññanissayavippayuttaatthi avigatapaccayehi chadhāva paccayo hoti. Pavattiyaṃ pana sahajātaaññamaññapaccayavajjitehi pañcahi purejātapaccayena saha teheva paccayehi paccayo hoti. Cakkhāyatanādibhedaṃ pana pañcavidhampi rūpaṃ yathākkamaṃ cakkhuviññāṇādibhedassa viññāṇassa nissayapurejātaindriyavippayuttaatthiavigatapaccayehi paccayo hotīti evaṃ nāmarūpaṃ viññāṇassa bahudhā paccayo hotīti veditabbaṃ.

Yvāyamanukkamena viññāṇassa nāmarūpaṃ, paṭisandhināmarūpassa , ca viññāṇaṃ pati paccayabhāvo, so kadāci viññāṇassa sātisayo, kadāci nāmarūpassa, kadāci ubhinnaṃ sadisoti tividhopi so ‘‘ettāvatā’’ti padena ekajjhaṃ gahitoti dassento ‘‘viññāṇe…pe… pavattesū’’ti vatvā puna yamidampi viññāṇaṃ nāmarūpasaññitānaṃ pañcannaṃ khandhānaṃ aññamaññanissayena pavattānaṃ ettakena sabbā saṃsāravaṭṭappavattīti imamatthaṃ dassento ‘‘ettakena…pe… paṭisandhiyo’’ti āha. Tattha ettakenāti ettakeneva, na ito aññena kenaci kārakavedakasabhāvena attanā, issarādinā vāti attho. Antogadhāvadhāraṇañhetaṃ padaṃ.

Vacanamattamevaadhikiccāti dāsādīsu sirivaḍḍhakādi-saddā viya atathattā vacanamattameva adhikāraṃ katvā pavattassa. Tenāha ‘‘atthaṃ adisvā’’ti. Vohārassāti voharaṇamattassa. Pathoti pavattimaggo pavattiyā visayo. Yasmā saraṇakiriyāvasena puggalo ‘‘sato’’ti vuccati, sampajānanakiriyāvasena ‘‘sampajāno’’ti, tasmā vuttaṃ ‘‘kāraṇāpadesavasenā’’ti. Kāraṇaṃ niddhāretvā utti niruttīti. Ekameva atthaṃ ‘‘paṇḍito’’tiādinā pakārato ñāpanato ‘‘paññattī’’ti vadanti. So eva hi ‘‘paṇḍito’’ti ca ‘‘byatto’’ti ca ‘‘medhāvī’’ti ca paññāpīyatīti. Paṇḍiccappakārato pana paṇḍito, veyyattiyappakārato byattoti paññāpīyatīti evaṃ pakārato paññāpanato paññatti. Yasmā idha adhivacananiruttipaññattipadāni samānatthāni. Sabbañca vacanaṃ adhivacanādibhāvaṃ bhajati, tasmā kesuci vacanavisesesu visesena pavattehi adhivacanādisaddehi sabbāni vacanāni paññattiatthappakāsanasāmaññena vuttānīti iminā adhippāyena ayamatthayojanā katāti veditabbā.

Atha vā adhi-saddo uparibhāve, upari vacanaṃ adhivacanaṃ. Kassa upari? Pakāsetabbassa atthassāti pākaṭo yamattho. Adhīnaṃ vā vacanaṃ adhivacanaṃ. Kena adhīnaṃ? Atthena. Tathā taṃtaṃatthappakāsena nicchitaṃ, niyataṃ vā vacanaṃ nirutti. Pathavīdhātupurisāditaṃtaṃpakārena ñāpanato paññattīti evaṃ adhivacanādipadānaṃ sabbavacanesu pavatti veditabbā, aññathā sirivaḍḍhakadhanavaḍḍhakappakārānameva niruttitā, ‘‘paṇḍito viyatto’’ti evaṃ pakārānameva ekameva atthaṃ tena tena pakārena ñāpentānaṃ paññattitā ca āpajjeyyāti. Evaṃ tīhipi nāmehi vuttassa vohārassa pavattimaggopi saha viññāṇena nāmarūpanti ettāvatāva icchitabbo. Tenāha ‘‘itī’’tiādi. Paññāya avacaritabbanti paññāya pavattitabbaṃ, ñeyyanti attho. Tenāha ‘‘jānitabba’’nti. Vaṭṭanti kilesavaṭṭaṃ, kammavaṭṭaṃ, vipākavaṭṭanti tividhampi vaṭṭaṃ. Vattatīti pavattati. Tayidaṃ ‘‘jāyethā’’tiādinā pañcahi padehi vuttassa atthassa nigamanavasena vuttaṃ. Ādi-saddena itthītipurisātiādīnampi saṅgaho daṭṭhabbo. Nāmapaññattatthāyāti khandhādiphassādisattādiitthādināmassa paññāpanatthāya. Vatthupi ettāvatāva. Tenāha ‘‘khandhapañcakampi ettāvatāva paññāyatī’’ti. Ettāvatā ettakena, saha viññāṇena nāmarūpappavattiyāti attho.

Attapaññattivaṇṇanā

117. Anusandhiyati etenāti anusandhi, heṭṭhā āgatadesanāya anusandhānavasena pavattā uparidesanā, sā paṭhamapadassa dassitā, idāni dutiyapadassa dassetabbāti tamatthaṃ dassento ‘‘iti bhagavā’’tiādimāha. Rūpinti rūpavantaṃ. Parittanti na vipulaṃ, appakanti attho. Yasmā attā nāma koci paramatthato natthi. Kevalaṃ pana diṭṭhigatikānaṃ parikappitamattaṃ , tasmā yattha nesaṃ attasaññā, yathā cassa rūpibhāvādiparikappanā hoti, taṃ dassento ‘‘yo’’tiādimāha. Rūpiṃ parittanti attano upaṭṭhitakasiṇarūpavasena rūpiṃ, tassa avaḍḍhitabhāvena parittaṃ. Paññapeti nīlakasiṇādivasena nānākasiṇalābhī. Tanti attānaṃ . Anantanti kasiṇanimittassa appamāṇatāya paricchedassa anupaṭṭhānato antarahitaṃ. Ugghāṭetvāti bhāvanāya apanetvā. Nimittaphuṭṭhokāsanti tena kasiṇanimittena phuṭṭhappadesaṃ. Tesūti catūsu arūpakkhandhesu. Viññāṇamattamevāti ‘‘viññāṇamayo attā’’ti evaṃvādī.

118.‘‘Etarahī’’ti sāvadhāraṇamidaṃ padanti tadatthaṃ dassento ‘‘idānevā’’ti vatvā avadhāraṇena nivattitamatthaṃ āha ‘‘na ito para’’nti. Tattha tattheva sattā ucchijjantīti ucchedavādī, tenāha ‘‘ucchedavasenetaṃ vutta’’nti. Bhāvinti sabbaṃ sadā bhāviṃ avinassanakaṃ. Tenāha ‘‘sassatavasenetaṃ vutta’’nti. Atathāsabhāvanti yathā paravādī vadanti, na tathā sabhāvaṃ. Tathabhāvāyāti ucchedabhāvāya vā sassatabhāvāya vā. Aniyamavacanañhetaṃ vuttaṃ sāmaññajotanāvasena. Sampādessāmīti tathabhāvaṃ assa sampannaṃ katvā dassayissāmi, patiṭṭhāpessāmīti attho. Tathā hi vakkhati ‘‘sassatavādañca jānāpetvā’’tiādi. (Dī. ni. aṭṭha. 2.118) imināti ‘‘atathaṃ vā panā’’tiādi vacanena, anucchedasabhāvampi samānaṃ sassatavādino mativasenāti adhippāyo. Upakappessāmīti upecca samatthayissāmi.

Evaṃ samānanti evaṃ bhūtaṃ samānaṃ. Rūpakasiṇajjhānaṃ rūpaṃ uttarapadalopena, adhigamanavasena taṃ etassa atthīti rūpīti āha ‘‘rūpinti rūpakasiṇalābhi’’nti. Parittattānudiṭṭhīti ettha rūpī-saddopiāvuttiādinayena ānetvā vattabbo, rūpībhāvampi hi so diṭṭhigatiko parittabhāvaṃ viya attano abhinivissa ṭhitoti. Arūpinti etthāpi eseva nayo. ‘‘Pattapalāsabahulagacchasaṅkhepena ghanagahanajaṭāvitānā nātidīghasantānā valli, tabbiparītā latā’’ti vadanti. Appahīnaṭṭhenāti maggena asamucchinnabhāvena. Kāraṇalābhe sati uppajjanārahatā anusayanaṭṭho.

Arūpakasiṇaṃ nāma kasiṇugghāṭiṃ ākāsaṃ, na paricchinnākāsakasiṇaṃ. ‘‘Ubhayampi arūpakasiṇamevā’’ti keci. Arūpakkhandhagocaraṃ vāti vedanādayo arūpakkhandhā ‘‘attā’’ti abhinivesassa gocaro etassāti arūpakkhandhagocaro, diṭṭhigatiko, taṃ arūpakkhandhagocaraṃ. -saddo vuttavikappattho. Saddayojanā pana arūpaṃ arūpakkhandhā gocarabhūtā etassa atthīti arūpī, taṃ arūpiṃ. Lābhino cattāroti rūpakasiṇādilābhavasena taṃ taṃ diṭṭhivādaṃ sayameva parikappetvā taṃ ādāya paggayha paññāpanakā cattāro diṭṭhigatikā. Tesaṃ antevāsikāti tesaṃ lābhīnaṃ vādaṃ paccakkhato, paramparāya ca uggahetvā tatheva naṃ khamitvā rocetvā paññāpanakā cattāro. Takkikā cattāroti kasiṇajjhānassa alābhino kevalaṃ takkanavaseneva yathāvutte cattāro diṭṭhivāde sayameva abhinivissa paggayha ṭhitā cattāro. Tesaṃ antevāsikā pubbe vuttanayena veditabbā.

Naattapaññattivaṇṇanā

119.Āraddhavipassakopīti samparāyikavipassakopi, tena balavavipassanāya ṭhitaṃ puggalaṃ dasseti. Na paññapeti eva abahussuto pīti adhippāyo. Tādiso hi vipassanāya ānubhāvo. Sāsanikopi jhānābhiññālābhī ‘‘na paññapetī’’ti na vattabboti so idha na uddhaṭo. Idāni nesaṃ apaññāpane kāraṇaṃ dasseti ‘‘etesañhī’’tiādinā. Icceva ñāṇaṃ hoti, na viparītaggāho tassa kāraṇassa dūrasamussāritattā. Arūpakkhandhā icceva ñāṇaṃ hotīti yojanā.

Attasamanupassanāvaṇṇanā

121.Diṭṭhivasena samanupassitvā, na ñāṇavasena. Sā ca samanupassanā atthato diṭṭhidassanavasena.

‘‘Vedanaṃ attato samanupassatī’’ti evaṃ āgatā vedanākkhandhavatthukā sakkāyadiṭṭhi. Iṭṭhādibhedaṃ ārammaṇaṃ na paṭisaṃvedetīti appaṭisaṃvedanoti vedakabhāvapaṭikkhepamukhena sañjānanādibhāvopi paṭikkhitto hoti tadavinābhāvatoti āha ‘‘iminā rūpakkhandhavatthukā sakkāyadiṭṭhi kathitā’’ti. ‘‘Attā me vediyatī’’ti iminā appaṭisaṃvedanattaṃ paṭikkhipati. Tenāha ‘‘nopi appaṭisaṃvedano’’ti. ‘‘Vedanādhammo’’ti pana iminā ‘‘vedanā me attā’’ti imaṃ vādaṃ paṭikkhipati. Vedanāsaṅkhāto dhammo etassa atthīti hi vedanādhammoti vedanāya samannāgatabhāvaṃ tassa paṭijānāti. Tenāha ‘‘etassa ca vedanādhammo avippayuttasabhāvo’’ti. Saññāsaṅkhāraviññāṇakkhandhavatthukā sakkāyadiṭṭhi kathitāti ānetvā sambandho. ‘‘Vedanāsampayuttattā vediyatī’’ti taṃsampayogato taṃkiccakatamāha yathā cetanāyogato cetano purisoti. Sabbesampi taṃ sārammaṇadhammānaṃ ārammaṇānubhavanaṃ labbhateva, tañca kho ekadesato phuṭṭhatāmattato , vedanāya pana vissavitāya sāmibhāvena ārammaṇarasānubhavananti. Tassā vasena saññādayopi taṃsampayuttattā ‘‘vediyatī’’ti vuccanti. Tathā hi vuttaṃ aṭṭhasāliniyaṃ ‘‘ārammaṇarasānubhavanaṭṭhānaṃ patvā sesasampayuttadhammā ekadesamattakameva anubhavantī’’ti, (dha. sa. aṭṭha. 1 dhammuddesakathā) rājasūdanidassanena vāyamattho tattha vibhāvito eva. Etassāti saññādikkhandhattayassa. ‘‘Avippayuttasabhāvo’’ti iminā avisaṃyogajanitaṃ kañci visesaṃ ṭhānaṃ dīpeti.

122.Tatthāti tesu vāresu. Tīsu diṭṭhigatikesūti ‘‘vedanā me attā’’ti, ‘‘appaṭisaṃvedano me attā’’ti, ‘‘vedanādhammo me attā’’ti ca evaṃvādesu tīsu diṭṭhigatikesu. Tissannaṃ vedanānaṃ bhinnasabhāvattā sukhaṃ vedanaṃ ‘‘attā’’ti samanupassato dukkhaṃ, adukkhamasukhaṃ vā vedanaṃ ‘‘attā’’ti samanupassanā na yuttā. Evaṃ sesadvaye pīti āha ‘‘yo yo yaṃ yaṃ vedanaṃ attāti samanupassatī’’ti.

123.‘‘Hutvā abhāvato’’ti iminā udayabbayavantatāya aniccāti dasseti, ‘‘tehi tehī’’tiādinā anekakāraṇasaṅkhatattā saṅkhatāti. Taṃ taṃ paccayanti ‘‘indriyaṃ, ārammaṇaṃ, viññāṇaṃ, sukha, vedanīyo phasso’’ti evaṃ ādikaṃ taṃ taṃ attano kāraṇaṃ paṭicca nissāya sammā sassatādibhāvassa, ucchedādibhāvassa ca abhāvena ñāyena samakāraṇena sadisakāraṇena anurūpakāraṇena uppannā. Khayasabhāvāti khayadhammā, vayasabhāvāti vayadhammā virajjanasabhāvāti virāgadhammā, nirujjhanasabhāvāti nirodhadhammā, catūhipi padehi vedanāya bhaṅgabhāvameva dasseti. Tenāha ‘‘khayoti…pe… khayadhammātiādi vutta’’nti.

Vigatoti sabhāvavigamena vigato. Ekassevāti ekasseva diṭṭhigatikassa. Tīsupi kālesūti tissannaṃ vedanānaṃ pavattikālesu. Eso me attāti ‘‘eso sukhavedanāsabhāvo, dukkhaadukkhamasukhavedanāsabhāvo me attā’’ti kiṃ pana hotī, ekasseva bhinnasabhāvataṃ anummattako kathaṃ paccetīti adhippāyena pucchati. Itaro evampi tassa na hoti yevāti dassento ‘‘kiṃ pana na bhavissatī’’tiādimāha. Visesenāti sukhādivibhāgena. Sukhañca dukkhañcāti ettha ca-saddena adukkhamasukhaṃ saṅgaṇhāti, sukhasaṅgahameva vā tena kataṃ santasukhumabhāvato. Avisesenāti avibhāgena vedanāsāmaññena. Vokiṇṇanti sukhādibhedena vomissakaṃ. Taṃ tividhampi vedanaṃ esa diṭṭhigatiko ekajjhaṃ gahetvā attāti samanupassati. Ekakkhaṇe ca bahūnaṃ vedanānaṃ uppādo āpajjati avisesena vedanāsabhāvattā. Attano hi tasmiṃ sati sadā sabbavedanāpavattippasaṅgato diṭṭhigatiko agatiyā ekakkhaṇepi bahūnampi vedanānaṃ uppattiṃ paṭijāneyyāti tassa avasaraṃ adento ‘‘na ekakkhaṇe bahūnaṃ vedanānaṃ uppatti atthī’’ti āha, paccakkhaviruddhametanti adhippāyo. Etena petaṃ nakkhamatīti etena viruddhattasādhanenapi sabbena sabbaṃ attano abhāvenapi paṇḍitānaṃ na ruccati, etaṃ dassanaṃ dhīrā nakkhamantīti attho.

124. Indriyabaddhepi rūpappabandhe vāyodhātuvipphāravasena kāci kiriyā nāma labbhatīti suddharūpakkhandhepi yattha kadāci vāyodhātuvipphāro labbhati, tameva nidassanabhāvena gaṇhanto ‘‘tālavaṇṭe vā vātapāne vā’’ti āha. Vedanādhammesūti vedanādhammavantesu. ‘‘Ahamasmī’’ti iminā tayopi khandhe ekajjhaṃ gahetvā ahaṃkārassa uppajjanākāro vuttoti. ‘‘Ayamahamasmī’’ti pana iminā tattha ekaṃ ekaṃ gahetvā ahaṃkārassa uppajjanākāro vutto. Tenāha ‘‘ekadhammopī’’tiādi . Tanti ‘‘ahamasmī’’ti ahaṃkāruppattiṃ. Sā hi catukkhandhanirodhena anupalabbhamānasannissayā sasavisāṇatikhiṇatā viya na bhaveyyāvāti.

Ettāvatāti ‘‘kittāvatā ca ānandā’’tiādinā ‘‘tantākulakajātā’’ti padassa anusandhidassanavasena pavattena ettakena desanādhammena. Kāmaṃ heṭṭhāpi vaṭṭakathāva kathitā, idha pana diṭṭhigatikassa vaṭṭato sīsukkhipanāsamatthatāvibhāvanavasena micchādiṭṭhiyā mahāsāvajjabhāvadīpaniyakathā pakāsitāti taṃ dassento ‘‘vaṭṭakathā kathitā’’ti āha. Nanu vaṭṭamūlaṃ avijjā taṇhā, tā anāmasitvā tato aññathā kasmā idha vaṭṭakathā kathitāti āha ‘‘bhagavāhī’’tiādi. Avijjāsīsenāti avijjaṃ uttamaṅgaṃ katvā, avijjāmukhenāti attho. Koṭi na paññāyatīti ‘‘asukassa nāma sammāsambuddhassa, cakkavattino vā kāle avijjā uppannā, na tato pubbe atthī’’ti avijjāya ādi mariyādā appaṭihatassa mama sabbaññutaññāṇassāpi na paññāyati avijjamānattā evāti attho. Ayaṃ paccayo idappaccayo, tasmā idappaccayā, imasmā āsavādikāraṇāti attho. Bhavataṇhāyāti bhavasaṃyojanabhūtāya taṇhāya. Bhavadiṭṭhiyāti sassatadiṭṭhiyā. ‘‘Tattha tattha upapajjanto’’ti iminā ‘‘ito ettha etto idhā’’ti evaṃ apariyantaṃ aparāparuppattiṃ dasseti. Tenāha ‘‘mahāsamudde’’tiādi.

126.Paccayākāramūḷhassāti bhūtakathanametaṃ, na visesanaṃ. Sabbopi hi diṭṭhigatiko paccayākāramūḷho evāti. Vivaṭṭaṃ kathentoti vaṭṭato vinimuttattā vivaṭṭaṃ, vimokkho, taṃ kathento . Kārakassāti satthuovādakārakassa, sammāpaṭipajjantassāti attho. Tenāha ‘‘satipaṭṭhānavihārino’’ti. So hi vedanānupassanāya, dhammānupassanāya ca sammāpaṭipattiyā ‘‘neva vedanaṃ attānaṃ samanupassatī’’tiādinā vattabbataṃ arahati. Tenāha ‘‘evarūpo hī’’tiādi. Sabbadhammesūti sabbesu tebhūmakadhammesu. Te hi sammasanīyā. Na aññanti vedanāya aññaṃ saññādidhammaṃ attānaṃ na samanupassatīti. ‘‘Khandhalokādayo’’ti rūpādidhammā eva vuccanti, tesaṃ samūhoti dassetuṃ ‘‘rūpādīsu dhammesū’’ti vuttaṃ. Na upādiyati diṭṭhitaṇhāgāhavasena. ‘‘Seyyohamasmī’’tiādinā (saṃ. ni. 4.108; mahāni. 21, 178; dha. sa. 1121; vibha. 832, 866) pavattamānamaññanāpi taṇhādiṭṭhimaññanā viya paritassanarūpā evāti āha ‘‘taṇhādiṭṭhimānaparitassanāyapī’’ti.

Sā evaṃ diṭṭhīti sā arahato evaṃpakārā diṭṭhīti yo vadeyya , tadakallaṃ, taṃ na yuttanti attho. Evamassa diṭṭhīti etthāpi evaṃpakārā assa arahato diṭṭhītiādinā yojetabbaṃ. Evañhi satīti yo vadeyya ‘‘hoti tathāgato paraṃ maraṇā itissa diṭṭhī’’ti, tassa ce vacanaṃ tathevāti attho. ‘‘Arahā na kiñci jānātī’’ti vuttaṃ bhaveyya jānato tathā diṭṭhiyā abhāvato. Tenevāti tathā vattumayuttattā eva. Catunnampi nayānanti ‘‘hoti tathāgato’’tiādinā āgatānaṃ catunnaṃ vārānaṃ. Ādito tīsu vāresu saṅkhipitvā pariyosānavāre vitthāritattā ‘‘avasāne ‘taṃ kissa hetū’tiādimāhā’’ti vuttaṃ. ‘‘Ādito tīsu vāresu tatheva desanā pavattā, yathā pariyosānavāre, pāḷi pana saṅkhittā’’ti keci.

Vohāroti ‘‘satto itthī puriso’’tiādinā, ‘‘khandhāāyatanānī’’tiādinā, ‘‘phasso vedanā’’tiādinā ca vohāritabbavohāro. Tassa pana vohārassa pavattiṭṭhānaṃ nāma saṅkhepato ime evāti āha ‘‘khandhā āyatanāni dhātuyo’’ti. Yasmā nibbānaṃ pubbabhāge saṅkhārānaṃ nirodhabhāveneva paññāpiyati ca, tasmā tassāpi khandhamukhena avacaritabbatā labbhatīti ‘‘paññāya avacaritabbaṃ khandhapañcaka’’nti vuttaṃ. Tenāha bhagavā ‘‘imasmiṃyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipada’’nti. (Saṃ. ni. 1.107; a. ni. 4.45) paññāvacaranti vā tebhūmakadhammānametaṃ gahaṇanti ‘‘khandhapañcaka’’ntveva vuttaṃ, tasmā ‘‘yāvatā paññā’’ti etthāpi lokiyapaññāya eva gahaṇaṃ daṭṭhabbaṃ. Vaṭṭakathā hesāti. Tathā hi ‘‘yāvatā vaṭṭaṃ vaṭṭati’’ icceva vuttaṃ. Tenevāha ‘‘tantākulakapadasseva anusandhi dassito’’ti. Yasmā bhagavā diṭṭhisīsenettha vaṭṭakathaṃ kathetvā yathānusandhināpi vaṭṭakathaṃ kathesi, tasmā ‘‘tantākulakapadassevaanusandhi dassito’’ti sāvadhāraṇaṃ katvā vuttaṃ. Paṭiccasamuppādakathā panettha yāvadeva tassa gambhīrabhāvavibhāvanatthāya vitthāritā, vivaṭṭakathāpi samānā idha paccāmaṭṭhāti daṭṭhabbaṃ.

Sattaviññāṇaṭṭhitivaṇṇanā

127.Gacchantogacchantoti samathapaṭipattiyaṃ suppatiṭṭhito hutvā vipassanāgamanena, maggagamanena ca gacchanto gacchanto. Ubhohi bhāgehi muccanato ubhatobhāgavimutto nāma hoti. So ‘‘evaṃ asamanupassanto’’ti vutto vipassanāyānikoti katvā ‘‘yo ca na samanupassatīti vutto so yasmā gacchanto gacchanto paññāvimutto nāma hotī’’ti vuttaṃ. Heṭṭhā vuttānanti ‘‘kittāvatā ca, ānanda, attānaṃ na paññapento na paññāpetī’’tiādinā (dī. ni. 2.119), ‘‘yato kho, ānanda, bhikkhu neva vedanaṃ attānaṃ samanupassatī’’tiādinā (dī. ni. 2.125 ādayo) ca heṭṭhā pāḷiyaṃ āgatānaṃ dvinnaṃ puthujjanabhikkhūnaṃ. Nigamananti nissaraṇaṃ. Nāmanti paññāvimuttādināmaṃ.

Paṭisandhivasena vuttāti nānattakāyanānattasaññitāvisesavisiṭṭhapaṭisandhivasena vuttā satta viññāṇaṭṭhitiyo. Taṃtaṃsattanikāyaṃ pati nissayato hi nānattakāyāditā taṃpariyāpannapaṭisandhisamudāgatāti daṭṭhabbā tadabhinibbattakakammabhavassa tathā āyūhitattā. Catasso āgamissantīti rūpavedanāsaññāsaṅkhārakkhandhavasena catasso viññāṇaṭṭhitiyo āgamissanti ‘‘rūpupāyaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhatī’’tiādinā (dī. ni. 3.311). Viññāṇapatiṭṭhānassāti paṭisandhiviññāṇassa etarahi patiṭṭhānakāraṇassa. Atthato vuttavisesavisiṭṭhā pañcavokāre rūpavedanāsaññāsaṅkhārakkhandhā, catuvokāre vedanādayo tayo khandhā veditabbā. Sattāvāsabhāvaṃ upādāya ‘‘dve ca āyatanānīti dve nivāsaṭṭhānānī’’ti vuttaṃ. Nivāsaṭṭhānapariyāyopi āyatanasaddo hoti yathā ‘‘devāyatanadvaya’’nti. Sabbanti viññāṇaṭṭhiti āyatanadvayanti sakalaṃ. Tasmā gahitaṃ tattha ekameva aggahetvāti adhippāyo. Pariyādānaṃ anavasesaggahaṇaṃ na gacchati vaṭṭaṃ viññāṇaṭṭhitiāyatanadvayānaṃ aññamaññaantogadhattā.

Nidassanatthe nipāto, tasmā seyyathāpi manussāti yathā manussāti vuttaṃ hoti. Viseso hotiyeva satipi bāhirassa kārakassa abhede ajjhattikassa bhinnattā. Nānattaṃ kāye etesaṃ, nānatto vā kāyo etesanti nānattakāyā, iminā nayena sesapadesupi attho veditabbo. Nesanti manussānaṃ. Nānattā saññā etesaṃ atthīti nānattasaññino. Sukhasamussayato vinipāto etesaṃ atthīti vinipātikā satipi devabhāve dibbasampattiyā abhāvato, apāyesu vā gato natthi nipāto etesanti vinipātikā. Tenāha ‘‘catuapāyavinimuttā’’ti. Dhammapadanti satipaṭṭhānādidhammakoṭṭhāsaṃ. Vijāniyāti sutamayena tāva ñāṇena vijānitvā. Tadanusārena yonisomanasikāraṃ paribrūhanto sīlavisuddhiādikaṃ sammāpaṭipattiṃ api paṭipajjema. Sā ca paṭipatti hitāya diṭṭhadhammikādisakalahitāya amhākaṃ siyā. Idāni tattha sīlapaṭipattiṃ tāva vibhāgena dassento ‘‘pāṇesu cā’’ti gāthamāha.

Brahmakāye paṭhamajjhānanibbatte brahmasamūhe, brahmanikāye vā bhavāti brahmakāyikā. Mahābrahmuno parisāya bhavāti brahmapārisajjā tassa paricārakaṭṭhāne ṭhitattā. Mahābrahmuno purohitaṭṭhāne ṭhitāti brahmapurohitā. Āyuvaṇṇādīhi mahanto brahmānoti mahābrahmuno. Satipi tesaṃ tividhānampi paṭhamena jhānena abhinibbattabhāve jhānassa pana pavattibhedena ayaṃ visesoti dassetuṃ ‘‘brahmapārisajjā panā’’tiādi vuttaṃ. Parittenāti hīnena, sā cassa hīnatā chandādīnaṃ hīnatāya veditabbā, paṭiladdhamattaṃ vā hīnaṃ. Kappassāti asaṅkhyeyyakappassa. Hīnapaṇītānaṃ majjhe bhavattā majjhimena, sā cassa majjhimatā chandādīnaṃ majjhimatāya veditabbā, paṭilabhitvā nātisubhāvitaṃ vā majjhimaṃ. Upaḍḍhakappoti asaṅkhyeyyakappassa upaḍḍhakappo. Vipphārikataroti brahmapārisajjehi pamāṇato vipulataro, sabhāvato uḷārataro ca hoti. Sabhāvenapi hi uḷāratarova, taṃ panettha appamāṇaṃ. Tathā hi parittābhādīnaṃ, parittasubhādīnañca kāye satipi sabhāvavematte ekattavaseneva vavatthāpīyatīti ‘‘ekattakāyā’’ tveva vuccanti. Paṇītenāti ukkaṭṭhena, sā cassa ukkaṭṭhatā chandādīnaṃ ukkaṭṭhatāya veditabbā, subhāvitaṃ vā sammadeva vasibhāvaṃ pāpitaṃ paṇītaṃ padhānabhāvaṃ nītanti katvā, idhāpi kappo asaṅkhyeyyakappavaseneva veditabbo paripuṇṇassa mahākappassa asambhavato. Itīti evaṃ vuttappakārena. Teti ‘‘brahmakāyikā’’ti vuttā tividhāpi brahmāno. Saññāya ekattāti tihetukabhāvena saññāya ekattasabhāvattā . Na hi tassā sampayuttadhammavasena aññopi koci bhedo atthi.

Evanti iminā nānattakāyaekattasaññinoti dasseti.

Daṇḍaukkāyāti daṇḍadīpikāya. Saratīti dhāvati viya. Vissaratīti vippakiṇṇā viya dhāvati . Dve kappāti dve mahākappā. Ito paresupi eseva nayo. Idhāti imasmiṃ sutte. Ukkaṭṭhaparicchedavasena ābhassaraggahaṇeneva sabbepi te parittābhā, appamāṇābhāpi gahitā.

Sobhanā pabhā subhā, subhāya kiṇṇā subhākiṇṇāti vattabbe ā-kārassa rassattaṃ, antima-ṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā, aṭṭhakathāyaṃpana niccalāya ekagghanāya pabhāya subhoti pariyāyavacananti ‘‘subhena okiṇṇā vikiṇṇā’’ti attho vutto, etthāpi antima-ṇa-kārassa ha-kārakaraṇaṃ icchitabbameva. Na chijjitvā chijjitvā pabhā gacchati ekagghanattā. Catutthaviññāṇaṭṭhitimeva bhajanti kāyassa, saññāya ca ekarūpattā. Vipulasantasukhāyuvaṇṇādiphalattā vehapphalā. Etthāti viññāṇaṭṭhitiyaṃ.

Vivaṭṭapakkhe ṭhitā napunarāvattanato. ‘‘Na sabbakālikā’’ti vatvā tameva asabbakālikattaṃ vibhāvetuṃ ‘‘kappasatasahassampī’’tiādi vuttaṃ. Soḷasakappasahassaccayena uppannānaṃ suddhāvāsabrahmānaṃ parinibbāyanato, aññesañca tattha anuppajjanato buddhasuññeloke suññaṃ taṃ ṭhānaṃ hoti, tasmā suddhāvāsā na sabbakālikā, khandhāvāraṭṭhānasadisā honti suddhāvāsabhūmiyo. Iminā suttena suddhāvāsānaṃ sattāvāsabhāvadīpaneneva viññāṇaṭṭhitibhāvo dīpito, tasmā suddhāvāsāpi sattasu viññāṇaṭṭhitīsu catutthaviññāṇaṭṭhitiṃ navasu sattāvāsesu catutthasattāvāsaṃyeva bhajanti.

Sukhumattāti saṅkhārāvasesasukhumabhāvappattattā. Paribyattaviññāṇakiccābhāvato neva viññāṇaṃ, sabbaso aviññāṇaṃ na hotīti nāviññāṇaṃ, tasmā paripphuṭaviññāṇakiccavantīsu viññāṇaṭṭhitīsu avatvā.

128.Tañca viññāṇaṭṭhitinti paṭhamaṃ viññāṇaṭṭhitiṃ. Heṭṭhā vuttanayena sarūpato, manussādivibhāgato, saṅkhepato, ‘‘nāmañca rūpañcā’’ti bhedato ca pajānāti. Tassā samudayañcāti tassā paṭhamāya viññāṇaṭṭhitiyā pañcavīsatividhaṃ samudayañca pajānāti. Atthaṅgamepi eseva nayo. Assādetabbato, assādato ca assādaṃ. Ayaṃ aniccādibhāvo ādīnavo. Chandarāgo vinīyati etena, ettha vāti chandarāgavinayo, saha maggena nibbānaṃ. Chandarāgappahānanti etthāpi eseva nayo. Mānadiṭṭhīnaṃ vasenāhanti vā, taṇhāvasena mamanti vā abhinandanāpi mānassa paritassanā viya daṭṭhabbā. Sabbatthāti sabbesu sesesu aṭṭhasupi vāresu . Tatthāti upari tīsu viññāṇaṭṭhitīsu dutiyāyatanesu. Tattha hi rūpaṃ natthi. Puna tatthāti paṭhamāyatane. Tattha hi eko rūpakkhandhova. Etthāti ca tameva sandhāya vuttaṃ. Tattha hi rūpassa kammasamuṭṭhānattā āhāravasena yojanā na sambhavati.

Yato khoti ettha to-saddo dā-saddo viya kālavacano ‘‘yato kho, sāriputta, bhikkhusaṅgho’’tiādīsu (pārā. 21) viyāti vuttaṃ ‘‘yadā kho’’ti. Aggahetvāti kañcipi saṅkhāraṃ ‘‘etaṃ mamā’’tiādinā aggahetvā. Paññāvimuttoti aṭṭhannaṃ vimokkhānaṃ anadhigatattā sātisayassa samādhibalassa abhāvato paññābaleneva vimutto. Tenāha ‘‘aṭṭha vimokkhe asacchikatvā paññābalenevā’’tiādi. Appavattinti āyatiṃ appavattiṃ katvā. Pajānanto vimuttoti vā paññāvimutto, paṭhamajjhānaphassena vinā parijānanādippakārehi cattāri saccāni jānanto paṭivijjhanto tesaṃ kiccānaṃ matthakappattiyā niṭṭhitakiccatāya visesena muttoti vimutto. So paññāvimutto. Sukkhavipassakoti samathabhāvanāsinehābhāvena sukkhā lūkhā, asiniddhā vā vipassanā etassāti sukkhavipassako. Ṭhatvāti pādakakaraṇavasena ṭhatvā. Aññatarasminti ca aññataraaññatarasmiṃ, ekekasminti attho. Evañhissa pañcavidhatā siyā. ‘‘Na heva kho aṭṭha vimokkhe kāyena phusitvā viharatī’’ti iminā sātisayassa samādhibalassa abhāvo dīpito. ‘‘Paññāya cassa disvā’’tiādinā sātisayassa paññābalassa bhāvo. Paññāya cassa disvā āsavā parikkhīṇā hontīti na āsavā paññāya passanti, dassanakāraṇā pana parikkhīṇā ‘‘disvā parikkhīṇā’’ti vuttā. Dassanāyattaparikkhayattā eva hi dassanaṃ āsavānaṃ khayassa purimakiriyā hoti.

Aṭṭhavimokkhavaṇṇanā

129.Ekassabhikkhunoti sattasu ariyapuggalesu ekassa bhikkhuno. Viññāṇaṭṭhitiādinā parijānanādivasappa vattaniggamanañca paññāvimuttanāmañca. Itarassāti ubhatobhāgavimuttassa. Ime sandhāya hi pubbe ‘‘dvinnaṃ bhikkhūna’’nti vuttaṃ. Kenaṭṭhenāti kena sabhāvena. Sabhāvo hi ñāṇena yāthāvato araṇīyato ñātabbato ‘‘attho’’ti vuccati, so eva ttha-kārassa ṭṭha-kāraṃ katvā ‘‘aṭṭho’’ti vutto. Adhimuccanaṭṭhenāti adhikaṃ savisesaṃ muccanaṭṭhena, etena satipi sabbassāpi rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena pavattiākāraviseso, yathā taṃ saddhāvimuttatā diṭṭhippattassa. Tathā paccanīkadhammehi suṭṭhu vimuttatāya , evaṃ aniggahitabhāvena nirāsaṅkatāya abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha ‘‘ārammaṇe cā’’tiādi. Ayaṃ panatthoti ayaṃ adhimuccanaṭṭho pacchime vimokkhe nirodhe natthi, kevalo vimuttaṭṭho eva tattha labbhati, taṃ sayameva parato vakkhati.

Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭhaṃ rūpaṃ hoti, yena visiṭṭhena rūpena ‘‘rūpī’’ti vucceyya rūpī-saddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpavasena paṭiladdhaṃ jhānaṃ idha paramatthato rūpībhāvasādhakanti daṭṭhabbaṃ. Tenāha ‘‘ajjhatta’’ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha purimapadalopo daṭṭhabbo. Tena vuttaṃ ‘‘nīlakasiṇādirūpānī’’ti. Rūpe kasiṇarūpe saññā rūpasaññā, sā etassa atthīti rūpasaññī, saññāsīsena jhānaṃ vadati. Tappaṭikkhepena arūpasaññī. Tenāha ‘‘ajjhattaṃ na rūpasaññī’’tiādi.

‘‘Anto appanāyaṃ subhanti ābhogo natthī’’ti iminā pubbābhogavasena tathā adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā samatthitā hoti. Yasmā suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena suṭṭhu adhimuccanaṭṭho sambhavati , tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho saṃvaṇṇito, yasmā pana mettāvasena pavattamānā bhāvanā satte appaṭikūlato dahanti tesu tato adhimuccitvāva pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 212) ‘‘brahmavihārabhāvanā subhavimokkho’’ti vuttā, tayidaṃ ubhayampi tena tena pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.

Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha avassissati. Visuddhattāti yathāparicchinnakāle nirodhitattā. Uttamo vimokkho nāma ariyeheva samāpajjitabbato, ariyaphalapariyosānattā diṭṭheva dhamme nibbānappattibhāvato ca.

130.Ādito paṭṭhāyāti paṭhamasamāpattito paṭṭhāya. Yāva pariyosānā samāpatti, tāva. Aṭṭhatvāti katthaci samāpattiyaṃ aṭṭhito eva, nirantarameva paṭipāṭiyā, uppaṭipāṭiyā ca samāpajjatevāti attho. Tenāha ‘‘ito cito ca sañcaraṇavasena vutta’’nti. Icchati samāpajjituṃ. Tattha ‘‘samāpajjati pavisatī’’ti samāpattisamaṅgīpuggalo taṃ taṃ paviṭṭho viya hotīti katvā vuttaṃ.

Dvīhibhāgehi vimuttoti arūpajjhānena vikkhambhanavimokkhena, maggena samucchedavimokkhenāti dvīhi vimuccanabhāgehi, arūpasamāpattiyā rūpakāyato, maggena nāmakāyatoti dvīhi vimuccitabbabhāgehi ca vimutto. Tenāha ‘‘arūpasamāpattiyā’’tiādi . Vimuttoti hi kilesehi vimutto, vimuccanto ca kilesānaṃ vikkhambhanasamucchindanehi kāyadvayato vimuttoti ayamettha attho. Gāthāya ca ākiñcaññāyatanalābhino upasivabrāhmaṇassa bhagavatā ‘‘nāmakāyā vimutto’’ti ubhatobhāgavimutto muni akkhāto. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti ‘‘asukaṃ nāma disaṃ gato’’ti vohāraṃ na gacchati. Evaṃ muni nāmakāyā vimuttoti evaṃ arūpaṃ upapanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto, tattha ca catutthamaggaṃ nibbattetvā nāmakāyassa pariññātattā puna nāmakāyāpi vimutto. Ubhatobhāgavimutto khīṇāsavo hutvā anupādāya parinibbānasaṅkhātaṃ atthaṃ paleti na upeti saṅkhaṃ, ‘‘khattiyo brāhmaṇo’’ti evaṃ ādikaṃ samaññaṃ na gacchatīti attho.

‘‘Aññatarato vuṭṭhāyā’’ti idaṃ kiṃ ākāsānañcāyatanādīsu aññataralābhīvasena vuttaṃ, udāhu sabbāruppalābhīvasenāti yathicchasi, tathā hotu, yadi sabbāruppalābhīvasena vuttaṃ, na koci virodho. Atha tattha aññataralābhīvasena vuttaṃ, ‘‘yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjatī’’tiādivacanena virujjheyyāti? Yasmā arūpāvacarajjhānesu ekassāpi lābhī ‘‘aṭṭhavimokkhalābhī’’ tveva vuccati aṭṭhavimokkhe ekadesassāpi taṃnāmadānasamatthatāsambhavato. Ayañhi aṭṭhavimokkhasamaññā samudāye viya tadekadesepi niruḷhāpattisamaññā viyāti. Tena vuttaṃ ‘‘ākāsānañcāyatanādīsu aññatarato vuṭṭhāyā’’ti. ‘‘Pañcavidho hotī’’ti vatvā chabbidhataṃpissa keci parikappenti, taṃ tesaṃ matimattaṃ, nicchitovāyaṃ pañho pubbācariyehīti dassetuṃ ‘‘keci panā’’tiādi vuttaṃ. Tattha kecīti uttaravihāravāsino, sārasamāsācariyā ca. Te hi ‘‘ubhatobhāgavimuttoti ubhayabhāgavimutto samādhivipassanāto’’ti vatvā rūpāvacarasamādhināpi samādhiparipanthato vimuttiṃ maññanti. Evaṃ rūpajjhānabhāgena, arūpajjhānabhāgena ca ubhato vimuttoti pāyasamāno. ‘‘Tādisamevā’’ti iminā yādisaṃ arūpāvacarajjhānaṃ kilesavikkhambhane, tādisaṃ rūpāvacaracatutthajjhānaṃ pīti imamatthaṃ ullaṅgeti. Tenāha ‘‘tasmā’’tiādi.

Ubhatobhāgavimuttapañhoti ubhatobhāgavimuttassa chabbidhataṃ nissāya uppannapañho. Vaṇṇanaṃ nissāyāti tassa padassa atthavacanaṃ nissāya. Cirenāti therassa aparabhāge cirena kālena. Vinicchayanti saṃsayachedakaṃ sanniṭṭhānaṃ patto.Taṃ pañhanti tamatthaṃ. Ñātuṃ icchito hi attho pañho. Na kenaci sutapubbanti kenaci kiñci na sutapubbaṃ, idaṃ atthajātanti adhippāyo. Kiñcāpi upekkhāsahagataṃ, kiñcāpi kilese vikkhambhetīti paccekaṃ kiñcāpi-saddo yojetabbo. Samudācaratīti pavattati. Tattha kāraṇamāha ‘‘ime hī’’tiādinā, tena rūpāvacarabhāvanato āruppabhāvanā savisesaṃ kilese vikkhambheti rūpavirāgabhāvanābhāvato , uparibhāvanābhāvato cāti dassetīti. Evañca katvā aṭṭhakathāyaṃ āruppabhāvanāniddese yaṃ vuttaṃ ‘‘tassevaṃ tasmiṃ nimitte punappunaṃ cittaṃ cārentassa nīvaraṇāni vikkhambhanti sati santiṭṭhatī’’tiādi, (visuddhi. 1.281) taṃ samatthataṃ hotīti. Idaṃ suttanti puggalapaññattipāṭhamāha (pu. pa. niddesa 27). Sabbañhi buddhavacanaṃ atthasūcanādiatthena suttanti vutto vāyamattho. Yaṃ pana tattha vattabbaṃ, taṃ heṭṭhā vuttameva. Aṭṭhannaṃ vimokkhānaṃ anulomādito samāpajjanena sātisayaṃ santānassa abhisaṅkhatattā, aṭṭhamañca uttamaṃ vimokkhaṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā aggamaggādhigamena ubhatobhāgavimuccanato ca imāya ubhatobhāgavimuttiyā sabbaseṭṭhatā veditāti daṭṭhabbā.

Mahānidānasuttavaṇṇanāya līnatthappakāsanā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app